Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Nettippakaraṇa-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Ṭhitiṃ ākaṅkhamānena, ciraṃ saddhammanettiyā;

Dhammarakkhitanāmena, therena abhiyācito.

Padumuttaranāthassa, pādamūle pavattitaṃ;

Passatā abhinīhāraṃ, sampattaṃ yassa matthakaṃ.

Saṃkhittaṃ vibhajantānaṃ, eso aggoti tādinā;

Ṭhapito etadaggasmiṃ, yo mahāsāvakuttamo.

Chaḷabhiñño vasippatto, pabhinnapaṭisambhido;

Mahākaccāyano thero, sambuddhena pasaṃsito.

Tena yā bhāsitā netti, satthārā anumoditā;

Sāsanassa sadāyattā, navaṅgassatthavaṇṇanā.

Tassā gambhīrañāṇehi, ogāhetabbabhāvato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Saha saṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā tamupanissāya, ogāhetvāna pañcapi;

Nikāye peṭakenāpi, saṃsanditvā yathābalaṃ.

Suvisuddhamasaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Pamādalekhaṃ vajjetvā, pāḷiṃ sammā niyojayaṃ;

Upadesaṃ vibhāvento, karissāmatthavaṇṇanaṃ.

Iti atthaṃ asaṅkiṇṇaṃ, nettippakaraṇassa me;

Vibhajantassa sakkaccaṃ, nisāmayatha sādhavoti.

Tattha kenaṭṭhena netti? Saddhammanayanaṭṭhena netti. Yathā hi taṇhā satte kāmādibhavaṃ nayatīti ‘‘bhavanettī’’ti vuccati, evamayampi veneyyasatte ariyadhammaṃ nayatīti saddhammanayanaṭṭhena ‘‘nettī’’ti vuccati. Atha vā nayanti tāyāti netti. Nettippakaraṇena hi karaṇabhūtena dhammakathikā veneyyasatte dassanamaggaṃ nayanti sampāpentīti, nīyanti vā ettha etasmiṃ pakaraṇe adhiṭṭhānabhūte patiṭṭhāpetvā veneyyā nibbānaṃ sampāpiyantīti netti. Na hi nettiupadesasannissayena vinā aviparītasuttatthāvabodho sambhavati. Tathā hi vuttaṃ – ‘‘tasmā nibbāyitukāmenā’’tiādi. Sabbāpi hi suttassa atthasaṃvaṇṇanā nettiupadesāyattā, netti ca suttappabhavā, suttaṃ sammāsambuddhappabhavanti.

Sā panāyaṃ netti pakaraṇaparicchedato tippabhedā hāranayapaṭṭhānānaṃ vasena. Paṭhamañhi hāravicāro, tato nayavicāro, pacchā paṭṭhānavicāroti. Pāḷivavatthānato pana saṅgahavāravibhāgavāravasena duvidhā. Sabbāpi hi netti saṅgahavāro vibhāgavāroti vāradvayameva hoti.

Tattha saṅgahavāro ādito pañcahi gāthāhi paricchinno. Sabbo hi pakaraṇattho ‘‘yaṃ loko pūjayate’’tiādīhi pañcahi gāthāhi apariggahito nāma natthi. Nanu cettha paṭṭhānaṃ asaṅgahitanti? Nayidamevaṃ daṭṭhabbaṃ, mūlapadaggahaṇena paṭṭhānassa saṅgahitattā. Tathā hi vakkhati – ‘‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā sāsanapaṭṭhāne’’ti. Mūlapadapaṭṭhānāni hi atthanayasaṅkhārattikā viya aññamaññaṃ saṅgahitāni.

Vibhāgavāro pana uddesaniddesapaṭiniddesavasena tividho. Tesu ‘‘tattha katame soḷasa hārā’’ti ārabhitvā yāva ‘‘bhavanti aṭṭhārasa padānī’’ti ayaṃ uddesavāro. ‘‘Assādādīnavatā’’ti ārabhitvā yāva ‘‘tettiṃsā ettikā nettī’’ti ayaṃ niddesavāro. Paṭiniddesavāro pana hāravibhaṅgavāro hārasampātavāro nayasamuṭṭhānavāro sāsanapaṭṭhānavāroti catubbidho. Tesu ‘‘tattha katamo desanāhāro’’ti ārabhitvā yāva ‘‘ayaṃ pahānena samāropanā’’ti ayaṃ hāravibhaṅgavāro. Tattha ‘‘katamo desanāhārasampāto’’ti ārabhitvā yāva ‘‘anupādisesā ca nibbānadhātū’’ti ayaṃ hārasampātavāro. Etthāha – hāravibhaṅgahārasampātavārānaṃ kiṃ nānākaraṇanti? Vuccate – yattha anekehipi udāharaṇasuttehi eko hāro niddisīyati, ayaṃ hāravibhaṅgavāro. Yattha pana ekasmiṃ sutte aneke hārā sampatanti, ayaṃ hārasampātavāro. Vuttañhetaṃ peṭake

‘‘Yattha ca sabbe hārā, sampatamānā nayanti suttatthaṃ;

Byañjanavidhiputhuttā, sā bhūmī hārasampāto’’ti.

Nayasamuṭṭhānasāsanapaṭṭhānavāravibhāgo pākaṭo eva. Sāsanapaṭṭhānavāro pana saṅgahavāre viya uddesaniddesavāresupi na sarūpato uddhaṭoti. Etthāha – ‘‘idaṃ nettippakaraṇaṃ mahāsāvakabhāsitaṃ, bhagavatā anumodita’’nti ca kathametaṃ viññāyatīti? Pāḷito eva. Na hi pāḷito aññaṃ pamāṇataraṃ atthi. Yā hi catūhi mahāpadesehi aviruddhā pāḷi, sā pamāṇaṃ. Tathā hi agarahitāya ācariyaparamparāya peṭakopadeso viya idaṃ nettippakaraṇaṃ ābhataṃ. Yadi evaṃ kasmāssa nidānaṃ na vuttaṃ. Sāvakabhāsitānampi hi subhasutta- (dī. ni. 1.444 ādayo) anaṅgaṇasutta- (ma. ni. 1.57 ādayo) kaccāyanasaṃyuttādīnaṃ nidānaṃ bhāsitanti? Nayidaṃ ekantikaṃ. Sāvakabhāsitānaṃ buddhabhāsitānampi hi ekaccānaṃ paṭisambhidāmagganiddesādīnaṃ dhammapadabuddhavaṃsādīnañca nidānaṃ na bhāsitaṃ, na ca tāvatā tāni appamāṇaṃ, evamidhāpi daṭṭhabbaṃ.

Nidānañca nāma suttavinayānaṃ dhammabhaṇḍāgārikaupālittherādīhi mahāsāvakeheva bhāsitaṃ, idañca mahāsāvakabhāsitaṃ, theraṃ muñcitvā anaññavisayattā imissā vicāraṇāyāti kimetena nidānagavesanena, atthoyevettha gavesitabbo, yo pāḷiyā aviruddhoti. Atha vā pāḷiyā atthasaṃvaṇṇanābhāvato na imassa pakaraṇassa visuṃ nidānavacanakiccaṃ atthi, paṭisambhidāmagganiddesādīnaṃ viyāti daṭṭhabbaṃ.

Idāni etasmiṃ pakaraṇe nānappakārakosallatthaṃ ayaṃ vibhāgo veditabbo – sabbameva cetaṃ pakaraṇaṃ sāsanapariyeṭṭhibhāvato ekavidhaṃ, tathā ariyamaggasampādanato vimuttirasato ca. Byañjanatthavicārabhāvato duvidhaṃ, tathā saṅgahavibhāgabhāvato dhammavinayatthasaṃvaṇṇanato lokiyalokuttaratthasaṅgahaṇato rūpārūpadhammapariggāhakato lakkhaṇalakkhiyabhāvato pavattinivattivacanato sabhāgavisabhāganiddesato sādhāraṇāsādhāraṇadhammavibhāgato ca.

Tividhaṃ puggalattayaniddesato tividhakalyāṇavibhāgato pariññattayakathanato pahānattayūpadesato sikkhattayasaṅgahaṇato tividhasaṃkilesavisodhanato mūlagītianugītisaṅgītibhedato piṭakattayatthasaṃvaṇṇanato hāranayapaṭṭhānappabhedato ca.

Catubbidhaṃ catuppaṭisambhidāvisayato catunayadesanato dhammatthadesanāpaṭivedhagambhīrabhāvato ca. Pañcavidhaṃ abhiññeyyādidhammavibhāgato pañcakkhandhaniddesato pañcagatiparicchedato pañcanikāyatthavivaraṇato ca. Chabbidhaṃ chaḷārammaṇavibhāgato chaajjhattikabāhirāyatanavibhāgato ca. Sattavidhaṃ sattaviññāṇaṭṭhitiparicchedato. Navavidhaṃ suttādinavaṅganiddesato. Cuddasavidhaṃ suttādhiṭṭhānavibhāgato. Soḷasavidhaṃ aṭṭhavīsatividhañca sāsanapaṭṭhānappabhedato. Caturāsītisahassavidhaṃ caturāsītisahassadhammakkhandhavicārabhāvatotiādinā nayena pakaraṇavibhāgo veditabbo.

Tattha sāsanapariyeṭṭhibhāvatoti sakalaṃ nettippakaraṇaṃ sikkhattayasaṅgahassa navaṅgassa satthusāsanassa atthasaṃvaṇṇanābhāvato. Ariyamaggasampādanatoti dassanabhūmibhāvanābhūmisampādanato. Vimuttirasatoti sāsanassa amatapariyosānattā vuttaṃ. Byañjanatthavicārabhāvatoti hārabyañjanapadakammanayānaṃ byañjanavicārattā atthapadaatthanayānaṃ atthavicārattā vuttaṃ. Saṅgahavibhāgabhāvo parato āvi bhavissati. Dhammavinayatthasaṃvaṇṇanatoti sakalassāpi pariyattisāsanassa dhammavinayabhāvato vuttaṃ. Lakkhaṇalakkhiyabhāvatoti nettivacanassa lakkhaṇattā udāharaṇasuttānañca lakkhiyattā vuttaṃ. Sabhāgavisabhāganiddesatoti samānajātiyā dhammā sabhāgā, paṭipakkhā visabhāgā, taṃvicārabhāvatoti attho. Sādhāraṇāsādhāraṇadhammavibhāgatoti pahānekaṭṭhasahajekaṭṭhatādisāmaññena ye dhammā yesaṃ dhammānaṃ nāmavatthādinā sādhāraṇā tabbidhuratāya asādhāraṇā ca, taṃvibhāgato duvidhanti attho.

Puggalattayaniddesatoti ugghaṭitaññuādi puggalattayaniddesato. Tividhakalyāṇavibhāgatoti ādikalyāṇādivibhāgato. Mūlagītianugītisaṅgītibhedatoti paṭhamaṃ vacanaṃ mūlagīti, vuttasseva atthassa saṅgahagāthā anugīti, taṃtaṃsuttatthayojanavasena vippakiṇṇassa pakaraṇassa saṅgāyanaṃ saṅgīti, sā therassa parato pavattitāti veditabbā, etāsaṃ tissannaṃ bhedato tividhanti attho. Pañcakkhandhaniddesatoti rūpādipañcakkhandhasīlādipañcadhammakkhandhaniddesato pañcavidhanti attho. Suttādhiṭṭhānavibhāgatoti lobhadosamohānaṃ alobhādosāmohānaṃ kāyavacīmanokammānaṃ saddhādipañcindriyānañca vasena cuddasavidhassa suttādhiṭṭhānassa vibhāgavacanato cuddasavidhanti attho. Sesaṃ suviññeyyanti na papañcitaṃ.

1. Saṅgahavāravaṇṇanā

Evaṃ anekabhedavibhatte nettippakaraṇe yadidaṃ vuttaṃ ‘‘saṅgahavibhāgavāravasena duvidha’’nti, tattha saṅgahavāro ādi. Tassāpi ‘‘yaṃ loko pūjayate’’ti ayaṃ gāthā ādi. Tattha yanti aniyamato upayoganiddeso, tassa ‘‘tassā’’ti iminā niyamanaṃ veditabbaṃ. Lokoti kattuniddeso. Pūjayateti kiriyāniddeso. Salokapāloti kattuvisesanaṃ. Sadāti kālaniddeso. Namassati cāti upacayena kiriyāniddeso. Tassāti sāminiddeso. Etanti paccattaniddeso. Sāsanavaranti paccattaniddesena niddiṭṭhadhammanidassanaṃ. Vidūhīti karaṇavacanena kattuniddeso. Ñeyyanti kammavācakakiriyāniddeso. Naravarassāti ‘‘tassā’’ti niyametvā dassitassa sarūpato dassanaṃ.

Tattha lokiyanti ettha puññāpuññāni tabbipāko cāti loko, pajā, sattanikāyoti attho. Loka-saddo hi jātisaddatāya sāmaññavasena niravasesato satte saṅgaṇhāti. Kiñcāpi hi lokasaddo saṅkhārabhājanesupi diṭṭhappayogo, pūjanakiriyāyogyabhūtatāvasena pana sattalokavacano eva idha gahitoti daṭṭhabbaṃ. Pūjayateti mānayati, apacāyatīti attho.

Lokaṃ pālentīti lokapālā, cattāro mahārājāno. Lokiyā pana indayamavaruṇakuverā lokapālāti vadanti. Saha lokapālehīti salokapālo, ‘‘loko’’ti iminā tulyādhikaraṇaṃ. Atha vā issariyādhipaccena taṃtaṃsattalokassa pālanato rakkhaṇato khattiyacatumahārājasakkasuyāmasantusitasunimmitaparanimmitavasavattimahābrahmādayo lokapālā. Tehi saha taṃtaṃsattanikāyo salokapālo lokoti vutto. Atha vā ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālentī’’ti (a. ni. 2.9; itivu. 42) vacanato hirottappadhammā lokapālā. Tehi samannāgato loko salokapālo. Hirottappasampannā hi pāpagarahino sappurisā dhammacchandavantatāya bhagavati pūjānamakkāraparā hontīti.

Sadāti sabbakālaṃ rattiñceva divā ca, sadāti vā bhagavato dharamānakāle tato parañca. Atha vā sadāti abhinīhārato paṭṭhāya yāva sāsanantaradhānā, tato parampi vā. Mahābhinīhārato paṭṭhāya hi mahābodhisattā bodhiyā niyatatāya buddhaṅkurabhūtā sadevakassa lokassa pūjanīyā ceva vandanīyā ca honti. Yathāha bhagavā sumedhabhūto –

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

‘‘Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamu’’nti. (bu. vaṃ. 2.75-76);

Namassati cāti keci kesañci pūjāsakkārādīni karontāpi tesaṃ apākaṭaguṇatāya namakkāraṃ na karonti, na evaṃ bhagavato, yathābhūtaabbhuggatakittisaddatāya pana bhagavantaṃ sadevako loko pūjayati ceva namassati cāti attho. ‘‘Sadā naramanusso’’ti keci paṭhanti, taṃ na sundaraṃ. Tassāti yaṃ sadevako loko pūjayati ceva namassati ca, tassa. Etanti idāni vattabbaṃ buddhiyaṃ viparivattamānaṃ sāmaññena dasseti. Sāsanavaranti taṃ sarūpato dasseti. Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte sāsati vineti etenāti sāsanaṃ, tadeva ekantaniyyānaṭṭhena anaññasādhāraṇaguṇatāya ca uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato vā varaṃ, sāsanameva varanti sāsanavaraṃ. Vidūhīti yathāsabhāvato kammakammaphalāni kusalādibhede ca dhamme vidantīti vidū, paṇḍitamanussā, tehi. Ñātabbaṃ, ñāṇamarahatīti vā ñeyyaṃ. Naravarassāti purisavarassa, aggapuggalassāti attho.

Idaṃ vuttaṃ hoti – yo anaññasādhāraṇamahākaruṇāsabbaññutaññāṇādiguṇavisesayogena sadevakena lokena pūjanīyo namassanīyo ca bhagavā arahaṃ sammāsambuddho, tassa loke uttamapuggalassa etaṃ idāni amhehi vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtaṃ sāsanaṃ ādikalyāṇatādiguṇasampattiyā varaṃ aggaṃ uttamaṃ nipuṇañāṇagocaratāya paṇḍitavedanīyamevāti. Bhagavato hi vacanaṃ ekagāthāmattampi saccapaṭiccasamuppādakhandhāyatanadhātindriyasatipaṭṭhānādisabhāvadhammaniddhāraṇakkhamatāya soḷasahārapañcanayasoḷasaaṭṭhavīsatividhapaṭṭhānavicārayogyabhāvena ca paramagambhīraṃ atthato agādhapāraṃ saṇhasukhumañāṇavisayamevāti. Tenevāha – ‘‘paññavantassāyaṃ dhammo, nāyaṃ dhammo duppaññassā’’ti (dī. ni. 3.358; a. ni. 8.30). Atha vā bhagavato sāsanaṃ pariññākkamena lakkhaṇāvabodhappaṭipattiyā suññatamukhādīhi ogāhitabbattā aviññūnaṃ supinantenapi na visayo hotīti āha – ‘‘vidūhi ñeyya’’nti. Tathā ca vuttaṃ – ‘‘etu viññū puriso’’tiādi.

Apare pana ‘‘taṃ tassa sāsanavara’’nti paṭhanti, tesaṃ matena yaṃ-saddo sāsana-saddena samānādhikaraṇoti daṭṭhabbo. Idaṃ vuttaṃ hoti yaṃ sāsanavaraṃ salokapālo loko pūjayati namassati ca, taṃ sāsanavaraṃ vidūhi ñātabbanti. Imasmiñca naye lokapāla-saddena bhagavāpi vuccati. Bhagavā hi lokaggatāyakattā nippariyāyena lokapālo, tasmā ‘‘tassā’’ti lokapālassa satthunoti attho. Salokapāloti cettha lokapāla-saddo guṇībhūtopi satthuvisayattā sāsana-saddāpekkhatāya sāmibhāvena sambandhīvisesabhūto padhānabhūto viya paṭiniddesaṃ arahatīti.

Kathaṃ pana sayaṃ dhammassāmī bhagavā dhammaṃ pūjayatīti? Nāyaṃ virodho. Dhammagaruno hi buddhā bhagavanto, te sabbakālaṃ dhammaṃ apacāyamānāva viharantīti. Vuttañhetaṃ – ‘‘yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho, tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’nti (saṃ. ni. 1.173; a. ni. 4.21).

Api ca bhagavato dhammapūjanā sattasattāhappaṭipattiādīhi dīpetabbā. Dhammassāmīti ca dhammena sadevakassa lokassa sāmīti attho, na dhammassa sāmīti. Evampi namassatīti vacanaṃ na yujjati. Na hi bhagavā kañci namassatīti, esopi niddoso. Na hi namassatīti padassa namakkāraṃ karotīti ayameva attho, atha kho garukaraṇena tanninno tappoṇo tappabbhāroti ayampi attho labbhati. Bhagavā ca dhammagarutāya sabbakālaṃ dhammaninnapoṇapabbhārabhāvena viharatīti. Ayañca attho ‘‘yena sudaṃ svāhaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387) evamādīhi suttapadehi dīpetabbo. ‘‘Vidūhi neyya’’ntipi pāṭho, tassa paṇḍitehi saparasantānesu netabbaṃ pāpetabbanti attho. Tattha attasantāne pāpanaṃ bujjhanaṃ, parasantāne bodhananti daṭṭhabbaṃ.

Evaṃ bhagavato sadevakassa lokassa pūjanīyavandanīyabhāvo aggapuggalabhāvo ca vuccamāno guṇavisiṭṭhataṃ dīpeti, sā ca guṇavisiṭṭhatā mahābodhiyā veditabbā. Āsavakkhayañāṇapadaṭṭhānañhi sabbaññutaññāṇaṃ sabbaññutaññāṇapadaṭṭhānañca āsavakkhayañāṇaṃ ‘‘mahābodhī’’ti vuccati. Sā aviparītadhammadesanato tathāgate suppatiṭṭhitāti viññāyati. Na hi savāsananiravasesakilesappahānaṃ anāvaraṇañāṇañca vinā tādisī dhammadesanā sambhavati. Iccassa catuvesārajjayogo. Tena dasabalachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammādisakalasabbaññuguṇapāripūrī pakāsitā hoti. Etādisī ca guṇavibhūti mahākaruṇāpubbaṅgamaṃ abhinīhārasampattiṃ purassaraṃ katvā sampāditaṃ samattiṃsapāramisaṅkhātaṃ puññañāṇasambhāramantarena na upalabbhatīti hetusampadāpi atthato vibhāvitā hotīti evaṃ bhagavato tīsupi avatthāsu sabbasattānaṃ ekantahitappaṭilābhahetubhūtā ādimajjhapariyosānakalyāṇā niravasesā buddhaguṇā imāya gāthāya pakāsitāti veditabbaṃ.

Dutiyanaye pana yasmā sikkhattayasaṅgahaṃ saphalaṃ ariyamaggasāsanaṃ tassa ārammaṇabhūtañca amatadhātuṃ tadadhigamūpāyañca pubbabhāgapaṭipattisāsanaṃ tadatthaparidīpanañca pariyattisāsanaṃ yathārahaṃ saccābhisamayavasena abhisamento svākkhātatādiguṇavisesayuttataṃ manasikaronto sakkaccaṃ savanadhāraṇaparipucchādīhi paricayaṃ karonto ca sadevako loko pūjayati nāma. Lokanātho ca sammāsambodhippattiyā veneyyānaṃ sakkaccaṃ dhammadesanena ‘‘ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi’’ (ma. ni. 3.136; saṃ. ni. 5.28; peṭako. 24), ‘‘maggānaṭṭhaṅgiko seṭṭho’’ (dha. pa. 273; kathā. 872; netti. 125; peṭako. 30), ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati’’ (itivu. 90; a. ni. 4.34), ‘‘khayaṃ virāgaṃ amataṃ paṇītaṃ’’ (khu. pā. 6.4; su. ni. 227), ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā’’ (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367), ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇa’’ntiādīhi (ma. ni. 3.420; netti. 5) vacanehi thomanena ca pūjayati nāma. Tasmā sāsanavarassa pūjanīyabhāvo idha vuccamāno anavasesato dhammaguṇe dīpetīti ye ariyabhāvādayo niyyānādayo khayavirāgādayo madanimmadanādayo asaṅkhatādayo svākkhātatādayo ādikalyāṇatādayo ca anekehi suttapadehi paveditā aneke dhammaguṇā, te niravasesato imāya gāthāya pakāsitāti veditabbā.

Yasmā pana ariyasaccappaṭivedhena samugghāṭitasammohāyeva paramatthato paṇḍitā bālyādisamatikkamanato, tasmā bhāvitalokuttaramaggā sacchikatasāmaññaphalā ca ariyapuggalā visesato vidūti vuccanti. Te hi yathāvuttasāsanavaraṃ aviparītato ñātuṃ netuñca saparasantāne sakkuṇantīti aṭṭhaariyapuggalasamūhassa paramatthasaṅghassāpi idha gahitattā ye suppaṭipannatādayo anekehi suttapadehi saṃvaṇṇitā ariyasaṅghaguṇā, tepi niravasesato idha pakāsitāti veditabbā.

Evaṃ paṭhamagāthāya sātisayaṃ ratanattayaguṇaparidīpanaṃ katvā idāni –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) –

Vacanato saṅkhepato sikkhattayasaṅgahaṃ sāsanaṃ, taṃ pana sikkhattayaṃ ñāṇavisesavisayabhāvabhedato avatthābhedato ca tividhaṃ hoti. Kathaṃ? Sutamayañāṇagocaro ca yo ‘‘pariyattisaddhammo’’ti vuccati. Cintāmayañāṇagocaro ca yo ākāraparivitakkadiṭṭhinijjhānakkhantīhi gahetabbākāro vimuttāyatanaviseso ‘‘paṭipattisaddhammo’’ti vuccati. Vipassanāñāṇādisahagato bhāvanāmayañāṇagocaro ca yo ‘‘paṭivedhasaddhammo’’ti vuccati. Evaṃ tividhampi sāsanaṃ sāsanavaranti padena saṅgaṇhitvā tattha yaṃ paṭhamaṃ, taṃ itaresaṃ adhigamūpāyoti sabbasāsanamūlabhūtaṃ attano pakaraṇassa ca visayabhūtaṃ pariyattisāsanameva tāva saṅkhepato vibhajanto ‘‘dvādasa padānī’’ti gāthamāha.

Tattha dvādasāti gaṇanaparicchedo. Padānīti paricchinnadhammanidassanaṃ. Tesu byañjanapadāni pajjati attho etehīti padāni. Atthapadāni pana pajjanti ñāyantīti padāni. Ubhayampi vā ubhayathā yojetabbaṃ byañjanapadānampi aviparītaṃ paṭipajjitabbattā, atthapadānaṃ uttarivisesādhigamassa kāraṇabhāvato, tāni padāni parato pāḷiyaññeva āvi bhavissantīti tattheva vaṇṇayissāma. Atthasūcanādiatthato suttaṃ. Vuttañhetaṃ saṅgahesu –

‘‘Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, ‘sutta’nti akkhāta’’nti. (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā);

Tadetaṃ tattha suttapiṭakavasena āgataṃ, idha pana piṭakattayavasena yojetabbaṃ. ‘‘Dvādasa padāni sutta’’nti vuttaṃ, yaṃ pariyattisāsananti attho. Taṃ sabbanti taṃ ‘‘sutta’’nti vuttaṃ sakalaṃ buddhavacanaṃ. Byañjanañca attho cāti byañjanañceva tadattho ca. Yato ‘‘dvādasa padāni sutta’’nti vuttaṃ. Idaṃ vuttaṃ hoti – atthasūcanādito suttaṃ pariyattidhammo, tañca sabbaṃ atthato dvādasa padāni cha byañjanapadāni ceva cha atthapadāni cāti. Atha vā yadetaṃ ‘‘sāsanavara’’nti vuttaṃ, taṃ sabbaṃ suttaṃ, pariyattisāsanassa adhippetattā. Atthato pana dvādasa padāni, byañjanatthapadasamudāyabhāvato. Yathāha – ‘‘byañjanañca attho cā’’ti. Taṃ viññeyyaṃ ubhayanti yasmiṃ byañjane atthe ca vacanavacanīyabhāvena sambandhe suttavohāro, tadubhayaṃ sarūpato viññātabbaṃ tattha katamaṃ byañjanaṃ katamo atthoti? Tenevāha – ‘‘ko attho byañjanaṃ katama’’nti.

Evaṃ ‘‘sāsanavara’’nti vuttassa suttassa pariyattibhāvaṃ tassa ca atthabyañjanapadabhāvena veditabbataṃ dassetvā idāni tassa pavicayupāyaṃ nettippakaraṇaṃ padatthavibhāgena dassetuṃ ‘‘soḷasahārā’’ti gāthamāha.

Tattha soḷasa hārā etissāti soḷasahārā. Pañcanayā aṭṭhārasamūlapadāti etthāpi eseva nayo. Atha vā soḷasa hārā soḷasahārā. Evaṃ itaratthāpi. Hāranayamūlapadāni eva hi saṅkhepato vitthārato ca bhāsitāni nettīti. Sāsanassa pariyeṭṭhīti sāsanassa atthapariyesanā, pariyattisāsanassa atthasaṃvaṇṇanāti attho, sakalasseva vā sāsanassa atthavicāraṇāti attho. Paṭipattipaṭivedhepi hi nettinayānusārena adhigacchantīti. Mahakaccānenāti kaccoti purātano isi, tassa vaṃsālaṅkārabhūtoyaṃ mahāthero ‘‘kaccāno’’ti vuccati. Mahakaccānoti pana pūjāvacanaṃ, yathā mahāmoggallānoti, ‘‘kaccāyanagottaniddiṭṭhā’’tipi pāṭho. Ayañca gāthā nettiṃ saṅgāyantehi pakaraṇatthasaṅgaṇhanavasena ṭhapitāti daṭṭhabbā. Yathā cāyaṃ, evaṃ hāravibhaṅgavāre taṃtaṃhāraniddesanigamane ‘‘tenāha āyasmā’’tiādivacanaṃ, hārādisamudāyabhūtāyaṃ nettiyaṃ byañjanatthasamudāye ca sutte kiṃ kena viciyatīti vicāraṇāyaṃ āha – ‘‘hārā byañjanavicayo’’tiādi.

Tattha soḷasapi hārā mūlapadaniddhāraṇamantarena byañjanamukheneva suttassa saṃvaṇṇanā honti, na nayā viya mūlapadasaṅkhātasabhāvadhammaniddhāraṇamukhenāti te ‘‘byañjanavicayo suttassā’’ti vuttā. Atthanayā pana yathāvuttaatthamukheneva suttassa atthasampaṭipattiyā hontīti āha – ‘‘nayā tayo ca suttattho’’ti. Ayañca vicāraṇā paratopi āgamissati. Keci ‘‘nayo cā’’ti paṭhanti, taṃ na sundaraṃ. Ubhayaṃ pariggahītanti hārā nayā cāti etaṃ ubhayaṃ suttassa atthaniddhāraṇavasena parisamantato gahitaṃ sabbathā sutte yojitaṃ. Vuccati suttaṃ vadati saṃvaṇṇeti. Kathaṃ? Yathāsuttaṃ suttānurūpaṃ, yaṃ suttaṃ yathā saṃvaṇṇetabbaṃ, tathā saṃvaṇṇetīti attho. Yaṃ yaṃ suttanti vā yathāsuttaṃ, sabbaṃ suttanti attho. Nettinayena hi saṃvaṇṇetuṃ asakkuṇeyyaṃ nāma suttaṃ natthīti.

Idāni yaṃ vuttaṃ – ‘‘sāsanavaraṃ vidūhi ñeyya’’nti, tattha nettisaṃvaṇṇanāya visayabhūtaṃ pariyattidhammameva pakārantarena niyametvā dassetuṃ ‘‘yā cevā’’tiādi vuttaṃ.

Tattha atthesu kataparicchedo byañjanappabandho desanā, yo pāṭhoti vuccati. Tadattho desitaṃ tāya desanāya pabodhitattā. Tadubhayañca vimuttāyatanasīsena paricayaṃ karontānaṃ anupādāparinibbānapariyosānānaṃ sampattīnaṃ hetubhāvato ekantena viññeyyaṃ, tadubhayavinimuttassa vā ñeyyassa abhāvato tadeva dvayaṃ viññeyyanti imamatthaṃ dasseti yā ceva…pe… viññeyyanti. Tatrāti tasmiṃ vijānane sādhetabbe, nipphādetabbe cetaṃ bhummaṃ. Ayamānupubbīti ayaṃ vakkhamānā anupubbi hāranayānaṃ anukkamo, anukkamena vakkhamānā hāranayāti attho. Navavidhasuttantapariyeṭṭhīti suttādivasena navaṅgassa sāsanassa pariyesanā, atthavicāraṇāti attho. Sāmiatthe vā etaṃ paccattaṃ navavidhasuttantapariyeṭṭhiyā anupubbīti. Atha vā anupubbīti karaṇatthe paccattaṃ. Idaṃ vuttaṃ hoti – yathāvuttavijānane sādhetabbe vakkhamānāya hāranayānupubbiyā ayaṃ navavidhasuttantassa atthapariyesanāti.

Etthāha – kathaṃ panettha geyyaṅgādīnaṃ suttabhāvo, suttabhāve ca tesaṃ kathaṃ sāsanassa navaṅgabhāvo. Yañca saṅgahesu vuccati ‘‘sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa’’nti, tathā ca sati suttaṅgameva na siyā. Athāpi visuṃ suttaṅgaṃ siyā, maṅgalasuttādīnaṃ (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) suttaṅgasaṅgaho na siyā, gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā, sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti. Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato.

Sabbassāpi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tathā hi ‘‘ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 1242), sāvatthiyā suttavibhaṅge, sakavāde pañca suttasatānī’’tiādivacanato vinayābhidhammapariyattivisesepi suttavohāro dissati. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ cuṇṇiyaganthaṃ geyya’’nti vadanti. Gāthāvirahe pana sati pucchitvā vissajjanabhāvo veyyākaraṇassa. Pucchāvissajjanañhi ‘‘byākaraṇa’’nti vuccati. Byākaraṇameva veyyākaraṇanti. Evaṃ sante sagāthakādīnampi pañhāvissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati, geyyādisaññānaṃ anokāsabhāvato ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu ‘‘vuttañheta’’ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā. Satipi pañhāvissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyaṅgādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo.

Yaṃ panettha geyyaṅgādinimittarahitaṃ suttaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimittanti. Yañca vuttaṃ – ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, tampi na, niruḷhattā. Niruḷho hi maṅgalasuttādīsu suttabhāvo, na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ.

Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho vā siyā’’ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo ca nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi. Yo saha gāthāhīti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ – ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na aññato. Aññā eva hi tā gāthā, jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo. Yasmā pana sabbampi buddhavacanaṃ yathāvuttanayena atthānaṃ sūcanādiatthena suttantveva vuccati, tasmā vuttaṃ – ‘‘navavidhasuttantapariyeṭṭhī’’ti.

Saṅgahavāravaṇṇanā niṭṭhitā.

2. Uddesavāravaṇṇanā

1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā. Tattha tatthāti yaṃ vuttaṃ – ‘‘soḷasahārā nettī’’ti, tasmiṃ vacane, tissaṃ vā gāthāyaṃ, yāni hāranayamūlapadāni uddhaṭāni, tesūti attho. Katameti pucchāvacanaṃ. Pucchā ca nāmesā pañcavidhā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsu ayaṃ kathetukamyatāpucchā. Soḷasāti gaṇanavasena paricchedo. Tena nesaṃ na tato uddhaṃ adho cāti etaparamataṃ dasseti. Sā cetaparamatā parato āvi bhavissati. Hārāti gaṇanavasena paricchinnānaṃ sāmaññato dassanaṃ. Desanā vicayotiādi sarūpadassanaṃ.

Tattha kenaṭṭhena hārā? Harīyanti etehi, ettha vā suttageyyādivisayā aññāṇasaṃsayavipallāsāti hārā, haranti vā sayaṃ tāni, haraṇamattameva vāti hārā phalūpacārena. Atha vā harīyanti voharīyanti dhammasaṃvaṇṇakadhammapaṭiggāhakehi dhammassa dānaggahaṇavasenāti hārā. Atha vā hārā viyāti hārā. Yathā hi anekaratanāvalisamūho hārasaṅkhāto attano avayavabhūtaratanasamphassehi samuppajjanīyamānahilādasukho hutvā tadupabhogījanasarīrasantāpaṃ nidāghapariḷāhupajanitaṃ vūpasameti, evametepi nānāvidhaparamattharatanappabandhā saṃvaṇṇanāvisesā attano avayavabhūtaparamattharatanādhigamena samuppādiyamānanibbutisukhā dhammapaṭiggāhakajanahadayaparitāpaṃ kāmarāgādikilesahetukaṃ vūpasamentīti. Atha vā hārayanti aññāṇādīnaṃ hāraṃ apagamaṃ karonti ācikkhantīti vā hārā. Atha vā sotujanacittassa haraṇato ramaṇato ca hārā niruttinayena, yathā – ‘‘bhavesu vantagamano bhagavā’’ti (visuddhi. 1.144; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā). Ayaṃ tāva hārānaṃ sādhāraṇato attho.

Asādhāraṇato pana desīyati saṃvaṇṇīyati etāya suttatthoti desanā, desanāsahacaraṇato vā desanā. Nanu ca aññepi hārā desanāsaṅkhātassa suttassa atthasaṃvaṇṇanato desanāsahacārinovāti? Saccametaṃ, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamāno desanāya saha caratīti vattabbataṃ arahati, na tathā pare. Na hi assādādīnavanissaraṇādisandassanarahitā suttadesanā atthi. Assādādisandassanavibhāvanalakkhaṇo cāyaṃ hāroti.

Viciyanti etena, ettha vā padapañhādayo, viciti eva vā tesanti vicayo. Pāḷiyaṃ pana vicinatīti vicayoti ayamattho dassito.

Yuttīti upapattisādhanayutti, idha pana yuttivicāraṇā yutti uttarapadalopena ‘‘rūpabhavo rūpa’’nti yathā, yuttisahacaraṇato vā. Idhāpi desanāhāre vuttanayena attho vitthāretabbo.

Padaṭṭhānanti āsannakāraṇaṃ, idhāpi padaṭṭhānavicāraṇātiādi vuttanayeneva veditabbaṃ.

Lakkhīyanti etena, ettha vā ekalakkhaṇā dhammā avuttāpi ekavacanenāti lakkhaṇaṃ.

Viyūhīyanti vibhāgena piṇḍīyanti etena, ettha vāti byūho. Nibbacanādīnaṃ sutte dassiyamānānaṃ catunnaṃ byūhoti catubyūho, catunnaṃ vā byūho etthāti catubyūho.

Āvaṭṭīyanti etena, ettha vā sabhāgā visabhāgā ca dhammā, tesaṃ vā āvaṭṭananti āvaṭṭo.

Vibhajīyanti etena, ettha vā sādhāraṇāsādhāraṇānaṃ saṃkilesavodānadhammānaṃ bhūmiyoti vibhatti, vibhajanaṃ vā etesaṃ bhūmiyāti vibhatti.

Paṭipakkhavasena parivattīyanti iminā, ettha vā sutte vuttadhammā, parivattanaṃ vā tesanti parivattano.

Vividhaṃ vacanaṃ ekassevatthassa vācakametthāti vivacanaṃ, vivacanameva vevacanaṃ, vividhaṃ vuccati etena atthoti vā vivacanaṃ. Sesaṃ vuttanayameva.

Pakārehi pabhedato vā ñāpīyanti iminā, ettha vā atthāti paññatti.

Otārīyanti anuppavesīyanti etena, ettha vā suttāgatā dhammā paṭiccasamuppādādīsūti otaraṇo.

Sodhīyanti samādhīyanti etena, ettha vā sutte padapadatthapañhārambhāti sodhano.

Adhiṭṭhīyanti anupavattīyanti etena, ettha vā sāmaññavisesabhūtā dhammā vinā vikappenāti adhiṭṭhāno.

Parikaroti abhisaṅkharoti phalanti parikkhāro, hetu paccayo ca, parikkhāraṃ ācikkhatīti parikkhāro, hāro, parikkhāravisayattā parikkhārasahacaraṇato vā parikkhāro.

Samāropīyanti etena, ettha vā padaṭṭhānādimukhena dhammāti samāropano. Sabbattha ca bhāvasādhanavasenāpi attho sambhavatīti tassāpi vasena yojetabbaṃ.

Tassāti yathāvuttassa hāruddesassa. Anugītīti vuttassevatthassa sukhaggahaṇatthaṃ anupacchā gāyanagāthā, tāsu osānagāthāya atthato asaṃkiṇṇāti padatthena saṅkararahitā, tena yadipi keci hārā aññamaññaṃ avisiṭṭhā viya dissanti, tathāpi tesaṃ atthato saṅkaro natthīti dasseti. So ca nesaṃ asaṅkaro lakkhaṇaniddese supākaṭo hoti. Etesañcevāti etesaṃ soḷasannaṃ hārānaṃ. Yathā asaṅkaro, tathā ceva bhavati. Kiṃ bhavati? Vitthāratayā vitthārena. Nayavibhatti nayena upāyena ñāyena vibhāgo. Etena taṃ eva asaṅkiṇṇataṃ vibhāveti. Keci ‘‘vitthāranayā’’ti paṭhanti, taṃ na sundaraṃ, ayañca gāthā kesuci potthakesu natthi.

2. Evaṃ hāre uddisitvā idāni naye uddisituṃ ‘‘tattha katame’’tiādi vuttaṃ. Tattha nayanti saṃkilese vodānāni ca vibhāgato ñāpentīti nayā, nīyanti vā tāni etehi, ettha vāti nayā, nayanamattameva vāti nayā, nīyanti vā sayaṃ dhammakathikehi upanīyanti suttassa atthapavicayatthanti nayā. Atha vā nayā viyāti nayā. Yathā hi ekattādayo nayā sammā paṭivijjhiyamānā paccayapaccayuppannadhammānaṃ yathākkamaṃ sambandhavibhāgabyāpāravirahānurūpaphalabhāvadassanena asaṅkarato sammutisaccaparamatthasaccānaṃ sabhāvaṃ pavedayantā paramatthasaccappaṭivedhāya saṃvattanti, evametepi kaṇhasukkasappaṭibhāgadhammavibhāgadassanena aviparītasuttatthāvabodhāya abhisambhuṇantā veneyyānaṃ catusaccappaṭivedhāya saṃvattanti. Atha vā pariyattiatthassa nayanato saṃkilesato yamanato ca nayā niruttinayena.

Nandiyāvaṭṭotiādīsu nandiyāvaṭṭassa viya āvaṭṭo etassāti nandiyāvaṭṭo, yathā hi nandiyāvaṭṭo antoṭhitena padhānāvayavena bahiddhā āvaṭṭati, evamayampi nayoti attho. Atha vā nandiyā taṇhāya pamodassa vā āvaṭṭo etthāti nandiyāvaṭṭo. Tīhi avayavehi lobhādīhi saṃkilesapakkhe alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo. Asantāsanajavaparakkamādivisesayogena sīho bhagavā, tassa vikkīḷitaṃ desanāvacīkammabhūto vihāroti katvā vipallāsatappaṭipakkhaparidīpanato sīhassa vikkīḷitaṃ etthāti sīhavikkīḷito, nayo. Balavisesayogadīpanato vā sīhavikkīḷitasadisattā nayo sīhavikkīḷito. Balaviseso cettha saddhādibalaṃ, dasabalāni eva vā. Atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Tathā ālocitānaṃ tesaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viya aṅkuso. Gāthāsu lañjeti pakāseti suttatthanti lañjako, nayo ca so lañjako cāti nayalañjako. Gatāti ñātā, matāti attho. So eva vā pāṭho. Sesaṃ vuttanayena veditabbaṃ.

3. Evaṃ nayepi uddisitvā idāni mūlapadāni uddisituṃ ‘‘tattha katamānī’’tiādi āraddhaṃ. Tattha mūlāni ca tāni nayānaṃ paṭṭhānabhāgānañca patiṭṭhābhāvato padāni ca adhigamūpāyabhāvato koṭṭhāsabhāvato cāti mūlapadāni. Kosallasambhūtaṭṭhena, kucchitānaṃ vā pāpadhammānaṃ salanato viddhaṃsanato, kusānaṃ vā rāgādīnaṃ lavanato, kusā viya vā lavanato, kusena vā ñāṇena lātabbato pavattetabbato kusalāni, tappaṭipakkhato akusalānīti padattho veditabbo.

Evaṃ gaṇanaparicchedato jātibhedato ca mūlapadāni dassetvā idāni sarūpato dassento saṃkilesapakkhaṃyeva paṭhamaṃ uddisati ‘‘taṇhā’’tiādinā. Tattha tasati paritasatīti taṇhā. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā soti lobho. Dosamohesupi eseva nayo. Asubhe ‘‘subha’’nti pavattā saññā subhasaññā. Sukhasaññādīsupi imināva nayena attho veditabbo. Saṅgahanti gaṇanaṃ. Samosaraṇanti samoropanaṃ.

Paccanīkadhamme sametīti samatho. Aniccādīhi vividhehi ākārehi passatīti vipassanā. Alobhādayo lobhādipaṭipakkhato veditabbā. Asubhe ‘‘asubha’’nti pavattā saññā asubhasaññā, kāyānupassanāsatipaṭṭhānaṃ. Saññāsīsena hi desanā. Dukkhasaññādīsupi eseva nayo.

Idaṃ uddānanti idaṃ vuttasseva atthassa vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. ‘‘Cattāro vipallāsā’’tipi pāṭho. Kilesabhūmīti saṃkilesabhūmi sabbesaṃ akusaladhammānaṃ samosaraṇaṭṭhānattā. Kusalānaṃ yāni tīṇi mūlāni. ‘‘Kusalānī’’tipi paṭhanti. Satipaṭṭhānāti asubhasaññādayo sandhāyāha. Indriyabhūmīti saddhādīnaṃ vimuttiparipācanindriyānaṃ samosaraṇaṭṭhānattā vuttaṃ. Yujjantīti yojīyanti. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tena ete evāti dasseti. Aṭṭhārasevāti vā. Mūlapadāti mūlapadāni, liṅgavipallāso vā.

Uddesavāravaṇṇanā niṭṭhitā.

3. Niddesavāravaṇṇanā

4. Evaṃ uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato’’tiādi āraddhaṃ. Tattha tatthāti tasmiṃ uddesapāṭhe. Saṅkhepato netti kittitāti samāsato nettippakaraṇaṃ kathitaṃ. Hāranayamūlapadānañhi sarūpadassanaṃ uddesapāṭhena katanti. Ettha ca hāranayānaṃ –

Sāmaññato visesena, padattho lakkhaṇaṃ kamo;

Ettāvatā ca hetvādī, veditabbā hi viññunā.

Tesu avisesato visesato ca hāranayānaṃ attho dassito. Lakkhaṇādīsu pana avisesato sabbepi hārā nayā ca yathākkamaṃ byañjanatthamukhena navaṅgassa sāsanassa atthasaṃvaṇṇanalakkhaṇā. Visesato pana tassa tassa hārassa nayassa ca lakkhaṇaṃ niddese eva kathayissāma. Kamādīni ca yasmā nesaṃ lakkhaṇesu ñātesu viññeyyāni honti, tasmā tānipi niddesato parato pakāsayissāma.

Hārasaṅkhepo

1. Yā pana assādādīnavatātiādikā niddesagāthā, tāsu assādādīnavatāti assādo ādīnavatāti padavibhāgo. Ādīnavatāti ca ādīnavo eva. Keci ‘‘assādādīnavato’’ti paṭhanti, taṃ na sundaraṃ. Tattha assādīyatīti assādo, sukhaṃ somanassañca. Vuttañhetaṃ – ‘‘yaṃ, bhikkhave, pañcupādānakkhandhe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pañcasu upādānakkhandhesu assādo’’ti (ma. ni. 1.166; saṃ. ni. 3.26). Yathā cetaṃ sukhaṃ somanassaṃ, evaṃ iṭṭhārammaṇampi. Vuttampi cetaṃ – ‘‘so tadassādeti taṃ nikāmetī’’ti ‘‘rūpaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjatī’’ti (paṭṭhā. 1.1.424), ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino’’ti (saṃ. ni. 2.53) ca. Assādeti etāyāti vā assādo, taṇhā. Taṇhāya hi kāraṇabhūtāya puggalo sukhampi sukhārammaṇampi assādeti. Yathā ca taṇhā, evaṃ vipallāsāpi. Vipallāsavasena hi sattā aniṭṭhampi ārammaṇaṃ iṭṭhākārena assādenti, evaṃ vedanāya sabbesaṃ tebhūmakasaṅkhārānaṃ taṇhāya vipallāsānañca assādavicāro veditabbo.

Kathaṃ pana dukkhādukkhamasukhavedanānaṃ assādanīyatāti? Vipallāsato sukhapariyāyasabbhāvato ca. Tathā hi vuttaṃ – ‘‘sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā’’ti (ma. ni. 1.465). Tattha vedanāya aṭṭhasatapariyāyavasena, tebhūmakasaṅkhārānaṃ nikkhepakaṇḍarūpakaṇḍavasena, taṇhāya saṃkilesavatthuvibhaṅge nikkhepakaṇḍe ca taṇhāniddesavasena, vipallāsānaṃ sukhasaññādivasena dvāsaṭṭhidiṭṭhigatavasena ca vibhāgo veditabbo.

Ādīnavo dukkhā vedanā tissopi vā dukkhatā. Atha vā sabbepi tebhūmakā saṅkhārā ādīnavo. Ādīnaṃ ativiya kapaṇaṃ vāti pavattatīti hi ādīnavo, kapaṇamanusso, evaṃsabhāvā ca tebhūmakā dhammā aniccatādiyogena. Yato tattha ādīnavānupassanā āraddhavipassakānaṃ yathābhūtanayoti vuccati. Tathā ca vuttaṃ – ‘‘yaṃ, bhikkhave, pañcupādānakkhandhā aniccā dukkhā vipariṇāmadhammā, ayaṃ pañcasu upādānakkhandhesu ādīnavo’’ti. Tasmā ādīnavo dukkhasaccaniddesabhūtānaṃ jātiyādīnaṃ aniccatādīnaṃ dvācattālīsāya ākārānañca vasena vibhajitvā niddisitabbo.

Nissarati etenāti nissaraṇaṃ, ariyamaggo. Nissaratīti vā nissaraṇaṃ nibbānaṃ. Ubhayampi sāmaññaniddesena ekasesena vā ‘‘nissaraṇa’’nti vuttaṃ. Pi-saddo purimānaṃ pacchimānañca sampiṇḍanattho. Tattha ariyamaggapakkhe satipaṭṭhānādīnaṃ sattattiṃsabodhipakkhiyadhammānaṃ kāyānupassanādīnañca tadantogadhabhedānaṃ vasena nissaraṇaṃ vibhajitvā niddisitabbaṃ.

Nibbānapakkhe pana kiñcāpi asaṅkhatāya dhātuyā nippariyāyena vibhāgo natthi. Pariyāyena pana sopādisesanirupādisesabhedena. Yato vā taṃ nissaṭaṃ, tesaṃ paṭisambhidāmagge (paṭi. ma. 1.3) dassitappabhedānaṃ cakkhādīnaṃ channaṃ dvārānaṃ rūpādīnaṃ channaṃ ārammaṇānaṃ taṃtaṃdvārappavattānaṃ channaṃ channaṃ viññāṇaphassavedanāsaññācetanātaṇhāvitakkavicārānaṃ pathavīdhātuādīnaṃ channaṃ dhātūnaṃ dasannaṃ kasiṇāyatanānaṃ asubhānaṃ kesādīnaṃ dvattiṃsāya ākārānaṃ pañcannaṃ khandhānaṃ dvādasannaṃ āyatanānaṃ aṭṭhārasannaṃ dhātūnaṃ lokiyānaṃ indriyānaṃ kāmadhātuādīnaṃ tissannaṃ dhātūnaṃ kāmabhavādīnaṃ tiṇṇaṃ tiṇṇaṃ bhavānaṃ catunnaṃ jhānānaṃ appamaññānaṃ āruppānaṃ dvādasannaṃ paṭiccasamuppādaṅgānañcāti evamādīnaṃ saṅkhatadhammānaṃ nissaraṇabhāvena ca vibhajitvā niddisitabbaṃ.

Phalanti desanāphalaṃ. Kiṃ pana tanti? Yaṃ desanāya nipphādīyati. Nanu ca nibbānādhigamo bhagavato desanāya nipphādīyati. Nibbānañca ‘‘nissaraṇa’’nti iminā vuttamevāti? Saccametaṃ, tañca kho paramparāya. Idha pana paccakkhato desanāphalaṃ adhippetaṃ. Taṃ pana sutamayañāṇaṃ. Atthadhammavedādiariyamaggassa pubbabhāgappaṭipattibhūtā chabbisuddhiyo. Yañca tasmiṃ khaṇe maggaṃ anabhisambhuṇantassa kālantare tadadhigamakāraṇabhūtaṃ sampattibhavahetu ca siyā. Tathā hi vakkhati – ‘‘attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyāti (su. ni. 1125; kathā. 226; cūḷani. mogharājamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88; netti. 5; peṭako. 22) idaṃ phala’’nti, ‘‘dhammo have rakkhati dhammacārinti idaṃ phala’’nti (jā. 1.10.102-103; 1.15.385) ca. Etena nayena devesu ca mānusesu ca āyuvaṇṇabalasukhayasaparivāraādhipateyyasampattiyo upadhisampattiyo cakkavattisirī devarajjasirī cattāri sampatticakkāni sīlasampadā samādhisampadā tisso vijjā cha abhiññā catasso paṭisambhidā sāvakabodhi paccekabodhi sammāsambodhīti sabbāpi sampattiyo puññasambhārahetukā bhagavato desanāya sādhetabbatāya phalanti veditabbā.

Upāyoti ariyamaggapadaṭṭhānabhūtā pubbabhāgappaṭipadā. Sā hi purimā purimā pacchimāya pacchimāya adhigamūpāyabhāvato paramparāya magganibbānādhigamassa ca hetubhāvato upāyo. Yā ca pubbe vuttaphalādhigamassa upāyapaṭipatti. Keci pana ‘‘saha vipassanāya maggo upāyo’’ti vadanti, tesaṃ matena nissaraṇanti nibbānameva vuttaṃ siyā. Phalaṃ viya upāyopi pubbabhāgoti vuttaṃ siyā, yaṃ pana vakkhati ‘‘sabbe dhammā…pe… visuddhiyāti (dha. pa. 279; theragā. 678) ayaṃ upāyo’’ti. Etthāpi pubbabhāgappaṭipadā eva udāhaṭāti sakkā viññātuṃ. Yasmā pana ‘‘te pahāya tare oghanti idaṃ nissaraṇa’’nti ariyamaggassa nissaraṇabhāvaṃ vakkhati. Ariyamaggo hi oghataraṇanti.

Āṇattīti āṇārahassa bhagavato veneyyajanassa hitasiddhiyā ‘‘evaṃ paṭipajjāhī’’ti vidhānaṃ. Tathā hi vakkhati ‘‘suññato lokaṃ avekkhassu, mogharājāti (su. ni. 1125; kathā. 226; netti. 5; peṭako. 22; cūḷani. mogharājamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88) āṇattī’’ti.

Yogīnanti catusaccakammaṭṭhānabhāvanāya yuttappayuttānaṃ veneyyānaṃ, atthāyāti vacanaseso. Desanāhāroti etesaṃ yathāvuttānaṃ assādādīnaṃ vibhajanalakkhaṇo saṃvaṇṇanāviseso desanāhāro nāmāti attho. Etthāha – kiṃ panetesaṃ assādādīnaṃ anavasesānaṃ vacanaṃ desanāhāro, udāhu ekaccānanti? Niravasesānaṃyeva. Yasmiñhi sutte assādādīnavanissaraṇāni sarūpato āgatāni, tattha vattabbameva natthi. Yattha pana ekadesena āgatāni, na vā sarūpena. Tattha anāgataṃ atthavasena niddhāretvā hāro yojetabbo. Ayañca attho desanāhāravibhaṅge āgamissatīti idha na papañcito.

2. Yaṃ pucchitanti yā pucchā, viciyamānāti vacanaseso. Vissajjitaṃ anugītīti etthāpi eseva nayo. Tattha vissajjitanti vissajjanā, sā ekaṃsabyākaraṇādivasena catubbidhaṃ byākaraṇaṃ. Ca-saddo sampiṇḍanattho, tena gāthāyaṃ avuttaṃ padādiṃ saṅgaṇhāti. Tā pana pucchāvissajjanā kassāti āha ‘‘suttassā’’ti. Etena sutte āgataṃ pucchāvissajjanaṃ vicetabbanti dasseti. Yā ca anugītiti vuttasseva atthassa yā anu pacchā gīti anugīti, saṅgahagāthā, pucchāya vā anurūpā gīti. Etena pubbāparaṃ gahitaṃ. Byākaraṇassa hi pucchānurūpatā idha pubbāparaṃ adhippetaṃ. Yā ‘‘pucchānusandhī’’ti vuccati. Purimaṃ ‘‘suttassā’’ti padaṃ pubbāpekkhanti puna ‘‘suttassā’’ti vuttaṃ. Tena suttassa nissayabhūte assādādike pariggaṇhāti. Ettāvatā vicayahārassa visayo niravasesena dassito hoti. Tathā ca vakkhati vicayahāravibhaṅge ‘‘padaṃ vicinati…pe… anugītiṃ vicinatī’’ti.

Tattha sutte sabbesaṃ padānaṃ anupubbena atthaso byañjanaso ca vicayo padavicayo. ‘‘Ayaṃ pucchā adiṭṭhajotanā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā sattādhiṭṭhānā dhammādhiṭṭhānā ekādhiṭṭhānā anekādhiṭṭhānā sammutivisayā paramatthavisayā atītavisayā anāgatavisayā paccuppannavisayā’’tiādinā pucchāvicayo veditabbo. ‘‘Idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ vibhajjabyākaraṇaṃ paṭipucchābyākaraṇaṃ ṭhapanaṃ sāvasesaṃ niravasesaṃ sauttaraṃ anuttaraṃ lokiyaṃ lokuttara’’ntiādinā vissajjanavicayo.

‘‘Ayaṃ pucchā iminā sameti, etena na sametī’’ti pucchitatthaṃ ānetvā vicayo pubbenāparaṃ saṃsanditvā ca vicayo pubbāparavicayo. ‘‘Ayaṃ anugīti vuttatthasaṅgahā avuttatthasaṅgahā tadubhayatthasaṅgahā kusalatthasaṅgahā akusalatthasaṅgahā’’tiādinā anugītivicayo. Assādādīsu sukhavedanāya ‘‘iṭṭhārammaṇānubhavanalakkhaṇā’’tiādinā, taṇhāya ‘‘ārammaṇaggahaṇalakkhaṇā’’tiādinā, vipallāsānaṃ ‘‘viparītaggahaṇalakkhaṇā’’tiādinā, avasiṭṭhānaṃ tebhūmakadhammānaṃ ‘‘yathāsakalakkhaṇā’’tiādinā sabbesañca dvāvīsatiyā tikesu dvācattālīsādhike ca dukasate labbhamānapadavasena taṃtaṃassādatthavisesaniddhāraṇaṃ assādavicayo.

Dukkhavedanāya ‘‘aniṭṭhānubhavanalakkhaṇā’’tiādinā, dukkhasaccānaṃ ‘‘paṭisandhilakkhaṇā’’tiādinā, aniccatādīnaṃ ādiantavantatāya aniccantikatāya ca ‘‘aniccā’’tiādinā sabbesañca lokiyadhammānaṃ saṃkilesabhāgiyahānabhāgiyatādivasena ādīnavavuttiyā okāraniddhāraṇena ādīnavavicayo. Nissaraṇapade ariyamaggassa āgamanato kāyānupassanādipubbabhāgappaṭipadāvibhāgavisesaniddhāraṇavasena nibbānassa yathāvuttapariyāyavibhāgavisesaniddhāraṇavasenāti evaṃ nissaraṇavicayo. Phalādīnaṃ taṃtaṃsuttadesanāya sādhetabbaphalassa tadupāyassa tattha tattha suttavidhivacanassa ca vibhāganiddhāraṇavasena vicayo veditabbo. Evaṃ padapucchāvissajjanapubbāparānugītīnaṃ assādādīnañca visesaniddhāraṇavaseneva vicayalakkhaṇo ‘‘vicayo hāro’’ti veditabbo.

3. Sabbesanti soḷasannaṃ. Bhūmīti byañjanaṃ sandhāyāha. Byañjanañhi mūlapadāni viya nayānaṃ hārānaṃ bhūmi pavattiṭṭhānaṃ, tesaṃ byañjanavicārabhāvato. Vuttañhi – ‘‘hārā byañjanavicayo’’ti, peṭakepi hi vuttaṃ – ‘‘yattha ca sabbe hārā, sampatamānā nayanti suttatthaṃ. Byañjanavidhiputhuttā’’ti. Gocaroti suttattho. Suttassa hi padatthuddhāraṇamukhena hārayojanā. Tesaṃ byañjanatthānaṃ. Yuttāyuttaparikkhāti yuttassa ca ayuttassa ca upaparikkhā. ‘‘Yuttāyuttiparikkhā’’tipi pāṭho, yuttiayuttīnaṃ vicāraṇāti attho. Kathaṃ pana tesaṃ yuttāyuttajānanā? Catūhi mahāpadesehi avirujjhanena. Tattha byañjanassa tāva sabhāvaniruttibhāvo adhippetatthavācakabhāvo ca yuttabhāvo. Atthassa pana suttavinayadhammatāhi avilomanaṃ. Ayamettha saṅkhepo. Vitthāro pana parato āvi bhavissati. Hāro yuttīti niddiṭṭhoti evaṃ sutte byañjanatthānaṃ yuttāyuttabhāvavibhāvanalakkhaṇo yuttihāroti veditabbo.

4. Dhammanti yaṃ kiñci suttāgataṃ kusalādidhammamāha. Tassa dhammassāti tassa yathāvuttassa kusalādidhammassa. Yaṃ padaṭṭhānanti yaṃ kāraṇaṃ, yonisomanasikārādi sutte āgataṃ vā anāgataṃ vā sambhavato niddhāretvā kathetabbanti adhippāyo. Itīti evaṃ, vuttanayenāti attho. Yāva sabbadhammāti yattakā tasmiṃ sutte āgatā dhammā, tesaṃ sabbesampi yathānurūpaṃ padaṭṭhānaṃ niddhāretvā kathetabbanti adhippāyo. Atha vā yāva sabbadhammāti suttāgatassa dhammassa yaṃ padaṭṭhānaṃ, tassapi yaṃ padaṭṭhānanti sambhavato yāva sabbadhammā padaṭṭhānavicāraṇā kātabbāti attho. Eso hāro padaṭṭhānoti evaṃ sutte āgatadhammānaṃ padaṭṭhānabhūtā dhammā tesañca padaṭṭhānabhūtāti sambhavato padaṭṭhānabhūtadhammaniddhāraṇalakkhaṇo padaṭṭhāno nāma hāroti attho.

5. Vuttamhi ekadhammeti kusalādīsu khandhādīsu vā yasmiṃ kismiñci ekadhamme, sutte sarūpato niddhāraṇavasena vā kathite. Ye dhammā ekalakkhaṇā kecīti ye keci dhammā kusalādibhāvena rūpakkhandhādibhāvena vā tena dhammena samānalakkhaṇā. Vuttā bhavanti sabbeti te sabbepi kusalādisabhāvā, khandhādisabhāvā vā dhammā sutte avuttāpi tāya samānalakkhaṇatāya vuttā bhavanti ānetvā saṃvaṇṇanāvasenāti adhippāyo. Ettha ca ekalakkhaṇāti samānalakkhaṇā vuttā. Tena sahacāritā samānakiccatā samānahetutā samānaphalatā samānārammaṇatāti evamādīhi avuttānampi vuttānaṃ viya niddhāraṇaṃ veditabbaṃ. So hāro lakkhaṇo nāmāti evaṃ sutte anāgatepi dhamme vuttappakārena āgate viya niddhāretvā yā saṃvaṇṇanā, so lakkhaṇo nāma hāroti attho.

6. Neruttanti niruttaṃ, padanibbacananti attho. Adhippāyoti buddhānaṃ sāvakānaṃ vā tassa suttassa desakānaṃ adhippāyo. Byañjananti byañjanena, karaṇe hi etaṃ paccattaṃ. Kāmañca sabbe hārā byañjanavicayā, ayaṃ pana visesato byañjanadvāreneva atthapariyesanāti katvā ‘‘byañjana’’nti vuttaṃ. Tathā hi vakkhati – ‘‘byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparānusandhi ca gavesitabbā’’ti. Athāti padapūraṇamattaṃ. Desanānidānanti nidadāti phalanti nidānaṃ, kāraṇaṃ, yena kāraṇena desanā pavattā, taṃ desanāya pavattinimittanti attho. Pubbāparānusandhīti pubbena ca aparena ca anusandhi. ‘‘Pubbāparena sandhī’’tipi pāṭho, suttassa pubbabhāgena aparabhāgaṃ saṃsanditvā kathananti attho. Saṅgītivasena vā pubbāparabhūtehi suttantarehi saṃvaṇṇiyamānassa suttassa saṃsandanaṃ pubbāparānusandhi. Yañca pubbapadena parapadassa sambandhanaṃ, ayampi pubbāparānusandhi. Eso hāro catubyūhoti evaṃ nibbacanādhippāyādīnaṃ catunnaṃ vibhāvanalakkhaṇo catubyūho hāro nāmāti attho.

7. Ekamhi padaṭṭhāneti ekasmiṃ ārambhadhātuādike parakkamadhātuādīnaṃ padaṭṭhānabhūte dhamme desanāruḷhe sati. Pariyesati sesakaṃ padaṭṭhānanti tassa visabhāgatāya aggahaṇena vā sesakaṃ pamādādīnaṃ āsannakāraṇattā padaṭṭhānabhūtaṃ kosajjādikaṃ dhammantaraṃ pariyesati paññāya gavesati, pariyesitvā ca saṃvaṇṇanāya yojento desanaṃ āvaṭṭati paṭipakkheti vīriyārambhādimukhena āraddhasuttaṃ vuttanayena pamādādivasena niddisanto desanaṃ paṭipakkhato āvaṭṭeti nāma. Āvaṭṭo nāma so hāroti desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvaṭṭanalakkhaṇo āvaṭṭo hāro nāmāti attho.

8. Dhammanti sabhāvadhammaṃ, taṃ kusalādivasena anekavidhaṃ. Padaṭṭhānanti yasmiṃ patiṭṭhite uttari guṇavisese adhigacchati, taṃ visesādhigamanakāraṇaṃ. Bhūminti puthujjanabhūmi dassanabhūmīti evamādikaṃ bhūmiṃ. Vibhajjateti vibhāgena katheti. Sādhāraṇeti dassanapahātabbādināmavasena vā puthujjanasotāpannādivatthuvasena vā sādhāraṇe avisiṭṭhe samāneti attho. Vuttavipariyāyena asādhāraṇā veditabbā. Neyyo vibhattīti yathāvuttadhammādīnaṃ vibhajano ayaṃ hāro vibhattīti ñātabboti attho. Tasmā saṃkilesadhamme vodānadhamme ca sādhāraṇāsādhāraṇato padaṭṭhānato bhūmito ca vibhajanalakkhaṇo ‘‘vibhattihāro’’ti daṭṭhabbaṃ.

9. Niddiṭṭheti kathite sutte āgate, saṃvaṇṇite vā. Bhāviteti yathā uppannasadisā uppannāti vuccanti, evaṃ bhāvitasadise bhāvetabbeti attho. Pahīneti etthāpi eseva nayo. Parivattati paṭipakkheti vuttānaṃ dhammānaṃ ye paṭipakkhā, tesaṃ vasena parivattetīti attho. Evaṃ niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo ‘‘parivattano hāro’’ti veditabbo.

10. Vividhāni ekasmiṃyeva atthe vacanāni vivacanāni, vivacanāni eva vevacanāni, pariyāyasaddāti attho. Tāni vevacanāni. Bahūnīti anekāni. Tu-saddo avadhāraṇe. Tena bahū eva pariyāyasaddā vevacanahārayojanāyaṃ kathetabbā, na katipayāti dasseti. Sutte vuttānīti navavidhasuttantasaṅkhāte tepiṭake buddhavacane bhāsitāni. Etthāpi tu-saddassa attho ānetvā yojetabbo, tena pāḷiyaṃ āgatāniyeva vevacanāni gahetabbānīti vuttaṃ hoti. Ekadhammassāti ekassa padatthassa. Yo jānāti suttavidūti yathā ‘‘sappissa jānāhī’’ti vutte ‘‘sappinā vicārehi, sappiṃ dehi, dethā’’ti vā āṇāpetīti attho, evaṃ yo suttakovido dhammakathiko ekassa atthassa bahūpi pariyāyasadde vicāreti vibhāveti yojetīti attho. Vevacano nāma so hāroti tassa atthassa vuttappakārapariyāyasaddayojanālakkhaṇo vevacanahāro nāma. Tasmā ekasmiṃ atthe anekapariyāyasaddayojanālakkhaṇo ‘‘vevacanahāro’’ti veditabbaṃ.

11. Dhammanti khandhādidhammaṃ. Paññattīhīti paññāpanehi pakārehi ñāpanehi, asaṅkarato vā ṭhapanehi. Vividhāhīti nikkhepappabhavādivasena anekavidhāhi. So ākāroti yo ekassevatthassa nikkhepappabhavapaññattiādivasena anekāhi paññattīhi paññāpanākāro. Ñeyyo paññatti nāma hāroti paññattihāro nāmāti ñātabbo. Tasmā ekekassa dhammassa anekāhi paññattīhi paññāpetabbākāravibhāvanalakkhaṇo ‘‘paññattihāro’’ti veditabbaṃ.

12. Paṭiccuppādoti paṭiccasamuppādo. Indriyakhandhāti indriyāni ca khandhā ca. Dhātuāyatanāti dhātuyo ca āyatanāni ca. Etehīti yo dvādasapadiko paccayākāro yāni ca dvāvīsatindriyāni ye ca pañcakkhandhā yā ca aṭṭhārasa dhātuyo yāni ca dvādasāyatanāni, etehi sutte āgatapadatthamukhena niddhāriyamānehi. Otarati yoti yo saṃvaṇṇanānayo ogāhati, paṭiccasamuppādādike anupavisatīti attho. Otaraṇo nāma so hāroti yo yathāvutto saṃvaṇṇanāviseso, so otaraṇahāro nāma. Ca-saddena cettha suññatamukhādīnaṃ gāthāyaṃ avuttānampi saṅgaho daṭṭhabbo. Evaṃ paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo otaraṇo hāro nāmāti veditabbaṃ.

13. Vissajjitamhīti buddhādīhi byākate. Pañheti ñātuṃ icchite atthe. Gāthāyanti gāthāruḷhe. Idañca pucchantā yebhuyyena gāthābandhavasena pucchantīti katvā vuttaṃ. Yamārabbhāti sā pana gāthā yaṃ atthaṃ ārabbha adhikicca pucchitā, tassa atthassa. Suddhāsuddhaparikkhāti padaṃ sodhitaṃ, ārambho na sodhito, padañca sodhitaṃ ārambho ca sodhitoti evaṃ padādīnaṃ sodhitāsodhitabhāvavicāro. Hāro so sodhano nāmāti yathāvuttavicāro sodhano hāro nāma. Evaṃ sutte padapadatthapañhārambhānaṃ sodhanalakkhaṇo ‘‘sodhano hāro’’ti veditabbaṃ.

14. Ekattatāyāti ekassa bhāvo ekattaṃ, ekattameva ekattatā, tāya ekattatāya. Eka-saddo cettha samānasaddapariyāyo, tasmā sāmaññenāti attho. Visiṭṭhā mattā vimattā, vimattāva vemattaṃ, tassa bhāvo vemattatā, tāya vemattatāya, visesenāti attho. Te na vikappayitabbāti ye dhammā ‘‘dukkhaṃ samudayo’’tiādinā sāmaññena, ‘‘jāti jarā kāmataṇhā bhavataṇhā’’tiādinā visesena ca sutte desitā, te ‘‘kimettha sāmaññaṃ, ko vā viseso’’ti evaṃ sāmaññavisesavikappanavasena na vikappayitabbā. Kasmā? Sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato kāladisāvisesādīnaṃ viya apekkhāsiddhito ca. Yathā hi ‘‘ajja hiyyo sve’’ti vuccamānā kālavisesā anavaṭṭhitasabhāvā ‘‘purimā disā pacchimā disā’’ti vuccamānā disāvisesā ca, evaṃ sāmaññavisesāpi. Tathā hi ‘‘idaṃ dukkha’’nti vuccamānaṃ jātiādiapekkhāya sāmaññampi samānaṃ saccāpekkhāya viseso hoti. Esa nayo samudayādīsupi. Eso hāro adhiṭṭhānoti evaṃ suttāgatānaṃ dhammānaṃ avikappanavasena sāmaññavisesaniddhāraṇalakkhaṇo adhiṭṭhāno hāro nāmāti attho.

15. Ye dhammāti ye avijjādikā paccayadhammā. Yaṃ dhammanti yaṃ saṅkhārādikaṃ paccayuppannadhammaṃ. Janayantīti nibbattenti. Paccayāti sahajātapaccayabhāvena. Paramparatoti paramparapaccayabhāvena, anurūpasantānaghaṭanavasena paccayo hutvāti attho. Upanissayakoṭi hi idhādhippetā. Purimasmiṃ avasiṭṭho paccayabhāvo. Hetumavakaḍḍhayitvāti taṃ yathāvuttapaccayasaṅkhātaṃ janakādibhedabhinnaṃ hetuṃ ākaḍḍhitvā suttato niddhāretvā yo saṃvaṇṇanāsaṅkhāto, eso hāro parikkhāroti evaṃ sutte āgatadhammānaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanalakkhaṇo parikkhāro hāroti attho.

16. Ye dhammāti ye sīlādidhammā. Yaṃmūlāti yesaṃ samādhiādīnaṃ mūlabhūtā, te tesaṃ samādhiādīnaṃ padaṭṭhānabhāvena samāropayitabbāti sambandho. Ye cekatthā pakāsitā munināti ye ca rāgavirāgācetovimuttisekkhaphalakāmadhātusamatikkamanādisaddā anāgāmiphalatthatāya ekatthā buddhamuninā paridīpitā, te aññamaññavevacanabhāvena samāropayitabbāti sambandho. Samāropanañcettha sutte yathārutavasena niddhāraṇavasena vā gayhamānassa sikkhattayasaṅkhātassa sīlādikkhandhattayassa pariyāyantaravibhāvanamukhena bhāvanāpāripūrikathanaṃ, bhāvanāpāripūrī ca pahātabbassa pahānenāti pahānasamāropanāpi atthato dassitā eva hoti. Esa samāropano hāroti esa sutte āgatadhammānaṃ padaṭṭhānavevacanabhāvanāpahānasamāropanavicāraṇalakkhaṇo samāropano nāma hāroti attho.

Nayasaṅkhepo

17. Evaṃ gāthābandhavasena soḷasapi hāre niddisitvā idāni naye niddisituṃ ‘‘taṇhañcā’’tiādi vuttaṃ. Tattha taṇhañca avijjampi cāti sutte āgataṃ atthato niddhāraṇavasena vā gahitaṃ taṇhaṃ avijjañca yo netīti sambandho. Yo saṃvaṇṇanāviseso taṃ neti saṃkilesapakkhaṃ pāpeti saṃkilesavasena suttatthaṃ yojetīti adhippāyo. Samathenāti samādhinā. Vipassanāyāti paññāya, yo neti vodānapakkhaṃ pāpeti, tathā suttatthaṃ yojetīti adhippāyo. Saccehi yojayitvāti nayanto ca taṇhā ca avijjā ca bhavamūlakattā samudayasaccaṃ, avasesā tebhūmakadhammā dukkhasaccaṃ, samathavipassanā maggasaccaṃ, tena pattabbā asaṅkhatadhātu nirodhasaccanti evaṃ imehi catūhi saccehi yojetvā. Ayaṃ nayo nandiyāvaṭṭoti yo taṇhāvijjāhi saṃkilesapakkhassa suttatthassa samathavipassanāhi vodānapakkhassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso, ayaṃ nandiyāvaṭṭo nayo nāmāti attho. Ettha ca nayassa bhūmi gāthāyaṃ ‘‘nayo’’ti vuttā, tasmā saṃvaṇṇanāvisesoti vuttaṃ. Na hi atthanayo saṃvaṇṇanā, catusaccapaṭivedhassa anurūpo pubbabhāge anugāhaṇanayo atthanayo. Tassa pana yā ugghaṭitaññuādīnaṃ vasena taṇhādimukhena nayabhūmiracanā, tattha nayavohāro.

18. Akusaleti dvādasacittuppādasaṅgahite sabbepi akusale dhamme. Samūlehīti attano mūlehi, lobhadosamohehīti attho. Kusaleti sabbepi catubhūmake kusale dhamme. Kusalamūlehīti kusalehi alobhādimūlehi yo neti. Nayanto ca kusalākusalaṃ māyāmarīciādayo viya abhūtaṃ na hotīti bhūtaṃ. Paṭaghaṭādayo viya na sammutisaccamattanti tathaṃ. Akusalassa iṭṭhavipākatābhāvato kusalassa ca aniṭṭhavipākatābhāvato vipāke sati avisaṃvādakattā avitathaṃ neti. Evametesaṃ tiṇṇampi padānaṃ kusalākusalavisesanatā daṭṭhabbā. Atha vā akusalamūlehi akusalāni kusalamūlehi ca kusalāni nayanto ayaṃ nayo bhūtaṃ tathaṃ avitathaṃ neti, cattāri saccāni niddhāretvā yojetīti attho. Dukkhādīni hi bādhakādibhāvato aññathābhāvābhāvena bhūtāni, saccasabhāvattā tathāni, avisaṃvādanato avitathāni. Vuttañhetaṃ bhagavatā ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathānī’’ti (saṃ. ni. 5.1090). Tipukkhalaṃ taṃ nayaṃ āhūti yo akusalamūlehi saṃkilesapakkhassa kusalamūlehi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso, taṃ tipukkhalaṃ nayanti vadantīti attho.

19. Vipallāsehīti asubhe subhantiādinayappavattehi catūhi vipallāsehi. Kileseti kilissanti vibādhiyantīti kilesā, saṃkiliṭṭhadhammā, saṃkilesapakkhanti attho. Keci ‘‘saṃkilese’’tipi paṭhanti, kilesasahiteti attho. Indriyehīti saddhādīhi indriyehi. Saddhammeti paṭipattipaṭivedhasaddhamme, vodānapakkhanti attho. Etaṃ nayanti yo subhasaññādīhi vipallāsehi sakalassa saṃkilesapakkhassa saddhindriyādīhi vodānapakkhassa catusaccayojanavasena nayanalakkhaṇo saṃvaṇṇanāviseso, etaṃ nayaṃ nayavidū saddhammanayakovidā, atthanayakusalā eva vā sīhavikkīḷitaṃ nayanti vadantīti attho.

20. Veyyākaraṇesūti tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesūti attho. Tenevāha ‘‘tahiṃ tahi’’nti. Kusalākusalāti vodāniyā saṃkilesikā ca tassa tassa nayassa disābhūtadhammā. Vuttāti suttato niddhāretvā kathitā. Manasā volokayateti te yathāvuttadhamme citteneva ‘‘ayaṃ paṭhamā disā ayaṃ dutiyā disā’’tiādinā tassa tassa nayassa disābhāvena upaparikkhati, vicāretīti attho. ‘‘Olokayate te abahī’’tipi pāṭho. Tattha teti te yathāvuttadhamme. Abahīti abbhantaraṃ, citte evāti attho. Taṃ khu disālocanaṃ āhūti olokayateti ettha yadetaṃ olokanaṃ, taṃ disālocanaṃ nāma nayaṃ vadanti. Khu-ti ca nipāto avadhāraṇe. Tena olokanameva ayaṃ nayo, na koci atthavisesoti dasseti.

21. Oloketvāti paṭhamādidisābhāvena upaparikkhitvā. Disālocanenāti disālocananayena karaṇabhūtena. Yena hi vidhinā tassa tassa atthanayassa yojanāya disā olokīyanti, so vidhi disālocananti evaṃ vā ettha attho daṭṭhabbo. Ukkhipiyāti uddharitvā, disābhūtadhamme suttato niddhāretvāti attho. ‘‘Ukkhipiya yo samānetī’’tipi paṭhanti, tassattho – ‘‘yo tesaṃ disābhūtadhammānaṃ samānayanaṃ karotī’’ti. Yanti vā kiriyāparāmasanaṃ. Samānetīti samaṃ, sammā vā āneti tassa tassa nayassa yojanāvasena. Ke pana āneti? Sabbe kusalākusale taṃtaṃnayadisābhūte. Ayaṃ nayoti samānetīti ettha yadetaṃ taṃtaṃnayadisābhūtadhammānaṃ samānayanaṃ, ayaṃ aṅkuso nāma nayoti attho. Etañca dvayaṃ ‘‘vohāranayo, kammanayo’’ti ca vuccati.

22. Evaṃ hāre naye ca niddisitvā idāni nesaṃ yojanakkamaṃ dassento ‘‘soḷasa hārā paṭhama’’ntiādimāha. Tattha paṭhamaṃ soḷasa hārā ‘‘yojetabbā’’ti vacanaseso. Hārasaṃvaṇṇanā paṭhamaṃ kātabbā byañjanapariyeṭṭhibhāvatoti adhippāyo. Disalocanatoti disālocanena, ayameva vā pāṭho. Aṅkusena hīti hi-saddo nipātamattaṃ. Sesaṃ uttānameva.

Dvādasapadaṃ

23. Idāni yesaṃ byañjanapadānaṃ atthapadānañca vasena dvādasa padāni suttanti vuttaṃ, tāni padāni niddisituṃ ‘‘akkharaṃ pada’’ntiādimāha. Tattha apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato asañcaraṇato. Na hi vaṇṇassa pariyāyo vijjati, atha vaṇṇoti kenaṭṭhena vaṇṇo? Atthasaṃvaṇṇanaṭṭhena. Vaṇṇo eva hi ittarakhaṇatāya aparāparabhāvena pavatto padādibhāvena gayhamāno yathāsambandhaṃ taṃ taṃ atthaṃ vadati. Ekakkharaṃ vā padaṃ akkharaṃ, keci pana ‘‘manasā desanāvācāya akkharaṇato akkhara’’nti vadanti.

Padanti pajjati attho etenāti padaṃ, taṃ nāmapadaṃ ākhyātapadaṃ upasaggapadaṃ nipātapadanti catubbidhaṃ. Tattha ‘‘phasso vedanā citta’’nti evamādikaṃ satvappadhānaṃ nāmapadaṃ. ‘‘Phusati vedayati vijānātī’’ti evamādikaṃ kiriyāpadhānaṃ ākhyātapadaṃ. Kiriyāvisesaggahaṇanimittaṃ ‘‘pa’’ iti evamādikaṃ upasaggapadaṃ. Kiriyāya satvassa ca sarūpavisesappakāsanahetubhūtaṃ ‘‘eva’’nti evamādikaṃ nipātapadaṃ.

Byañjananti saṅkhepato vuttaṃ padābhihitaṃ atthaṃ byañjayatīti byañjanaṃ, vākyaṃ. Taṃ pana atthato padasamudāyoti daṭṭhabbaṃ. Padamattasavanepi hi adhikārādivasena labbhamānehi padantarehi anusandhānaṃ katvāva atthasampaṭipatti hotīti vākyameva atthaṃ byañjayati. Niruttīti ākārābhihitaṃ nibbacanaṃ nirutti.

Niddesoti nibbacanavitthāro niravasesadesanattā niddeso. Padehi vākyassa vibhāgo ākāro. Yadi evaṃ padato ākārassa ko visesoti? Apariyosite vākye avibhajjamāne vā tadavayavo padaṃ. Uccāraṇavasena pariyosite vākye vibhajjamāne vā tadavayavo ākāroti ayametesaṃ viseso. Chaṭṭhaṃ vacanaṃ chaṭṭhavacanaṃ. Ākāro chaṭṭhavacanaṃ etassāti ākārachaṭṭhavacanaṃ, byañjanapadaṃ. Ettha ca byañjananti imassa padassa anantaraṃ vattabbaṃ ākārapadaṃ niddesapadānantaraṃ vadantena ‘‘ākārachaṭṭhavacana’’nti vuttaṃ, padānupubbikaṃ pana icchantehi taṃ byañjanapadānantarameva kātabbaṃ. Tathā hi vakkhati ‘‘aparimāṇā byañjanā aparimāṇā ākārāti, byañjanehi vivarati ākārehi vibhajatī’’ti ca. Keci pana ‘‘ākārapadabyañjananiruttiyo ca niddeso’’ti paṭhanti. Ettāva byañjanaṃ sabbanti yānimāni akkharādīni niddiṭṭhāni, ettakameva sabbaṃ byañjanaṃ, etehi asaṅgahitaṃ byañjanaṃ nāma natthīti attho.

24. Saṅkāsanāti saṃkhittena kāsanā. Pakāsanāti paṭhamaṃ kāsanā, kāsīyati dīpīyatīti attho. Iminā hi atthapadadvayena akkharapadehi vibhāviyamāno atthākāro gahito. Yasmā akkharehi suyyamānehi suṇantānaṃ visesavidhānassa katattā padapariyosāne padatthasampaṭipatti hoti. Tathā hi vakkhati ‘‘tattha bhagavā akkharehi saṅkāseti padehi pakāsetīti, akkharehi padehi ca ugghāṭetī’’ti ca.

Vivaraṇāti vitthāraṇā. Vibhajanā ca uttānīkammañca paññatti ca vibhajanuttānīkammapaññatti. Tattha vibhajanāti vibhāgakaraṇaṃ, ubhayenāpi niddisanamāha. Idha purimanayeneva byañjanākārehi niddisiyamāno atthākāro dassitoti daṭṭhabbaṃ. Uttānīkammaṃ pākaṭakaraṇaṃ. Pakārehi ñāpanaṃ paññatti. Dvayenāpi paṭiniddisanaṃ katheti. Etthāpi niruttiniddesasaṅkhātehi byañjanapadehi niddisiyamāno atthākāro vutto, yo paṭiniddisīyatīti vuccati. Etehīti etehi eva saṅkāsanādivinimuttassa desanātthassa abhāvato. Atthoti suttattho. Kammanti ugghaṭanādikammaṃ. Suttatthena hi desanāya pavattiyamānena ugghaṭitaññuādiveneyyānaṃ cittasantānassa pabodhanakiriyānibbatti. So ca suttattho saṅkāsanādiākāroti. Tena vuttaṃ – ‘‘attho kammañca niddiṭṭha’’nti.

25. Tīṇīti liṅgavipallāsena vuttaṃ, tayoti vuttaṃ hoti. Navahi padehīti navahi koṭṭhāsehi. Attho samāyuttoti attho sammā yutto na vinā vattati. Sabbassa hi buddhavacanassa catusaccappakāsanato atthanayānañca catusaccayojanavasena pavattanato sabbo pāḷiattho atthanayattayasaṅgahito saṅkāsanādiākāravisesavutti cāti.

26. Idāni yathāniddiṭṭhe desanāhārādike nettippakaraṇassa padatthe sukhaggahaṇatthaṃ gaṇanavasena paricchinditvā dassento ‘‘atthassā’’tiādimāha. Tattha catubbīsāti soḷasa hārā cha byañjanapadāni dve kammanayāti evaṃ catubbīsa. Ubhayanti cha atthapadāni tayo atthanayāti idaṃ navavidhaṃ yathāvuttaṃ catubbīsavidhañcāti etaṃ ubhayaṃ. Saṅkalayitvāti sampiṇḍetvā. ‘‘Saṅkhepayato’’tipi pāṭho, ekato karontassāti attho. Ettikāti etappamāṇā, ito vinimutto koci nettipadatthā natthīti attho.

Evaṃ tettiṃsapadatthāya nettiyā suttassa atthapariyesanāya yo ‘‘soḷasa hārā paṭhama’’nti nayehi paṭhamaṃ hārā saṃvaṇṇetabbāti hāranayānaṃ saṃvaṇṇanākkamo dassito, svāyaṃ hāranayānaṃ desanākkameneva siddho. Evaṃ siddhe sati ayaṃ ārambho imamatthaṃ dīpeti – sabbepime hārā nayā ca iminā dassitakkameneva suttesu saṃvaṇṇanāvasena yojetabbā, na uppaṭipāṭiyāti.

Kiṃ panettha kāraṇaṃ, yadete hārā nayā ca imināva kamena desitāti? Yadipi nāyamanuyogo katthaci anukkame nivisati, api ca dhammadesanāya nissayaphalatadupāyasarīrabhūtānaṃ assādādīnaṃ vibhāvanasabhāvattā pakatiyā sabbasuttānurūpāti suviññeyyabhāvato paresañca saṃvaṇṇanāvisesānaṃ vicayahārādīnaṃ patiṭṭhābhāvato paṭhamaṃ desanāhāro dassito.

Padapucchāvissajjanapubbāparānugītīhi saddhiṃ desanāhārapadatthānaṃ pavicayasabhāvatāya tassa anantaraṃ vicayo. Tathā hi vakkhati ‘‘padaṃ vicinati…pe… āṇattiṃ vicinati anugītiṃ vicinatī’’ti.

Vicayena hārena pavicitānaṃ atthānaṃ yuttāyuttivicāraṇā yuttāti yuttivicāraṇabhāvato vicayānantaraṃ yuttihāro vutto. Tathā hi vakkhati – ‘‘vicayena hārena vicinitvā yuttihārena yojetabba’’nti.

Yuttāyuttānaṃyeva atthānaṃ upapattianurūpaṃ kāraṇaparamparāya niddhāraṇalakkhaṇaṃ padaṭṭhānacintanaṃ kattabbanti yuttihārānantaraṃ padaṭṭhānahāro dassito. Tathā hi vakkhati – ‘‘yo koci upanissayo yo koci paccayo ca, sabbo so padaṭṭhāna’’nti.

Yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃyeva ca dhammānaṃ avuttānampi ekalakkhaṇatāya gahaṇaṃ kātabbanti dassanatthaṃ padaṭṭhānānantaraṃ lakkhaṇo hāro vutto. Tathā hi lakkhaṇahāravibhaṅge ‘‘avijjāpaccayā saṅkhārā’’tiādinā paṭiccasamuppādaṃ dassetvā ‘‘evaṃ ye dhammā ekalakkhaṇā’’tiādi vuttaṃ.

Atthato niddhāritānampi dhammānaṃ nibbacanādīni vattabbāni, na sutte sarūpato āgatānamevāti dassanatthaṃ lakkhaṇānantaraṃ catubyūho vutto. Evañhi niravasesato atthāvabodho hoti, evañca katvā ‘‘yadā hi bhikkhu atthassa ca nāmaṃ jānāti dhammassa ca nāmaṃ jānāti tathā tathā naṃ abhiniropetī’’ti anavasesapariyādānaṃ vakkhati. Tathā ‘‘punappunaṃ gabbhamupetī’’ti ettha ‘‘ye jarāmaraṇena aṭṭiyitukāmā bhavissanti, te bhavissanti bhojane mattaññuno indriyesu guttadvārā’’tiādinā sammāpaṭipattiṃ adhippāyabhāvena vakkhati.

Nibbacanādhippāyanidānavacanehi saddhiṃ sutte padatthānaṃ suttantarasaṃsandanasaṅkhāte pubbāparavicāre dassite tesaṃ sabhāgavisabhāgadhammantarāvaṭṭanaṃ sukhena sakkā dassetunti catubyūhānantaraṃ āvaṭṭo vutto. Teneva hi ‘‘ārambhatha nikkamathā’’ti gāthāyaṃ ārambhanikkamanabuddhasāsanayogadhunanehi vīriyasamādhipaññindriyāni niddhāretvā tadanuyogassa mūlaṃ ‘‘pamādo’’ti suttantare dassito pamādo āvaṭṭito.

Sabhāgavisabhāgadhammāvaṭṭane niyojite sādhāraṇāsādhāraṇavasena saṃkilesavodānadhammānaṃ padaṭṭhānato bhūmito ca vibhāgo sakkā sukhena yojitunti āvaṭṭānantaraṃ vibhattihāro vutto. Yato vibhattihāravibhaṅge ‘‘katame dhammā sādhāraṇā? Dve dhammā sādhāraṇā, nāmasādhāraṇā vatthusādhāraṇā cā’’ti ārabhitvā ‘‘micchattaniyatānaṃ sattānaṃ aniyatānañca sattānaṃ dassanappahātabbā kilesā sādhāraṇā, puthujjanassa sotāpannassa ca kāmarāgabyāpādā sādhāraṇā’’tiādinā sabhāgavisabhāgapariyāyavanteyeva dhamme vibhajissati.

Sāvajjānavajjadhammānaṃ sappaṭibhāgābhāvato tesaṃ vibhāge kate suttāgate dhamme akasirena paṭipakkhato parivattetuṃ sakkāti vibhattianantaraṃ parivattanahāro vutto. Tathā hi ‘‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’’ti paṭivibhattasabhāve eva dhamme parivattanahāravibhaṅge udāharissati.

Paṭipakkhato parivattitāpi dhammā pariyāyavacanehi bodhetabbā, na sutte āgatāyevāti dassanatthaṃ parivattanānantaraṃ vevacanahāro vutto.

Evaṃ te dhammā pariyāyasaddatopi vibhāvitā hontīti pariyāyato pakāsitānaṃ dhammānaṃ pabhedato paññattivasena vibhajanaṃ sukhena sakkā ñātunti vevacanahārānantaraṃ paññattihāro vutto. Tathā hi sutte āgatadhammānaṃ pariyāyapaññattivibhāgaṃ subodhanañca paññattihāravibhaṅge vakkhati.

Pabhāvapariññādipaññattivibhāgamukhena paṭiccasamuppādasaccādidhammavibhāge kate sutte āgatadhammānaṃ paṭiccasamuppādādimukhena avadhāraṇaṃ sakkā dassetunti paññattianantaraṃ otaraṇo hāro vutto. Tathā hi ‘‘uddhaṃ adho’’ti gāthaṃ uddisitvā ‘‘vippamutto’’ti padena asekkhaṃ vijjaṃ niddhāretvā ‘‘vijjuppādā avijjānirodho’’tiādinā paṭiccasamuppādaṃ udāharissati.

Dhātāyatanādīsu otāritānaṃ sutte padatthānaṃ pucchārambhavisodhanaṃ sakkā sukhena sampādetunti otaraṇānantaraṃ sodhano hāro vutto. Tathā hi vakkhati – ‘‘yattha evaṃ suddho ārambho, so pañho vissajjito bhavatī’’tiādi.

Visodhitesu sutte padapadatthesu tattha labbhamānasāmaññavisesabhāvo sukaro hotīti dassetuṃ sodhanānantaraṃ adhiṭṭhāno hāro dassito. Sodhano hi adhiṭṭhānassa bahūpakāro, tato eva hi ‘‘yathā yathā vā pana pucchitaṃ, tathā tathā vissajjayitabba’’nti vakkhati.

Sāmaññavisesabhūtesu sādhāraṇāsādhāraṇesu dhammesu paveditesu parikkhārasaṅkhātassa sādhāraṇāsādhāraṇarūpassa paccayaheturāsissa pabhedo suviññeyyoti adhiṭṭhānānantaraṃ parikkhāro vutto. Tathā hi vakkhati ‘‘asādhāraṇalakkhaṇo hetu, sādhāraṇalakkhaṇo paccayo. Yathā kiṃ bhave, yathā aṅkurassa nibbattiyā bījaṃ asādhāraṇaṃ, pathavī āpo ca sādhāraṇā’’tiādi.

Asādhāraṇe sādhāraṇe ca kāraṇe dassite tassa attano phalesu kāraṇākāro tesaṃ hetuphalānaṃ pabhedato desanākāro bhāvetabbapahātabbadhammānaṃ bhāvanāpahānāni ca niddhāretvā vuccamānāni sammā suttassa atthaṃ tathattāvabodhāya saṃvattantīti parikkhārānantaraṃ samāropano hāro dassitoti. Idaṃ hārānaṃ anukkamakāraṇaṃ.

Nayānaṃ pana veneyyattayappayojitattā atthanayattayūpadesassa tadanukkameneva nandiyāvaṭṭādīnaṃ tiṇṇaṃ atthanayānaṃ kamo veditabbo. Ugghaṭitaññuādayo hi tayo veneyyā nandiyāvaṭṭādayo payojenti. Tasmā te uddesaniddesapaṭiniddesā viya yathākkamaṃ tesaṃ upakārāya savaṃttantīti. Tathā hi nesaṃ cattāro cha aṭṭha ca mūlapadā niddiṭṭhā. Itarassa pana nayadvayassa atthanayattayassa bhūmiyā ālocanaṃ tassa tattha samānayanañcāti iminā kāraṇena uddesakkamo veditabbo. Na hi sakkā anoloketvā samānetunti.

Etaparamatā ca hārānaṃ ettakehi pakāravisesehi atthanayattayasahitehi suttassa attho niddhāriyamāno veneyyānaṃ alamanuttarāya paṭhamāya bhūmiyā samadhigamāyāti veditabbo. Dassanabhūmisamanuppattiatthā hi nettippakaraṇadesanāti. Atha vā etadantogadhattā sabbesaṃ suttassa saṃvaṇṇanāvisesānaṃ ettāvatā hārānaṃ daṭṭhabbā. Yattakā hi suttassa saṃvaṇṇanāvisesā, sabbe te nettiupadesāyattāti vuttovāyamattho.

Tathā hi ye keci suttassa saṃvaṇṇanāpakārā niddisīyanti. Seyyathidaṃ – suttassa samuṭṭhānaṃ vattabbaṃ, adhippāyo vibhāvetabbo, anekadhā padattho saṃvaṇṇetabbo, vidhi anuvādo ca veditabbo, virodho samādhātabbo, anusandhiyā anurūpaṃ nigametabbanti. Tathā suttassa payojanaṃ piṇḍattho padattho anusandhi codanā parihāro ca atthaṃ vadantena vattabbāti. Tathā upogghāṭapadaviggahapadatthacālanāpaccupaṭṭhānāni vattabbānīti.

Tathā tisso kathā ekanāḷikā caturassā nisinnavattikā. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma.

Paṭipakkhaṃ dassetvā paṭipakkhassa upamaṃ dassetvā sapakkhaṃ dassetvā sapakkhassa upamaṃ dassetvā kathanaṃ caturassā nāma.

Visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanaṃ nisinnavattikā nāma.

Bhedakathāya tatvakathāya pariyāyavacanehi ca suttaṃ saṃvaṇṇetabbanti ca evamādayo. Tesampi ettheva avarodho, yasmā te idha katipayahārasaṅgahitāti.

Nayānaṃ pana yasmā ugghaṭitaññuādayo tayo eva veneyyā saccābhisamayabhāgino tadatthāya ca atthanayadesanā, tasmā satipi saṃkilesavodānadhammānaṃ yathāvuttamūlapadabhedato vaḍḍhetvā vibhajitabbappakāre tathā mūlapadāni avaḍḍhetvā veneyyattayavaseneva etaparamatā vuttā. Navasu navasu eva hi mūlapadesu sabbesaṃ saṃkilesavodānadhammānaṃ antogadhabhāvato na tāni vaḍḍhetabbāni veneyyattayādhikārato na hāpetabbānīti nayānaṃ etaparamatā daṭṭhabbā.

Kammanayānaṃ pana ālocanasamānayanato aññassa pakārantarassa asambhavato etaparamatā. Hetvādīti ettha ādisaddena phalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayādayo pariggahitā. Tesu hetūti kāraṇaṃ, yo dhammotipi vuccati, so pana paccayabhāvena ekavidho. Kārako sampāpakoti duvidho. Puna kārako ñāpako sampāpakoti tividho. Hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho. Paccayadhammo kusalo akusalo saddo ariyamaggoti pañcavidho. Tathā sabhāgahetu asabhāgahetu ajjhattikahetu bāhirahetu janakahetu pariggāhakahetu sādhāraṇahetu asādhāraṇahetu samanantarahetu paramparahetu sahajātahetu asahajātahetu sāsavahetu anāsavahetūtiādinā anekavidho cāti veditabbo.

Phalampi paccayuppannabhāvena ekavidhaṃ. Adhigantabbatopi sampāpakahetuvasena phalapariyāyo labbhatīti nibbattetabbaadhigantabbabhāvato duvidhaṃ. Ñāpetabbanibbattetabbapattabbato tividhaṃ. Paccayuppannavipākakiriyāvacanatthanibbānavasena pañcavidhaṃ. Sabhāgahetunibbattaṃ asabhāgahetunibbattanti evamādivasena anekavidhañcāti veditabbaṃ. Tathā lokiyaṃ lokuttaranti. Tattha lokuttaraṃ cattāri sāmaññaphalāni. Lokiyaphalaṃ duvidhaṃ kāyikaṃ mānasañca. Tattha kāyikaṃ pañcadvārikaṃ, avasiṭṭhaṃ mānasaṃ. Yañca tāya tāya suttadesanāya sādhetabbaṃ, tadapi phalanti.

Bhūmīti sāsavabhūmi anāsavabhūmi saṅkhatabhūmi asaṅkhatabhūmi dassanabhūmi bhāvanābhūmi puthujjanabhūmi sekkhabhūmi asekkhabhūmi sāvakabhūmi paccekabuddhabhūmi sammāsambuddhabhūmi jhānabhūmi asamāhitabhūmi paṭipajjamānabhūmi paṭipannabhūmi paṭhamābhūmi yāva catutthībhūmi kāmāvacarabhūmi yāva lokuttarabhūmīti bahuvidhā. Tattha sāsavabhūmi parittamahaggatā dhammā. Anāsavabhūmi appamāṇā dhammā. Saṅkhatabhūmi nibbānavajjā sabbe sabhāvadhammā. Asaṅkhatabhūmi appaccayā dhammā. Dassanabhūmi paṭhamamaggaphaladhammā. Bhāvanābhūmi avasiṭṭhamaggaphaladhammā. Puthujjanabhūmi hīnamajjhimā dhammā. Sekkhabhūmi cattāro ariyamaggadhammā heṭṭhimā ca tayo phaladhammā. Asekkhabhūmi aggaphaladhammā. Sāvakapaccekabuddhabuddhadhammā sāvakādibhūmiyo. Jhānabhūmi jhānadhammā. Asamāhitabhūmi jhānavajjitā dhammā. Paṭipajjamānabhūmi maggadhammā. Paṭipannabhūmi phaladhammā. Paṭhamādibhūmiyo saha phalena cattāro maggā apariyāpannā dhammā ‘‘paṭhamāya bhūmiyā pattiyā’’tiādivacanato. Kāmāvacarādibhūmiyo kāmāvacarādidhammā. Ye ca dhammā tesaṃ tesaṃ hāranayānaṃ patiṭṭhānabhāvena suttesu niddhārīyanti, tepi bhūmiyoti viññātabbā.

Upanisāti balavakāraṇaṃ, yo upanissayapaccayoti vuccati. Yañca sandhāya sutte ‘‘dukkhūpanisā saddhā saddhūpanisaṃ ‘sīla’nti yāva vimuttūpanisaṃ vimuttiñāṇadassana’’nti vuttaṃ. Api ca upanisāti tasmiṃ tasmiṃ samaye siddhante hadayabhūtaṃ abbhantaraṃ vuccati. Idhāpi nettihadayaṃ, yaṃ sammā pariggaṇhantā dhammakathikā tasmiṃ tasmiṃ sutte āgatadhammamukhena sabbahāranayayojanāya samatthā honti. Kiṃ panetaṃ nettihadayaṃ? Yadidaṃ etasseva tettiṃsavidhassa pakaraṇapadatthasoḷasassa aṭṭhavīsatividhapaṭṭhānavibhaṅgasahitassa visayo saha nimittavibhāgena asaṅkarato vavatthito.

Seyyathidaṃ – desanāhārassa assādādayo visayo, tassa assādādivibhāvanalakkhaṇattā. Tassa assādo sukhaṃ somanassanti evamādivibhāgo, tassa nimittaṃ iṭṭhārammaṇādi, ayañca attho desanāhāravicayahāraniddesavaṇṇanāyaṃ vitthārato pakāsito eva. Sutte āgatadhammassa sabhāgavisabhāgadhammāvaṭṭanavisayo āvaṭṭahāro, tadubhayaāvaṭṭanalakkhaṇattā. Sutte āgatadhammānaṃ paccanīkadhammavisayo parivattanahāro, paṭipakkhadhammaparivattanalakkhaṇattā. Padaṭṭhānaparikkhāresu āsannakāraṇaṃ upanissayakāraṇañca padaṭṭhānaṃ, hetu parikkhāroti ayametesaṃ viseso.

Sabhāgavisabhāgadhammā ca tesaṃ tesaṃ dhammānaṃ anukūlapaṭikūladhammā yathākkamaṃ veditabbā. Yathā – sammādiṭṭhiyā sammāsaṅkappo sabhāgo, micchāsaṅkappo visabhāgoti iminā nayena sabbaṃ sabhāgavisabhāgato veditabbaṃ.

Lakkhaṇanti sabhāvo. So hāranayānaṃ niddese vibhāvito eva.

Yaṃ panetaṃ hetuādivisesavinimuttaṃ hāranayānaṃ yojanānibandhanaṃ, so nayo. Yathāha – lakkhaṇahāre ‘‘evaṃ ye dhammā ekalakkhaṇā kiccato ca lakkhaṇato ca sāmaññato cā’’tiādi. Tathā vicayena hārena vicinitvā yuttihārena yojetabbāti. Tathā sodhanahārādīsu suddho ārambho hoti, so pañho vissajjito bhavatīti evamādi. Ekattādayopi nayā idha nayoti gahetabbā.

Evaṃ hetuphalādīni upadhāretvā nesaṃ vasena tattha tattha sutte labbhamānapadatthaniddhāraṇamukhena yathālakkhaṇaṃ ete hārā nayā ca yojetabbā. Visesato pana padaṭṭhānaparikkhārā hetuvasena. Desanāvicayacatubyūhasamāropanā hetuphalavasena. Tathā vevacanapaññattiotaraṇasodhanā phalavasenevāti keci. Vibhatti hetubhūmivasena. Parivatto visabhāgavasena. Āvaṭṭo sabhāgavisabhāgavasena. Lakkhaṇayuttiadhiṭṭhānā nayavasena yojetabbāti. Ettāvatā ca yaṃ vuttaṃ –

‘‘Sāmaññato visesena, padattho lakkhaṇaṃ kamo;

Ettāvatā ca hetvādī, veditabbā hi viññunā’’ti.

Ayaṃ gāthā vuttatthā hoti.

Niddesavāravaṇṇanā niṭṭhitā.

4. Paṭiniddesavāravaṇṇanā

1. Desanāhāravibhaṅgavaṇṇanā

5. Evaṃ hārādayo sukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘‘tattha katamo desanāhāro’’tiādi āraddhaṃ. Tattha katamoti kathetukamyatāpucchā. Desanāhāroti pucchitabbadhammanidassanaṃ. Kiñcāpi desanāhāro niddesavāre sarūpato dassito, paṭiniddesassa pana visayaṃ dassento ‘‘assādādīnavatā’’ti gāthaṃ ekadesena paccāmasati. Ayaṃ desanāhāro pubbāparāpekkho. Tattha pubbāpekkhatte ‘‘katamo desanāhāro’’ti pucchitvā ‘‘assādādīnavatā’’ti sarūpato dassitassa nigamanaṃ hoti. Parāpekkhatte pana ‘‘ayaṃ desanāhāro kiṃ desayatī’’ti desanākiriyāya kattuniddeso hoti. Tena desanāhārassa anvatthasaññataṃ dasseti. Desayatīti saṃvaṇṇeti, vitthāretīti attho.

Idāni anena desetabbadhamme sarūpato dassento ‘‘assāda’’ntiādimāha, taṃ pubbe vuttanayattā uttānameva. Tasmā ito parampi avuttameva vaṇṇayissāma. ‘‘Kattha pana āgate assādādike ayaṃ hāro saṃvaṇṇetī’’ti anuyogaṃ manasikatvā desanāhārena saṃvaṇṇetabbadhammaṃ dassento ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādikaṃ sabbapariyattidhammasaṅgāhakaṃ bhagavato chachakkadesanaṃ ekadesena dasseti.

Tattha dhammanti ayaṃ dhamma-saddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘idha, bhikkhu, dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pariyattidhamme dissati. ‘‘Diṭṭhadhammo pattadhammo’’tiādīsu (dī. ni. 1.299; mahāva. 18) sacce. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13, 145) samādhimhi. ‘‘Saccaṃ dhammo dhiti cāgo’’ti evamādīsu (jā. 1.1.57; 1.2.147-148) paññāyaṃ. ‘‘Jātidhammānaṃ, bhikkhave, sattāna’’nti evamādīsu (dī. ni. 2.398; ma. ni. 1.131) pakatiyaṃ. ‘‘Dhammo have rakkhati dhammacāri’’ntiādīsu (jā. 1.10.102; 1.15.385) puññe. ‘‘Cattāro pārājikā dhammā’’ti evamādīsu (pārā. 233) āpattiyaṃ. ‘‘Kusalā dhammā akusalādhammā’’tiādīsu (dha. sa. tikamātikā 1) ñeyye. Idha pana pariyattiyaṃ daṭṭhabboti (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1; bu. vaṃ. aṭṭha. 1.1).

Voti pana ayaṃ vo-saddo ‘‘handa dāni, bhikkhave, pavāremi vo’’ti (saṃ. ni. 1.215) ettha upayogatthe āgato. ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya’’ntiādīsu (ma. ni. 1.273) karaṇatthe. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu padapūraṇe. ‘‘Ārocayāmi vo, bhikkhave’’tiādīsu (a. ni. 7.72) sampadānatthe. Idhāpi sampadānatthe evāti daṭṭhabbo.

Bhikkhanasīlatādiguṇayogena bhikkhū, bhinnakilesatādiguṇayogena vā. Atha vā saṃsāre bhayaṃ ikkhantīti bhikkhū. Bhikkhaveti tesaṃ ālapanaṃ. Tena te dhammassavane niyojento attano mukhābhimukhaṃ karoti. Desessāmīti kathessāmi. Tena nāhaṃ dhammissaratāya tumhe aññaṃ kiñci kāreyyāmi, anāvaraṇañāṇena sabbaṃ ñeyyadhammaṃ paccakkhakāritāya pana dhammaṃ desessāmīti idāni pavattiyamānaṃ dhammadesanaṃ paṭijānāti. Ādikalyāṇantiādīsu ādimhi kalyāṇaṃ ādikalyāṇaṃ, ādikalyāṇametassāti vā ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Tattha sīlena ādikalyāṇaṃ. Samādhinā majjhekalyāṇaṃ. Paññāya pariyosānakalyāṇaṃ. Buddhasubuddhatāya vā ādikalyāṇaṃ. Dhammasudhammatāya majjhekalyāṇaṃ. Saṅghasuppaṭipattiyā pariyosānakalyāṇaṃ. Atha vā ugghaṭitaññuvinayanena ādikalyāṇaṃ. Vipañcitaññuvinayanena majjhekalyāṇaṃ neyyapuggalavinayanena pariyosānakalyāṇaṃ. Ayamevattho idhādhippeto.

Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanādichaatthapadasamāyogato vā sātthaṃ. Akkharādichabyañjanapadasamāyogato sabyañjanaṃ. Ayamevattho idhādhippeto. Upanetabbābhāvato ekantena paripuṇṇanti kevalaparipuṇṇaṃ. Apanetabbābhāvato parisuddhaṃ. Sīlādipañcadhammakkhandhapāripūriyā vā paripuṇṇaṃ. Caturoghanittharaṇāya pavattiyā lokāmisanirapekkhatāya ca parisuddhaṃ. Brahmaṃ seṭṭhaṃ uttamaṃ brahmūnaṃ vā seṭṭhānaṃ ariyānaṃ cariyaṃ sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyaṃ pakāsayissāmi paridīpayissāmīti attho.

Evaṃ bhagavatā desito pakāsito ca sāsanadhammo yesaṃ assādādīnaṃ dassanavasena pavatto, te assādādayo desanāhārassa visayabhūtā yattha yattha pāṭhe savisesaṃ vuttā, tato tato niddhāretvā udāharaṇavasena idhānetvā dassetuṃ ‘‘tattha katamo assādo’’tiādi āraddhaṃ. Tattha kāmanti manāpiyarūpādiṃ tebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchantassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsena tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Ayamettha saṅkhepo, vitthāro pana niddese (mahāni. 1) vuttanayena veditabbo. Ayaṃ assādoti yāyaṃ adhippāyasamijjhanā icchitalābhe pītimanatā somanassaṃ, ayaṃ assādetabbato assādo.

Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te vatthukāmā kenaci antarāyena vinassanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya pīḷiyatīti attho. Ayaṃ ādīnavoti yāyaṃ kāmānaṃ vipariṇāmaññathābhāvā kāmayānassa sattassa ruppanā domanassuppatti, ayaṃ ādīnavo.

Yo kāme parivajjetīti yo bhikkhu yathāvutte kāme tattha chandarāgassa vikkhambhanena vā samucchindanena vā sabbabhāgena vajjeti. Yathā kiṃ? Sappasseva padā siroti, yathā koci puriso jīvitukāmo kaṇhasappaṃ paṭipathe passitvā attano pādena tassa siraṃ parivajjeti, somaṃ…pe… samativattatīti so bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ imaṃ taṇhaṃ satimā hutvā samatikkamatīti. Idaṃ nissaraṇanti yadidaṃ visattikāsaṅkhātāya taṇhāya nibbānārammaṇena ariyamaggena samativattanaṃ, idaṃ nissaraṇaṃ.

Khettanti kedārādikhettaṃ. Vatthunti gharavatthuādivatthuṃ. Hiraññaṃ vāti kahāpaṇasaṅkhātaṃ suvaṇṇasaṅkhātañca hiraññaṃ. -saddo vikappanattho, so sabbapadesu yojetabbo. Gavāssanti gāvo ca asse cāti gavāssaṃ. Dāsaporisanti dāse ca porise cāti dāsaporisaṃ. Thiyoti itthiyo. Bandhūti ñātibandhavo. Puthū kāmeti aññepi vā manāpiyarūpādike bahū kāmaguṇe. Yo naro anugijjhatīti yo satto anu anu abhikaṅkhati patthetīti attho. Ayaṃ assādoti yadidaṃ khettādīnaṃ anugijjhanaṃ, ayaṃ assādeti vatthukāme etenāti assādo.

Abalā naṃ balīyantīti khettādibhede kāme anugijjhantaṃ taṃ puggalaṃ kusalehi pahātabbattā abalasaṅkhātā kilesā balīyanti abhibhavanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā abhibhavantīti attho. Maddantenaṃ parissayāti enaṃ kāmagiddhaṃ kāme pariyesantaṃ rakkhantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato naṃ…pe… dakanti tato tehi pākaṭāpākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ samudde bhinnanāvaṃ udakaṃ viya anveti anugacchatīti attho. Ayaṃ ādīnavoti yvāyaṃ taṇhāduccaritasaṃkilesahetuko jātiādidukkhānubandho, ayaṃ ādīnavo.

Tasmāti yasmā kāmagiddhassa vuttanayena dukkhānubandho vijjati, tasmā. Jantūti satto. Sadā satoti pubbarattāpararattaṃ jāgariyānuyogena sato hutvā. Kāmāni parivajjayeti vikkhambhanavasena samucchedavasena ca rūpādīsu vatthukāmesu sabbappakāraṃ kilesakāmaṃ anuppādento kāmāni parivajjaye pajaheyya. Te pahāya tare oghanti evaṃ te kāme pahāya tappahānakaraariyamaggeneva catubbidhampi oghaṃ tareyya, tarituṃ sakkuṇeyyāti attho. Nāvaṃ sitvāva pāragūti yathā puriso udakaggahaṇena garubhāraṃ nāvaṃ udakaṃ bahi siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, pāraṃ nibbānaṃ arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti attho. Idaṃ nissaraṇanti yaṃ kāmappahānamukhena caturoghaṃ taritvā anupādisesāya nibbānadhātuyā nibbānaṃ, idaṃ sabbasaṅkhatanissaraṇato nissaraṇanti.

Dhammoti dānādipuññadhammo. Haveti nipātamattaṃ. Rakkhati dhammacārinti yo taṃ dhammaṃ appamatto carati, taṃ dhammacāriṃ diṭṭhadhammikasamparāyikabhedena duvidhatopi anatthato rakkhati pāleti. Chattaṃ mahantaṃ yatha vassakāleti vassakāle deve vassante yathā mahantaṃ chattaṃ kusalena purisena dhāritaṃ taṃ vassatemanato rakkhati. Tattha yathā taṃ chattaṃ appamatto hutvā attānaṃ rakkhantaṃ chādentañca vassādito rakkhati, evaṃ dhammopi attasammāpaṇidhānena appamatto hutvā dhammacariyāya attānaṃ rakkhantaṃyeva rakkhatīti adhippāyo. Esā…pe… cārīti etena vuttamevatthaṃ pākaṭataraṃ karoti, taṃ suviññeyyameva. Idaṃ phalanti diṭṭhadhammikehi samparāyikehi ca anatthehi yadidaṃ dhammassa rakkhaṇaṃ vuttaṃ rakkhāvasānassa ca abbhudayassa nipphādanaṃ, idaṃ nissaraṇaṃ anāmasitvā desanāya nibbattetabbatāya phalanti.

Sabbe dhammāti sabbe saṅkhatā dhammā. Anattāti natthi etesaṃ attā kārakavedakasabhāvo, sayaṃ vā na attāti anattāti. Itīti evaṃ. Yadā paññāya passatīti yasmiṃ kāle vipassanaṃ ussukkāpento anattānupassanāsaṅkhātāya paññāya passati. Atha nibbindati dukkheti atha anattānupassanāya pubbe eva aniccatādukkhatānaṃ suparidiṭṭhattā nibbidānupassanāvasena vipassanāgocarabhūte pañcakkhandhadukkhe nibbindati nibbedaṃ āpajjati. Esa maggo visuddhiyāti yā vuttalakkhaṇā nibbidānupassanā sabbakilesavisujjhanato visuddhisaṅkhātassa ariyamaggassa accantavisuddhiyā vā amatadhātuyā maggo upāyo. Ayaṃ upāyoti yadidaṃ anattānupassanāmukhena sabbasmiṃ vaṭṭasmiṃ nibbindanaṃ vuttaṃ, taṃ visuddhiyā adhigamahetubhāvato upāyo.

‘‘Cakkhumā…pe… parivajjaye’’ti imissā gāthāya ayaṃ saṅkhepattho – yathā cakkhumā puriso sarīre vahante visamāni bhūmippadesāni caṇḍatāya vā visame hatthiādayo parivajjeti, evaṃ loke sappañño puriso sappaññatāya hitāhitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyyāti. Ayaṃ āṇattīti yā ayaṃ ‘‘pāpāni parivajjetabbānī’’ti dhammarājassa bhagavato āṇā, ayaṃ āṇattīti.

Evaṃ visuṃ visuṃ suttesu āgatā phalūpāyāṇattiyo udāharaṇabhāvena dassetvā idāni tā ekato āgatā dassetuṃ ‘‘suññato’’ti gāthamāha.

Tattha suññato lokaṃ avekkhassu, mogharājāti āṇattīti ‘‘mogharāja, sabbampi saṅkhāralokaṃ avasavattitāsallakkhaṇavasena vā tucchabhāvasamanupassanavasena vā suññoti passā’’ti idaṃ dhammarājassa vacanaṃ vidhānabhāvato āṇatti. Sabbadā satikiriyāya taṃsuññatādassanaṃ sampajjatīti ‘‘sadā satoti upāyo’’ti vuttaṃ. Attānudiṭṭhiṃ ūhaccāti vīsativatthukaṃ sakkāyadassanaṃ uddharitvā samucchinditvā. Evaṃ maccutaro siyāti. Idaṃ phalanti yaṃ evaṃ vuttena vidhinā maccutaraṇaṃ maccuno visayātikkamanaṃ tassa yaṃ pubbabhāgapaṭipadāpaṭipajjanaṃ, idaṃ desanāya phalanti attho. Yathā pana assādādayo sutte katthaci sarūpato katthaci niddhāretabbatāya katthaci visuṃ visuṃ katthaci ekato dassitā, na evaṃ phalādayo. Phalādayo pana sabbattha sutte gāthāsu vā ekato dassetabbāti imassa nayassa dassanatthaṃ visuṃ visuṃ udāharitvāpi puna ‘‘suññato loka’’ntiādinā ekato udāharaṇaṃ katanti daṭṭhabbaṃ.

6. Evaṃ assādādayo udāharaṇavasena sarūpato dassetvā idāni tattha puggalavibhāgena desanāvibhāgaṃ dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ.

Tattha ugghaṭitaṃ ghaṭitamattaṃ uddiṭṭhamattaṃ yassa niddesapaṭiniddesā na katā, taṃ jānātīti ugghaṭitaññū. Uddesamattena sappabhedaṃ savitthāramatthaṃ paṭivijjhatīti attho, ugghaṭitaṃ vā uccalitaṃ uṭṭhapitanti attho, taṃ jānātīti ugghaṭitaññū. Dhammo hi desiyamāno desakato desanābhājanaṃ saṅkamanto viya hoti, tamesa uccalitameva jānātīti attho, calitameva vā ugghaṭitaṃ. Sassatādiākārassa hi veneyyānaṃ āsayassa buddhāveṇikā dhammadesanā taṅkhaṇapatitā eva calanāya hoti, tato paramparānuvattiyā, tatthāyaṃ ugghaṭite calitamatteyeva āsaye dhammaṃ jānāti avabujjhatīti ugghaṭitaññū, tassa ugghaṭitaññussa nissaraṇaṃ desayati, tattakeneva tassa atthasiddhito. Vipañcitaṃ vitthāritaṃ niddiṭṭhaṃ jānātīti vipañcitaññū, vipañcitaṃ vā mandaṃ saṇikaṃ dhammaṃ jānātīti vipañcitaññū, tassa vipañcitaññussa ādīnavañca nissaraṇañca desayati, nātisaṅkhepavitthārāya desanāya tassa atthasiddhito. Netabbo dhammassa paṭiniddisena atthaṃ pāpetabboti neyyo, mudindriyatāya vā paṭilomaggahaṇato netabbo anunetabboti neyyo, tassa neyyassa assādaṃ ādīnavaṃ nissaraṇañca desayati, anavasesetvāva desanena tassa atthasiddhito. Tatthāyaṃ pāḷi –

‘‘Katamo ca puggalo ugghaṭitaññū? Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti. Ayaṃ vuccati puggalo ugghaṭitaññū.

‘‘Katamo ca puggalo vipañcitaññū? Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti. Ayaṃ vuccati puggalo vipañcitaññū.

‘‘Katamo ca puggalo neyyo? Yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato evaṃ anupubbena dhammābhisamayo hoti. Ayaṃ vuccati puggalo neyyo’’ti (pu. pa. 148-150).

Padaparamo panettha nettiyaṃ paṭivedhassa abhājananti na gahitoti daṭṭhabbaṃ. Ettha ca assādo, ādīnavo, nissaraṇaṃ, assādo ca ādīnavo ca, assādo ca nissaraṇañca, ādīnavo ca nissaraṇañca, assādo ca ādīnavo ca nissaraṇañcāti ete satta paṭṭhānanayā.

Tesu tatiyachaṭṭhasattamā veneyyattayavinayane samatthatāya gahitā, itare cattāro na gahitā. Na hi kevalena assādena ādīnavena tadubhayena vā kathitena veneyyavinayanaṃ sambhavati, kilesānaṃ pahānāvacanato. Pañcamopi ādīnavāvacanato nissaraṇassa anupāyo eva. Na hi vimuttirasā bhagavato desanā vimuttiṃ tadupāyañca anāmasantī pavattati. Tasmā ete cattāro nayā anuddhaṭā. Sace pana padaparamassa puggalassa vasena pavattaṃ saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ tadubhayabhāge ṭhitaṃ desanaṃ suttekadesaṃ gāthaṃ vā tādisaṃ etesaṃ nayānaṃ udāharaṇabhāvena uddharati, evaṃ sati sattannampi nayānaṃ gahaṇaṃ bhaveyya. Veneyyavinayanaṃ pana tesaṃ santāne ariyamaggassa uppādanaṃ. Taṃ yathāvuttehi eva nayeti, nāvasesehīti itare idha na vuttā. Yasmā pana peṭake (peṭako. 23) –

‘‘Tattha katamo assādo ca ādīnavo ca?

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti.

Tattha yaṃ kalyāṇakārī kalyāṇaṃ paccanubhoti, ayaṃ assādo. Yaṃ pāpakārī pāpaṃ paccanubhoti, ayaṃ ādīnavo.

Aṭṭhime, bhikkhave, lokadhammā. Katame aṭṭha? Lābhotiādi (a. ni. 8.6). Tattha lābho yaso sukhaṃ pasaṃsā, ayaṃ assādo. Alābho ayaso dukkhaṃ nindā, ayaṃ ādīnavo.

Tattha katamo assādo ca nissaraṇañca?

‘‘Sukho vipāko puññānaṃ, adhippāyo ca ijjhati;

Khippañca paramaṃ santiṃ, nibbānamadhigacchatī’’ti. (peṭako. 23);

Ayaṃ assādo ca nissaraṇañca.

Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā…pe… vivaṭacchadoti sabbaṃ lakkhaṇasuttaṃ, (dī. ni. 3.199) ayaṃ assādo ca nissaraṇañca.

Tattha katamo ādīnavo ca nissaraṇañca?

‘‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

‘‘Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto’’ti. (saṃ. ni. 3.22);

Ayaṃ ādīnavo ca nissaraṇañca.

Tattha katamo assādo ca ādīnavo ca nissaraṇañca?

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Tasmā ahaṃ pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyoti. (ma. ni. 2.307; theragā. 787-788; peṭako. 23);

Ayaṃ assādo ca ādīnavo ca nissaraṇañcā’’ti vuttaṃ. Tasmā tepi nayā idha niddhāretvā veditabbā. Phalādīsupi ayaṃ nayo labbhati eva. Yasmā peṭake (peṭako. 22) ‘‘tattha katamaṃ phalañca upāyo ca? Sīle patiṭṭhāya naro sapañño’’ti gāthā (saṃ. ni. 1.23), idaṃ phalañca upāyo ca.

Tattha katamaṃ phalañca āṇatti ca?

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā rahoti. (udā. 44);

Idaṃ phalañca āṇatti ca.

Tattha katamo upāyo ca āṇatti ca?

‘‘Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’’ti. (dha. pa. 40);

Ayaṃ upāyo ca āṇatti ca. Evaṃ phalādīnaṃ dukavasenapi udāharaṇaṃ veditabbaṃ. Ettha ca yo nissaraṇadesanāya vinetabbo, so ugghaṭitaññūtiādinā yathā desanāvibhāgena puggalavibhāgasiddhi hoti, evaṃ ugghaṭitaññussa bhagavā nissaraṇaṃ desetītiādinā puggalavibhāgena desanāvibhāgo sambhavatīti so tathā dassito.

Evaṃ yesaṃ puggalānaṃ vasena desanāvibhāgo dassito, te puggale paṭipadāvibhāgena vibhajitvā dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Tattha paṭipadābhiññākato vibhāgo paṭipadākato hotīti āha – ‘‘catasso paṭipadā’’ti. Tā panetā ca samathavipassanāpaṭipattivasena duvidhā honti. Kathaṃ? Samathapakkhe tāva paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati, tāva pavattā samathabhāvanā ‘‘paṭipadā’’ti vuccati. Upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā ‘‘abhiññā’’ti vuccati.

panāyaṃ paṭipadā ekaccassa dukkhā hoti nīvaraṇādipaccanīkadhammasamudācāragahaṇatāya kicchā asukhasevanāti attho, ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti mandā asīghappavatti, ekaccassa khippā amandā sīghappavatti. Tasmā yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti, tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti.

Vipassanāpakkhe pana yo rūpārūpamukhena vipassanaṃ abhinivisanto cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhā paṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti. Tassāpi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre suppasanne vahante uppannaṃ vipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti. Imināvupāyena itarāpi tisso paṭipadā veditabbā. Vipassanāpakkhikā eva panettha catasso paṭipadā daṭṭhabbā.

Cattāro puggalāti yathāvuttapaṭipadāvibhāgena cattāro paṭipannakapuggalā. Taṃ pana paṭipadāvibhāgaṃ saddhiṃ hetupāyaphalehi dassetuṃ ‘‘taṇhācarito’’tiādi vuttaṃ.

Tattha caritanti cariyā, vuttīti attho. Taṇhāya nibbattitaṃ caritaṃ etassāti taṇhācarito, taṇhāya vā pavattito carito taṇhācarito, lobhajjhāsayoti attho. Diṭṭhicaritoti etthāpi eseva nayo. Mandoti mandiyaṃ vuccati avijjā, tāya samannāgato mando, mohādhikoti attho.

Satindriyenāti satiyā ādhipaccaṃ kurumānāya. Satindriyameva hissa visadaṃ hoti. Yasmā taṇhācaritatāya pubbabhāge kosajjābhibhavena na vīriyaṃ balavaṃ hoti, mohādhikatāya na paññā balavatī. Tadubhayenāpi na samādhi balavā hoti, tasmā ‘‘satindriyameva hissa visadaṃ hotī’’ti vuttaṃ. Tenevāha – ‘‘satipaṭṭhānehi nissayehī’’ti. Taṇhācaritatāya cassa kilesavikkhambhanaṃ na sukaranti dukkhā paṭipadā, avisadañāṇatāya dandhābhiññāti pubbe vuttanayaṃ ānetvā yojetabbaṃ. Niyyātīti ariyamaggena vaṭṭadukkhato niggacchati.

Udatthoti udaattho, uḷārapaññoti attho. Paññāsahāyapaṭilābhena cassa samādhi tikkho hoti sampayuttesu ādhipaccaṃ pavatteti. Tenevāha – ‘‘samādhindriyenā’’ti. Visadañāṇattā ‘‘khippābhiññāyā’’ti vuttaṃ. Samādhipadhānattā jhānānaṃ jhānehi nissayehīti ayaṃ viseso. Sesaṃ purimasadisameva. Diṭṭhicarito aniyyānikamaggampi niyyānikanti maññamāno tattha ussāhabahulattā vīriyādhiko hoti. Vīriyādhikatāyeva cassa kilesavikkhambhanaṃ sukaranti sukhā paṭipadā, avisadañāṇatāya pana dandhābhiññāti imamatthaṃ dasseti ‘‘diṭṭhicarito mando’’tiādinā. Sesaṃ vuttanayameva.

Saccehīti ariyasaccehi. Ariyasaccāni hi lokiyāni pubbabhāgañāṇassa sammasanaṭṭhānatāya lokuttarāni adhimuccanatāya maggañāṇassa abhisamayaṭṭhānatāya ca nissayāni hontīti. Sesaṃ vuttanayameva. Ettha ca diṭṭhicarito udattho ugghaṭitaññū. Taṇhācarito mando neyyo. Itare dvepi vipañcitaññūti evaṃ yena veneyyattayena pubbe desanāvibhāgo dassito, tadeva veneyyattayaṃ iminā paṭipadāvibhāgena dassitanti daṭṭhabbaṃ.

Idāni taṃ veneyyupuggalavibhāgaṃ atthanayayojanāya visayaṃ katvā dassetuṃ ‘‘ubho taṇhācaritā’’tiādi vuttaṃ. Taṇhāya samādhipaṭipakkhattā taṇhācarito visujjhamāno samādhimukhena visujjhatīti āha ‘‘samathapubbaṅgamāyā’’ti. ‘‘Samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.1, 3) vacanato pana sammādiṭṭhisahiteneva sammāsamādhinā niyyānaṃ, na sammāsamādhinā evāti āha – ‘‘samathapubbaṅgamāya vipassanāyā’’ti. ‘‘Rāgavirāgā cetovimuttīti arahattaphalasamādhī’’ti saṅgahesu vuttaṃ. Idha pana anāgāmiphalasamādhīti vakkhati. So hi samādhismiṃ paripūrakārīti. Tattha rañjanaṭṭhena rāgo. So virajjati etāyāti rāgavirāgā, tāya rāgavirāgāya, rāgappahāyikāyāti attho.

Cetovimuttiyāti cetoti cittaṃ, tadapadesena cettha samādhi vuccati ‘‘yathā cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23). Paṭippassaddhivasena paṭipakkhato vimuccatīti vimutti, tena vā vimutto, tato vimuccananti vā vimutti, samādhiyeva. Yathā hi lokiyakathāyaṃ saññā cittañca desanāsīsaṃ. Yathāha – ‘‘nānattakāyā nānattasaññino’’ti (dī. ni. 3.332, 341, 357; a. ni. 7.44; 9.24) ‘‘kiṃ citto tvaṃ, bhikkhū’’ti (pārā. 135) ca, evaṃ lokuttarakathāyaṃ paññā samādhi ca. Yathāha – ‘‘pañcañāṇiko sammāsamādhī’’ti (vibha. 804) ca ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti ca. Tesu idha rāgassa ujuvipaccanīkato samathapubbaṅgamatāvacanato ca cetoggahaṇena samādhi vutto. Tathā vimuttivacanena. Tena vuttaṃ ‘‘samādhiyevā’’ti. Ceto ca taṃ vimutti cāti cetovimutti. Atha vā vuttappakārasseva cetaso paṭipakkhato vimutti vimokkhoti cetovimutti, cetasi vā phalaviññāṇe vuttappakārāva vimuttīti cetovimutti, cetaso vā phalaviññāṇassa paṭipakkhato vimutti vimokkho etasminti cetovimutti, samādhiyeva. Paññāvimuttiyāti etthāpi ayaṃ nayo yathāsambhavaṃ yojetabbo.

Diṭṭhiyā savisaye paññāsadisī pavattīti diṭṭhicarito visujjhamāno paññāmukhena visujjhatīti āha – ‘‘ubho diṭṭhicaritā vipassanā’’tiādi. Avijjāvirāgā paññāvimuttīti arahattaphalapaññā. Samathaggahaṇena tappaṭipakkhato taṇhaṃ vipassanāggahaṇena avijjañca niddhāretvā paṭhamanayassa bhūmiṃ sakkā sukhena dassetunti āha – ‘‘ye samatha…pe… hātabbā’’ti.

Tattha samathapubbaṅgamā paṭipadāti purimā dve paṭipadā, itarā vipassanāpubbaṅgamāti daṭṭhabbā. Hātabbāti gametabbā, netabbāti attho. Vipassanāya aniccadukkhaanattasaññābhāvato dukkhasaññāparivārattā ca asubhasaññāya imā catasso saññā dassitā honti. Tappaṭipakkhena ca cattāro vipallāsāti sakalassa sīhavikkīḷitanayassa bhūmiṃ sukhena sakkā dassetunti āha – ‘‘ye vipassanā…pe… hātabbā’’ti.

7. Evaṃ paṭipadāvibhāgena veneyyapuggalavibhāgaṃ dassetvā idāni taṃ ñāṇavibhāgena dassento yasmā bhagavato desanā yāvadeva veneyyavinayanatthā, vinayanañca nesaṃ sutamayādīnaṃ tissannaṃ paññānaṃ anukkamena nibbattanaṃ, yathā bhagavato desanāya pavattibhāvavibhāvanañca hāranayabyāpāro, tasmā imassa hārassa samuṭṭhitappakāraṃ tāva pucchitvā yena puggalavibhāgadassanena desanābhājanaṃ vibhajitvā tattha desanāyaṃ desanāhāraṃ niyojetukāmo taṃ dassetuṃ ‘‘svāyaṃ hāro kattha sambhavatī’’tiādimāha.

Tattha yassāti yo so aṭṭhahi akkhaṇehi vimutto sotāvadhānapariyosānāhi ca sampattīti samannāgato yassa. Satthāti diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato satthā. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammo, taṃ dhammaṃ. Desayatīti saṅkhepavitthāranayehi bhāsati katheti. Aññataroti bhagavato sāvakesu aññataro. Garuṭṭhānīyoti sīlasutādiguṇavisesayogena garukaraṇīyo. Sabrahmacārīti brahmaṃ vuccati seṭṭhaṭṭhena sakalaṃ satthusāsanaṃ. Samaṃ saha vā brahmaṃ carati paṭipajjatīti sabrahmacārī. Saddhaṃ paṭilabhatīti ‘‘sammāsambuddho vata so bhagavā yo evarūpassa dhammassa desetā’’ti tathāgate, ‘‘svākkhāto vatāyaṃ dhammo yo evaṃ ekantaparipuṇṇo ekantaparisuddho’’tiādinā dhamme ca saddhaṃ labhati uppādetīti attho.

Tatthāti tasmiṃ yathāsute yathāpariyatte dhamme. Vīmaṃsāti pāḷiyā pāḷiatthassa ca vīmaṃsanapaññā. Sesaṃ tassā eva vevacanaṃ. Sā hi yathāvuttavīmaṃsane saṅkocaṃ anāpajjitvā ussahanavasena ussāhanā, tulanavasena tulanā, upaparikkhaṇavasena upaparikkhāti ca vuttā. Atha vā vīmaṃsatīti vīmaṃsā, sā padapadatthavicāraṇā paññā. Ussāhanāti vīriyena upatthambhitā dhammassa dhāraṇaparicayasādhikā paññā. Tulanāti padena padantaraṃ, desanāya vā desanantaraṃ tulayitvā saṃsanditvā gahaṇapaññā. Upaparikkhāti mahāpadese otāretvā pāḷiyā pāḷiatthassa ca upaparikkhaṇapaññā. Attahitaṃ parahitañca ākaṅkhantehi suyyatīti sutaṃ, kālavacanicchāya abhāvato, yathā duddhanti. Kiṃ pana tanti? Adhikārato sāmatthiyato vā pariyattidhammoti viññāyati. Atha vā savanaṃ sutaṃ, sotadvārānusārena pariyattidhammassa upadhāraṇanti attho. Sutena hetunā nibbattā sutamayī. Pakārena jānātīti paññā. Yā vīmaṃsā, ayaṃ sutamayī paññāti paccekampi yojetabbaṃ. Tathāti yathā sutamayī paññā vīmaṃsādipariyāyavatī vīmaṃsādivibhāgavatī ca, tathā cintāmayī cāti attho. Yathā vā sutamayī oramattikā anavaṭṭhitā ca, evaṃ cintāmayī cāti dasseti.

Sutena nissayenāti sutena pariyattidhammena pariyattidhammassavanena vā upanissayena itthambhūtalakkhaṇe karaṇavacanaṃ, yathāvuttaṃ sutaṃ upanissāyāti attho. Vīmaṃsātiādīsu ‘‘idaṃ sīlaṃ, ayaṃ samādhi, ime rūpārūpadhammā, ime pañcakkhandhā’’ti tesaṃ tesaṃ dhammānaṃ sabhāvavīmaṃsanabhūtā paññā vīmaṃsā. Tesaṃyeva dhammānaṃ vacanatthaṃ muñcitvā sabhāvasarasalakkhaṇassa tulayitvā viya gahaṇapaññā tulanā. Tesaṃyeva dhammānaṃ salakkhaṇaṃ avijahitvā aniccatādiruppanasappaccayādiākāre ca takketvā vitakketvā ca upaparikkhaṇapaññā upaparikkhā, tathā upaparikkhite dhamme saviggahe viya upaṭṭhahante evametehi nijjhānakkhame katvā cittena anu anu pekkhaṇā manasānupekkhaṇā. Ettha ca yathā sutamayī paññā yathāsutassa dhammassa dhāraṇaparicayavasena pavattanato ussāhajātā ‘‘ussāhanā’’ti vattabbataṃ arahati, na evaṃ cintāmayīti idha ‘‘ussāhanā’’ti padaṃ na vuttaṃ. Cintanaṃ cintā, nijjhānanti attho. Sesaṃ vuttanayameva.

Imāhi dvīhi paññāhīti yathāvuttāhi dvīhi paññāhi kāraṇabhūtāhi. Sutacintāmayañāṇesu hi patiṭṭhito vipassanaṃ ārabhatīti. ‘‘Imāsu dvīsu paññāsū’’tipi paṭhanti. ‘‘Tehi jātāsu uppannāsū’’ti vā vacanaseso yojetabbo. Manasikārasampayuttassāti rūpārūpapariggahādimanasikāre yuttappayuttassa. Yaṃ ñāṇaṃ uppajjatīti vuttanayena manasikārappayogena diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhipaṭipadāñāṇadassanavisuddhīnaṃ sampa ādanena vipassanaṃ ussukkantassa yaṃ ñāṇadassanavisuddhisaṅkhātaṃ ariyamaggañāṇaṃ uppajjati, ayaṃ bhāvanāmayī paññāti sambandho. Taṃ pana dassanaṃ bhāvanāti duvidhanti āha – ‘‘dassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā’’ti. Yadi dassananti vuccati, kathaṃ tattha paññā bhāvanāmayīti? Bhāvanāmayameva hi taṃ ñāṇaṃ, paṭhamaṃ nibbānadassanato pana ‘‘dassana’’nti vuttanti saphalo paṭhamamaggo dassanabhūmi. Sesā sekkhāsekkhadhammā bhāvanābhūmi.

8. Idāni imā tisso paññā pariyāyantarena dassetuṃ ‘‘paratoghosā’’tiādi vuttaṃ. Tattha paratoti na attato, aññato satthuto sāvakato vāti attho. Ghosāti tesaṃ desanāghosato, desanāpaccayāti attho. Atha vā parato ghoso etissāti paratoghosā, yā paññā, sā sutamayīti yojetabbaṃ. Paccattasamuṭṭhitāti paccattaṃ tassa tassa attani sambhūtā. Yonisomanasikārāti tesaṃ tesaṃ dhammānaṃ sabhāvapariggaṇhanādinā yathāvuttena upāyena pavattamanasikārā. Parato ca ghosenāti paratoghosena hetubhūtena. Sesaṃ vuttanayameva.

Idāni yadatthaṃ imā paññā uddhaṭā, tameva veneyyapuggalavibhāgaṃ yojetvā dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha imā dveti gaṇanavasena vatvā puna tā sutamayī cintāmayī cāti sarūpato dasseti. Ayaṃ ugghaṭitaññūti ayaṃ sutamayacintāmayañāṇehi āsayapayogapabodhassa nipphāditattā uddesamatteneva jānanato ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vipañcitaññūti cintāmayañāṇena āsayassa aparikkhatattā uddesaniddesehi jānanato vipañcitaññū. Ayaṃ neyyoti sutamayañāṇassāpi abhāvato niravasesaṃ vitthāradesanāya netabbato neyyo.

9. Evaṃ desanāpaṭipadāñāṇavibhāgehi desanābhājanaṃ veneyyattayaṃ vibhajitvā idāni tattha pavattitāya bhagavato dhammadesanāya desanāhāraṃ niddhāretvā yojetuṃ ‘‘sāyaṃ dhammadesanā’’tiādi āraddhaṃ.

Tattha sāyanti sā ayaṃ. Yā pubbe ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādinā (netti. 5) paṭiniddesavārassa ādito desanāhārassa visayabhāvena nikkhittā pāḷi, tamevettha desanāhāraṃ niyojetuṃ ‘‘sāyaṃ dhammadesanā’’ti paccāmasati. Kiṃ desayatīti kathetukamyatāvasena desanāya piṇḍatthaṃ pucchitvā taṃ gaṇanāya paricchinditvā sāmaññato dasseti ‘‘cattāri saccānī’’ti. Saccavinimuttā hi bhagavato desanā natthīti. Tassā ca cattāri saccāni piṇḍattho. Pavattipavattakanivattitadupāyavimuttassa neyyassa abhāvato cattāri aviparītabhāvena saccānīti daṭṭhabbaṃ. Tāni ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti sarūpato dasseti.

Tattha anekupaddavādhiṭṭhānabhāvena kucchitattā bālajanaparikappitadhuvasubhasukhattabhāvavirahena tucchattā ca dukkhaṃ. Avasesapaccayasamavāye dukkhassa uppattikāraṇattā samudayo. Sabbagatisuññattā natthi ettha saṃsāracārakasaṅkhāto dukkharodho, etasmiṃ vā adhigate saṃsāracārakasaṅkhātassa dukkharodhassa abhāvotipi nirodho, anuppādanirodhapaccayattā vā. Mārento gacchati, nibbānatthikehi maggiyatīti vā maggo. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ. Evaṃ yasmiṃ sutte cattāri saccāni sarūpato āgatāni, tattha yathārutavasena. Yattha pana sutte cattāri saccāni sarūpato na āgatāni, tattha atthato cattāri saccāni uddharitvā tesaṃ vasena assādādayo niddhāretabbā. Yattha ca assādādayo sarūpato āgatā, tattha vattabbameva natthi. Yattha pana na āgatā, tattha atthato uddharitvā tesaṃ vasena cattāri saccāni niddhāretabbāni. Idha pana assādādayo udāharaṇavasena sarūpato dassitāti tehi saccāni niddhāretuṃ ‘‘ādīnavo cā’’tiādi vuttaṃ.

Tattha ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) vacanato taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ, te ca aniccādisabhāvattā ādīnavo, phalañca desanāya sādhetabbaṃ. Tattha yaṃ lokiyaṃ, taṃ sandhāya vuttaṃ ‘‘phalañca dukkha’’nti. Assādoti taṇhāvipallāsānampi icchitattā te sandhāya ‘‘assādo samudayo’’ti vuttaṃ. Saha vipassanāya ariyamaggo desanā ca desanāphalādhigamassa upāyoti katvā ‘‘upāyo āṇatti ca maggo’’ti vuttaṃ. Nissaraṇapade cāpi ariyamaggo niddhāretabbo, na cāyaṃ saccavibhāgo ākuloti daṭṭhabbo. Yathā hi saccavibhaṅge (vibha. 208) ‘‘taṇhā avasiṭṭhā kilesā avasiṭṭhā akusalā dhammā sāsavāni kusalamūlāni sāsavā ca kusalā dhammā samudayasaccabhāvena vibhattā’’ti tasmiṃ tasmiṃ naye taṃtaṃavasiṭṭhā tebhūmakadhammā dukkhasaccabhāvena vibhattā, evamidhāpi daṭṭhabbanti. Imāni cattāri saccānīti nigamanaṃ. Idaṃ dhammacakkanti yāyaṃ bhagavato catusaccavasena sāmukkaṃsikā dhammadesanā, idaṃ dhammacakkaṃ.

Idāni tassā dhammadesanāya dhammacakkabhāvaṃ saccavibhaṅgasuttavasena (ma. ni. 3.371 ādayo) dassetuṃ ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha idaṃ dukkhanti idaṃ jātiādivibhāgaṃ saṅkhepato pañcupādānakkhandhasaṅgahaṃ taṇhāvajjaṃ tebhūmakadhammajātaṃ dukkhassa adhiṭṭhānabhāvena dukkhadukkhādibhāvena ca dukkhaṃ ariyasaccanti attho. Meti bhagavā attānaṃ niddisati. Bārāṇasiyanti bārāṇasīnāmakassa nagarassa avidūre. Paccekabuddhaisīnaṃ ākāsato otaraṇaṭṭhānatāya isipatanaṃ. Migānaṃ tattha abhayassa dinnattā migadāyanti ca laddhanāme assame. Uttarati atikkamati, abhibhavatīti vā uttaraṃ, natthi etassa uttaranti anuttaraṃ. Anatisayaṃ appaṭibhāgaṃ vā. Kiñcāpi bhagavato dhammadesanā anekāsu devamanussaparisāsu anekasatakkhattuṃ tesaṃ ariyasaccappaṭivedhasampādanavasena pavattitā, tathāpi sabbapaṭhamaṃ aññāsikoṇḍaññappamukhāya aṭṭhārasaparimāṇāya brahmakoṭiyā catusaccappaṭivedhavibhāvanīyā dhammadesanā, tassā sātisayā dhammacakkasamaññāti ‘‘dhammacakkaṃ pavattita’’nti vuttaṃ.

Tattha satipaṭṭhānādidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ, cakkanti vā āṇā. Dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha – ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.41-42). Appaṭivattiyanti dhammissarassa bhagavato sammāsambuddhabhāvato dhammacakkassa ca anuttarabhāvato appaṭisedhanīyaṃ. Kena pana appaṭivattiyanti āha ‘‘samaṇena vā’’tiādi. Tattha samaṇenāti pabbajjaṃ upagatena. Brāhmaṇenāti jātibrāhmaṇena. Paramatthasamaṇabrāhmaṇānañhi paṭilomanacittaṃyeva natthi. Devenāti kāmāvacaradevena. Kenacīti yena kenaci avasiṭṭhapārisajjena. Ettāvatā aṭṭhannampi parisānaṃ anavasesapariyādānaṃ daṭṭhabbaṃ. Lokasminti sattaloke.

Tatthāti tissaṃ catusaccadhammadesanāyaṃ. Aparimāṇā padā, aparimāṇā akkharāti uppaṭipāṭivacanaṃ yebhuyyena padasaṅgahitāni akkharānīti dassanatthaṃ. Padā akkharā byañjanāti liṅgavipallāso katoti daṭṭhabbaṃ. Atthassāti catusaccasaṅkhātassa atthassa. Saṅkāsanāti saṅkāsitabbākāro. Esa nayo sesesupi. Atthassāti ca sambandhe sāmivacanaṃ. Itipidanti itīti pakārattho, pi-saddo sampiṇḍanattho, imināpi imināpi pakārena idaṃ dukkhaṃ ariyasaccaṃ veditabbanti attho. Tena jātiādibhedena yathāvuttassa dukkhasaccassa anekabhedataṃ taṃdīpakānaṃ akkharapadādīnaṃ vuttappakāraṃ aparimāṇatañca samattheti.

Ayaṃ dukkhasamudayoti ayaṃ kāmataṇhādibhedā taṇhāvaṭṭassa mūlabhūtā yathāvuttassa dukkhassa nibbattihetubhāvato dukkhasamudayo. Ayaṃ dukkhanirodhoti ayaṃ sabbasaṅkhatanissaṭā asaṅkhatadhātu yathāvuttassa dukkhassa anuppādanirodhapaccayattā dukkhanirodho. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ sammādiṭṭhiādiaṭṭhaṅgasamūho dukkhanirodhasaṅkhātaṃ nibbānaṃ gacchati ārammaṇavasena tadabhimukhībhūtattā paṭipadā ca hoti dukkhanirodhappattiyāti dukkhanirodhagāminī paṭipadā. Itipidanti padassa pana samudayasacce aṭṭhasatataṇhāvicaritehi, nirodhasacce madanimmadanādipariyāyehi, maggasacce sattattiṃsabodhipakkhiyadhammehi attho vibhajitvā veditabbo. Sesaṃ vuttanayameva.

Evaṃ ‘‘dvādasa padāni sutta’’nti gāthāya sakalassa sāsanassa channaṃ atthapadānaṃ channañca byañjanapadānaṃ vasena yā dvādasapadatā vuttā, tameva ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādinā desanāhārassa visayadassanavasena chachakkapariyāyaṃ (ma. ni. 3.420 ādayo) ekadesena uddisitvā dhammacakkappavattanasuttena (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tadatthassa saṅgahitabhāvadassanamukhena sabbassāpi bhagavato vacanassa catusaccadesanābhāvaṃ tadatthassa ca catusaccabhāvaṃ vibhāvento ‘‘idaṃ dukkhanti me, bhikkhave, bārāṇasiya’’ntiādinā saccavibhaṅgasuttaṃ (ma. ni. 3.371 ādayo) uddesato dassetvā ‘‘tattha aparimāṇā padā’’tiādinā byañjanatthapadāni vibhajanto dvādasapadabhāvaṃ dīpetvā idāni tesaṃ aññamaññavisayivisayabhāvena sambandhabhāvaṃ dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ.

Tattha padāvayavaggahaṇamukhena padaggahaṇaṃ, gahite ca pade padatthāvabodho gahitapubbasaṅketassa hoti. Tattha ca padāvayavaggahaṇena viya padaggahaṇassa, padatthāvayavaggahaṇenāpi padatthaggahaṇassa visesādhānaṃ jāyatīti āha – ‘‘akkharehi saṅkāsetī’’ti. Yasmā pana akkharehi saṃkhittena dīpiyamāno attho padapariyosāne vākyassa apariyositattā padeneva pakāsito dīpito hoti, tasmā ‘‘padehi pakāsetī’’ti vuttaṃ. Vākyapariyosāne pana so attho vivarito vivaṭo kato hotīti vuttaṃ ‘‘byañjanehi vivaratī’’ti. Yasmā ca pakārehi vākyabhede kate tadattho vibhatto nāma hoti, tasmā ‘‘ākārehi vibhajatī’’ti vuttaṃ. Tathā vākyāvayavānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo hotīti vuttaṃ ‘‘niruttīhi uttānīkarotī’’ti. Katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca kataṃ hotīti āha – ‘‘niddesehi paññapetī’’ti. Ettha ca akkharehi eva saṅkāsetīti avadhāraṇaṃ akatvā akkharehi saṅkāsetiyevāti evaṃ avadhāraṇaṃ daṭṭhabbaṃ. Evañhi sati atthapadānaṃ nānāvākyavisayatāpi siddhā hoti. Tena ekānusandhike sutte chaḷeva atthapadāni, nānānusandhike pana anusandhimhi anusandhimhi cha cha atthapadāni niddhāretabbāni.

‘‘Akkharehi ca padehi ca ugghaṭetī’’tiādinā byañjanapadānaṃ kiccasādhanaṃ dasseti. Veneyyattayavinayameva hi tesaṃ byāpāro. Aṭṭhānabhāvato pana saccappaṭivedhassa padaparamo na idha vutto. Neyyaggahaṇeneva vā tassāpi idha gahaṇaṃ sekkhaggahaṇena viya kalyāṇaputhujjanassāti daṭṭhabbaṃ. Akkharehītiādīsu karaṇasādhane karaṇavacanaṃ, na hetumhi. Akkharādīni hi ugghaṭanādiatthāni, na ugghaṭanādiakkharādiatthaṃ. Yadatthā ca kiriyā so hetu, yathā ‘‘annenavasatī’’ti. Ugghaṭetīti sotāvadhānaṃ katvā samāhitacittānaṃ veneyyānaṃ saṅkāsanavasena akkharehi visesaṃ ādahanto yathā padapariyosāne āsayappaṭibodho hoti, tathā yathādhippetaṃ atthaṃ saṅkhepena katheti uddisatīti attho. Vipañcayatīti yathāuddiṭṭhaṃ atthaṃ niddisati. Vitthāretīti vitthāraṃ karoti, vitthāraṃ katvā ācikkhati vā, paṭiniddisatīti attho. Yasmā cettha ugghaṭetīti uddisanaṃ adhippetaṃ. Uddeso ca desanāya ādi, tasmā vuttaṃ – ‘‘ugghaṭanā ādī’’ti. Tathā vipañcanaṃ niddisanaṃ, vittharaṇaṃ paṭiniddisanaṃ, niddesapaṭiniddesā ca desanāya majjhapariyosānāti. Tena vuttaṃ – ‘‘vipañcanā majjhe, vitthāraṇā pariyosāna’’nti.

Evaṃ ‘‘akkharehi saṅkāsetī’’tiādinā channaṃ byañjanapadānaṃ byāpāraṃ dassetvā idāni atthapadānaṃ byāpāraṃ dassetuṃ ‘‘soyaṃ dhammavinayo’’tiādi vuttaṃ. Tattha sīlādidhammo eva pariyattiatthabhūto veneyyavinayanato dhammavinayo. Ugghaṭīyantoti uddisiyamāno. Tenāti ugghaṭitaññūvinayanena. Vipañcīyantoti niddisiyamāno. Vitthārīyantoti paṭiniddisiyamāno.

10. Ettāvatā ‘‘dhammaṃ vo, bhikkhave, desessāmī’’ti uddiṭṭhāya pāḷiyā tividhakalyāṇataṃ dassetvā idāni atthabyañjanasampattiṃ dassetuṃ ‘‘cha padāni attho’’tiādi vuttaṃ. Taṃ suviññeyyaṃ. ‘‘Tenāha bhagavā’’tiādinā desanāhārassa visayabhāvena uddiṭṭhaṃ pāḷiṃ nigamanavasena dasseti. Lokuttarantiādi ‘‘kevalaparipuṇṇaṃ parisuddha’’nti padānaṃ atthavivaraṇaṃ. Tattha upaṭṭhitaṃ sabbavisesānanti sabbesaṃ uttarimanussadhammasaṅkhātānaṃ visesānaṃ adhisīlasikkhādivisesānaṃ vā upatiṭṭhanaṭṭhānaṃ. ‘‘Idaṃ nesaṃ padakkanta’’ntiādīnaṃ viya etassa saddasiddhi veditabbā. ‘‘Idaṃ vuccati tathāgatapadaṃ itipī’’tiādīsu idaṃ sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino paṭipattidesanāgamanehi kilesagahanaṃ ottharitvā gatamaggotipi. Tena gocarabhāvanāsevanāhi nisevitaṃ bhajitantipi. Tassa mahāvajirañāṇasabbaññutaññāṇadantehi ārañjitaṃ tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatīti attho. Ato cetanti yato tathāgatapadādibhāvena vuccati, ato aneneva kāraṇena brahmuno sabbasattuttamassa bhagavato, brahmaṃ vā sabbaseṭṭhaṃ cariyanti paññāyati yāvadeva manussehi suppakāsitattā yathāvuttappakārehi ñāyati. Tenāha bhagavāti yathāvuttatthaṃ pāḷiṃ nigamanavasena dasseti.

Anupādāparinibbānatthatāya bhagavato desanāya yāvadeva ariyamaggasampāpanattho desanāhāroti dassetuṃ ‘‘kesaṃ ayaṃ dhammadesanā’’ti pucchitvā ‘‘yogīna’’nti āha. Catusaccakammaṭṭhānabhāvanāya yuttappayuttāti yogino. Te hi imaṃ desanāhāraṃ payojentīti. Idaṃ vacanaṃ desanāhāravibhaṅgassa yathānusandhinā sammā ṭhapitabhāvaṃ dassetuṃ pakaraṇaṃ saṅgāyantehi ṭhapitanti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tenāha āyasmā mahākaccāyano’’ti. Niyuttoti pāḷito assādādipadatthe niddhāretvā yojitoti attho.

Desanāhāravibhaṅgavaṇṇanā niṭṭhitā.

2. Vicayahāravibhaṅgavaṇṇanā

11. Tattha katamo vicayo hārotiādi vicayahāravibhaṅgo. Tatthāyaṃ apubbapadavaṇṇanā – kiṃ vicinatīti ettha ‘‘vicinatī’’ti etena vicayasaddassa kattuniddesataṃ dasseti. Kinti panatthassa hārassa visayo pucchitoti taṃ tassa visayaṃ dassetuṃ ‘‘padaṃ vicinatī’’tiādi vuttaṃ. Tattha padaṃ vicinatīti ādito paṭṭhāya yāva nigamanā suttassa sabbaṃ padaṃ vicinati. Ayañca vicayo duvidho saddato atthato ca. Tesu ‘‘idaṃ nāmapadaṃ, idaṃ ākhyātapadaṃ, idaṃ upasaggapadaṃ, idaṃ nipātapadaṃ, idaṃ itthiliṅgaṃ, idaṃ purisaliṅgaṃ, idaṃ napuṃsakaliṅgaṃ, idaṃ atītakālaṃ, idaṃ anāgatakālaṃ, idaṃ vattamānakālaṃ, idaṃ kattusādhanaṃ, idaṃ karaṇasādhanaṃ, idaṃ kammasādhanaṃ, idaṃ adhikaraṇasādhanaṃ, idaṃ paccattavacanaṃ, idaṃ upayogavacanaṃ, yāva idaṃ bhummavacanaṃ, idaṃ ekavacanaṃ, idaṃ anekavacana’’nti evamādivibhāgavacanaṃ, ayaṃ saddato padavicayo. So panāyaṃ padavicayo aviparītasabhāvaniruttisallakkhaṇeneva sampajjatīti daṭṭhabbaṃ. Atthato pana vicayo tena tena padena vattabbaatthasaṃvaṇṇanā. Sace pana padaṃ pucchādivasena pavattaṃ, tassa tadatthassa ca pucchādibhāvo vicetabboti imamatthaṃ dassento ‘‘pañhaṃ vicinatī’’tiādimāha.

Yasmā ca sabbo desanāhāro vicayahārassa visayo suttassa vicayoti katvā, tasmā vuttaṃ – ‘‘assādaṃ vicinatī’’tiādi. Yasmā pana anugītīti ettha anurūpā gīti anugītīti ayampi attho icchito, tasmā viciyamānassa suttapadassa anurūpato suttantarapadānipi atthuddhāravasena vā paduddhāravasena vā ānetvā vicetabbānīti dassento ‘‘sabbe nava suttante vicinatī’’ti āha. Nava suttanteti suttageyyādike nava sutte, yathāsambhavatoti adhippāyo. Ayaṃ vicayahārassa padatthaniddeso.

Evaṃ niddesavāre vicayahāro saṅkhepato niddiṭṭhoti taṃ vibhāgena niddisitvā paṭiniddesavasena vibhajanto yasmā padavicayo suttassa anupadaṃ pavattetabbatāya atibhāriko na sukaro cāti taṃ anāmasitvā pañhavissajjanavicaye tāva dassento ‘‘yathā kiṃ bhave’’tiādimāha. Tattha yathā kiṃ bhaveti yena pakārena so vicayo pavattetabbo, taṃ pakārajātaṃ kiṃ bhave, kīdisaṃ bhaveyyāti attho. ‘‘Yathā kiṃ bhaveyyā’’tipi pāṭho. Puna yathāti nipātamattaṃ. Āyasmāti piyavacanaṃ ajitoti bāvarībrāhmaṇassa paricārakabhūtānaṃ soḷasannaṃ aññataro. Pārāyaneti pāraṃ vuccati nibbānaṃ, tassa adhigamūpāyadesanattā kiñcāpi sabbaṃ bhagavato vacanaṃ ‘‘pārāyana’’nti vattabbataṃ arahati, saṅgītikārehi pana vatthugāthānugītigāthādīhi saddhiṃ ajitasuttādīnaṃ (su. ni. 1038 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) soḷasannaṃ suttānaṃ idaṃ nāmaṃ katanti tesaññeva pārāyanasamaññāti āha ‘‘pārāyane’’ti. Keci ‘‘pārāyaniko’’ti paṭhanti. Te kira tāpasapabbajjūpagamanato pubbe pārāyanaṃ adhīyantā vicariṃsu. Tasmā ayampi pārāyanaṃ vattetīti pārāyanikoti vutto. Pucchatīti kasmā vuttaṃ, nanu pucchānibbattattā atītāti? Saccametaṃ, pucchanākāraṃ pana buddhiyaṃ viparivattamānaṃ katvā evamāha.

Pucchā ca nāmesā adiṭṭhajotanāpucchā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā ekaṃsabyākaraṇīyā vibhajjabyākaraṇīyā paṭipucchābyākaraṇīyā ṭhapanīyā dhammādhiṭṭhānā sattādhiṭṭhānāti anekavidhā. Tasmā ‘‘kimayaṃ pucchā adiṭṭhajotanā’’tiādinā yathāsambhavaṃ pucchā vicetabbā. Yathā cettha pucchāvibhāgo, evaṃ vissajjanavibhāgopi vissajjanavicaye yathāsambhavaṃ vattabbo. Pucchāsabhāgena hi vissajjananti. Idha pana vimaticchedanaṃ sattādhiṭṭhānaṃ pucchaṃ udāharitvā tattha vicayanākāraṃ dassetuṃ ‘‘kenassu nivuto loko’’tiādimāha.

Tattha kenāti kattari karaṇavacanaṃ. ti nipātamattaṃ, ti vā saṃsaye nipāto, tenassa pañhassa vimaticchedanapucchābhāvaṃ dasseti. Nivutoti paṭicchādito. Lokoti sattaloko. Iccāyasmā ajitoti saṅgītikārakavacanaṃ. Nappakāsatīti na paññāyati. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadasi. ‘‘Kiṃ svābhilepana’’ntipi pāṭho, tassa kiṃ su abhilepananti padavibhāgo.

Padānīti pajjati etehi atthoti padāni, vākyāni. Pucchitānīti pucchābhāvena vuttānīti attho. Eko pañhoti yadipi cattāri padāni pucchanavasena vuttāni, ñātuṃ icchito pana attho eko evāti ‘‘eko pañho’’ti vuttaṃ. Tattha kāraṇamāha ‘‘ekavatthupariggahā’’ti. Idaṃ vuttaṃ hoti – kiñcāpi nivāraṇaappakāsanaabhilepanamahābhayasaṅkhātā pucchāya gahitā cattāro ete atthā, te panekaṃ lokaṃ patiguṇabhūtā, loko padhānabhāvena gahitoti tabbasena ekovāyaṃ pañhoti. Tenevāha ‘‘lokādhiṭṭhāna’’ntiādi. Ko pana so lokoti? Āha ‘‘loko tividho’’tiādi.

Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ. Pariyāpannadhammavasena lokasamaññāti ariyapuggalā idha na saṅgayhanti.

Avijjāya nivuto lokoti caturaṅgasamannāgatena andhakārena viya rathaghaṭādidhammasabhāvappaṭicchādanalakkhaṇāya avijjāya nivuto paṭicchādito loko. Vivicchāti vicikicchāhetu. ‘‘Vivicchā macchariya’’nti saṅgahe vuttaṃ. Pamādāti pamādahetu. Jappābhilepananti jappā taṇhā assa lokassa makkaṭālepo viya makkaṭassa abhilepanaṃ silesoti brūmi. Dukkhanti jātiādikaṃ vaṭṭadukkhanti ayaṃ padattho. Sesaṃ pāḷiyā eva viññāyati. Imāni cattāri padāni pucchāgāthāyaṃ vuttāni ‘‘imehī’’ti vissajjanagāthāyaṃ vuttehi imehi catūhi padehi vissajjitāni. Kathanti āha ‘‘paṭhama’’ntiādiṃ. Tena yathākkamaṃ pucchāvissajjanāni veditabbānīti dasseti.

Idāni taṃ yathākkamaṃ pucchaṃ vissajjanañca sarūpato dassetuṃ gāthāya ca atthaṃ vivarituṃ ‘‘kenassū’’tiādi vuttaṃ. Tattha ‘‘nīvaraṇehī’’ti padena vuttamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘avijjānīvaraṇā hi sabbe sattā’’tiādi vuttaṃ. Ettha ca ‘‘yathāhā’’tiādinā suttantaradassanena imasmiṃ pañhavissajjanavicaye anugītivicayaṃ dassetīti daṭṭhabbaṃ. Tattha pariyāyatoti kāraṇato. Nīvaraṇasaṅkhātānaṃ kāmacchandādīnampi kāraṇabhāvato paṭicchādanabhāvato ca ekaṃyeva nīvaraṇaṃ vadāmi, na pana aññesaṃ nīvaraṇasabhāvānaṃ abhāvāti attho. Yathā ca avijjāya sati nīvaraṇānaṃ bhāvo, evaṃ avijjāya asati na santi nīvaraṇānīti dassetuṃ ‘‘sabbaso’’tiādi vuttaṃ.

Tenāti ‘‘avijjāya nivuto loko’’ti padena. Paṭhamassa padassāti ‘‘kenassu nivuto loko’’ti padassa. Yuttāti yojitā, anurūpāti vā attho. Etena pucchānurūpatā vissajjanassa dassitāti pubbāparavicayo vuttoti veditabbaṃ. ‘‘Yo puggalo nīvaraṇehi nivuto’’tiādinā vivicchāpamādānaṃ avijjāya paccayabhāvaṃ dasseti. Nivuto eva hi nappakāsati. Vivicchāti vicikicchā. Tenevāha – ‘‘vivicchā nāma vuccati vicikicchā’’ti. Tatrāyaṃ padasiddhi – yathā micchādiṭṭhisammādiṭṭhiyo ‘‘niccaṃ anicca’’ntiādinā ekaṃsaggāhabhāvena pavattanti, na evamayaṃ. Ayaṃ pana anekaṃsaggāhabhāvato ‘‘niccaṃ nu kho aniccaṃ nu kho’’tiādinā vividhaṃ viruddhaṃ vā icchati esatīti vivicchāti. ‘‘So vicikicchanto’’tiādinā appakāsanassa vivicchāpamādānaṃ kāraṇabhāvaṃ vivarati. Sukke dhamme na uppādiyatīti na samādāya vattati. Nappakāsantīti te attano santāne anuppādiyamānā kusalā dhammā taṃ puggalaṃ pakāsaṃ loke abhiññātaṃ na karontīti attho. Abhilimpatīti makkaṭālepo viya makkaṭaṃ dārusilādīsu purisaṃ rūpādivisaye allīyāpetīti attho. Āsattibahulassāti āsaṅgabahulassa. Evaṃ abhijappāti karitvāti evaṃ pariyuṭṭhānaṭṭhāyinīti iminā kāraṇena. Tatthāti tāya taṇhāya. Loko abhilitto silesena makkhito viya hotīti attho.

Bhāyati etasmāti bhayaṃ. Mahantaṃ bhayaṃ mahabbhayaṃ. Tenevāha – ‘‘dukkhamassa mahabbhaya’’nti. Dukkhaṃ domanassanti dukkhameva vibhattanti sabbaṃ dukkhaṃ vibhajitvā dassetuṃ ‘‘tisso dukkhatā’’tiādi vuttaṃ. Odhasoti kadāci attūpakkamamūlāya kadāci parūpakkamamūlāyātiādinā vibhāgena dukkhadukkhatāya muccanakā visesena rūpāvacarā. Tathāti odhaso kadāci karahacīti evaṃ ākaḍḍhati. Vipariṇāmadukkhatāya muccanakā upekkhāsamāpattibahulā visesena arūpāvacarasattā. Appābādhāti padaṃ dukkhadukkhatāya muccanassa kāraṇavacanaṃ. Dīghāyukāti vipariṇāmadukkhatāya. Arūpadevā hi loke visesato dīghāyukāti. Idañca muccanamaccantikaṃ. Yasmā ca dukkhā vedanāpi saṅkhatattā aniccatādisaṅkhāradukkhasabhāvā eva, tasmā yato muccanamaccantikaṃ, taṃ anavasesapariyādānavasena saṅgaṇhitvā dassetuṃ ‘‘saṅkhāradukkhatāya panā’’tiādimāha.

Tattha upādiyatīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. Upādissa sesaṃ upādisesaṃ, taṃ natthi etissāti anupādisesā, nibbānadhātu, tāya anupādisesāya nibbānadhātuyā, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Nibbānadhātūti ca nibbāyanamattaṃ. Tasmāti yasmā sakalalokabyāpinī sabbasaṅgāhinī ca saṅkhāradukkhatā, tasmā. Lokassāti sambandhe sāmivacanaṃ. Tena ‘‘dukkhamassā’’ti padassa atthaṃ dasseti. Evamettha lokassa nīvaraṇādīni ajānantena, samayantaraparicayena vā tattha saṃsayapakkhandena ekaṃseneva byākātabbattā sattādhiṭṭhānā pucchā katā, sā ca ajānanassa, saṃsayassa vā nīvaraṇādivisayatāya catubbidhā. Pāḷiyaṃ pana nīvaraṇādīnaṃ loko ādhārabhāvena gāthāyaṃ vuttoti eko pañhoti dassitanti. Ayamettha pucchāvicayo. Vissajjanavicayopi adiṭṭhajotinī vissajjanā vimaticchedinī cātiādinā pucchāvicaye vuttanayānusārena veditabbo.

Evaṃ ekādhāraṃ pucchaṃ dassetvā idāni anekādhāraṃ dassetuṃ ‘‘savanti sabbadhī’’tiādi vuttaṃ. Tattha savantīti sandanti. Sabbadhīti sabbesu rūpādīsu āyatanesu. Sotāti taṇhādisotā. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ nesaṃ nīvaraṇasaṅkhātaṃ saṃvaraṃ kathehi. Kena sotā pidhīyareti kena dhammena taṇhādisotā pidhiyyanti pacchijjantīti ayamettha padattho. Sesaṃ pāḷivaseneva āvi bhavissati.

Te dve pañhāti yadipi imissā gāthāya pucchāvasena pavattāya cattāri padāni cattāri vākyāni. Ñātuṃ icchitassa pana atthassa duvidhattā te dve pañhā. Kasmāti ce? ‘‘Imehi bahvādhivacanena pucchitā’’ti āha. Tatthāyaṃ saṅkhepattho – ime etāya gāthāya gahitā atthā yasmā bahūni adhikicca pavattavacanena pucchitā, tasmā te dve pañhāti. Ekato upari bahūti hi sāsanavohāro, tameva pucchāya duvidhatthavisayataṃ vivarituṃ ‘‘eva’’ntiādi vuttaṃ. Tassattho – yāhi ñātibyasanādisaṅkhātāhi pāṇavadhādīhi eva vā duggatihetubhūtāhi āpadāhi samaṃ saha, sabbathā vā ayaṃ loko āpanno ajjhotthaṭo. Taṃnimittehi dasahi kilesavatthūhi saṃkiliṭṭho ca, tassa taṃ āpannākāraṃ saṃkiliṭṭhākārañca buddhiyaṃ katvā āha – ‘‘evaṃ samāpannassa evaṃ saṃkiliṭṭhassā’’ti. Vodāyati sujjhati etenāti vodānaṃ, samathavipassanā. Vuṭṭhāti etena nimittato pavattato cāti vuṭṭhānaṃ, ariyamaggo.

Asamāhitassāti nānārammaṇesu vikkhittacittassa. Savantīti pavattanti. Abhijjhātiādi asamādhānahetudassanaṃ. Tenevāha – ‘‘evaṃ asamāhitassā’’ti. ‘‘Yathāha bhagavā’’tiādinā idhāpi anugītivicayaṃ dasseti. Sotānaṃ savanaṃ yebhuyyena anurodhavasenevāti āha – ‘‘savati manāpikesu rūpesū’’ti. Ettha ca cakkhādayo sotānaṃ dvārabhāvena pavattamānā upacāravasena sayaṃ savantā viya vuttā. Itīti evaṃ. Sabbāti sabbasmā. Sabbathāti sabbappakārena. Idaṃ vodānanti idaṃ ‘‘pariyuṭṭhānavighāta’’nti vuttaṃ pariyuṭṭhānappahānaṃ vodānaṃ.

Vissajjanagāthāya sati tesaṃ nivāraṇanti vipassanāsampayuttā sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā tesaṃ sotānaṃ nivāraṇanti. Sotānaṃ saṃvaraṃ brūmīti tameva satiṃ sotānaṃ saṃvaraṃ brūmi. Paññāyete pidhīyareti rūpādīsu aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyanti, uppajjituṃ appadānavasena samucchijjantīti attho.

Nāviñchatīti abhijjhādippavattidvārabhāvena cittasantānaṃ, puggalaṃ vā nākaḍḍhati. Anusayappahānaṃ idha pidhānaṃ adhippetanti āha – ‘‘paññāya anusayā pahīyantī’’ti. Yasmā anusayanimittaṃ pariyuṭṭhānaṃ anusayābhāve na hotīti āha ‘‘anusayesū’’tiādi. Idāni tamevatthaṃ upamāya vibhāvento ‘‘taṃ yathā khandhavantassā’’tiādimāha. Etthāpi sotānaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ pidhānañca ajānantena tattha vā saṃsayitena ekaṃsikattā dhammādhiṭṭhānā pucchā katāti idha pucchāvicayo vuttanayeneva vissajjanavicayo ca veditabbo.

Ettha ca yena adhippāyena ‘‘kenassu nivuto loko’’ti gāthāya (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1; netti. 45) satipi nivāraṇādīnaṃ catunnaṃ pucchitabbabhāve eko pañhoti vuttaṃ. Tena tāva sotānaṃyeva saṃvaro pidhānañca pucchitanti sote ekatthavasena gahetvā pucchāya ekādhiṭṭhānabhāvato eko pañhoti vattabbaṃ siyā. Sotānaṃ vā bahubhāvato bahūti yattakā sotā, tattakā pañhāti. Yena pana adhippāyena ‘‘savanti sabbadhi sotā’’ti gāthāyaṃ (su. ni. 1040; cūḷani. ajitamāṇavapucchā 59, ajitamāṇavapucchāniddesa 3; netti. 45) sote anāmasitvā saṃvarapidhānānaṃ vasena ‘‘dve pañhā’’ti vuttaṃ. Tena paṭhamagāthāyaṃ satipi nivāraṇādīnaṃ lokādhārabhāve lokaṃ anāmasitvā nivāraṇādīnaṃ vibhāgena cattāro pañhātipi vattabbanti ayaṃ nayo dassitoti daṭṭhabbaṃ.

Idāni yasmā pucchanto na kevalaṃ pubbe attanā racitaniyāmeneva pucchati, atha kho desanākāle vuttadhammassa anusandhiṃ gahetvāpi pucchati, tasmā tassa anusandhiṃ pucchāya vicetabbākāraṃ dassento ‘‘yāni sotānī’’ti gāthāya anantaraṃ ‘‘paññā ceva sati cā’’ti gāthamāha. Tassāyaṃ saṅkhepattho – yāyaṃ bhagavatā vuttā paññā, yā ca sati yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me puṭṭho pabrūhīti.

Vissajjanagāthāyaṃ panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayañcettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi – ‘‘katthetaṃ uparujjhatī’’ti anantaragāthāyaṃ (su. ni. 1042; cūḷani. ajitamāṇavapucchā 61, ajitamāṇavapucchāniddesa 5; netti. 11, 45), yattha taṃ asesaṃ uparujjhati, taṃ te vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇassa nirodhena nirujjhati, etaṃ viññāṇanirodhaṃ tassa nirodho nātivattatīti vuttaṃ hotīti. Ayaṃ pañhe anusandhiṃ pucchatīti anantaragāthāyaṃ sotānaṃ pariyuṭṭhānānusayappahānakiccena saddhiṃ sati paññā ca vuttā, taṃ sutvā tappahāne paññāsatīsu tiṭṭhantīsu tāsaṃ sannissayena nāmarūpena bhavitabbaṃ, tathā ca sati vaṭṭati eva. Kattha nu kho imāsaṃ sanissayānaṃ paññāsatīnaṃ asesanirodhoti iminā adhippāyena ayaṃ pucchā katāti āha – ‘‘ayaṃ pañhe…pe… dhātu’’nti. Tattha anusandhīyati desanā etāyāti anusandhi.

Yāya paṭipadāya anupādisesaṃ nibbānadhātuṃ adhigacchanti, taṃ catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ paṭipadaṃ saha visayena dassetuṃ ‘‘tīṇi ca saccānī’’tiādi vuttaṃ. Tattha saṅkhatānīti samecca sambhūya paccayehi katānīti saṅkhatāni. Nirodhadhammānīti nirujjhanasabhāvāni. Dukkhaṃ samudayo maggoti tesaṃ sarūpadassanaṃ. Nirodho pana kathanti āha ‘‘nirodho asaṅkhato’’ti. So hi kenaci paccayena na saṅkhatoti asaṅkhato. Saha visayena pahātabbapahāyakasabhāvesu ariyasaccesu pahāyakavibhāgamukhena pahātabbavibhāgaṃ dassetuṃ ‘‘tattha samudayo’’tiādi vuttaṃ.

Tattha avijjāvasesāti dassanamaggena pahīnāvasesā avijjāti attho. Ayañca sesa-saddo kāmacchando byāpādo māno uddhaccanti etthāpi yojetabbo. Yathā hi avijjā, evaṃ etepi dhammā apāyagamanīyasabhāvā paṭhamamaggena pahīyanti evāti. ‘‘Avijjāniravasesā’’tipi pāṭho, etthāpi yathāvuttesu kāmacchandādipadesupi niravasesa-saddo yojetabbo. Sāvasesañhi purimamaggadvayena kāmacchandādayo pahīyanti, itarehi pana niravasesanti. Tedhātuke imāni dasa saṃyojanānīti ettha tedhātuketi saṃyojanānaṃ visayadassanaṃ. Tattha hi tāni saṃyojanavasena pavattanti.

12. Anaññātaññassāmītindriyaṃ adhiṭṭhāyāti taṃ pahāyakaṃ patvā. Yaṃ panāti ettha yanti hetuatthe nipāto. Idaṃ khaye ñāṇanti yena ñāṇena hetubhūtena ‘‘khīṇā me jātī’’ti attano jātiyā khīṇabhāvaṃ jānāti, idaṃ evaṃ paccavekkhaṇassa nimittabhūtaṃ arahattaphalañāṇaṃ khaye ñāṇaṃ nāma. Nāparaṃ itthattāyāti pajānātīti etthāpi yanti ānetabbaṃ ‘‘yaṃ nāparaṃ itthattāyāti pajānātī’’ti. Idaṃ anuppāde ñāṇanti idhāpi pubbe vuttanayeneva arahattaphalañāṇavasena attho yojetabbo. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. cittuppādakkaṇḍa 135-142) pana ‘‘khaye ñāṇaṃ kilesakkhayakare ariyamagge ñāṇanti vuttaṃ. Anuppāde ñāṇaṃ paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇa’’nti vuttaṃ. Idha pana ubhayampi arahattaphalañāṇavaseneva vibhattaṃ. Tenevāha – ‘‘imāni dve ñāṇāni aññātāvindriya’’nti, ‘‘ārammaṇasaṅketena dve nāmāni labbhantī’’ti ca.

Aññindriyaṃ heṭṭhimesu tīsu phalesu, uparimesu ca tīsu maggesu uppattiyā punappunaṃ uppajjamānampi anaññātaññassāmītindriyaṃ viya paṭhamaphaluppattiyā aggaphaluppattiyā anuppādanirodhena nirujjhatīti āha – ‘‘yañca anaññātaññassāmītindriya’’ntiādi. Etena pahātabbadhammā viya dassanabhāvanāhi aggaphaluppattiyā tadavasesaphaladhammāpi anuppādanirodhena nirujjhanti. Ko pana vādo tebhūmakadhammānanti dasseti, ekā paññā aññātāvindriyattā. Yadi ekā, kathaṃ dvidhā vuttāti āha ‘‘api cā’’tiādi. Ārammaṇasaṅketenāti khaye anuppādeti imāya ārammaṇasamaññāya. Sā pajānanaṭṭhena paññāti yā pubbe sotānaṃ pidhānakiccā vuttā paññā, sā pajānanasabhāvena paññā. Itarā pana yathādiṭṭhaṃ yathāgahitaṃ ārammaṇaṃ apilāpanaṭṭhena ogāhanaṭṭhena satīti.

13. Evaṃ ‘‘paññā ceva sati cā’’ti padassa atthaṃ vivaritvā idāni ‘‘nāmarūpa’’nti padassa atthaṃ vivaranto ‘‘tattha ye pañcupādānakkhandhā, idaṃ nāmarūpa’’nti āha. Nāmarūpañca vibhāgena dassento sukhaggahaṇatthaṃ pākaṭanāmarūpameva vibhāvetuṃ ‘‘tattha ye’’tiādimāha. Taggahaṇeneva hi sahacaraṇādinā tadaññe cittacetasikā rūpadhammā ca gahitā hontīti. Nāmaggahaṇena cettha khandhattayameva gahitanti ‘‘nāmarūpaṃ viññāṇasampayutta’’nti vuttaṃ. Taṃ pana rūpaṃ sampayuttanti? Nayidaṃ sampayuttapaccayavasena vuttaṃ. Pacurajanassa pana avibhāgena gahaṇīyasabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ.

Gāthāya anupādisesā nibbānadhātu pucchitāti taṃ caturiddhipādamukhena ariyamaggādhigamena pattabbanti dassento iddhipādabhāvanāmūlabhūtāni indriyāni satipaññāhi niddhāretuṃ ‘‘tattha sati ca paññā ca cattāri indriyānī’’ti āha. Kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā sati sijjhantī ekantena samādhiṃ nipphādeti. Satiggahaṇena cettha pariyuṭṭhānappahānaṃ idhādhippetanti āha – ‘‘sati dve indriyāni, satindriyañca samādhindriyañcā’’ti. Tathā anusayasamugghātavidhāyinī paññā sijjhamānā na vinā catubbidhasammappadhānavīriyaṃ sijjhatīti vuttaṃ – ‘‘paññā dve indriyāni paññindriyañca vīriyindriyañcā’’ti.

Yā imesu catūsu indriyesūti imesu satiādīsu catūsu indriyesu nissayapaccayatāya adhiṭṭhānabhūtesu taṃsahajātā eva yā saddahanā. ‘‘Imehi catūhi indriyehī’’tipi pāḷi, tassā imehi catūhi indriyehi sampayuttāti vacanaseso, ārammaṇe abhippasādalakkhaṇā saddhā kattukāmatāsabhāvassa chandassa visesapaccayo hotīti āha – ‘‘yā saddhādhipateyyā cittekaggatā, ayaṃ chandasamādhī’’ti. Samāhite citteti vipassanāsamādhinā samāhite citte. Idaṃ pahānanti vikkhambhanappahānasādhako samādhi pahānanti vutto pajahati etenāti katvā. ‘‘Padhāna’’ntipi pāṭho, aggoti attho. Tathā hi ‘‘samādhi ekodī’’ti vuccati.

‘‘Assāsapassāsā’’tiādinā kāyavacīcittasaṅkhārasīsena taṃsamuṭṭhāpakā vīriyasaṅkhārāva gahitā. Te hi yāva bhāvanānipphatti tāva ekarasena saraṇato saṅkappetabbato ca sarasaṅkappā’’ti vuttā ‘‘evaṃ me bhāvanā hotū’’ti yathā icchitā, tathā pavattiyā hetubhāvato. Tadubhayanti chandasamādhisaṅkhātañca padhānasaṅkhārasaṅkhātañca vīriyanti taṃ ubhayaṃ. Ubhayameva hi upacāravasena aññaṃ viya katvā ‘‘chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipāda’’nti vuttaṃ. Abhinnampi hi upacāravasena bhinnaṃ viya katvā voharanti, yathā ‘‘silāputtakassa sarīra’’nti.

Tattha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, pajjati etenāti pādo, paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca iddhipādaṃ bhāvetīti attho. Tathā hi ayaṃ iddhipādabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ ajjhāsayato nissaraṇavivekanissitaṃ. Maggakkhaṇe pana kiccato samucchedavivekanissitaṃ ārammaṇato nissaraṇavivekanissitaṃ iddhipādaṃ bhāvetīti. Esa nayo virāganissitantiādīsu.

Vivekattā eva hi virāgādayo, kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggo vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena kilesappahānaṃ. Pakkhandanavossaggo vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇavasena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthasaṃvaṇṇanānaye yujjati. Tathā hi ayaṃ paṭhamiddhipādo yathāvuttena pakārena kilese pariccajati nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti attho. Ayañhi iddhipādabhāvanānuyutto yogī yathā paṭhamo iddhipādo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Sesiddhipādesupi eseva nayo. Ayaṃ pana viseso – yathā chandaṃ jeṭṭhakaṃ katvā pavattito samādhi chandasamādhi. Evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ jeṭṭhakaṃ katvā pavattito samādhi vīmaṃsāsamādhīti.

14. Na kevalaṃ catutthaiddhipādo eva samādhiñāṇamūlako, atha kho sabbopīti dassetuṃ ‘‘sabbo samādhi ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivattī’’ti vuttaṃ. Yadi evaṃ kasmā so eva vīmaṃsāsamādhīti vuttoti? Vīmaṃsaṃ jeṭṭhakaṃ katvā pavattitattāti vuttovāyamattho. Tattha pubbabhāgapaññāya ñāṇamūlako. Adhigamapaññāya ñāṇapubbaṅgamo. Paccavekkhaṇapaññāya ñāṇānuparivatti. Atha vā pubbabhāgapaññāya ñāṇamūlako. Upacārapaññāya ñāṇapubbaṅgamo. Appanāpaññāya ñāṇānuparivatti. Upacārapaññāya vā ñāṇamūlako. Appanāpaññāya ñāṇapubbaṅgamo. Abhiññāpaññāya ñāṇānuparivattīti veditabbaṃ.

Yathā pureti yathā samādhissa pubbenivāsānussatiñāṇānuparivattibhāvena pure pubbe atītāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthi, tathā pacchā samādhissa anāgataṃsañāṇānuparivattibhāvena anāgatāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthīti attho.

Yathā pacchāti yathā samādhissa cetopariyañāṇānuparivattibhāvena anāgatesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthi, tathā pure atītesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthīti attho. Yathā divāti yathā divasabhāge sūriyālokena andhakārassa vidhamitattā cakkhumantānaṃ sattānaṃ āpāthagataṃ cakkhuviññeyyaṃ rūpaṃ suviññeyyaṃ. Tathā rattinti tathā rattibhāge caturaṅgasamannāgatepi andhakāre vattamāne samādhissa dibbacakkhuñāṇānuparivattitāya duppaṭivijjhaṃ rūpāyatanaṃ natthi.

Yathā rattiṃ tathā divāti yathā ca rattiyaṃ tathā divāpi atisukhumaṃ kenaci tirohitaṃ yañca atidūre, taṃ sabbarūpaṃ duppaṭivijjhaṃ nāma natthi. Yathā ca rūpāyatane vuttaṃ, tathā samādhissa dibbasotañāṇānuparivattitāya saddāyatane ca netabbaṃ. Tenevāha ‘‘iti vivaṭena cetasā’’tiādi. Tattha apariyonaddhenāti abhiññāñāṇassa pāribandhakakilesehi anajjhotthaṭena, apariyonaddhattā eva sappabhāsaṃ cittaṃ. Eteneva samādhissa iddhividhañāṇānuparivattitāpi vuttā evāti daṭṭhabbaṃ. Pañcindriyānīti iddhipādasampayuttāni sekkhassa pañcindriyāni adhippetānīti āha ‘‘kusalānī’’ti. Cittasahabhūnītiādi tesaṃ viññāṇanirodhena nirodhadassanatthaṃ āraddhaṃ. Tathā ‘‘nāmarūpañcā’’tiādi. Tenetaṃ dasseti ‘‘na kevalaṃ pañcindriyāni eva, atha kho nāmarūpañca viññāṇahetukaṃ viññāṇassa nirodhā nirujjhatī’’ti.

Tassāti viññāṇassa. Hetūti taṇhāavijjādiko. Anāhāranti padassa atthavivaraṇaṃ. Anabhinanditanti abhinandanabhūtāya taṇhāya pahīnattā eva apatthitaṃ. Tato eva appaṭisandhikaṃ viññāṇaṃ taṃ nirujjhati. Yathā ca viññāṇaṃ, evaṃ nāmarūpampi viññāṇasaṅkhātassa hetuno paccayassa ca abhāvā tappaccayānaṃ saṅkhārādīnaṃ abhāvā ahetu appaccayaṃ. Sesaṃ pākaṭameva. Pucchāvissajjanavicayopi vuttanayānusārena veditabbo.

Evaṃ anusandhipucchampi dassetvā heṭṭhā sattādhiṭṭhānā dhammādhiṭṭhānā ca pucchā visuṃ visuṃ dassitāti idāni tā saha dassetuṃ ‘‘ye ca saṅkhātadhammāse’’tiādi āraddhaṃ. Tatthāyaṃ padattho – saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhīti tesaṃ sekhāsekhānaṃ nipako paṇḍito tvaṃ bhagavā paṭipattiṃ puṭṭho me brūhīti. Sesaṃ pāḷivaseneva viññāyati.

15. Kissāti kissa hetu, kena kāraṇenāti attho. Sekhāsekhavipassanā pubbaṅgamappahānayogenāti sekhe asekhe vipassanāpubbaṅgamappahāne ca pucchanayogena, pucchāvidhināti attho.

Vissajjanagāthāyaṃ kāmesu nābhigijjheyyāti vatthukāmesu kilesakāmena na abhigijjheyya. Manasānāvilo siyāti byāpādavitakkādayo kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto cittena anāvilo bhaveyya. Yasmā pana asekkho aniccatādivasena sabbadhammānaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sabbakilesānaṃ bhinnattā uttamabhikkhubhāvaṃ patto ca hutvā sabbairiyāpathesu pavattati, tasmā ‘‘kusalo…pe… paribbaje’’ti āhāti ayaṃ saṅkhepattho.

Tattha yaṃ pucchāgāthāyaṃ ‘‘nipako’’ti padaṃ vuttaṃ, taṃ bhagavantaṃ sandhāya vuttaṃ, bhagavato ca nepakkaṃ ukkaṃsapāramippattaṃ anāvaraṇañāṇadassanena dīpetabbanti anāvaraṇañāṇaṃ tāva kammadvārabhedehi vibhajitvā sekhāsekhapaṭipadaṃ dassetuṃ ‘‘bhagavato sabbaṃ kāyakamma’’ntiādi vuttaṃ. Tena sabbattha appaṭihatañāṇadassanena tathāgatassa sekhāsekhapaṭipattidesanākosallameva vibhāveti. Tattha ko cāti kva ca, kasmiṃ visayeti attho. Taṃ visayaṃ dasseti ‘‘yaṃ anicce dukkhe anattani cā’’ti. Idaṃ vuttaṃ hoti – ñāṇadassanaṃ nāma uppajjamānaṃ ‘‘sabbaṃ saṅkhataṃ aniccaṃ dukkhaṃ sabbe dhammā anattā’’ti uppajjati, tassa pana tasmiṃ visaye yena appavatti, so paṭighātoti, etena lakkhaṇattayappaṭivedhassa durabhisambhavataṃ anaññasādhāraṇatañca dasseti. Lakkhaṇattayavibhāvanena hi bhagavato catusaccappaṭivedhaṃ sammāsambodhiñca paṇḍitā paṭijānanti.

Aññāṇaṃ adassananti taṃ paṭighātaṃ sarūpato dasseti. Chaḷārammaṇasabhāvappaṭicchādako hi sammoho ñāṇadassanassa paṭighātoti. Yasmiṃ visaye ñāṇadassanaṃ uppattirahaṃ, tattheva tassa paṭighātena bhavitabbanti āha – ‘‘yaṃ anicce dukkhe anattani cā’’ti. Yathā idha purisotiādi upamādassanaṃ. Tatridaṃ opammasaṃsandanaṃ – puriso viya sabbo loko, tārakarūpāni viya cha ārammaṇāni, tassa purisassa tārakarūpānaṃ dassanaṃ viya lokassa cakkhuviññāṇādīhi yathārahaṃ chaḷārammaṇajānanaṃ, tassa purisassa tārakarūpāni passantassāpi ‘‘ettakāni satāni, ettakāni sahassānī’’tiādinā gaṇanasaṅketena ajānanaṃ viya lokassa rūpādiārammaṇaṃ kathañci jānantassāpi aniccādilakkhaṇattayānavabodhoti. Sesaṃ pākaṭameva.

Idāni yehi padehi bhagavatā āyasmato ajitassa sekhāsekhapaṭipadā vuttā, tesaṃ padānaṃ atthaṃ vibhajituṃ ‘‘tattha sekhenā’’tiādimāha. Tattha tatthāti nipātamattaṃ, tasmiṃ vā vissajjane. Sekhenāti sikkhā etassa sīlanti sekho, tena sekhena. Dvīsu dhammesūti duvidhesu dhammesūti adhippāyo. Pariyuṭṭhānīyesūti dosena pariyuṭṭhitena yattha parivattitabbaṃ, tesu āghātavatthūsūti attho. ‘‘Paṭighaṭṭhānīyesū’’tipi pāṭho, soyevattho.

Ettha ca gedhapaṭisedhacodanāyaṃ gedhanimitto doso gedhe sati hotīti tatopi cittassa rakkhitabbatā niddhāretvā vuttā. Yasmā pana bhagavatā ‘‘kāmesu nābhigijjheyyā’’ti (su. ni. 1045; cūḷani. ajitamāṇavapucchā 64, ajitamāṇavapucchāniddesa 8; netti. 15-17) vuttaṃ, tasmā ‘‘tattha yā icchā’’tiādinā gedhavasena niddeso kato. Atha vā dosato cittassa rakkhitabbatā gāthāya dutiyapādena vuttāyevāti daṭṭhabbā. Dutiyapādena hi sesakilesavodānadhammā dassitā. Tathā hi uppannānuppannabhedato sammāvāyāmassa visayabhāvena sabbe saṃkilesavodānadhamme catudhā vibhajitvā sammappadhānamukhena sekhapaṭipadaṃ matthakaṃ pāpetvā dassetuṃ ‘‘sekho abhigijjhanto’’tiādi vuttaṃ. Tattha anāvilasaṅkappoti āvilānaṃ kāmasaṅkappādīnaṃ abhāvena anāvilasaṅkappo. Tato eva ca anabhigijjhanto vāyamati, vīriyaṃ pavatteti. Kathaṃ vāyamatīti āha – ‘‘so anuppannāna’’ntiādi.

Tattha soti uttarivisesatthāya paṭipajjamāno sekkho. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ uppādeti. Vāyamatīti payogaparakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Vāyamatītiādīni pana cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Uppannānaṃ pāpakānanti anuppannāti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthaṃ. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāyāti ayaṃ tāva padattho.

16. ‘‘Katame anuppannā’’tiādi akusaladhammā kusaladhammā ca yādisā anuppannā yādisā ca uppannā, te dassetuṃ āraddhaṃ. Tattha ime anuppannāti ime kāmavitakkādayo asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannā nāma. Aññathā hi anamatagge saṃsāre anuppannā nāma akusalā dhammā natthi. Vitakkattayaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ. Akusalamūlānīti anusayā eva sabbesaṃ akusalānaṃ mūlabhāvato evaṃ vuttā, na lobhādayo eva. Ime uppannā anusayā bhūmiladdhuppannā asamugghāṭituppannātiādiuppannapariyāyasabbhāvato nāmavasena uppannā nāma, na vattamānabhāvenāti attho. Ime anuppannā kusalā dhammāti ime sotāpannassa saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa anuppannā kusalā dhammā nāma, ko pana vādo puthujjanānanti dasseti. Kusalasaddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjapariyāyo daṭṭhabbo. Ime uppannā kusalā dhammāti ime paṭhamamagge saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa uppannā kusalā dhammā nāma.

Satipaṭṭhānabhāvanāya suniggahito kāmavitakkoti āha – ‘‘yena kāmavitakkaṃ vāreti, idaṃ satindriya’’nti. Anavajjasukhapadaṭṭhānena avikkhepena cetodukkhasannissayo vikkhepapaccayo byāpādavitakko suniggahitoti vuttaṃ – ‘‘yena byāpādavitakkaṃ vāreti, idaṃ samādhindriya’’nti. Kusalesu dhammesu āraddhavīriyo parāparādhaṃ sukhena sahatīti vīriyena vihiṃsāvitakko suniggahitoti āha – ‘‘yena vihiṃsāvitakkaṃ vāreti, idaṃ vīriyindriya’’nti. Samādhiādīnampi yathāsakaṃpaṭipakkhappahānaṃ paññavantasseva ijjhatīti imamatthaṃ dassento āha – ‘‘yena uppannuppanne’’tiādi.

Etesaṃ yathāniddhāritānaṃ pañcannaṃ indriyānaṃ savisaye jeṭṭhakabhāvaṃ dassetuṃ ‘‘saddhindriyaṃ kattha daṭṭhabba’’ntiādi vuttaṃ. Taṃ suviññeyyameva. Imesañca saddhādīnaṃ sekhānaṃ indriyānaṃ nibbattiyā sabbepi sekhā dhammā matthakappattā hontīti dassento ‘‘evaṃ sekho’’tiādinā sekhapaṭipadaṃ nigameti.

17. Evaṃ sekhapaṭipadaṃ vibhajitvā idāni asekhapaṭipadaṃ vibhajituṃ ‘‘kusalo sabbadhammāna’’ntiādimāha. Tattha sabbadhammānanti iminā padena vuttadhamme tāva vibhajitvā tattha asekkhassa kosallaṃ dassetuṃ ‘‘loko nāmā’’tiādi vuttaṃ. Taṃ vuttatthameva. Kilesalokena bhavaloko samudāgacchatīti kāmāvacaradhammaṃ nissāya rūpārūpāvacaradhamme samudāgametīti attho. Soti so mahaggatadhammesu, parittamahaggatadhammesu vā ṭhito. Indriyāni nibbattetīti sīlasamādhayo nibbedhabhāgiye katvā vimuttiparipācanīyāni saddhādīni indriyāni uppādeti. Indriyesu bhāviyamānesūti yathāvuttaindriyesu vaḍḍhiyamānesu rūpārūpapariggahādivasena neyyassa pariññā bhavati.

Dassanapariññāti ñātapariññā. Bhāvanāpariññāti tīraṇapariññā pahānapariññā ca. ‘‘Sā duvidhenā’’tiādinā saṅkhepato vuttamatthaṃ ‘‘yadā hi sekho’’tiādinā vivarati. Tattha ‘‘nibbidāsahagatehi saññāmanasikārehī’’ti iminā balavavipassanaṃ dasseti. Yadā hi sekhoti cettha sikkhanasīlatāya kalyāṇaputhujjanopi sekhapadena saṅgahitoti katvā ‘‘dve dhammā kosallaṃ gacchanti dassanakosallañcā’’tiādi vuttaṃ. Ayamettha adhippāyo – yadā kalyāṇaputhujjano pubbabhāgasikkhaṃ sikkhanto nibbidāsahagatehi saññāmanasikārehi ñeyyaṃ parijānāti, tadā tassa te vipassanādhammā dassanakosallaṃ paṭhamamaggañāṇaṃ gacchanti sampāpuṇanti tena saddhiṃ ghaṭenti. Yadā pana sotāpannādisekho vuttanayena neyyaṃ parijānāti, tadā tassa te vipassanādhammā bhāvanākosallaṃ gacchantīti.

Taṃ ñāṇanti yā pubbe neyyassa pariññā vuttā, taṃ neyyaparijānanañāṇaṃ. Pañcavidhena veditabbanti visayabhedena tassa bhedaṃ dasseti. Dhammānaṃ salakkhaṇe ñāṇanti rūpārūpadhammānaṃ kakkhaḷaphusanādisalakkhaṇe ñāṇaṃ. Taṃ pana yasmā sabbaṃ neyyaṃ hetuhetuphalabhedato duvidhameva hoti, tasmā ‘‘dhammapaṭisambhidā ca atthapaṭisambhidā cā’’ti niddiṭṭhaṃ.

Pariññāti tīraṇapariññā adhippetā. Yasmā panassa rūpārūpadhamme salakkhaṇato paccayato ca abhijānitvā kusalādivibhāgehi te pariggahetvā aniccādivasena jānanā hoti, tasmā ‘‘evaṃ abhijānitvā yā parijānanā, idaṃ kusala’’ntiādi vuttaṃ. Tattha evaṃgahitāti evaṃ aniccādito kalāpasammasanādivasena gahitā sammasitā. Idaṃ phalaṃ nibbattentīti idaṃ udayabbayañāṇādikaṃ phalaṃ paṭipāṭiyā uppādenti, nimittassa kattubhāvena upacaraṇato yathā ariyabhāvakarāni saccāni ariyasaccānīti. Tesanti udayabbayañāṇādīnaṃ. Evaṃgahitānanti evaṃpavattitānaṃ. Ayaṃ atthoti ayaṃ saccānaṃ anubodhapaṭivedho attho. Yathā hi pariññāpaññā sammasitabbadhamme sammasanadhamme tattha sammasanākāraṃ parijānāti, evaṃ sammasanaphalampi parijānātīti katvā ayaṃ nayo dassito.

Ye akusalāti samudayasaccamāha. Sabbe hi akusalā samudayapakkhiyāti. Ye kusalāti maggadhammā sammādiṭṭhiādayo. Yadipi phaladhammāpi sacchikātabbā, catusaccappaṭivedhassa pana adhippetattā ‘‘katame dhammā sacchikātabbā, yaṃ asaṅkhata’’nti vuttaṃ. Atthakusaloti paccayuppannesu atthesu kusalo. Dhammakusaloti paccayadhammesu kusalo. Pāḷiatthapāḷidhammā vā atthadhammā. Kalyāṇatākusaloti yuttatākusalo, catunayakovidoti attho, desanāyuttikusalo vā. Phalatākusaloti khīṇāsavaphalakusalo. ‘‘Āyakusalo’’tiādīsu āyoti vaḍḍhi. Sā anatthahānito aṭṭhuppattito ca duvidhā. Apāyāti avaḍḍhi. Sāpi atthahānito anaṭṭhuppattito ca duvidhā. Upāyoti sattānaṃ accāyike kicce vā bhaye vā uppanne tassa tikicchanasamatthaṃ ṭhānuppattikāraṇaṃ, tattha kusaloti attho. Khīṇāsavo hi sabbaso avijjāya pahīnattā paññāvepullappatto etesu āyādīsu kusaloti. Evaṃ asekhassa kosallaṃ ekadesena vibhāvetvā puna anavasesato dassento ‘‘mahatā kosallena samannāgato’’ti āha.

Pariniṭṭhitasikkhassa asekhassa satokāritāya aññaṃ payojanaṃ natthīti vuttaṃ ‘‘diṭṭhadhammasukhavihārattha’’nti. Idāni yathāniddiṭṭhaṃ sekhāsekhapaṭipadaṃ nigamento ‘‘imā dve cariyā’’tiādimāha. Tattha bojjhanti bujjhitabbaṃ. Taṃ catubbidhanti taṃ bojjhaṃ catubbidhaṃ, catusaccabhāvato. Evaṃ jānātīti evaṃ pariññābhisamayādivasena yo jānāti. Ayaṃ vuccatīti ayaṃ asekho sativepullappatto nippariyāyena ‘‘sato abhikkamatī’’tiādinā vuccatīti. Sesaṃ uttānatthameva. Idhāpi pucchāvissajjanavicayā pubbe vuttanayānusārena veditabbā.

Ettāvatā ca mahāthero vicayahāraṃ vibhajanto ajitasuttavasena (su. ni. 103 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) pucchāvicayaṃ vissajjanavicayañca dassetvā idāni suttantaresupi pucchāvissajjanavicayānaṃ nayaṃ dassento ‘‘evaṃ pucchitabbaṃ, evaṃ vissajjitabba’’nti āha. Tattha evanti iminā nayena. Pucchitabbanti pucchā kātabbā, ācikkhitabbā vā, vivecetabbāti attho. Evaṃ vissajjitanti etthāpi eseva nayo. Suttassa cātiādi anugītivicayanidassanaṃ. Anugīti atthato ca byañjanato ca samānetabbāti suttantaradesanāsaṅkhātā anugīti atthato byañjanato ca saṃvaṇṇiyamānena suttena samānā sadisī kātabbā, tasmiṃ vā sutte sammā ānetabbā. Atthāpagatanti atthato apetaṃ, asambandhatthaṃ vā dasadāḷimādivacanaṃ viya. Tenevāha ‘‘samphappalāpaṃ bhavatī’’ti. Etena atthassa samānetabbatāya kāraṇamāha. Dunnikkhittassāti asammāvuttassa. Dunnayoti dukkhena netabbo, netuṃ vā asakkuṇeyyo. Byañjanupetanti sabhāvaniruttisamupetaṃ.

Evaṃ anugītivicayaṃ dassetvā niddesavāre ‘‘suttassa yo pavicayo’’ti saṃkhittena vuttamatthaṃ vibhajituṃ ‘‘suttañca pavicinitabba’’nti vatvā tassa vicinanākāraṃ dassento ‘‘kiṃ idaṃ suttaṃ āhaccavacana’’ntiādimāha. Tattha āhaccavacananti bhagavato ṭhānakaraṇāni āhacca abhihantvā pavattavacanaṃ, sammāsambuddhena sāmaṃ desitasuttanti attho. Anusandhivacananti sāvakabhāsitaṃ. Tañhi bhagavato vacanaṃ anusandhetvā pavattanato ‘‘anusandhivacana’’nti vuttanti. Nītatthanti yathārutavasena ñātabbatthaṃ. Neyyatthanti niddhāretvā gahetabbatthaṃ. Saṃkilesabhāgiyantiādīnaṃ padānaṃ attho paṭṭhānavāravaṇṇanāyaṃ āvi bhavissati. Yasmā pana bhagavato desanā soḷasavidhe sāsanapaṭṭhāne ekaṃ bhāgaṃ abhajantī nāma natthi, tasmā sopi nayo vicetabbabhāvena idha nikkhitto.

Kuhiṃ imassa suttassāti imassa suttassa kasmiṃ padese ādimajjhapariyosānesu. Sabbāni saccāni passitabbānīti dukkhasaccaṃ suttassa ‘‘kuhiṃ kasmiṃ padese kasmiṃ vā pade passitabbaṃ niddhāretvā vicetuṃ, samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ kuhiṃ passitabbaṃ daṭṭhabbaṃ niddhāretvā vicetu’’nti evaṃ sabbāni saccāni uddharitvā vicetabbānīti adhippāyo. Ādimajjhapariyosāneti evaṃ suttaṃ pavicetabbanti ādito majjhato pariyosānato ca evaṃ iminā pucchāvicayādinayena suttaṃ pavicitabbanti attho. Ettha ca pucchāvissajjanapubbāparānugītivicayā pāḷiyaṃ sarūpeneva dassitā. Assādādivicayo pana saccaniddhāraṇamukhena nayato dassito, so niddesavāre vuttanayeneva veditabbo. Tabbicayeneva ca padavicayo siddhoti.

Vicayahāravibhaṅgavaṇṇanā niṭṭhitā.

3. Yuttihāravibhaṅgavaṇṇanā

18. Tattha katamo yuttihārotiādi yuttihāravibhaṅgo. Tattha kiṃ yojayatīti yuttihārassa visayaṃ pucchati. Ko panetassa visayo? Atathākārena gayhamānā suttatthā visayo, te hi tena sātisayaṃ yāthāvato yuttiniddhāraṇena yojetabbā. Itaresupi ayaṃ hāro icchito eva. Taṃ pana bhūtakathanamattaṃ hoti. Yasmā panāyaṃ yuttigavesanā nāma na mahāpadesena vinā, tasmā yuttihāraṃ vibhajanto tassa lakkhaṇaṃ tāva upadisituṃ ‘‘cattāro mahāpadesā’’tiādimāha.

Tattha mahāpadesāti mahāapadesā, buddhādayo mahante apadisitvā vuttāni mahākāraṇānīti attho. Atha vā mahāpadesāti mahāokāsā, mahantāni dhammassa patiṭṭhānānīti vuttaṃ hoti. Tatrāyaṃ vacanattho – apadissatīti apadeso, buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. ‘‘Sammukhā metaṃ bhagavato suta’’ntiādinā kenaci ābhatassa ganthassa dhammoti vā adhammoti vā vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa tathā ābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Apadisitappabhedato. Dhammassa hi dve sampadāyo bhagavā sāvakā ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. ‘‘Evamamumhā mayāyaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha – ‘‘buddhāpadeso…pe… ekattherāpadeso’’ti. Tāni padabyañjanānīti kenaci ābhatasuttassa padāni byañjanāni ca, atthapadāni ceva byañjanapadāni cāti attho. Saṃvaṇṇakena vā saṃvaṇṇanāvasena āhariyamānāni padabyañjanāni. Sutte otārayitabbānīti sutte anuppavesitabbāni. Sandassayitabbānīti saṃsandetabbāni. Upanikkhipitabbānīti pakkhipitabbāni.

Suttādīni dassetuṃ ‘‘katamasmi’’ntiādi vuttaṃ. Tattha yasmā bhagavato vacanaṃ ekagāthāmattampi saccavinimuttaṃ natthi, tasmā sutteti padassa atthaṃ dassetuṃ ‘‘catūsu ariyasaccesū’’ti vuttaṃ. Aṭṭhakathāyaṃ pana tīṇi piṭakāni suttanti vuttaṃ, taṃ iminā nettivacanena aññadatthu saṃsandati ceva sameti cāti daṭṭhabbaṃ. Yāvadeva anupādāparinibbānatthā bhagavato desanā, sā ekantena rāgādikilesavūpasamaṃ vadatīti vinayetipadassa atthaṃ dassento ‘‘rāgavinaye’’tiādimāha. Vinayoti hi kāraṇaṃ rāgādivūpasamanimittaṃ idhādhippetaṃ. Yathāha –

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya, ekaṃsena gotami dhāreyyāsi ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya, ekaṃsena gotami dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (cūḷava. 406).

Dhammatāyantipadassa atthaṃ dassetuṃ ‘‘paṭiccasamuppāde’’ti vuttaṃ. Paṭiccasamuppādo hi ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatāti (a. ni. 3.137) vutto. ‘‘Dhammatāyaṃ upanikkhipitabbānī’’ti idaṃ pāḷiyaṃ natthi, atthadassanavasena pana idha vuttanti daṭṭhabbaṃ. Ettha ca pavattiṃ nivattiṃ tadupāyañca bādhakādibhāve niyataṃ paridīpento sutte otarati nāma. Ekantena rāgādikilesavinayaṃ vadanto vinaye sandissati nāma. Tathā sassataṃ ucchedañca vajjetvā ekattanayādiparidīpanena sabhāvadhammānaṃ paccayapaccayuppannabhāvaṃ vibhāvento dhammataṃ na vilometi nāma.

Evaṃvidho ca kāmāsavādikaṃ āsavaṃ na uppādetīti imamatthaṃ dassento ‘‘yadi catūsu ariyasaccesū’’tiādimāha. Nanu ca anulomato paṭiccasamuppādo pavatti, paṭilomato nivattīti so cattāri ariyasaccāni anupaviṭṭho kasmā idha visuṃ gahitoti? Saccametaṃ. Idha pana visuṃ gahaṇaṃ dhammānaṃ paccayāyattavuttidassanena aniccapaccayalakkhaṇaṃ asamatthapaccayalakkhaṇaṃ nirīhapaccayalakkhaṇañca vibhāvetvā tesaṃ udayavantatā tato eva vayavantatā tadubhayena aniccatā udayabbayapaṭipīḷanena dukkhatā anattatāti tilakkhaṇasamāyogaparidīpanī sabbadiṭṭhigatakumatividdhaṃsanī anaññasādhāraṇā sāsanasampatti pakāsitā hotīti dassanatthaṃ.

Ettha ca suttaṃ suttānulomaṃ ācariyavādo attanomatīti idaṃ catukkaṃ veditabbaṃ – tattha suttaṃ nāma tisso saṅgītiyo āruḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma mahāpadesā, yaṃ ‘‘anulomakappiya’’nti vuccati. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena satthāva paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samento eva gahetabbo, na itaro. Tathā attanomati, sā pana sabbadubbalāti.

Idāni yadatthaṃ idha cattāro mahāpadesā ābhatā, taṃ dassetuṃ ‘‘catūhi mahāpadesehī’’tiādi vuttaṃ. Tattha yaṃ yanti yaṃ yaṃ atthajātañca dhammajātañca. Yujjatīti yathāvuttehi catūhi mahāpadesehi yujjati. Yena yenāti yena yena kāraṇena. Yathā yathāti yena yena pakārena. Taṃ taṃ gahetabbanti saṃvaṇṇiyamāne sutte ābhatena kāraṇena pasaṅgena pakārena ca suttato uddharitvā saṃvaṇṇanāvasena gahetabbanti attho. Tena catumahāpadesāviruddhāya yuttiyā suttato atthe niddhāretvā yuttihārayojanā kātabbāti dasseti.

19. Idāni taṃ yuttiniddhāraṇaṃ dassetuṃ ‘‘pañhaṃ pucchitenā’’tiādi āraddhaṃ. Tattha kati padānīti kittakāni padāni. Pariyogāhitabbanti padassa atthaṃ dassetuṃ ‘‘vicetabba’’nti vuttaṃ. Yattakāni padāni yathādhippetaṃ atthaṃ abhivadanti, tattakāni padāni tadatthassekassa ñātuṃ icchitattā ‘‘eko pañho’’ti vuccati, tāni pana ekagāthāyaṃ yadi vā sabbāni padāni yāva yadi vā ekaṃ padaṃ ekaṃ atthaṃ abhivadati, ekoyeva so pañhoti imamatthaṃ dasseti ‘‘yadi sabbānī’’tiādinā. Tanti taṃ pañhaṃ. Aññātabbanti ājānitabbaṃ. Kiṃ ime dhammātiādi ājānanākāradassanaṃ. Tattha dhammāti pariyattidhammā. Nānatthāti nānā atthā.

Pucchāgāthāyaṃ ayaṃ padattho – kenassubbhāhato lokoti ayaṃ sattaloko coro viya coraghātakena kena abhihato vadhīyatīti attho. Kenassu parivāritoti māluvalatāya viya nissitarukkho kena loko ajjhotthaṭo. Kena sallena otiṇṇoti kena visapītakhurappena viya sarīrabbhantaranimuggena sallena anupaviṭṭho. Kissa dhūpāyitoti kissa kena kāraṇena dhūpāyito santāpito loko. Sadāti padaṃ sabbattha yojetabbaṃ. Teti cattāri padāni. Pañhasaddāpekkhāya pulliṅganiddeso. ‘‘Vissajjetī’’ti etena vissajjanato tayo pañhāti ñāyatīti dasseti.

20. Tatthāti vissajjanagāthāyaṃ dutiyapāde vuttā jarā ca paṭhamapāde vuttaṃ maraṇañcāti imāni dve saṅkhatassa pañcakkhandhassa ‘‘saṅkhato’’ti lakkhīyati etehīti saṅkhatalakkhaṇāni. Vuttañhetaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’’ti (a. ni. 3.47; kathā. 214). Tena vuttaṃ – ‘‘jarāyaṃ ṭhitassa aññathattaṃ, maraṇaṃ vayo’’ti. Ettha ca ‘‘ṭhitassa aññathatta’’nti etena khandhappabandhassa pubbāparaviseso idha jarā, na khaṇaṭṭhitīti dasseti. ‘‘Maraṇaṃ vayo’’ti iminā ca ‘‘tisso mato, phusso mato’’ti evaṃ loke vuttaṃ sammutimaraṇaṃ dasseti, na khaṇikamaraṇaṃ, samucchedamaraṇaṃ vā.

Idāni ‘‘te tayo pañhā’’ti vuttamatthaṃ yuttivasena dassetuṃ ‘‘jarāya cā’’tiādi vuttaṃ. Tattha yebhuyyena jiṇṇassa maraṇadassanato jarāmaraṇānaṃ nānattaṃ asampaṭicchamānaṃ pati tesaṃ nānattadassanatthaṃ ‘‘gabbhagatāpi hi mīyantī’’ti vuttaṃ. Idaṃ vuttaṃ hoti – yathādhippetajarāvirahitassa maraṇassa dassanato aññā jarā aññaṃ maraṇanti. Tenevāha – ‘‘na ca te jiṇṇā bhavantī’’ti. Kiñca bhiyyo? Kevalassa maraṇassa diṭṭhattā aññāva jarā aññaṃ maraṇaṃ, yathā taṃ devānanti imamatthaṃ dasseti ‘‘atthi ca devāna’’ntiādinā. Anuttarimanussadhammena ca tikicchanena sakkā jarāya paṭikāraṃ kātuṃ, na tathā maraṇassāti evampi jarāmaraṇānaṃ atthato nānattaṃ sampaṭicchitabbanti dassetuṃ ‘‘sakkatevā’’tiādi vuttaṃ. Tattha sakkateti sakyate, sakkāti attho. Paṭikammanti paṭikaraṇaṃ. Nanu ca maraṇassāpi paṭikāraṃ kātuṃ sakkā iddhipādabhāvanāya vasibhāve satīti codanaṃ manasi katvā āha – ‘‘aññatreva iddhimantānaṃ iddhivisayā’’ti. Vuttañhetaṃ bhagavatā –

‘‘Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti (dī. ni. 2.166, 182; saṃ. ni. 5.822; kathā. 623; udā. 51).

Ko panettha kappo, ko vā kappāvasesoti? Kappoti āyukappo, yasmiṃ tasmiñhi kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto kappaṃ tiṭṭhati nāma. ‘‘Appaṃ vā bhiyyo’’ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ pana vassasatādito atirekaṃ tiṭṭhanto kappāvasesaṃ tiṭṭhati nāma. Yadi evaṃ kasmā iddhimanto cetovasippattā khīṇāsavā lokahitatthaṃ tathā na tiṭṭhantīti? Khandhasaṅkhātassa dukkhabhārassa pariññātattā anussukkatāya ca. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Vuttañhetaṃ dhammasenāpatinā –

‘‘Nābhinandāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, vetanaṃ bhatako yathā’’ti. (theragā. 654; mi. pa. 2.2.4);

Yathā jarāmaraṇānaṃ aññamaññaṃ atthato nānattaṃ, evaṃ tehi taṇhāya ca nānatte dassite ‘‘tayo pañhā’’ti idaṃ sijjhatīti taṃ dassetuṃ ‘‘yaṃ panā’’tiādimāha.

Tattha yasmā taṇhāya abhāvepi sati jarāmaraṇaṃ labbhati khīṇāsavasantāne, tasmā aññaṃ jarāmaraṇaṃ aññā taṇhāti imamatthamāha ‘‘dissanti vītarāgā jīrantāpi mīyantāpī’’ti. Nanu ca taṇhāpi jīraṇabhijjanasabhāvāti? Saccaṃ, na idaṃ jarāmaraṇaṃ idhādhippetanti vuttovāyamattho. ‘‘Yadi cā’’tiādinā jarāmaraṇato taṇhāya anaññatte dosaṃ dasseti. Yobbanaṭṭhāpi vigatataṇhā siyuṃ, na idaṃ yuttanti adhippāyo. Jarāmaraṇampi siyā dukkhassa samudayo taṇhāya anaññatte satīti adhippāyo. Na ca siyā taṇhā dukkhassa samudayo jarāmaraṇato anaññatte satīti bhāvo. Na hi jarāmaraṇaṃ dukkhassa samudayo, taṇhā dukkhassa samudayo, tasmā veditabbaṃ etesamatthato nānattanti adhippāyo. Yathā ca taṇhā maggavajjhā, evaṃ jarāmaraṇampi siyā maggavajjhaṃ taṇhāya anaññatte sati. Yathā ca jarāmaraṇaṃ na maggavajjhaṃ, tathā taṇhāpi siyāti ayampi nayo vutto evāti daṭṭhabbaṃ. Imāya yuttiyāti imāya yathāvuttāya upapattiyā. Aññamaññehīti aññāhi aññāhi kāraṇūpapattīhi atthato ce aññattaṃ, tadaññampi byañjanato gavesitabbanti attho.

Imesaṃ dhammānaṃ atthato ekattanti imamevatthaṃ ‘‘na hi yujjatī’’tiādinā vivarati. Taṇhāya adhippāye aparipūramāneti icchitālābhamāha. Tena icchātaṇhānaṃ atthato ekattaṃ vuttaṃ hotīti. Etena na hi yujjati icchāya ca taṇhāya ca atthato aññattanti. Yathā idaṃ vacanaṃ samatthanaṃ hoti, evaṃ icchāvipariyāye āghātavatthūsu kodho ca upanāho ca uppajjatīti idampi samatthanaṃ hoti, na tathā jarāmaraṇavipariyāyeti jarāmaraṇataṇhānaṃ atthato aññattampi samatthitaṃ hotīti etamatthaṃ dasseti ‘‘imāya yuttiyā’’tiādinā.

Yadi icchātaṇhānaṃ atthato anaññattaṃ, atha kasmā bhagavatā imissā gāthāya dvidhā vuttāti? Tattha parihāramāha ‘‘yaṃ panida’’ntiādinā. Tattha yanti kiriyāparāmasanaṃ. Abhilapitanti vuttaṃ yaṃ idaṃ abhilapanaṃ, idaṃ bāhirānaṃ rūpādīnaṃ vatthūnaṃ ārammaṇavasena, ārammaṇakaraṇavasena vā yojetabbaṃ. Dvīhi dhammehīti dvīhi pakatīhi. Kā pana tā pakatiyoti? Appattassa visayassa esanavasena icchā, pattassa appattassa vā pātukāmatāvasena taṇhā, ayametāsaṃ viseso. Yadipi evaṃ, tathāpi sabbā taṇhā rūpādivisayaṃ gilitvā pariniṭṭhapetvā gahaṇena ekasabhāvā evāti dassento ‘‘sabbā hi taṇhā ajjhosānalakkhaṇena ekalakkhaṇā’’ti āha. Idāni tamatthaṃ upamāya pakāsento ‘‘sabbo aggī’’tiādimāha, taṃ suviññeyyameva.

Ayaṃ pana na kevalaṃ taṇhā ārammaṇe pavattivisesena dvīhi eva nāmehi vuttā, atha kho anekehipi pariyāyehīti dassanatthaṃ ‘‘icchāitipī’’tiādi vuttaṃ.

Tattha icchanti tāya ārammaṇānīti icchā. Taṇhāyanaṭṭhena taṇhā. Pīḷājananato duruddhāraṇato ca visapītaṃ sallaṃ viyāti sallaṃ. Santāpanaṭṭhena dhūpāyanā. Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā, allaṭṭhena vā saritā, ‘‘saritāni sinehitāni ca, somanassāni bhavanti jantuno’’ti (dha. pa. 341) hi vuttaṃ. Allāni ceva siniddhāni cāti ayamettha attho. Visattikāti visatāti visattikā. Visaṭāti visattikā. Visamāti visattikā. Visālāti visattikā. Visakkatīti visattikā. Visaṃvādikāti visattikā. Visaṃharatīti visattikā. Visamūlāti visattikā. Visaphalāti visattikā. Visaparibhogāti visattikā. Visatā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā.

Sinehanavasena sineho. Nānāgatīsu kilamathuppādanena kilamatho. Paliveṭhanaṭṭhena latā viyāti latā. ‘‘Latā uppajja tiṭṭhatī’’ti (dha. pa. 340) hi vuttaṃ. Mamanti maññanavasena maññanā. Dūragatampi ākaḍḍhitvā bandhanaṭṭhena bandho. Āsīsanaṭṭhena āsā. Ārammaṇarasaṃ pātukāmatāvasena pipāsā. Abhinandanaṭṭhena abhinandanā. Itīti evaṃ ārammaṇe pavattivisesena anekehi nāmehi gayhamānāpi sabbā taṇhā ajjhosānalakkhaṇena ekalakkhaṇāti yathāvuttamatthaṃ nigameti.

Puna taṇhāya anekehi nāmehi gahitabhāvameva ‘‘yathā cā’’tiādinā upacayena dasseti. Tattha vevacaneti vevacanahāravibhaṅge. ‘‘Āsā ca pihā’’ti gāthāya (netti. 37; peṭako. 11) atthaṃ tattheva vaṇṇayissāma. Avigatarāgassātiādīsu rañjanaṭṭhena rāgo, chandanaṭṭhena chando, piyāyanaṭṭhena pemaṃ, paridahanaṭṭhena paridāhoti taṇhāva vuttā. Tenevāha – ‘‘taṇhāyetaṃ vevacana’’nti. Evaṃ yujjatīti evaṃ icchātaṇhānaṃ atthato anaññattā ‘‘tayo pañhā’’ti yaṃ vuttaṃ, taṃ yujjati yuttiyā saṅgacchatīti attho.

21. Evaṃ ‘‘kenassubbhāhato loko’’ti (saṃ. ni. 1.66) gāthāya ‘‘tayo pañhā’’ti pañhattayabhāve yuttiṃ dassetvā idāni aññehi pakārehi yuttigavesanaṃ dassento ‘‘sabbo dukkhūpacāro’’tiādimāha. Tattha dukkhūpacāroti dukkhappavatti. Kāmataṇhāsaṅkhāramūlakoti kāmataṇhāpaccayasaṅkhārahetukoti yujjatīti adhippāyo. Nibbidūpacāroti nibbidāpavatti kāmānaṃ vipariṇāmaññathābhāvā uppajjamānā anabhirati ñāṇanibbidā ca. Kāmataṇhāparikkhāramūlakoti kāmataṇhāya parikkhārabhūtavatthukāmahetuko. Tattha anabhiratisaṅkhātā nibbidā kāmataṇhāparikkhāramūlikā, na ñāṇanibbidāti sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na pana yujjatīti vuttaṃ. Imāya yuttiyāti nayaṃ dasseti. Idaṃ vuttaṃ hoti – yathā pañhattayabhāve yutti vuttā, yathā ca dukkhūpacāranibbidūpacāresu, evaṃ imāya yuttiyā iminā yogena nayena aññamaññehi kāraṇehi taṃtaṃpāḷippadese anurūpehi aññathā aññehi hetūhi yutti gavesitabbāti.

Idāni taṃ nayadassanaṃ saṃkhittanti vitthārato vibhajitvā dassetuṃ ‘‘yathā hi bhagavā’’tiādi āraddhaṃ. Tatthāyaṃ saṅkhepattho – rāgadosamohacaritānaṃ yathākkamaṃ asubhamettāpaccayākārakathā rāgādivinayanato sappāyāti ayaṃ sāsanayutti. Evamavaṭṭhite yadi rāgacaritassa mettācetovimuttiṃ deseyya, sā desanā na yujjati asappāyabhāvato. Tathā sukhāpaṭipadādayoti. Nanu ca sukhāpaṭipadādayo paṭipattiyā sambhavanti, na desanāyāti? Saccametaṃ, idha pana rāgacaritoti tibbakileso rāgacaritoti adhippeto. Tassa dukkhāya paṭipadāya bhāvanā samijjhati. Yassa ca dukkhāya paṭipadāya bhāvanā samijjhati, tassa garutarā asubhadesanā sappāyā, yassa garutarā asubhadesanā sappāyā, na tassa mandakilesassa viya lahukatarāti imamatthaṃ dassento āha – ‘‘sukhaṃ vā paṭipadaṃ…pe… deseyya na yujjati desanā’’ti. Iminā nayena sesapadesupi yathāsambhavaṃ attho vattabbo. Ettha ca ayuttaparihārena yuttisamadhigamoti yuttivicāraṇāya ayuttipi gavesitabbāti vuttaṃ – ‘‘yadi hi…pe… na yujjati desanā’’ti. Sesesupi eseva nayo. Evaṃ yaṃ kiñcītiādi yuttihārayojanāya nayadassanameva.

Tattha evanti iminā nayena. Yaṃ kiñcīti aññampi yaṃ kiñci. Anulomappahānanti pahānassa anurūpaṃ, pahānasamatthanti attho. Sutte anavasesānaṃ padatthānaṃ anupadavicāraṇā vicayo hāro, vicayahārasaṃvaṇṇanāya niddhāritesu atthesu yuttigavesanaṃ sukaranti āha – ‘‘sabbaṃ taṃ vicayena hārena vicinitvā yuttihārena yojetabba’’nti. Yāvatikā ñāṇassa bhūmīti saṃvaṇṇentassa ācariyassa yaṃ ñāṇaṃ yaṃ paṭibhānaṃ, tassa yattako visayo, tattako yuttihāravicāroti attho. Taṃ kissa hetu? Anantanayo samantabhaddako vimaddakkhamo vicittadesano ca saddhammoti.

Evaṃ nayadassanavaseneva yuttihārayojanā dassitāti taṃ brahmavihāraphalasamāpattinavānupubbasamāpattivasibhāvehi vibhajitvā dassetuṃ ‘‘mettāvihārissa sato’’tiādi āraddhaṃ. Tattha mettāvihārissāti mettāvihāralābhino. Satoti samānassa, tathābhūtassāti attho. Byāpādoti padoso. Cittaṃ pariyādāya ṭhassatīti cittaṃ abhibhavissati. Yasmā pana kusalākusalānaṃ dhammānaṃ apubbaṃ acarimaṃ pavatti nāma natthi, tasmā samāpattito vuṭṭhānassa aparabhāgeti dassanatthaṃ ‘‘ṭhassatī’’ti vuttaṃ. Na yujjati desanāti byāpādapaṭipakkhattā mettāya tādisī kathā na yuttāti attho. Byāpādo pahānaṃ abbhatthaṃ gacchatīti yujjati desanāti yathāvuttakāraṇato eva ayaṃ kathā yuttāti. Sesavāresupi imināva nayena attho veditabbo. Anuttānaṃ eva vaṇṇayissāma.

Animittavihārissāti aniccānupassanāmukhena paṭiladdhaphalasamāpattivihārassa. Nimittānusārīti saṅkhāranimittānusārī. Tena tenevāti niccādīsu yaṃ yaṃ pahīnaṃ, tena teneva nimittena. Asmīti vigatanti pañcasu upādānakkhandhesu diṭṭhimānavasena yaṃ asmīti maññitaṃ, taṃ vigataṃ. Tamevatthaṃ vivarati ‘‘ayamahamasmīti na samanupassāmī’’ti. Vicikicchākathaṃkathāsallanti vinayakukkuccassāpi kathaṃ kathanti pavattisabbhāvato vicikicchāpadena visesitaṃ. Na yujjati desanāti vicikicchāya pahānekaṭṭhabhāvato na yuttāyaṃ kathā.

Paṭhamaṃ jhānaṃ samāpannassāti paṭhamajjhānasamaṅgino. Kāmarāgabyāpādā visesāya saṃvattantīti na yujjatīti yasmā nīvaraṇesu appahīnesu paṭhamajjhānassa upacārampi na sampajjati, pageva jhānaṃ, tasmā kāmarāgabyāpādā visesāya dutiyajjhānāya saṃvattantīti na yuttāyaṃ kathā. Yathāladdhassa pana paṭhamajjhānassa kāmarāgabyāpādā pariyuṭṭhānappattā hānāya saṃvattantīti yujjati desanā yuttā kathāti, evaṃ sabbattha yojetabbaṃ. Avitakkasahagatā saññāmanasikārā nāma saha upacārena dutiyajjhānadhammā, ārammaṇakaraṇattho hettha sahagata-saddo. Hānāyāti paṭhamajjhānato parihānāya. Visesāyāti dutiyajjhānāya. Iminā nayena tattha tattha hānanti, visesoti ca vuttadhammā veditabbā. Vitakkavicārasahagatāti paṭhamajjhānadhammā, kāmāvacaradhammā eva vā. Upekkhāsukhasahagatāti upacārena saddhiṃ dutiyajjhānadhammā, tatramajjhattupekkhā hi idha upekkhāti adhippetā. Pītisukhasahagatāti saha upacārena tatiyajjhānadhammā. Upekkhāsatipārisuddhisahagatāti catutthajjhānadhammā.

Saññūpacārāti paṭusaññākiccaṃ karontā eva ye keci cittuppādā, ‘‘ākiñcaññāyatanadhammā’’tipi vadanti. Saññāvedayitanirodhasahagatāti ‘‘saññāvedayitanirodhaṃ upasampajja viharissāmī’’ti tassa parikammavasena pavattadhammā. Te pana yasmā nevasaññānāsaññāyatanasamāpattiyaṃ ṭhiteneva sakkā saññāvedayitanirodhaṃ upasampajja viharituṃ, na tato parihīnena, tasmā nevasaññānāsaññāyatanasamāpattiyā hānāya saṃvattantīti na yuttā kathā. Visesāya saṃvattantīti pana yuttā kathāti āha – ‘‘hānāya…pe… desanā’’ti. Kallatāparicitanti samatthabhāvena paricitaṃ, yathāvuttasamāpattīsu vasibhāvena paricitanti attho. Tenevāha – ‘‘abhinīhāraṃ khamatī’’ti. Sesaṃ sabbaṃ uttānameva.

Api cettha appaṭikkūlasaññāmukhena kāmacchando vañcetīti yujjati. Paṭikkūlasaññāpatirūpatāya byāpādo vañcetīti yujjati. Samādhimukhena thinamiddhaṃ vañcetīti yujjati. Vīriyārambhamukhena uddhaccaṃ vañcetīti yujjati. Sikkhākāmatāmukhena kukkuccaṃ vañcetīti yujjati. Ubhayapakkhasantīraṇamukhena vicikicchā vañcetīti yujjati. Iṭṭhāniṭṭhasamupekkhanamukhena sammoho vañcetīti yujjati. Attaññutāmukhena attani aparibhavane māno vañcetīti yujjati. Vīmaṃsāmukhena hetupatirūpakapariggahena micchādiṭṭhi vañcetīti yujjati. Virattatāpatirūpakena sattesu adayāpannatā vañcetīti yujjati. Anuññātapaṭisevanapatirūpatāya kāmasukhallikānuyogo vañcetīti yujjati. Ājīvapārisuddhipatirūpatāya asaṃvibhāgasīlatā vañcetīti yujjati. Saṃvibhāgasīlatāpatirūpatāya micchājīvo vañcetīti yujjati. Asaṃsaggavihāritāpatirūpatāya asaṅgahasīlatā vañcetīti yujjati. Saṅgahasīlatāpatirūpatāya ananulomikasaṃsaggo vañcetīti yujjati. Saccavāditāpatirūpatāya pisuṇavācā vañcetīti yujjati. Apisuṇavāditāpatirūpatāya anatthakāmatā vañcetīti yujjati. Piyavāditāpatirūpatāya cāṭukamyatā vañcetīti yujjati. Mitabhāṇitāpatirūpatāya asammodanasīlatā vañcetīti yujjati. Sammodanasīlatāpatirūpatāya māyā sāṭheyyañca vañcetīti yujjati. Niggayhavāditāpatirūpatāya pharusavācatā vañcetīti yujjati. Pāpagarahitāpatirūpatāya paravajjānupassitā vañcetīti yujjati. Kulānuddhayatāpatirūpatāya kulamacchariyaṃ vañcetīti yujjati. Āvāsaciraṭṭhitikāmatāmukhena āvāsamacchariyaṃ vañcetīti yujjati. Dhammaparibandhapariharaṇamukhena dhammamacchariyaṃ vañcetīti yujjati. Dhammadesanābhiratimukhena bhassārāmatā vañcetīti yujjati. Apharusavācatāgaṇānuggahakaraṇamukhena saṅgaṇikārāmatā vañcetīti yujjati. Puññakāmatāpatirūpatāya kammārāmatā vañcetīti yujjati. Saṃvegapatirūpena cittasantāpo vañcetīti yujjati. Saddhālutāpatirūpatāya aparikkhatā vañcetīti yujjati. Vīmaṃsanāpatirūpena assaddhiyaṃ vañcetīti yujjati. Attādhipateyyapatirūpena garūnaṃ anusāsaniyā appadakkhiṇaggāhitā vañcetīti yujjati. Dhammādhipateyyapatirūpena sabrahmacārīsu agāravaṃ vañcetīti yujjati. Lokādhipateyyapatirūpena attani dhamme ca paribhavo vañcetīti yujjati. Mettāyanāmukhena rāgo vañcetīti yujjati. Karuṇāyanāpatirūpena soko vañcetīti yujjati. Muditāvihārapatirūpena pahāso vañcetīti yujjati. Upekkhāvihārapatirūpena kusalesu dhammesu nikkhittachandatā vañcetīti yujjati. Evaṃ āgamapatirūpakaadhigamapatirūpakādīnampi tathā tathā vañcanasabhāvo yuttito veditabbo. Evaṃ āgamānusārena yuttigavesanā kātabbāti.

Yuttihāravibhaṅgavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahāravibhaṅgavaṇṇanā

22. Tattha katamo padaṭṭhāno hārotiādi padaṭṭhānahāravibhaṅgo. Tattha yasmā ‘‘idaṃ imassa padaṭṭhānaṃ, idaṃ imassa padaṭṭhāna’’nti tesaṃ tesaṃ dhammānaṃ padaṭṭhānabhūtadhammavibhāvanalakkhaṇo padaṭṭhāno hāro, tasmā pavattiyā mūlabhūtaṃ avijjaṃ ādiṃ katvā sabhāvadhammānaṃ padaṭṭhānaṃ āsannakāraṇaṃ niddhārento avijjāya sabhāvaṃ niddisati ‘‘sabbadhammayāthāvaasampaṭivedhalakkhaṇā avijjā’’ti. Tassattho – sabbesaṃ dhammānaṃ aviparītasabhāvo na sampaṭivijjhīyati etenāti sabbadhammayāthāvaasampaṭivedho. So lakkhaṇaṃ etissāti sā tathā vuttā. Etena dhammasabhāvappaṭicchādanalakkhaṇā avijjāti vuttaṃ hoti. Atha vā sammā paṭivedho sampaṭivedho. Tassa paṭipakkho asampaṭivedho. Kattha pana so sampaṭivedhassa paṭipakkhoti āha – ‘‘sabba…pe… lakkhaṇā’’ti. Yasmā pana asubhe subhantiādivipallāse sati tattha sammoho uparūpari jāyatiyeva na hāyati, tasmā ‘‘tassā vipallāsā padaṭṭhāna’’nti vuttaṃ.

Piyarūpaṃ sātarūpanti piyāyitabbajātiyaṃ iṭṭhajātiyañca padaṭṭhānaṃ. ‘‘Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) hi vuttaṃ. Adinnādānanti adinnādānacetanā. Sā hi ekavāraṃ uppannāpi anādīnavadassitāya lobhassa uppattikāraṇaṃ hotīti tassa padaṭṭhānaṃ vuttaṃ. Dosassa pāṇātipāto padaṭṭhānaṃ, mohassa micchāpaṭipadā padaṭṭhānanti etthāpi imināva nayena attho veditabbo. Vaṇṇasaṇṭhānabyañjanaggahaṇalakkhaṇāti nimittānubyañjanaggahaṇalakkhaṇā. Sukhasaññāya phassassa upagamanalakkhaṇatā phassapaccayatāva vuttā. ‘‘Phuṭṭho sañjānātī’’ti (saṃ. ni. 4.93) hi vuttaṃ. Assādoti taṇhā. Saṅkhatalakkhaṇāni uppādavayaññathattāni. Yebhuyyena niccaggahaṇaṃ viññāṇādhīnanti niccasaññāya viññāṇapadaṭṭhānatā vuttā. Tathā hi so bhikkhu taṃyeva viññāṇaṃ sandhāvati saṃsaratīti viññāṇavisayameva attano niccaggāhaṃ pavedesi. Pañcannaṃ khandhānaṃ yadi aniccatā dukkhatā ca sudiṭṭhā, attasaññā sukhasaññā anavakāsāti āha – ‘‘aniccasaññādukkhasaññāasamanupassanalakkhaṇā attasaññā’’ti. ‘‘Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) hi vuttaṃ.

Yebhuyyena attābhiniveso arūpadhammesūti āha – ‘‘tassā nāmakāyo padaṭṭhāna’’nti. Sabbaṃ neyyanti cattāri saccāni catusaccavinimuttassa ñeyyassa abhāvato. Cittavikkhepapaṭisaṃharaṇaṃ uddhaccavikkhambhanaṃ. Asubhāti asubhānupassanā, paṭibhāganimittabhūtā asubhā eva vā, taṇhāpaṭipakkhattā samathassa asubhā padaṭṭhānanti vuttaṃ. Abhijjhāya tanukaraṇato adinnādānāveramaṇī alobhassa padaṭṭhānanti vuttā. Tathā byāpādassa tanukaraṇato pāṇātipātāveramaṇī adosassa padaṭṭhānanti vuttā. Vatthuavippaṭipatti visayasabhāvapaṭivedho, sammāpaṭipatti sīlasamādhisampadānaṃ nibbidāñāṇena anabhiratiñāṇameva vā tathā pavattaṃ. Sabbāpi vedanā dukkhadukkhatādibhāvato dukkhanti katvā vuttaṃ – ‘‘dukkhasaññāya vedanā padaṭṭhāna’’nti. Dhammasaññāti dhammamattanti saññā.

Sattānaṃ kāye avītarāgatā pañcannaṃ ajjhattikāyatanānaṃ vasena hotīti āha – ‘‘pañcindriyāni rūpīni rūparāgassa padaṭṭhāna’’nti. Kāyo hi idha rūpanti adhippeto. Visesato jhānanissayabhūte manāyatane ca nikanti hotīti āha – ‘‘chaṭṭhāyatanaṃ bhavarāgassa padaṭṭhāna’’nti. Edisaṃ mā rūpaṃ nibbattatu, mā edisī vedanāti evaṃ pavattā rūpādiabhinandanā nibbattabhavānupassitā. Ñāṇadassanassāti kammassakataññāṇadassanassa. Yonisomanasikāravato hi pubbenivāsānussati kammassakataññāṇassa kāraṇaṃ hoti, na ayoniso ummujjantassa. Imassa ca atthassa vibhāvanatthaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo), brahmajāle (dī. ni. 1.38 ādayo) ekaccasassatavādo ca udāharitabbo. ‘‘Okappanalakkhaṇā’’tiādinā saddhāpasādānaṃ visesaṃ dasseti. So pana saddhāyayeva avatthāviseso daṭṭhabbo. Tattha okappanaṃ saddahanavasena ārammaṇassa ogāhaṇaṃ nicchayo. Anāvilatā assaddhiyāpagamena cittassa akālussiyatā. Abhipatthiyanā saddahanameva. Aveccapasādo paññāsahito āyatanagato abhippasādo. Apilāpanaṃ asammoso nimujjitvā viya ārammaṇassa ogāhaṇaṃ vā, ettha ca saddhādīnaṃ pasādasaddhāsammappadhānasatipaṭṭhānajhānaṅgāni yathākkamaṃ padaṭṭhānanti vadantena avatthāvisesavasena padaṭṭhānabhāvo vuttoti daṭṭhabbaṃ. Satisamādhīnaṃ vā kāyādayo satipaṭṭhānāti. Vitakkādayo ca jhānānīti padaṭṭhānabhāvena vuttā.

Assādamanasikāro saṃyojanīyesu dhammesu assādānupassitā. Punabbhavavirohaṇāti punabbhavāya virohaṇā, punabbhavanibbattanārahatā vipākadhammatāti attho. Opapaccayikanibbattilakkhaṇanti upapattibhavabhāvena nibbattanasabhāvaṃ. Nāmakāyarūpakāyasaṅghātalakkhaṇanti arūparūpakāyānaṃ samūhiyabhāvaṃ. Indriyavavatthānanti cakkhādīnaṃ channaṃ indriyānaṃ vavatthitabhāvo. Opapaccayikanti upapattikkhandhanibbattakaṃ. Upadhīti attabhāvo. Attano piyassa maraṇaṃ cintentassa bālassa yebhuyyena soko uppajjatīti maraṇaṃ sokassa padaṭṭhānanti vuttaṃ. Ussukkaṃ cetaso santāpo. Odahananti avadahanaṃ. Attano nissayassa santapanameva bhavassāti vuttaṃ bhavaṃ dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Tattha bhavassa aṅgāni bhavasaṅkhātāni ca aṅgāni bhavaṅgāni. Tesu kilesā bhavassa aṅgāni. Kammavipākavaṭṭaṃ bhavasaṅkhātāni aṅgāni. Samaggānīti sabbāni. Khandhāyatanādīnaṃ aparāparuppattisaṃsaraṇaṃ saṃsāro. Tassa purimapurimajātinipphannaṃ kilesādivaṭṭaṃ kāraṇanti āha – ‘‘bhavo saṃsārassa padaṭṭhāna’’nti. Sampāpakahetubhāvaṃ sandhāya ‘‘maggo nirodhassa padaṭṭhāna’’nti vuttaṃ.

Kammaṭṭhānogāhakassa otaraṇaṭṭhānatāya bahussuto titthaṃ nāma, tassa sammāpayirupāsanā titthaññutā. Dhammūpasañhitaṃ pāmojjaṃ pītaṃ nāma, sappāyadhammassavanena taṃ uppādetvā kammaṭṭhānassa brūhanā pītaññutā, bhāvanāya thokampi layāpattiyā uddhaṃpattiyā ca jānanā pattaññutā. Attano pañcahi padhāniyaṅgehi samannāgatassa jānanā attaññutā, tesu purimānaṃ purimānaṃ pacchimassa pacchimassa padaṭṭhānabhāvo suviññeyyo eva. Katapuññasseva patirūpadesavāso sambhavati, na itarassāti ‘‘pubbekatapuññatā patirūpadesavāsassa padaṭṭhāna’’nti vuttaṃ. Yathābhūtañāṇadassanaṃ saha adhiṭṭhānena taruṇavipassanā. Nibbidāti balavavipassanā. Virāgoti maggo. Vimuttīti phalaṃ. Evanti yadidaṃ ‘‘tassā vipallāsā padaṭṭhāna’’ntiādinā avijjādīnaṃ padaṭṭhānaṃ dassitaṃ, iminā nayena athāpi yo koci upanissayo balavapaccayoti yo koci avasesapaccayo, sabbo so padaṭṭhānaṃ kāraṇanti veditabbaṃ. ‘‘Evaṃ yā kāci upanisā yogato ca paccayato cā’’tipi paṭhanti. Tattha upanisāti kāraṇaṃ, yogatoti yuttito, paccayatoti paccayabhāvamattatoti attho veditabbo. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Padaṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

5. Lakkhaṇahāravibhaṅgavaṇṇanā

23. Tattha katamo lakkhaṇo hārotiādi lakkhaṇahāravibhaṅgo. Tattha kiṃ lakkhayatīti lakkhaṇahārassa visayaṃ pucchati. ‘‘Ye dhammā’’tiādinā lakkhaṇahāraṃ saṅkhepato dassetvā taṃ udāharaṇehi vibhajituṃ ‘‘cakkhu’’ntiādi āraddhaṃ. Tattha ‘‘vadhakaṭṭhena ekalakkhaṇānī’’ti iminā anavaṭṭhitabhāvādināpi ekalakkhaṇatā vuttā evāti daṭṭhabbaṃ.

Evaṃ āyatanavasena ekalakkhaṇataṃ dassetvā idāni khandhādivasena dassetuṃ ‘‘atīte, rādha, rūpe anapekkho hotī’’tiādi suttaṃ ābhataṃ. Yamakovādasutte (saṃ. ni. 3.85) vadhakaṭṭhena ekalakkhaṇā vuttāti tasmiṃ sutte ‘‘vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ nappajānātī’’tiādinā āgatattā vuttaṃ. Itīti evaṃ, imissaṃ gāthāyaṃ kāyagatāya satiyā vuttāya sati vedanāgatā sati cittagatā sati dhammagatā ca sati vuttā bhavati satipaṭṭhānabhāvena ekalakkhaṇattāti adhippāyo. Diṭṭhantiādīnaṃ atthaṃ parato vaṇṇayissāma.

Kāye kāyānupassī viharāhīti ettha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo, āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo, iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. ‘‘Kāye’’ti ca vatvā puna ‘‘kāyānupassī’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā, atha kho kāyānupassī evāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī.

Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassī evāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatte eva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; paṭi. ma. aṭṭha. 1.1.36; mahāni. aṭṭha. 3);

Ghanavinibbhogādidassanatthanti ādisaddena ayamattho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī.

Idaṃ vuttaṃ hoti – yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūte eva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhaanattaasubhākārasamūhānupassīti attho. Atha vā yvāyaṃ mahāsatipaṭṭhāne (dī. ni. 2.374 ādayo) assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ…pe… aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampettha attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā gahetabbassa kassaci ananupassanato, tassa pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhāte kāyānupassīti attho daṭṭhabbo. Api ca ‘‘imasmiṃ kāye aniccato anupassati no niccato’’tiādinā anukkamena paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) āgatanayassa sabbasseva aniccalakkhaṇādikassa ākārasamūhasaṅkhātassa kāyassa anupassanato kāye kāyānupassīti attho.

Viharāhīti vattāhi. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, so assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitā anupassanā atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Anātāpino ca anto saṅkoco antarāyakaro hoti, kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, taṃ dassanatthaṃ ‘‘ātāpī’’tiādi vuttaṃ.

Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Abhijjhāggahaṇena cettha kāmacchando, domanassaggahaṇena byāpādo gahitoti nīvaraṇesu balavadhammadvayappahānadassanena nīvaraṇappahānaṃ vuttanti kāyānupassanāsatipaṭṭhānassa pahānaṅgaṃ dassitaṃ. ‘‘Ātāpī’’tiādinā pana sampayogaṅgaṃ dassitanti imamatthaṃ dassetuṃ ‘‘ātāpī’’tiādi vuttaṃ. Tattha abhijjhādomanassānaṃ samatho ujupaṭipakkhoti abhijjhādomanassavinayo vuccamāno samādhindriyaṃ dīpetīti āha – ‘‘vineyya loke abhijjhādomanassanti samādhindriya’’nti (saṃ. ni. aṭṭha. 3.5.367). Ekalakkhaṇattā catunnaṃ indriyānanti yathā vīriyapaññāsamādhindriyehi kāyānupassanāsatipaṭṭhānaṃ ijjhati, evaṃ vedanācittadhammānupassanāsatipaṭṭhānānipi tehi ijjhantīti catusatipaṭṭhānasādhane imesaṃ indriyānaṃ sabhāvabhedābhāvato samānalakkhaṇattā itarāni satipaṭṭhānānipi vuttāni eva hontīti attho.

24. Idāni satipaṭṭhānesu gahitesu sabbesaṃ bodhipakkhiyadhammānaṃ gahitabhāvaṃ dassetuṃ ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha bodhaṅgamāti bodhaṃ ariyamaggañāṇaṃ gacchantīti bodhaṅgamā. Yathāvuttassa bodhassa pakkhe bhavāti bodhipakkhiyā. Neyyānikalakkhaṇenāti ettha nimittato pavattato ca vuṭṭhānaṃ niyyānaṃ, niyyāne niyuttāti neyyānikā, yathā dovārikoti. Niyyānasaṅkhātaṃ vā phalaṃ arahantīti neyyānikā. Niyyānaṃ payojanaṃ etesanti vā neyyānikā. ‘‘Niyyānikā’’tipi pāṭho, tattha niyyānaṃ etesaṃ atthīti niyyānikāti attho. ‘‘Niyyāniyā’’tipi pāṭho, tassa niyyantīti niyyāniyāti attho daṭṭhabbo. Niyyānikalakkhaṇenāti niyyānikasabhāvena.

Evaṃ akusalāpi dhammāti yathā kusalā dhammā ekalakkhaṇabhāvena niddhāritā, evaṃ akusalāpi dhammā ekalakkhaṇaṭṭhena niddhāretabbā. Kathaṃ? Pahānekaṭṭhatāvasenāti dassento ‘‘pahānaṃ abbhatthaṃ gacchantī’’ti āha. Idāni taṃ pahānaṃ dassetuṃ ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha kāyānupassanādīsu catūsu satipaṭṭhānesu bhāviyamānesu asubhe subhantiādayo cattāro vipallāsā pahīyanti, kabaḷīkārāhārādayo cattāro āhārā cassa pariññaṃ gacchanti, tesaṃ parijānanassa paribandhino kāmarāgādayo byantīkatā hontīti attho, kasmā? Tehi pahātabbabhāvena ekalakkhaṇattāti. Evaṃ sabbattha attho yojetabbo. Tenevāha – ‘‘evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti.

Idāni aññenapi pariyāyena lakkhaṇahārassa udāharaṇāni dassetuṃ ‘‘yattha vā panā’’tiādi vuttaṃ. Tattha yatthāti yassaṃ desanāyaṃ. -saddo vikappattho. Panāti padapūraṇo. Rūpindriyanti ruppanasabhāvaṃ aṭṭhavidhaṃ indriyaṃ. Tatthāti tassaṃ desanāyaṃ. Rūpadhātūti ruppanasabhāvā dasa dhātuyo. Rūpāyatananti ruppanasabhāvaṃ dasāyatanaṃ, rūpīni dasāyatanānīti attho. Ruppanalakkhaṇena ekalakkhaṇattā imāni desitānīti adhippāyo. Desitaṃ tattha sukhindriyaṃ somanassindriyaṃ sukhavedanābhāvena ekalakkhaṇattāti adhippāyo.

Dukkhasamudayo ca ariyasaccanti idaṃ akusalassa somanassassa vasena vuttaṃ, sāsavakusalassāpi vasena yujjati eva. Sabbo ca paṭiccasamuppādo desitoti sambandho. Avijjānusayitattā adukkhamasukhāya vedanāya. Vuttañhetaṃ – ‘‘adukkhamasukhāya vedanāya avijjānusayo anusetī’’ti (ma. ni. 1.465). Tathā ca vuttaṃ ‘‘adukkhamasukhāya hi vedanāya avijjā anusetī’’ti. Etena adukkhamasukhāvedanāggahaṇena avijjā gahitāti dasseti. Sati ca avijjāggahaṇe sabbo paṭiccasamuppādo desitoti dassetuṃ ‘‘avijjāpaccayā saṅkhārā’’tiādi vuttaṃ. So cāti ettha ca-saddo byatirekattho, tena so paṭiccasamuppādo anulomapaṭilomavasena duvidhoti imaṃ vakkhamānavisesaṃ joteti. Tesu anulomato paṭiccasamuppādo yathādassito sarāgasadosasamohasaṃkilesapakkhena hātabboti vutto, paṭilomato pana paṭiccasamuppādo yo ‘‘avijjāyatveva asesavirāganirodhā’’tiādinā pāḷiyaṃ (ma. ni. 3.126; mahāva. 1) vutto, taṃ sandhāya ‘‘vītarāgavītadosavītamohaariyadhammehi hātabbo’’ti vuttaṃ.

Idāni ekalakkhaṇatāvibhāvanena lakkhaṇahārayojanāya nayaṃ dassetuṃ ‘‘evaṃ ye dhammā’’tiādi vuttaṃ. Tattha kiccatoti pathavīādīnaṃ phassādīnañca rūpārūpadhammānaṃ sandhāraṇasaṅghaṭṭanādikiccato, tesaṃ tesaṃ vā paccayadhammānaṃ taṃtaṃpaccayuppannadhammassa paccayabhāvasaṅkhātakiccato. Lakkhaṇatoti kakkhaḷaphusanādisabhāvato. Sāmaññatoti ruppananamanādito aniccatādito khandhāyatanādito ca. Cutūpapātatoti saṅkhatadhammānaṃ bhaṅgato uppādato ca, samānanirodhato samānuppādato cāti attho. Ettha ca sahacaraṇaṃ samānahetutā samānaphalatā samānabhūmitā samānavisayatā samānārammaṇatāti evamādayopi ca-saddena saṅgahitāti daṭṭhabbaṃ. Sesaṃ uttānatthameva.

Lakkhaṇahāravibhaṅgavaṇṇanā niṭṭhitā.

6. Catubyūhahāravibhaṅgavaṇṇanā

25. Tattha katamo catubyūho hāroti catubyūhahāravibhaṅgo. Tattha byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparasandhi ca gavesitabboti saṅkhepena tāva catubyūhaṃ dasseti. ‘‘Byañjanenā’’ti iminā hārānaṃ suttassa byañjanavicayabhāvato byañjanamukheneva ete catubyūhahārapadatthā niddhāretabbāti dasseti. Neruttanti niruttaṃ nibbacananti attho. Niruttameva neruttaṃ. Tenevāha – ‘‘yā niruttipadasaṃhitā’’ti. Tassattho – yā nirutti, idaṃ neruttaṃ. Kā pana sā nirutti? Padasaṃhitāti padesu saṃhitā yuttā, liṅgavacanakālasādhanapurisādivisesayogena yo yo attho yathā yathā vattabbo, tathā tathā pavattasabhāvaniruttīti attho. Tathā hi vuttaṃ ‘‘yaṃ dhammānaṃ nāmaso ñāṇa’’nti.

Tattha yanti hetuatthe nipāto, yāya kāraṇabhūtāyāti attho. Dhammānanti ñeyyadhammānaṃ. Nāmasoti pathavī phasso khandhā dhātu tisso phussoti evamādināmavisesena ñāṇaṃ pavattati, ayaṃ sabhāvanirutti nāma. Pathavīti hi evamādikaṃ saddaṃ gahetvā tato paraṃ saṅketadvārena tadatthapaṭipatti taṃtaṃaniyatanāmapaññattiggahaṇavaseneva hotīti. Atha vā padasaṃhitāti padena saṃhitā. Padato hi padatthāvabodho. So panassa atthe pavattinimittabhūtāya paññattiyā gahitāya eva hotīti sā pana paññatti niruttisaṅkhātapadena saṃhitā padatthaṃ bodhetīti padasaṃhitāti vuttā. ‘‘Yadā hi bhikkhū’’tiādinā ‘‘dhammānaṃ nāmaso ñāṇa’’nti padassa atthaṃ vivarati.

Tattha atthassāti saddābhidheyyassa atthassa. Nāmaṃ jānātīti nāmapaññattivasena ayaṃ nāmāti nāmaṃ jānāti. Dhammassāti sabhāvadhammassa. Tathā tathā naṃ abhiniropetīti yo yo attho dhammo ca yathā yathā ca voharitabbo, tathā tathā naṃ nāmaṃ vohāraṃ abhiniropeti desetīti attho. Ettāvatā ca ayaṃ bhikkhu atthakusalo yāva anekādhivacanakusaloti vuccatīti sambandhitabbaṃ.

Tattha atthakusaloti pāḷiatthe kusalo. Dhammakusaloti pāḷiyaṃ kusalo. Byañjanakusaloti akkharesu ca vākyesu ca kusalo. Niruttikusaloti nibbacane kusalo. Pubbāparakusaloti desanāya pubbāparakusalo. Desanākusaloti dhammassa desanāya kusalo. Atītādhivacanakusaloti atītapaññattikusalo. Esa nayo sesesupi. Evaṃ sabbāni kātabbāni, janapadaniruttānīti yattakāni sattavohārapadāni, tāni sabbāni yathāsambhavaṃ sutte nibbacanavasena kātabbāni vattabbānīti attho. Sabbā ca janapadaniruttiyoti sabbā ca lokasamaññāyo yathārahaṃ kātabbā. ‘‘Samaññaṃ nātidhāveyyā’’ti hi vuttaṃ. Tathā hi sammutisaccamukheneva paramatthasaccādhigamo hotīti.

26. Adhippāyakaṇḍe anuttānaṃ nāma natthi.

27. Nidānakaṇḍe iminā vatthunāti iminā puttagavādikittanasaṅkhātena kāraṇena. Kāraṇañhettha vatthu nidānanti ca vuttaṃ. Iminā nayena sabbattha nidānaniddhāraṇaṃ veditabbaṃ.

Kāmandhāti kilesakāmena andhā. Jālasañchannāti taṇhājālapaliguṇṭhitā. Taṇhāchadanachāditāti taṇhāsaṅkhātena andhakārena pihitā. Bandhanābaddhāti kāmaguṇasaṅkhātena bandhanena baddhā. ‘‘Pamattabandhanā’’tipi pāṭho, pamādenāti attho. Pubbāparenāti pubbena vā aparena vā desanantarenāti adhippāyo. Yujjatīti yogaṃ upeti, sametīti attho. Imehi padehi pariyuṭṭhānehīti imehi yathāvuttehi gāthāpadehi taṇhāpariyuṭṭhānadīpakehi. Sāyeva taṇhāti yā purimagāthāya vuttā, sāyeva taṇhā. ‘‘Yañcāhā’’tiādinā dvinnampi gāthānaṃ atthasaṃsandanena pubbāparaṃ vibhāveti. Payogenāti samudācārena. Tasmāti yattha sayaṃ uppannā, taṃ santānaṃ nissarituṃ adentī nānārammaṇehi palobhayamānā kilesehi cittaṃ pariyādāya tiṭṭhati. Tasmā kilesavasena ca pariyuṭṭhānavasena ca taṇhābandhanaṃ vuttā.

Papañcenti saṃsāre ciraṃ ṭhapentīti papañcā. Tiṭṭhanti etāhīti ṭhitī. Bandhanaṭṭhena sandānaṃ viyāti sandānaṃ. Nibbānanagarappavesassa paṭisedhanato palighaṃ viyāti palighaṃ. Anavasesataṇhāpahānena nittaṇho. Attahitaparahitānaṃ idhalokaparalokānañca munanato munīti evaṃ gāthāya padattho veditabbo. Papañcādiatthā pana pāḷiyaṃ vibhattā evāti. Tattha yassete papañcādayo abbhatthaṃ gatā, tassa taṇhāya lesopi na bhavati. Tena vuttaṃ – ‘‘yo etaṃ sabbaṃ samatikkanto, ayaṃ vuccati nittaṇho’’ti.

28. Pariyuṭṭhānanti ‘‘taṇhāya pariyuṭṭhāna’’nti vuttāni taṇhāvicaritāni. Saṅkhārāti ‘‘tadabhisaṅkhatā saṅkhārā’’ti vuttā taṇhādiṭṭhimānahetukā saṅkhārā. Te pana yasmā sattasu javanacetanāsu paṭhamacetanā sati paccayasamavāye imasmiṃyeva attabhāve phalaṃ deti. Pacchimacetanā anantare attabhāve. Ubhinnaṃ vemajjhacetanā yattha katthaci phalaṃ deti, tasmā vipaccanokāsavasena vibhajitvā dassetuṃ ‘‘diṭṭhadhammavedanīyā vā’’tiādi vuttaṃ. Yasmā pana taṃtaṃcetanāsampayuttā taṇhāpi cetanā viya diṭṭhadhammavedanīyādivasena tidhā hoti, tasmā vuttaṃ – ‘‘evaṃ taṇhā tividhaṃ phalaṃ detī’’ti. Pubbāparena yujjatīti yaṃ pubbaṃ purimaṃ saṅkhārānaṃ diṭṭhadhammavedanīyatādivacanaṃ vuttaṃ, taṃ iminā aparena kammassa diṭṭhadhammavedanīyatādivacanena yujjati gaṅgodakaṃ viya yamunodakena saṃsandati sametīti attho.

Saṅkhārā dassanabalenāti catūsu diṭṭhigatasampayuttesu vicikicchāsampayutte cāti pañcasu cittuppādesu saṅkhārā paṭhamamaggapaññābalena. Chattiṃsa taṇhāvicaritāni bhāvanābalenāti paṭhamamaggena pahīnāvasesavasena vuttaṃ, na sabbesaṃ vasena.

Anubandhoti taṇhādīnaṃ anuppabandhena pavatti. Yo cāpi papañcotiādinā ‘‘papañcetī’’tiādinā vuttaṃ rādhasuttañcasaṃsandati. Tenevāha – ‘‘idaṃ ekattha’’nti. Yadipi atthato ekaṃ, desanāya pana viseso vijjatīti dassetuṃ ‘‘api cā’’tiādi vuttaṃ. Evanti iminā vuttappakārena. Suttenāti saṃvaṇṇiyamānena suttena. Suttanti suttantaraṃ. Saṃsandayitvāti vimissitvā atthato abhinnaṃ katvā. Pubbāparena saddhiṃ yojayitvāti pubbena vā aparena vā suttena saddhiṃ atthato sambandhaṃ yojetvā. Vuttamevatthaṃ pākaṭaṃ karoti tena suttassa attho niddiṭṭho hoti vitthārito suttantaradassanena.

Na kevalaṃ suttantarasaṃsandanameva pubbāparasandhi, atha kho aññopi atthīti dassetuṃ ‘‘so cāya’’ntiādi vuttaṃ. Tattha atthasandhīti kiriyākārakādivasena atthassa sambandho. So pana yasmā saṅkāsanādīnaṃ channaṃ atthapadānaṃyeva hoti, sabbassāpi padatthassa tadavarodhato.

Sambandho ca nāma na koci attho. Tasmā ‘‘atthasandhi chappadānī’’tiādi vuttaṃ. Byañjanasandhīti padassa padantarena sambandho. Yasmā pana sabbampi nāmādipadaṃ chahi byañjanapadehi asaṅgahitaṃ nāma natthi, tasmā ‘‘byañjanasandhi chappadānī’’tiādi vuttaṃ.

Desanāsandhīti yathāvuttadesanantarena desanāya saṃsandanaṃ. Na ca pathaviṃ nissāyāti pathaviṃ visayasaṅkhātaṃ nissayaṃ katvā, pathaviṃ ālambitvāti attho. Jhāyīti phalasamāpattijhānena jhāyī. So hi sabbasaṅkhāranissaṭaṃ nibbānaṃ ālambitvā samāpajjanavasena jhāyati, na pathaviṃ nissāya jhāyatīti vutto. Sesapadesupi eseva nayo. Ettha ca catūhi mahābhūtehi rūpappaṭibaddhavuttitāya sabbo kāmabhavo rūpabhavo ca gahitā. Arūpabhavo pana sarūpeneva gahitoti sabbaṃ lokaṃ pariyādiyitvā puna aññenapi pariyāyena taṃ dassetuṃ ‘‘na ca imaṃ loka’’ntiādimāha. Sabbo hi loko idhaloko paraloko cāti dveva koṭṭhāsā honti. Yasmā pana ‘‘idhaloko’’ti visesato diṭṭhadhammabhūto sattasantāno vuccati. ‘‘Paraloko’’ti bhavantarasaṅkhepagato sattasantāno tadubhayavinimutto anindriyabaddho rūpasantāno. Tasmā taṃ sandhāya ‘‘yamidaṃ ubhayamantarenā’’tiādi vuttaṃ.

Ye pana ‘‘ubhayamantarenā’’ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ taṃ micchā. Antarābhavo hi abhidhamme paṭikkhittoti. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanañca. Viññātanti avasiṭṭhaṃ dhammārammaṇapariyāpannarūpaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Vitakkitaṃ vicāritanti vitakkanavasena anumajjanavasena ca ālambitaṃ. Manasānucintitanti cittena anu anu cintitaṃ. Ayaṃ sadevake…pe… anissitena cittena na ñāyati jhāyantoti ayaṃ khīṇāsavo phalasamāpattijhānena jhāyanto pubbeva taṇhādiṭṭhinissayānaṃ suṭṭhu pahīnattā sadevake loke…pe… manussāya yattha katthacipi anissitena cittena jhāyati nāma. Tato eva loke kenacipi na ñāyati ‘‘ayaṃ idaṃ nāma nissāya jhāyatī’’ti. Vuttañhetaṃ –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, kiṃ tvaṃ nissāya jhāyasī’’ti. (netti. 104);

Idāni khīṇāsavacittassa katthacipi anissitabhāvaṃ godhikasuttena (saṃ. ni. 1.159) vakkalisuttena (saṃ. ni. 3.87) ca vibhāvetuṃ ‘‘yathā māro’’tiādi vuttaṃ. Viññāṇaṃ samanvesantoti parinibbānato uddhaṃ viññāṇaṃ pariyesanto. ‘‘Papañcātīto’’tiādinā adassanassa kāraṇamāha. Anissitacittā na ñāyanti jhāyamānāti na kevalaṃ anupādisesāya nibbānadhātuyā khīṇāsavassa cittagatiṃ mārādayo na jānanti, api ca kho saupādisesāyapi nibbānadhātuyā tassa taṃ na jānantīti attho. Ayaṃ desanāsandhīti godhikasuttavakkalisuttānaṃ viya suttantānaṃ aññamaññaatthasaṃsandanā desanāsandhi nāma.

Niddesasandhīti niddesassa sandhi niddesasandhi, niddesena vā sandhi niddesasandhi. Purimena suttassa niddesena tasseva pacchimassa niddesassa, pacchimena vā purimassa sambandhananti attho. Taṃ dassetuṃ yasmā bhagavā yebhuyyena paṭhamaṃ vaṭṭaṃ dassetvā pacchā vivaṭṭaṃ dasseti, tasmā ‘‘nissitacittā’’tiādi vuttaṃ. Tattha nissitaṃ cittaṃ etesanti nissitacittā, puggalā, niddisitabbā puggalādhiṭṭhānāya desanāyāti adhippāyo. Dhammādhiṭṭhānāya pana nissitaṃ cittaṃ etthāti nissitacittā, nissitacittavanto taṇhādiṭṭhinissayavasena pavattā suttapadesā. Sesamettha sabbaṃ pākaṭameva.

Catubyūhahāravibhaṅgavaṇṇanā niṭṭhitā.

7. Āvaṭṭahāravibhaṅgavaṇṇanā

29. Tattha katamo āvaṭṭo hāroti āvaṭṭahāravibhaṅgo. Tattha ārambhathāti ārambhadhātusaṅkhātaṃ vīriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttarivīriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā satisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtasamathavipassanāsaṅkhāte bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma balūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ dhunātha vidhamatha viddhaṃsethāti attho (saṃ. ni. aṭṭha. 1.1.185).

Idāni yadatthaṃ ayaṃ gāthā nikkhittā, taṃ yojetvā dassetuṃ ‘‘ārambhatha nikkamathāti vīriyassa padaṭṭhāna’’ntiādi vuttaṃ. Tattha ārambhatha nikkamathāti idaṃ vacanaṃ vīriyassa padaṭṭhānaṃ vīriyapayogassa kāraṇaṃ vīriyārambhe niyojanato, ‘‘yogā ve jāyatī bhūrī’’ti (dha. pa. 282) vacanato yogo bhāvanā. Tattha vipassanābhāvanāya vakkhamānattā samādhibhāvanā idhādhippetāti vuttaṃ – ‘‘yuñjatha buddhasāsaneti samādhissa padaṭṭhāna’’nti. ‘‘Maccuno sena’’nti vuttāya kilesasenāya sammā dhunanaṃ ñāṇeneva hotīti āha – ‘‘dhunātha…pe… padaṭṭhāna’’nti. Puna yathāvuttavīriyasamādhipaññāsampayuttesu ādhipaccakiccatāya papañcappahānasamatthā vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpenti cāti dassanatthaṃ ‘‘ārambhatha nikkamathāti vīriyindriyassa padaṭṭhāna’’ntiādi vuttaṃ. Imāni padaṭṭhānāni desanāti ‘‘yānimāni vīriyassa padaṭṭhāna’’ntiādinā vīriyādīnaṃ padaṭṭhānāni vuttāni, sā ārambhatha nikkamathāti ādidesanā, na vīriyārambhavatthuādīnīti attho. Tathā ceva saṃvaṇṇitaṃ.

Evaṃ yathānikkhittāya desanāya padaṭṭhānavasena atthaṃ niddhāretvā idāni taṃ sabhāgavisabhāgadhammavasena āvaṭṭetukāmo tassa bhūmiṃ dassetuṃ ‘‘ayuñjantānaṃ vā sattānaṃ yoge yuñjantānaṃ vā ārambho’’tiādimāha. Tassattho – yoge bhāvanāyaṃ taṃ ayuñjantānaṃ vā sattānaṃ aparipakkañāṇānaṃ vāsanābhāgena āyatiṃ vijānanatthaṃ ayaṃ desanārambho yuñjantānaṃ vā paripakkañāṇānanti.

So pamādo duvidhoti yena pamādena bhāvanaṃ nānuyuñjanti, so pamādo attano kāraṇabhedena duvidho. Aññāṇenāti pañcannaṃ khandhānaṃ salakkhaṇasāmaññalakkhaṇapaṭicchādakena sammohena. Nivutoti chādito. Ñeyyaṭṭhānanti ñeyyañca taṃ ‘‘iti rūpaṃ, iti rūpassa samudayo’’tiādinā ñāṇassa pavattanaṭṭhānañcāti ñeyyaṭṭhānaṃ. Anekabhedattā pāpadhammānaṃ tabbasena anekabhedopi pamādo mūlabhūtāya avijjāya vasena eko evāti āha – ‘‘ekavidho avijjāyā’’ti. Lābhavinicchayapariggahamacchariyāni pariyesanāārakkhāparibhogesu antogadhāni. Chandarāgajjhosānā taṇhā evāti taṇhāmūlakepi dhamme ettheva pakkhipitvā ‘‘tividho taṇhāyā’’ti vuttaṃ.

Rūpīsu bhavesūti rūpadhammesu. Ajjhosānanti taṇhābhiniveso. Etena ‘‘taṇhāya rūpakāyo padaṭṭhāna’’nti padassa atthaṃ vivarati. Anādimati hi saṃsāre itthipurisā aññamaññarūpābhirāmā, ayañcattho cittapariyādānasuttena (a. ni. 1.1-10) dīpetabbo. Arūpīsu sammohoti phassādīnaṃ atisukhumasabhāvattā santatisamūhakiccārammaṇaghanavinibbhogassa dukkarattā ca arūpadhammesu sammoho, sattānaṃ patiṭṭhitoti vacanaseso. Evaṃ niddhārite rūpakāyanāmakāyasaṅkhāte upādānakkhandhapañcake ārammaṇakaraṇavasena pavattaṃ taṇhañca avijjañca avisesena vuttaṃ catupādānānaṃ vasena vibhajitvā tesaṃ khandhānaṃ upādānānañca dukkhasamudayabhāvena sahapariññeyyapahātabbabhāvaṃ dasseti ‘‘tattha rūpakāyo’’tiādinā.

30. Evaṃ pamādamukhena purimasaccadvayaṃ niddhāretvā pamādamukheneva aparampi saccadvayaṃ niddhāretuṃ ‘‘tattha yo’’tiādi vuttaṃ. Tattha tassāti tassa pamādassa. Sampaṭivedhenāti sammā parijānanena assādādīnaṃ jānanena. Rakkhaṇā paṭisaṃharaṇāti attano cittassa rakkhaṇasaṅkhātā pamādassa paṭisaṃharaṇā, tappaṭipakkhena saṅkocanā appamādānuyogena yā khepanā. Ayaṃ samathoti kiccena samādhiṃ dasseti. Ayaṃ vodānapakkhavisabhāgadhammavasena āvaṭṭanā. ‘‘Yadā jānāti kāmānaṃ…pe… ānisaṃsa’’nti iminā samathādhigamassa upāyaṃ dasseti.

Tattha kāmānanti vatthukāmānañca kilesakāmānañca. Assādañca assādatoti kāme paṭicca uppajjamānaṃ sukhasomanassasaṅkhātaṃ assādaṃ assādatāya assādamattato. Ādīnavanti ‘‘appassādā kāmā bahudukkhā’’tiādinā (ma. ni. 1.236) vuttaṃ ādīnavaṃ dosaṃ. Nissaraṇanti paṭhamajjhānaṃ. Vuttañhetaṃ – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72). Okāranti lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ. Kāmahetu hi sattā saṃkilissanti. Vodānanti visujjhanaṃ. Nekkhamme ca ānisaṃsanti nīvaraṇappahānādiguṇavisesayogaṃ. Tatthāti tasmiṃ yathāvutte samathe sati. Yā vīmaṃsāti yā paññā. ‘‘Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti (saṃ. ni. 5.1071) hi vuttaṃ. Yathā taṇhāsahitāva avijjā saṅkhārānaṃ paccayo, evaṃ avijjāsahitāva taṇhā upādānānaṃ paccayo. Tāsu niruddhāsu upādānādīnaṃ abhāvo evāti taṇhāavijjāpahānena sakalavaṭṭadukkhanirodhaṃ dassento ‘‘imesu dvīsu dhammesu pahīnesū’’tiādimāha. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Evaṃ vodānapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetvā idāni saṃkilesapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetuṃ ‘‘yathāpi mūle’’ti gāthamāha. Tassattho – yathā nāma patiṭṭhāhetubhāvena mūlanti laddhavohāre bhūmigate rukkhassa avayave pharasuchedādiantarāyābhāvena anupaddave tato eva daḷhe thire sati khandhe chinnepi assatthādirukkho ruhati, evameva taṇhānusayasaṅkhāte attabhāvarukkhassa mūle maggañāṇapharasunā anupacchinne tayidaṃ dukkhaṃ punappunaṃ aparāparabhāvena nibbattati na nirujjhatīti. Kāmataṇhādinivattanatthaṃ ‘‘bhavataṇhāyā’’ti vuttaṃ. Etassa dhammassa paccayoti etassa bhavataṇhāsaṅkhātassa dhammassa bhavesu ādīnavappaṭicchādanādivasena assādaggahaṇassa paccayo. Vuttañhetaṃ – ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.57). Tenevāha – ‘‘avijjāpaccayā hi bhavataṇhā’’ti. Idha samatho vipassanā ca maggasamādhi maggapaññā ca adhippetāti āha – ‘‘yena taṇhānusayaṃ samūhanatī’’tiādi. Imāni cattāri saccānīti visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti. Sesaṃ vuttanayameva.

Idāni na kevalaṃ niddhāriteheva visabhāgasabhāgadhammehi āvaṭṭanaṃ, atha kho pāḷiāgatehipi tehi āvaṭṭanaṃ āvaṭṭahāroti dassanatthaṃ ‘‘sabbapāpassa akaraṇa’’nti gāthamāha. Tattha sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmakakusalassa. Upasampadāti paṭilābho. Sacittapariyodāpananti attano cittavodānaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhāna sāsanaṃ ovādo anusiṭṭhīti ayaṃ saṅkhepattho, vitthārato pana attho pāḷito eva viññāyati.

Tattha ‘‘sabbapāpaṃ nāmā’’tiādīsu dosasamuṭṭhānanti doso samuṭṭhānameva etassāti dosasamuṭṭhānaṃ, na doso eva samuṭṭhānanti. Lobhasamuṭṭhānāyapi pisuṇavācāya sambhavato. Kāyaduccaritanti padaṃ apekkhitvā ‘‘dosasamuṭṭhāna’’nti napuṃsakaniddeso. Lobhasamuṭṭhānaṃ mohasamuṭṭhānanti etthāpi eseva nayo. Samphappalāpo uddhaccacittena pavattayatīti adhippāyena tassa mohasamuṭṭhānatā vuttā.

Evaṃ duccaritaakusalakammapathakammavibhāgena ‘‘sabbapāpa’’nti ettha vuttapāpaṃ vibhajitvā idānissa akusalamūlavasena agatigamanavibhāgampi dassetuṃ ‘‘akusalamūla’’ntiādi vuttaṃ. Tattha akusalamūlaṃ payogaṃ gacchantanti lobhādiakusalāni kāyavacīpayogaṃ gacchantāni, kāyavacīpayogaṃ samuṭṭhāpentānīti attho. Chandāti chandahetu. Yaṃ chandā agatiṃ gacchati, idaṃ lobhasamuṭṭhānanti chandā agatiṃ gacchatīti yadetaṃ agatigamanaṃ, idaṃ lobhasamuṭṭhānanti. Evaṃ sesesupi attho daṭṭhabbo. Ettāvatā ‘‘sabbapāpassa akaraṇa’’nti ettha pāpaṃ dassetvā idāni tassa akaraṇaṃ dassento ‘‘lobho…pe… paññāyā’’ti tīhi kusalamūlehi tiṇṇaṃ akusalamūlānaṃ pahānavasena sabbapāpassa akaraṇaṃ anuppādanamāha. Tathā lobho upekkhāyātiādinā brahmavihārehi. Tattha aratiṃ vūpasamentī muditā tassā mūlabhūtaṃ mohaṃ pajahatīti katvā vuttaṃ – ‘‘moho muditāya pahānaṃ abbhatthaṃ gacchatī’’ti.

31. Idāni aññenapi pariyāyena pāpaṃ tassa akaraṇañca dassetvā sesapadānañca atthavibhāvanamukhena sabhāgavisabhāgadhammāvaṭṭanaṃ dassetuṃ ‘‘sabbapāpaṃ nāma aṭṭha micchattānī’’tiādi vuttaṃ. Akiriyā akaraṇaṃ anajjhācāroti tīhipi padehi micchattānaṃ anuppādanameva vadati. Tathā kiriyā karaṇaṃ ajjhācāroti tīhipi padehi uppādanameva vadati. Ajjhācāroti adhiṭṭhahitvā ācaraṇaṃ. Atītassāti cirakālappavattivasena purāṇassa. Maggassāti ariyamaggassa. Vuttañhetaṃ – ‘‘purāṇamaggaṃ purāṇaṃ añjasanti kho ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacana’’nti (saṃ. ni. 2.65 atthato samānaṃ). Atītena vā vipassinā bhagavatā yathādhigataṃ desitabhāvaṃ sandhāya ‘‘atītassa maggassā’’ti vuttaṃ. Vipassino hi ayaṃ bhagavato sammāsambuddhassa pātimokkhuddesagāthāti.

Yaṃ paṭivedhenāti yassa pariññābhisamayena. Yaṃ pariyodāpitaṃ, ayaṃ nirodhoti yadipi asaṅkhatā dhātu kenaci saṃkilesena na saṃkilissati, adhigacchantassa pana puggalassa vasena evaṃ vuttaṃ. Tassa hi yāva saṃkilesā na vigacchanti, tāva asaṅkhatā dhātu apariyodapitāti vuccati. Yathā nibbānādhigamena ye khandhā vūpasametabbā, tesaṃ sesabhāvena asesabhāvena ca ‘‘saupādisesā’’ti ca, ‘‘anupādisesā’’ti ca vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Imāni pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena niddhāritāni cattāri saccāni punapi pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanena āvaṭṭahāraṃ dassetuṃ ‘‘dhammo have rakkhatī’’ti gāthamāha. Tassā padattho pubbe vutto eva. Dhammoti puññadhammo idhādhippeto. Taṃ vibhajitvā dassento ‘‘dhammo nāma duvidho indriyasaṃvaro maggo cā’’ti āha. Indriyasaṃvarasīsena cettha sabbampi sīlaṃ gahitanti daṭṭhabbaṃ. Sabbā upapattiyo duggati dukkhadukkhatādiyogena dukkhā gatiyoti katvā. Yathāvutte duvidhe dhamme paṭhamo dhammo yathā suciṇṇo hoti, yato ca so rakkhati, yattha ca patiṭṭhāpeti, taṃ sabbaṃ dassetuṃ ‘‘tattha yā saṃvarasīle akhaṇḍakāritā’’tiādi vuttaṃ. Idāni tassa dhammassa apāyato rakkhaṇe ekantikabhāvaṃ vibhāvetuṃ gāmaṇisaṃyutte (saṃ. ni. 4.358) asibandhakaputtasuttaṃ ābhataṃ.

Tattha evanti pakārena. Ca-saddo sampiṇḍane, imināpi pakārena ayamattho veditabboti adhippāyo. Asibandhakaputtoti asibandhakassa nāma putto. Gāme jeṭṭhakatāya gāmaṇī. Pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhibhāvajānanatthaṃ mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃ pātaṃ udakaṃ orohaṇakā. Uyyāpentīti upariyāpenti. Saññāpentīti sammā yāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitāva ‘‘gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka’’nti vadantā saggaṃ pavesenti.

Anuparisakkeyyāti anuparigaccheyya. Ummujjāti uṭṭhaha. Uplavāti jalassa upariplava. Thalamuplavāti thalaṃ abhiruha. Tatra yāssāti tatra yaṃ assa, yaṃ bhaveyya. Sakkharakaṭhalanti sakkharā vā kaṭhalā vā. Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adho gaccheyyāti heṭṭhā gaccheyya. Maggassāti ariyamaggassa. Tikkhatāti tikhiṇatā. Sā ca kho na satthakassa viya nisitakaraṇatā, atha kho indriyānaṃ paṭubhāvoti dassetuṃ ‘‘adhimattatā’’ti āha. Nanu ca ariyamaggo attanā pahātabbakilese anavasesaṃ samucchindatīti atikhiṇo nāma natthīti? Saccametaṃ, tathāpi no ca kho ‘‘yathā diṭṭhippattassā’’ti vacanato saddhāvimuttadiṭṭhippattānaṃ kilesappahānaṃ pati atthi kāci visesamattāti sakkā vattuṃ. Ayaṃ pana viseso na idhādhippeto, sabbupapattisamatikkamanassa adhippetattā. Yasmā pana ariyamaggena odhiso kilesā pahīyanti, tañca nesaṃ tathāpahānaṃ maggadhammesu indriyānaṃ apāṭavapāṭavatarapāṭavatamabhāvena hotīti yo vajirūpamadhammesu matthakappattānaṃ aggamaggadhammānaṃ paṭutamabhāvo. Ayaṃ idha maggassa tikkhatāti adhippetā. Tenevāha – ‘‘ayaṃ dhammo suciṇṇo sabbāhi upapattīhi rakkhatī’’ti. ‘‘Tasmā rakkhitacittassā’’tiādinā suttantarena (udā. 32) sugatisaññitānampi upapattīnaṃ duggatibhāvaṃ sādheti.

32. Idāni yathāvuttassa dhammassa visabhāgadhammānaṃ taṇhāvijjādīnaṃ sabhāgadhammānañca samathavipassanādīnaṃ niddhāraṇavasena āvaṭṭahāraṃ yojetvā dassetuṃ ‘‘tattha duggatīnaṃ hetu taṇhā ca avijjā cā’’tiādimāha. Taṃ pubbe vuttanayattā suviññeyyameva. Idaṃ vuccati brahmacariyanti idaṃ ariyaṃ samathavipassanāsaṅkhātaṃ maggabrahmacariyanti vuccati. Yaṃ rakkhatīti sabbāhi duggatīhi rakkhantassa ariyamaggassa ārammaṇabhūto nirodho rakkhanto viya vutto, nimittassa kattubhāvena upacaritattā. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Āvaṭṭahāravibhaṅgavaṇṇanā niṭṭhitā.

8. Vibhattihāravibhaṅgavaṇṇanā

33. Tattha katamo vibhattihāroti vibhattihāravibhaṅgo. Tattha dhammavibhattibhūmivibhattipadaṭṭhānavibhattīti tividhā vibhatti. Tāsu yasmā dhammesu vibhāgato niddiṭṭhesu tattha labbhamāno bhūmivibhāgo padaṭṭhānavibhāgo ca niddisiyamāno suviññeyyo hoti, tasmā dhammavibhattiṃ tāva niddisanto soḷasavidhe paṭṭhāne yesaṃ suttānaṃ vasena visesato vibhajitabbā, tāni suttāni dassetuṃ ‘‘dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañcā’’ti vuttaṃ. Tattha vāsanā puññabhāvanā, tassā bhāgo koṭṭhāso vāsanābhāgo, tassa hitanti vāsanābhāgiyaṃ, suttaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho, tassa bhāgoti sesaṃ purimasadisameva. Yasmiṃ sutte tīṇi puññakiriyavatthūni desitāni, taṃ suttaṃ vāsanābhāgiyaṃ. Yasmiṃ pana sekkhāsekkhā desitā, taṃ nibbedhabhāgiyaṃ. Ayañca attho pāḷiyaṃyeva āgamissati.

Puññabhāgiyāti puññabhāge bhavā. Tathā phalabhāgiyā veditabbā. Phalanti pana sāmaññaphalaṃ. Saṃvarasīlanti pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañca saṃvarā saṃvarasīlaṃ. Pahānasīlanti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcappahānāni. Tesu nissaraṇappahānavajjānaṃ pahānānaṃ vasena pahānasīlaṃ veditabbaṃ. Soti yo vāsanābhāgiyasuttasampaṭiggāhako, so. Tena brahmacariyenāti tena saṃvarasīlasaṅkhātena seṭṭhacariyena kāraṇabhūtena brahmacārī bhavati. Ettha ca aṭṭhasamāpattibrahmacariyassa na paṭikkhepo, keci pana ‘‘teneva brahmacariyenā’’ti paṭhanti, tesaṃ matena siyā tassa paṭikkhepo.

Pahānasīle ṭhitoti samucchedapaṭippassaddhippahānānaṃ vasena pahānasīle ṭhito. Tena brahmacariyenāti tena pahānasīlena visesabhūtena maggabrahmacariyena. Ye pana ‘‘teneva brahmacariyenā’’ti paṭhanti, tesaṃ ayaṃ pāṭho ‘‘vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā, puññavipākakathā’’ti. Ye pana ‘‘tena brahmacariyenā’’ti paṭhanti, tesaṃ ayaṃ pāṭho – ‘‘vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā kāmānaṃ ādīnavo nekkhamme ānisaṃso’’ti. Tattha katamo pāṭho yuttataroti? Pacchimo pāṭhoti niṭṭhaṃ gantabbaṃ. Yasmā ‘‘nibbedhabhāgiyaṃ nāma suttaṃ yā catusaccappakāsanā’’ti vakkhati, na hi mahāthero sāvasesaṃ katvā dhammaṃ desesīti.

‘‘Natthi pajānanā’’tiādinā ubhinnaṃ suttānaṃ sātisayaṃ asaṅkarakāraṇaṃ dasseti. Tattha pajānanāti ariyamaggassa padaṭṭhānabhūtā vuṭṭhānagāminī vipassanāpaññā. Imāni cattāri suttānīti imesaṃ suttānaṃ vāsanābhāgiyanibbedhabhāgiyānaṃ vakkhamānānañca saṃkilesabhāgiyaasekkhabhāgiyānaṃ vasena cattāri suttāni. Desanāyāti desanānayena. Sabbato vicayena hārena vicinitvāti sabbatobhāgena ekādasasu ṭhānesu pakkhipitvā vicayena hārena vicinitvā. ‘‘Yuttihārena yojetabbānī’’ti etena vicayahārayuttihārā vibhattihārassa parikammaṭṭhānanti dasseti. ‘‘Yāvatikā ñāṇassa bhūmī’’ti iminā vibhattihārassa mahāvisayataṃ dasseti.

34. Evaṃ vāsanābhāgiyanibbedhabhāgiyabhāvehi dhamme ekadesena vibhajitvā idāni tesaṃ kilesabhāgiyaasekkhabhāgiyabhāvehi sādhāraṇāsādhāraṇabhāvehi vibhajituṃ ‘‘tattha katame dhammā sādhāraṇā’’tiādi āraddhaṃ. Tattha katame dhammāti katame sabhāvadhammā. Sādhāraṇāti avisiṭṭhā, samānāti attho. Dve dhammāti duve pakatiyo. Pakatiattho hi ayaṃ dhamma-saddo ‘‘jātidhammānaṃ sattāna’’ntiādīsu (paṭi. ma. 1.33) viya. Nāmasādhāraṇāti nāmena sādhāraṇā, kusalākusalāti samānanāmāti attho. Vatthusādhāraṇāti vatthunā nissayena sādhāraṇā, ekasantatipatitatāya samānavatthukāti attho. Visesato saṃkilesapakkhe pahānekaṭṭhā nāmasādhāraṇā, sahajekaṭṭhā vatthusādhāraṇā. Aññampi evaṃ jātiyanti kiccapaccayapaṭipakkhādīhi samānaṃ saṅgaṇhāti. Micchattaniyatānaṃ aniyatānanti idaṃ puthujjanānaṃ upalakkhaṇaṃ. Tasmā sassatavādā ucchedavādāti ādiko sabbo puthujjanabhedo āharitvā vattabbo. Dasanappahātabbā kilesā sādhāraṇā micchattaniyatānaṃ aniyatānaṃ eva ca sambhavato sammattaniyatānaṃ asambhavato ca. Iminā nayena sesapadesupi attho veditabbo.

Ariyasāvakoti sekkhaṃ sandhāya vadati. Sabbā sā avītarāgehi sādhāraṇāti lokiyasamāpatti rūpāvacarā arūpāvacarā dibbavihāro brahmavihāro paṭhamajjhānasamāpattīti evamādīhi pariyāyehi sādhāraṇā. Kusalasamāpatti pana iminā pariyāyena siyā asādhāraṇā, imaṃ pana dosaṃ passantā keci ‘‘yaṃ kiñci…pe… sabbā sā avītarāgehi sādhāraṇā’’ti paṭhanti. Kathaṃ te odhiso gahitā, atha odhiso gahetabbā, kathaṃ sādhāraṇāti? Anuyogaṃ manasikatvā taṃ visodhento āha – ‘‘sādhāraṇā hi dhammā evaṃ aññamañña’’ntiādi. Tassattho – yathā micchattaniyatānaṃ aniyatānañca sādhāraṇāti vuttaṃ, evaṃ sādhāraṇā dhammā na sabbasattānaṃ sādhāraṇatāya sādhāraṇā, kasmā? Yasmā aññamaññaṃ paraṃ paraṃ sakaṃ sakaṃ visayaṃ nātivattanti. Paṭiniyatañhi tesaṃ pavattiṭṭhānaṃ, itarathā tathā vohāro eva na siyāti adhippāyo. Yasmā ca ete eva dhammā evaṃ niyatā visayā, tasmā ‘‘yopi imehi dhammehi samannāgato na so taṃ dhammaṃ upātivattatī’’ti āha. Na hi micchattaniyatānaṃ aniyatānañca dassanena pahātabbā kilesā na santi, aññesaṃ vā santīti evaṃ sesepi vattabbaṃ.

Asādhāraṇo nāma dhammo tassa tassa puggalassa paccattaniyato ariyesu sekkhāsekkhadhammavasena anariyesu sabbābhabbapahātabbavasena gavesitabbo, itarassa tathā niddisitabbabhāvābhāvato. So ca kho sādhāraṇāvidhuratāya taṃ taṃ upādāya tathāvuttadesanānusārenāti imamatthaṃ dasseti ‘‘katame dhammā asādhāraṇā yāva desanaṃ upādāya gavesitabbā sekkhāsekkhā bhabbābhabbā’’ti iminā. Aṭṭhamakassāti sotāpattiphalasacchikiriyāya paṭipannassa. Dhammatāti dhammasabhāvo paṭhamassa maggaṭṭhatā dutiyassa phalaṭṭhatā. Paṭhamassa vā pahīyamānakilesatā. Dutiyassa pahīnakilesatā. Puna aṭṭhamakassāti anāgāmimaggaṭṭhassa. Nāmanti sekkhāti nāmaṃ. Dhammatāti taṃtaṃmaggaṭṭhatā heṭṭhimaphalaṭṭhatā ca. Paṭipannakānanti maggasamaṅgīnaṃ. Nāmanti paṭipannakāti nāmaṃ. Evaṃ ‘‘aṭṭhamakassā’’tiādinā ariyapuggalesu asādhāraṇadhammaṃ dassetvā itaresu nayadassanatthaṃ ‘‘evaṃ visesānupassinā’’tiādi vuttaṃ. Lokiyadhammesu eva hi hīnādibhāvo. Tattha visesānupassināti asādhāraṇadhammānupassinā. Micchattaniyatānaṃ aniyatā dhammā sādhāraṇā micchattaniyatā dhammā asādhāraṇā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ aniyatā dhammā sādhāraṇā. Niyatamicchādiṭṭhi asādhāraṇāti iminā nayena visesānupassinā veditabbā.

Evaṃ nānānayehi dhammavibhattiṃ dassetvā idāni bhūmivibhattiṃ padaṭṭhānavibhattiñca vibhajitvā dassetuṃ ‘‘dassanabhūmī’’tiādimāha. Tattha dassanabhūmīti paṭhamamaggo. Yasmā pana paṭhamamaggakkhaṇe ariyasāvako sammattaniyāmaṃ okkamanto nāma hoti, tato paraṃ okkanto, tasmā ‘‘dassanabhūmi niyāmāvakkantiyā padaṭṭhāna’’nti vuttaṃ. Kiñcāpi heṭṭhimo heṭṭhimo maggo upariuparimaggādhigamassa kāraṇaṃ hoti, sakkāyadiṭṭhiādīni appahāya kāmarāgabyāpādādippahānassa asakkuṇeyyattā. Tathāpi ariyamaggo attano phalassa visesakāraṇaṃ āsannakāraṇañcāti dassetuṃ ‘‘bhāvanābhūmi uttarikānaṃ phalānaṃ pattiyā padaṭṭhāna’’nti vuttaṃ. Sukhā paṭipadā khippābhiññā ñāṇuttarassa tathāvidhapaccayasamāyoge ca hotīti sā vipassanāya padaṭṭhānanti vuttā. Itarā pana tissopi paṭipadā samathaṃ āvahanti eva. Tāsu sabbamudutāya dassitāya sesāpi dassitā evāti āha – ‘‘dukkhā paṭipadā dandhābhiññā samathassa padaṭṭhāna’’nti.

Dānamayaṃ puññakiriyavatthūti dānameva dānamayaṃ, pujjaphalanibbattanaṭṭhena puññaṃ, tadeva kattabbato kiriyā, payogasampattiyādīnaṃ adhiṭṭhānabhāvato vatthu cāti dānamayapuññakiriyavatthu. Paratoghosassāti dhammassavanassa. Sādhāraṇanti na bījaṃ viya aṅkurassa, dassanabhūmiādayo viya vā niyāmāvakkantiādīnaṃ āveṇikaṃ, atha kho sādhāraṇaṃ, tadaññakāraṇehipi paratoghosassa pavattanatoti adhippāyo. Tattha keci dāyakassa dānānumodanaṃ āciṇṇanti dānaṃ paratoghosassa kāraṇanti vadanti. Dāyako pana dakkhiṇāvisuddhiṃ ākaṅkhanto dānasīlādiguṇavisesānaṃ savane yuttappayutto hotīti dānaṃ dhammassavanassa kāraṇaṃ vuttaṃ.

Sīlasampanno vippaṭisārābhāvena samāhito dhammacintāsamattho hotīti sīlaṃ cintāmayañāṇassa kāraṇanti āha ‘‘sīlamaya’’ntiādi. Bhāvanāmayanti samathasaṅkhātaṃ bhāvanāmayaṃ. Bhāvanāmayiyāti uparijhānasaṅkhātāya vipassanāsaṅkhātāya ca bhāvanāmayiyā. Purimaṃ purimañhi pacchimassa pacchimassa padaṭṭhānaṃ. Idāni yasmā dānaṃ sīlaṃ lokiyabhāvanā ca na kevalaṃ yathāvuttaparatoghosādīnaṃyeva, atha kho yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnampi paccayā honti, tasmā tampi nayaṃ dassetuṃ puna ‘‘dānamaya’’ntiādinā desanaṃ vaḍḍhesi. Tathā patirūpadesavāsādayo kāyavivekacittavivekādīnaṃ kāraṇaṃ hotīti imaṃ nayaṃ dassetuṃ ‘‘patirūpadesavāso’’tiādimāha. Tattha kusalavīmaṃsāyāti paṭisaṅkhānupassanāya. Akusalapariccāgoti iminā pahānapariññā vuttāti. Samādhindriyassāti maggasamādhindriyassa. Sesaṃ suviññeyyameva.

Vibhattihāravibhaṅgavaṇṇanā niṭṭhitā.

9. Parivattanahāravibhaṅgavaṇṇanā

35. Tattha katamo parivattano hāroti parivattanahāravibhaṅgo. Tattha yasmā saṃvaṇṇiyamāne sutte yathāniddiṭṭhānaṃ kusalākusaladhammānaṃ paṭipakkhabhūte akusalakusaladhamme pahātabbabhāvādivasena niddhāraṇaṃ paṭipakkhato parivattanaṃ, tasmā ‘‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’’tiādi āraddhaṃ. Tattha sammā pasatthā, sundarā diṭṭhi etassāti sammādiṭṭhi, tassa. Sā panassa sammādiṭṭhitā pubbabhāgasammādiṭṭhiyā vā lokuttarasammādiṭṭhiyā vā veditabbā. Micchādiṭṭhi nijjiṇṇā bhavatīti purimanaye vipassanāsammādiṭṭhiyā pahīnā hoti, vikkhambhitāti attho. Pacchimanaye paṭhamamaggasammādiṭṭhiyā pahīnā samucchinnāti attho.

Ye cassa micchādiṭṭhipaccayāti micchābhinivesahetu ye ariyānaṃ adassanakāmatādayo lobhādayo pāṇātipātādayo ca aneke lāmakaṭṭhena pāpakā akosallasambhūtaṭṭhena akusalā dhammā uppajjeyyuṃ. Imassa āraddhavipassakassa ariyassa ca. Dhammāti samathavipassanādhammā, sattattiṃsabodhipakkhiyadhammā vā anuppannā vā sambhavanti uppannā, bhāvanāpāripūriṃ gacchanti. Sammāsaṅkappassātiādīnampi imināva nayena attho veditabbo. Ayaṃ pana viseso – sammāvimuttiādīnaṃ micchāvimutti avimuttāva samānā ‘‘vimuttā maya’’nti evaṃsaññino avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho – micchā pāpikā vimutti vimokkho etassāti micchāvimutti. Aṭṭhaṅgā ca micchāvimutti yathāvuttenākārena micchābhinivesavasena ca pavattā antadvayalakkhaṇā. Sammāvimutti pana phaladhammā, micchādiṭṭhike samāsevato micchāvimokkho vā micchāvimutti. Micchāvimuttiñāṇadassanaṃ pana micchāvimokkhe micchādiṭṭhiyā ca sāranti gahaṇavasena pavatto akusalacittuppādo antamaso pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhato uppannamoho ca. Sammāvimuttiñāṇadassanassāti ettha sekkhānaṃ paccavekkhaṇañāṇaṃ sammāvimuttiñāṇadassananti adhippetaṃ. Tañhi uttaribhāvanāpāripūriyā saṃvattati.

36. Evaṃ sammādiṭṭhiādimukhena micchādiṭṭhiādiṃ dassetvā puna pāṇātipātaadinnādānakāmesumicchācārādito veramaṇiyādīhi pāṇātipātādīnaṃ parivattanaṃ dassetuṃ ‘‘yassā’’tiādi āraddhaṃ. Tattha kālavādissāti lakkhaṇavacanaṃ. Kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti so samphappalāpassa pahānāya paṭipanno hotīti vuttaṃ.

Puna ‘‘ye ca kho kecī’’tiādinā sammādiṭṭhiādimukheneva micchādiṭṭhiādīhi eva parivattanaṃ pakārantarena dasseti. Tattha sandiṭṭhikāti paccakkhā. Sahadhammikāti sakāraṇā. Gārayhāti garahitabbayuttā. Vādānuvādāti vādā ceva anuvādā ca. ‘‘Vādānupātā’’tipi pāṭho, vādānupavattiyoti attho. Pujjāti pūjanīyā. Pāsaṃsāti pasaṃsitabbā.

Puna ‘‘ye ca kho kecī’’tiādinā majjhimāya paṭipattiyā antadvayaparivattanaṃ dasseti. Tattha bhuñjitabbātiādīni cattāri padāni vatthukāmavasena yojetabbāni. Bhāvayitabbā bahulīkātabbāti padadvayaṃ kilesakāmavasena. Tesaṃ adhammoti bhāvetabbo nāma dhammo siyā, kāmā ca tesaṃ bhāvetabbā icchitā, kāmehi ca veramaṇī kāmānaṃ paṭipakkho, iti sā tesaṃ adhammo āpajjatīti adhippāyo.

Niyyāniko dhammoti saha vipassanāya ariyamaggo. Dukkhoti pāpaṃ nijjarāpessāmāti pavattitaṃ sarīratāpanaṃ vadati. Sukhoti anavajjapaccayaparibhogasukhaṃ. Etesupi vāresu vuttanayeneva adhammabhāvāpatti vattabbā. Idāni asubhasaññādimukhena subhasaññādiparivattanaṃ dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Āraddhavipassakassa kilesāsucipaggharaṇavasena tebhūmakasaṅkhārā asubhato upaṭṭhahantīti katvā vuttaṃ ‘‘sabbasaṅkhāresu asubhānupassino viharato’’ti. ‘‘Yaṃ yaṃ vā panā’’tiādinā paṭipakkhassa lakkhaṇaṃ vibhāveti. Tattha ajjhāpannoti adhiāpanno, abhiupagato pariññātoti attho.

Parivattanahāravibhaṅgavaṇṇanā niṭṭhitā.

10. Vevacanahāravibhaṅgavaṇṇanā

37. Tattha katamo vevacano hāroti vevacanahāravibhaṅgo. Tattha yathā vevacananiddeso hoti, taṃ dassetuṃ ‘‘ekaṃ bhagavā dhammaṃ aññamaññehi vevacanehi niddisatī’’ti vuttaṃ. Vevacanehīti pariyāyasaddehīti attho. Padattho pubbe vutto eva. Kasmā pana bhagavā ekaṃ dhammaṃ anekapariyāyehi niddisatīti? Vuccate – desanākāle āyatiñca kassaci kathañci tadatthapaṭibodho siyāti pariyāyavacanaṃ, tasmiṃ khaṇe vikkhittacittānaṃ aññavihitānaṃ aññena pariyāyena tadatthāvabodhanatthaṃ pariyāyavacanaṃ. Teneva padena puna vacane tadaññesaṃ tattha adhigatatā siyāti mandabuddhīnaṃ punappunaṃ tadatthasallakkhaṇe asammosanatthaṃ pariyāyavacanaṃ. Anekepi atthā samānabyañjanā hontīti yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacanaṃ anaññassa vacane anekāhi tāhi tāhi saññāhi tesaṃ tesaṃ atthānaṃ ñāpanatthampi pariyāyavacanaṃ seyyathāpi nighaṇṭusatthe. Dhammakathikānaṃ tantiatthupanibandhanaparāvabodhanānaṃ sukhasiddhiyāpi pariyāyavacanaṃ. Attano dhammaniruttipaṭisambhidāppattiyā vibhāvanatthaṃ, veneyyānaṃ tattha bījāvāpanatthaṃ vā pariyāyavacanaṃ bhagavā niddisati.

Kiṃ bahunā yassā dhammadhātuyā suppaṭividdhattā sammāsambuddhā yathā sabbasmiṃ atthe appaṭihatañāṇācārā, tathā sabbasmiṃ saddavohāreti ekampi atthaṃ anekehi pariyāyehi bodheti, na tattha dandhāyitattaṃ vitthāyitattaṃ atthassa. Nāpi dhammadesanāhāni, āveṇikovāyaṃ buddhadhammoti pariyāyadesanaṃ dassento ‘‘āsā’’tiādimāha. Tattha atthaṃ dassento ‘‘āsā nāma vuccati yā bhavissassa atthassā’’tiādimāha. Tattha bhavissassa atthassāti anāgatassa icchitabbassa atthassa. ‘‘Avassaṃ āgamissatī’’tiādinā tassā pavattiyākāraṃ dasseti. Anāgatatthavisayā taṇhā āsā. Anāgatapaccuppannatthavisayā taṇhā pihāti ayametāsaṃ viseso.

Atthanipphattipaṭipālanāti yāya icchitassa atthassa nipphattiṃ paṭipāleti āgameti, yāya vā nipphannaṃ atthaṃ paṭipāleti rakkhati. Ayaṃ abhinandanā nāma, yathāladdhassa atthassa kelāyanā nāmāti attho. Taṃ atthanipphattiṃ sattasaṅkhāravasena vibhajitvā dassento ‘‘piyaṃ vā ñāti’’ntiādimāha. Tattha dhammanti rūpādiārammaṇadhammaṃ, atiiṭṭhārammaṇaṃ abhinandati, aniṭṭhārammaṇehipi taṃ dassetuṃ ‘‘appaṭikkūlato vā abhinandatī’’ti vuttaṃ. Paṭikkūlepi hi vipallāsavasena sattaṃ, saṅkhāraṃ vā appaṭikkūlato abhinandati.

Yāsu anekadhātūsu pavattiyā taṇhā ‘‘anekadhātūsu sarā’’ti vuttā, tā dhātuyo vibhāgena dassetuṃ ‘‘cakkhudhātū’’tiādi vuttaṃ. Kiñcāpi dhātuvibhaṅgādīsu (vibha. 172 ādayo) kāmadhātuādayo aññāpi anekadhātuyo āgatā, tāsampi ettheva samavarodhoti dassanatthaṃ aṭṭhārasevettha dassitā. Keci rūpādhimuttātiādi tāsu dhātūsu taṇhāya pavattidassanaṃ. Tattha yasmā pañca ajjhattikā dhātuyo satta ca viññāṇadhātuyo dhammadhātu ca dhammārammaṇeneva saṅgahitā, tasmā aṭṭhārasa dhātuyo uddisitvā chaḷeva taṇhāya pavattiṭṭhānāni vibhattānīti daṭṭhabbaṃ. Taṇhāpakkhā nekkhammassitāpi domanassupavicārā tassa anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati ‘‘pihapaccayā domanassa’’nti vacanato, ko pana vādo gehassitesu domanassupavicāresūti imāni catuvīsati padāni ‘‘taṇhāpakkho’’ti vuttaṃ. Gehassitā pana upekkhā aññāṇupekkhatāya yathābhinivesassa paccayo hotīti ‘‘yā cha upekkhā gehassitā, ayaṃ diṭṭhipakkho’’ti vuttaṃ.

38. Idāni tesaṃ upavicārānaṃ taṇhāpariyāyaṃ dassento ‘‘sāyeva patthanākārena dhammanandī’’tiādimāha. Puna cittaṃ paññā bhagavā dhammo saṅgho sīlaṃ cāgoti imesaṃ pariyāyavacananiddhāraṇena vevacanahāraṃ vibhajitvā dassetuṃ ‘‘cittaṃ mano viññāṇa’’ntiādi āraddhaṃ. Tattha ‘‘aññampi evaṃ jātiya’’nti iminā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amohoti (mahāni. 149) evamādīnampi paññāya pariyāyasaddānaṃ saṅgaho daṭṭhabbo.

Pañcindriyāni lokuttarānīti khaye ñāṇantiādīni pañcindriyāni lokuttarāni, lokuttarapaññāya vevacanānīti attho. Sabbā paññāti itarehi vevacanehi vuttā sabbā paññā lokiyalokuttaramissikāti attho. ‘‘Api cā’’tiādinā imināpi pariyāyena vevacanaṃ vattabbanti dasseti. Ādhipateyyaṭṭhenāti adhimokkhalakkhaṇe ādhipateyyaṭṭhena. Yathā ca buddhānussatiyaṃ vuttanti yathā buddhānussatiniddese (visuddhi. 1.123) ‘‘itipi so bhagavā’’tiādinā pāḷiyā so bhagavā itipi arahaṃ…pe… itipi bhagavāti anekehi vevacanehi bhagavā anussaritabboti vuttaṃ. Imināva nayena balanipphattigato vesārajjappatto yāva dhammobhāsapajjotakaroti, etehi pariyāyehi buddhassa bhagavato vevacanaṃ buddhānussatiyaṃ vattabbanti padaṃ āharitvā sambandho veditabbo. Etānipi katipayāni eva bhagavato vevacanāni. Asaṅkhyeyyā hi buddhaguṇā guṇanemittakāni ca bhagavato nāmāni. Vuttañhetaṃ dhammasenāpatinā –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti. (udā. aṭṭha. 53);

Dhammānussatiyaṃ ‘‘asaṅkhata’’ntiādīsu na kenaci paccayena saṅkhatanti asaṅkhataṃ. Natthi etassa anto vināsoti anantaṃ. Āsavānaṃ anārammaṇato anāsavaṃ. Aviparītasabhāvattā saccaṃ. Saṃsārassa paratīrabhāvato pāraṃ. Nipuṇañāṇavisayattā sukhumasabhāvattā ca nipuṇa. Anupacitañāṇasambhārehi daṭṭhuṃ na sakkāti sududdasaṃ. Uppādajarāhi anabbhāhatattā ajajjaraṃ. Thirabhāvena dhuvaṃ. Jarāmaraṇehi apalujjanato apalokitaṃ. Maṃsacakkhunā dibbacakkhunā ca apassitabbattā anidassanaṃ. Rāgādipapañcābhāvena nippapañcaṃ. Kilesābhisaṅkhārānaṃ vūpasamahetutāya santaṃ.

Amatahetutāya bhaṅgābhāvato ca amataṃ. Uttamaṭṭhena atappakaṭṭhena ca paṇītaṃ. Asivānaṃ kammakilesavipākavaṭṭānaṃ abhāvena sivaṃ. Catūhi yogehi anupaddavabhāvena khemaṃ. Taṇhā khīyati etthāti taṇhakkhayo. Katapuññehipi kadācideva passitabbattā acchariyaṃ. Abhūtapubbattā abbhutaṃ. Anantarāyattā anītikaṃ. Anantarāyabhāvahetuto anītikadhammaṃ (saṃ. ni. aṭṭha. 3.5.377-409).

Anibbattisabhāvattā ajātaṃ. Tato eva abhūtaṃ. Ubhayenāpi uppādarahitanti vuttaṃ hoti. Kenaci anupaddutattā anupaddavaṃ. Na kenaci paccayena katanti akataṃ. Natthi ettha sokoti asokaṃ. Sokahetuvigamena visokaṃ. Kenaci anupasajjitabbattā anupasaggaṃ. Anupasaggabhāvahetuto anupasaggadhammaṃ.

Gambhīrañāṇagocarato gambhīraṃ. Sammāpaṭipattiṃ vinā passituṃ pattuṃ asakkuṇeyyattā duppassaṃ. Sabbalokaṃ uttaritvā ṭhitanti uttaraṃ. Natthi etassa uttaranti anuttaraṃ. Samassa sadisassa abhāvena asamaṃ. Paṭibhāgābhāvena appaṭisamaṃ. Uttamaṭṭhena jeṭṭhaṃ, pāsaṃsatamattā vā jeṭṭhaṃ. Saṃsāradukkhaṭṭitehi letabbato leṇaṃ. Tato rakkhaṇato tāṇaṃ. Raṇābhāvena araṇaṃ. Aṅgaṇābhāvena anaṅgaṇaṃ. Niddosatāya akācaṃ. Rāgādimalāpagamena vimalaṃ. Catūhi oghehi anajjhottharaṇīyato dīpo. Saṃsāravūpasamasukhatāya sukhaṃ. Pamāṇakaradhammābhāvato appamāṇaṃ, gaṇetuṃ etassa na sakkāti ca appamāṇaṃ. Saṃsārasamudde anosīdanaṭṭhānatāya patiṭṭhā. Rāgādikiñcanābhāvena pariggahābhāvena ca akiñcananti evamattho daṭṭhabbo.

Saṅghānussatiyaṃ sattānaṃ sāroti sīlasārādisāraguṇayogato sattesu sārabhūto. Sattānaṃ maṇḍoti gorasesu sappimaṇḍo viya sattesu maṇḍabhūto. Sāraguṇavaseneva sattesu uddharitabbato sattānaṃ uddhāro. Niccalaguṇatāya sattānaṃ esikā. Guṇasobhāsurabhibhāvena sattānaṃ pasūnaṃ surabhi kusumanti attho.

Guṇesu uttamaṅgaṃ paññā tassā upasobhāhetutāya sīlaṃ uttamaṅgopasobhanaṃ vuttaṃ. Sīlesu paripūrakārino anijjhantā nāma guṇā natthīti ‘‘nidhānañca sīlaṃ sabbadobhaggasamatikkamanaṭṭhenā’’ti vuttaṃ. Ayañca attho ākaṅkheyyasuttena (ma. ni. 1.64 ādayo) dīpetabbo. Aparampi vuttaṃ – ‘‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’’ti (dī. ni. 3.337; saṃ. ni. 4.352; a. ni. 8.35). Sippanti dhanusippaṃ. Dhaññanti dhanāyitabbaṃ. Dhammavolokanatāyāti samathavipassanādidhammassa volokanabhāvena. Volokanaṭṭhenāti sattabhūmakādipāsāde viya sīle ṭhatvā abhiññācakkhunā lokassa voloketuṃ sakkāti vuttaṃ. Sabbabhūmānuparivatti ca sīlaṃ catubhūmakakusalassāpi tadanuvattanato. Sesaṃ uttānamevāti.

Vevacanahāravibhaṅgavaṇṇanā niṭṭhitā.

11. Paññattihāravibhaṅgavaṇṇanā

39. Tattha katamo paññattihāroti paññattihāravibhaṅgo. Tattha kā panāyaṃ paññattīti? Āha ‘‘yā pakatikathāya desanā’’ti. Idaṃ vuttaṃ hoti – yā desanāhārādayo viya assādādipadatthavisesaniddhāraṇaṃ akatvā bhagavato sābhāvikadhammakathāya desanā. Yā tassā paññāpanā, ayaṃ paññattihāro. Yasmā pana sā bhagavato tathā tathā veneyyasantāne yathādhippetamatthaṃ nikkhipatīti nikkhepo. Tassa cāyaṃ hāro dukkhādisaṅkhāte bhāge pakārehi ñāpeti, asaṅkarato vā ṭhapeti, tasmā ‘‘nikkhepapaññattī’’ti vutto. Iti pakatikathāya desanāti saṅkhepena vuttamatthaṃ vitthārena vibhajituṃ ‘‘kā ca pakatikathāya desanā’’ti pucchitvā ‘‘cattāri saccānī’’tiādimāha.

Tattha idaṃ dukkhanti ayaṃ paññattīti kakkhaḷaphusanādisabhāve rūpārūpadhamme atītādivasena anekabhedabhinne abhinditvā pīḷanasaṅkhatasantāpavipariṇāmaṭṭhatāsāmaññena yā kucchitabhāvādimukhena ekajjhaṃ gahaṇassa kāraṇabhūtā paññatti, kā pana sāti? Nāmapaññattinibandhanā tajjāpaññatti. ‘‘Viññattivikārasahito saddo evā’’ti apare. Iminā nayena tattha tattha paññattiattho veditabbo. ‘‘Pañcannaṃ khandhāna’’ntiādinā tassā paññattiyā upādānaṃ dasseti. Dasannaṃ indriyānanti aṭṭha rūpindriyāni manindriyaṃ vedanindriyanti evaṃ dasannaṃ. Anubhavanasāmaññena hi vedanā ekamindriyaṃ katā, tathā saddhādayo ca maggapakkhiyāti.

Kabaḷaṃ karīyatīti kabaḷīkāroti vatthuvasena ayaṃ niddeso. Yāya ojāya sattā yāpenti, tassāyetaṃ adhivacanaṃ. Sā hi ojaṭṭhamakassa rūpassa āharaṇato āhāro. Atthīti maggena asamucchinnatāya vijjati. Rāgoti rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Taṇhāyanaṭṭhena taṇhā. Sabbānetāni lobhasseva nāmāni. Patiṭṭhitaṃ tattha viññāṇaṃ viruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva viññāṇaṃ viruḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti ye imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaḍḍhanahetukā saṅkhārā, te sandhāya vuttaṃ – ‘‘yattha atthi āyatiṃ punabbhavābhinibbattī’’ti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Atthi tattha āyatiṃ jātijarāmaraṇanti yattha paṭisandhiggahaṇaṃ, tattha khandhānaṃ abhinibbattilakkhaṇā jāti, paripākalakkhaṇā jarā, bhedanalakkhaṇaṃ maraṇañca atthi. Ayaṃ pabhāvapaññatti dukkhassa ca samudayassa cāti ayaṃ yathāvuttā desanā dukkhasaccassa samudayasaccassa ca samuṭṭhānapaññatti, vipākavaṭṭassa saṅkhārānañca taṇhāpaccayaniddesatoti adhippāyo.

Natthi rāgoti aggamaggabhāvanāya samucchinnattā natthi ce rāgo. Appatiṭṭhitaṃ tattha viññāṇaṃ aviruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāyābhāvena appatiṭṭhitañceva aviruḷhañcāti vuttapaṭipakkhanayena attho veditabbo.

‘‘Ayaṃ pariññāpaññattī’’tiādinā ekābhisamayavaseneva maggasammādiṭṭhi catūsu ariyasaccesu pavattatīti dasseti. Ayaṃ bhāvanāpaññattīti ayaṃ dvārārammaṇehi chadvārappavattanadhammānaṃ aniccānupassanā maggassa bhāvanāpaññatti. Nirodhapaññatti nirodhassāti rodhasaṅkhātāya taṇhāya maggena anavasesanirodhapaññatti. Uppādapaññattīti uppannassa paññāpanā. Okāsapaññattīti ṭhānassa paññāpanā. Āhaṭanāpaññattīti nīharaṇapaññatti. Āsāṭikānanti gunnaṃ vaṇesu nīlamakkhikāhi ṭhapitaaṇḍakā āsāṭikā nāma. Ettha yassa uppannā, tassa sattassa anayabyasanahetutāya āsāṭikā viyāti āsāṭikā, kilesā, tesaṃ āsāṭikānaṃ. Abhinighātapaññattīti samugghātapaññatti.

41. Evaṃ vaṭṭavivaṭṭamukhena sammasanaupādānakkhandhamukheneva saccesu paññattivibhāgaṃ dassetvā idāni teparivaṭṭavasena dassetuṃ ‘‘idaṃ ‘dukkha’nti me, bhikkhave’’tiādi āraddhaṃ. Tattha dassanaṭṭhena cakkhu. Yathāsabhāvato jānanaṭṭhena ñāṇaṃ. Paṭivijjhanaṭṭhena paññā. Viditakaraṇaṭṭhena vijjā. Obhāsanaṭṭhena āloko. Sabbaṃ paññāvevacanameva. Ayaṃ vevacanapaññatti. Sacchikiriyāpaññattīti paccakkhakaraṇapaññatti.

Tulamatulañcāti gāthāya pacurajanānaṃ paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacaraṃ. Na tulanti atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacararūpāvacarakammaṃ vā tulaṃ, arūpāvacaraṃ atulaṃ, appavipākaṃ vā tulaṃ. Bahuvipākaṃ atulaṃ. Sambhavati etenāti sambhavaṃ, sambhavahetubhūtaṃ. Bhavasaṅkhāraṃ punabbhavasaṅkharaṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya bhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha vā tulanti tulayanto tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, tesaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.38 atthato samānaṃ) nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne ānisaṃsañca disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato. So hi vipassanāvasena ajjhattarato samathavasena samāhito kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi, kilesābhāve kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hoti, kilesābhāvena kammaṃ jahīti attho (dī. ni. aṭṭha. 2.169; udā. aṭṭha. 51).

Saṅkhatāsaṅkhatadhātuvinimuttassa abhiññeyyassa abhāvato vuttaṃ ‘‘tula…pe… dhammāna’’nti. Tena dhammapaṭisambhidā vuttā hotīti āha – ‘‘nikkhepapaññatti dhammapaṭisambhidāyā’’ti. Bhavasaṅkhāre samudayapakkhiyaṃ sandhāyāha ‘‘pariccāgapaññattī’’ti. Dukkhasaccapakkhiyavasena ‘‘pariññāpaññattī’’ti. Samādhānavisiṭṭhassa ajjhattaratabhāvassa vasena ‘‘bhāvanāpaññatti kāyagatāya satiyā’’ti vuttaṃ. Ajjhattaratatāvisiṭṭhassa pana samādhānassa vasena ‘‘ṭhitipaññatti cittekaggatāyā’’ti vuttanti daṭṭhabbaṃ. Abhinibbidāpaññatti cittassāti āyusaṅkhārossajjanavasena cittassa abhinīharaṇapaññatti. Upādānapaññattīti gahaṇapaññatti. Sabbaññutāyāti sammāsambuddhabhāvassa. Etena asammāsambuddhassa āyusaṅkhārossajjanaṃ natthīti dasseti. Kilesābhāvena bhagavā kammaṃ jahatīti dassento ‘‘padālanāpaññatti avijjaṇḍakosāna’’nti āha.

Yo dukkhamaddakkhi yatonidānanti yo āraddhavipassako sabbaṃ tebhūmakaṃ dukkhaṃ adakkhi passi, tañca yatonidānaṃ yaṃ hetukaṃ, tampissa kāraṇabhāvena taṇhaṃ passi. Kāmesu so jantu kathaṃ nameyyāti so evaṃ paṭipanno puriso savatthukāmesu kilesakāmesu yena pakārena nameyya abhinameyya, so pakāro natthi. Kasmā? Kāmā hi loke saṅgoti ñatvā. Yasmā imasmiṃ loke kāmasadisaṃ bandhanaṃ natthi. Vuttañcetaṃ bhagavatā ‘‘na taṃ daḷhaṃ bandhanamāhu dhīrā’’tiādi (dha. pa. 345; saṃ. ni. 1.121; netti. 106; peṭako 15), tasmā saṅkhāre āsajjanaṭṭhena saṅgoti viditvā. Tesaṃ satīmā vinayāya sikkheti kāyagatāsatiyogena satimā tesaṃ kāmānaṃ vūpasamāya tīsupi sikkhāsu appamatto sikkheyyāti attho.

Vevacanapaññattīti khandhādīnaṃ vevacanapaññatti. Adakkhīti pana padena sambandhattā vuttaṃ – ‘‘dukkhassa pariññāpaññatti cā’’ti. Paccatthikato dassanapaññattīti anatthajananato paccatthikato dassanapaññatti. Pāvakakappāti jalitaaggikkhandhasadisā. Papātauragopamāti papātūpamāuragopamā ca.

Mohasambandhano lokoti ayaṃ loko avijjāhetukehi saṃyojanehi bandho. Bhabbarūpova dissatīti vipannajjhāsayopi māyāya sāṭheyyena ca paṭicchāditasabhāvo bhabbajātikaṃ viya attānaṃ dasseti. Upadhibandhano bālo, tamasā parivāritoti tassa pana bālassa tathā dassane sammohatamasā parivāritattā kāmaguṇesu anādīnavadassitāya kilesābhisaṅkhārehi bandhattā. Tathā bhūto cāyaṃ bālo paṇḍitānaṃ assirī viya khāyati alakkhiko eva hutvā upaṭṭhāti. Tayidaṃ sabbaṃ bālassa sato rāgādikiñcanato. Paṇḍitassa pana paññācakkhunā passato natthi kiñcananti ayaṃ saṅkhepattho. Mohasīsena vipallāsā gahitāti āha – ‘‘desanāpaññatti vipallāsāna’’nti. Viparītapaññattīti viparītākārena upaṭṭhahamānassa paññāpanā.

Atthi nibbānanti samaṇabrāhmaṇānaṃ vācāvatthumattameva. Natthi nibbānanti paramatthato alabbhamānasabhāvattāti vippaṭipannānaṃ micchāvādaṃ bhañjituṃ bhagavatā vuttaṃ – ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti. Tattha hetuṃ dassetuṃ ‘‘no cetaṃ, bhikkhave’’tiādi vuttaṃ. Tassattho – bhikkhave, yadi asaṅkhatā dhātu na abhavissa, na idha sabbassa saṅkhatassa nissaraṇaṃ siyā. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo maggadhammā anavasesakilese samucchindanti, tato tividhassapi vaṭṭassa appavattīti.

Tatthāyamadhippāyo – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ saṅkhabhadhammānaṃ paṭipakkhabhūtena tabbidhuratāsabhāvena nissaraṇena bhavitabbaṃ, yañca taṃ nissaraṇaṃ. Sā asaṅkhatā dhātu. Kiñca bhiyyo? Saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ. Api ca anulomañāṇaṃ kilese na samucchedavasena pajahituṃ sakkoti. Sammutisaccārammaṇampi paṭhamajjhānādīsu ñāṇaṃ vikkhambhanamattameva karoti, kilesānaṃ na samucchedaṃ, samucchedappahānakarañca ariyamaggañāṇaṃ, tassa saṅkhatadhammasammutisaccaviparītena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā nibbāna-saddo katthaci visaye aviparītattho veditabbo, upacāravuttisabbhāvato, yathā taṃ ‘‘sīhasaddo’’ti.

Atha vā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (udā. 73) vacanaṃ aviparītatthaṃ, bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ. Yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (ma. ni. 1.353, 356; kathā. 753; cūḷani. ajitamāṇavapucchāniddesa 4; paṭi. ma. 1.31; netti. 5; dha. pa. 277-279), evampi yuttivasena asaṅkhatāya dhātuyā paramatthato sabbhāvo veditabbo. Kiṃ vā etāya yutticintāya? Yasmā bhagavatā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhatanti (udā. 73), appaccayā dhammā asaṅkhatā dhammāti (dha. sa. dukamātikā 7-8) ca, asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada’’ntiādinā (saṃ. ni. 4.366-367, 377) ca anekehi suttapadehi nibbānadhātuyā paramatthato sabbhāvo desitoti. Tattha upanayanapaññattīti paṭipakkhato hetuupanayanassa paññāpanā. Jotanāpaññattīti paṭiññātassa atthassa siddhiyā pakāsanāpaññatti. Sesaṃ sabbaṃ suviññeyyameva.

Paññattihāravibhaṅgavaṇṇanā niṭṭhitā.

12. Otaraṇahāravibhaṅgavaṇṇanā

42. Tattha katamo otaraṇo hāroti otaraṇahāravibhaṅgo. Tattha asekkhā vimuttīti ayaṃ tedhātuke vītarāgatā asekkhā phalavimutti. Tāniyevāti tāni asekkhāyaṃ vimuttiyaṃ saddhādīni. Ayaṃ indriyehi otaraṇāti asekkhāya vimuttiyā niddhāritehi saddhādīhi indriyehi saṃvaṇṇanāya otaraṇā.

Pañcindriyāni vijjāti sammāsaṅkappo viya sammādiṭṭhiyā upakārakattā paññākkhandhe saddhādīni cattāri indriyāni vijjāya upakārakattā saṅgaṇhanavasena vuttāni. Saṅkhārapariyāpannānīti pañcasu khandhesu saṅkhārakkhandhe antogadhāni. Ye saṅkhārā anāsavāti taṃ saṅkhārakkhandhaṃ viseseti, aggaphalassa adhippetattā. Tato eva ca no bhavaṅgā. Dhammadhātusaṅgahitāti aṭṭhārasadhātūsu dhammadhātusaṅgahitā. Yadipi pubbe vītarāgatā asekkhā vimutti dassitā, tassā pana paṭipattidassanatthaṃ ‘‘ayaṃ ahamasmīti anānupassī’’ti dassanamaggo idha vuttoti imamatthaṃ dassetuṃ ‘‘ayaṃ ahamasmīti anānupassī’’tiādi vuttaṃ. Sabbaṃ vuttanayameva.

43. Nissitassa calitanti taṇhādiṭṭhivasena kammaṃ anavaṭṭhānaṃ. Cutūpapātoti aparāparaṃ cavanaṃ upapatanañca. Nissitapade labbhamānaṃ nissayanaṃ uddharanto āha – ‘‘nissayo nāmā’’ti. Taṇhānissayoti taṇhābhiniveso. So hi taṇhācaritassa patiṭṭhābhāvena tathā vutto. Evaṃ diṭṭhinissayopi daṭṭhabbo. Rattassa cetanāti cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāsīsena taṇhaṃ eva vadati. Tenevāha – ‘‘ayaṃ taṇhānissayo’’ti. Yasmā pana viparītābhiniveso mohassa balavabhāve eva hoti, tasmā ‘‘yā mūḷhassa cetanā, ayaṃ diṭṭhinissayo’’ti vuttaṃ.

Evaṃ cetanāsīsena taṇhādiṭṭhiyo vatvā idāni tattha nippariyāyena cetanaṃyeva gaṇhanto ‘‘cetanā pana saṅkhārā’’ti āha. Yā rattassa vedanā, ayaṃ sukhā vedanāti sukhāya vedanāya rāgo anusetīti katvā vuttaṃ. Tathā adukkhamasukhāya vedanāya avijjā anusetīti āha – ‘‘yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā’’ti. Idha vedanāsīsena cetanā vuttā. Taṇhāyāti taṇhaṃ. Diṭṭhiyāti diṭṭhiṃ. Yathā vā sesadhammānaṃ taṇhāya nissayabhāve puggalo taṇhāya nissitoti vuccati. Evaṃ taṇhāya sesadhammānaṃ paccayabhāve puggalo taṇhāya nissitoti vuccatīti āha – ‘‘taṇhāya anissito’’ti.

Passaddhīti darathapaṭippassambhanā. Kāyikāti karajakāyasannissitā. Cetasikāti cittasannissitā. Yasmā pana sā darathapaṭippassaddhi kāyacittānaṃ sukhe sati pākaṭā hoti, tasmā ‘‘yaṃ kāyikaṃ sukha’’ntiādinā phalūpacārena vuttāya passaddhiyā natiabhāvassa kāraṇabhāvaṃ dassetuṃ ‘‘passaddhakāyo’’tiādi vuttaṃ. Soti evaṃ vimuttacitto khīṇāsavo. Rūpasaṅkhaye vimuttoti rūpānaṃ saṅkhayasaṅkhāte nibbāne vimutto. Atthītipi na upetīti sassato attā ca loko cātipi taṇhādiṭṭhiupayena na upeti na gaṇhāti. Natthīti asassatoti. Atthi natthīti ekaccaṃ sassataṃ ekaccaṃ asassatanti. Nevatthi no natthīti amarāvikkhepavasena. Gambhīroti uttānabhāvahetūnaṃ kilesānaṃ abhāvena gambhīro. Nibbutoti atthītiādinā upagamanakilesānaṃ vūpasamena parinibbuto sītibhūto.

Idhāgatīti paralokato idha āgati. Gatīti idhalokato paralokagamanaṃ. Taṃ pana punabbhavoti āha ‘‘peccabhavo’’ti. Idha huranti dvārārammaṇadhammā dassitāti ‘‘ubhayamantarenā’’ti padena dvārappavattadhamme dassento ‘‘phassasamuditesu dhammesū’’ti āha. Tassattho – phassena saddhiṃ phassena kāraṇabhūtena ca samuditesu sambhūtesu viññāṇavedanāsaññācetanāvitakkavicārādidhammesu. Attānaṃ na passatīti tesaṃ dhammānaṃ anattabhāveneva tattha attānaṃ na passati. Virajjati virāgā vimuccatīti padehi lokuttaradhammānaṃ paṭiccasamuppādabhāvaṃ dassento tadatthatāya sīlādīnampi pariyāyena tabbhāvamāha ‘‘lokuttaro’’tiādinā.

44. Nāmasampayuttoti nāmena missito. Saupādisesā nibbānadhātūti arahattaphalaṃ adhippetaṃ. Tañca paññāpadhānanti āha – ‘‘saupādisesā nibbānadhātu vijjāti. Sesaṃ sabbaṃ uttānameva.

Otaraṇahāravibhaṅgavaṇṇanā niṭṭhitā.

13. Sodhanahāravibhaṅgavaṇṇanā

45. Tattha katamo sodhano hāroti sodhanahāravibhaṅgo. Tattha bhagavā padaṃ sodhetīti ‘‘avijjāya nivuto loko’’ti (su. ni. 1039; cūḷani. ajitamāṇavapucchā 58, ajitamāṇavapucchāniddesa 2) vadanto bhagavā – ‘‘kenassu nivuto loko’’ti (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1) āyasmatā ajitena pucchāvasena vuttaṃ padaṃ sodheti nāma, tadatthassa vissajjanato. No ca ārambhanti na tāva ārambhaṃ sodheti, ñātuṃ icchitassa atthassa apariyositattā. Suddho ārambhoti ñātuṃ icchitassa atthassa pabodhitattā sodhito ārambhoti attho. Aññāṇapakkhandānaṃ dveḷhakajātānaṃ vā pucchanakāle pucchitānaṃ pucchāvisayo avijaṭaṃ mahāgahanaṃ viya mahāduggaṃ viya ca andhakāraṃ avibhūtaṃ hoti. Yadā ca bhagavatā paṇḍitehi vā bhagavato sāvakehi apade padaṃ dassentehi nijjaṭaṃ nigumbaṃ katvā pañhe vissajjite mahatā gandhahatthinā abhibhavitvā obhaggapadālito gahanappadeso viya vigatandhakāro vibhūto upaṭṭhahamāno visodhito nāma hoti.

Sodhanahāravibhaṅgavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahāravibhaṅgavaṇṇanā

46. Tattha katamo adhiṭṭhāno hāroti adhiṭṭhānahāravibhaṅgo. Tattha tathā dhārayitabbāti ekattavemattatāsaṅkhātasāmaññavisesamattato dhārayitabbā, na pana tattha kiñci vikappetabbāti adhippāyo. Avikappetabbatāya kāraṇaṃ niddesavāravaṇṇanāyaṃ vuttameva. Taṃ taṃ phalaṃ maggati gavesatīti maggo, tadatthikehi maggīyati gavesīyatīti vā maggo. Niratiyaṭṭhena nirassādaṭṭhena ca nirayo. Uddhaṃ anugantvā tiriyaṃ añcitāti tiracchānā. Tiracchānāva tiracchānayoni. Petatāya petti, ito pecca gatabhāvoti attho. Petti eva pettivisayo. Na suranti na bhāsanti na dibbantīti asurā. Asurā eva asurayoni. Dibbehi rūpādīhi suṭṭhu aggāti saggā. Manassa ussannatāya manussā. Vānaṃ vuccati taṇhā, taṃ tattha natthīti nibbānaṃ. Nirayaṃ gacchatīti nirayagāmī. Sesapadesupi eseva nayo. Asurayoniyoti asurayoniyā hito, asurajātinibbattanakoti attho. Saggaṃ gametīti saggagāmiyo. Manussagāmīti manussalokagāmī. Paṭisaṅkhānirodhoti paṭisaṅkhāya paṭipakkhabhāvanāya nirodho, paṭipakkhe vā tathā appavatte uppajjanārahassa paṭipakkhavuttiyā anuppādo. Appaṭisaṅkhānirodhoti saṅkhatadhammānaṃ sarasanirodho, khaṇikanirodhoti attho.

47. Rūpanti ekattatā. Bhūtānaṃ upādāyāti vemattatā. Upādārūpanti ekattatā. Cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti vemattatā. Tathā bhūtarūpanti ekattatā. Pathavīdhātu …pe… vāyodhātūti vemattatā. Pathavīdhātūti ekattatā. Vīsati ākārā vemattatā. Āpodhātūti ekattatā. Dvādasa ākārā vemattatā. Tejodhātūti ekattatā. Cattāro ākārā vemattatā. Vāyodhātūti ekattatā. Cha ākārā vemattatāti imamatthaṃ dassento ‘‘dvīhi ākārehi dhātuyo pariggaṇhātī’’tiādimāha.

Tattha kesāti kesā nāma upādinnakasarīraṭṭhakā kakkhaḷalakkhaṇā imasmiṃ sarīre pāṭiyekko pathavīdhātukoṭṭhāso. Lomā nāma…pe… matthaluṅgaṃ nāma sarīraṭṭhakaṃ kakkhaḷalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāsoti ayaṃ vemattatā. Āpodhātūtiādikoṭṭhāsesu pittādīsu eseva nayo. Ayaṃ pana viseso – yena cāti yena tejodhātunā kupitena. Santappatīti ayaṃ kāyo santappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jarīyati. Indriyavekallataṃ balakkhayaṃ valittacapalitādiñca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo ḍayhati, so ca puggalo ‘‘ḍayhāmi ḍayhāmī’’ti kandanto satadhotasappigosītacandanādilepanaṃ tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā. Pacchimo kammasamuṭṭhānova.

Uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanijālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Assāsoti antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ettha ca purimā sabbe catusamuṭṭhānā. Assāsapassāsā cittasamuṭṭhānā eva. Evaṃ vemattatādassanavasena vibhāgena udāhaṭā catasso dhātuyo paṭikkūlamanasikāravasena upasaṃharanto ‘‘imehi dvācattālīsāya ākārehī’’tiādimāha. Tattha na gayhūpaganti na gahaṇayoggaṃ. Sabhāvabhāvatoti sabhāvalakkhaṇato.

Evaṃ paṭikkūlamanasikāraṃ dassetvā puna tattha sammasanacāraṃ pāḷivaseneva dassetuṃ ‘‘tenāha bhagavā yā ceva kho panā’’tiādimāha. Taṃ sabbaṃ suviññeyyaṃ.

48. Evaṃ saccamaggarūpadhammavasena adhiṭṭhānahāraṃ dassetvā idāni avijjāvijjādīnampi vasena taṃ dassetuṃ ‘‘avijjāti ekattatā’’tiādi vuttaṃ. Tattha ‘‘dukkhe aññāṇa’’ntiādīsu yasmā avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘dukkhe aññāṇa’’nti vuccati. Tathā yasmā dukkhasamudayassa dukkhanirodhassa dukkhanirodhagāminiyā paṭipadāya yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘dukkhanirodhagāminiyā paṭipadāya aññāṇa’’nti vuccati. Pubbanto atītaddhabhūtā khandhāyatanadhātuyo. Aparanto anāgataddhabhūtā. Pubbantāparanto tadubhayaṃ. Idappaccayatā saṅkhārādīnaṃ kāraṇāni avijjādīni. Paṭiccasamuppannā dhammā avijjādīhi nibbattā saṅkhārādidhammā.

Tatthāyaṃ avijjā yasmā atītānaṃ khandhādīnaṃ yāva paṭiccasamuppannānaṃ dhammānaṃ yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘pubbante aññāṇaṃ yāva paṭiccasamuppannesu dhammesu aññāṇa’’nti vuccati, evāyaṃ avijjā kiccato jātitopi kathitā. Ayañhi imāni aṭṭha ṭhānāni jānituṃ paṭivijjhituṃ na detīti kiccato kathitā. Uppajjamānāpi imesu aṭṭhasu ṭhānesu uppajjatīti jātito kathitā. Evaṃ kiccato jātito ca kathitāpi lakkhaṇato kathite eva sukathitā hotīti lakkhaṇato dassetuṃ ‘‘aññāṇa’’ntiādi vuttaṃ.

Tattha ñāṇaṃ atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ viditaṃ pākaṭaṃ karoti. Ayaṃ pana avijjā uppajjitvā taṃ viditaṃ pākaṭaṃ kātuṃ na detīti ñāṇapaccanīkato aññāṇaṃ. Dassanantipi paññā, sā hi taṃ ākāraṃ passati. Avijjā pana uppajjitvā passituṃ na detīti adassanaṃ. Abhisamayotipi paññā, sā taṃ ākāraṃ abhisameti. Avijjā pana uppajjitvā taṃ abhisametuṃ na detīti anabhisamayo. Anubodho sambodho paṭivedhotipi paññā, sā taṃ ākāraṃ anubujjhati sambujjhati paṭivijjhati. Avijjā pana uppajjitvā taṃ anubujjhituṃ sambujjhituṃ paṭivijjhituṃ na detīti ananubodho asambodho appaṭivedho. Tathā sallakkhaṇaṃ upalakkhaṇaṃ paccupalakkhaṇaṃ samapekkhaṇantipi paññā, sā taṃ ākāraṃ sallakkhati upalakkhati paccupalakkhati samaṃ sammā ca apekkhati. Avijjā pana uppajjitvā tassa tathā kātuṃ na detīti asallakkhaṇaṃ anupalakkhaṇaṃ apaccupalakkhaṇaṃ asamapekkhaṇanti ca vuccati.

Nāssa kiñci paccakkhakammaṃ atthi, sayañca appaccavekkhitvā katakammanti appaccakkhakammaṃ. Dummedhānaṃ bhāvo dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Sampajaññanti paññā, sā atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ sampajānāti. Avijjā pana uppajjitvā taṃ kāraṇaṃ pajānituṃ na detīti asampajaññaṃ. Mohanavasena moho. Pamohanavasena pamoho. Sammohanavasena sammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā. Vaṭṭasmiṃ ohanati otaratīti avijjogho. Vaṭṭasmiṃ yojetīti avijjāyogo. Appahīnaṭṭhena ceva punappunaṃ uppajjanato ca avijjānusayo. Magge pariyuṭṭhitacorā viya addhike kusalacittaṃ pariyuṭṭhāti viluppatīti avijjāpariyuṭṭhānaṃ. Yathā nagaradvāre palighasaṅkhātāya laṅgiyā patitāya manussānaṃ nagarappaveso pacchijjati, evameva yassa sakkāyanagare ayaṃ patitā, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjatīti avijjālaṅgī nāma hoti. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Taṃ pana na aññaṃ, idhādhippeto mohoti moho akusalamūlanti ayaṃ ekapadiko avijjāya atthuddhāro. Ayaṃ vemattatāti ayaṃ avijjāya vemattatā.

Vijjāti vindiyaṃ vindatīti vijjā, vijjhanaṭṭhena vijjā, viditakaraṇaṭṭhena vijjā. ‘‘Dukkhe ñāṇa’’ntiādīsu dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānāti passati paṭivijjhatīti dukkhe ariyasacce visayabhūte ñāṇaṃ ‘‘dukkhe ñāṇa’’nti vuttaṃ. Esa nayo sesesupi. Paññāti tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātīti paññā. Pajānanākāro pajānanā. Aniccādīni vicinatīti vicayo. Pakārehi vicinatīti pavicayo. Catusaccadhamme vicinatīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Tesaṃyeva pati pati upalakkhaṇavasena paccupalakkhaṇā. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Tesaṃyeva cintanavasena cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathaviyā nāmaṃ, ayampi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ – ‘‘bhūrī vuccati pathavī, tāya pathavisamāya vitthatāya paññāya samannāgatoti bhūripañño’’ti (mahāni. 27). Api ca bhūrīti paññāyevetaṃ adhivacanaṃ. Bhūte atthe ramatīti bhūrī.

Kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassuppajjati, taṃ sattaṃ hitapaṭipattiyaṃ sampayuttaṃ vā yāthāvalakkhaṇapaṭivedhe pariṇetīti pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viyāti patodo. Dassanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko.

Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Ratikaraṇaṭṭhena ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti – yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa paṭipakkho dhammavicayasaṅkhāto amohova idhādhippetoti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. Dhammavicayasaṅkhāto pasattho sundaro vā bojjhaṅgoti dhammavicayasambojjhaṅgo. Maggaṅganti ariyamaggassa aṅgaṃ kāraṇanti maggaṅgaṃ. Ariyamaggassa antogadhattā maggapariyāpannanti.

Asaññāsamāpattīti saññāvirāgabhāvanāvasena pavattitā asaññabhavūpapattinibbattanasamāpatti. Anuppanne hi buddhe ekacce titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya saññāya dosaṃ passanti, saññāya sati hatthacchedādidukkhañceva sabbabhayāni ca honti, ‘‘alaṃ imāya saññāya, saññābhāvo santo’’ti evaṃ saññāya dosaṃ passitvā saññāvirāgavasena catutthajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā asaññīsu nibbattanti. Cittaṃ nesaṃ cuticittanirodheneva idha nivattati, rūpakkhandhamattameva tattha nibbattati.

Te yathā nāma jiyāvegukkhitto saro yattako jiyāvego, tattakameva ākāse gacchati, evamevaṃ jhānavegukkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti. Jhānavege pana parikkhīṇe tattha rūpakkhandho antaradhāyati, idha paṭisandhisaññā uppajjati, taṃ sandhāya vuttaṃ – ‘‘asaññabhavūpapattinibbattanasamāpattī’’ti. Vibhūtasaññāsamāpattīti viññāṇañcāyatanasamāpatti. Sā hi paṭhamāruppaviññāṇassa paṭhamāruppasaññāyapi vibhāvanato ‘‘vibhūtasaññā’’ti vuccati. Keci ‘‘vibhūtarūpasaññā’’ti paṭhanti, tesaṃ matena vibhūtarūpasamāpatti nāma sesāruppasamāpattiyo. Sesā samāpattiyo suviññeyyāva.

Nevasekkhanāsekkho jhāyīti jhānalābhī puthujjano. Ājāniyo jhāyīti arahā, sabbepi vā ariyapuggalā. Assakhaluṅko jhāyīti khaluṅkassasadiso jhāyī. Tathā hi khaluṅko asso damathaṃ na upeti ito cito ca yathāruci dhāvati, evamevaṃ yo puthujjano abhiññālābhī, so abhiññā assādetvā ‘‘alamettāvatā, katamettāvatā’’ti uttaridamathāya aparisakkanto abhiññācittavasena ito cito ca dhāvati pavattati, so ‘‘assakhaluṅko jhāyī’’ti vutto. Diṭṭhuttaro jhāyīti jhānalābhī diṭṭhigatiko. Paññuttaro jhāyīti lakkhaṇūpanijjhānena jhāyī, sabbo eva vā paññādhiko jhāyī.

Saraṇo samādhīti akusalacittekaggatā, sabbopi vā sāsavo samādhi. Araṇo samādhīti sabbo kusalābyākato samādhi, lokuttaro eva vā. Savero samādhīti paṭighacittesu ekaggatā. Avero samādhīti mettācetovimutti. Anantaradukepi eseva nayo. Sāmiso samādhīti lokiyasamādhi. So hi anatikkantavaṭṭāmisalokāmisatāya sāmiso. Nirāmiso samādhīti lokuttaro samādhi. Sasaṅkhāro samādhīti dukkhāpaṭipado dandhābhiñño sukhāpaṭipado ca dandhābhiñño. So hi sasaṅkhārena sappayogena cittena paccanīkadhamme kicchena kasirena niggahetvā adhigantabbo. Itaro asaṅkhāro samādhi. Ekaṃsabhāvito samādhīti sukkhavipassakassa samādhi. Ubhayaṃsabhāvito samādhīti samathayānikassa samādhi. Ubhayato bhāvitabhāvano samādhīti kāyasakkhino ubhatobhāgavimuttassa ca samādhi. So hi ubhayato bhāgehi ubhayato bhāvitabhāvano.

Āgāḷhapaṭipadāti kāmānaṃ orohanapaṭipatti, kāmasukhānuyogoti attho. Nijjhāmapaṭipadāti kāmassa nijjhāpanavasena khedanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Akkhamā paṭipadātiādīsu padhānakaraṇakāle sītādīni asahantassa paṭipadā, tāni nakkhamatīti akkhamā. Sahantassa pana tāni khamatīti khamā. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) nayena micchāvitakke sametīti samā. Manacchaṭṭhāni indriyāni dametīti damā paṭipadā.

Evanti iminā vuttanayena. Yo dhammoti yo koci jātiādidhammo. Yassa dhammassāti tato aññassa jarādidhammassa. Samānabhāvoti dukkhādibhāvena samānabhāvo. Ekattatāyāti samānatāya dukkhādibhāvānaṃ ekībhāvena. Ekī bhavatīti anekopi ‘‘dukkha’’ntiādinā ekasaddābhidheyyatāya ekī bhavati. Etena ekattatāya lakkhaṇamāha. Yena yena vā pana vilakkhaṇoti yo dhammo yassa dhammassa yena yena bhāvena visadiso. Tena tena vemattaṃ gacchatīti tena tena bhāvena so dhammo tassa dhammassa vemattataṃ visadisattaṃ gacchati, dukkhabhāvena samānopi jātiādiko abhinibbattiādibhāvena jarādikassa visiṭṭhataṃ gacchatīti attho. Iminā vemattatāya lakkhaṇamāha.

Idāni tāva ekattavemattatāvisaye niyojetvā dassetuṃ ‘‘sutte vā veyyākaraṇe vā’’tiādi vuttaṃ. Tattha pucchitanti pucchāvasena desitasuttavasena vuttaṃ, na pana adhiṭṭhānahārassa pucchāvisayatāya. Sesaṃ uttānameva.

Adhiṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

15. Parikkhārahāravibhaṅgavaṇṇanā

49. Tattha katamo parikkhāro hāroti parikkhārahāravibhaṅgo. Tattha yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāroti saṅkhepato parikkhāralakkhaṇaṃ vatvā taṃ vibhāgena dassetuṃ ‘‘kiṃlakkhaṇo’’tiādi vuttaṃ. Tattha hinoti attano phalaṃ paṭikāraṇabhāvaṃ gacchatīti hetu. Paṭicca etasmā phalaṃ etīti paccayo. Kiñcāpi hetupaccayasaddehi kāraṇameva vuccati, tathāpi tattha visesaṃ vibhāgena dassetuṃ ‘‘asādhāraṇalakkhaṇo’’tiādi vuttaṃ. Sabhāvo hetūti samānabhāvo bījaṃ hetu. Nanu ca bījaṃ aṅkurādisadisaṃ na hotīti? No na hoti, aññato hi tādisassa anuppajjanato.

‘‘Yathā vā panā’’tiādināpi udāharaṇantaradassanena hetupaccayānaṃ visesameva vibhāveti. Tattha duddhanti khīraṃ. Dadhi bhavatīti ekattanayena abhedopacārena vā vuttaṃ, na aññathā. Na hi khīraṃ dadhi hoti. Tenevāha – ‘‘na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa cā’’ti. Atha vā ghaṭe duddhaṃ pakkhittaṃ dadhi bhavati, dadhi tattha kālantare jāyati paccayantarasamāyogena, tasmā na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa ca rasakhīravipākādīhi bhinnasabhāvattā. Evamevanti yathā hetubhūtassa khīrassa phalabhūtena dadhinā na ekakālasamavadhānaṃ, evamaññassāpi hetussa phalena na ekakālasamavadhānaṃ, na tathā paccayassa, na hi paccayo ekantena phalena bhinnakālo evāti. Evampi hetupaccayānaṃ viseso veditabboti adhippāyo.

Evaṃ bāhiraṃ hetupaccayavibhāgaṃ dassetvā idāni ajjhattikaṃ dassetuṃ ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Tattha ‘‘avijjā avijjāya hetū’’ti vutte kiṃ ekasmiṃ cittuppāde anekā avijjā vijjantīti? Āha ‘‘purimikā avijjā pacchimikāya avijjāya hetū’’ti. Tena ekasmiṃ kāle hetuphalānaṃ samavadhānaṃ natthīti etamevatthaṃ samattheti. Tattha ‘‘purimikā avijjā’’tiādinā hetuphalabhūtānaṃ avijjānaṃ vibhāgaṃ dasseti. ‘‘Bījaṅkuro viyā’’tiādinā imamatthaṃ dasseti – yathā bījaṃ aṅkurassa hetu hontaṃ samanantarahetutāya hetu hoti. Yaṃ pana bījato phalaṃ nibbattati, tassa bījaṃ paramparahetutāya hetu hoti. Evaṃ avijjāyapi hetubhāve daṭṭhabbanti.

Puna ‘‘yathā vā panā’’tiādināpi hetupaccayavibhāgameva dasseti. Tattha thālakanti dīpakapallikā. Anaggikanti aggiṃ vinā. Dīpetunti jāletuṃ. Iti sabhāvo hetūti evaṃ padīpujjālanādīsu aggiādipadīpasadisaṃ kāraṇaṃ sabhāvo hetu. Parabhāvo paccayoti tattheva kapallikāvaṭṭitelādisadiso aggito añño sabhāvo paccayo. Ajjhattikoti niyakajjhattiko niyakajjhatte bhavo. Bāhiroti tato bahibhūto. Janakoti nibbattako. Pariggāhakoti upatthambhako. Asādhāraṇoti āveṇiko. Sādhāraṇoti aññesampi paccayuppannānaṃ samāno.

Idāni yasmā kāraṇaṃ ‘‘parikkhāro’’ti vuttaṃ, kāraṇabhāvo ca phalāpekkhāya, tasmā kāraṇassa yo kāraṇabhāvo yathā ca so hoti, yañca phalaṃ yo ca tassa viseso, yo ca kāraṇaphalānaṃ sambandho, taṃ sabbaṃ vibhāvetuṃ ‘‘avupacchedattho’’tiādi vuttaṃ. Tattha kāraṇaphalabhāvena sambandhatā santati. Ko ca tattha sambandho, ko kāraṇaphalabhāvo ca? So eva avupacchedattho. Yo phalabhūto aññassa akāraṇaṃ hutvā nirujjhati, so vupacchinno nāma hoti, yathā taṃ arahato cuticittaṃ. Yo pana attano anurūpassa phalassa hetu hutvā nirujjhati, so anupacchinno eva nāma hoti, hetuphalasambandhassa vijjamānattāti āha – ‘‘avupacchedattho santatiattho’’ti.

Yasmā ca kāraṇato nibbattaṃ phalaṃ nāma, na anibbattaṃ, tasmā ‘‘nibbattiattho phalattho’’ti vuttaṃ. Yasmā pana purimabhavena anantarabhavapaṭisandhānavasena pavattā upapattikkhandhā punabbhavo, tasmā vuttaṃ – ‘‘paṭisandhiattho punabbhavattho’’ti. Tathā yassa puggalassa kilesā uppajjanti, taṃ palibundhenti sammā paṭipajjituṃ na denti. Yāva ca maggena asamugghātitā, tāva anusenti nāma, tena vuttaṃ – ‘‘palibodhattho pariyuṭṭhānattho, asamugghātattho anusayattho’’ti. Pariññābhisamayavasena pariññāte na kadāci taṃ nāmarūpaṅkurassa kāraṇaṃ hessatīti āha – ‘‘apariññātattho viññāṇassa bījattho’’ti. Yattha avupacchedo tattha santatīti yattha rūpārūpappavattiyaṃ yathāvutto avupacchedo, tattha santativohāro. Yattha santati tattha nibbattītiādi paccayaparamparadassanaṃ hetuphalasambandhavibhāvanameva.

‘‘Yathā vā pana cakkhuñca paṭiccā’’tiādinā ‘‘sabhāvo hetū’’ti vuttamevatthaṃ vibhāgena dasseti. Tattha sannissayatāyāti upanissayapaccayatāya. Manasikāroti kiriyāmanodhātu. Sā hi cakkhuviññāṇassa viññāṇabhāvena samānajātitāya sabhāvo hetu. Saṅkhārā viññāṇassa paccayo sabhāvo hetūti puññādiabhisaṅkhārā paṭisandhiviññāṇassa paccayo, tattha yo sabhāvo, so hetūti. Saṅkhārāti cettha sabbo lokiyo kusalākusalacittuppādo adhippeto. Iminā nayena sesapadesupi attho veditabbo. Evaṃ yo koci upanissayo sabbo so parikkhāroti yathāvuttappabhedo yo koci paccayo, so sabbo attano phalassa parikkharaṇato abhisaṅkharaṇato parikkhāro. Tassa niddhāretvā kathanaṃ parikkhāro hāroti.

Parikkhārahāravibhaṅgavaṇṇanā niṭṭhitā.

16. Samāropanahāravibhaṅgavaṇṇanā

50. Tattha katamo samāropano hāroti samāropanahāravibhaṅgo. Tattha ekasmiṃ padaṭṭhāneti yasmiṃ kismiñci ekasmiṃ kāraṇabhūte dhamme suttena gahite. Yattakāni padaṭṭhānāni otarantīti yattakāni aññesaṃ kāraṇabhūtāni tasmiṃ dhamme samosaranti. Sabbāni tāni samāropayitabbānīti sabbāni tāni padaṭṭhānāni padaṭṭhānabhūtā dhammā sammā niddhāraṇavasena ānetvā desanāya āropetabbā, desanāruḷhe viya katvā kathetabbāti attho. Yathā āvaṭṭe hāre ‘‘ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhāna’’nti (netti. 4 niddesavāra) vacanato anekesaṃ padaṭṭhānānaṃ pariyesanā vuttā, evamidhāpi bahūnaṃ padaṭṭhānānaṃ samāropanā kātabbāti dassento ‘‘yathā āvaṭṭe hāre’’ti āha. Na kevalaṃ padaṭṭhānavaseneva samāropanā, atha kho vevacanabhāvanāpahānavasenapi samāropanā kātabbāti dassento ‘‘tattha samāropanā catubbidhā’’tiādimāha.

Kasmā panettha padaṭṭhānavevacanāni gahitāni, nanu padaṭṭhānavevacanahāre eva ayamattho vibhāvitoti? Saccametaṃ, idha pana padaṭṭhānavevacanaggahaṇaṃ bhāvanāpahānānaṃ adhiṭṭhānavisayadassanatthañceva tesaṃ adhivacanavibhāgadassanatthañca. Evañhi bhāvanāpahānāni suviññeyyāni honti sukarāni ca paññāpetuṃ. Idaṃ padaṭṭhānanti idaṃ tividhaṃ sucaritaṃ buddhānaṃ sāsanassa ovādassa visayādhiṭṭhānabhāvato padaṭṭhānaṃ. Tattha ‘‘kāyika’’ntiādinā tīhi sucaritehi sīlādayo tayo khandhe samathavipassanā tatiyacatutthaphalāni ca niddhāretvā dasseti, taṃ suviññeyyameva. Vanīyatīti vanaṃ, vanati, vanute iti vā vanaṃ. Tattha yasmā pañca kāmaguṇā kāmataṇhāya, nimittaggāho anubyañjanaggāhassa, ajjhattikabāhirāni āyatanāni tappaṭibandhachandarāgādīnaṃ, anusayā ca pariyuṭṭhānānaṃ kāraṇāni honti, tasmā tamatthaṃ dassetuṃ ‘‘pañca kāmaguṇā’’tiādi vuttaṃ.

51. Ayaṃ vevacanena samāropanāti yo ‘‘rāgavirāgā cetovimutti sekkhaphalaṃ, anāgāmiphalaṃ, kāmadhātusamatikkamana’’nti etehi pariyāyavacanehi tatiyaphalassa niddeso, tathā yo ‘‘avijjāvirāgā paññāvimutti asekkhaphalaṃ, aggaphalaṃ arahattaṃ, tedhātukasamatikkamana’’nti etehi pariyāyavacanehi catutthaphalassa niddeso, yo ca ‘‘paññindriya’’ntiādīhi pariyāyavacanehi paññāya niddeso, ayaṃ vevacanehi ca samāropanā.

Tasmātiha tvaṃ, bhikkhu, kāye kāyānupassī viharāhītiādi lakkhaṇahāravibhaṅgavaṇṇanāyaṃ vuttanayena veditabbaṃ. Kevalaṃ tattha ekalakkhaṇattā avuttānampi vuttabhāvadassanavaseneva āgataṃ, idha bhāvanāsamāropanavasenāti ayameva viseso. Kāyānupassanā visesato asubhānupassanā eva kāmarāgatadekaṭṭhakilesānaṃ ekantapaṭipakkhāti asubhasaññā kabaḷīkārāhārapariññāya paribandhakilesā kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpadhammapariññāya paṭipakkhakilesā rūpadhammesu rāgo chandāgatigamananti etesaṃ pāpadhammānaṃ pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘kāye kāyānupassī viharanto’’tiādinā.

Tathā vedanānupassanā visesato dukkhānupassanāti, sā –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato’’ti. (saṃ. ni. 4.253; itivu. 53) –

Ādivacanato sabbaṃ vedanaṃ ‘‘dukkha’’nti passantī sukhasaññāya vedanāhetupariññāya paribandhakilesānaṃ gosīlādīhi bhavasuddhi hotīti vedanāssādena pavattassa bhavupādānasaṅkhātassa sīlabbatupādānassa vedanāvasena ‘‘anatthaṃ me acarī’’tiādinayappavattassa (dī. ni. 3.340; a. ni. 9.29; 10.79; dha. sa. 1237; vibha. 909, 960) byāpādakāyaganthassa dosasallassa vedanāssādavaseneva pavattassa bhavayogabhavābhavabhavoghasaṅkhātassa bhavarāgassa bhavapariññāya paribandhakakilesānaṃ vedanāvisayassa rāgassa dosāgatigamanassa ca pahānāya saṃvattatīti etamatthaṃ dasseti ‘‘vedanāsu vedanānupassī’’tiādinā.

Tathā cittānupassanā visesato aniccānupassanāti, sā cittaṃ ‘‘anicca’’nti passantī tattha yebhuyyena sattā niccasaññinoti niccasaññāya viññāṇāhārapariññāya paribandhakilesānaṃ niccābhinivesapaṭipakkhato eva diṭṭhupādānaṃ diṭṭhiyogasīlabbataparāmāsakāyaganthadiṭṭhāsavadiṭṭhoghasaṅkhātāya diṭṭhiyā niccasaññānimittassa ‘‘seyyohamasmī’’tiādinayappavattassa (dha. sa. 1239; vibha. 832, 866, 962) mānasallassa saññāpariññāya paṭipakkhakilesānaṃ saññāya rāgassa diṭṭhābhinivesassa appahīnattā uppajjanakassa bhayāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘citte cittānupassī’’tiādinā.

Tathā dhammānupassanā visesato anattasaññāti, sā saṅkhāresu attasaññāya manosañcetanāhārapariññāya paṭipakkhakilesānaṃ sakkāyadiṭṭhiyā ‘‘idameva sacca’’nti (ma. ni. 2.187, 202-203; 3.27) pavattassa micchābhinivesassa micchābhinivesahetukāya avijjāyogaavijjāsavaavijjoghamohasallasaṅkhātāya avijjāya saṅkhārapariññāya paribandhakilesānaṃ saṅkhāresu rāgassa mohāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘dhammesu dhammānupassī viharanto’’tiādinā. Sesaṃ uttānameva.

Samāropanahāravibhaṅgavaṇṇanā niṭṭhitā.

Niṭṭhitā ca hāravibhaṅgavaṇṇanā.

1. Desanāhārasampātavaṇṇanā

Evaṃ suparikammakatāya bhūmiyā nānāvaṇṇāni muttapupphāni pakiranto viya susikkhitasippācariyavicāritesu surattasuvaṇṇālaṅkāresu nānāvidharaṃsijālasamujjalāni vividhāni maṇiratanāni bandhanto viya mahāpathaviṃ parivattetvā pappaṭakojaṃ khādāpento viya yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasaṃ pāyento viya ca āyasmā mahākaccāno nānāsuttapadese udāharanto soḷasa hāre vibhajitvā idāni te ekasmiṃyeva sutte yojetvā dassento hārasampātavāraṃ ārabhi. Ārabhanto ca yāyaṃ niddesavāre –

52.

‘‘Soḷasa hārā paṭhamaṃ, disalocanato disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. –

Gāthā vuttā. Yasmā taṃ hāravibhaṅgavāro nappayojeti, vippakiṇṇavisayattā, nayavicārassa ca antaritattā. Anekehi suttapadesehi hārānaṃ vibhāgadassanameva hi hāravibhaṅgavāro. Hārasampātavāro pana taṃ payojeti, ekasmiṃyeva suttapadese soḷasa hāre yojetvāva tadanantaraṃ nayasamuṭṭhānassa kathitattā. Tasmā ‘‘soḷasa hārā paṭhama’’nti gāthaṃ paccāmasitvā ‘‘tassā niddeso kuhiṃ daṭṭhabbo, hārasampāte’’ti āha. Tassattho – ‘‘tassā gāthāya niddeso kattha daṭṭhabbo’’ti. Etena suttesu hārānaṃ yojanānayadassanaṃ hārasampātavāroti dasseti. Hārasampātapadassa attho vutto eva.

Arakkhitena cittenāti cakkhudvārādīsu satiārakkhābhāvena aguttena cittena. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa kāyassa ca akalyatālakkhaṇehi thinamiddhehi ajjhotthaṭena. Vasaṃ mārassa gacchatīti kilesamārādīnaṃ yathākāmaṃ karaṇīyo hotīti ayaṃ tāva gāthāya padattho.

Pamādanti ‘‘arakkhitena cittenā’’ti idaṃ padaṃ chasu dvāresu sativosaggalakkhaṇaṃ pamādaṃ katheti. Taṃ maccuno padanti taṃ pamajjanaṃ guṇamāraṇato maccusaṅkhātassa mārassa vasavattanaṭṭhānaṃ, tena ‘‘arakkhitena cittena, vasaṃ mārassa gacchatī’’ti paṭhamapādaṃ catutthapādena sambandhitvā dasseti. So vipallāsoti yaṃ aniccassa khandhapañcakassa ‘‘nicca’’nti dassanaṃ, so vipallāso vipariyesaggāho. Tenevāha – ‘‘viparītaggāhalakkhaṇo vipallāso’’ti. Sabbaṃ vipallāsasāmaññena gahetvā tassa adhiṭṭhānaṃ pucchati ‘‘kiṃ vipallāsayatī’’ti. Sāmaññassa ca viseso adhiṭṭhānabhāvena voharīyatīti āha – ‘‘saññaṃ cittaṃ diṭṭhimitī’’ti. Taṃ ‘‘vipallāsayatī’’ti padena sambandhitabbaṃ. Tesu saññāvipallāso sabbamuduko, aniccādikassa visayassa micchāvasena upaṭṭhitākāraggahaṇamattaṃ migapotakānaṃ tiṇapurisakesu purisoti uppannasaññā viya. Cittavipallāso tato balavataro, amaṇiādike visaye maṇiādiākārena upaṭṭhahante tathā sanniṭṭhānaṃ viya niccādito sanniṭṭhānamattaṃ. Diṭṭhivipallāso pana sabbabalavataro yaṃ yaṃ ārammaṇaṃ yathā yathā upaṭṭhāti, tathā tathā naṃ sassatādivasena ‘‘idameva saccaṃ moghamañña’’nti abhinivisanto pavattati. Tattha saññāvipallāso cittavipallāsassa kāraṇaṃ, cittavipallāso diṭṭhivipallāsassa kāraṇaṃ hoti.

Idāni vipallāsānaṃ pavattiṭṭhānaṃ visayaṃ dassetuṃ ‘‘so kuhiṃ vipallāsayati, catūsu attabhāvavatthūsū’’ti āha. Tattha attabhāvavatthūsūti pañcasu upādānakkhandhesu. Te hi āhito ahaṃ māno etthāti attā, ‘‘attā’’ti bhavati ettha buddhi vohāro cāti attabhāvo, so eva subhādīnaṃ vipallāsassa ca adhiṭṭhānabhāvato vatthu cāti ‘‘attabhāvavatthū’’ti vuccati. ‘‘Rūpaṃ attato samanupassatī’’tiādinā tesaṃ sabbavipallāsamūlabhūtāya sakkāyadiṭṭhiyā pavattiṭṭhānabhāvena attabhāvavatthutaṃ dassetvā puna vipallāsānaṃ pavattiākārena saddhiṃ visayaṃ vibhajitvā dassetuṃ ‘‘rūpaṃ paṭhamaṃ vipallāsavatthu asubhe subha’’nti vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ. Puna mūlakāraṇavasena vipallāse vibhajitvā dassetuṃ ‘‘dve dhammā cittassa saṃkilesā’’tiādimāha. Tattha kiñcāpi avijjārahitā taṇhā natthi, avijjā ca subhasukhasaññānampi paccayo eva, tathāpi taṇhā etāsaṃ sātisayaṃ paccayoti dassetuṃ ‘‘taṇhānivutaṃ…pe… dukkhe sukha’’nti vuttaṃ. Diṭṭhinivutanti diṭṭhisīsena avijjā vuttāti avijjānivutanti attho. Kāmañcettha taṇhārahitā diṭṭhi natthi, taṇhāpi diṭṭhiyā paccayo eva. Taṇhāpi ‘‘niccaṃ attā’’ti ayoniso ummujjantānaṃ tathāpavattamicchābhinivesassa moho visesapaccayoti dassetuṃ ‘‘diṭṭhinivutaṃ…pe… attā’’ti vuttaṃ.

Yo diṭṭhivipallāsoti ‘‘anicce niccaṃ, anattani attā’’ti pavattampi vipallāsadvayaṃ sandhāyāha – ‘‘so atītaṃ rūpaṃ…pe… atītaṃ viññāṇaṃ attato samanupassatī’’ti. Etena aṭṭhārasavidhopi pubbantānukappikavādo pacchimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Taṇhāvipallāsoti taṇhāmūlako vipallāso. ‘‘Asubhe subhaṃ, dukkhe sukha’’nti etaṃ vipallāsadvayaṃ sandhāya vadati. Anāgataṃ rūpaṃ abhinandatīti anāgataṃ rūpaṃ diṭṭhābhinandanavasena abhinandati. Anāgataṃ vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ abhinandatīti etthāpi eseva nayo. Etena catucattālīsavidhopi aparantānukappikavādo yebhuyyena purimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Dve dhammā cittassa upakkilesāti evaṃ paramasāvajjassa vipallāsassa mūlakāraṇanti visesato dve dhammā cittassa upakkilesā taṇhā ca avijjā cāti te sarūpato dasseti. Tāhi visujjhantaṃ cittaṃ visujjhatīti paṭipakkhavasenapi tāsaṃ upakkilesabhāvaṃyeva vibhāveti, na hi taṇhāavijjāsu pahīnāsu koci saṃkilesadhammo na pahīyatīti. Yathā ca vipallāsānaṃ mūlakāraṇaṃ taṇhāvijjā, evaṃ sakalassāpi vaṭṭassa mūlakāraṇanti yathānusandhināva gāthaṃ niṭṭhapetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tattha tesanti yesaṃ arakkhitaṃ cittaṃ micchādiṭṭhihatañca, tesaṃ. ‘‘Avijjānīvaraṇāna’’ntiādinā mārassa vasagamanena anādimatisaṃsāre saṃsaraṇanti dasseti.

Thinamiddhābhibhūtenāti ettha ‘‘thinaṃ nāmā’’tiādinā thinamiddhānaṃ sarūpaṃ dasseti. Tehi cittassa abhibhūtatā suviññeyyāvāti taṃ anāmasitvā kilesamāraggahaṇeneva taṃnimittā abhisaṅkhāramārakhandhamāramaccumārā gahitā evāti ‘‘kilesamārassa ca sattamārassa cā’’ti ca-saddena vā tesampi gahaṇaṃ katanti daṭṭhabbaṃ. So hi nivuto saṃsārābhimukhoti so māravasaṃ gato, tato eva nivuto kilesehi yāva na mārabandhanaṃ chijjati, tāva saṃsārābhimukhova hoti, na visaṅkhārābhimukhoti adhippāyo. Imāni bhagavatā dve saccāni desitāni. Kathaṃ desitāni?

Tattha duvidhā kathā abhidhammanissitā ca suttantanissitā ca. Tāsu abhidhammanissitā nāma arakkhitena cittenāti rattampi cittaṃ arakkhitaṃ, duṭṭhampi cittaṃ arakkhitaṃ, mūḷhampi cittaṃ arakkhitaṃ. Tattha rattaṃ cittaṃ aṭṭhannaṃ lobhasahagatacittuppādānaṃ vasena veditabbaṃ, duṭṭhaṃ cittaṃ dvinnaṃ paṭighacittuppādānaṃ vasena veditabbaṃ, mūḷhaṃ cittaṃ dvinnaṃ momūhacittuppādānaṃ vasena veditabbaṃ. Yāva imesaṃ cittuppādānaṃ vasena indriyānaṃ agutti agopāyanā apālanā anārakkhā sativosaggo pamādo cittassa asaṃvaro, evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihataṃ nāma cittaṃ catunnaṃ diṭṭhisampayuttacittuppādānaṃ vasena veditabbaṃ, thinamiddhābhibhūtaṃ nāma cittaṃ pañcannaṃ sasaṅkhārikākusalacittuppādānaṃ vasena veditabbaṃ. Evaṃ sabbepi aggahitaggahaṇena dvādasa akusalacittuppādā honti. Te ‘‘katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hotī’’tiādinā cittuppādakaṇḍe (dha. sa. 365) akusalacittuppādadesanāvasena vitthārato vattabbā. Mārassāti ettha pañca mārā. Tesu kilesamārassa catunnaṃ āsavānaṃ catunnaṃ oghānaṃ catunnaṃ yogānaṃ catunnaṃ ganthānaṃ catunnaṃ upādānānaṃ aṭṭhannaṃ nīvaraṇānaṃ dasannaṃ kilesavatthūnaṃ vasena āsavagocchakādīsu (dha. sa. dukamātikā 14-19, 1102) vuttanayena, tathā ‘‘jātimado gottamado ārogyamado’’tiādinā khuddakavatthuvibhaṅge (vibha. 832) āgatānaṃ sattannaṃ kilesānañca vasena vibhāgo vattabbo. Ayaṃ tāvettha abhidhammanissitā kathā.

Suttantanissitā (ma. ni. 1.347; a. ni. 11.17) pana arakkhitena cittenāti cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena …pe… ghānena… jivhāya… kāyena… manasā…pe… manindriyena saṃvaraṃ āpajjati (ma. ni. 1.347, 411, 421; 2.419; 3.15, 75). Evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihatena cāti micchādiṭṭhihataṃ nāma cittaṃ pubbantakappanavasena vā aparantakappanavasena vā pubbantāparantakappanavasena vā micchābhinivisantassa ayoniso ummujjantassa ‘‘sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇā’’ti (vibha. 937; paṭi. ma. 1.140) vā yā diṭṭhi, tāya hataṃ upahataṃ. Yā ca kho ‘‘imā cattāro sassatavādā…pe… pañca paramadiṭṭhadhammanibbānavādā’’ti brahmajāle (dī. ni. 1.30 ādayo) pañcattaye (ma. ni. 3.21 ādayo) ca āgatā dvāsaṭṭhi diṭṭhiyo, tāsaṃ vasena cittassa micchādiṭṭhihatabhāvo kathetabbo.

Thinamiddhābhibhūtenāti thinaṃ nāma cittassa akammaññatā. Middhaṃ nāma vedanādikkhandhattayassa akammaññatā. Tathā thinaṃ anussāhasaṃhananaṃ. Middhaṃ asattivighāto. Iti thinena middhena ca cittaṃ abhibhūtaṃ ajjhotthaṭaṃ upaddutaṃ saṅkocanappattaṃ layāpannaṃ. Vasaṃ mārassa gacchatīti vaso nāma icchā lobho adhippāyo ruci ākaṅkhā āṇā āṇatti. Māroti pañca mārā – khandhamāro abhisaṅkhāramāro maccumāro devaputtamāro kilesamāroti. Gacchatīti tesaṃ vasaṃ icchaṃ…pe… āṇattiṃ gacchati upagacchati upeti vattati anuvattati nātikkamatīti. Tena vuccati – ‘‘vasaṃ mārassa gacchatī’’ti.

Tattha yathāvuttā akusalā dhammā, taṇhāvijjā eva vā samudayasaccaṃ. Yo so ‘‘vasaṃ mārassa gacchatī’’ti vutto, so ye pañcupādānakkhandhe upādāya paññatto, te pañcakkhandhā dukkhasaccaṃ. Evaṃ bhagavatā idha dve saccāni desitāni. Tenevāha – ‘‘dukkhaṃ samudayo cā’’ti. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ desetīti vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘dukkhassa pariññāya samudayassa pahānāyā’’ti vuttaṃ. Kathaṃ desetīti ce –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhiṃ purakkhatvā, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32) –

Gāthāya. Tassattho – yasmā arakkhitena cittena vasaṃ mārassa gacchati, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena rakkhitacitto assa. Sammāsaṅkappagocaroti yasmā kāmasaṅkappādimicchāsaṅkappagocaro tathā tathā ayoniso vikappetvā nānāvidhāni micchādassanāni gaṇhāti. Tato eva ca micchādiṭṭhihatena cittena vasaṃ mārassa gacchati, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa. Sammādiṭṭhiṃ purakkhatvāti sammāsaṅkappagocaratāya vidhutamicchādassano kammassakatālakkhaṇaṃ yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ katvā sīlasamādhīsu yuttappayutto. Tato eva ca ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca ñatvā vipassanaṃ ussukkāpetvā anukkamena ariyamagge gaṇhanto aggamaggena thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti evaṃ sabbaso bhinnakilesattā bhikkhu khīṇāsavo yathāsambhavaṃ tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo jaheyya, tāsaṃ parabhāge nibbāne tiṭṭheyyāti attho.

Yaṃ taṇhāya avijjāya ca pahānaṃ, ayaṃ nirodhoti pahānassa nirodhassa paccayabhāvato asaṅkhatadhātu pahānaṃ nirodhoti ca vuttā. Imāni cattāri saccānīti purimagāthāya purimāni dve, pacchimagāthāya pacchimāni dveti dvīhi gāthāhi bhāsitāni imāni cattāri ariyasaccāni. Tesu samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sabbagatijahanaṃ phalaṃ, rakkhitacittatādiko upāyo, arakkhitacittatādinisedhanamukhena rakkhitacittatādīsu niyojanaṃ bhagavato āṇattīti. Evaṃ desanāhārapadatthā assādādayo niddhāretabbā. Tenevāha – ‘‘niyutto desanāhārasampāto’’ti.

Desanāhārasampātavaṇṇanā niṭṭhitā.

2. Vicayahārasampātavaṇṇanā

53. Evaṃ desanāhārasampātaṃ dassetvā idāni vicayahārasampātaṃ dassento yasmā desanāhārapadatthavicayo vicayahāro, tasmā desanāhāre vipallāsahetubhāvena niddhāritāya taṇhāya kusalādivibhāgapavicayamukhena vicayahārasampātaṃ dassetuṃ ‘‘tattha taṇhā duvidhā’’tiādi āraddhaṃ. Tattha kusalāti kusaladhammārammaṇā. Kusala-saddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjatthe daṭṭhabbo. Kasmā panettha taṇhā kusalapariyāyena uddhaṭā? Heṭṭhā desanāhāre vipallāsahetubhāvena taṇhaṃ uddharitvā tassā vasena saṃkilesapakkho dassito. Vicittapaṭibhānatāya pana idhāpi taṇhāmukheneva vodānapakkhaṃ dassetuṃ kusalapariyāyena taṇhā uddhaṭā. Tattha saṃsāraṃ gametīti saṃsāragāminī, saṃsāranāyikāti attho. Apacayaṃ nibbānaṃ gametīti apacayagāminī. Kathaṃ pana taṇhā apacayagāminīti? Āha ‘‘pahānataṇhā’’ti. Tadaṅgādippahānassa hetubhūtā taṇhā. Kathaṃ pana ekantasāvajjāya taṇhāya kusalabhāvoti? Sevitabbabhāvato. Yathā taṇhā, evaṃ mānopi duvidho kusalopi akusalopi, na taṇhā evāti taṇhāya nidassanabhāvena māno vutto.

Tattha mānassa yathādhippetaṃ kusalādibhāvaṃ dassetuṃ ‘‘yaṃ mānaṃ nissāyā’’tiādimāha. Vuttañhetaṃ bhagavatā – ‘‘mānamahaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’tiādi. Yaṃ nekkhammassitaṃ domanassantiādi ‘‘kusalā’’ti vuttataṇhāya sarūpadassanatthaṃ vuttaṃ. Tattha nekkhammassitaṃ domanassaṃ nāma –

‘‘Tattha katamāni cha nekkhammassitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbete rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihā, pihāpaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammassitaṃ domanassa’’nti (ma. ni. 3.307) –

Evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhāpetvā ussukkāpetuṃ asakkontassa ‘‘imampi pakkhaṃ imampi māsaṃ, imampi saṃvaccharaṃ, vipassanaṃ ussukkāpetvā ariyabhūmiṃ sampāpuṇituṃ nāsakkhi’’nti anusocato uppannaṃ domanassaṃ nekkhammavasena vipassanāvasena anussativasena paṭhamajjhānādivasena paṭipattiyā hetubhāvena uppajjanato nekkhammassitaṃ domanassaṃ nāma. Ayaṃ taṇhā kusalāti ayaṃ ‘‘pihā’’ti vuttā taṇhā kusalā. Kathaṃ? Rāgavirāgā cetovimutti, tadārammaṇā kusalāti. Idaṃ vuttaṃ hoti – rāgavirāgā cetovimutti, na sabhāvena kusalā, anavajjaṭṭhena kusalā. Taṃ uddissa pavattiyā tadārammaṇā pana taṇhā kusalārammaṇatāya kusalāti. Avijjāvirāgā paññāvimutti anavajjaṭṭhena kusalā. Tassāti paññāvimuttiyā. Yāya vasena ‘‘tasmā rakkhitacittassā’’ti gāthāyaṃ ‘‘sabbā duggatiyo jahe’’ti vuttaṃ.

Iti cirataraṃ vipassanāparivāsaṃ parivasitvā dukkhāpaṭipadādandhābhiññāya adhigatāya paññāvimuttiyā vasena vicayahārasampātaṃ dassetuṃ ‘‘tassā ko pavicayo’’tiādi āraddhaṃ. Tattha yasmā paññāvimutti ariyamaggamūlikā, tasmā catutthajjhānapādake ariyamaggadhamme uddisitvā tesaṃ āgamanapaṭipadaṃ dassetuṃ ‘‘kattha daṭṭhabbo, catutthe jhāne’’tiādi vuttaṃ. Tattha pāramitāyāti ukkaṃsagatāya catutthajjhānabhāvanāya. Yehi aṭṭhahi aṅgehi samannāgataṃ catutthajjhānacittaṃ vuttaṃ, tāni aṅgāni dassetuṃ ‘‘parisuddha’’ntiādi vuttaṃ.

Tattha upekkhāsatipārisuddhibhāvena parisuddhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti vuttaṃ hoti. Sukhādīnaṃ paccayaghātena vītarāgādiaṅgaṇattā anaṅgaṇaṃ. Anaṅgaṇattā eva vigatūpakkilesaṃ, aṅgaṇena hi cittaṃ upakkilissati, subhāvitattā mudubhūtaṃ vasibhāvappattanti attho. Vase vattamānañhi cittaṃ ‘‘mudū’’ti vuccati. Muduttā eva ca kammaniyaṃ, kammakkhamaṃ kammayogganti attho. Muduñhi cittaṃ kammaniyaṃ hoti, evaṃ bhāvitaṃ muduñca hoti kammaniyañca, yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.22). Etesu parisuddhabhāvādīsu ṭhitattā ṭhitaṃ. Ṭhitattāyeva āneñjappattaṃ, acalaṃ niriñjananti attho. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhitaṃ. Saddhādīhi pariggahitattā āneñjappattaṃ. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya.

Aparo nayo – catutthajjhānasamādhinā samāhitaṃ cittaṃ nīvaraṇadūrībhāvena parisuddhaṃ. Vitakkādisamatikkamena pariyodātaṃ. Jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena anaṅgaṇaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaapaccayānanti attho. Abhijjhādīnaṃ cittupakkilesānaṃ vigamena vigatūpakkilesaṃ. Ubhayampi cetaṃ anaṅgaṇasuttavatthasuttānaṃ (ma. ni. 1.57 ādayo; 70 ādayo) vasena veditabbaṃ. Vasippattiyā mudubhūtaṃ. Iddhipādabhāvūpagamena kammaniyaṃ. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhitaṃ āneñjappattaṃ. Yathā āneñjabhāvappattaṃ āneñjappattaṃ hoti, evaṃ ṭhitanti attho. Evampi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya pādakaṃ padaṭṭhānabhūtaṃ. Tenevāha – ‘‘so tattha aṭṭhavidhaṃ adhigacchati cha abhiññā dve ca visese’’ti.

Tattha soti adhigatacatutthajjhāno yogī. Tatthāti tasmiṃ catutthajjhāne adhiṭṭhānabhūte. Aṭṭhavidhaṃ adhigacchatīti aṭṭhavidhaṃ guṇaṃ adhigacchati. Ko pana so aṭṭhavidho guṇoti? Āha ‘‘cha abhiññā dve ca visese’’ti. Manomayiddhi vipassanāñāṇañca. Taṃ cittanti catutthajjhānacittaṃ. ‘‘Yato parisuddhaṃ, tato pariyodāta’’ntiādinā purimaṃ purimaṃ pacchimassa pacchimassa kāraṇavacananti dasseti. Tadubhayanti yesaṃ rāgādiaṅgaṇānaṃ abhijjhādiupakkilesānañca abhāvena ‘‘anaṅgaṇaṃ vigatūpakkilesa’’nti ca vuttaṃ. Tāni aṅgaṇāni upakkilesā cāti taṃ ubhayaṃ. Tadubhayaṃ taṇhāsabhāvattā taṇhāya anulomanato ca taṇhāpakkho. Yā ca iñjanāti yā ca cittassa asamādānena phandanā. Aṭṭhitīti anavaṭṭhānaṃ. Ayaṃ diṭṭhipakkhoti yā iñjanā aṭṭhiti ca, ayaṃ micchābhinivesahetutāya diṭṭhipakkho.

‘‘Cattāri indriyānī’’tiādinā vedanātopi catutthajjhānaṃ vibhāveti. Evaṃ aṭṭhaṅgasamannāgataṃ catutthajjhānacittaṃ upari abhiññādhigamāya abhinīhārakkhamaṃ hoti. Sā ca abhinīhārakkhamatā cuddasahi ākārehi ciṇṇavasibhāvasseva hoti. So ca vasibhāvo aṭṭhasamāpattilābhino, na rūpāvacarajjhānamattalābhinoti āruppasamāpattiyā manasikāravidhiṃ dassento ‘‘so uparimaṃ samāpattiṃ santato manasikarotī’’tiādimāha. Tattha uparimaṃ samāpattinti ākāsānañcāyatanasamāpattiṃ. Santato manasikarotīti aṅgasantatāyapi ārammaṇasantatāyapi ‘‘santā’’ti manasikaroti. Yato yato hi āruppasamāpattiṃ santato manasikaroti, tato tato rūpāvacarajjhānaṃ avūpasantaṃ hutvā upaṭṭhāti. Tenevāha – ‘‘tassa uparimaṃ…pe… saṇṭhahatī’’ti. Ukkaṇṭhā ca paṭighasaññāti paṭighasaññāsaṅkhātāsu pañcaviññāṇasaññāsu anabhirati saṇṭhahati. ‘‘So sabbaso’’tiādinā ekadesena āruppasamāpattiṃ dasseti. Abhiññābhinīhāro rūpasaññāti rūpāvacarasaññā nāmetā yāvadeva abhiññatthābhinīhāramattaṃ, na pana arūpāvacarasamāpattiyo viya santāti adhippāyo. Vokāro nānattasaññāti nānattasaññā nāmetā nānārammaṇesu vokāro, tattha cittassa ākulappavattīti attho. Samatikkamatīti evaṃ tattha ādīnavadassī hutvā tā samatikkamati. Paṭighasaññā cassa abbhatthaṃ gacchatīti assa ākāsānañcāyatanasamāpattiṃ adhigacchantassa yogino dasapi paṭighasaññā vigacchanti. Iminā paṭhamāruppasamāpattimāha.

Evaṃ samāhitassāti evaṃ iminā vuttanayena rūpāvacarajjhāne cittekaggatāyapi samatikkamena samāhitassa. Samāhitassāti āruppasamādhinā santavuttinā samāhitassa. Obhāsoti yo pure rūpāvacarajjhānobhāso. Antaradhāyatīti so rūpāvacarajjhānobhāso arūpāvacarajjhānasamāpajjanakāle vigacchati. Dassanañcāti rūpāvacarajjhānacakkhunā dassanañca antaradhāyati. So samādhīti so yathāvutto rūpārūpasamādhi. Chaḷaṅgasamannāgatoti upakārakaparikkhārasabhāvabhūtehi chahi aṅgehi samannāgato. Paccavekkhitabboti pati avekkhitabbo, punappunaṃ cintetabboti attho. Paccavekkhaṇākāraṃ saha visayena dassetuṃ ‘‘anabhijjhāsahagata’’ntiādi vuttaṃ. Tattha sabbaloketi sabbasmiṃ piyarūpe sātarūpe sattaloke saṅkhāraloke ca. Tena kāmacchandassa pahānamāha. Tathā ‘‘abyāpanna’’ntiādinā byāpādakosajjasārambhasāṭheyyavikkhepasammosānaṃ pahānaṃ. Puna tāni cha aṅgāni samathavipassanāvasena vibhajitvā dassetuṃ ‘‘yañca anabhijjhāsahagata’’ntiādi vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ.

54. Ettāvatā ‘‘paññāvimuttī’’ti vuttassa arahattaphalassa samādhimukhena pubbabhāgapaṭipadaṃ dassetvā idāni arahattaphalasamādhiṃ dassetuṃ ‘‘so samādhī’’tiādi vuttaṃ. Tattha so samādhīti yo so sammāsamādhi. Pubbe vuttassa ariyamaggasamādhissa phalabhūto samādhi pañcavidhena veditabbo idāni vuccamānehi pañcahi paccavekkhaṇañāṇehi attano paccavekkhitabbākārasaṅkhātena pañcavidhena veditabbo. ‘‘Ayaṃ samādhi paccuppannasukho’’tiādīsu arahattaphalasamādhi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya sabbakilesadarathasantatāya ca santo. Atittikaraṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā, kilesapaṭippassaddhibhāvena vā laddhattā paṭippassaddhiladdho. Passaddhaṃ passaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhikilesena vā arahatā laddhattāpi paṭippassaddhiladdho. Ekodibhāvena adhigatattā, ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena paccanīkadhamme niggayha kilese vāretvā anadhigatattā nasasaṅkhāraniggayhavāritagatoti.

Yato yato bhāgato tañca samādhiṃ samāpajjanto, tato vā vuṭṭhahanto sativepullappatto satova samāpajjati satova vuṭṭhahati, yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti evaṃ paccavekkhantassa paccattameva aparappaccayañāṇaṃ uppajjati, ayameko ākāro. Esa nayo sesesupi. Evametesaṃ pañcannaṃ paccavekkhitabbākārānaṃ vasena samādhi pañcavidhena veditabbo.

Puna ‘‘yo ca samādhī’’tiādinā arahattaphale samathavipassanāvibhāgaṃ dasseti. Tattha samādhisukhassa ‘‘sukha’’nti adhippetattā ‘‘yo ca samādhi paccuppannasukho, yo ca samādhi āyatiṃ sukhavipāko, ayaṃ samatho’’ti vuttaṃ. Ariyanirāmisādibhāvo pana paññānubhāvena nipphajjatīti āha – ‘‘yo ca samādhi ariyo…pe… ayaṃ vipassanā’’ti.

Evaṃ arahattaphalasamādhiṃ vibhāgena dassetvā idāni tassa pubbabhāgapaṭipadaṃ samādhivibhāgena dassetuṃ ‘‘so samādhī’’ti vuttaṃ. Tattha so samādhīti yo so arahattaphalasamādhissa pubbabhāgapaṭipadāyaṃ vutto rūpāvacaracatutthajjhānasamādhi, so samādhi. Pañcavidhenāti vakkhamānena pañcappakārena veditabbo. ‘‘Pītipharaṇatā’’tiādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Vuttampi cetaṃ ‘‘dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracitte ñāṇaṃ cetopharaṇatā, dibbacakkhu ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta’’nti (vibha. 804).

Idha samathavipassanāvibhāgaṃ dassetuṃ ‘‘yo ca pītipharaṇo’’tiādi vuttaṃ. Ettha ca paññāsīsena desanā katāti paññāvasena saṃvaṇṇanā katā. Paññā pītipharaṇatātiādīsu samādhisahagatā evāti tattha samādhivasena samatho uddhaṭo. Tasmā pītisukhacetopharaṇatā visesato samādhivipphāravasena ijjhantīti tā ‘‘samatho’’ti vuttā. Itarāni ñāṇavipphāravasenāti tāni ‘‘vipassanā’’ti vuttāni.

55. Idāni taṃ samādhiṃ ārammaṇavasena vibhajitvā dassetuṃ ‘‘dasa kasiṇāyatanānī’’tiādi vuttaṃ. Tattha kasiṇajjhānasaṅkhātāni kasiṇāni ca tāni yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato ca āyatanāni cāti kasiṇāyatanāni. Pathavīkasiṇanti kataparikammaṃ pathavīmaṇḍalampi, tattha pavattaṃ uggahapaṭibhāganimittampi, tasmiṃ nimitte uppannajjhānampi vuccati. Tesu jhānaṃ idhādhippetaṃ. Ākāsakasiṇanti kasiṇugghāṭimākāse pavattapaṭhamāruppajjhānaṃ. Viññāṇakasiṇanti paṭhamāruppaviññāṇārammaṇaṃ dutiyāruppajjhānaṃ. Pathavīkasiṇādike suddhasamathabhāvanāvasena pavattite sandhāya ‘‘imāni aṭṭha kasiṇāni samatho’’ti vuttaṃ. Sesakasiṇadvayaṃ vipassanādhiṭṭhānabhāvena pavattaṃ ‘‘vipassanā’’ti vuttaṃ.

Evanti iminā nayena. Sabbo ariyamaggoti sammādiṭṭhiādibhāvena abhinnopi ariyamaggo satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno niravaseso ariyamaggo. Yena yena ākārenāti anabhijjhādīsu, paccuppannasukhatādīsu ca ākāresu yena yena ākārena vutto. Tena tenāti tesu tesu ākāresu ye ye samathavasena, ye ca ye ca vipassanāvasena yojetuṃ sambhavanti, tena tena ākārena samathavipassanāhi ariyamaggo vicinitvā yojetabbo. Teti samathādhiṭṭhānavipassanādhammā. Tīhi dhammehi saṅgahitāti tīhi anupassanādhammehi saṅgahitā, gaṇanaṃ gatāti attho. Katamehi tīhīti? Āha ‘‘aniccatāya dukkhatāya anattatāyā’’ti. Aniccatāya sahacaraṇato vipassanā ‘‘aniccatā’’ti vuttā. Esa nayo sesesupi.

So samathavipassanaṃ bhāvayamāno tīṇi vimokkhamukhāni bhāvayatīti so ariyamaggādhigamāya yuttappayutto yogī kālena samathaṃ samāpajjanavasena kālena vipassanaṃ sammasanavasena vaḍḍhayamāno animittavimokkhamukhādisaṅkhātā tisso anupassanā brūheti. Tayo khandhe bhāvayatīti tisso anupassanā uparūparivisesaṃ pāpento sīlakkhandho samādhikkhandho paññākkhandhoti ete tayo khandhe vaḍḍheti. Yasmā pana tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito, tasmā ‘‘tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī’’ti vuttaṃ.

Idāni yesaṃ puggalānaṃ yattha sikkhantānaṃ visesato niyyānamukhāni yesañca kilesānaṃ paṭipakkhabhūtāni tīṇi vimokkhamukhāni, tehi saddhiṃ tāni dassetuṃ ‘‘rāgacarito’’tiādi vuttaṃ. Tattha animittena vimokkhamukhenāti aniccānupassanāya. Sā hi niccanimittādisamugghāṭanena animitto, rāgādīnaṃ samucchedavimuttiyā vimokkhoti laddhanāmassa ariyamaggassa mukhabhāvato dvārabhāvato ‘‘animittavimokkhamukha’’nti vuccati. Adhicittasikkhāyāti samādhismiṃ. Sukhavedanīyaṃ phassaṃ anupagacchantoti sukhavedanāya hitaṃ sukhavedanākāraṇato phassaṃ taṇhāya anupagacchanto. Sukhaṃ vedanaṃ parijānantoti ‘‘ayaṃ sukhā vedanā vipariṇāmādinā dukkhā’’ti parijānanto, savisayaṃ rāgaṃ samatikkanto. ‘‘Rāgamalaṃ pavāhento’’tiādinā tehi pariyāyehi rāgasseva pahānamāha. ‘‘Dosacarito puggalo’’tiādīsupi vuttanayānusārena attho veditabbo.

Paññādhikassa santatisamūhakiccārammaṇādighanavinibbhogena saṅkhāresu attasuññatā pākaṭā hotīti visesato anattānupassanā paññāpadhānāti āha – ‘‘suññatavimokkhamukhaṃ paññākkhandho’’ti. Tathā saṅkhārānaṃ sarasapabhaṅgutāya ittarakhaṇattā uppannānaṃ tattha tattheva bhijjanaṃ sammā samāhitasseva pākaṭaṃ hotīti visesato aniccānupassanā samādhippadhānāti āha – ‘‘animittavimokkhamukhaṃ samādhikkhandho’’ti. Tathā sīlesu paripūrakārino khantibahulassa uppannaṃ dukkhaṃ aratiñca abhibhuyya viharato saṅkhārānaṃ dukkhatā vibhūtā hotīti dukkhānupassanā sīlappadhānāti āha – ‘‘appaṇihitavimokkhamukhaṃ sīlakkhandho’’ti. Iti tīhi vimokkhamukhehi tiṇṇaṃ khandhānaṃ saṅgahitattā vuttaṃ – ‘‘so tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayatī’’ti. Yasmā ca tīhi ca khandhehi ariyassa aṭṭhaṅgikassa maggassa saṅgahitattā tayo khandhe bhāvayanto ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī’’ti vuttaṃ. Tasmā tehi tassa saṅgahaṃ dassento ‘‘yā ca sammāvācā’’tiādimāha.

Puna tiṇṇaṃ khandhānaṃ samathavipassanābhāvaṃ dassetuṃ ‘‘sīlakkhandho’’tiādi vuttaṃ. Tattha sīlakkhandhassa khantipadhānattā, samādhissa bahūpakārattā ca samathapakkhabhajanaṃ daṭṭhabbaṃ. Bhavaṅgānīti upapattibhavassa aṅgāni. Dve padānīti dve pādā. Yebhuyyena hi pañcadasa caraṇadhammā sīlasamādhisaṅgahitāti. Bhāvitakāyoti ābhisamācārikasīlassa pāripūriyā bhāvitakāyo. Ādibrahmacariyakasīlassa pāripūriyā bhāvitasīlo. Atha vā bhāvitakāyoti indriyasaṃvarena bhāvitapañcadvārakāyo. Bhāvitasīloti avasiṭṭhasīlavasena bhāvitasīlo. Sammā kāyabhāvanāya sati accantaṃ kāyaduccaritappahānaṃ anavajjañca uṭṭhānaṃ sampajjati. Tathā anuttare sīle sijjhamāne anavasesato micchāvācāya micchājīvassa ca pahānaṃ sampajjati. Cittapaññāsu ca bhāvitāsu sammāsatisammāsamādhisammādiṭṭhisammāsaṅkappā bhāvanāpāripūriṃ gatā eva honti taṃsabhāvattā tadubhayakāraṇattā cāti imamatthaṃ dasseti ‘‘kāye bhāviyamāne’’tiādinā.

Pañcavidhaṃ adhigamaṃ gacchatīti ariyamaggādhigamameva avatthāvisesavasena pañcadhā vibhajitvā dasseti. Ariyamaggo hi khippaṃ sakiṃ ekacittakkhaṇeneva catūsu saccesu attanā adhigantabbaṃ adhigacchatīti na tassa lokiyasamāpattiyā viya vasibhāvanākiccaṃ atthīti khippādhigamo ca hoti. Pajahitabbānaṃ accantavimuttivasena pajahanato vimuttādhigamo ca. Lokiyehi mahantānaṃ sīlakkhandhādīnaṃ adhigamanabhāvato mahādhigamo ca. Tesaṃyeva vipulaphalānaṃ adhigamanato vipulādhigamo ca. Attanā kattabbassa kassaci anavasesato anavasesādhigamo ca hotīti. Ke panete adhigamā? Keci samathānubhāvena, keci vipassanānubhāvenāti imaṃ vibhāgaṃ dassetuṃ ‘‘tattha samathenā’’tiādi vuttaṃ.

56. Iti mahāthero ‘‘tasmā rakkhitacittassā’’ti gāthāya vasena arahattaphalavimuttimukhena vicayahārasampātaṃ niddisanto desanākusalatāya anekehi suttappadesehi tassā pubbabhāgapaṭipadāya bhāvanāvisesānaṃ bhāvanānisaṃsānañca vibhajanavasena nānappakārato vicayahāraṃ dassetvā idāni dasannaṃ tathāgatabalānampi vasena taṃ dassetuṃ ‘‘tattha yo desayatī’’tiādimāha. Ovādena sāvake na visaṃvādayatīti attano anusiṭṭhiyā dhammassa savanato ‘‘sāvakā’’ti laddhanāme veneyye na vippalambheti na vañceti, visaṃvādanahetūnaṃ pāpadhammānaṃ ariyamaggena bodhimūle eva suppahīnattā. Tividhanti tippakāraṃ, tīhi ākārehīti attho. Idaṃ karothāti imaṃ saraṇagamanaṃ sīlādiñca upasampajja viharatha. Iminā upāyena karothāti anenapi vidhinā saraṇāni sodhentā sīlādīni paripūrentā sampādetha. Idaṃ vo kurumānānanti idaṃ saraṇagamanaṃ sīlādiñca tumhākaṃ anutiṭṭhantānaṃ diṭṭhadhammasamparāyanibbānānaṃ vasena hitāya sukhāya ca bhavissati, tāni sampādethāti attho.

Evaṃ ovadanākāraṃ dassetvā yaṃ vuttaṃ – ‘‘ovādena sāvake na visaṃvādayatī’’ti, taṃ tathāgatabalehi vibhajitvā dassetuṃ ‘‘so tathā ovadito’’tiādimāha. Tattha tathāti tena pakārena ‘‘idaṃ karotha, iminā upāyena karothā’’tiādinā vuttappakārena. Ovaditoti dhammadesanāya sāsito. Anusiṭṭhoti tasseva vevacanaṃ. Tathā karontoti yathānusiṭṭhaṃ tathā karonto. Taṃ bhūminti yassā bhūmiyā adhigamatthāya ovadito, taṃ dassanabhūmiñca bhāvanābhūmiñca. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ na vijjati. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati. Dutiyavāre bhūminti sīlakkhandhena pattabbaṃ sampattibhavasaṅkhātaṃ bhūmiṃ.

Idāni yasmā bhagavato catuvesārajjānipi aviparītasabhāvatāya paṭhamaphalañāṇassa visayaviseso hoti, tasmā tānipi tassa visayabhāvena dassetuṃ ‘‘sammāsambuddhassa te sato’’tiādi vuttaṃ. Tattha sammāsambuddhassa te satoti ahaṃ sammāsambuddho, mayā sabbe dhammā abhisambuddhāti paṭijānanena sammāsambuddhassa te sato. Ime dhammā anabhisambuddhāti netaṃ ṭhānaṃ vijjatīti ‘‘ime nāma tayā dhammā anabhisambuddhā’’ti koci sahadhammena sahetunā sakāraṇena vacanena, sunakkhatto (dī. ni. 3.1 ādayo; ma. ni. 1.146 ādayo) viya vippalapantā pana appamāṇaṃ. Tasmā sahadhammena paṭicodessatīti etaṃ kāraṇaṃ na vijjati. Esa nayo sesapadesupi. Yassa te atthāya dhammo desitoti rāgādīsu yassa yassa pahānatthāya asubhabhāvanādidhammo kathito. Takkarassāti tathā paṭipannassa. Visesādhigamanti abhiññāpaṭisambhidādivisesādhigamaṃ.

Antarāyikāti antarāyakaraṇaṃ antarāyo, so sīlaṃ etesanti antarāyikā. Antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyappayojanāti vā antarāyikā. Te pana kammakilesādibhedena pañcavidhā. Aniyyānikāti ariyamaggavajjā sabbe dhammā.

Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Suhatanti ativadhitaṃ. Idampi ekadesakathanameva. Matakapetādidānampi so na karoti eva. Puthujjanoti puthūnaṃ kilesābhisaṅkhārādīnaṃ jananādīhi kāraṇehi puthujjano. Vuttañhetaṃ –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano itī’’ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; dha. sa. aṭṭha. 1007; paṭi. ma. aṭṭha. 2.1.130);

‘‘Mātara’’ntiādīsu janikā mātā. Janako ca pitā. Manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññe jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya ‘‘idaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’’ti, neva so naṃ jīvitā voropeyya. Athāpi evaṃ vadeyyuṃ – ‘‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’’ti, sīsamevassa chindeyyuṃ, neva so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyabhāvassa ca baladīpanatthaṃ evaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo vata puthujjanabhāvo. Yatra hi nāma mātughākādīnipi ānantariyāni karissati, mahābalova ca ariyabhāvo, yo etāni kammāni na karotīti.

Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ – ‘‘pañcahupāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458).

Tattha kammenāti apalokanādīsu catūsu kammesu aññatarakammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādīni aṭṭhārasabhedakaravatthūni dīpayanto. Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ uccakulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ yuttaṃ, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhammaṃ katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhāpanaṃ pana pubbabhāgo. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinno eva hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya saṅgharājiṃ vā janeyyāti netaṃ ṭhānaṃ vijjatīti.

Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Ettāvatā hi mātughātādīni pañcānantariyakammāni dassitāni honti. Yāni puthujjano karoti, na ariyasāvako. Duṭṭhacittoti vināsacittena paduṭṭhacitto. Thūpanti cetiyaṃ. Bhindeyyāti nāseyya.

Aññaṃ satthāranti ‘‘ayaṃ me satthā satthu kiccaṃ kātuṃ samattho’’ti bhavantarepi aññaṃ titthakaraṃ. Apadiseyyāti ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjati. Ito bahiddhā aññaṃ dakkhiṇeyyaṃ pariyeseyyāti sāsanato bahiddhā aññaṃ bāhirakaṃ samaṇaṃ vā brāhmaṇaṃ vā ‘‘ayaṃ dakkhiṇāraho, imasmiṃ katā kārā mahapphalā bhavissantī’’ti adhippāyena tasmiṃ paṭipajjeyyāti attho. Kutūhalamaṅgalena suddhiṃ pacceyyāti ‘‘iminā idaṃ bhavissatī’’ti evaṃ pavattattā kutūhalasaṅkhātena diṭṭhasutamutamaṅgalena attano suddhiṃ vodānaṃ saddaheyya.

57. Itthī rājā cakkavattī siyāti netaṃ ṭhānaṃ vijjatīti yasmā itthiyā kosohitavatthaguyhādīnaṃ abhāvena lakkhaṇāni na paripūranti, itthiratanābhāvena ca sattaratanasamaṅgitā na sampajjati. Sabbamanussānampi ca na adhiko attabhāvo hoti, tasmā ‘‘itthī…pe… vijjatī’’ti vuttaṃ. Yasmā sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhānīti. Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi, tasmā puriso mahābrahmā siyāti na vattabbanti? No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Itthiyo hi idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjanti, na mahābrahmānaṃ. Puriso pana katthaci na uppajjatīti na vattabbo. Samānepi tattha ubhayaliṅgābhāve purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā, tasmā suvuttametaṃ. Itthī tathāgatoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokānaṃ tāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānamattampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti ‘‘itthī tathāgato arahaṃ sammāsambuddho siyāti netaṃ ṭhānaṃ vijjatī’’ti vuttaṃ. Sabbākāraparipūro puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Ekissā lokadhātuyāti dasasahassilokadhātuyā, yā jātikhettanti vuccati. Sā hi tathāgatassa gabbhokkantikālādīsu kampati. Āṇākhettaṃ pana koṭisatasahassacakkavāḷaṃ. Yā ekato saṃvaṭṭati ca vivaṭṭati ca, yattha ca āṭānāṭiyaparittādīnaṃ (dī. ni. 3.277 ādayo) āṇā pavattati. Visayakhettassa parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyya’’nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato avisayo nāma natthi. Iti imesu tīsu khettesu tisso saṅgītiyo āruḷhe tepiṭake buddhavacane ‘‘ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantī’’ti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha gabbhokkantito pubbe pureti veditabbaṃ. Tato paṭṭhāya hi dasasahassicakkavāḷakampanena khettapariggaho kato nāma hoti, aññassa buddhassa uppatti natthi. Dhātuparinibbānato paraṃ pana pacchā, tato heṭṭhāpi aññassa buddhassa uppatti natthi, uddhaṃ na vāritā.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Acchariyamanussā hi buddhā bhagavanto. Yathāha – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso’’tiādi (a. ni. 1.171). Yadi ca aneke buddhā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññenapi so eva desetabbo siyā, vivādabhāvato ca. Bahūsu hi buddhesu ekato uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘‘amhākaṃ buddho pāsādiko’’tiādinā tesaṃ sāvakā vivadeyyuṃ. Kiṃ vā etena kāraṇagavesanena, dhammatāvesā yaṃ ekissā lokadhātuyā dve tathāgatā ekato na uppajjantīti (mi. pa. 5.1.1).

Yathā nimbabījakosātakibījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva phalaṃ nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti. (saṃ. ni. 1.256; netti. 122);

Tasmā ‘‘tiṇṇaṃ duccaritāna’’ntiādi vuttaṃ.

Aññataro samaṇo vā brāhmaṇo vāti yo koci pabbajjāmattena samaṇo vā jātimattena brāhmaṇo vā. Pāpiccho sambhāvanādhippāyena vimhāpanato kuhako. Paccayasannissitāya payuttavācāya vasena lapako. Paccayanibbattakanimittāvacarato nemittako. Kuhanalapananemittakattaṃ pubbaṅgamaṃ katvāti kuhanādibhāvameva purakkhatvā santindriyo santamānaso viya caranto. Pañca nīvaraṇeti kāmacchandādike pañca nīvaraṇe. Appahāya asamucchinditvā, cetaso upakkileseti nīvaraṇe. Nīvaraṇā hi cittaṃ upakkilesenti kiliṭṭhaṃ karonti vibādhenti upatāpenti ca. Tasmā ‘‘cetaso upakkilesā’’ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇe. Nīvaraṇā hi uppajjamānā anuppannāya paññāya uppajjituṃ na denti. Tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Anupaṭṭhitassatīti catūsu satipaṭṭhānesu na upaṭṭhitassati. Abhāvayitvāti avaḍḍhayitvā. Anuttaraṃ sammāsambodhinti arahattapadaṭṭhānaṃ sabbaññutaññāṇaṃ.

Pacchimavāre aññataro samaṇo vā brāhmaṇo vāti sabbaññubodhisattaṃ sandhāya vadati. Tattha sabbadosāpagatoti sabbehi pāramitāpaṭipakkhabhūtehi dosehi apagato. Etena paripūritapāramibhāvaṃ dasseti. Satipaṭṭhānāni vipassanā, bojjhaṅgo maggo, anuttarā sammāsambodhi arahattaṃ. Satipaṭṭhānāni vā vipassanā, bojjhaṅgā missakā, sammāsambodhi arahattameva. Sesaṃ anantaravāre vuttapaṭipakkhato veditabbaṃ. Yaṃ ettha ñāṇanti yaṃ etasmiṃ yathāvutte ṭhāne ca ṭhānaṃ, aṭṭhāne ca aṭṭhānanti pavattaṃ ñāṇaṃ. Hetusoti tassa ṭhānassa aṭṭhānassa ca hetuto. Ṭhānasoti taṅkhaṇe eva āvajjanasamanantaraṃ. Anodhisoti odhiabhāvena, kiñci anavasesetvāti attho.

Iti ṭhānāṭṭhānagatātiādīsu evaṃ ṭhānāṭṭhānabhāvaṃ gatā. Sabbeti khayavayavirajjananirujjhanasabhāvā saṅkhatadhammā, te eva ca sattapaññattiyā upādānabhūtā keci saggūpagā ye dhammacārino, keci apāyūpagā ye adhammacārino, keci nibbānūpagā ye kammakkhayakaraṃ ariyamaggaṃ paṭipannā.

58. Idāni yathāvuttamatthaṃ vivaranto ‘‘sabbe sattā marissantī’’ti gāthādvayamāha. Tassa atthaṃ ‘‘sabbe sattāti ariyā ca anariyā cā’’tiādinā sayameva niddisati. Tattha jīvitapariyanto maraṇapariyantoti jīvitassa pariyanto nāma maraṇasaṅkhāto anto. Yathākammaṃ gamissantīti ettha yadetaṃ sattānaṃ yathākammaṃ gamanaṃ, ayaṃ kammassakatāti attho. Kammānaṃ phaladassāvitā ca avippavāso cāti ‘‘puññapāpaphalūpagā’’ti iminā vacanena kammānaṃ phalassa paccakkhakāritā, katūpacitānaṃ kammānaṃ attano phalassa appadānābhāvo ca dassitoti attho.

Kammameva kammantaṃ, pāpaṃ kammantaṃ etesanti pāpakammantā, tassa atthaṃ dassetuṃ ‘‘apuññasaṅkhārā’’ti vuttaṃ. Apuñño saṅkhāro etesanti apuññasaṅkhārā. Pāpakammantāti vā nissakkavacanaṃ, pāpakammantahetūti attho. Tathā puññasaṅkhārātiādīsupi. Puna ‘‘nirayaṃ pāpakammantā’’tiādinā antadvayena saddhiṃ majjhimapaṭipadaṃ dasseti. Tathā ‘‘ayaṃ saṃkileso’’tiādinā vaṭṭavivaṭṭavasena ādīnavassādanissaraṇavasena hetuphalavasena ca gāthāyaṃ tayo atthavikappā dassitā. Puna ‘‘nirayaṃ pāpakammantāti ayaṃ saṃkileso’’tiādinā vodānavasena gāthāya atthaṃ dasseti.

59. Tena tenāti tena tena ajjhositavatthunā rūpabhavaarūpabhavādinā. Chattiṃsāti kāmataṇhā tāva rūpādivisayabhedena cha, tathā bhavataṇhā vibhavataṇhā cāti aṭṭhārasa. Tā eva ajjhattikesu rūpādīsu aṭṭhārasa, bāhiresu rūpādīsu aṭṭhārasāti evaṃ chattiṃsa. Yena yenāti ‘‘subhaṃ sukha’’ntiādinā.

Vodānaṃ tividhaṃ khandhattayavasenāti taṃ dassetuṃ ‘‘taṇhāsaṃkileso’’tiādi vuttaṃ. Puna ‘‘sabbe sattā marissantī’’tiādi paṭipadāvibhāgena gāthānamatthaṃ dassetuṃ vuttaṃ. Tattha tattha gāminīti tattha tattheva nibbāne gāminī, nibbānassa gamanasīlāti attho.

Puna tatthatatthagāminīsabbatthagāminīnaṃ paṭipadānaṃ vibhāgaṃ dassetuṃ ‘‘tayo rāsī’’tiādi vuttaṃ. Yanti yaṃ nirayādi. Taṃ taṃ ṭhānaṃ yathārahaṃ gametīti sabbatthagāminī. Paṭipadāsaṅkhāte apuññakamme puññakamme ca kammakkhayakaraṇakamme ca vibhāgaso bhagavato pavattanañāṇaṃ. Idaṃ sabbatthagāminī paṭipadāñāṇaṃ nāma tathāgatabalaṃ. Iminā hi ñāṇena bhagavā sabbampi paṭipadaṃ yathābhūtaṃ pajānāti.

Kathaṃ? Sakalagāmavāsikesupi ekaṃ sūkaraṃ vā migaṃ vā mārentesu sabbesaṃ cetanā parassa jīvitindriyārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva nānā hoti. Tesu hi eko ādarena karoti, eko ‘‘tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye, taṃ tathāgato āyūhanakkhaṇe eva ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattanakampi ‘‘esa aṭṭhasu mahānirayesu nibbattissati, esa soḷasasu ussadesū’’ti jānāti. Tiracchānayoniyaṃ nibbattanakampi ‘‘esa apādako bhavissati, esa dvipādako, esa catuppādako, esa bahuppādako’’ti jānāti. Pettivisaye nibbattanakampi ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti.

‘‘Tesu ca kammesu idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, idaṃ nākaḍḍhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī’’ti jānāti. Tathā sakalagāmavāsikesu ekato dānaṃ dadamānesu sabbesampi cetanā deyyadhammārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇe eva nānaṃ hoti. Tesu hi keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇe eva ‘‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke’’ti jānāti. Tatthapi ‘‘esa paranimmitavasavattīsu nibbattissati, esa bhummadevesu nibbattissati, esa jeṭṭhakadevarājā hutvā, esa tassa dutiyaṃ tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’’ti jānāti.

‘‘Tesu ca kammesu idaṃ paṭisandhiṃ ākaḍḍhituṃ sakkhissati, idaṃ na sakkhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī’’ti jānāti. Tathā ‘‘vipassanaṃ paṭṭhapentesu ca esa iminā nīhārena vipassanāya āraddhattā arahā bhavissati, esa anāgāmī, esa sakadāgāmī, esa sotāpanno, ekabījī kolaṃkolo sattakkhattuparamo, esa maggaṃ pattuṃ na sakkhissati lakkhaṇārammaṇikavipassanāyameva ṭhassati, esa paccayapariggahe, esa nāmarūpapariggahe, arūpapariggahe ca ṭhassati, esa mahābhūtamattameva vavatthapessati, esa kiñci sallakkhetuṃ na sakkhissatī’’ti jānāti. ‘‘Kasiṇaparikammaṃ karontesupi esa parikammamatte eva ṭhassati, esa nimittaṃ uppādetuṃ sakkhissati, na appanaṃ. Esa appanampi uppādessati, esa jhānaṃ adhigamissati, na uparivisesaṃ. Esa uparivisesampi adhigamissatī’’ti jānāti.

Anekadhātūti anekā cakkhādayo pathavādayo ca dhātuyo etassāti anekadhātu, bahudhātūti attho. Lokoti khandhāyatanādiloko. Cakkhudhātūtiādi yāhi dhātūhi ‘‘anekadhātū’’ti loko vutto, tāsaṃ sarūpato dassanaṃ. Tattha sabhāvaṭṭhena nissattaṭṭhena ca dhātu. Cakkhu eva dhātu cakkhudhātu. Sesapadesupi eseva nayo. Kāmadhātūti ettha dve kāmā kilesakāmo ca vatthukāmo ca. Kilesakāmapakkhe kāmapaṭisaṃyutto dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmapakkhe pana kāmāvacaradhammā kāmo uttarapadalopena, kāmo ca so dhātu cāti kāmadhātu. Byāpādapaṭisaṃyutto dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthuvisayassa paṭighassetaṃ nāmaṃ. Vihiṃsāpaṭisaṃyutto dhātu vihiṃsādhātu, vihiṃsāvitakko. Vihiṃsā eva vā dhātu vihiṃsādhātu, parasattavihesanassetaṃ nāmaṃ. Nekkhammaabyāpādaavihiṃsādhātuyo nekkhammavitakkādayo sabbakusaladhammā mettākaruṇā cāti veditabbaṃ. Rūpadhātūti rūpabhavo, sabbe vā rūpadhammā. Arūpadhātūti arūpabhavo, arūpadhammā vā. Nirodhadhātūti nirodhataṇhā. Saṅkhāradhātūti sabbe saṅkhatadhammā. Sesaṃ suviññeyyaṃ.

Aññamaññavilakkhaṇattā nānappakārā dhātuyo etasminti nānādhātu, loko. Tenevāha – ‘‘aññā cakkhudhātu yāva aññā nibbānadhātū’’ti, yathā ca idaṃ ñāṇaṃ cakkhudhātuādibhedena upādinnakasaṅkhāralokassa vasena anekadhātunānādhātulokaṃ pajānāti, evaṃ anupādinnakasaṅkhāralokassapi vasena taṃ pajānāti. Paccekabuddhā hi dve ca aggasāvakā upādinnakasaṅkhāralokasseva nānattaṃ jānanti, tampi ekadeseneva, na nippadesato. Anupādinnakasaṅkhāralokassa pana nānattaṃ na jānanti. Bhagavā pana ‘‘imāya nāma dhātuyā ussannāya imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa pharuso, imassa bahalo, imassa tanuttaco. Imāya nāma dhātuyā ussannāya imassa rukkhassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ nāma hoti, imāya nāma dhātuyā ussannattā imassa rukkhassa pupphaṃ nīlaṃ hoti pītakaṃ lohitakaṃ odātaṃ sugandhaṃ duggandhaṃ, imāya nāma dhātuyā ussannāya phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ duggandhaṃ tittaṃ madhuraṃ kaṭukaṃ ambilaṃ kasāvaṃ hoti, imāya nāma dhātuyā ussannāya imassa rukkhassa kaṇṭako tikhiṇo hoti, atikhiṇo ujuko kuṭilo kaṇho nīlo odāto hotī’’ti evaṃ anupādinnasaṅkhāralokassāpi vasena anekadhātunānādhātubhāvaṃ jānāti. Sabbaññubuddhānaṃ eva hi etaṃ balaṃ, na aññesaṃ.

60. Yaṃ yadeva dhātunti yaṃ kiñci hīnādisabhāvaṃ. Yasmā adhimutti nāma ajjhāsayadhātu, tasmā adhimuccanaṃ ajjhāsayassa hīnādisabhāvena pavattanaṃ. Taṃ pana tassa taṃ taṃ adhiṭṭhahanaṃ abhinivisanañca hotīti āha – ‘‘adhimuccanti, taṃ tadeva adhiṭṭhahanti abhinivisantī’’ti. Adhimuccanassa visayaṃ vibhāgena dassetuṃ ‘‘keci rūpādhimuttā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Nānādhimuttikatāñāṇanti hīnādivasena nānādhimuttikatāya ñāṇaṃ.

Te yathādhimuttā ca bhavantīti te hīnādhimuttikā paṇītādhimuttikā sattā yathā yathā adhimuttā honti. Taṃ taṃ kammasamādānaṃ samādiyantīti adhimuttianurūpaṃ taṃ taṃ attanā samādiyitabbaṃ kattabbaṃ kammaṃ karonti, tāni kammasamādānāni samuṭṭhānavasena vibhajanto ‘‘te chabbidhaṃ kamma’’ntiādimāha. Tattha keci lobhavasena kammaṃ samādiyantīti sambandhitabbaṃ. Esa nayo sesesupi. Taṃ vibhajjamānanti taṃ samuṭṭhānavasena chabbidhaṃ puna pavattinivattivasena vibhajjamānaṃ duvidhaṃ.

Yaṃ lobhavasena dosavasena mohavasena ca kammaṃ karotīti dasaakusalakammapathakammaṃ sandhāya vadati. Tañhi saṃkiliṭṭhatāya kāḷakanti kaṇhaṃ. Apāyesu nibbattāpanato kāḷakavipākanti kaṇhavipākaṃ. Yaṃ saddhāvasena kammaṃ karotīti dasakusalakammapathakammaṃ. Tañhi asaṃkiliṭṭhattā paṇḍaranti sukkaṃ. Sagge nibbattāpanato paṇḍaravipākattā sukkavipākaṃ. Yaṃ lobhavasena dosavasena mohavasena saddhāvasena ca kammaṃ karoti, idaṃ kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalavalena tiracchānayoniyaṃ maṅgalahatthibhāvaṃ upapanno kusalena pavatte sukhaṃ anubhavati, kusalena rājakule nibbattopi akusalena dukkhaṃ vedayati. Yaṃ vīriyavasena paññāvasena ca kammaṃ karoti, idaṃ kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākanti kammakkhayakarā catumaggacetanā. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkaupapattipariyāpannaṃ vipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaasukkavipākanti ayamettha attho.

Kammasamādāne paṭhamaṃ acelakapaṭipadā kāmesu pātabyatā, dutiyaṃ tibbakilesassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ, tatiyaṃ kāmesu apātabyatā acelakapaṭipadā, catutthaṃ paccaye alabhamānassāpi jhānavipassanāsukhasamaṅgino sāsanabrahmacariyacaraṇaṃ. Yaṃ evaṃ jātiyaṃ kammasamādānanti yaṃ aññampi evaṃpakāraṃ kammaṃ. Iminā puggalenātiādi tasmiṃ kammavipāke bhagavato ñāṇassa pavattanākāradassanaṃ. Tattha upacitanti yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Avipakkanti na vipakkavipākaṃ. Vipākāya paccupaṭṭhitanti vipākadānāya katokāsaṃ. Na ca bhabbo abhinibbidhā gantunti kilesābhisaṅkhārānaṃ abhinibbijjhanato abhinibbidhāsaṅkhātaṃ ariyamaggaṃ adhigantuṃ na ca bhabbo. Taṃ bhagavā na ovadatīti taṃ vipākāvaraṇena nivutaṃ puggalaṃ bhagavā saccapaṭivedhaṃ purakkhatvā na ovadati, vāsanatthaṃ pana tādisānampi dhammaṃ deseti eva, ajātasattuādīnaṃ viya.

Upacitanti kātuṃ āraddhaṃ. Tenevāha – ‘‘na ca tāva pāripūriṃ gata’’nti. Tena micchattaniyāmassa asamatthataṃ dasseti. Purā pāripūriṃ gacchatīti pāripūriṃ phalanipphādanasamatthataṃ gacchati purā adhigaccheyya. Micchattaniyatatāya sajjukaṃ phaladhammassa abhājanabhāvaṃ nibbattayati purā. Tenevāha – ‘‘purā veneyyattaṃ samatikkamatī’’ti. ‘‘Purā aniyataṃ samatikkamatī’’tipi pāṭho, so evattho. Asamatteti kamme asampuṇṇe, te asampuṇṇe vā.

61. Evaṃ kilesantarāyamissakaṃ kammantarāyaṃ dassetvā idāni amissakaṃ kammantarāyaṃ dassetuṃ ‘‘imassa ca puggalassā’’tiādi vuttaṃ. Taṃ vuttanayameva.

Sabbesanti imasmiṃ balaniddese vuttānaṃ sabbesaṃ kammānaṃ. Mudumajjhādhimattatāti mudumajjhatibbabhāvo. Kammānañhi muduādibhāvena taṃvipākānaṃ mudumajjhatikkhabhāvo viññāyatīti adhippāyo. Diṭṭhadhammavedanīyantiādīsu diṭṭhadhamme imasmiṃ attabhāve veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Upapajje anantare attabhāve veditabbaṃ phalaṃ upapajjavedanīyaṃ. Aparasmiṃ attabhāve ito aññasmiṃ yasmiṃ kasmiñci attabhāve veditabbaṃ phalaṃ aparāpariyavedanīyaṃ. Ekajavanavārasmiñhi sattasu cetanāsu paṭhamacetanā diṭṭhadhammavedanīyaṃ nāma. Pariyosānacetanā upapajjavedanīyaṃ nāma. Majjhe pañca cetanā aparāpariyavedanīyaṃ nāma. Vipākavemattatāñāṇanti vipākavemattatāya vipākavisese ñāṇaṃ. Imassa pana kammavipākassa gatisampatti gativipatti, upadhisampatti upadhivipatti, kālasampatti kālavipatti, payogasampatti payogavipattiyo kāraṇaṃ. So ca nesaṃ kāraṇabhāvo ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī’’tiādipāḷivasena (vibha. 810) veditabbo.

62. Anantarabalaniddese vuttakammasamādānapadeneva jhānādīni saṅgahetvā dassetuṃ ‘‘tathā samādinnānaṃ kammāna’’ntiādi vuttaṃ. Sekkhaputhujjanasantānesu pavattāni jhānādīni kammaṃ honti. Tattha tathā samādinnānanti ‘‘sukkaṃ sukkavipākaṃ paccuppannasukhaṃ, āyatiṃ sukhavipāka’’nti evamādippakārehi samādinnesu kammesu. Saṃkilesoti paṭipakkhadhammavasena kiliṭṭhabhāvo. Vodānaṃ paṭipakkhadhammehi visujjhanaṃ. Vuṭṭhānaṃ paguṇavodānaṃ bhavaṅgavuṭṭhānañca. Evaṃ saṃkilissatītiādīsu ayamevattho – iminā ākārena jhānādi saṃkilissati vodāyati vuṭṭhahatīti jānanañāṇaṃ bhagavato anāvaraṇañāṇaṃ, na tassa āvaraṇaṃ atthīti.

Kati jhānānītiādi jhānādayo vibhāgena dassetuṃ āraddhaṃ. Cattāri jhānānīti catukkanayavasena rūpāvacarajjhānāni sandhāyāha. Ekādasāti ‘‘rūpī rūpāni passatī’’tiādinā (dī. ni. 2.129, 174; 3.339, 358; ma. ni. 2.248; 3.312) aṭṭhannaṃ tiṇṇañca suññatavimokkhādīnaṃ vasena vuttaṃ. Aṭṭhāti tesu ṭhapetvā lokuttare vimokkhe aṭṭha. Sattāti tesu eva nirodhasamāpattiṃ ṭhapetvā satta. Tayoti suttantapariyāyena suññatavimokkhādayo tayo. Dveti abhidhammapariyāyena animittavimokkhassāsambhavato avasesā dve. Ettha ca paṭipāṭiyā satta appitappitakkhaṇe vikkhambhanavasena paccanīkadhammehi vimuccanato, ārammaṇe adhimuccanato ca vimokkhā. Nirodhasamāpatti pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Lokuttarā ca taṃtaṃmaggavajjhakilesehi samucchedavasena vimuttattā vimokkhoti ayaṃ viseso veditabbo.

Samādhīsu catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakko savicāro samādhi nāma. Pañcakanaye dutiyajjhānasamādhi avitakko vicāramatto samādhi nāma. Catukkanaye pañcakanayepi sesajhānesu samādhi avitakko avicāro samādhi nāma.

Samāpattīsu paṭipāṭiyā aṭṭhannaṃ samāpattīnaṃ ‘‘samādhī’’tipi nāmaṃ ‘‘samāpattī’’tipi. Kasmā? Cittekaggatāsabbhāvato. Nirodhasamāpattiyā tadabhāvato na ‘‘samādhī’’ti nāmaṃ. Saññāsamāpattiādi heṭṭhā vuttameva.

Hānabhāgiyo samādhīti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ paṭhamajjhānādisamādhissa hānabhāgiyatā. ‘‘Paṭhamajjhānassa kāmarāgabyāpādā saṃkileso’’ti vuttattā dutiyajjhānādivasena yojetabbaṃ. Kukkuṭaṃ vuccati ajaññājigucchanamukhena tapparamatā. Kukkuṭajhāyīti puggalādhiṭṭhānena jhānāni vuttāni, dve paṭhamadutiyajjhānānīti vuttaṃ hoti. Yo paṭhamaṃ dutiyaṃ vā jhānaṃ nibbattetvā ‘‘alamettāvatā’’ti saṅkocaṃ āpajjati, uttari na vāyamati, tassa tāni jhānāni cattāripi ‘‘kukkuṭajhānānī’’ti vuccanti, taṃsamaṅgino ca kukkuṭajhāyī. Tesu purimāni dve āsannabalavapaccatthikattā visesabhāgiyatābhāvato ca saṃkilesabhāvena vuttāni. Itarāni pana visesabhāgiyatābhāvepi mandapaccatthikattā vodānabhāvena vuttānīti daṭṭhabbaṃ.

Visesabhāgiyo samādhīti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ, paguṇavodānaṃ bhavaṅgavuṭṭhānañca ‘‘vuṭṭhāna’’nti vuttaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā vodānampi ‘‘vuṭṭhāna’’nti vuttaṃ. Bhavaṅgavasena sabbajhānehi vuṭṭhānaṃ hotīti bhavaṅgañca vodānaṃ vuṭṭhānaṃ. Yasmā pana vuṭṭhānavasibhāvena yathāparicchinnakālaṃ samāpattito vuṭṭhānaṃ hoti, tasmā samāpattivuṭṭhānakosallaṃ idha ‘‘vuṭṭhāna’’nti vuttaṃ.

63. Tasseva samādhissāti tassa anantarabalaniddese jhānādipariyāyehi vuttasamādhissa. Parivārāti parikkhārā. Indriyānīti saddhāsatipaññindriyāni. Balānīti hirottappehi saddhiṃ tāniyeva. Vīriyassa visuṃ gahaṇaṃ balānaṃ bahūpakāradassanatthaṃ. Vīriyupatthambhena hi saddhādayo paṭipakkhena akampanīyā honti. Tenevāha – ‘‘vīriyavasena balāni bhavantī’’ti. Tesanti indriyānaṃ. Mudumajjhādhimattatāti avisadaṃ mudu. Nātivisadaṃ majjhaṃ. Ativisadaṃ adhimattaṃ balavaṃ ‘‘tikkha’’nti vuccati.

Veneyyānaṃ indriyānurūpaṃ bhagavato desanāpavattīti dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tattha saṃkhittavitthārenāti saṃkhittassa vitthārena. Atha vā saṃkhittenāti uddiṭṭhamattena. Saṃkhittavitthārenāti uddesena niddesena ca. Vitthārenāti uddesaniddesapaṭiniddesehi. Mudukanti lahukaṃ apāyabhayavaṭṭabhayādīhi santajjanavasena bhāriyaṃ akatvā. Mudutikkhanti nātitikkhaṃ. Saṃvegavatthūhi saṃvegajananādivasena bhāriyaṃ katvā. Samathaṃ upadisatīti samathaṃ adhikaṃ katvā upadisati, na tathā vipassananti adhippāyo. Na hi kevalena samathena saccappaṭivedho sambhavati. Samathavipassananti samadhuraṃ samathavipassanaṃ. Vipassananti sātisayaṃ vipassanaṃ upadisati. Yasmā cettha tikkhindriyādayo ugghaṭitaññuādayova, tasmā ‘‘tikkhindriyassa nissaraṇaṃ upadisatī’’tiādi vuttaṃ. Tattha adhipaññāsikkhāyāti adhipaññāsikkhaṃ.

Yaṃ ettha ñāṇanti ettha indriyānaṃ mudumajjhādhimattatāya yaṃ ñāṇaṃ, idaṃ vuccati parasattānaṃ parapuggalānaṃ indriyaparopariyattavemattatāñāṇanti sambandhitabbaṃ. Tassa ñāṇassa pavattanākāraṃ dassetuṃ ‘‘ayaṃ imaṃ bhūmi’’ntiādi vuttaṃ. Tattha ayaṃ imaṃ bhūmiṃ bhāvanañca gatoti ayaṃ puggalo evamimaṃ saṃkilesavāsanaṃ vodānaṃ bhavaṅgañca gato gacchati gamissati ca, kālavacanicchāya abhāvato, yathā duddhanti. Imāya velāya imasmiṃ samaye imāya mudumajjhatikkhabhedāya anusāsaniyā. Evaṃdhātukoti hīnādivasena evaṃajjhāsayo evaṃadhimuttiko. Ayañcassa āsayoti imassa puggalassa ayaṃ sassatucchedappakāro, yathābhūtañāṇānulomakhantippakāro vā āsayo. Idañhi catubbidhaṃ āsayanti ettha sattā vasantīti āsayoti vuccati. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ diṭṭhigatānaṃ vipassanāñāṇakammassakataññāṇānañca appavattikkhaṇepi jānāti eva. Vuttampi cetaṃ – ‘‘kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti… byāpādaṃ… abyāpādaṃ… thinamiddhaṃ… ālokasaññaṃ sevantaññeva jānāti ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’’’ti (paṭi. ma. 1.113).

Ayaṃ anusayoti ayaṃ imassa puggalassa kāmarāgādiko appahīnoyeva anusayitakileso. Appahīnoyeva hi thāmagato kileso anusayo. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ sattānaṃ, hīnasattānanti attho. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattavemattatāñāṇanti parabhāvo ca aparabhāvo ca paropariyattaṃ a-kārassa okāraṃ katvā, tassa vemattatā paropariyattavemattatā. Saddhādīnaṃ indriyānaṃ paropariyattavemattatāya ñāṇaṃ indriyaparopariyattavemattatāñāṇanti padavibhāgo veditabbo.

Tattha yanti yaṃ anekavihitassa pubbenivāsassa anussaraṇavasena bhagavato ñāṇaṃ, idaṃ aṭṭhamaṃ tathāgatabalanti sambandho. Anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ. Pubbenivāsanti anussarituṃ icchitaṃ attano paresañca samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti ‘‘ekampi jātiṃ dvepi jātiyo’’ti evaṃ jātipaṭipāṭiyā anugantvā sarati, anudeva vā sarati, citte abhininnāmitamatte eva saratīti attho. Bhagavato hi parikammakiccaṃ natthi, āvajjanamatteneva sarati. Seyyathidanti āraddhappakāranidassanatthe nipāto. Ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi.

Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito taṃmūlattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni, tāni sabbāni pariggahitāni honti. Amutrāsintiādi saraṇākāradassanaṃ. Tattha amutrāsinti amumhi saṃvaṭṭakappe, amumhi bhave vā yoniyaṃ vā gatiyaṃ vā viññāṇaṭṭhitiyaṃ vā sattāvāse vā sattanikāye vā. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti bhaggavo vā gotamo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisappabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsītikappasahassaparamāyupariyanto vā. So tato cuto amutra udapādinti so tato bhavato, sattanikāyato vā cuto puna amukasmiṃ nāma sattanikāye udapādiṃ. Atha vā tatrāpi bhave vā sattanikāye vā ahosiṃ. Evaṃnāmotiādi vuttatthameva.

64. Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattampi pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttattā dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena vā paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati. Tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Tadubhayañca bhagavā passati. Tena vuttaṃ – ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti.

Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha –

‘‘So kho ahaṃ anuruddhā ‘vicikicchā cittassa upakkileso’ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ. ‘Amanasikāro cittassa upakkileso… thinamiddhaṃ… chambhitattaṃ… uppilaṃ… duṭṭhullaṃ… accāraddhavīriyaṃ… atilīnavīriyaṃ… abhijappā… nānattasaññā… atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahi’’nti (ma. ni. 3.242) evamādi.

Tadevaṃ ekādasaupakkilesavirahato vā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ atikkantattā vā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manusso manussaṃ maṃsacakkhunā viya satte passati oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, ye ca gahitapaṭisandhikā sampati nibbattā, te ‘‘cavamānā upapajjamānā’’ti adhippetā. Te evarūpe cavamāne upapajjamāne. Hīneti mohanissandayuttattā hīnajātikulabhogādivasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte abhirūpe virūpe vāti attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ. Iminā pana padena yathākammūpagañāṇakiccaṃ. Yathākammūpagañāṇaanāgataṃsañāṇāni ca dibbacakkhupādakāneva dibbacakkhunā saheva ijjhanti.

Kāyaduccaritenātiādīsu duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattā duccaritaṃ. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ, antamaso gihisotāpannānampi antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhihetubhūtasamādinnanānāvidhakammā. Ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Tattha vacīmanoduccaritaggahaṇena ariyūpavādamicchādiṭṭhīsu gahitāsupi tesaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –

‘‘Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ mahāsāvajjataraṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti, tiracchānayoni hi apāyo, sugatito apetattā. Na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti, so hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā. Na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānañhi vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti, so hi yathāvuttenatthena apāyo ceva duggati ca sukhasamussayehi vinipātattā vinipātoti vuccati. Nirayaggahaṇena avīciādianekappakāraṃ nirayameva dīpeti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – ettha sugatiggahaṇena manussagatimpi saṅgaṇhāti. Saggaggahaṇena devagatiṃ eva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Amukāya kappakoṭiyaṃ upacitaṃ tenāyaṃ etarahi, anāgate vā saggūpago apāyūpago cāti aṭṭhamanavamabalañāṇakiccaṃ ekajjhaṃ katvā dassitaṃ. Tathā kappasatasahassevātiādīsupi. Tenevāha – ‘‘imāni bhagavato dve ñāṇānī’’ti.

Nihato māro bodhimūleti nihato samucchinno kilesamāro bodhirukkhamūle. Idaṃ bhagavato dasamaṃ balanti idaṃ kilesamārassa hananaṃ samucchindanaṃ bhagavato dasamaṃ balaṃ. Tenevāha – ‘‘sabbāsavaparikkhayaṃ ñāṇa’’nti. Yasmā pana yadā arahattamaggena savāsanā sabbe āsavā khepitā, tadā bhagavatā sabbaññutaññāṇaṃ adhigataṃ nāma, tasmā ‘‘yaṃ sabbaññutā pattā’’tiādi vuttaṃ.

Ayaṃ tāvettha ācariyānaṃ samānatthakathā. Paravādī panāha – ‘‘dasabalañāṇaṃ nāma pāṭiekkaṃ natthi, yasmā ‘sabbaññutā pattā viditā sabbadhammā’ti vuttaṃ, tasmā sabbaññutaññāṇassevāyaṃ pabhedo’’ti, taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammaparicchedameva, tatiyaṃ dhātunānattakāraṇameva, catutthaṃ ajjhāsayādhimuttimeva, pañcamaṃ kammavipākantarameva, chaṭṭhaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, sattamaṃ indriyānaṃ tikkhamudubhāvameva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutūpapātameva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ sabbaṃ na karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo ‘‘dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara’’nti. Jānanto ‘‘paṭipāṭiyā satta savitakkasavicārānī’’ti vakkhati, tato parāni dve avitakkaavicārānīti, āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti. Tathā paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati. Sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti niṭṭhamettha gantabbaṃ.

Vicayahārasampātavaṇṇanā niṭṭhitā.

3. Yuttihārasampātavaṇṇanā

65. Evaṃ nānānayehi vicayahārasampātaṃ vitthāretvā idāni yuttihārasampātādīni dassetuṃ ‘‘tattha katamo yuttihārasampāto’’tiādi āraddhaṃ. Tattha ‘‘tasmā rakkhitacittassā’’ti gāthāya padattho vitthāritoyeva. Rakkhitacittassa sammāsaṅkappagocaro bhavissatīti yujjatīti manacchaṭṭhāni dvārāni satikavāṭena pidahitvā viharantassa kāmavitakkādīnaṃ micchāsaṅkappānaṃ avasaro eva natthīti nekkhammavitakkādiko sammāsaṅkappo eva tassa gocaro pavattiṭṭhānaṃ bhavissatīti ayamattho yujjati. Yuttiyā ghaṭeti saṃsandati sametīti attho. Sammāsaṅkappagocaro sammādiṭṭhi bhavissatīti vuttanayena sammāsaṅkappagocaro puggalo aviparītameva vitakkato sammādiṭṭhi bhavissati. Sammādiṭṭhisaṅkhātaṃ vipassanāñāṇaṃ purakkhatvā viharanto maggañāṇena pañcannaṃ khandhānaṃ udayabbayaṃ asammohato paṭivijjhissati. Tathā paṭivijjhanto ca dukkhasabhāvattā duggatisaṅkhātā sabbā bhavagatiyo jahissati, tato eva sabbaṃ vinipātabhayaṃ saṃsārabhayañca samatikkamissatīti sabbopi cāyamattho yutto evāti.

Yuttihārasampātavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahārasampātavaṇṇanā

66. Sakasampattiyā viya susaṃvihitasaṅkappo bhavati. Indriyesu guttadvāratā sucaritapāripūriyā āsannakāraṇanti āha – ‘‘rakkhitacittassāti tiṇṇaṃ sucaritānaṃ padaṭṭhāna’’nti. Tassattho – ‘‘rakkhitacittassā’’ti idaṃ tiṇṇaṃ sucaritānaṃ padaṭṭhānavacananti. Nekkhammasaṅkappādibahulassa kāmacchandādinīvaraṇappahānaṃ sukaranti nekkhammasaṅkappādayo samathassa āsannakāraṇanti āha – ‘‘sammāsaṅkappagocaroti samathassa padaṭṭhāna’’nti. Kammassakatāsammādiṭṭhiyaṃ sappaccayanāmarūpadassanasammādiṭṭhiyañca ṭhito attādhīnaṃ saṃsāradukkhaṃ passanto tadatikkamanupāyaṃ vipassanaṃ ārabhatīti sammādiṭṭhivipassanāya visesakāraṇanti āha – ‘‘sammādiṭṭhipurekkhāroti vipassanāya padaṭṭhāna’’nti. Udayabbayadassanaṃ ussukkāpento sammattaniyāmaṃ okkamatīti taṃ paṭhamamaggādhigamassa kāraṇanti āha – ‘‘ñatvāna udayabbayanti dassanabhūmiyā padaṭṭhāna’’nti. Ālokasaññāmanasikārādīhi thinamiddhassa abhibhavanaṃ vīriyassa āsannakāraṇanti āha – ‘‘thinamiddhābhibhū bhikkhūti vīriyassa padaṭṭhāna’’nti. Yadipi ariyamaggakkhaṇe pahānabhāvanā samānakālā ekābhisamayassa icchitattā, tathāpi pahātabbassa pahānābhāve bhāvanāpāripūrī natthīti pahānanimittā viya katvā bhāvanā vuttā ‘‘sabbā duggatiyo jaheti bhāvanāya padaṭṭhāna’’nti. Atha vā ‘‘sabbā duggatiyo jahe’’ti idaṃ bhagavato vacanaṃ yogīnaṃ ussāhajananatthaṃ ānisaṃsakittanaṃ hotīti bhāvanāya visesakāraṇanti vuttaṃ ‘‘sabbā…pe… padaṭṭhāna’’nti.

Padaṭṭhānahārasampātavaṇṇanā niṭṭhitā.

5. Lakkhaṇahārasampātavaṇṇanā

67. Indriyesu guttadvāratā satisaṃvaro, satibalena ca nekkhammavitakkādibahulo hotīti vuttaṃ – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaroti idaṃ satindriya’’nti. Tassattho – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaro’’ti ettha rakkhitacittatāya ca sammāsaṅkappagocaratā kāraṇūpacārena idaṃ satindriyaṃ, gahitāni bhavanti pañcindriyāni indriyalakkhaṇena vimuttiparipācanabhāvena vā ekalakkhaṇattāti adhippāyo. Gahito bhavatīti ettha maggalakkhaṇena gahaṇaṃ suviññeyyanti taṃ ṭhapetvā kāraṇato gahaṇaṃ dassetuṃ ‘‘sammādiṭṭhito hi sammāsaṅkappo pabhavatī’’tiādi vuttaṃ. Tato eva gahito bhavati ariyo aṭṭhaṅgiko maggoti vatvā vimuttivimuttiñāṇadassanānipi vuttāni.

Lakkhaṇahārasampātavaṇṇanā niṭṭhitā.

6. Catubyūhahārasampātavaṇṇanā

68. Rakkhīyatīti rakkhitaṃ. Idaṃ padavasena nibbacanaṃ. Yasmā pana atthavasena nibbacane vutte padavasena nibbacanaṃ vuttameva hoti, tasmā ‘‘rakkhitaṃ paripālīyatīti esā niruttī’’ti vuttaṃ. Tattha iti-saddo ādyattho, pakāre vā. Tena evamādikā evaṃpakārā vā esā niruttīti vuttaṃ hoti. Tasmā cintetīti cittaṃ. Attano santānaṃ cinotīti cittaṃ, paccayehi citanti cittaṃ, cittavicittaṭṭhena cittaṃ, cittakaraṇaṭṭhena cittaṃ. Sammā saṅkappetīti sammāsaṅkappotiādinā nirutti veditabbā.

Ayaṃ ettha bhagavato adhippāyoti ‘‘rakkhitacitto assā’’tiādinā indriyasaṃvarādayo duggatipahānañca vadato bhagavato ettha gāthāyaṃ adhippāyo. Kokāliko hītiādi nidānaniddeso. Tattha hi-saddo kāraṇe. Idaṃ vuttaṃ hoti – yasmā kokāliko (saṃ. ni. 1.181; a. ni. 10.89; su. ni. kokālikasutta) arakkhitacittatāya aggasāvakesu cittaṃ padosetvā padumanirayaṃ upapanno, tasmā duggatiyo jahitukāmo rakkhitacitto assāti bhagavā satiārakkhena cetasā samannāgato sabbā duggatiyo jahatīti attho. Suttamhi vuttaṃ ‘‘satiyā cittaṃ rakkhitabba’’nti desanānusandhidassanaṃ.

Catubyūhahārasampātavaṇṇanā niṭṭhitā.

7. Āvaṭṭahārasampātavaṇṇanā

69. Nekkhammasaṅkappabahulo kasiṇavasena mettādivasena vā laddhāya cittekaggatāsaṅkhātāya cittamañjūsāya cittaṃ ṭhapetvā samādhiṃyeva vā yathāladdhaṃ saṃkilesato rakkhitacitto nāma hotīti vuttaṃ – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaroti ayaṃ samatho’’ti. Paññāpadhānā vipassanāti āha – ‘‘sammādiṭṭhipurekkhāroti ayaṃ vipassanā’’ti. Ariyamaggena dukkhasacce pariññāte udayabbayadassanaṃ matthakappattaṃ nāma hotīti vuttaṃ – ‘‘ñatvāna udayabbayanti dukkhapariññā’’ti. ‘‘Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti hi maggañāṇassa pavattidassanāti. Imāni cattāri saccānīti catusaccadhammavasena āvaṭṭanaṃ niṭṭhapeti. Tattha purimena saccadvayaṭṭhapanena visabhāgadhammavasena, pacchimena sabhāgadhammavasena āvaṭṭananti daṭṭhabbaṃ.

Āvaṭṭahārasampātavaṇṇanā niṭṭhitā.

8. Vibhattihārasampātavaṇṇanā

70. Kusalapakkho kusalapakkhena niddisitabboti rakkhitacittassāti satisaṃvaro, so chabbidho dvāravasena cakkhudvārasaṃvaro yāva manodvārasaṃvaroti. Sammāsaṅkappo tividho – nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappoti. Sammādiṭṭhi aṭṭhavidhā dukkhe ñāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇanti. Udayabbayañāṇaṃ paññāsavidhaṃ avijjāsamudayā rūpasamudayo…pe… vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati. Thinamiddhābhibhavanaṃ catubbidhaṃ catumaggavasena. Tattha satisaṃvaro lokiyalokuttaravasena duvidho. Tesu lokiyo kāmāvacarova, lokuttaro dassanabhāvanābhedato duvidho. Ekameko cettha catusatipaṭṭhānabhedato catubbidho. Esa nayo sammāsaṅkappādīsupi.

Ayaṃ pana viseso – sammāsaṅkappo paṭhamajjhānavasena rūpāvacarotipi nīharitabbo. Padaṭṭhānavibhāgo padaṭṭhānahārasampāte vuttanayena vattabbo. Akusalapakkhe asaṃvaro cakkhuasaṃvaro…pe… kāyaasaṃvaro, copanakāyaasaṃvaro, vācāasaṃvaro, manoasaṃvaroti aṭṭhavidho. Micchāsaṅkappo kāmavitakkādivasena tividho. Aññāṇaṃ ‘‘dukkhe aññāṇa’’ntiādinā aṭṭhavidhā vibhattaṃ. Sammādiṭṭhipaṭipakkhato micchādiṭṭhi dvāsaṭṭhividhena veditabbā. Thinamiddhaṃ uppattibhūmito pañcavidhanti evaṃ akusalapakkhe vibhatti veditabbā.

Vibhattihārasampātavaṇṇanā niṭṭhitā.

9. Parivattanahārasampātavaṇṇanā

71. Parivattanahāre āvaṭṭahāre vuttanayena samathavipassanāniddhāraṇaṃ akatvā ‘‘samathavipassanāya bhāvitāyā’’ti āha. Lokiyā cettha samathavipassanā daṭṭhabbā. Paṭipakkhenāti ‘‘arakkhitena cittenā’’ti gāthāya paṭipakkhenāti adhippāyo. Atha vā vibhattihāre niddiṭṭhassa akusalapakkhassa paṭipakkhenāti attho.

Parivattanahārasampātavaṇṇanā niṭṭhitā.

10. Vevacanahārasampātavaṇṇanā

72. ‘‘Mānasaṃ hadayaṃ paṇḍaraṃ viññāṇaṃ viññāṇakkhandho manoviññāṇadhātū’’ti (dha. sa. 6) ca cittassa vevacanaṃ. ‘‘Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā’’ti ca sammāsaṅkappassa. ‘‘Paññā pajānanā vicayo pavicayo’’tiādinā (dha. sa. 16) sammādiṭṭhiyā. ‘‘Thinaṃ thiyanā thiyitattaṃ cittassa akallatā akammaññatā onāho parināho antosaṅkoco’’ti thinassa. ‘‘Akallatā akammaññatā kāyālasiyaṃ supyaṃ supyanā supitatta’’nti (dha. sa. 1163) middhassa. ‘‘Bhikkhako bhikkhū’’tiādinā (pārā. 45) bhikkhupadassa. ‘‘Duggati apāyo vinipāto vaṭṭadukkhaṃ saṃsāro’’tiādinā duggatiyā vevacanaṃ veditabbaṃ.

Vevacanahārasampātavaṇṇanā niṭṭhitā.

11. Paññattihārasampātavaṇṇanā

73. Adhiṭṭhahitvā rakkhantiyā satiyā rakkhiyamānaṃ cittaṃ tassā adhiṭṭhānaṃ viya hotīti katvā vuttaṃ – ‘‘rakkhitacittassāti padaṭṭhānapaññatti satiyā’’ti. Sesaṃ imasmiṃ paññattihārasampāte ito paresu otaraṇasodhanahārasampātesupi apubbaṃ natthi. Heṭṭhā vuttanayameva.

Paññattihārasampātavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahārasampātavaṇṇanā

76. Adhiṭṭhānahārasampāte sammādiṭṭhi nāma yaṃ dukkhe ñāṇantiādinā catusaccahetuhetusamuppannapaccayapaccayuppannasaṅkhātassa visayassa vasena vemattataṃ dassetvā puna yaṃ tattha tattha yathābhūtaṃ ñāṇadassananti pāḷipāḷiatthānaṃ avasiṭṭhavisayavaseneva vemattataṃ dīpeti. Tattha yaṃ saccāgamananti yaṃ saccato aviparītato visayassa āgamanaṃ, adhigamoti attho. ‘‘Yaṃ paccāgamana’’ntipi pāṭho, tassa yaṃ paṭipāṭivisayassa āgamanaṃ, taṃtaṃvisayādhigamoti attho. Sesamettha parikkhārasamāropanahārasampātesu yaṃ vattabbaṃ, taṃ pubbe vuttanayattā uttānameva.

Adhiṭṭhānahārasampātavaṇṇanā niṭṭhitā.

Missakahārasampātavaṇṇanā

Api cettha hārasampātaniddeso imināpi nayena veditabbo –

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī’’ti. (dha. pa. 2);

Tattha katamo desanāhārasampāto? Manopubbaṅgamā dhammāti manoti khandhavavatthānena viññāṇakkhandhaṃ deseti. Āyatanavavatthānena manāyatanaṃ, dhātuvavatthānena viññāṇadhātuṃ, indriyavavatthānena manindriyaṃ. Katame dhammā pubbaṅgamā? Cha dhammā pubbaṅgamā, kusalānaṃ kusalamūlāni, akusalānaṃ akusalamūlāni, sādhipatikānaṃ adhipati, sabbacittuppādānaṃ indriyāni. Api ca imasmiṃ sutte mano adhippeto. Yathā balaggassa rājā pubbaṅgamo, evamevaṃ dhammānaṃ mano pubbaṅgamo. Tattha tividhena mano pubbaṅgamo nekkhammachandena abyāpādachandena avihiṃsāchandena. Tattha alobhassa nekkhammachandena manopubbaṅgamaṃ, adosassa abyāpādachandena manopubbaṅgamaṃ, amohassa avihiṃsāchandena manopubbaṅgamaṃ.

Manoseṭṭhāti mano tesaṃ dhammānaṃ seṭṭhaṃ visiṭṭhaṃ uttamaṃ pavaraṃ mūlaṃ pamukhaṃ pāmokkhaṃ, tena vuccati ‘‘manoseṭṭhā’’ti. Manomayāti manena katā, manena nimmitā, manena nibbattā, mano tesaṃ paccayo, tena vuccati ‘‘manomayā’’ti. Te pana dhammā chandasamudānitā anāvilasaṅkappasamuṭṭhānā phassasamodhānā vedanākkhandho saññākkhandho saṅkhārakkhandho. Manasā ce pasannenāti yā saddhā saddahanā okappanā abhippasādo. Iti iminā pasādena upeto samupeto upagato samupagato sampanno samannāgato, tena vuccati ‘‘pasannenā’’ti idaṃ manokammaṃ. Bhāsati vāti vacīkammaṃ. Karoti vāti kāyakammaṃ. Iti dasakusalakammapathā dassitā.

Tatoti dasavidhassa kusalakammassa katattā upacitattā. Nanti yo so katapuñño katakusalo katabhīruttāṇo, taṃ puggalaṃ. Sukhanti duvidhaṃ sukhaṃ kāyikaṃ cetasikañca. Anvetīti anugacchati.

Idhassu puriso appahīnānusayo saṃyojaniyesu dhammesu assādaṃ anupassati, so saṃyojaniyesu dhammesu assādaṃ anupassanto yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ pattheti. Iccassa avijjā ca bhavataṇhā ca anubaddhā honti, so yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ patthento pasādanīyavatthusmiṃ cittaṃ pasādeti saddahati okappeti. So pasannacitto tividhaṃ puññakiriyavatthuṃ anutiṭṭhati dānamayaṃ sīlamayaṃ bhāvanāmayaṃ kāyena vācāya manasā. So tassa vipākaṃ paccanubhoti diṭṭheva dhamme upapajje vā aparāpare vā pariyāye. Iti kho panassa avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā sukhavedanīyo phasso, phassapaccayā vedanāti evaṃ santaṃ taṃ sukhamanveti. Tassevaṃ vedanāya aparāparaṃ parivattamānāya uppajjati taṇhā. Taṇhāpaccayā upādānaṃ…pe… samudayo hotīti.

Tattha yaṃ mano, ye ca manopubbaṅgamā dhammā, yañca sukhaṃ, ime vuccanti pañcakkhandhā, te dukkhasaccaṃ. Tesaṃ purimakāraṇabhūtā avijjā bhavataṇhā ca samudayasaccaṃ. Tesaṃ pariññāya pahānāya bhagavā dhammaṃ deseti, dukkhassa pariññāya samudayassa pahānāya. Yena parijānāti, yena pajahati, ayaṃ maggo. Yattha ca maggo pavattati, ayaṃ nirodho. Imāni cattāri saccāni evaṃ āyatanadhātuindriyamukhenāpi niddhāretabbāni. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sukhassa anvayo phalaṃ, manasā pasannena kāyavacīsamīhā upāyo, manopubbaṅgamattā dhammānaṃ attano sukhakāmena pasannena manasā vacīkammaṃ kāyakammañca pavattetabbanti ayaṃ bhagavato āṇatti. Ayaṃ desanāhārasampāto.

Tattha katamo vicayahārasampāto? Mananato ārammaṇavijānanato mano. Mananalakkhaṇe sampayuttesu ādhipaccakaraṇato pubbaṅgamo īhābhāvato nissattanijjīvaṭṭhena dhammā. Gāmesu gāmaṇi viya padhānaṭṭhena mano seṭṭho etesanti manoseṭṭhā. Sahajātādipaccayabhūtena manasā nibbattāti manomayā. Akālussiyato, ārammaṇassa okappanato ca pasannena vacīviññattivipphārato tathā sādiyanato ca bhāsati. Copanakāyavipphārato tathā sādiyanato ca karoti. Tathā pasutattā anaññattā ca ‘‘tato’’ti vuttaṃ. Sukhanato sātabhāvato iṭṭhabhāvato ca ‘‘sukha’’nti vuttaṃ. Katūpacitattā avipakkavipākattā ca ‘‘anvetī’’ti vuttaṃ. Kāraṇāyattavuttito asaṅkantito ca ‘‘chāyāva anapāyinī’’ti vuttaṃ. Ayaṃ anupadavicayato vicayahārasampāto.

Tattha katamo yuttihārasampāto? Manassa dhammānaṃ ādhipaccayogato pubbaṅgamatā yujjati. Tato eva tesaṃ manassa anuvattanato dhammānaṃ manoseṭṭhatā yujjati. Sahajātādipaccayavasena manasā nibbattattā dhammānaṃ manomayatā yujjati. Manasā pasannena samuṭṭhānānaṃ kāyavacīkammānaṃ kusalabhāvo yujjati. Yena kusalakammaṃ upacitaṃ, taṃ chāyā viya sukhaṃ anvetīti yujjati. Ayaṃ yuttihārasampāto.

Tattha katamo padaṭṭhāno hārasampāto? Mano manopavicārānaṃ padaṭṭhānaṃ. Manopubbaṅgamā dhammā sabbassa kusalapakkhassa padaṭṭhānaṃ. ‘‘Bhāsatī’’ti sammāvācā, ‘‘karotī’’ti sammākammanto, te sammāājīvassa padaṭṭhānaṃ. Sammāājīvo sammāvāyāmassa padaṭṭhānaṃ. Sammāvāyāmo sammāsatiyā padaṭṭhānaṃ. Sammāsati sammāsamādhissa padaṭṭhānaṃ. ‘‘Manasā pasannenā’’ti ettha pasādo saddhindriyaṃ, taṃ sīlassa padaṭṭhānaṃ. Sīlaṃ samādhissa padaṭṭhānaṃ. Samādhi paññāyāti yāva vimuttiñāṇadassanā yojetabbaṃ. Ayaṃ padaṭṭhānahārasampāto.

Tattha katamo lakkhaṇo hārasampāto? ‘‘Manopubbaṅgamā dhammā’’ti manopubbaṅgamatāvacanena dhammānaṃ chandapubbaṅgamatāpi vīriyapubbaṅgamatāpi vīmaṃsāpubbaṅgamatāpi vuttā hoti ādhipateyyalakkhaṇena chandādīnaṃ manasā ekalakkhaṇattā. Tathā nesaṃ saddhādipubbaṅgamatāpi vuttā hoti indriyalakkhaṇena saddhādīnaṃ manasā ekalakkhaṇattā. ‘‘Manasā ce pasannenā’’ti yathā manassa pasādasamannāgamo taṃsamuṭṭhānānaṃ kāyavacīkammānaṃ anavajjabhāvalakkhaṇaṃ. Evaṃ cittassa satiādisamannāgamopi nesaṃ anavajjabhāvalakkhaṇaṃ yonisomanasikārasamuṭṭhānabhāvena ekalakkhaṇattā. ‘‘Sukhamanvetī’’ti sukhānugamanavacanena sukhassa paccayabhūtānaṃ manāpiyarūpādīnaṃ anugamo vutto hoti tesampi kammapaccayatāya ekalakkhaṇattāti. Ayaṃ lakkhaṇahārasampāto.

Tattha katamo catubyūho hārasampāto? ‘‘Manopubbaṅgamā’’tiādīsu ‘‘mano’’tiādīnaṃ padānaṃ nibbacanaṃ niruttaṃ, taṃ padatthaniddesavasena veditabbaṃ. Padattho ca vuttanayena suviññeyyova. Ye sukhena atthikā, tehi pasannena manasā kāyavacīmanokammāni pavattetabbānīti ayamettha bhagavato adhippāyo. Puññakiriyāya aññesampi pubbaṅgamā hutvā tattha tesaṃ sammā upanetāro imissā desanāya nidānaṃ. ‘‘Chadvārādhipatī rājā (dha. pa. aṭṭha. 2.181 erakapattanāgarājavatthu), cittānuparivattino dhammā (dha. sa. dukamātikā 62; 1205-1206), cittassa ekadhammassa, sabbeva vasamanvagū’’ti (saṃ. ni. 1.62) evamādisamānayanena imissā desanāya saṃsandanā desanānusandhi. Padānusandhiyo pana suviññeyyāvāti. Ayaṃ catubyūho hārasampāto.

Tattha katamo āvaṭṭo hārasampāto? ‘‘Manopubbaṅgamā dhammā’’ti tattha yāni tīṇi kusalamūlāni, tāni aṭṭhannaṃ sammattānaṃ hetu. Ye sammattā, ayaṃ aṭṭhaṅgiko maggo. Yaṃ manosahajanāmarūpaṃ, idaṃ dukkhaṃ. Asamucchinnā purimanipphannā avijjā bhavataṇhā, ayaṃ samudayo. Yattha tesaṃ pahānaṃ, ayaṃ nirodhoti imāni cattāri saccāni. Ayaṃ āvaṭṭo hārasampāto.

Tattha katamo vibhattihārasampāto? ‘‘Manopubbaṅgamā dhammā, manasā ce pasannena, tato naṃ sukhamanvetī’’ti nayidaṃ yathārutavasena gahetabbaṃ. Yo hi samaṇo vā brāhmaṇo vā pāṇātipātimhi micchādiṭṭhike micchāpaṭipanne sakaṃ cittaṃ pasādeti, pasannena ca cittena abhūtaguṇābhitthavanavasena bhāsati vā nipaccakāraṃ vāssa yaṃ karoti, na tato naṃ sukhamanveti. Dukkhameva pana taṃ tato cakkaṃva vahato padamanveti. Iti hi idaṃ vibhajjabyākaraṇīyaṃ. Yaṃ manasā ce pasannena bhāsati vā karoti vā, tañce vacīkammaṃ kāyakammañca sukhavedanīyanti. Taṃ kissa hetu? Sammattagatehi sukhavedanīyaṃ micchāgatehi dukkhavedanīyanti. Kathaṃ panāyaṃ pasādo daṭṭhabbo? Nāyaṃ pasādo, pasādapatirūpako pana micchādhimokkhoti vadāmi. Ayaṃ vibhattihārasampāto.

Tattha katamo parivattano hārasampāto? Manopubbaṅgamātiādi. Yaṃ manasā paduṭṭhena bhāsati vā karoti vā dukkhassānugāmī. Idañhi suttaṃ etassa ujupaṭipakkho. Ayaṃ parivattano hārasampāto.

Tattha katamo vevacano hārasampāto? ‘‘Manopubbaṅgamā’’ti mano cittaṃ manāyatanaṃ manindriyaṃ manoviññāṇaṃ manoviññāṇadhātūti pariyāyavacanaṃ. Pubbaṅgamā purecārino puregāminoti pariyāyavacanaṃ. Dhammā attā sabhāvāti pariyāyavacanaṃ. Seṭṭhaṃ padhānaṃ pavaranti pariyāyavacanaṃ. Manomayā manonibbattā manosambhūtāti pariyāyavacanaṃ. Pasannena saddahantena okappentenāti pariyāyavacanaṃ. Sukhaṃ sātaṃ vedayitanti pariyāyavacanaṃ. Anveti anugacchati anubandhatīti pariyāyavacanaṃ. Ayaṃ vevacano hārasampāto.

Tattha katamo paññattihārasampāto? Manopubbaṅgamāti ayaṃ manaso kiccapaññatti. Dhammāti sabhāvapaññatti, kusalakammapathapaññatti. Manoseṭṭhāti padhānapaññatti. Manomayāti sahajātapaññatti. Pasannenāti saddhindriyena samannāgatapaññatti, assaddhiyassa paṭikkhepapaññatti. Bhāsati vā karoti vāti sammāvācāsammākammantānaṃ nikkhepapaññatti. Tato naṃ sukhamanvetīti kammassa phalānubandhapaññatti, kammassa avināsapaññattīti. Ayaṃ paññattihārasampāto.

Tattha katamo otaraṇo hārasampāto? Manoti viññāṇakkhandho. Dhammāti vedanāsaññāsaṅkhārakkhandhā. Bhāsati vā karoti vāti kāyavacīviññattiyo. Tāsaṃ nissayā cattāro mahābhūtāti rūpakkhandhoti ayaṃ khandhehi otaraṇo. Manoti abhisaṅkhāraviññāṇanti manoggahaṇena avijjāpaccayā saṅkhārā gahitāti. Saṅkhārapaccayā viññāṇaṃ…pe… samudayo hotīti ayaṃ paṭiccasamuppādena otaraṇoti. Ayaṃ otaraṇo hārasampāto.

Tattha katamo sodhano hārasampāto? Manoti ārambho neva padasuddhi, na ārambhasuddhi. Manopubbaṅgamāti padasuddhi, na ārambhasuddhi. Tathā dhammāti yāva sukhanti padasuddhi, na ārambhasuddhi. Sukhamanvetīti pana padasuddhi ceva ārambhasuddhi cāti. Ayaṃ sodhano hārasampāto.

Tattha katamo adhiṭṭhāno hārasampāto? Manopubbaṅgamā dhammā, manoseṭṭhā manomayāti ekattatā. Manasā ce pasannenāti vemattatā, tathā manasā ce pasannenāti ekattatā. Bhāsati vā karoti vāti vemattatā, tathā manasā ce pasannenāti ekattatā. So pasādo duvidho ajjhattañca byāpādavikkhambhanato, bahiddhā ca okappanato. Tathā sampattibhavahetubhūtopi vaḍḍhihetubhūtovāti ayaṃ vemattatā. Tayidaṃ suttaṃ dvīhi ākārehi adhiṭṭhātabbaṃ hetunā ca yo pasannamānaso, vipākena ca yo sukhavedanīyoti. Ayaṃ adhiṭṭhāno hārasampāto.

Tattha katamo parikkhāro hārasampāto? Manopubbaṅgamāti ettha manoti kusalaviññāṇaṃ. Tassa ca ñāṇasampayuttassa alobho adoso amohoti tayo sampayuttā hetū, ñāṇavippayuttassa alobho adosoti dve sampayuttā hetū. Sabbesaṃ avisesena yonisomanasikāro hetu, cattāri sampatticakkāni paccayo. Tathā saddhammassavanaṃ, tassa ca dānādivasena pavattamānassa deyyadhammādayo paccayo. Dhammāti cettha vedanādīnaṃ iṭṭhārammaṇādayo. Tathā tayo viññāṇassa, vedanādayo pasādassa, saddheyyavatthukusalābhisaṅkhāro vipākasukhassa paccayoti. Ayaṃ parikkhāro hārasampāto.

Tattha katamo samāropano hārasampāto? Manopubbaṅgamā dhammāti manoti puññacittaṃ, taṃ tividhaṃ – dānamayaṃ, sīlamayaṃ, bhāvanāmayanti. Tattha dānamayassa alobho padaṭṭhānaṃ, sīlamayassa adoso padaṭṭhānaṃ, bhāvanāmayassa amoho padaṭṭhānaṃ. Sabbesaṃ abhippasādo padaṭṭhānaṃ, ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī’’ti (ma. ni. 2.183) suttaṃ vitthāretabbaṃ. Kusalacittaṃ sukhassa iṭṭhavipākassa padaṭṭhānaṃ. Yonisomanasikāro kusalacittassa padaṭṭhānaṃ. Yoniso hi manasi karonto kusalacittaṃ adhiṭṭhāti kusalacittaṃ bhāveti, so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, uppannānaṃ kusalānaṃ dhammānaṃ…pe… padahati. Tassevaṃ catūsu sammappadhānesu bhāviyamānesu cattāro satipaṭṭhānā yāva ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatīti ayaṃ bhāvanāya samāropanā. Sati ca bhāvanāya pahānañca siddhamevāti. Ayaṃ samāropano hārasampāto.

Tathā –

‘‘Dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ, rāgadosamohakkhayā sa nibbuto’’ti. (dī. ni. 2.197; udā. 75; peṭako. 16);

Tattha dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu vuttaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu vuttaṃ. Kusalo ca jahāti pāpakanti lobhassa ca dosassa ca mohassa ca pahānamāha. Tena bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Rāgadosamohakkhayā sa nibbutoti anupādāparinibbānamāha.

Dadato puññaṃ pavaḍḍhatīti alobho kusalamūlaṃ. Saṃyamato veraṃ na cīyatīti adoso kusalamūlaṃ. Kusalo ca jahāti pāpakanti amoho kusalamūlaṃ. Rāgadosamohakkhayā sa nibbutoti tesaṃ nissaraṇaṃ vuttaṃ.

Dadato puññaṃ pavaḍḍhatīti sīlakkhandhassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti samādhikkhandhassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññākkhandhassa vimuttikkhandhassa padaṭṭhānaṃ. Dānena oḷārikānaṃ kilesānaṃ pahānaṃ, sīlena majjhimānaṃ, paññāya sukhumānaṃ. Rāgadosamohakkhayā sa nibbutoti katāvībhūmiṃ dasseti.

Dadato puññaṃ…pe… jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti aggaphalaṃ vuttaṃ.

Tathā dadato puññaṃ…pe… na cīyatīti lokiyakusalamūlaṃ vuttaṃ. Kusalo ca jahāti pāpakanti lokuttarakusalamūlaṃ vuttaṃ. Rāgadosamohakkhayā sa nibbutoti lokuttarassa kusalamūlassa phalaṃ vuttaṃ.

Dadato…pe… na cīyatīti puthujjanabhūmi dassitā. Kusalo ca jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti asekkhabhūmi dassitā.

Dadato …pe… na cīyatīti saggagāminī paṭipadā vuttā. Kusalo ca jahāti pāpakanti sekkhavimutti. Rāgadosamohakkhayā sa nibbutoti asekkhavimutti vuttā.

Dadato…pe… na cīyatīti dānakathaṃ sīlakathaṃ saggakathaṃ lokiyānaṃ dhammānaṃ desanamāha. Kusalo ca jahāti pāpakanti loke ādīnavānupassanāya saddhiṃ sāmukkaṃsikaṃ dhammadesanamāha. Rāgadosamohakkhayā sa nibbutoti tassā desanāya phalamāha.

Dadato puññaṃ pavaḍḍhatīti dhammadānaṃ āmisadānañca vadati. Saṃyamato veraṃ na cīyatīti pāṇātipātā veramaṇiyā sattānaṃ abhayadānaṃ vadati. Evaṃ sabbānipi sikkhāpadāni vitthāretabbāni. Tena ca sīlasaṃyamena sīle patiṭṭhito cittaṃ saṃyameti, tassa samatho pāripūriṃ gacchati. Evaṃ so samathe ṭhito vipassanākosallayogato kusalo ca jahāti pāpakaṃ rāgaṃ jahāti, dosaṃ jahāti, mohaṃ jahāti, ariyamaggena sabbepi pāpake akusale dhamme jahāti. Evaṃ paṭipanno ca rāgadosamohakkhayā sa nibbutoti rāgādīnaṃ parikkhayā dvepi vimuttiyo adhigacchatīti ayaṃ suttaniddeso.

Tattha katamo desanāhārasampāto? Imasmiṃ sutte kiṃ desitaṃ? Dve sugatiyo devā ca manussā ca, dibbā ca pañca kāmaguṇā, mānusakā ca pañca kāmaguṇā, dibbā ca pañcupādānakkhandhā, mānusakā ca pañcupādānakkhandhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ. Tassa kāraṇabhāvena purimapurimanipphannā taṇhā samudayo ariyasaccaṃ. Tayidaṃ vuccati assādo ca ādīnavo ca. Sabbassa purimehi dvīhi padehi niddeso ‘‘dadato…pe… na cīyatī’’ti. Kusalo ca jahāti pāpakanti maggo vutto. Rāgadosamohakkhayā sa nibbutoti dve nibbānadhātuyo saupādisesā ca anupādisesā ca. Idaṃ nissaraṇaṃ. Phalādīni pana yathārahaṃ veditabbānīti. Ayaṃ desanāhārasampāto.

Vicayoti ‘‘dadato puññaṃ pavaḍḍhatī’’ti iminā paṭhamena padena tividhampi dānamayaṃ sīlamayaṃ bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Dasavidhassapi deyyadhammassa pariccāgo vutto. Tathā chabbidhassapi rūpādiārammaṇassa. ‘‘Saṃyamato veraṃ na cīyatī’’ti dutiyena padena averā asapattā abyāpādā ca paṭipadā vuttā. ‘‘Kusalo ca jahāti pāpaka’’nti tatiyena padena ñāṇuppādo aññāṇanirodho sabbopi ariyo aṭṭhaṅgiko maggo sabbepi bodhipakkhiyā dhammā vuttā. ‘‘Rāgadosamohakkhayā sa nibbuto’’ti rāgakkhayena rāgavirāgā cetovimutti, mohakkhayena avijjāvirāgā paññāvimutti vuttāti. Ayaṃ vicayo hārasampāto.

Yuttīti dāne ṭhito ubhayaṃ paripūreti macchariyappahānañca puññābhisandañcāti atthesā yutti. Sīlasaṃyame ṭhito ubhayaṃ paripūreti upacārasamādhiṃ appanāsamādhiñcāti atthesā yutti. Pāpake dhamme pajahanto dukkhaṃ parijānāti, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti atthesā yutti. Rāgadosamohesu sabbaso parikkhīṇesu anupādisesāya nibbānadhātuyā parinibbāyatīti atthesā yuttīti. Ayaṃ yuttihārasampāto.

Padaṭṭhānanti dadato puññaṃ pavaḍḍhatīti cāgādhiṭṭhānassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti saccādhiṭṭhānassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññādhiṭṭhānassa padaṭṭhānaṃ. Rāgadosamohakkhayā sa nibbutoti upasamādhiṭṭhānassa padaṭṭhānanti. Ayaṃ padaṭṭhāno hārasampāto.

Lakkhaṇoti ‘‘dadato’’ti etena peyyavajjaṃ atthacariyaṃ samānattatā ca dassitāti veditabbā saṅgahavatthubhāvena ekalakkhaṇattā. ‘‘Saṃyamato’’ti etena khantimettāavihiṃsāanuddayādayo dassitāti veditabbā verānuppādanalakkhaṇena ekalakkhaṇattā. ‘‘Veraṃ na cīyatī’’ti etena hirīottappaappicchatāsantuṭṭhitādayo dassitā verāvaḍḍhanena ekalakkhaṇattā. Tathā ahirīkānottappādayo acetabbabhāvena ekalakkhaṇattā. ‘‘Kusalo’’ti etena kosalladīpanena sammāsaṅkappādayo dassitā maggaṅgādibhāvena ekalakkhaṇattā. ‘‘Jahāti pāpaka’’nti etena pariññābhisamayādayopi dassitā abhisamayalakkhaṇena ekalakkhaṇattā. ‘‘Rāgadosamohakkhayā’’ti etena avasiṭṭhakilesādīnampi khayā dassitā khepetabbabhāvena ekalakkhaṇattāti ayaṃ lakkhaṇo.

Catubyūhoti dadatoti gāthāyaṃ bhagavato ko adhippāyo? Ye mahābhogataṃ patthayissanti, te dānaṃ dassanti dāliddiyappahānāya. Ye averataṃ icchanti, te pañca verāni pajahissanti. Ye kusaladhammehi chandakāmā, te aṭṭhaṅgikaṃ maggaṃ bhāvessanti. Ye nibbāyitukāmā, te rāgadosamohaṃ pajahissantīti ayamettha bhagavato adhippāyo. Evaṃ nibbacananidānasandhayo vattabbāti. Ayaṃ catubyūho.

Āvaṭṭoti yañca adadato macchariyaṃ, yañca asaṃyamato veraṃ, yañca akusalassa pāpassa appahānaṃ, ayaṃ paṭipakkhaniddesena samudayo. Tassa alobhena ca adosena ca amohena ca dānādīhi pahānaṃ, imāni tīṇi kusalamūlāni. Tesaṃ paccayo aṭṭha sammattāni, ayaṃ maggo. Yo rāgadosamohānaṃ khayo, ayaṃ nirodhoti. Ayaṃ āvaṭṭo.

Vibhattīti dadato puññaṃ pavaḍḍhatīti ekaṃsena yo bhayahetu deti, rāgahetu deti, āmisakiñcikkhahetu deti, na tassa puññaṃ vaḍḍhati. Yañca daṇḍadānaṃ satthadānaṃ paraviheṭhanatthaṃ apuññaṃ assa pavaḍḍhati. Yaṃ pana kusalena cittena anukampanto vā apacāyamāno vā annaṃ deti, pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ deti, sabbasattānaṃ vā abhayadānaṃ deti, mettacitto hitajjhāsayo nissaraṇasaññī dhammaṃ deseti. Saṃyamato veraṃ na cīyatīti ekaṃsena abhayūparatassa cīyati, kiṃkāraṇaṃ? Yaṃ asamattho, bhayūparato diṭṭhadhammikassa bhāyati ‘‘mā maṃ rājāno gahetvā hatthaṃ vā chindeyyuṃ…pe… jīvantampi sūle uttāseyyu’’nti, tena saṃyamena averaṃ cīyati. Yo pana evaṃ samāno veraṃ na cīyati. Yo pana evaṃ samādiyati, pāṇātipātassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāye ca, evaṃ sabbassa akusalassa, so tato āramati, iminā saṃyamena veraṃ na cīyati. Saṃyamo nāma sīlaṃ. Taṃ catubbidhaṃ cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlanti. Kusalo ca jahāti pāpakanti pāpapahāyakā sattattiṃsa bodhipakkhiyā dhammā vattabbāti. Ayaṃ vibhatti.

Parivattanoti dadato puññaṃ pavaḍḍhati, adadatopi puññaṃ pavaḍḍhati, na dānamayikaṃ. Saṃyamato veraṃ na cīyati asaṃyamatopi veraṃ na cīyati, yaṃ dānena paṭisaṅkhānabalena bhāvanābalena. Kusalo ca jahāti pāpakaṃ, akusalo pana na jahāti. Rāgadosamohakkhayā sa nibbuto, tesaṃ aparikkhayā natthi nibbutīti. Ayaṃ parivattano.

Vevacanoti dadato puññaṃ pavaḍḍhati. Pariccāgato kusalaṃ upacīyati. Anumodatopi puññaṃ pavaḍḍhati cittappasādatopi veyyāvaccakiriyāyapi. Saṃyamatoti sīlasaṃvarato soraccato. Veraṃ na cīyatīti pāpaṃ na vaḍḍhati, akusalaṃ na vaḍḍhati. Kusaloti paṇḍito nipuṇo medhāvī parikkhako. Jahātīti samucchindati samugghāṭeti. Ayaṃ vevacano.

Paññattīti dadato puññaṃ pavaḍḍhatīti lobhassa paṭinissaggapaññatti, alobhassa nikkhepapaññatti. Saṃyamato veraṃ na cīyatīti dosassa vikkhambhanapaññatti, adosassa nikkhepapaññatti. Kusalo ca jahāti pāpakanti mohassa samugghātapaññatti, amohassa bhāvanāpaññatti. Rāgadosamohassa pahānapaññatti, alobhādosāmohassa bhāvanāpaññatti. Rāgadosamohakkhayā sa nibbutoti kilesānaṃ paṭippassaddhipaññatti, nibbānassa sacchikiriyapaññattīti. Ayaṃ paññatti.

Otaraṇoti dadato puññaṃ pavaḍḍhatīti dānaṃ nāma saddhādīhi indriyehi hotīti ayaṃ indriyehi otaraṇo. Saṃyamato veraṃ na cīyatīti saṃyamo nāma sīlakkhandhoti ayaṃ khandhehi otaraṇo. Kusalo ca jahāti pāpakanti pāpappahānaṃ nāma tīhi vimokkhehi hoti. Tesaṃ upāyabhūtāni tīṇi vimokkhamukhānīti ayaṃ vimokkhamukhehi otaraṇo. Rāgadosamohakkhayā sa nibbutoti vimuttikkhandho. So ca dhammadhātu dhammāyatanañcāti ayaṃ dhātūhi ca āyatanehi ca otaraṇoti. Ayaṃ otaraṇo.

Sodhanoti dadatotiādikā padasuddhi, no ārambhasuddhi. Rāgadosamohakkhayā sa nibbutoti ayaṃ padasuddhi ca ārambhasuddhi cāti. Ayaṃ sodhano.

Adhiṭṭhānoti dadatoti ayaṃ ekattatā, cāgo pariccāgo dhammadānaṃ āmisadānaṃ abhayadānaṃ, aṭṭha dānāni vitthāretabbāni. Ayaṃ vemattatā. Saṃyamoti ayaṃ ekattatā. Pātimokkhasaṃvaro satisaṃvaroti ayaṃ vemattatā. Kusalo ca jahāti pāpakanti ayaṃ ekattatā. Sakkāyadiṭṭhiṃ pajahati vicikicchaṃ pajahatītiādikā ayaṃ vemattatā. Rāgadosamohakkhayā sa nibbutoti ayaṃ ekattatā. Saupādisesā nibbānadhātu anupādisesā nibbānadhātūti ayaṃ vemattatāti. Ayaṃ adhiṭṭhāno.

Parikkhāroti dānassa pāmojjaṃ paccayo. Alobho hetu, saṃyamassa hirottappādayo paccayo. Yonisomanasikāro adoso ca hetu, pāpappahānassa samādhi yathābhūtañāṇadassanañca paccayo. Tisso anupassanā hetu, nibbutiyā maggasammādiṭṭhi hetu, sammāsaṅkappādayo paccayoti. Ayaṃ parikkhāro.

Samāropano hārasampātoti dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu, taṃ sīlassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu, taṃ samādhissa padaṭṭhānaṃ. Sīlena hi jhānenapi rāgādikilesā na cīyanti. Yepissa tappaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, tepissa na honti. Kusalo ca jahāti pāpakanti pahānapariññā, taṃ bhāvanāmayaṃ puññakiriyavatthu. Rāgadosamohakkhayā sa nibbutoti rāgassapi khayā dosassapi khayā mohassapi khayā. Tattha rāgoti yo rāgo sārāgo cetaso sārajjanā lobho lubbhanā lubbhitattaṃ abhijjhā lobho akusalamūlaṃ. Dosoti yo doso dussanā dussitattaṃ byāpādo cetaso byāpajjanā doso akusalamūlaṃ. Mohoti yaṃ aññāṇaṃ adassanaṃ anabhisamayo asambodho appaṭivedho dummejjhaṃ bālyaṃ asampajaññaṃ moho akusalamūlaṃ. Iti imesaṃ rāgādīnaṃ khayo nirodho paṭinissaggo nibbuti nibbāyanā parinibbānaṃ saupādisesā nibbānadhātu anupādisesā nibbānadhātūti. Ayaṃ samāropano hārasampāto.

Missakahārasampātavaṇṇanā niṭṭhitā.

Nayasamuṭṭhānavāravaṇṇanā

79. Evaṃ nānāsuttavasena ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Kasmā panettha yathā ‘‘tattha katamo desanāhāro, assādādīnavatāti gāthā. Ayaṃ desanāhāro kiṃ desayatī’’tiādinā hāraniddeso āraddho, evaṃ ‘‘tattha katamo nandiyāvaṭṭo, taṇhañca avijjampi cāti gāthā, ayaṃ nandiyāvaṭṭo kiṃ nayatī’’tiādinā anārabhitvā samuṭṭhānamukhena āraddhanti? Vuccate – hāranayānaṃ visayabhedato. Yathā hi hārā byañjanamukhena suttassa atthasaṃvaṇṇanā, na evaṃ nayā. Nayā pana nānāsuttato niddhāritehi taṇhāvijjādīhi mūlapadehi catusaccayojanāya nayato anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti nayo. Paṭivijjhantānaṃ pana ugghaṭitaññuādīnaṃ tiṇṇaṃ veneyyānaṃ vasena mūlapadavibhāgato tidhā vibhattā. Ekameko cettha yato neti, yañca neti, tesaṃ saṃkilesavodānānaṃ vibhāgato dvisaṅgaho catuchaaṭṭhadiso cāti bhinno hāranayānaṃ visayo. Tathā hi vuttaṃ – ‘‘hārā byañjanavicayo, suttassa nayā tayo ca suttattho’’ti (netti. saṅgahavāra). Evaṃ visiṭṭhavisayattā hāranayānaṃ hārehi aññathā naye niddisanto ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādimāha.

Tatthāyaṃ vacanattho – samuṭṭhahanti etenāti samuṭṭhānaṃ. Ke samuṭṭhahanti? Nayā. Nayānaṃ samuṭṭhānaṃ nayasamuṭṭhānaṃ. Kiṃ pana taṃ? Taṃtaṃmūlapadehi catusaccayojanā. Sā hi nandiyāvaṭṭādīnaṃ nayānaṃ uppattiṭṭhānatāya samuṭṭhānaṃ bhūmīti ca vuccati. Tathā ca vakkhati – ‘‘ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmī’’ti (netti. 81). Pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cātiādi nandiyāvaṭṭassa nayassa bhūmidassanaṃ. Tattha pubbā koṭi na paññāyatīti asukassa nāma buddhassa bhagavato, asukassa vā cakkavattino kāle avijjā bhavataṇhā ca uppannā. Tato pubbe nāhosīti evaṃ avijjābhavataṇhānaṃ na kāci purimā mariyādā upalabbhati. Kasmā? Anamataggattā saṃsārassa. Vuttañhetaṃ – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī’’ti (saṃ. ni. 2.124; kathā. 75) vitthāro. Tatthāti avijjābhavataṇhāsu. Yadipi avijjāya saṃyojanabhāvo, taṇhāya ca nīvaraṇabhāvo pāḷiyaṃ vutto, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā saṃyojetīti imassa atthassa dassanatthaṃ ‘‘avijjānīvaraṇaṃ taṇhāsaṃyojana’’nti vuttaṃ.

Avijjāsaṃyuttāti avijjāya missitā, avijjāya vā abhinivesavatthūsu baddhā. Avijjāpakkhena vicarantīti avijjāpakkhena avijjāsahāyena dvādasavidhena vipallāsena abhinivesavatthubhūte ārammaṇe pavattanti. Te vuccanti diṭṭhicaritāti te avijjābhibhūtā rūpādīni niccādito abhinivisantā diṭṭhicaritāti vuccanti, diṭṭhicaritā nāmāti attho. Taṇhāpakkhenāti aṭṭhasatataṇhāvicaritena. Diṭṭhivicarite taṇhāvicarite ca paṭipattiyā vibhajitvā dassetuṃ ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Tattha attakilamathānuyoganti attano kāyassa kilissanapayogaṃ attaparitāpanapaṭipattiṃ. Kāmasukhallikānuyoganti kāmasukhassa allīyanapayogaṃ kāmesu pātabyataṃ.

Yadipi bāhirakā ‘‘dukkhaṃ taṇhā’’ti ca jānanti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’nti, ‘‘ayaṃ taṇhā, ayaṃ tassā virāgo’’ti pariññeyyapahātabbabhāvena pana na jānanti, iti pavattipavattihetumattampi na jānanti. Kā pana kathā nivattinivattihetūsūti āha – ‘‘ito bahiddhā natthi saccavavatthāna’’ntiādi. Tattha saccappakāsanāti saccadesanā. Samathavipassanākosallanti samathavipassanāsu bhāvanākosallaṃ, tāsu uggahaparipucchāsavanamanasikārakosallaṃ vā. Vipassanādhiṭṭhānañcettha samathaṃ adhippetaṃ. Upasamasukhappattīti kilesānaṃ vūpasamasukhādhigamo. Viparītacetāti micchābhiniviṭṭhacetā. Natthi sukhena sukhanti yaṃ anavajjapaccayaparibhogasukhena kāyaṃ cittañca paṭippassaddhadarathaṃ katvā ariyehi pattabbaṃ upasamasukhaṃ, taṃ paṭikkhipati. Dukkhenāti kāyakhedanadukkhena.

So lokaṃ vaḍḍhayatīti so kāme paṭisevento attabhāvasaṅkhātaṃ lokaṃ vaḍḍheti pīneti. Puttanattuparamparāya vā saṃsārassa anupacchedanato sattalokaṃ vaḍḍheti. Bahuṃ puññaṃ pasavatīti attano pañcahi kāmaguṇehi santappanena puttamukhadassanena ca bahuṃ puññaṃ uppādeti. Abhinivesassa nātidaḷhatāya evaṃsaññī. Daḷhatāya evaṃdiṭṭhī dukkhena sukhaṃ patthayamānā attakilamathānuyogamanuyuttā kāmesu puññasaññī kāmasukhallikānuyogamanuyuttā ca viharantīti yojetabbaṃ.

Tadabhiññā santāti tathāsaññino samānā. Rogameva vaḍḍhayantīti attabhāvarogameva kilesarogameva vā aparāparaṃ vaḍḍhenti. Gaṇḍasallesupi eseva nayo. Rogābhitunnāti yathāvuttarogabyādhitā. Gaṇḍapaṭipīḷitāti yathāvuttagaṇḍabādhitā. Sallānuviddhāti yathāvuttasallena anupaviṭṭhā. Ummujjanimujjānīti upapajjanacavanāni. Ugghātanigghātanti uccāvacabhāvaṃ. Rogagaṇḍasallabhesajjanti yathāvuttarogāditikicchanaṃ, samathavipassanaṃ sandhāya vadati. Tenevāha – ‘‘samathavipassanā roganigghātakabhesajja’’nti. Tattha roganigghātakanti rogavūpasamanaṃ. ‘‘Saṃkileso dukkha’’ntiādinā saccāni tesaṃ pariññeyyādibhāvena katheti.

Tattha saṃkileso dukkhanti attakilamathānuyogakāmasukhallikānuyogasaṃkilesavanto, tehi vā saṃkilissamāno rūpārūpakāyo dukkhaṃ ariyasaccaṃ. Tadabhisaṅgo taṇhāti tattha abhisaṅgo āsaṅgoti laddhanāmā taṇhā.

80. Idāni diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhidassane pavattibhedaṃ dassetuṃ ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Tattha diṭṭhicaritā rūpaṃ attato upagacchantīti diṭṭhicaritā diṭṭhābhinivesassa balavabhāvato rūpaṃ ‘‘attā’’ti gaṇhanti. Tesañhi attābhiniveso balavā, na tathā attaniyābhiniveso. Esa nayo vedanantiādīsupi. Taṇhācaritā rūpavantaṃ attānanti taṇhācaritā taṇhābhinivesassa balavabhāvato rūpaṃ attano kiñcanapalibodhabhāve ṭhapetvā avasesaṃ vedanādiṃ ‘‘attā’’ti gaṇhanti. Attani vā rūpanti attādhāraṃ vā rūpaṃ. Rūpasmiṃ vā attānanti rūpādhāraṃ vā attānaṃ. Vedanāvantantiādīsupi eseva nayo. Etesañhi attaniyābhiniveso balavā, na tathā attābhiniveso. Tasmā yathāladdhaṃ attaniyanti kappetvā tadaññaṃ ‘‘attā’’ti gaṇhanti. Ayaṃ vuccati vīsativatthukā sakkāyadiṭṭhīti ayaṃ pañcasu upādānakkhandhesu ekekasmiṃ catunnaṃ catunnaṃ gāhānaṃ vasena vīsativatthukā sati vijjamāne khandhapañcakasaṅkhāte kāye, satī vā vijjamānā tattha diṭṭhīti sakkāyadiṭṭhi.

Lokuttarā sammādiṭṭhīti paṭhamamaggasammādiṭṭhi. Anvāyikāti sammādiṭṭhiyā anugāmino. Yadā sammādiṭṭhi sakkāyadiṭṭhiyā pajahanavasena pavattā, tadā tassā anuguṇabhāvena pavattamānakāti attho. Ke pana teti? Āha ‘‘sammāsaṅkappo’’tiādi. ‘‘Te tayo khandhā’’tiādinā ariyamaggato khandhamukhena samathavipassanā niddhāreti. ‘‘Tattha sakkāyo’’tiādi catusaccaniddhāraṇaṃ. Taṃ sabbaṃ suviññeyyameva.

Puna ‘‘tattha ye rūpaṃ attato upagacchantī’’tiādinā sakkāyadassanamukhena ucchedādiantadvayaṃ, majjhimañca paṭipadaṃ niddhāreti. Tattha ime vuccanti ucchedavādinoti ime rūpādike pañcakkhandhe attato upagacchantā rūpādīnaṃ aniccabhāvato ucchijjati attā vinassati na hoti paraṃ maraṇāti evaṃ abhinivisanato ‘‘ucchedavādino’’ti vuccanti. Ime vuccanti sassatavādinoti ime ‘‘rūpavantaṃ vā attāna’’ntiādinā rūpādivinimutto añño koci attāti upagacchantā ‘‘so nicco dhuvo sassato’’ti abhinivisanato ‘‘sassatavādino’’ti vuccanti. ‘‘Ucchedasassatavādā ubho antā, ayaṃ saṃsārapavattī’’tiādi saccaniddhāraṇaṃ, taṃ suviññeyyaṃ.

Ucchedasassataṃ samāsato vīsativatthukā sakkāyadiṭṭhīti attā ucchijjati attā niccoti ca ādippavattanato ucchedasassatadassanaṃ saṅkhepato vīsativatthukā sakkāyadiṭṭhi eva hoti. Sabbopi hi attavādo sakkāyadiṭṭhiantogadho evāti. Vitthārato dvāsaṭṭhi diṭṭhigatānīti ucchedasassatadassanaṃ vitthārena brahmajāle (dī. ni. 1.28 ādayo) āgatāni dvāsaṭṭhi diṭṭhigatāni. Tesanti evaṃ saṅkhepavitthāravantānaṃ ucchedasassatadassanānaṃ. Paṭipakkhoti pahāyakapaṭipakkho. Tecattālīsaṃ bodhipakkhiyā dhammāti aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññā nirodhasaññā cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggoti ete tecattālīsaṃ bodhipakkhiyā dhammā.

Evaṃ vipassanāvasena paṭipakkhaṃ dassetvā puna samathavasena dassetuṃ ‘‘aṭṭha vimokkhā dasa ca kasiṇāyatanānī’’ti vuttaṃ. Dvāsaṭṭhi diṭṭhigatāni mohajālanti dvāsaṭṭhi diṭṭhigatāni mohajālahetukattā mohajālañca. Anādianidhanappavattanti purimāya koṭiyā abhāvato anādi. Asati paṭipakkhādhigame santānavasena anupacchedena pavattanato anidhanappavattaṃ. Yasmā pana mohajālahetukāni diṭṭhigatāni mohajāle padālite padālitāni honti, tasmā vuttaṃ – ‘‘tecattālīsaṃ bodhipakkhiyā dhammā ñāṇavajiraṃ mohajālappadālana’’nti.

Tattha ñāṇavajiranti vajirūpamañāṇaṃ. Aṭṭha samāpattiyo samāpajjitvā tejetvā tikkhasabhāvaṃ āpāditaṃ vipassanāñāṇaṃ maggañāṇañca ñāṇavajiraṃ. Idameva hi ñāṇaṃ bhagavato pavattaṃ ‘‘mahāvajirañāṇa’’nti vuccati. Taṃ pana sasambhāraṃ katvā dassento ‘‘tecattālīsaṃ bodhipakkhiyā dhammā’’ti āha. Mohajālappadālananti pubbabhāge vikkhambhanavasena maggakkhaṇe samucchedavasena avijjābhavataṇhānaṃ padālanaṃ. Atītādibhedabhinnesu rūpādīsu sakaattabhāvādīsu ca saṃsibbanavasena pavattanato jālaṃ bhavataṇhā. Tassā hi taṇhā jālinī sibbinī jālanti ca adhivacananti. Evaṃ attakilamathānuyogakāmasukhallikānuyogadiṭṭhitaṇhābhinivesasassatucchedānaṃ niddhāraṇavasena mohajālapariyāyavisesato avijjātaṇhā vibhajitvā yathānusandhinā saṃkilesapakkhaṃ nigamento ‘‘tena vuccati pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cā’’ti āha.

81. ‘‘Tattha diṭṭhicarito’’tiādinā vodānapakkhaṃ dasseti. Tattha sallekhānusantatavuttīti anupaddutasallekhavutti. Kasmā? Yasmā sallekhe tibbagāravo. Diṭṭhicarito hi tapojigucchādinā anupāyenapi yebhuyyena kilesānaṃ sallekhanādhippāyena carati, tasmā so sāsane pabbajito dhutadhammavasena sallekhapaṭipadaṃ pūreti. Sikkhānusantatavuttīti acchiddacatupārisuddhisīlavutti. Diṭṭhiyā savisaye paññāsadisī pavattīti so visujjhamāno paññādhiko hotīti āha – ‘‘diṭṭhicarito sammattaniyāmaṃ okkamanto dhammānusārī bhavatī’’ti. Taṇhāvasena micchāvimokkho hotīti taṇhācarito visujjhamāno saddhādhikova hoti, tasmā vuttaṃ – ‘‘taṇhācarito sammattaniyāmaṃ okkamanto saddhānusārī bhavatī’’ti. Diṭṭhicarito sukhāya paṭipadāyātiādi paṭipadāniddeso heṭṭhā desanāhāravibhaṅge (netti. 5 ādayo) āgato eva, atthopi tattha sabbappakārato vutto eva.

Apubbapadesu pana viveciyamānoti vimociyamāno. Paṭinissaratīti niyyāti vimuccatīti attho. Dandhañca dhammaṃ ājānātīti taṇhācaritassa mandapaññassa vasena vuttaṃ. Tikkhapañño pana khippaṃ dhammaṃ ājānātīti. ‘‘Sattāpi duvidhā’’tiādinā indriyavibhāgena puna paṭipadāvibhāgaṃ dasseti, taṃ suviññeyyaṃ.

‘‘Ye hi kecī’’tiādinā tāsaṃ paṭipadānaṃ niyyāne tīsupi kālesu ekantikabhāvaṃ dasseti. Tattha imāhi eva catūhi paṭipadāhīti imāhi eva catūhi paṭipadāhi, tabbinimuttāya aññāya paṭipadāya abhāvato. Catukkamagganti paṭipadācatukkaṃ, paṭipadā hi maggoti. Atha vā catukkamagganti nandiyāvaṭṭassa catuddisāsaṅkhātaṃ maggaṃ. Tā pana catasso disā disālocananaye āgamissanti. Kimatthaṃ pana catukkamaggaṃ paññapentīti āha ‘‘abudhajanasevitāyā’’tiādi. Tattha abudhajanasevitāyāti apaṇḍitajanasevitāya. Bālakantāyāti bālajanakāmitāya. Rattavāsiniyāti rattesu rāgābhibhūtesu vasatīti rattavāsinī, tassā. Nandiyāti tatra tatrābhinandanaṭṭhena nandīsaṅkhātāya. Avaṭṭanatthanti samucchindanatthaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmīti ayaṃ taṇhāvijjānaṃ vasena saṃkilesapakkhe dve disā samathavipassanānaṃ vasena vodānapakkhepi dve disā catusaccayojanā nandiyāvaṭṭassa nayassa samuṭṭhānatāya bhūmīti.

82. Evaṃ nandiyāvaṭṭassa nayassa bhūmiṃ niddisitvā idāni tassa disābhūtadhamme niddisantena yasmā cassa disābhūtadhammesu vuttesu disālocananayo vuttoyeva hoti, tasmā ‘‘veyyākaraṇesu hi ye kusalākusalā’’ti disālocanalakkhaṇaṃ ekadesena paccāmasitvā ‘‘te duvidhā upaparikkhitabbā’’tiādi āraddhaṃ. Tattha teti disābhūtadhammā. Duvidhāti ‘‘ime saṃkilesadhammā, ime vodānadhammā’’ti evaṃ duvidhena. Upaparikkhitabbāti upapattito parito ikkhitabbā, dhammayuttito taṃtaṃdisābhāvena pekkhitabbā ālocitabbāti attho.

Yaṃ pakāraṃ sandhāya ‘‘duvidhā upaparikkhitabbā’’ti vuttaṃ, taṃ dasseti ‘‘lokavaṭṭānusārī ca lokavivaṭṭānusārī cā’’ti. Tassattho – loko eva vaṭṭaṃ lokavaṭṭaṃ. Lokavaṭṭabhāvena anusarati pavattatīti lokavaṭṭānusārī, saṃkilesadhammoti attho. Lokassa, lokato vā vivaṭṭaṃ lokavivaṭṭaṃ, nibbānaṃ. Taṃ anusarati anulomanavasena gacchatīti lokavivaṭṭānusārī, vodānadhammoti attho. Tenevāha – ‘‘vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbāna’’nti.

Taṃ kathaṃ daṭṭhabbanti taṃ kathaṃ kena pakārena daṭṭhabbanti ce? Upacayena. Yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitanti vuccati. Evaṃ upacitabhāve kammaṃ nāma hoti, vipākavaṭṭassa kāraṇaṃ hotīti attho. Sabbepi kilesā catūhi vipallāsehi niddisitabbā, dasannampi kilesānaṃ vipallāsahetubhāvato. Te kattha daṭṭhabbāti te pana vipallāsā kattha passitabbāti āha – ‘‘dasa vatthuke kilesapuñje’’ti. Dasavidhakāraṇe kilesasamūheti attho. Tattha kilesāpi kilesavatthu, kilesānaṃ paccayadhammāpi kilesavatthu. Tesu kāraṇabhāvena purimasiddhā kilesā parato paresaṃ kilesānaṃ paccayabhāvato kilesāpi kilesavatthu. Ayonisomanasikāro, ayonisomanasikāraparikkhatā ca dhammā kilesuppattihetubhāvato kilesappaccayāpi kilesavatthūti daṭṭhabbaṃ.

Cattāro āhārāti ettha āhārasīsena tabbisayā kilesāpi adhippetā. Catasso viññāṇaṭṭhitiyoti etthāpi eseva nayo. ‘‘Paṭhame āhāre’’tiādinā dasavatthuke kilesapuñje purimaṃ purimaṃ pacchimassa pacchimassa kāraṇanti dasseti. Tattha paṭhame āhāreti visayabhūte paṭhame āhāre paṭhamo vipallāso pavattatīti attho. Sesāhāresupi eseva nayo. Paṭhame vipallāseti paṭhame vipallāse appahīne sati paṭhamaṃ upādānaṃ pavattatīti attho. Sesapadesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ niddeseyeva kathayissāma.

83. Idāni dasavatthukaṃ kilesapuñjaṃ taṇhāvijjāvasena dve koṭṭhāse karonto ‘‘yo ca kabaḷīkāro āhāro’’tiādimāha. Tattha kabaḷīkārāhāraṃ phassāhārañca aparijānantassa taṇhācaritassa yathākkamaṃ kāyavedanāsu tibbo chandarāgo hoti, iti upakkilesassa chandarāgassa hetubhāvato yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritassa puggalassa upakkilesāti vuttā. Tathā manosañcetanāhāraṃ viññāṇāhārañca aparijānanto diṭṭhicarito tesu attasaññī niccasaññī ca hotīti vuttanayeneva te diṭṭhicaritassa puggalassa upakkilesāti vuttā. Tathā purimakā dve vipallāsā purimakāni eva ca dve dveupādānayogaganthāsavaoghasallaviññāṇaṭṭhitiagatigamanāni taṇhāpadhānattā taṇhāsabhāvattā taṇhāvisayattā ca taṇhācaritassa upakkilesāti vuttā. Pacchimakāni pana tāni diṭṭhipadhānattā diṭṭhisabhāvattā diṭṭhivisayattā ca diṭṭhicaritassa upakkilesāti vuttāti daṭṭhabbā.

84. Kabaḷīkāre āhāre ‘‘asubhe subha’’nti vipallāsoti catūsu āhāresu kabaḷīkāre āhāre catūsu ca vipallāsesu ‘‘asubhe subha’’nti vipallāso daṭṭhabbo kabaḷīkārāhārassa asubhasabhāvattā asubhasamuṭṭhānattā ca. Tathā phassāhārassa dukkhasabhāvattā dukkhapaccayattā ca visesato tattha ‘‘dukkhe sukha’’nti vipallāso. Tathā yebhuyyena sattā viññāṇe niccasaññino, saṅkhāresu ca attasaññino, cetanāpadhānā ca saṅkhārāti vuttaṃ – ‘‘viññāṇe āhāre…pe… attāti vipallāso’’ti. Paṭhame vipallāse ṭhito kāme upādiyatīti ‘‘asubhe subha’’nti vipariyesaggāhī kilesakāmena vatthukāme daḷhaṃ gaṇhāti. Idaṃ vuccati kāmupādānanti yaṃ tathā kāmānaṃ gahaṇaṃ, idaṃ vuccati kāmupādānaṃ. ‘‘Dukkhe sukha’’nti vipariyesaggāhī ‘‘sīlabbatehi anāgate bhavavisuddhīti taṃ nibbutisukha’’nti daḷhaṃ gaṇhāti. ‘‘Anicce nicca’’nti vipariyesaggāhī ‘‘sabbe bhavā niccā dhuvā sassatā avipariṇāmadhammā’’ti saṃsārābhinandiniṃ bhavadiṭṭhiṃ daḷhaṃ gaṇhāti. ‘‘Anattani attā’’ti vipariyesaggāhī ‘‘asati attani kassidaṃ kammaphalaṃ, tasmā so karoti, so paṭisaṃvedetī’’ti attadiṭṭhiṃ daḷhaṃ gaṇhātīti imamatthaṃ dasseti ‘‘dutiye vipallāse ṭhito’’tiādinā.

Ayaṃ vuccati kāmayogoti yena kāmarāgasaṅkhātena kāmupādānena vatthukāmehi saha satto saṃyojīyati, ayaṃ kāmarāgo ‘‘kāmayogo’’ti vuccati. Ayaṃ vuccati bhavayogoti yato sīlabbatupādānasaṅkhātena bhavupādānena bhavena saha satto saṃyojīyati, ayaṃ bhavarāgo ‘‘bhavayogo’’ti vuccati. Ayaṃ vuccati diṭṭhiyogoti yāya ahetukadiṭṭhiādisaṅkhātāya pāpikāya diṭṭhiyā, sakkāyadiṭṭhiādiavasiṭṭhadiṭṭhiyā ca satto dukkhena saha saṃyojīyati, ayaṃ pāpikā diṭṭhi ‘‘diṭṭhiyogo’’ti vuccati. Ayaṃ vuccati avijjāyogoti yāya attavādupādānena sakalavaṭṭadukkhena ca saha satto saṃyojīyati, ayaṃ avijjā ‘‘avijjāyogo’’ti vuccati.

Yasmā pana kāmayogādayo abhijjhākāyaganthādīnaṃ paccayā honti, tasmā ‘‘paṭhame yoge ṭhito abhijjhāya kāyaṃ ganthatī’’tiādi vuttaṃ. Tattha abhijjhāya kāyaṃ ganthatīti parābhijjhāyanalakkhaṇāya abhijjhāya nāmakāyaṃ ganthati ghaṭṭetīti attho. Tathā bhavapatthanāya appahīnattā bhavadiṭṭhibhavarāgavasena āghātavatthūsu sattā cittāni padūsentīti āha – ‘‘dutiye yoge ṭhito byāpādena kāyaṃ ganthatī’’ti. Tathā diṭṭhivasena avijjāvasena ca sīlabbatehi sujjhati, idameva saccaṃ moghamaññanti ca abhinivisatīti āha – ‘‘tatiye…pe… idaṃsaccābhinivesena kāyaṃ ganthatī’’ti.

Tassāti tassa abhijjhādīhi samannāgatassa puggalassa. Evaṃ ganthitāti evaṃ abhijjhāyanādivasena nāmakāyaṃ ganthitvā ṭhitā. Āsavantīti āsavabhāvena pavattanti. Kuto ca vuccati āsavantīti kuto pana hetuto te kilesā āsavantīti āsavahetuṃ pucchati. Yasmā pana kilesā kusalappavattiṃ nivāretvā cittaṃ pariyādāya tiṭṭhantā, maggena asamucchinnā eva vā āsavānaṃ uppattihetu honti, tasmā ‘‘anusayato vā pariyuṭṭhānato vā’’ti vuttaṃ. Abhijjhākāyaganthena kāmāsavoti abhijjhākāyaganthena siddhena kāmarāgasabhāvattā kāmāsavo siddho hoti. Katthacideva visaye domanassito tappaṭipakkhe visaye tabbisayabahule ca bhave patthetīti āha – ‘‘byāpādakāyaganthena bhavāsavo’’ti. Parāmāsakāyaganthena diṭṭhāsavoti sīlabbataparāmāsakāyaganthena siddhena taṃsabhāvattā aparāparaṃ vā diṭṭhiyo ganthentassa diṭṭhāsavo siddho hoti. Idaṃsaccābhinivesakāyaganthena avijjāsavoti ‘‘idameva saccaṃ moghamañña’’nti abhinivisantassa ayonisomanasikārato anekehi akusalehi dhammehi saddhiṃ avijjāsavo uppajjati, sabbesaṃ vā akusaladhammānaṃ avijjāpubbaṅgamattā idaṃsaccābhinivesakāyaganthena siddhena tassa hetubhūto avijjāsavo siddho hoti.

Yasmā pana āsavā eva paribuddhā vaṭṭasmiṃ ohananti osādentīti ‘‘oghā’’ti vuccanti, tasmā vuttaṃ – ‘‘tassa ime cattāro āsavā’’tiādi.

Anusayasahagatāti anusayabhāvaṃ appaṭikkhipitvā gatā pavattā, anusayabhūtā vā. Ajjhāsayanti cittaṃ. Anupaviṭṭhāti ogāḷhā. Hadayaṃ āhacca tiṭṭhantīti cittassa abbhantarasaṅkhātaṃ hadayaṃ āhantvā tiṭṭhanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 5) ‘‘abbhantaraṭṭhena hadaya’’nti. Tena vuccanti sallāti yasmā ajjhāsayaṃ anupaviṭṭhā hadayaṃ āhacca tiṭṭhanti, tena vuccanti ‘‘sallā’’ti. Pīḷājananaṃ duruddharaṇatā ca sallaṭṭho. ‘‘Eso me attā’’ti gahaṇamukhena ‘‘esohamasmī’’ti gahaṇaṃ hotīti diṭṭhiṃ nissāyapi mānaṃ jappentīti āha ‘‘diṭṭhoghena mānasallo’’ti.

Pariyādinnanti aññassa okāsaṃ adatvā samantato gahitaṃ. Catūsu dhammesu saṇṭhahatīti ārammaṇapaccayatāya ārammaṇabhūtesu catūsu dhammesu patiṭṭhahati. Tāni sarūpato dasseti ‘‘rūpe vedanāya saññāya saṅkhāresū’’ti. Nandūpasecanenāti lobhasahagatassa sampayuttā nandī sahajātakoṭiyā, itarassa upanissayakoṭiyā upasecananti nandūpasecanaṃ, tena nandūpasecanena. Kena pana taṃ nandūpasecananti āha – ‘‘rāgasallena nandūpasecanena viññāṇenā’’ti.

Tattha rāgasallenāti rāgasallena hetubhūtena nandūpasecanena viññāṇenāti itthambhūtalakkhaṇe karaṇavacanaṃ. Rūpūpagā viññāṇaṭṭhitīti rūpameva ārammaṇakaraṇavasena upagantabbato, viññāṇassa patiṭṭhābhāvato ca rūpūpagā viññāṇaṭṭhiti. Tiṭṭhati etthāti ṭhiti. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Dosasallenāti sahajātena dosasallena. Yadā vedanūpagā viññāṇaṭṭhiti vuccati, tadā upanissayakoṭiyāva nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanāpi domanassavedanāva. Yadā ca upanissayapaccayabhūtena dosasallena vedanūpagā viññāṇaṭṭhiti vuccati, tadā sahajātakoṭiyā, upanissayakoṭiyā vā nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanā pana tissopi tissannaṃ vedanānaṃ ārammaṇūpanissayabhāvato. Tattha paṭhamanayo domanassārammaṇassa abhisaṅkhāraviññāṇassa vasena vutto. Dutiyo sabbavedanārammaṇassa vasenāpi daṭṭhabbaṃ.

Mānasallenāti mānasallena sahajātena, upanissayabhūtena vā. Mohasallenāti etthāpi eseva nayo. Ettha ca anādimatisaṃsāre itthipurisā rūpābhirāmāti rāgasallavasena paṭhamā viññāṇaṭṭhiti yojitā. Sabbāyapi vedanāya dukkhapariyāyasabbhāvato dukkhāya ca doso anusetīti dosasallavasena dutiyā, saññāvasena ‘‘seyyohamasmī’’ti maññanā hotīti mānasallavasena tatiyā, saṅkhāresu samūhaghanaṃ dubbinibbhoganti mohasallavasena catutthī viññāṇaṭṭhiti yojitāti daṭṭhabbā.

Upatthaddhanti olubbhārammaṇabhūtāhi viññāṇaṭṭhitīhi upatthambhitaṃ. Tañca kammanti yaṃ ‘‘cetanā cetasika’’nti pubbe (netti. 82) vuttaṃ. Ime ca kilesāti ime ca dasavatthukā kilesā. Sesaṃ suviññeyyameva.

85. Idāni āhārādayo nayānaṃ saṃkilesapakkhe disābhāvena vavatthapetuṃ ‘‘imā catasso disā’’tiādi āraddhaṃ, taṃ uttānameva. Puna kabaḷīkāro āhārotiādi āhārādīsuyeva yassa puggalassa upakkilesā, taṃ vibhajitvā dassetuṃ āraddhaṃ. Tattha dasannaṃ suttānanti ekadesesu samudāyavohārena vuttaṃ. Samudāyesu hi pavattā samaññā avayavesupi dissati, ‘‘yathā paṭo daḍḍho, samuddo diṭṭho’’ti ca. Eko atthoti ekassa atthassa nipphādanato vuttaṃ. Byañjanameva nānanti ettha byañjanaggahaṇena byañjanatthopi gahitoti daṭṭhabbaṃ. Dasahipi suttapadehi savatthukā taṇhā vuttā. Taṇhā ca rāgacaritaṃ puggalaṃ khippaṃ dūsetīti āha – ‘‘ime rāgacaritassa puggalassa upakkilesā’’ti. Yathā ca paṭhamadisābhāvena vuttadhammā rāgacaritassa upakkilesā, evaṃ dutiyadisābhāvena vuttadhammā dosacaritassa. Tatiyacatutthadisābhāvena vuttadhammā yathākkamaṃ diṭṭhicaritassa mandassa tikkhassa ca upakkilesā vuttā. Tesaṃ upakkilesabhāvo vuttanayānusārena veditabbo.

Āhāravipallāsādayo yadipi sabbehi tīhi vimokkhamukhehi pubbabhāge yathārahaṃ pariññeyyā pahātabbā ca. Yassa pana dukkhānupassanā purime āhāradvaye dukkhākārena bahulaṃ pavattati, tassa vasena yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime appaṇihitena vimokkhamukhena pariññaṃ gacchantīti vuttaṃ. Esa nayo sesesu. Evañcetaṃ, na aññathā. Na hi ariyamaggānaṃ viya pahātabbesu vimokkhamukhānaṃ pariññeyyapahātabbesu koci niyamo sambhavati. Iti sabbe lokavaṭṭānusārino dhammā niyyanti, te lokā tīhi vimokkhamukhehīti nigamanaṃ. Tassattho – iti evaṃ vuttappakārā sabbe āhārādayo lokasaṅkhātavaṭṭānusārino dhammā te lokabhūtā vaṭṭato niyyanti aniccānupassanādīhi tīhi vimokkhamukhehīti.

86. Evaṃ saṃkilesapakkhe disābhūtadhamme niddisitvā idāni vodānapakkhe disābhūtadhamme dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Tattha dibbabrahmaariyaāneñjavihāroti cattāro vihārā. Mānappahānaālayasamugghātaavijjāpahānabhavūpasamā cattāro acchariyā abbhutā dhammā. Saccādhiṭṭhānādīni cattāri adhiṭṭhānāni. Chandasamādhibhāvanādayo catasso samādhibhāvanā. Indriyasaṃvaro tapasaṅkhāto puññadhammo bojjhaṅgabhāvanā sabbūpadhipaṭinissaggasaṅkhātaṃ nibbānañcāti cattāro sukhabhāgiyā dhammā veditabbāti.

Paṭhamā paṭipadātiādi paṭipadāsatipaṭṭhānādīnaṃ abhedasandassanaṃ. Yadi evaṃ kasmā visuṃ gahaṇaṃ katanti? Dasavatthukassa kilesapuñjassa paṭipakkhabhāvadassanatthaṃ paṭipadādidasakaniddeso. Tathā hi vakkhati – ‘‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’’tiādi (netti. 87). Kiñcāpi catūsu satipaṭṭhānesu ‘‘idaṃ nāma satipaṭṭhānaṃ imāya eva paṭipadāya ijjhatī’’ti niyamo natthi, tathāpi paṭhamāya paṭipadāya paṭhamaṃ satipaṭṭhānaṃ sambhavatīti sambhavavasena evaṃ vuttaṃ – ‘‘paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna’’nti. Yasmā pana āhāravipallāsādīnaṃ viya paṭipadāsatipaṭṭhānādīnaṃ atthato nānattaṃ natthi. Satipaṭṭhānāniyeva hi tathā tathā paṭipajjamānāni dukkhāpaṭipadādandhābhiññādināmakāni honti, tasmā yathā saṃkilesapakkhe ‘‘paṭhame āhāre paṭhamo vipallāso’’tiādinā adhikaraṇabhedena vuttaṃ, evaṃ adhikaraṇabhedaṃ akatvā ‘‘paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna’’ntiādi vuttaṃ. Sesesupi eseva nayo.

Andhassa pabbatārohanaṃ viya kadācideva uppajjanakaṃ acchariyaṃ, accharāyoggaṃ acchariyanti porāṇā. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassa adhivacanaṃ. Na hi mānappahānādito aññaṃ durabhisambhavataraṃ vimhanīyañca upalabbhatīti adhitiṭṭhati etena, ettha vā adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ. Saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānaṃ etassāti vā saccādhiṭṭhānaṃ. Sesesupi eseva nayo. Samādhi eva bhāvetabbatāya samādhibhāvanā. Sukhaṃ bhajatīti sukhabhāgiyo, sukhabhāgassa vā sukhakoṭṭhāsassa hitoti sukhabhāgiyo. Ekassapi sattassa asubhabhāvanādayo viya ekadese avattitvā anavasesapariyādānato natthi etissā pamāṇanti appamaññā.

Paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ paripūretīti paṭhamāya paṭipadāya bhāvanābahulīkāro paṭhamassa satipaṭṭhānassa bhāvanāpāripūrīti attho. Sesapadesupi eseva nayo. Yathā hi ariyamagge bhāvite satipaṭṭhānādayo bodhipakkhiyadhammā sabbepi bhāvitā eva honti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Kāyānupassanāya kāmarāgassa ujuvipaccanīkabhāvato ‘‘paṭhamo satipaṭṭhāno bhāvito bahulīkato kāmapaṭipakkhaṃ paṭhamaṃ jhānaṃ paripūretī’’ti vuttaṃ. Tathā pītipaṭisaṃvedanādivasena pavattamānaṃ dutiyaṃ satipaṭṭhānaṃ, sappītikassa dutiyajjhānassa cittassa abhippamodanavasena pavattamānaṃ tatiyaṃ satipaṭṭhānaṃ ukkaṃsagatasukhassa tatiyajjhānassa aniccavirāgādivasena pavattiyā saṅkhāresu upekkhakaṃ catutthaṃ satipaṭṭhānaṃ upekkhāsatipārisuddhibhāvato catutthajjhānassa pāripūriyā saṃvattati.

Yasmā pana rūpāvacarapaṭhamajjhānaṃ rūpāvacarasamāpattīnaṃ, dutiyajjhānaṃ byāpādavitakkādidūrībhāvena brahmavihārānaṃ, tatiyajjhānaṃ pītivirāgena sukhena vipassanāya adhiṭṭhānabhūtaṃ ariyavihārānaṃ, catutthajjhānaṃ upekkhāsatipārisuddhiāneñjappattaṃ āneñjavihārānaṃ visesato paccayo hoti, tasmā ‘‘paṭhamaṃ jhānaṃ bhāvitaṃ bahulīkataṃ paṭhamaṃ vihāraṃ paripūretī’’tiādi vuttaṃ. Iti yo yassa visesapaccayo, so taṃ paripūretīti vuttoti daṭṭhabbaṃ.

87. Idāni paṭipadādayo vodānapakkhe disābhāvena vavatthapetuṃ ‘‘tattha imā catasso disā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Puna ‘‘paṭhamā paṭipadā’’tiādi paṭipadācatukkādīsu yena yassa puggalassa vodānaṃ, taṃ vibhajitvā dassetuṃ āraddhaṃ. Taṃ heṭṭhā vuttanayameva. Yadipi tīsu vimokkhamukhesu ‘‘idaṃ nāma vimokkhamukhaṃ imāya eva paṭipadāya ijjhatī’’ti niyamo natthi. Yesaṃ pana puggalānaṃ purimāhi dvīhi paṭipadāhi appaṇihitena vimokkhamukhena ariyamaggādhigamo. Tathā yassa tatiyāya paṭipadāya suññatavimokkhamukhena, yassa ca catutthāya paṭipadāya animittavimokkhamukhena ariyamaggādhigamo, tesaṃ puggalānaṃ vasena ayaṃ paṭipadāvimokkhamukhasaṃsandanā. Satipaṭṭhānādīhi vimokkhamukhasaṃsandanāyapi eseva nayo.

Tesaṃ vikkīḷitanti tesaṃ asantāsanajavaparakkamādivisesayogena sīhānaṃ buddhānaṃ paccekabuddhānaṃ buddhasāvakānañca vikkīḷitaṃ viharaṇaṃ. Yadidaṃ āhārādikilesavatthusamatikkamanamukhena saparasantāne paṭipadādisampādanā. Idāni āhārādīnaṃ paṭipadādīhi yena samatikkamanaṃ, taṃ nesaṃ paṭipakkhabhāvaṃ dassento ‘‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’’tiādimāha. Tattha tesaṃ paṭipakkhabhāvo pahātabbabhāvo pahāyakabhāvo ca āhāraviññāṇaṭṭhitīnañcettha pahātabbabhāvo tappaṭibandhachandarāgavasena daṭṭhabbo. Tattha ‘‘vikkīḷitaṃ bhāvanā sacchikiriyā cā’’tiādi tassāyaṃ saṅkhepattho – tesaṃ vikkīḷitanti ettha yadetaṃ vikkīḷitaṃ nāma bhāvetabbānaṃ bodhipakkhiyadhammānaṃ bhāvanā, sacchikātabbānaṃ phalanibbānānaṃ sacchikiriyā ca. Tathā pahātabbassa dasavatthukassa kilesapuñjassa tadaṅgādivasena pahānaṃ byantīkiriyā anavasesananti. Idāni taṃ saṅkhepena dassento ‘‘indriyādhiṭṭhānaṃ vikkīḷitaṃ vipariyāsānadhiṭṭhāna’’nti āha.

Indriyādhiṭṭhānanti indriyānaṃ pavattanaṃ bhāvanā sacchikiriyā ca. Vipariyāsānadhiṭṭhānanti vipallāsānaṃ apavattanaṃ pahānaṃ anuppādanaṃ. Indriyāni saddhammagocaroti indriyāni cettha saddhammassa gocarabhūtāni pavattihetūti adhippetāni saddhindriyādīnīti attho. Vipariyāsā kilesagocaroti vipallāsā saṃkilesapakkhassa pavattiṭṭhānaṃ pavattihetūti. Ayaṃ vuccati sīhavikkīḷitassa nayassa bhūmīti yāyaṃ ‘‘cattāro āhārā’’tiādinā saṃkilesapakkhe dasannaṃ catukkānaṃ, ‘‘catasso paṭipadā’’tiādinā vodānapakkhepi dasannaṃ catukkānaṃ taṇhācaritādīnaṃ upakkilesavodānavibhāvanāmukhena niddhāraṇā, ayaṃ sīhavikkīḷitassa nayassa bhūmi nāma.

88. Idāni ugghaṭitaññuādipuggalattayavasena tipukkhalanayassa bhūmiṃ vibhāvetukāmo yasmā pana nayānaṃ aññamaññānuppavesassa icchitattā sīhavikkīḷitanayato tipukkhalanayo niggacchati, tasmā paṭipadāvibhāgato cattāro puggale sīhavikkīḷitanayassa bhūmiṃ niddisitvā tato eva ugghaṭitaññuādipuggalattaye niddhāretuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi āraddhaṃ. Tattha ime dve puggalāti ime purimānaṃ dvinnaṃ paṭipadānaṃ vasena dve puggalā. Esa nayo itaratthāpi. Puna ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi yathāvuttapuggalacatukkato ugghaṭitaññuādipuggalattayaṃ niddhāretuṃ vuttaṃ. Tattha yo sādhāraṇāyāti dukkhāpaṭipadāya khippābhiññāya, sukhāpaṭipadāya dandhābhiññāya ca niyyātīti sambandho. Kathaṃ pana paṭipadādvayaṃ ekassa sambhavatīti? Nayidamevaṃ daṭṭhabbaṃ. Ekassa puggalassa ekasmiṃ dve paṭipadā sambhavantīti. Yathāvuttāsu pana dvīsu paṭipadāsu yo yāya kāyaci niyyāti, ayaṃ vipañcitaññūti ayamettha adhippāyo. Yasmā pana aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) paṭipadā calati na calatīti vicāraṇāyaṃ ‘‘calatī’’ti vuttaṃ, tasmā ekassapi puggalassa jhānantaramaggantaresu paṭipadābhedo icchitovāti.

‘‘Tattha bhagavā’’tiādinā desanāvibhāgehipi tameva puggalavibhāgaṃ vibhāveti. Taṃ heṭṭhā vuttanayameva. Tattha adhicittanti adhicittasikkhañcāti ca-saddo luttaniddiṭṭho. Tena adhicittasikkhañca adhipaññāsikkhañca vipañcitaññussa paññapetīti attho. Adhisīlanti etthāpi eseva nayo. Adhisīlasikkhaṃ adhicittasikkhaṃ adhipaññāsikkhañcāti yojetabbaṃ.

Cattāri hutvā tīṇi bhavantīti liṅgavipallāsena vuttaṃ, cattāro puggalā hutvā tayo puggalā hontīti attho.

Ayaṃ saṃkilesoti ayaṃ akusalamūlādidvādasattikasaṅgaho saṃkilissati etenāti saṃkilesoti katvā. Idaṃ vodānanti etthāpi eseva nayo.

Tīṇi hutvā dve bhavantīti nandiyāvaṭṭanayassa disābhūtadhammadassanatthaṃ vuttaṃ. Tenevāha – ‘‘taṇhā ca avijjā cā’’tiādi, taṃ sabbaṃ suviññeyyameva.

Kasmā panettha nayānaṃ uddesānukkamena niddeso na katoti? Nayānaṃ nayehi sambhavadassanatthaṃ. Paṭhamanayato hi puggalādhiṭṭhānavasena tatiyanayassa, tatiyanayato ca dutiyanayassa sambhavoti imassa visesassa dassanatthaṃ paṭhamanayānantaraṃ tatiyanayo, tatiyanayānantarañca dutiyanayo niddiṭṭho. Dhammādhiṭṭhānavasena pana tatiyanayato dutiyanayo, dutiyanayato paṭhamanayopi sambhavatīti imassa visesassa dassanatthaṃ ante ‘‘taṇhā ca avijjā cā’’tiādinā paṭhamanayassa bhūmi dassitā. Teneva hi ‘‘cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavantī’’ti vuttaṃ. Yadi evaṃ ‘‘dve hutvā cattāri bhavanti, dve hutvā tīṇi bhavanti, tīṇi hutvā cattāri bhavantī’’ti ayampi nayo vattabbo siyāti? Saccametaṃ, ayaṃ pana nayo atthato dassito evāti katvā na vutto. Yasmā tiṇṇaṃ atthanayānaṃ aññamaññaṃ anuppaveso icchito, sati ca anuppavese tato viniggamopi sambhavati evāti. Ayañca attho peṭakopadesena vibhāvetabbo.

Tatthāyaṃ ādito paṭṭhāya vibhāvanā – cattāro puggalā taṇhācarito duvidho mudindriyo tikkhindriyo ca. Tathā diṭṭhicaritoti. Tattha taṇhācarito mudindriyo dukkhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo dukkhāya paṭipadāya khippābhiññāya niyyāti, diṭṭhicarito pana mudindriyo sukhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo sukhāya paṭipadāya khippābhiññāya niyyāti. Iti imāsu paṭipadāsu yathārahaṃ ṭhitehi taṇhācaritadiṭṭhicaritehi cattāro āhārā tappaṭibandhachandarāgappahānena pahātabbā. Cattāro satipaṭṭhāne bhāvetvā cattāro vipallāsā daṭṭhabbāti sabbo yathāvuttanayo anugantabbo.

Tatthāyaṃ pāḷi – tattha ye diṭṭhicaritā sattā, te kāmesu dosadiṭṭhī, na ca ye kāmesu anusayā samūhatā, te attakilamathānuyogamanuyuttā viharanti. Tesaṃ satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī ‘‘kāmehi natthi attho’’ti, te ca pubbeyeva kāmehi anatthikā, iti kāme appakasirena paṭinissajjanti, te cetasikena dukkhena anajjhositā. Tena vuccati ‘‘sukhā paṭipadā’’ti. Ye pana taṇhācaritā sattā, te kāmesu ajjhositā, tesaṃ satthā vā dhammaṃ deseti aññataro vā bhikkhu ‘‘kāmehi natthi attho’’ti, te piyarūpaṃ dukkhena paṭinissajjanti. Tena vuccati ‘‘dukkhā paṭipadā’’ti. Iti ime sabbe sattā dvīsu paṭipadāsu samosaraṇaṃ gacchanti dukkhāyañca sukhāyañca.

Tattha ye diṭṭhicaritā sattā, te dvidhā tikkhindriyā ca mudindriyā ca. Tattha ye diṭṭhicaritā sattā tikkhindriyā, te sukhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – ‘‘sukhā paṭipadā khippābhiññā’’ti. Tattha ye diṭṭhicaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te sukhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – ‘‘sukhā paṭipadā dandhābhiññā’’ti. Tattha taṇhācaritā sattā duvidhā tikkhindriyā ca mudindriyā ca. Tattha ye taṇhācaritā sattā tikkhindriyā, te dukkhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – ‘‘dukkhā paṭipadā khippābhiññā’’ti. Tattha ye taṇhācaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te dukkhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – ‘‘dukkhā paṭipadā dandhābhiññā’’ti. Imā catasso paṭipadāyo apañcamā achaṭṭhā. Ye hi keci nibbutā nibbāyanti nibbāyissanti vā imāhi catūhi paṭipadāhi anaññāhi, ayaṃ paṭipadā catukkamaggena kilese niddisati. Yā catukkamaggena ariyadhammesu niddisitabbā, ayaṃ vuccati sīhavikkīḷito nāma nayo.

Tatrime cattāro āhārā, cattāro vipallāsā upādānā yogā ganthā āsavā oghā sallā viññāṇaṭṭhitiyo agatigamanānīti evaṃ imāni sabbāni dasa padāni. Ayaṃ suttassa saṃsandanā.

Cattāro āhārā, tattha yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritena pahātabbā. Tattha yo ca manosañcetanāhāro, yo ca viññāṇāhāro, ime diṭṭhicaritena pahātabbā.

Tattha paṭhamo āhāro paṭhamo vipallāso, dutiyo āhāro dutiyo vipallāso, tatiyo āhāro tatiyo vipallāso, catuttho āhāro catuttho vipallāso, ime cattāro vipallāsā apañcamā achaṭṭhā. Idañca pamāṇā cattāro āhārā.

Tattha paṭhame vipallāse ṭhito kāme upādiyati, idaṃ kāmupādānaṃ. Dutiye vipallāse ṭhito anāgataṃ bhavaṃ upādiyati, idaṃ sīlabbatupādānaṃ. Tatiye vipallāse ṭhito viparītadiṭṭhiṃ upādiyati, idaṃ diṭṭhupādānaṃ. Catutthe vipallāse ṭhito khandhe attato upādiyati, idaṃ attavādupādānaṃ.

Tattha kāmupādāne ṭhito kāme abhijjhāya ganthati, ayaṃ abhijjhākāyagantho. Sīlabbatupādāne ṭhito byāpādaṃ ganthati, ayaṃ byāpādakāyagantho. Diṭṭhupādāne ṭhito parāmāsaṃ ganthati, ayaṃ parāmāsakāyagantho. Attavādupādāne ṭhito papañcento ganthati, ayaṃ idaṃsaccābhinivesakāyagantho.

Tassa ganthaganthitā kilesā āsavanti. Kiṃ pana vuccati āsavantīti? Vippaṭisārā. Ye vippaṭisārā, te anusayā. Tattha abhijjhākāyaganthena kāmāsavo, byāpādakāyaganthena bhavāsavo, parāmāsakāyaganthena diṭṭhāsavo, idaṃsaccābhinivesakāyaganthena avijjāsavo.

Te cattāro āsavā vepullaṃ gatā oghā honti, tena vuccanti ‘‘oghā’’ti. Tattha kāmāsavo kāmogho, bhavāsavo bhavogho, avijjāsavo avijjogho, diṭṭhāsavo diṭṭhogho.

Te cattāro oghā āsayamanupaviṭṭhā anusayasahagatā vuccanti sallāti hadayamāhacca tiṭṭhanti. Tattha kāmogho rāgasallaṃ, bhavogho dosasallaṃ, avijjogho mohasallaṃ, diṭṭhogho diṭṭhisallaṃ.

Imehi catūhi sallehi pariyādinnaṃ viññāṇaṃ catūsu dhammesu tiṭṭhati rūpe vedanāya saññāya saṅkhāresu. Imā catasso viññāṇaṭṭhitiyo. Tattha rāgasallena nandūpasecanaṃ rūpūpagaṃ viññāṇaṃ tiṭṭhati. Dosasallena vedanūpagaṃ. Mohasallena saññūpagaṃ. Diṭṭhisallena nandūpasecanaṃ saṅkhārūpagaṃ viññāṇaṃ tiṭṭhati.

Catūhi viññāṇaṭṭhitīhi catubbidhaṃ agatiṃ gacchanti chandā dosā bhayā mohā. Rāgena chandā agatiṃ gacchati, dosena dosā agatiṃ gacchati, mohena mohā agatiṃ gacchati, diṭṭhiyā bhayā agatiṃ gacchati, iti imāni ca kammāni ime ca kilesā ayaṃ saṃsārahetu.

Tatthimā catasso disā kabaḷīkāro āhāro ‘‘asubhe subha’’nti vipallāso kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpūpagā viññāṇaṭṭhiti chandā agatigamanaṃ, ayaṃ paṭhamā disā.

Phasso āhāro ‘‘dukkhe sukha’’nti vipallāso sīlabbatupādānaṃ bhavayogo byāpādakāyagantho bhavāsavo bhavogho dosasallaṃ vedanūpagā viññāṇaṭṭhiti dosā agatigamanaṃ, ayaṃ dutiyā disā.

Manosañcetanāhāro ‘‘anattani attā’’ti vipallāso diṭṭhupādānaṃ diṭṭhiyogo parāmāsakāyagantho diṭṭhāsavo diṭṭhogho diṭṭhisallaṃ saññūpagā viññāṇaṭṭhiti bhayā agatigamanaṃ, ayaṃ tatiyā disā.

Viññāṇāhāro ‘‘anicce nicca’’nti vipallāso attavādupādānaṃ avijjāyogo idaṃsaccābhinivesokāyagantho avijjāsavo avijjogho mohasallaṃ saṅkhārūpagā viññāṇaṭṭhiti mohā agatigamanaṃ, ayaṃ catutthī disā. Iti imesaṃ dasannaṃ suttānaṃ paṭhamena padena paṭhamāya disāya ālokanaṃ, dutiyena padena dutiyāya disāya, tatiyena padena tatiyāya disāya, catutthena padena catutthiyā disāya ālokanaṃ, ayaṃ vuccati disā ālokanā. Iminā nayena sabbe kilesā catūsu padesu pakkhipitabbā. Ayaṃ akusalapakkho.

Catasso paṭipadā, cattāri jhānāni, cattāro satipaṭṭhānā, cattāro vihārā dibbo brahmā ariyo āneñjo, cattāro sammappadhānā, cattāro acchariyā abbhutā dhammā, cattāro adhiṭṭhānā, cattāro samādhayo chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhi, cattāro dhammā sukhabhāgiyā nāññatra bojjhaṅgā nāññatra tapasā nāññatra indriyasaṃvarā nāññatra sabbanissaggā, cattāri appamāṇāni.

Tattha dukkhā paṭipadā dandhābhiññā bhāviyamānā bahulīkariyamānā paṭhamaṃ jhānaṃ paripūreti, paṭhamaṃ jhānaṃ paripuṇṇaṃ paṭhamaṃ satipaṭṭhānaṃ paripūreti, paṭhamaṃ satipaṭṭhānaṃ paripuṇṇaṃ paṭhamaṃ vihāraṃ paripūreti, paṭhamo vihāro paripuṇṇo paṭhamaṃ sammappadhānaṃ paripūreti, paṭhamaṃ sammappadhānaṃ paripuṇṇaṃ paṭhamaṃ acchariyaṃ abbhutaṃ dhammaṃ paripūreti, paṭhamo acchariyo abbhuto dhammo paripuṇṇo paṭhamaṃ adhiṭṭhānaṃ paripūreti, paṭhamaṃ adhiṭṭhānaṃ paripuṇṇaṃ chandasamādhiṃ paripūreti, chandasamādhi paripuṇṇo indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripuṇṇo paṭhamaṃ appamāṇaṃ paripūreti. Evaṃ yāva sabbanissaggā catutthaṃ appamāṇaṃ paripūreti.

Tattha paṭhamā ca paṭipadā paṭhamañca jhānaṃ paṭhamañca satipaṭṭhānaṃ dibbo ca vihāro paṭhamañca sammappadhānaṃ paṭhamo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca chandasamādhi ca indriyasaṃvaro ca mettā ca appamāṇaṃ. Ayaṃ paṭhamā disā.

Dutiyā ca paṭipadā khippābhiññā dutiyañca jhānaṃ dutiyañca satipaṭṭhānaṃ brahmā ca vihāro dutiyañca sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānañca cittasamādhi ca tapo ca karuṇā ca appamāṇaṃ. Ayaṃ dutiyā disā.

Tatiyā ca paṭipadā dandhābhiññā tatiyañca jhānaṃ tatiyañca satipaṭṭhānaṃ ariyo ca vihāro tatiyañca sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca vīriyasamādhi ca bojjhaṅgā ca muditā ca appamāṇaṃ. Ayaṃ tatiyā disā.

Catutthī ca paṭipadā khippābhiññā catutthañca jhānaṃ catutthañca satipaṭṭhānaṃ āneñjo ca vihāro catutthañca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānañca vīmaṃsāsamādhi ca sabbanissaggo ca upekkhā ca appamāṇaṃ. Ayaṃ catutthī disā. Imāsaṃ catunnaṃ disānaṃ yā ālokanā, ayaṃ vuccati disālocano nāma nayo.

Tatthāyaṃ yojanā – cattāro ca āhārā, catasso ca paṭipadā, cattāro ca vipallāsā, cattāro ca satipaṭṭhānā, cattāri ca upādānāni, cattāri ca jhānāni, cattāro ca yogā, cattāro ca vihārā, cattāro ca ganthā, cattāro ca sammappadhānā, cattāro ca āsavā, cattāro ca acchariyā abbhutā dhammā, cattāro ca oghā, cattāri ca adhiṭṭhānāni, cattāri ca sallāni, cattāro ca samādhayo, catasso ca viññāṇaṭṭhitiyo, cattāro ca sukhabhāgiyā dhammā, cattāri ca agatigamanāni cattāri ca appamāṇāni. Iti kusalākusalānaṃ pakkhapaṭipakkhavasena yojanā. Ayaṃ sīhavikkīḷite disālocano nayo.

Tassa cattāri sāmaññaphalāni pariyosānaṃ, tattha paṭhamāya disāya sotāpattiphalaṃ pariyosānaṃ, dutiyāya sakadāgāmiphalaṃ, tatiyāya anāgāmiphalaṃ, catutthiyā arahattaphalaṃ pariyosānanti.

Tattha katamo tipukkhalanayo? Paṭipadāvibhāgena catūsu puggalesu yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ ugghaṭitaññū. Yo sukhāya vā paṭipadāya, dandhābhiññāya, dukkhāya vā paṭipadāya khippābhiññāya niyyāti, ayaṃ vipañcitaññū. Yo dukkhāya paṭipadāya dandhābhiññāya niyyāti, ayaṃ neyyo. Iti cattāro hutvā tayo honti. Tattha ugghaṭitaññussa samathapubbaṅgamā vipassanā sappāyā. Neyyassa vipassanāpubbaṅgamo samatho, vipañcitaññussa samathavipassanā yuganaddhā. Ugghaṭitaññussa mudukā desanā, neyyassa tikkhā desanā, vipañcitaññussa tikkhamudukā desanā.

Ugghaṭitaññussa adhipaññāsikkhā, vipañcitaññussa adhicittasikkhā ca adhipaññāsikkhā ca, neyyassa adhisīlasikkhā ca adhicittasikkhā ca adhipaññāsikkhā ca. Iti imesaṃ puggalānaṃ catūhi paṭipadāhi niyyānaṃ.

Tatthāyaṃ saṃkilesapakkho, tīṇi akusalamūlāni, tayo phassā, tisso vedanā, tayo upavicārā, tayo kilesā, tayo vitakkā, tayo pariḷāhā, tīṇi saṅkhatalakkhaṇāni, tisso dukkhatā.

Tīṇi akusalamūlānīti lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tayo phassāti sukhavedanīyo phasso, dukkhavedanīyo phasso, adukkhamasukhavedanīyo phasso. Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tayo upavicārāti somanassūpavicāro, domanassūpavicāro, upekkhūpavicāro. Tayo kilesāti lobho, doso, moho. Tayo vitakkāti kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tayo pariḷāhāti rāgajo, dosajo, mohajo. Tīṇi saṅkhatalakkhaṇānīti uppādo, ṭhiti, vayo. Tisso dukkhatāti dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā.

Tattha lobho akusalamūlaṃ manāpikena ārammaṇena samuṭṭhahati. Tadeva manāpikārammaṇaṃ paṭicca uppajjati sukhavedanīyo phasso, sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā, sukhaṃ vedanaṃ paṭicca uppajjati somanassūpavicāro, somanassūpavicāraṃ paṭicca uppajjati rāgo, rāgaṃ paṭicca uppajjati kāmavitakko, kāmavitakkaṃ paṭicca uppajjati rāgajo pariḷāho, rāgajaṃ pariḷāhaṃ paṭicca uppajjati uppādo saṅkhatalakkhaṇaṃ, uppādaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati vipariṇāmadukkhatā.

Doso akusalamūlaṃ amanāpikena ārammaṇena samuṭṭhahati. Tadeva amanāpikārammaṇaṃ paṭicca uppajjati dukkhavedanīyo phasso, dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā, dukkhaṃ vedanaṃ paṭicca uppajjati domanassūpavicāro, domanassūpavicāraṃ paṭicca uppajjati doso, dosaṃ paṭicca uppajjati byāpādavitakko, byāpādavitakkaṃ paṭicca uppajjati dosajo pariḷāho, dosajaṃ pariḷāhaṃ paṭicca uppajjati ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ, ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati dukkhadukkhatā.

Moho akusalamūlaṃ upekkhāṭhāniyaṃ ārammaṇena samuṭṭhahati. Tadeva upekkhāṭhāniyaṃ ārammaṇaṃ paṭicca uppajjati adukkhamasukhavedanīyo phasso, adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā, adukkhamasukhaṃ vedanaṃ paṭicca uppajjati upekkhūpavicāro, upekkhūpavicāraṃ paṭicca uppajjati moho, mohaṃ paṭicca uppajjati vihiṃsāvitakko, vihiṃsāvitakkaṃ paṭicca uppajjati mohajo pariḷāho, mohajaṃ pariḷāhaṃ paṭicca uppajjati vayo saṅkhatalakkhaṇaṃ, vayaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati saṅkhāradukkhatā. Iti ayaṃ tīhi ākārehi kilesānaṃ niddeso. Yo koci akusalapakkho, sabbo so tīsu akusalamūlesu samosaratīti.

Tattha katamo kusalapakkho? Tīṇi kusalamūlāni alobho, adoso, amoho. Tisso paññā sutamayī, cintāmayī, bhāvanāmayī. Tayo samādhī savitakkasavicāro, avitakkavicāramatto, avitakkaavicāro. Tisso sikkhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Tīṇi nimittāni samathanimittaṃ, paggahanimittaṃ, upekkhānimittaṃ. Tayo vitakkā nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko. Tīṇi indriyāni anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. Tayo upavicārā nekkhammūpavicāro, abyāpādūpavicāro, avihiṃsūpavicāro tisso esanā kāmesanā, bhavesanā, brahmacariyesanā. Tayo khandhā sīlakkhandho, samādhikkhandho, paññākkhandho.

Tattha alobho kusalamūlaṃ sutamayipaññaṃ paripūreti. Sutamayi paññā paripuṇṇā savitakkasavicāraṃ samādhiṃ paripūreti, savitakkasavicāro samādhi paripuṇṇo adhisīlasikkhaṃ paripūreti, adhisīlasikkhā paripuṇṇā samathanimittaṃ paripūreti, samathanimittaṃ paripuṇṇaṃ nekkhammavitakkaṃ paripūreti, nekkhammavitakko paripuṇṇo anaññātaññassāmītindriyaṃ paripūreti, anaññātaññassāmītindriyaṃ paripuṇṇaṃ nekkhammasitūpavicāraṃ paripūreti, nekkhammūpavicāraṃ paripuṇṇo kāmesanaṃ pajahati. Kāmesanappahānaṃ sīlakkhandhaṃ paripūreti.

Adoso kusalamūlaṃ cintāmayipaññaṃ paripūreti, cintāmayipaññā paripuṇṇā avitakkavicāramattaṃ samādhiṃ paripūreti, avitakkavicāramatto samādhi paripuṇṇo adhicittasikkhaṃ paripūreti, adhicittasikkhā paripuṇṇā upekkhānimittaṃ paripūreti, upekkhānimittaṃ paripuṇṇaṃ abyāpādavitakkaṃ paripūreti, abyāpādavitakko paripuṇṇo aññindriyaṃ paripūreti, aññindriyaṃ paripuṇṇaṃ abyāpādūpavicāraṃ paripūreti, abyāpādūpavicāro paripuṇṇo bhavesanaṃ pajahati, bhavesanappahānaṃ samādhikkhandhaṃ paripūreti.

Amoho kusalamūlaṃ bhāvanāmayipaññaṃ paripūreti, bhāvanāmayipaññā paripuṇṇā avitakkaavicāraṃ samādhiṃ paripūreti, avitakkaavicāro samādhi paripuṇṇo adhipaññāsikkhaṃ paripūreti, adhipaññāsikkhā paripuṇṇā paggahanimittaṃ paripūreti, paggahanimittaṃ paripuṇṇaṃ avihiṃsāvitakkaṃ paripūreti, avihiṃsāvitakko paripuṇṇo aññātāvindriyaṃ paripūreti, aññātāvindriyaṃ paripuṇṇaṃ avihiṃsūpavicāraṃ paripūreti, avihiṃsūpavicāro paripuṇṇo brahmacariyesanaṃ paripūreti, brahmacariyesanā paripuṇṇā paññākkhandhaṃ paripūreti.

Iti ime tayo dhammā akusalapakkhikā kusalapakkhikā ca tikaniddesehi niddiṭṭhā tipukkhalanayassa disā nāma. Tassa pariyosānaṃ tayo vimokkhā appaṇihito suññato animitto, ayaṃ tipukkhalo nāma dutiyo nayo.

Tattha ye ime tayo puggalā ugghaṭitaññū vipañcitaññū neyyoti imesaṃ tiṇṇaṃ puggalānaṃ dve puggalā sukhāya paṭipadāya khippābhiññāya, sukhāya paṭipadāya dandhābhiññāya ca niyyanti, dveyeva puggalā dukkhāya paṭipadāya khippābhiññāya, dukkhāya paṭipadāya dandhābhiññāya ca niyyanti, ime cattāro. Te visesena dve honti diṭṭhicarito ca taṇhācarito ca. Ime cattāro hutvā tayo honti, tayo hutvā dve honti. Imesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso – avijjā ca taṇhā ca ahirīkañca anottappañca asati ca asampajaññañca nīvaraṇāni ca saṃyojanāni ca ajjhosānañca abhiniveso ca ahaṃkāro ca mamaṃkāro ca assaddhiyañca dovacassatā ca kosajjañca ayonisomanasikāro ca vicikicchā ca avijjā ca asaddhammassavanañca asamāpatti ca.

Tattha avijjā ca ahirīkañca asati ca nīvaraṇāni ca ajjhosānañca ahaṃkāro ca assaddhiyañca kosajjañca vicikicchā ca asaddhammassavanañca, ayaṃ ekā disā.

Taṇhā ca anottappañca asampajaññañca saṃyojanāni ca abhiniveso ca mamaṃkāro ca dovacassatā ca ayonisomanasikāro ca avijjā ca asamāpatti ca, ayaṃ dutiyā disā. Dasannaṃ dukānaṃ dasa padāni paṭhamā disāti kātabbāni. Saṃkhittena atthaṃ ñāpenti paṭipakkhe kaṇhapakkhassa dasannaṃ dukānaṃ dasa padāni dutiyakāni, ayaṃ dutiyā disā.

Tattha katamo kusalapakkho? Samatho ca vipassanā ca vijjā ca caraṇañca sati ca sampajaññañca hirī ca ottappañca ahaṃkārappahānañca mamaṃkārappahānañca sammāvāyāmo ca yonisomanasikāro ca sammāsati ca sammāsamādhi ca paññā ca nibbidā ca samāpatti ca saddhammassavanañca somanassañca dhammānudhammapaṭipatti ca.

Dasannaṃ dukānaṃ samathādīni somanassapariyosānāni paṭhamāni dasa padāni paṭhamā disā, vipassanādīni dhammānudhammapaṭipattipariyosānāni dutiyāni dasa padāni dutiyā disā. Iti akusalapakkhe kusalapakkhe ca nandiyāvaṭṭassa nayassa catasso disā.

Tāsu kusalapakkhe samathādīhi akusalapakkhe taṇhādayo pahānaṃ gacchanti, tesaṃ pahānā rāgavirāgā cetovimutti, kusalapakkhe vipassanādīhi akusalapakkhe avijjādayo pahānaṃ gacchanti, tesaṃ pahānā avijjāvirāgā paññāvimutti. Iti imā dve vimuttiyo nandiyāvaṭṭanaye pariyosānaṃ.

Tattha taṇhā avijjā samatho vipassanāti cattāri padāni, tesu aṭṭhārasa mūlapadāni samosaranti. Kathaṃ? Samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā cāti imāni pañca padāni samathaṃ bhajanti, vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni vipassanaṃ bhajanti. Evaṃ nava padāni kusalāni dvīsu padesu samosaranti. Taṇhā ca lobho ca doso ca subhasaññā ca sukhasaññā cāti imāni pañca padāni taṇhaṃ bhajanti, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni avijjaṃ bhajanti. Evaṃ nava padāni akusalāni dvīsu padesu samosaranti. Iti tipukkhalo ca sīhavikkīḷito ca nandiyāvaṭṭanayaṃ anuppavisanti.

Kathaṃ tipukkhale naye itare dve nayā anuppavisanti? Vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni amoho, samatho ca alobho ca asubhasaññā ca dukkhasaññā cāti imāni cattāri padāni alobho, adoso adoso eva. Evaṃ nava padāni kusalāni tīsu padesu samosaranti. Taṇhā ca lobho ca subhasaññā ca sukhasaññā cāti imāni cattāri padāni lobho, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni moho, doso doso eva. Evaṃ nava padāni akusalāni tīsu padesu samosaranti. Iti tipukkhale naye itare dve nayā anuppavisanti.

Kathaṃ catūsu padesu aṭṭhārasa mūlapadāni samosaranti? Taṇhā ca subhasaññā ca, ayaṃ paṭhamo vipallāso. Lobho ca sukhasaññā ca, ayaṃ dutiyo vipallāso. Avijjā ca niccasaññā ca, ayaṃ tatiyo vipallāso. Moho ca attasaññā ca, ayaṃ catuttho vipallāso. Iti nava padāni akusalāni catūsu padesu samosaranti. Samatho ca asubhasaññā ca paṭhamaṃ satipaṭṭhānaṃ, alobho ca dukkhasaññā ca dutiyaṃ satipaṭṭhānaṃ, vipassanā ca aniccasaññā ca tatiyaṃ satipaṭṭhānaṃ, amoho ca anattasaññā ca catutthaṃ satipaṭṭhānaṃ. Iti nava padāni kusalāni catūsu padesu samosaranti. Evaṃ sīhavikkīḷitanaye itare dve nayā anuppavisanti. Tiṇṇañhi nayānaṃ yā bhūmiyo gocaro, so ekekaṃ nayaṃ anuppavisati. Tasmā ekekassa nayassa akusale vā dhamme viññāte kusale vā paṭipakkho anvesitabbo. Paṭipakkhaṃ anvesitvā so nayo niddisitabbo. Tamhi naye niddiṭṭhe yathā ekamhi naye itaresaṃ nayānaṃ mūlapadāni anuppaviṭṭhāni, tato tato nīharitvā niddisitabbāni. Ekekasmiñhi naye aṭṭhārasa mūlapadāni anuppaviṭṭhāni.

Tattha ekekasmiṃ dhamme viññāte sabbe dhammā viññātā honti. Imesaṃ tiṇṇaṃ nayānaṃ sīhavikkīḷitassa nayassa cattāri phalāni pariyosānaṃ paṭhamāya disāya paṭhamaṃ phalaṃ, dutiyāya disāya dutiyaṃ phalaṃ, tatiyāya disāya tatiyaṃ phalaṃ, catutthāya disāya catutthaṃ phalaṃ pariyosānaṃ.

Tipukkhalassa nayassa tayo vimokkhā pariyosānaṃ paṭhamāya disāya appaṇihito, dutiyāya suññato, tatiyāya animitto vimokkho pariyosānaṃ.

Nandiyāvaṭṭassa nayassa dve vimuttiyo pariyosānaṃ paṭhamāya disāya taṇhāvirāgā cetovimutti, dutiyāya disāya avijjāvirāgā paññāvimutti pariyosānaṃ. Imesu tīsu nayesu yā aṭṭhārasannaṃ padānaṃ ālocanā, ayaṃ disālocano nayo. Yā āloketvā kusalapakkhe akusalapakkhe ca ‘‘ayaṃ dhammo imaṃ dhammaṃ bhajatī’’ti jānantena sammā yojanā, ayaṃ aṅkuso nayoti ime pañca nayā.

Nayasamuṭṭhānavāravaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavāravaṇṇanā

89. Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi paṭṭhānaṃ niddhāretabbaṃ, evaṃ paṭṭhānatopi mūlapadāni niddhāretabbānīti dassanatthaṃ ‘‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne’’ti āha. Mūlapadasāsanapaṭṭhānānañhi aññamaññasaṅgaho pubbe dassito evāti. Atha sāsanapaṭṭhānanti ko vacanattho? Sāsanassa paṭṭhānanti sāsanapaṭṭhānaṃ, sāsanaṃ desanā, tassā veneyyajjhāsayānurūpaṃ tesaṃ hitasukhanipphādanatthaṃ pakārehi ṭhānaṃ pavatti sāsanapaṭṭhānaṃ. Idha pana tassa tathābhāvadīpanaṃ ‘‘sāsanapaṭṭhāna’’nti veditabbaṃ. Atha vā sāsanaṃ adhisīlasikkhādayo. Tesaṃ pavattanupāyabhāvato patiṭṭhahanti etehīti paṭṭhānāni, saṃkilesādidhammā. Tesaṃ pavedanato tadupacārena suttāni paṭṭhānāni. Tesaṃ pana samūhabhāvato ayaṃ pakaraṇappadeso paṭṭhānaṃ nāma.

Aparo nayo – kenaṭṭhena paṭṭhānaṃ? Paṭṭhitaṭṭhena gamanaṭṭhenāti attho. ‘‘Ye te goṭṭhā paṭṭhitagāvo’’ti (ma. ni. 1.156) āgataṭṭhānasmiñhi yena paṭṭhānena te ‘‘goṭṭhā paṭṭhitagāvo’’ti vuttā, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu hāranayesu anissaṅgagamanassa desanāñāṇassa saṃkilesabhāgiyādilokiyādibhedesu tadubhayavomissakabhedesu ca vitthāritanayalābhato nissaṅgavasena pavattagamanattā te saṃkilesabhāgiyādayo lokiyādayo ca visuṃ visuṃ vomissā ca adhikaraṇavasena paṭṭhānaṃ nāma. Tesaṃ pakāsanato ayaṃ pakaraṇappadeso paṭṭhānanti veditabbaṃ.

‘‘Saṃkilesabhāgiya’’ntiādīsu saṃkilissati etenāti saṃkileso. Saṃkilesabhāge saṃkilesakoṭṭhāse pavattaṃ saṃkilesabhāgiyaṃ. Vāsanā puññabhāvanā, vāsanābhāge pavattaṃ vāsanābhāgiyaṃ, vāsanaṃ bhajāpetīti vā vāsanābhāgiyaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho. Nibbedhabhāge pavattaṃ, nibbedhaṃ bhajāpetīti vā nibbedhabhāgiyaṃ. Pariniṭṭhitasikkhādhammā asekkhā, asekkhabhāve pavattaṃ, asekkhe bhajāpetīti vā asekkhabhāgiyaṃ. Tesu yattha taṇhādisaṃkileso vibhatto, idaṃ saṃkilesabhāgiyaṃ. Yattha dānādipuññakiriyavatthu vibhattaṃ, idaṃ vāsanābhāgiyaṃ. Yattha sekkhā sīlakkhandhādayo vibhattā, idaṃ nibbedhabhāgiyaṃ. Yattha pana asekkhā sīlakkhandhādayo vibhattā, idaṃ asekkhabhāgiyaṃ. Itarāni tesaṃ vomissakanayavasena vuttāni.

Tāni pana cha dukā cattāro tikā ekaṃ catukkaṃ aparampi ekaṃ catukkanti dvādasa honti. Tesu cattāro dukā dve ca tikā uddhaṭā, itare na uddhaṭā, anuddharaṇe kāraṇaṃ natthi. Iminā nayena tepi gahetuṃ sakkāti pāḷiyaṃ saṃkhittāti daṭṭhabbaṃ. Tathā hi vakkhati – ‘‘imāni cattāri suttāni, sādhāraṇāni katāni aṭṭha bhavantī’’tiādi. Tattha yasmā katthaci sutte taṇhāsaṃkilesova niddisīyati, katthaci diṭṭhisaṃkilesova, katthaci duccaritasaṃkilesova niddisīyati, tasmā saṃkilesabhāgiyaṃ suttaṃ tidhā vibhajitvā uddiṭṭhaṃ ‘‘taṇhāsaṃkilesabhāgiyaṃ sutta’’ntiādinā. Tathā vodānaṃ nāma saṃkilese sati hotīti vodānabhāgiyaṃ suttaṃ saṃkilesavibhāgena tidhāva uddiṭṭhaṃ ‘‘taṇhāvodānabhāgiyaṃ sutta’’ntiādinā. Taṃ pana atthato vāsanābhāgiyādi eva hoti. Ayañca nayo kesuci potthakesu natthi.

‘‘Tattha saṃkileso tividho’’tiādi saṃkilesapaṭipakkhato samathādiniddhāraṇavasena vāsanābhāgiyādisuttānaṃ visayadassanatthaṃ āraddhaṃ. Tattha yadi āsatti uppajjati bhavesūti bhavesu chandarāgaṃ pajahituṃ asakkontassa yadi bhavapatthanā uppajjati. Evaṃ sāyanti evamassa puggalassa ayaṃ samathavipassanābhāvanāmayaṃ puññakiriyavatthu bhavati pujjabhavaphalanibbattanato. Tatrūpapattiyā saṃvattatīti tatra tatra bhave upapattiyā saṃvattati. Imāni cattāri suttānīti imāni saṃkilesabhāgiyādīni cattāri suttāni. Sādhāraṇāni katānīti saṃkilesabhāgiyañca vāsanābhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca, saṃkilesabhāgiyañca asekkhabhāgiyañca, vāsanābhāgiyañca nibbedhabhāgiyañcāti evaṃ padantarasaṃyojanavasena missitāni katāni. Aṭṭha bhavantīti purimāni cattāri imāni cattārīti evaṃ aṭṭha bhavanti.

Tāniyeva aṭṭha suttāni sādhāraṇāni katāni soḷasa bhavantīti tāniyeva yathāvuttāni aṭṭha suttāni vāsanābhāgiyañca asekkhabhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, nibbedhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca, asekkhabhāgiyañca saṃkilesabhāgiyañca vāsanābhāgiyañca, nibbedhabhāgiyañca asekkhabhāgiyañca nevasaṃkilesabhāgiyañca, navāsanābhāgiyañca nanibbedhabhāgiyañca na asekkhabhāgiyañcāti evaṃ sādhāraṇāni katāni purimāni aṭṭha imāni aṭṭhāti soḷasa bhavanti. Tesu cattāro ekakā, cha dukā, cattāro tikā, eko catukko, aparopi eko catukkoti ayampi vibhāgo veditabbo. Tatthāpi dve dukā, dve tikā, dve catukkā ca pāḷiyaṃ anāgatāti veditabbā.

Idāni imassa paṭṭhānassa sakalasāsanasaṅgahitabhāvaṃ vibhāvetuṃ ‘‘imehi soḷasahi suttehi bhinnehi navavidhaṃ suttaṃ bhinnaṃ bhavatī’’ti vuttaṃ. Tassattho – imehi saṃkilesabhāgiyādīhi soḷasahi suttehi paṭṭhānanayena vibhattehi suttageyyādinavavidhaṃ pariyattisāsanasaṅkhātaṃ suttaṃ bhinnaṃ soḷasadhā vibhattaṃ hoti. Iminā soḷasavidhena paṭṭhānena asaṅgahito pariyattisāsanassa padeso natthīti adhippāyo. Kathaṃ pana saṃkilesabhāgiyādibhāvo gahetabboti? Āha ‘‘gāthāya gāthā anuminitabbā’’tiādi. Tattha gāthāya gāthā anuminitabbāti ayaṃ gāthā viya gāthā saṃkilesabhāgiyāti vā vāsanābhāgiyāti vā nibbedhabhāgiyāti vā asekkhabhāgiyāti vā anuminitabbā, anu anu minitvā takketvā jānitabbāti attho. Sesapadesupi eseva nayo. Ettha ca gāthāveyyākaraṇavinimuttā sabbā pariyatti ‘‘suttenā’’tipadena saṅgahitāti daṭṭhabbā.

90. Idāni saṃkilesabhāgiyādīni suttāni yathāniddiṭṭhāni udāharaṇavasena vibhāvetuṃ ‘‘tattha katamaṃ saṃkilesabhāgiyaṃ sutta’’ntiādi āraddhaṃ. Tattha ‘‘kāmandhā jālasañchannā’’ti gāthāya attho heṭṭhā vuttoyeva. Yathā imassa, evaṃ ito parānampi heṭṭhā vuttatthānaṃ uttānapadānañca atthaṃ na vaṇṇayissāma.

Agatigamanānīti kāyādīhi ayuttagamanāni, akattabbakaraṇānīti attho. Chandāti chandahetu icchāpaccayā. Agatiṃ gacchatīti agantabbaṃ gatiṃ gacchati, akattabbaṃ karotīti attho. Dhammanti sādhūnaṃ ariyānaṃ dhammaṃ. Ativattatīti atimadditvā vītikkamati. Nihīyatīti hāyati. Yasoti kitti ca parivāro ca.

‘‘Manopubbaṅgamā dhammā’’ti gāthāyaṃ manoti yadipi kāmāvacarakusalādibhedaṃ sabbampi catubhūmakacittaṃ mano, imasmiṃ pana ṭhāne cakkhupālattherassa (dha. pa. 1-2; theragā. 95) purimajātiyaṃ vejjabhūtassa uppannavasena niyamiyamānaṃ paṭighasampayuttacittameva labbhati. So mano pubbaṅgamo etesanti manopubbaṅgamā, manasā paṭhamagāminā samannāgatāti attho. Dhammāti nissattanijjīvaṭṭhena dhammā, te pana vedanādayo tayo arūpino khandhā. Ete hi manopubbaṅgamā. Kathaṃ panetehi saddhiṃ ekasmiṃ vatthusmiṃ ekasmiñca ārammaṇe ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? Uppādapaccayaṭṭhena. Yathā hi bahūsu ekato gāmaghātādikammāni karontesu ‘‘ko etesaṃ pubbaṅgamo’’ti vutte yo tesaṃ paccayo hoti, yaṃ yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkuṇanti, mano pana ekaccesu cetasikesu anuppajjantesupi uppajjati eva.

Adhipativasena mano seṭṭho etesanti manoseṭṭhā. Yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā, tathā tesampi mano seṭṭho. Yathā pana dāruādīhi nipphannāni bhaṇḍāni dārumayādīni nāma honti, tathā etepi manato nipphannattā manomayā nāma. Paduṭṭhenāti abhijjhādīhi dosehi paduṭṭhena dūsitena bhāsati vā karoti vā. So hi bhāsanto catubbidhaṃ vacīduccaritameva bhāsati, karontopi tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tehi abhijjhādīhi paduṭṭhamanatāya tividhaṃ manoduccaritaṃ pūreti. Evamassa dasa akusalakammapathā pāripūriṃ gacchanti. Tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti duccaritānubhāvena catūsu apāyesu dukkhaṃ anugacchati. Yathā kiṃ? Cakkaṃva vahato padanti, yathā nāma sakaṭaṃ vahato balībaddassa padaṃ paharantaṃ cakkaṃ anugacchati, evaṃ naṃ puggalaṃ dukkhamanugacchatīti.

‘‘Middhī yadā hotī’’ti gāthāyaṃ middhīti thinamiddhābhibhūto. Mahagghasoti mahābhojano āharahatthakaalaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti seyyasukhapassasukhānaṃ anuyuñjanavasena samparivattakasayanasīlo. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehato bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā samparivattitvā assasanto passasanto sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena yāpetuṃ asakkonto niddāsīlo saṃparivattasāyī, tadā so ‘‘aniccaṃ dukkhaṃ anattā’’ti tīṇi lakkhaṇāni manasi kātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhaṃ upeti, gabbhavāsato na parimuccatīti.

‘‘Ayasāva mala’’nti gāthāyaṃ ayasāti ayato. Samuṭṭhitanti jātaṃ. Tatuṭṭhāyāti tato uṭṭhahitvā. Atidhonacārinanti dhonā vuccati cattāro paccaye idamatthitāya alametenāti paccavekkhitvā paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. Idaṃ vuttaṃ hoti – yathā ayato malaṃ samuṭṭhāya yato taṃ samuṭṭhitaṃ, tameva khādati vināseti, evamevaṃ cattāro paccaye appaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ sāni kammāni attano santāne uṭṭhitattā attano santakāneva tāni kammāni duggatiṃ nayantīti.

‘‘Coro yathā’’ti gāthāyaṃ coro yathā sandhimukhe gahītoti yathā coro gharasandhiṃ chinditvā gehaṃ pavisanto gharasandhimukhe eva rājapurisehi gahito. Sakammunā haññati bajjhate cāti tena attanā katakammena kasābhitāḷanādinā haññati ceva addubandhanādinā bajjhati ca. Evaṃ ayaṃ pecca pajā paratthāti evampi ayaṃ pāpakārinī pajā ito cavitvā paraloke. Sakammunā haññati bajjhate cāti attanāva katena pāpakammena nirayādīsu nānappakārehi kammakāraṇādīhi haññati ceva paribajjhati cāti.

‘‘Sukhakāmānī’’ti gāthāyaṃ yo daṇḍena vihiṃsatīti yo puggalo daṇḍena vā leḍḍuādīhi vā vibādhati. Pecca so na labhe sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā na labhati, nibbānasukhe pana vattabbameva natthi.

Gunnaṃ ce taramānānanti gāvīsu mahoghaṃ tarantīsu. Jimhaṃ gacchati puṅgavoti yadi yūthapati usabho kuṭilaṃ gacchati. Sabbā tā jimhaṃ gacchantīti sabbāpi tā gāviyo kuṭilameva gacchanti. Kasmā? Nette jimhaṃ gate satīti nettari kuṭilaṃ gate sati, nettassa kuṭilaṃ gatattāti attho. So hi tāsaṃ paccayiko upaddavaharo ca.

‘‘Evameva’’nti gāthāyaṃ yathā cetaṃ, evamevaṃ yo manussesu padhānasammato, yadi so adhammacārī siyā. Ye tassa anujīvino, sabbepi adhammikāva honti. Sāmisampadā hi pakatisampadaṃ sampādeti. Yasmā ca etadeva, tasmā sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko. Sukiccharūpā vatāti suṭṭhu kicchāpannarūpā vata. Upadhīsūti kāmaguṇūpadhīsu. Rattāti rāgābhibhūtā. Kaṭukanti dukkhaṃ.

Kukkuccajanakeneva pattavaṭṭippabhavassa upacchinnattā phaluppatti kadaliyā parābhavāya hotīti āha – ‘‘phalaṃ ve kadaliṃ hantī’’ti. Tathā phalapariyosānattā osadhīnaṃ ‘‘phalaṃ veḷuṃ phalaṃ naḷa’’nti vuttaṃ. Vaḷavāya kucchismiṃ gadrabhassa jātā assatarī nāma, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti. Pādehi bhūmiṃ paharantī tiṭṭhati, athassa cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti, sā tattheva marati. Tena vuttaṃ – ‘‘gabbho assatariṃ yathā’’ti. Idaṃ vuttaṃ hoti – yathā attano phalaṃ kadaliveḷunaḷepi vināseti, gabbho ca assatariṃ, evaṃ attano kammaphalabhūto sakkāro asappurisaṃ vināsetīti.

Kodhamakkhagarūti kujjhanalakkhaṇaṃ kodhaṃ, paraguṇamakkhanalakkhaṇaṃ makkhañca garuṃ katvā uddhaṃ katvā ukkhipitvā caranto. Sukhetteti sukhettepi. Pūtibījaṃvāti pūtibhāvaṃ gataṃ bījaṃ viya. Chakaṇarasādiparibhāvanasukkhāpanasukhasayādīni akaraṇena bījadosaduṭṭhanti attho.

91. Cetasāti attano cittena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā. Iriyatīti pavattati. Yathābhatanti yathā kiñci āharitvā ṭhapitaṃ.

Mākatthāti mā akattha. Na pamutyatthīti pamokkho natthi. Upeccāpīti sañciccāpi, buddhipubbenāpīti attho.

‘‘Adhammenā’’ti vatvāpi ‘‘musāvādenā’’ti vacanaṃ musāvādassa mahāsāvajjabhāvadassanatthaṃ. Tenevāha – ‘‘ekaṃ dhammaṃ atītassā’’tiādi (dha. pa. 176), tathā ‘‘evaṃ parittaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā’’tiādi (ma. ni. 2.108). Taṃ kathaṃ nu bhavissatīti taṃ dhanaṃ kena nu pakārena tesaṃ bhavissati. Adhammena tesaṃ sambhatattā tesu naciraṭṭhitikaṃ hotīti attho. Antarāyā su bhavissantīti adhammiyavohārādito rājantarāyādayo bhavissanti. ti nipātamattaṃ. Sambhatassa vinassatīti imassa sambhataṃ sajjitaṃ vinassati. Sagganti sugatiṃ. Sā hi rūpādīhi sobhanehi aggoti saggoti adhippetā. Ettāvatāti diṭṭhadhammikasamparāyikānaṃ atthānaṃ hāniyā. Hatāti vinaṭṭhā.

Vivaṭṭateti nivaṭṭati. Lobhā khaṇati attānanti lobhahetu apuññāni karonto kāyavisamādiyogena attānaṃ khaṇati nāma. Mittehi jīratīti mittabhāvehi hāyati.

Carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. Bālāti idhalokatthaṃ paralokatthañca ajānantā idha bālā nāma. Dummedhāti nippaññā. Na hi paññāya duṭṭhattaṃ nāma atthi. Amittenevāti amittabhūtena viya verinā viya hutvā. Kaṭukapphalanti tikhiṇaphalaṃ, dukkhaphalanti attho. Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappatīti yaṃ kammaṃ nirayādīsu nibbattanasamatthaṃ dukkhudayaṃ katvā anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ na bhaddakaṃ. Yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ paṭisevati anubhoti.

Dukkaranti vattapaṭivattapūraṇādivasena ābhisamācārikasīlassa kātuṃ asakkuṇeyyatāya dukkaraṃ. Samādānato paṭṭhāya khaṇḍaṃ akatvā visesato ādibrahmacariyakassa carimakacittaṃ pāpetabbatāya duttitikkhaṃ, sīlasaṃvarādayo vā aparikkhate katvā sampādetuṃ asakkuṇeyyatāya dukkaraṃ. Adhivāsetabbānaṃ pana dussahanato khantisaṃvaraṃvasena duttitikkhaṃ. Abyattenāti mandapaññena. Sāmaññanti samaṇabhāvo. Tatthāti tassa sāmaññassa. Sambādhāti dunnivatthaduppārutamātugāmādisammaddā. Yatthāti sīlasaṃvarādīnaṃ paribandhabhūtesu sambādhasaṅkhātesu visabhāgārammaṇādīsu. Atha vā dukkarantipadassa atthaṃ dassetuṃ duttitikkhanti vuttaṃ. Duttitikkhanti dukkhamaṃ duradhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Idaṃ vuttaṃ hoti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi…pe… saṭṭhipi vassāni dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitvā ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti, taṃ bālā abyattā kātuṃ na sakkontīti. Bahūhi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā, maggādhigamāya paṭipannassa bahū parissayāti attho.

Appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ ‘‘ettakasīlo ayaṃ ettakasamādhi ettakapañño’’ti evaṃ minanto. Kodha vidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto vikappeyyāti dīpeti. Nivutaṃ maññeti yo pana puthujjano minetuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmi. Akissavanti kissavā vuccati paññā, nippaññanti attho.

Kuṭhārīti attacchedakaṭṭhena kuṭhārisadisī pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Visaṃ halāhalaṃ ivāti halāhalasaṅkhātaṃ visaṃ iva. Evaṃ viraddhaṃ pātetīti viraddhaṃ aparaddhaṃ khalitapuggalaṃ evaṃ apāyesu vinipāteti. Vācā dubbhāsitā yathāti yathā vācā ariyūpavādanavasena dubbhāsitā.

92. Nindiyanti nindanīyaṃ. Taṃ vā nindati yo pasaṃsiyoti yo guṇavisiṭṭhatāya pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātīti upacināti. Kalinti aparādhaṃ. Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenāpi attanāpi saddhiṃ. Sugatesūti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gadattā sugatasaṅkhātesu buddhādīsu. Manaṃ padosayeti yo manaṃ padoseyya, tassa ayaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti. Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakanti. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca ca abbudāni. Tasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahivācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañca saṅkhepena padumaniraye āyuppamāṇaṃ, vitthārena pana parato āgamissati.

Lobhaguṇeti ‘‘guṇo’’ti bālehi diṭṭhattā, anekakkhattuṃ pavattitattā ca lobhoyeva lobhaguṇo, tasmiṃ lobhaguṇe, taṇhāyāti attho. Anuyuttoti anu anu yutto. Avadaññūti avacanaññū, buddhānampi ovādassa aggahaṇato. Maccharīti pañcavidhamacchariyena maccharī. Pesuṇiyaṃ anuyuttoti pesuṇiyasmiṃ anuyutto aggasāvakānaṃ bhedanena. Kokālikañhi mīyamānaṃ ovadantena āyasmatā mahāmoggallānena bhāsitā imā gāthāti. Mukhaduggāti mukhavisama. Vibhūtāti vigatabhūta alikavādi. Anariyāti asappurisa. Bhūnahūti bhūtihanaka attano buddhivināsaka. Purisantāti purisādhama. Kalīti alakkhipurisa. Avajātakaputtāti buddhassa bhagavato avajātaputta. Mā bahubhāṇidha nerayikosīti idāni bahubhāṇī mā hohi, nerayiko asi jāto. Rajamākirasīti kilesarajaṃ attani pakkhipasi. Santeti samitakilese khīṇāsave. Kibbisakārīti pāpakāri. Papatanti narakaṃ.

Idaṃ saṃkilesabhāgiyanti idaṃ taṇhādīnaṃ sabhāvabhedato avatthābhedato ca anekabhedakaṃ dassetuṃ anekehi suttapadehi udāharaṇavasena dassitaṃ saṃkilesabhāgiyaṃ suttanti veditabbaṃ.

Pasannenāti kammakammaphalādīni saddahantena.

93. Iddhanti hatthūpagasīsūpagādialaṅkārehi maṇikanakādīhi ca samiddhaṃ. Phītanti telamadhuphāṇitādīhi ca dhanadhaññādīhi ca vipulaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti anibbiddharacchāyo. Yesu paviṭṭhamaggeneva niggacchanti, te sambādhā byūhakā etthāti sambādhabyūhaṃ. Imināpi tassa nagarassa ghanavāsameva dīpeti. Bhantenāti damathaṃ anupagatena, ito cito ca paribbhamantena vā. Apāpakanti alāmakaṃ. Aveccappasādenāti acalappasādena, saccappaṭivedhato āgatena pasādena.

Pecca so labhateti yo bhūte daṇḍena na hiṃsati, so puggalo paraloke manussabhūto manussasukhaṃ devabhūto dibbasukhaṃ ubhayaṃ atikkanto nibbānasukhaṃ labhatīti attho.

94. Cārikaṃ pakkamissatīti janapadacārikaṃ gamissati. Kasmā pana bhagavā janapadacārikaṃ caratīti? Sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ caranti – desantaragatānaṃ veneyyānaṃ vinayanattaṃ, tatra ṭhitānaṃ ussukkasamuppādanaṃ, bhāvakānaṃ ekasmiṃ ṭhāne nibaddhavāsapariharaṇaṃ attano ca tattha anāsaṅgadassanaṃ, sambuddhavasitaṭṭhānatāya desānaṃ cetiyabhāvasampādanaṃ, bahūnaṃ sattānaṃ dassanūpasaṅkamanādīhi puññoghappasavanaṃ, avuṭṭhiādiupaddavūpasamanañcāti imehi sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ carantīti veditabbaṃ.

Isidattapurāṇāti isidatto ca purāṇo ca, tesu isidatto sakadāgāmī. Purāṇo sotāpanno. Sāketeti ‘‘sāketo’’ti laddhanāme attano bhogagāmake. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo, tasmā ‘‘sace bhagavā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā’’ti maggamajjhe purisaṃ ṭhapesuṃ. Anubandhiṃsūti na dūratova, piṭṭhito piṭṭhito anubandhiṃsu. Bhagavā hi sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhā hi kenaci saddhiṃ gacchantāva paṭisanthāraṃ karonti kenaci saddhiṃ ṭhitā kenaci saddhiṃ divasabhāgampi nisinnā, tasmā bhagavā cintesi – ‘‘ime mayhaṃ sāsane vallabhā āgataphalā, imehi saddhiṃ nisīditvā divasabhāgaṃ paṭisanthāraṃ karissāmī’’ti. Maggato okkamitvā yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Paññatte āsane nisīdīti te kira chattupāhanakattaradaṇḍapādabbhañjanatelāni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā āgamaṃsu. Atha naṃ pallaṅkaṃ paññapetvā adaṃsu. Satthā tattha nisīdi. Ekamantaṃ nisīdiṃsūti ‘‘chattupāhanādīni bhikkhusaṅghassa dethā’’ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyā kosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimadesavaseneva vuttaṃ. Kasmā? Niyatāciṇṇattā. Bhagavato hi cārikacaraṇaṃ majjhimadeseyeva. Sacepi paccantadese gacchati, majjhimadeseyeva aruṇaṃ uṭṭhāpetīti niyatāciṇṇaṃ, tasmā majjhimadesavaseneva vuttaṃ. Kāsīsūti kāsiraṭṭhato. Tathā magadhesūti magadharaṭṭhato. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattā eva tesaṃ somanassaṃ hoti, atha kho ‘‘idāni dānaṃ dātuṃ gandhamālādipūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā’’ti nesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ ‘‘sambādho gharāvāso’’ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā assatha, evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāghare vasantassāpi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajopathoti rāgādirajānaṃ āgamanapatho, āgamanaṭṭhānanti attho. Abbhokāso pabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭṭetvā nisinnānampi akiñcanāpalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhagharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Nāgāti hatthino. Opavayhāti rañño ārohanayoggā. Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitā dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visesitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitakathitavikkhepitādīni akarontehi attāpi rakkhitabbo hoti. Evaṃ karonto hi ‘‘sāmidubbhako eso’’ti niggahetabbo hoti.

Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajopatho. Yasmā pana paṃsukūlikaṃ bhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā, evaṃ sabbatthāpi. Alañca kho thapatayo appamādāya, appamādameva karothāti dasseti.

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vosaggaratoti vosaggasaṅkhāte cāge rato. Yācayogoti yācitabbayutto. ‘‘Yājayogo’’tipi pāṭho, dānayuttoti attho. Dānasaṃvibhāgaratoti etena appamattakampi kiñci labhitvā tatopi saṃvibhāge rato. Appaṭivibhattanti ‘‘idaṃ amhākaṃ bhavissati, idaṃ ayyāna’’nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho. Imehi kho thapatayo catūhi dhammehi samannāgato ariyasāvako sotāpanno hotīti sotāpanno imehi dhammehi samannāgato hotīti attho. Etena sotāpannena imesaṃ catunnaṃ dhammānaṃ ekantato labbhamānataṃ dasseti.

Evaṃ tesaṃ thapatīnaṃ imehi catūhi dhammehi samannāgataṃ pariyāyena dassetvā idāni nippariyāyena taṃ dassetuṃ ‘‘tumhe kho thapatayo’’tiādi vuttaṃ.

95. Sahassaṃ kappakoṭiyoti sahassaṃ attabhāvā ahesunti attho. ‘‘Asīti kappakoṭiyo’’tipi pāṭho, asītiāyukappakoṭiyo ahesunti attho. Kattha pana te ahesunti? Āha ‘‘deve ceva manusse cā’’ti, devesu ceva manussesu cāti attho. Saṃviruḷhamhīti samantato pallavaggahaṇena viruḷhe. Alabhiṃhanti alabhiṃ ahaṃ. Ajja tiṃsaṃ tato kappāti tato kappato ajja sampati ayaṃ kappo tiṃsatimo. Tassā saññāya vāsanāti tassa buddhagatāya saññāya vāsanato.

Taṇhānighātakoti taṇhāya samucchedako. Vaṭaṃsakoti pupphamayakaṇṇiko. Sabbapupphehilaṅkatoti nānāpupphehi alaṅkato. Lapanantarāti uttarādharoṭṭhānaṃ antarato. Okkāti pabhā. Muddhanantaradhāyathāti muddhani antaradhāyatha. Kaṅkhaṃ vitarāti vimatiṃ vinodehi. Yassa taṃ sabbadhammesu, sadā ñāṇaṃ pavattatīti tanti nipātamattaṃ. Yassa sabbadhammesu ākaṅkhappaṭibaddhattā sadā ñāṇaṃ pavattati. So sabbaññū bhagavā theraṃ ānandaṃ etadabravīti sambandho. Rājā raṭṭhe bhavissatīti sabbasmiṃ raṭṭhe rājā bhavissati. Carimanti carimabhavaṃ. Sacchikatvāti paccakkhaṃ katvā. Dhammatanti catusaccadhammaṃ, paccekabodhiṃ vā.

96. Suvaṇṇacchadanaṃ nāvanti ubhosu passesu suvaṇṇālaṅkārehi paṭimaṇḍitavasena chāditaṃ suvaṇṇanāvaṃ. Pañhaṃ puṭṭhā viyākāsi, sakkassa iti me sutanti yathā sā devatā pañhaṃ puṭṭhā sakkassa byākāsi, evaṃ mayāpi sutanti āyasmā mahāmoggallāno attanā yathāsutaṃ taṃ bhagavato vadati.

Paṃsuthūpesūti sarīradhātuṃ abbhantare ṭhapetvā paṃsūhi katathūpesu. Evañhi te bhagavantaṃ uddissakatā nāma honti, tenevāha – ‘‘uddissakatesu dasabaladharāna’’nti.

97. Devaputtasarīravaṇṇāti devaputtasarīrasadisavaṇṇā. Subhagasaṇṭhitīti sobhaggayuttasaṇṭhānā. Uḷāraṃ vata taṃ āsīti taṃ mayā kataṃ puññaṃ uḷāraṃ vata ahosi. Yāhanti yā ahaṃ. Satasahassaṃ kappe, mudito thūpaṃ apūjesīti thūpaṃ pūjetvā satasahassaṃ āyukappe ahaṃ muditoti attho. Anāgantuna vinipātanti apāyupapattiṃ anupagantvā. Yaṃ cakkhunti yaṃ paññācakkhuṃ. Paṇihitanti ṭhapitaṃ. Vimuttacittamhīti vimuttacitto amhi. Vidhūtalatoti vidhūtataṇhālato, samucchinnataṇhoti attho.

98. Sāmākapatthodanamattanti sāmākatiṇānaṃ nāḷikodanamattaṃ. Akhileti pañcannaṃ cetokhilānaṃ abhāvena akhile. Tasmiñca okappayi dhammamuttamanti tasmiṃ paccekabuddhe uttamadhammaṃ paccekabodhiṃ ‘‘uttamadhammena nāma imasmiṃ bhavitabba’’nti saddahiṃ. ‘‘Tasmiñca dhamme paṇidhesiṃ mānasa’’nti iminā paṭiladdhadhammaṃ ahampi sacchikareyyanti cittaṃ paṇidahiṃ. Bhave kudāsupi ca mā apekkhavāti katthaci bhave apekkhavā mā bhaveyyanti ca paṇidhesiṃ mānasanti sambandho.

Kurūsūti uttarakurūsu. Dīghāyukesūti tesaṃ vassasahassāyukatāya vuttaṃ. Amamesūti apariggahesu. Pāṇīsūti sattesu. Ahīnagāmīsūti yathāladdhasampattīhi yāvatāyukaṃ aparihīnasabhāvesu. Tidasopapajjathāti tāvatiṃso hutvā upapajjiṃ, tidase vā tāvatiṃsabhavane upapajjiṃ. Visiṭṭhakāyūpagatoti visiṭṭhakāyesu nānāvaṇṇakāyesu upagato. Yasassisūti parivāravantesu. Hitāhitāsihīti kusalākusale vītivattīhi. Paccakkhaṃ khvimanti paccakkhaṃ kho imaṃ vacananti adhippāyo.

Sakāsīti so akāsi. Balimābhihārīti pūjābaliṃ abhihari. Patitassa ekanti tassa hatthato ekapupphaṃ patitaṃ.

Upariṭṭhanti upari vehāse ṭhitaṃ. Ariṭṭhanti ariṭṭhaṃ nāma paccekasambuddhaṃ. Ajjhattañca bahiddhā cāti ajjhattavisayā ca bahiddhavisayā ca. Ye me vijjiṃsūti ye me pubbe vijjamānā ahesuṃ. Jātimaraṇasaṃsāro, natthi dāni punabbhavoti punappunaṃ jāyanamīyanabhūto saṃsāro punabbhavoti ca vuccati, so ca dāni natthīti attho.

Idaṃ vāsanābhāgiyaṃ suttanti idaṃ vāsanābhāgapuññavibhāvanānaṃ nānāsuttapadānaṃ udāharaṇavasena dassitaṃ vāsanābhāgiyaṃ suttanti veditabbaṃ.

99. ‘‘Uddhaṃ adho…pe… apunabbhavāyā’’ti idaṃ nibbedhabhāgiyaṃ suttanti vuttaṃ oghataraṇassa ariyamaggakiccattā. Na cetanā karaṇīyāti na cittaṃ uppādetabbaṃ. Dhammatāti dhammasabhāvo.

100. Yadā haveti yasmiṃ have kāle. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Pātubhavantīti vā pakāsenti, abhisamayavasena pākaṭā honti. Dhammāti catuariyasaccadhammā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānalakkhaṇena lakkhaṇūpanijjhānalakkhaṇena ca jhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti sabbāti athassa evaṃ pātubhūtadhammassa yā tā ‘‘ko nu kho, bhante, phusatīti? No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.12) nayena ‘‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa panidaṃ jarāmaraṇanti? No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.35) ca nayena paccayākārakaṅkhā vuttā. Yā ca paccayākārasseva appaṭividdhattā ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādikā (ma. ni. 1.18; saṃ. ni. 2.20) soḷasakaṅkhā ‘‘buddhe kaṅkhati dhamme kaṅkhatī’’tiādikā (dha. sa. 1008) aṭṭha ca kaṅkhā āgatā, tā sabbā vapayanti apagacchanti nirujjhanti, kasmā? Yato pajānāti sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhati.

Yato khayaṃ paccayānaṃ avedīhi yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāsi paṭivijjhi, tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti. Athassa yā nibbānassa aviditattā kaṅkhā uppajjeyyuṃ, sabbāpi tā kaṅkhā vapayantīti.

Āraññanti āraññakaṃ. Aññātuñchena yāpentanti kulesu aññāto niccanavoyeva hutvā uñchena piṇḍacariyāya yāpentaṃ. Atha vā abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhabhojanaṃ pariyesantassa uñchanaṃ ñātuñchanaṃ nāma, gharapaṭipāṭiyā pana dvāre ṭhitena laddhamissakabhojanaṃ aññātuñchanaṃ nāma. Idaṃ idha adhippetaṃ. Tena yāpentaṃ. Kāmesu anapekkhinanti vatthukāmakilesakāmesu nirapekkhaṃ.

Chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa. Madhuraggassāti yaṃ akkuṭṭhassa paccakkositvā pahaṭassa paṭippaharitvā sukhaṃ uppajjati, taṃ sandhāya so ‘‘madhuraggo’’ti vutto. Imasmiñhi ṭhāne pariyosānaṃ ‘‘agga’’nti vuttaṃ. Ariyāti buddhādayo.

Haneti haneyya. Uppatitanti asamugghāṭitaṃ avikkhambhituppannavasena samudācāruppannavasena samudācarantaṃ. Vinodayeti attano santānato nīhareyya.

101. Sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahaṭo. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnappahāro omaṭṭho nāma, adho ṭhatvā uddhaṃ mukhaṃ dinnappahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā kato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohito ca hoti. Pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ kathitaṃ? Yathā sattiyā omaṭṭhapuriso sallubbāhanavaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati payogaṃ karoti parakkamati. Yathā ca dayhamāne matthake ādittasiro tassa nibbāpanatthāya vīriyaṃ ārabhati payogaṃ karoti parakkamati, evamevaṃ bhikkhu kāmarāgappahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Evaṃ devatāya kathite atha bhagavā cintesi – ‘‘imāya devatāya upamā daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā. Punappunaṃ kathentīpi hi esā kāmarāgassa vikkhambhanappahānameva katheyya, yāva ca kāmarāgo maggena na samugghāṭiyyati, tāva anubandhova hotī’’ti tameva upamaṃ gahetvā paṭhamamaggavasena devatāya vinivaṭṭetvā dassento ‘‘sattiyā viya omaṭṭho’’ti dutiyagāthamāha. Tassattho purimanayānusārena veditabbo.

Lokāmisanti kāmaguṇo. Santipekkhoti sabbasaṅkhārūpasamaṃ nibbānaṃ apekkhamāno. Paññavāti paññavanto. Pahitattoti nibbānaṃ patipesitacitto. Virato kāmasaññāyāti yāya kāyaci sabbato kāmasaññāya catutthamaggasampayuttāya samucchedaviratiyā virato. ‘‘Viratto’’tipi pāṭho. Kāmasaññāyāti pana bhummavacanaṃ hoti. Sagāthāvagge (saṃ. ni. 1.96) ‘‘kāmasaññāsū’’ti pāṭho. Catūhi maggehi dasannampi saṃyojanānaṃ atītattā sabbasaṃyojanātīto. Catutthamaggeneva vā uddhambhāgiyasaṃyojanātīto tatra tatrābhinandanato nandisaṅkhātāya taṇhāya tiṇṇañca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo. So tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati.

Saddahānoti yena pubbabhāge kāyasucaritādibhedena, aparabhāge ca sattattiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhabuddhasāvakā nibbānaṃ pattā. Taṃ saddahāno arahataṃ dhammaṃ nibbānappattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, odahitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato paṭṭhāya yāva dhammassavanena sussūsaṃ labhate paññaṃ.

Kiṃ vuttaṃ hoti? Taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena kālaṃ upasaṅkamitvāpi vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha – ‘‘appamatto vicakkhaṇo’’ti.

Patirūpakārīti desakālādīni ahāpetvā lokiyassa lokuttarassa dhammassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti lokiyalokuttaradhanaṃ adhigacchati. Saccenāti vacīsaccena paramatthasaccena ca. Buddhapaccekabuddhaariyasāvakā nibbutiṃ pāpuṇantā kittimpi pāpuṇantiyeva. Dadanti paresaṃ yaṃ kiñci icchitaṃ patthitaṃ dento mittāni ganthati sampādeti karotīti attho. Duddadaṃ vā dadanto ganthati, dānamukhena cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karonti. Asmā lokā paraṃ lokaṃ, sa ve pecca na socatīti yassa puggalassa ime saddhādayo dhammā vijjanti, so imasmā lokā paraṃ lokaṃ gantvā na socati, sokakāraṇaṃ tassa natthīti attho.

‘‘Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’ti. (saṃ. ni. 1.246; su. ni. 190) –

Gāthaṃ avasesaṃ katvā udāhaṭaṃ. Āḷavakasutte hi imā gāthā āḷavakena ‘‘kathaṃ su labhate pañña’’ntiādinā (saṃ. ni. 1.246; su. ni. 187) puṭṭhena bhagavatā bhāsitāti.

Yena kenaci vaṇṇenāti yena kenaci kāraṇena, pakārena vā. Saṃvāsoti ekasmiṃ ṭhāne sahavāso samāgamo. Tanti tathā samāgataṃ anukampitabbaṃ purisaṃ. Manasā ce pasannenāti karuṇāsamussāhitena pasādena pasannena manasā. Na tena hoti saṃyuttoti tena yathāvuttena anusāsanena kāmacchandādīnaṃ saṃyojanavasena saṃyutto nāma na hoti. Yānukampā anuddayāti yā ariyamaggasampāpanavasena karuṇāyanā, mettāyanā cāti attho.

102. Rāgo ca doso cāti rāgadosā heṭṭhā vuttanayāva. Kutonidānāti kiṃnidānā kiṃhetukā. Paccattavacanassa hi ayaṃ to-ādeso, samāse cassa lopābhāvo veditabbo. Aratī ratī lomahaṃso kutojāti yāyaṃ pantesu senāsanesu, adhikusalesu ca dhammesu arati ukkaṇṭhitā, yā ca pañcasu kāmaguṇesu rati abhirati āsatti kīḷanādi, yo ca lomahaṃsasamuṭṭhānato lomahaṃsasaṅkhāto cittutrāso, ime tayo dhammā kuto jātā kuto nibbattāti pucchā. Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ. Vitakkāti kāmavitakkādayo. Kumārakā dhaṅkamivosajantīti yathā kumārakā kīḷantā kākaṃ suttena pāde bandhitvā osajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya osajantīti pucchā.

Rāgo ti dutiyagāthā tassā vissajjanaṃ. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā, arati rati lomahaṃsā ca attabhāvato jātā. Kāmavitakkādayo attabhāvato eva samuṭṭhāya kusalamanaṃ osajanti. Tena tadaññaṃ pakatiādikāraṇaṃ paṭikkhipanto āha – ‘‘itonidānā ito samuṭṭhāyā’’ti. Purimagāthāya vuttanayenettha saddasiddhi veditabbā.

Idāni yvāyaṃ ‘‘itonidānā’’tiādīsu attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyāti attho vutto, taṃ sādhento āha – ‘‘snehajā attasambhūtā’’ti. Ete hi rāgādayo vitakkapariyosānā taṇhāsnehena jātā. Tathā jāyantā ca pañcupādānakkhandhabhede attabhāvasaṅkhāte attani sambhūtā. Tenāha – ‘‘snehajā attasambhūtā’’ti. Idāni tadatthajotikaṃ upamaṃ dasseti ‘‘nigrodhasseva khandhajā’’ti. Tattha khandhajāti khandhesu jātā pārohā. Idaṃ vuttaṃ hoti – yathā nigrodhassa khandhajasaṅkhātā pārohā āporasasaṅkhāte snehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappadesesu sambhavanti, evaṃ ete rāgādayo ajjhattaṃ taṇhāsnehe sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhādippadesesu iṭṭhārammaṇesu sambhavanti. Tena vuttaṃ – ‘‘snehajā attasambhūtā’’ti. Puthu visattā kāmesūti yasmā rāgopi pañcakāmaguṇikādivasena, dosopi āghātavatthuādivasena aratiādayopi tassa tassa bhedassa vasenāti sabbathā sabbepime kilesā puthu anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu kāmesu tathā tathā visattā laggā saṃsibbitvā ṭhitā. Kimiva? Māluvāva vitatā vane yathā vane vitatā māluvā tesu tesu rukkhasākhappasākhādibhedesu visattā hoti laggā saṃsibbitvā ṭhitā, evaṃ ete kilesā dhammā, tasmā ettha puthupabhedesu vatthukāmesu visattaṃ kilesagahanaṃ.

Ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha. Tassattho – ye sattā naṃ kilesagahanaṃ ‘‘itonidānaṃ esa uppajjatī’’ti jānanti, te naṃ taṇhāsinehasinehite attabhāve uppajjatīti ñatvā taṃ taṇhāsinehaṃ ādīnavānupassanādibhāvanāñāṇagginā visosentā vinodenti pajahanti, evaṃ amhākaṃ bhāsitaṃ suṇohi yakkhāti. Te duttaraṃ oghamimaṃ taranti, atiṇṇapubbaṃ apunabbhavāyāti ye hi saṃkilesagahanaṃ vinodenti, te ekantena maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Evaṃ maggaṃ bhāventā te pakatiñāṇena duttaraṃ kāmoghādiṃ catubbidhaṃ oghaṃ iminā dīghena addhunā supinantenapi atiṇṇapubbaṃ anatikkantapubbaṃ apunabbhavāya nibbānāya taranti.

Dukkaraṃ bhagavāti eko kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbahetumandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto, so tathāgataṃ upasaṅkamitvā dukkarabhāvaṃ ārocento evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi vassāni ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāmetaṃ dukkaraṃ. Sekkhāti satta sekkhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjitvā uparipañhaṃ samuṭṭhāpanatthaṃ ‘‘anagāriyupetassā’’tiādimāha. Tattha anagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upagatassa, pabbajitassāti attho. Tuṭṭhīti catupaccayasantoso.

Bhāvanāyāti cittavūpasamabhāvanāya. Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle patiṭṭhitā satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti.

Duggamoti saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle paramaggāhino satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Kiṃ na gamissanti, ayaṃ pana duggamo ‘‘bhagavā visamo maggo’’ti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti, tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāya eva te magge papatantīti vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samā eva.

103. Idañhi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgantvā evamāha. Isisaṅghanisevitanti bhikkhusaṅghanivesitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento ‘‘kammaṃ vijjā’’tiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhi, samādhipakkhikā vā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitañca uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamanti. ‘‘Etena maccā sujjhantī’’ti etena aṭṭhaṅgikena maggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena bodhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena ariyasaccadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu ariyasaccesu visujjhati. Idāni sāriputtattherassa vaṇṇaṃ kathento ‘‘sāriputtovā’’tiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesavūpasamena. Pāraṅgatoti nibbānaṃ gato, yo koci nibbānapatto bhikkhu, na tādiso. Etāvaparamo siyā, na therā uttaritaro nāma sāvako atthīti vadati.

Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ nānugaccheyya. Yasmā ca yaṃ tattha anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya. Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva so uppanno, tattha tattheva naṃ aniccānupassanādīhi sattahi anupassanāhi vipassati, araññādīsu vā tattha tattha vipassati. Asaṃhīraṃ asaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhirati na kuppatīti asaṃhīrā asaṃkuppā, taṃ anubrūhaye vaḍḍheyya paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhirati na kuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.

Tassa pana anubrūhanassa atthāya ajjeva kiccamātappanti kilesānaṃ ātāpanaparitāpanena ‘‘ātappa’’nti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmi, ‘‘ajja tāva papañco atthi, sve vā punadivase vā jānissāmī’’ti cittaṃ anuppādetvā ‘‘ajjeva karissāmī’’ti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti ahivicchikavisasatthādīni hi anekāni maraṇakāraṇāni tassa senāti tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ ‘‘katipāhaṃ tāva āgamehi, yāvāhaṃ buddhapūjādiṃ attano avassayaṃ kammaṃ karomī’’ti evaṃ mittasanthavākārasaṅkhāto vā ‘‘idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī’’ti evaṃ lañjānuppadānasaṅkhāto vā ‘‘iminā balarāsinā paṭibāhissāmī’’ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittakaraṇalañjadānabalarāsisaṅkaḍḍhanānaṃ nāmaṃ, tasmā ayamattho vutto. Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Itīti evaṃ paṭipannaṃ puggalaṃ ‘‘bhaddekaratto aya’’nti rāgādisantatāya santo buddhamuni ācikkhati.

Cakkhunā paññāya cāti cakkhunā ca paññāya ca. Cakkhubhūtāya vā paññāya. Satiyā paññāya cāti satiyā ca paññāya ca, sativisiṭṭhāya vā paññāya. Kāyenāti nāmakāyena.

Dibbacakkhu suvisuddhanti dibbaṃ cakkhu suvisuddhaṃ, yaṃ sacchikarotīti adhippāyo. Pubbenivāsāti purimāsu jātīsu nivutthakkhandhā. Iddhividhāti iddhikoṭṭhāsā. Nirodhoti nibbānaṃ. Sesaṃ suviññeyyameva.

104. Yassa selūpamaṃ cittanti ekaghanaṃ selaṃ viya pakativātehi lokadhammavātehi akampanīyato yassa cittaṃ selūpamaṃ. Tenāha – ‘‘ṭhitaṃ nānupakampatī’’ti. Rajanīyesūti lābhādīsu. Kopaneyyeti alābhādike. Kuto naṃ dukkhamessatīti taṃ evaṃ bhāvitacittaṃ vītikkantalokadhammaṃ uttamapurisaṃ lokadhammahetukaṃ dukkhaṃ nānugamissati.

Yo brāhmaṇoti bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattena brāhmaṇoti paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko. Rāgādikasāvābhāvena nikkabhāvo. Sīlasaṃvarena saṃyatacittatāya yatatto. Catumaggañāṇasaṅkhātehi vedehi antaṃ nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā vūsitabrahmacariyo. Dhammena so brahmavādaṃ vadeyyāti so ‘‘brāhmaṇo aha’’nti etaṃ vādaṃ vadeyya. Yassa sakalalokasannivāse kuhiñci ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime ussadā natthīti attho.

Na gādhatīti na patiṭṭhahati. Sukkāti sukkasaṅkhātā gahā. Yadi candimasūriyādīnaṃ pabhā tattha natthi, tamo eva ca siyāti āsaṅkamāne sandhāyāha ‘‘tamo tattha na vijjatī’’ti. Yadā ca attanāvedītiādīsu evaṃvidhaṃ nibbānaṃ attapaccakkhena ñāṇena yadā vindati, atha rūpārūpadhammato sukhadukkhato ca vippamutto hotīti.

Sakesu dhammesūti sakaattabhāvasaṅkhātesu upādānakkhandhesu. Yebhuyyena hi ajjhattaṃ vipassanābhiniveso hotīti. Etaṃ pisācanti ajakalāpaka, etaṃ tayā vuttaṃ pisācaṃ kilesapisācañca. Pakkulanti tayā kataṃ akkulaṃ pakkulakaraṇañca. Ativattatīti atikkamati.

Nābhinandati āyantinti purāṇadutiyikaṃ āgacchantiṃ aññaṃ vā na abhinandati cittena na sampaṭicchati. Tameva pakkamantiṃ na socati. Saṅgā saṅgāmajiṃ muttanti pañcavidhāpi saṅgato muttaṃ saṅgāmajiṃ bhikkhuṃ.

Bahvetthāti bahu ettha nhāyati jano, na tena so suddho nāma hotīti adhippāyo.

Jātibalaṃ nisedhanti jātibalassa nisedhakaṃ. Sahāyā vatāti samathavipassanābhāvanāya saha ayanavasena sahāyā vata. Kālena kālaṃ sappāyadhammassa savanavasena cirarattaṃ sameti samāgamo etesanti cirarattasametikā. Sithilamārabbhāti sithilaṃ vīriyaṃ katvā.

105. Tatra kho, bhikkhave, ko visesoti satthu sāvakassa ca pañcasveva upādānakkhandhesu nibbidādayoti pubbabhāgapaṭipattiyaṃ anupādāvimuttiyañca heṭṭhā upari ca visesābhāvaṃ dasseti. Vuttañhetaṃ – ‘‘natthi vimuttiyā nānatta’’nti (a. ni. 5.31; kathā. 355 atthato samānaṃ). Tattha visesābhāvaṃ paccāmasati ‘‘tatra ko viseso’’ti. Adhippayāsoti adhikapayogo. Nānākaraṇanti ca visesoyeva vutto.

Ayaṃ kho, bhikkhave, visesoti bhikkhave, yadipi sāvakassa satthu ca vimuttiyaṃ viseso natthi, sayambhuñāṇena pana savāsanasabbakilese khepetvā sammāsambodhiṃ abhisambujjhitvā anuppannassa ariyamaggassa parasantāne uppādanādisakalasabbaññuguṇasamāyogo. Ayaṃ sammāsambuddhassa paññāvimuttato visesoti. Tattha anuppannassāti avattamānassa. Ariyamaggañhi kassapasammāsambuddho uppādesi. Antarā añño satthā uppādetā nāma nāhosi, tasmā ayaṃ bhagavā anuppannassa maggassa uppādetā nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido. Maggānugāti maggaṃ anugacchantā. Pacchāsamannāgatāti ahaṃ paṭhamaṃ samannāgato, sāvakā pacchā samannāgatā.

106. ‘‘Nīce kule paccājāto’’tiādinā (a. ni. 4.85; pu. pa. 168) tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamupagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. ‘‘Aḍḍhe kule paccājāto’’tiādinā (a. ni. 4.85; pu. pa. 168) jotinā yuttoti joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattibhavūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Na taṃ daḷhaṃ bandhanamāhu dhīrāti ettha dhīrāti buddhādayo paṇḍitapurisā. Yaṃ saṅkhalikasaṅkhātaṃ ayena nibbattaṃ āyasaṃ addubandhanasaṅkhātaṃ dārumayañca pabbajatiṇehi rajjuṃ katvā katarajjubandhanañca, taṃ asiādīhi chindituṃ sakkuṇeyyatāya ‘‘thira’’nti na vadantīti attho. Sārattarattāti rattā hutvā rattā. Balavarāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca, maṇicittesu vā kuṇḍalesu. Etaṃ daḷhanti ye maṇikuṇḍalesu sārattarattā, tesu yo rāgo, yā ca puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanaṃ paṇḍitapurisā ‘‘daḷha’’nti vadanti.

Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chaviādīni akopetvā bandhanabhāvampi ajānāpetvā jalapathathalapathādīsu kammaṃ kātuṃ detīti sithilaṃ. Duppamuñcanti lobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti pakkamanti pabbajanti cāti attho.

107. Cetetīti akusalacetanāvasena ceteti. Pakappetīti tameva akusalacetanaṃ kāyavacīkammabhāvaṃ pāpanavasena kappeti. Anusetīti rāgādianusayova santāne appahīnabhāvena anuseti. Ārammaṇametaṃ hoti viññāṇassa ṭhitiyāti yadetaṃ cetanaṃ pakappanaṃ anusayanañca, etaṃ abhisaṅkhāraviññāṇassa ṭhitiyā pavattiyā paccayo hotīti attho. Ārammaṇe sati patiṭṭhā viññāṇassa hotīti yathāvuttapaccaye sati abhisaṅkhāraviññāṇassa kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāsampādanato patiṭṭhā hoti. Āyatiṃ punabbhavābhinibbatti hotīti āyatiṃ punabbhavasaṅkhātā viññāṇādīnaṃ abhinibbatti hoti.

‘‘No ce, bhikkhave, cetetī’’tiādinā akusalakammameva paṭikkhipati. Ayañhettha saṅkhepattho, yadipi kadāci yonisomanasikārā akusalacetanā nappavattati, anusayā pana appahīnāti, te kusalassa abhisaṅkhāraviññāṇassa patiṭṭhā honti yevāti. Sati ca abhisaṅkhāraviññāṇe āyatiṃ punabbhavābhinibbatti hotīti vattuṃ vaṭṭatiyeva. Tatiyavāro vuttapaṭipakkhanayena veditabbo.

108. ‘‘Neso, bhikkhave, ariyassa vinaye samuddo’’tiādi yadi duppūraṇaṭṭhena saṃsīdanaṭṭhena duratikkamanaṭṭhena sāgaro ‘‘samuddo’’ti vucceyya, tato satabhāgenapi sahassabhāgenapi cakkhuādīsveva ayaṃ nayo labbhatīti dassetuṃ vuttaṃ. Tenāha – ‘‘cakkhu, bhikkhave, purisassa samuddo, tassa rūpamayo vego’’ti, rūpesu sattānaṃ āviñchanato rūpāyatanameva vego cakkhussa vegoti attho.

Yo taṃ rūpamayaṃ vegaṃ sahatīti yo bhikkhu saha visayena cakkhuṃ aniccato dukkhato anattato sammasanto tattha ca nibbindanto virajjanto tappaṭibaddhato kilesajālato vimuccanto abhibhavati. Ayaṃ vuccati, bhikkhave, atari cakkhusamuddanti ayaṃ bhikkhu cakkhusaṅkhātaṃ samuddaṃ tiṇṇoti vuccati.

Aparo nayo – cakkhu, bhikkhave, ariyassa vinaye samuddoti yadipi duppūraṇaṭṭhena yadi vā samudanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti. Evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādiārammaṇesu samudeti asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosabhāvena gacchatīti samudanaṭṭhenapi samuddo. Tathā cakkhuṃ taṇhāsotādīnaṃ uppattidvāratāya tehi santānassa samudanaṭṭhena temanaṭṭhena samuddo. Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde samosarantaṃ rūpamayaṃ vegaṃ manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhane mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.

Saūmintiādīsu kilesaūmīhi saūmiṃ. Kilesavaṭṭehi sāvaṭṭaṃ. Kilesagahehi sagahaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhupāyāsassa vā vasena saūmiṃ. Kāmaguṇavasena sāvaṭṭaṃ. Mātugāmavasena sagahaṃ sarakkhasaṃ. Vuttañhetaṃ – ‘‘ūmibhayanti kho, bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Tathā āvaṭṭanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Gaharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana’’nti (itivu. 109). Sesadvāresupi eseva nayo.

Saūmibhayaṃ duttaraṃ accatarīti aniccatādiūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṃsāralokassa antaṃ gato. Pāragatoti vuccatīti nibbānaṃ gatoti kathīyati.

Baḷisāti sattānaṃ anatthahetutāya baḷisā viya baḷisā. Anayāyāti anatthāya. Byābādhāyāti dukkhāya. Iṭṭhāti pariyiṭṭhā vā apariyiṭṭhā vā sukhārammaṇatāya iṭṭhā. Kāmanīyaṭṭhena kantā. Manassa vaḍḍhanaṭṭhena manāpā. Piyasabhāvatāya piyarūpā. Kilesakāmasahitattā kāmūpasaṃhitā. Rāgajananaṭṭhena cittassa rañjanato rajanīyā. Tañceti taṃ rūpārammaṇaṃ, nīlādivasena anekabhedabhinnampi hi rūpāyatanaṃ rūpārammaṇabhāvena cakkhuviññeyyabhāvena ca ekavidhataṃ nātivattatīti taṃsabhāvasāmaññaṃ gahetvā ‘‘tañce’’ti vuttaṃ. Abhinandatīti abhinandanabhūtāya sappītikataṇhāya abhimukho nandati. Abhivadatīti ‘‘aho sukhaṃ, aho sukha’’nti vadāpentiyā taṇhāyanavasena abhivadati. Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassāti ayaṃ, bhikkhu, kilesamārassa baḷisabhūtaṃ rūpataṇhaṃ gilitvā ṭhitoti vuccati. Sesavāresupi iminā nayena attho veditabbo. Abhedīti bhindi. Paribhedīti sabbabhāgena bhindi. Sesaṃ uttānameva.

109. Ayaṃ loko santāpajātoti ayaṃ sattaloko jātasantāpo ñātibyasanādivasena uppannasokasantāpo ca rāgādivasena uppannapariḷāhasantāpo cāti attho. Phassaparetoti anekehi dukkhaphassehi abhibhūto. Rodaṃ vadati attatoti taṃ taṃ attanā phuṭṭhaṃ dukkhaṃ abhāvitakāyatāya adhivāsetuṃ asakkonto ‘‘aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ sattunopi mā hotū’’tiādinā vilapanto vadati. Kasmā? Yena yena hi maññanti, tato taṃ hoti aññathā, yasmā ete sattā yena yena pakārena attano dukkhassa paṭikāraṃ maññanti āsīsanti, taṃ dukkhaṃ tato aññena pakārena tikicchitabbaṃ hoti. Yena vā pakārena attano vaḍḍhiṃ maññanti, tato aññathā avaḍḍhi eva pana hoti. Evaṃ aññathābhāvitaṃ icchāvighātaṃ eva pāpuṇāti. Ayaṃ bhavasatto kāmādibhavesu satto sattaloko, tathāpi bhavamevābhinandati, na tattha nibbindati. Yadabhinandati taṃ bhayanti yaṃ kāmādibhavaṃ abhinandati, taṃ jarāmaraṇādianekabyasanānubandhattā ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ dukkhassa adhiṭṭhānabhāvato dukkhadukkhatāya ca dukkhanti.

Bhavavippahānāyāti bhavassa pajahanatthāya. Khoti avadhāraṇatthe nipāto. Idaṃ vuttaṃ hoti – ekanteneva kāmādibhavassa samudayappahānena pahānatthaṃ idaṃ mayā adhigataṃ maggabrahmacariyaṃ vussatīti.

Evaṃ ariyassa maggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa niyyānikabhāvaṃ paṭikkhipanto ‘‘ye hi kecī’’tiādimāha. Tattha bhavenāti rūpabhavena vā arūpabhavena vā. Bhavassāti saṃsārassa. Vippamokkhanti bhavato vimuttiṃ, saṃsārasuddhinti attho. Kiñcāpi te samaṇabrāhmaṇā tattha nibbānasaññino, bhavagāmikammena pana rūpārūpajjhānena, taṃnibbattena ca upapattibhavena bhavavisuddhiṃ vadantā bhavena bhavavippamokkhaṃ vadanti nāma. Tenāha – ‘‘sabbe te avippamuttā bhavasmāti vadāmī’’ti. Atha vā bhavenāti bhavadiṭṭhiyā, bhavati tiṭṭhati sassatanti hi pavattanato sassatadiṭṭhi ‘‘bhavadiṭṭhī’’ti vuccati. Bhavadiṭṭhi eva uttarapadalopena ‘‘bhavo’’ti vuttā bhavataṇhātiādīsu viya. Bhavadiṭṭhivasena hi idhekacce bhavavisesaṃyeva bhavavippamokkhaṃ maññanti. Yathā taṃ bako brahmā āha – ‘‘idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamma’’nti (ma. ni. 1.501; saṃ. ni. 1.175). Vibhavenāti ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjatīti hi pavattanato ucchedadiṭṭhi vuttanayena ‘‘vibhavo’’ti vuccati. Bhavassa nissaraṇamāhaṃsūti saṃsārasuddhiṃ vadiṃsu. Ucchedadiṭṭhivasena hi idhekacce saṃsārasuddhiṃ vadanti. Tathā hi vuttaṃ –

‘‘Yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’’ti (dī. ni. 1.91).

Anissaṭāti anikkhantā. Tattha kāraṇamāha – ‘‘upadhiñhi paṭicca dukkhamidaṃ sambhotī’’ti. Tattha upadhinti khandhādiupadhiṃ. Kiṃ vuttaṃ hoti? Yattha ime diṭṭhigatikā nibbānasaññino, tattha khandhūpadhikilesūpadhiabhisaṅkhārūpadhayo adhigatā ñātā. Kuto tassa dukkhanissaraṇatāti. Yaṃ pana paramatthato dukkhanissaraṇaṃ, taṃ dassetuṃ ‘‘sabbupādānakkhayā natthi dukkhassa sambhavo’’ti vuttaṃ.

Lokamimaṃ passāti bhagavā attano cittaṃ ālapati. Puthūti visuṃ visuṃ. Avijjāya paretanti mohena abhibhūtaṃ. Bhūtanti khandhapañcakaṃ. Bhūtaratanti itthī purise, puriso itthiyāti evaṃ aññamaññaṃ sattesu rataṃ, tato eva bhavā aparimuttā. Ye hi keci bhavāti ittarakhaṇā vā dīghāyukā vā sātavanto vā asātavanto vā bhavā. Sabbadhīti uddhaṃ adho tiriyanti sabbattha. Sabbatthatāyāti sabbabhāvena. Sabbe te bhavātiādīsu ‘‘sabbepi bhavā aniccā’’tiādinā vipassanāsahitāya maggapaññāya aviparītaṃ passato bhavataṇhāpi pahīyati nirujjhati, vibhavaṃ ucchedampi nābhinandati na pattheti, tassa sabba taṇhānaṃ anavasesato maggena nirujjhanato nibbānaṃ nibbuti hoti. Tassa evaṃ nibbutassa bhikkhuno anupādā kilesābhisaṅkhārānaṃ anupādānato aggahaṇato punabbhavo na hoti. Evaṃbhūtena ca abhibhūto pañcavidhopi māro vijito assa anena mārena saṅgāmo, sabbepi bhave samatikkanto iṭṭhāniṭṭhādīsu tādilakkhaṇappattoti.

Anusotagāmī andhaputhujjano paṭisotagāmī kalyāṇaputhujjano. Ṭhitatto sekkho. Itaro asekkho.

110. Abhijātikoti jātiyo. Kaṇhābhijātikoti kaṇhe nīce kule jāto. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasavidhaṃ dussīladhammaṃ pasavati karoti, so taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti ‘‘ahaṃ pubbepi puññānaṃ akatattā nīce kule nibbatto, idāni puññaṃ karissāmī’’ti puññasaṅkhātaṃ sukkaṃ paṇḍaraṃ dhammaṃ abhijāyati, so tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sukkaṃ, sukkavipākaṃ dadeyya. Dvinnampi appadānato pana ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Nibbānanti cettha arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātikoti sukke ucce kule jāto. Sesaṃ vuttanayeneva veditabbaṃ. ‘‘Kaṇhaṃ kaṇhavipāka’’ntiādikassa kammacatukkassa attho heṭṭhā hārasampātavāre vibhatto eva.

111. Mānusattanti manussabhāvaṃ, manussayoninti attho. Dveti kiccaṃ akiccameva cāti dve. Kiccāni tveva kattabbāni, na cākiccaṃ kiñci kattabbanti dasseti. Sukiccantiādi ‘‘kicca’’nti vuttānaṃ tesaṃ sarūpadassanaṃ.

Padhānānīti uttamāni visiṭṭhāni. Purimasmiṃ pabbajitesūti visaye bhummaṃ. Dutiye adhikaraṇe. Tattha nibbānanti arahattaṃ adhippetaṃ. Kasmā panettha āmisapariccāgo arahattena samadhuro niddiṭṭhoti? Dakkhiṇeyyesu dakkhiṇāya mahapphalabhāvadassanatthaṃ. Yena yena vā pana vatthunāti ucchedādivatthunā. Ajjhositāti bhavataṇhādivasena ajjhositā. Dutiye yena yena vā pana vatthunāti amarāvikkhepavatthuādinā.

Iminā asubhena kammavipākenāti asubhassa kāyaduccaritādikammassa vipākattā asubhena asivena kammavipākena. Idaṃ bālalakkhaṇaṃ nibbattatīti purimasmiṃ bhave duccaritasamaṅgitāya bālo ayaṃ bhavatīti upalakkhaṇaṃ jāyati. Idaṃ saṃkilesabhāgiyaṃ suttanti idaṃ evaṃ pavattaṃ saṃkilesabhāgiyaṃ nāma suttaṃ.

Iminā subhenāti ettha vuttanayānusārena attho veditabbo. Tattha mahāpurisalakkhaṇanti paṇḍitalakkhaṇaṃ. Kilesabhūmīhīti kilesaṭṭhānehi kilesāvatthāhi vā. Sānusayassa pariyuṭṭhānaṃ jāyatīti appahīnānusayassa paccayasamāyoge rāgādayo pariyuṭṭhānavasena pavattanti. Pariyuṭṭhito saṃyujjatīti yo rāgādīhi pariyuṭṭhitacitto, so kāmarāgādīhi saṃyujjati nāma. Saṃyujjanto upādiyatīti yo kāmarāgasaṃyojanādīhi saṃyutto, so kāmupādānādīni akusalakammāni ca upādiyati. Sesaṃ sabbattha uttānameva.

112. Evaṃ soḷasavidhena sāsanapaṭṭhānaṃ nānāsuttehi udāharaṇavasena vibhajitvā idāni aṭṭhavīsatividhena sāsanapaṭṭhānaṃ dassentena yasmā ayampi paṭṭhānavibhāgo mūlapadehi saṅgahito, na imassāpi tehi asaṅgahito padeso atthi, tasmā mūlapadaṃ vibhajitabbatañca dassetuṃ ‘‘tattha katame aṭṭhārasa mūlapadā’’ti pucchāya vasena mūlapadāni uddharitvā ‘‘lokiyaṃ lokuttara’’ntiādinā navatikā, thavo cāti aṭṭhavīsatividhaṃ sāsanapaṭṭhānaṃ uddiṭṭhaṃ. Tattha lokiyanti loke niyutto, loke vā vidito lokiyo. Idha pana lokiyo attho yasmiṃ sutte vutto, taṃ suttaṃ lokiyaṃ. Tathā lokuttaraṃ. Yasmiṃ pana sutte padesena lokiyo, padesena lokuttaro vutto, taṃ lokiyañca lokuttarañca. Yañca satte adhiṭṭhāya sattapaññattimukhena desitaṃ, taṃ sattādhiṭṭhānaṃ. Dhammavaseneva desitaṃ dhammādhiṭṭhānaṃ. Ubhayavasena desitaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca. Iminā nayena sabbapadesu attho veditabbo. Buddhādīnaṃ pana guṇābhitthavanavasena pavattaṃ suttaṃ thavo nāma.

Tattha sajjukhīranti taṅkhaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhakhīraṃ. Muccatīti pariṇamati. Idaṃ vuttaṃ hoti – yathā dhenuyā thanato nikkhantaṃ khīraṃ taṅkhaṇaṃyeva na muccati na pariṇamati na dadhibhāvaṃ gacchati, takkādiambilasamāyogato pana parato kālantarena pakatiṃ jahati dadhibhāvaṃ pāpuṇāti, evamevaṃ pāpakammampi kiriyakkhaṇeyeva na vipaccati. Yadi vipacceyya, nānāgatīnaṃ sabhāvaṭṭhānaṃ siyā, na koci pāpakammaṃ kātuṃ visaheyya. Yāva pana kusalābhinibbattakkhandhā caranti, tāva taṃ te rakkhanti, tesaṃ bhedā apāyesu nibbattāpanavasena vipaccati. Vipaccamānañca ḍahantaṃ bālamanveti, kiṃ viya? Bhasmacchannova pāvako. Yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīni ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evamevaṃ pāpakammampi yena kataṃ, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.

Yassindriyānīti tatthāyaṃ saṅkhepattho – yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa tādibhāve ṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti. Āhāre satīti āhārapaṭibaddhe chandarāge appahīne sati.

113. Sabbā disā anuparigamma cetasāti parito dasapi disā cittena anugantvā. Nevajjhagāti neva adhigaccheyya. Piyataranti atisayena piyaṃ. Attanāti attato. Evaṃ piyo puthu attā paresanti evaṃ kassacipi attanā piyatarassa anupalabbhanavasena visuṃ visuṃ paresaṃ sattānaṃ attā piyo. Yasmā ca etadeva, tasmā na hiṃse paraṃ attakāmo attano sukhakāmoti.

Bhūtāti jātā nibbattā. Bhavissantīti nibbattissanti. Bhūtāti vā khīṇāsavā. Te hi pahīnabhavattā bhūtā eva. Gamissantīti paralokaṃ gamissanti. Khīṇāsavā pana anupādisesaṃ nibbānaṃ.

Piyo ca hotīti suparisuddhāya sīlasampattiyā, suparisuddhāya ca diṭṭhisampattiyā samannāgato piyo piyāyitabbo hoti. Vuttañhetaṃ –

‘‘Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavādinaṃ;

Attano kammakubbānaṃ, taṃ jano kurute piya’’nti. (dha. pa. 217);

Pāsāṇacchattaṃ viya garukātabbatāya garu. Uttarimanussadhammavasena sambhāvetabbatāya bhāvanīyo. Sīlaguṇena vā piyagaruādibhāvā veditabbā. Tathā hi vuttaṃ – ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65).

Vattāti ‘‘kālena vakkhāmī’’tiādipañcadhamme attani upaṭṭhāpetvā sabrahmacārīnaṃ ullumpanabhāve ṭhatvā vattā. Vacanakkhamoti sabrahmacārīhi yena kenaci vuccamāno subbaco hutvā padakkhiṇaggāhitāya tesaṃ vacanaṃ khamatīti vacanakkhamo. Vattāti vā dhammakathāvasena vacanasīlo. Vacanakkhamoti dhammaṃ saṃvaṇṇento parehi asaṃhīro hutvā tesaṃ pucchāvacanakkhamatāya vacanakkhamo. Gambhīrañca kathaṃ kattāti saccapaṭiccasamuppādādiṃ, aññaṃ vā gambhīrakathaṃ kattā. Na caṭṭhāne niyojakoti dhammavinayādiṃ adhammāvinayādivasena avatvā dhammavinayādivaseneva dīpanato na ca aṭṭhāne niyojako.

Mātaraṃ pitaraṃ hantvāti ettha ‘‘taṇhā janeti purisa’’nti (saṃ. ni. 1.55-57) vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. ‘‘Ahaṃ asukassa nāma rañño, rājamahāmattassa vā putto’’ti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. Loko viya rājānaṃ yasmā sabbadiṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti, tasmā sassatucchedadiṭṭhiyo dve khattiyā rājāno nāma. Dvādasāyatanāni vitthataṭṭhena raṭṭhasadisattā raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya taṃnissito nandirāgo anucaro nāma.

Anīghoti niddukkho. Brāhmaṇoti khīṇāsavo. Etena hi taṇhādayo arahattamaggañāṇāsinā hatā bāhitā. Yātīti so brāhmaṇo niddukkho hutvā yātīti.

Kāyeti karajakāye. Cittanti pādakajjhānacittaṃ. Samodahatīti pakkhipati. Yadā dissamānena kāyena gantukāmo hoti, tadā kāyagatikaṃ pādakajjhānacittaṃ adhiṭṭhahatīti attho. Cittepi kāyaṃ samodahatīti yadā sīghaṃ gantukāmo hoti, tadā pādakajjhānacitte kāyaṃ pakkhipati, cittagatikaṃ kāyaṃ adhiṭṭhahatīti attho. Kāye sukhasaññañca lahusaññañca okkamitvāti ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyyā’’ti vuttanayena (mahāva. 8, 137; dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172) iddhimā kāye sukhasaññañca lahusaññañca okkamitvā paresaṃ dissamānena kāyena ārāmarāmaṇeyyakādīni pekkhamāno cittakkhaṇeneva icchitaṭṭhānaṃ gacchati.

114. Yaṃ taṃ lokuttaraṃ ñāṇanti sabbaṃ lokaṃ uttaritvā abhibhavitvā ṭhitattā vuttaṃ, na pana lokuttarabhūmikattā. Sabbakāle pavattatīti āvajjanapaṭibaddhavuttittā vuttaṃ, na satataṃ samitaṃ pavattatīti. Na hi sabbaññutaññāṇaṃ bhagavato sabbasmiṃyeva kāle uppajjatīti sakkā vattunti.

Kittayissāmi te santinti sabbakilesavūpasamahetutāya santiṃ nibbānaṃ dassessāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃ eva vā attabhāve. Anītihanti itihāsāti evaṃ na itikirāya pavattaṃ, attapaccakkhanti attho. Yaṃ viditvā sato caranti ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277; theragā. 676; netti. 5) nayena sato hutvā caranto ariyamaggena yaṃ santiṃ viditvā. Tare loke visattikanti saṅkhāraloke visappanato visattikasaṅkhātaṃ taṇhaṃ tare tareyya samatikkameyyāti attho.

Tañcāhaṃ abhinandāmīti taṃ vuttappakāraṃ santijotakaṃ tumhākaṃ vacanaṃ ahaṃ patthayāmi, taṃ eva vā santiṃ uttamaṃ abhinandāmīti dhotako vadati. Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataṃ upari ca. Adhoti atītaṃ heṭṭhā ca. Tiriyañcāpi majjheti paccuppannaṃ parito ca. Etaṃ viditvā saṅgotīti etaṃ anāgatādiṃ saṅgajananaṭṭhānanti ñatvā. Bhavābhavāyāti khuddakānañceva mahantānañca bhavānaṃ atthāya, sassatucchedāya vā.

Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavassa gamanena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ceva tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti attho. Bhavanettīti bhavābhavaṃ nayanasamatthā taṇhārajju. Saṃsitanti saṃsaritaṃ. Samūhatāti suṭṭhu hatā chinnā appavattikatā.

Sabbe saṅkhārā aniccāti paccayehi saṅkharīyantīti ‘‘saṅkhārā’’ti laddhanāmā pañcakkhandhā. Ādiantavantato aniccantikato tāvakālikato khaṇaparittato ca na niccāti aniccā. Yadā paññāya passatīti yadā vipassanāpaññāya passati. Atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti yvāyaṃ vuttanayena saccappaṭivedho, esa visuddhatthāya maggo. Sabbe saṅkhārā dukkhāti sabbe saṅkhārā abhiṇhasampaṭipīḷanaṭṭhena khayaṭṭhena ca dukkhāti. Sesaṃ vuttanayameva. Sabbe dhammā anattāti sabbepi tebhūmakadhammā parato tucchato suññato asārato avasavattanato ca anattāti. Sesaṃ purimasadisameva.

Seyyoti visiṭṭho uttamo. Sadisoti samāno. Hīnoti lāmako. Omānopi hi attano avaṅkaraṇamukhenapi saṃpaggaṇhanavaseneva pavattati. Tena vuttaṃ ‘‘hīnohamasmī’’ti. Kimaññatra yathābhūtassa adassanāti sarasapabhaṅgutāya ekanteneva anavaṭṭhitasabhāvehi rūpadhammehi seyyādivasena attano ukkhipanassa tesaṃ yathābhūtaṃ adassanaṃ aññāṇaṃ vinā kiṃ aññaṃ kāraṇaṃ siyā, aññaṃ kiñci kāraṇaṃ tassa natthīti attho. Vedanādīsupi eseva nayo. Vuttavipariyāyena sukkapakkho veditabbo.

115. Ye ariyasaccāni vibhāvayantīti dukkhādīni ariyasaccāni paññāobhāsena saccappaṭicchādakakilesandhakāraṃ vidhametvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena sabbaññunāti vuttaṃ hoti. Sudesitānīti saṅkhepavitthārādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te honti bhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kāmaṃ devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, tesaṃ niruddhattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhaveyeva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantīti attho.

Yathindakhīloti ettha yathāti upamāvacanaṃ. Indakhīloti nagaradvārathirakaraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayassa thambhassetaṃ adhivacanaṃ. Pathavissito siyāti gambhīranemitāya anto pavisitvā bhūminissito siyā bhaveyya. Catubbhi vātehīti catūhi disāhi āgatavātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamaṃ…pe… passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati, taṃ sappurisaṃ uttamapurisaṃ tathā dassanato sabbatitthiyavādavātehi asampakampiyatāya tathūpamaṃ yathāvuttaindakhīlūpamaṃ vadāmīti attho.

Sotāpattiyaṅgehīti ariyasotāpajjanassa aṅgabhūtehi. Ariyasāvakoti ariyassa buddhassa bhagavato saddhammassavanante jātattā ariyasāvako. Khīṇanirayomhīti khīṇanirayo amhi. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggatiyo. Dukkaṭakārino vivasā ettha nipatantīti vinipātā. Sotaṃ ariyamaggaṃ ādito patto adhigatoti sotāpanno. Akuppadhammatāya maggaphalānaṃ puthujjanabhāvasaṅkhāte virūpe na nipatanasabhāvoti avinipātadhammo. Tato eva dhammaniyāmena niyatatāya niyato. Uparimaggattayasaṅkhātā sambodhi avassaṃ pattabbatāya assa paraṃ ayanaṃ gati paṭisaraṇanti sambodhiparāyaṇo.

Niviṭṭhātiādīni padāni aññamaññavevacanāneva. Sahadhammiyāti sabrahmacārino. Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahanato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva. Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi ‘‘sakadāgāmīhamasmī’’tiādinā nayena byākarontiyeva. Yato sabbesampi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātamevāti.

Yassindriyānīti yassa ariyapuggalassa saddhādīni indriyāni. Subhāvitānīti ariyamaggabhāvanāvasena suṭṭhu bhāvitāni. Ajjhattaṃ bahiddhā cāti orambhāgiyānaṃ uddhambhāgiyānañca saṃyojanānaṃ pajahanavasena. Tenāha ‘‘sabbaloke’’ti. Nibbijjhāti nibbijjhitvā paṭivijjhitvā.

Dhammapadānīti dhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ nāma alobho vā alobhasīsena adhigatajhānavipassanāmaggaphalanibbānāni vā dasaasubhavasena vā adhigatajhānādīni anabhijjhā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussatiāhārepaṭikkūlasaññāvasena adhigatāni sammāsati dhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadaṃ.

Pañca chindeti heṭṭhā apāyupapattisaṃvattanikāni pañca orambhāgiyasaṃyojanāni pāde baddharajjuṃ viya puriso satthena heṭṭhā maggattayena chindeyya. Pañca jaheti uparidevalokasampāpakāni pañca uddhambhāgiyasaṃyojanāni puriso gīvāya baddharajjuṃ viya arahattamaggena jaheyya chindeyyevāti attho. Pañca cuttari bhāvayeti uddhambhāgiyasaṃyojanānaṃ pahānatthāya saddhādīni pañcindriyāni uttari bhāveyya. Pañca saṅgātigoti evaṃ sante pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pañcasaṅgātigo hutvā bhikkhu ‘‘oghatiṇṇo’’ti vuccati, nittiṇṇacaturoghoti vuccatīti attho.

Anaññātaṃ appaṭividdhaṃ catusaccadhammaṃ, amatapadaṃyeva vā ñassāmi jānissāmīti paṭipannassa paṭhamamaggaṭṭhassa indriyanti anaññātaññassāmītindriyaṃ. Paṭhamamaggañāṇañhi taṃpubbabhāgavasena evaṃ vuttaṃ. Ājānāti paṭhamamaggena ñātamariyādaṃ anatikkamitvā jānātīti añño, tassa indriyanti aññindriyaṃ, heṭṭhā tīsu phalesu, upari tīsu maggesu ca ñāṇassetaṃ adhivacanaṃ. Aññātāvino catūsu saccesu niṭṭhitakiccassa arahato indriyanti aññātāvindriyaṃ, aggaphalañāṇassetaṃ adhivacanaṃ. Anabhisametassāti appaṭividdhassa. Abhisamayāyāti paṭivedhāya.

116. Bālalakkhaṇānīti bālassa upalakkhaṇakāraṇāni. Bālanimittānīti ‘‘bālo aya’’nti gahetuṃ nimittāni kāraṇāni. Bālāpadānānīti bālassa porāṇāni viruḷhāni kammāni. ‘‘Duccintitacintī’’tiādīsu duccintitaṃ abhijjhaṃ byāpādaṃ micchādassanañca cintetīti duccintitacintī. Dubbhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Dukkaṭaṃ pāṇātipātādikammaṃ karotīti dukkaṭakammakārī. Vuttavipariyāyena sukkapakkho veditabbo.

Bhiyyoti uparūpari. Pakujjheyyunti virujjheyyuṃ. ‘‘Pakuppeyyu’’ntipi pāṭho. Bhusenāti daḷhena. Daṇḍenāti daṇḍadānena. Dhīroti paṇḍito sappaññajātiko. Nisedhayeti paṭibāheyya. Puna kiñci kātuṃ vattuṃ vā asamatthaṃ kareyyāti attho.

Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññāmīti attho.

Vajjanti dosaṃ. Yadā naṃ maññatīti yasmā naṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyūthe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati yāva na eko palāyati, yadā pana palāyati, atha taṃ palāyīnaṃ sabbo gogaṇo bhiyyo ajjhottharati, evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ, na taṃ balanti āhu kathenti dīpenti. Dhammaguttassāti dhammena rakkhitassa dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭipparitvā vā yaṃ vā taṃ vā vadeyyāsi. Dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ hoti. Katarassāti? Yo kuddhaṃ paṭikujjhati, tassa. Tattha kuddhanti sampadāne upayogavacanaṃ, kuddhassāti attho. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ ‘‘bālo aya’’nti andhabālaputhujjanā evaṃ maññanti. Ye dhammassa akovidāti ye catusaccadhamme akovidā acchekā, te evaṃ maññantīti attho.

117. Pattanti adhigataṃ etarahi anubhuyyamānaṃ kāmūpakaraṇaṃ pattabbanti tadeva anāgate adhigantabbaṃ anubhavitabbaṃ, ubhayametaṃ rajānukiṇṇanti tadubhayampi rāgarajādīhi avakiṇṇaṃ. Āturassāti rāgādikilesāturassa. Anusikkhatoti kilesabahulapuggale anusikkhato. Ye ca sikkhāsārāti ye yathāsamādinnaṃ sīlavatādisaṅkhātaṃ sikkhaṃ sārato gahetvā ṭhitā. Tenāha – ‘‘sīlaṃ vataṃ jīvitaṃ brahmacariya’’nti. Tattha yaṃ ‘‘na karomī’’ti oramati, taṃ sīlaṃ. Yaṃ vesabhojanakiccacaraṇādi, taṃ vataṃ. Jīvitanti ājīvo. Brahmacariyanti methunavirati. Upaṭṭhānasārāti etesaṃ sīlādīnaṃ anuṭṭhānasārā. Etehi eva saṃsārasuddhīti tāni sārato gahetvā ṭhitāti attho.

Iccete ubho antāti iti sīlabbataparāmāsamukhena attakilamathānuyogo, kāmesu anavajjasaññitāmukhena kāmasukhallikānuyogo cāti ete ubho antā. Te ca kho yathākkamaṃ āyatiṃ pattabbe, etarahi patte ca rāgarajādiokiṇṇe kāmaguṇe allīnehi kilesāturānaṃ anusikkhantehi, sayañca kilesātureheva paṭipajjitabbā, tato eva ca te kaṭasivaḍḍhanā aparāparaṃ jarāmaraṇehi sivathikāya vaḍḍhanasīlā ekanteneva kaṭasiṃ vaḍḍhenti, sayaṃ vaḍḍhantā pare ca antadvaye samādapentā vaḍḍhāpenti cāti attho.

Ubho ante anabhiññāyāti yathāvutte ubho ante ajānitvā. Olīyanti eketi ‘‘sassato attā ca loko cā’’ti olīyanataṇhābhinivesavasena avalīyanti ekacce. Atidhāvanti eketi ekacce – ‘‘ucchijjati vinassati attā ca loko cā’’ti atidhāvanābhinivesavasena atikkamanti.

Na amaññiṃsu tesañca taṇhādimaññanānaṃ pahīnattā. Tato eva anupādāparinibbānato tividhampi vaṭṭaṃ tesaṃ paññāpanāya natthīti.

Jaññāti jāneyya. Saṃyujeti saṃyojeyya. Mānusanti manussānaṃ idanti mānusaṃ, manussabhavapariyāpannaṃ. Kiñhi tassa sakaṃ hotīti tassa maccumukhaṃ pavisantassa sattassa kiṃ aññaṃ sakaṃ nāma aññatra kalyāṇakammato. Kammassakā hi sattā. Tenāha – ‘‘tasmā kareyya kalyāṇa’’ntiādi. Tattha samparāyikanti samparāyaphalanibbattakaṃ.

118. Ime dhammāti ime kusalā vā akusalā vā dhammā. Evaṃgahitāti evaṃ samādinnā uppāditā. Idaṃ phalanti idaṃ iṭṭhavipākaṃ aniṭṭhavipākañca phalaṃ. Ayamatthoti ayaṃ vuḍḍhi, ayaṃ hānīti attho. Aññampi evaṃjātiyanti ekaṃsabyākaraṇīyaṃ vadati.

Ākaṅkhato na jāneyyunti tattha yena hetunā bhagavato yā ākaṅkhā, sā aññesaṃ avisayoti āha – ‘‘kintaṃ bhagavā ākaṅkhatīti. Idaṃ avisajjanīya’’nti.

Ettakoti etaparimāṇo. Sīlakkhandheti sīlakkhandhahetu. ‘‘Sīlakkhandhenā’’tipi pāṭho. Sesapadesupi eseva nayo. Iriyāyanti kāyavacīsamācāre. Pabhāveti ānubhāve. Hitesitāyanti mettāya. Iddhiyanti iddhividhāya. Ettakā buddhaguṇā, te ca paccekaṃ evaṃpabhāvā. Tathā maggaphalanibbānāni evamānubhāvāni. Ariyasaṅgho evaṃvidhaguṇehi yuttoti.

Tiṇṇaṃ ratanānaṃ mahānubhāvatā na sabbathā aññesaṃ visayo, bhagavato eva visayoti āha – ‘‘buddhavisayo avisajjanīyo’’ti. Tena yo aññopi attho buddhavisayo, so avisajjanīyoti dasseti. Vuttañhetaṃ bhagavatā – ‘‘buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Katamā pubbā koṭīti avisajjanīyanti ‘‘katamā pubbā koṭī’’ti kenaci kataṃ pucchanaṃ avisajjanīyaṃ. Kasmā? Saṃsārassa purimāya koṭiyā abhāvato. Tenevāha – ‘‘purimā, bhikkhave, koṭi na paññāyatī’’ti (a. ni. 10.61). Tattha na paññāyatīti na dissati, na upalabbhatīti attho. Na paññāyatīti aññassa ñāṇavisayo na hotīti pana atthaṃ sandhāya ‘‘na paññāyatīti sāvakānaṃ ñāṇavekallenā’’tiādi vuttaṃ. Tattha attūpanāyikāti attā upanetabbo etissāti attūpanāyikā. Natthi buddhānaṃ bhagavantānaṃ avijānanāti etena purimāya koṭiyā abhāvato eva na paññāyati, na tattha ñāṇassa paṭighātoti dasseti.

Yaṃ pana atthi, taṃ aññesaṃ appameyyampi bhagavato na appameyyanti bhagavato sabbattha appaṭihataññāṇataṃ dassetuṃ ‘‘yathā bhagavā kokālikaṃ bhikkhuṃ ārabbhā’’tiādimāha. Tattha aññataraṃ bhikkhunti nāmagottena apākaṭaṃ. ‘‘Kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇa’’nti pañhaṃ pucchitvā nisinnaṃ ekaṃ bhikkhuṃ evamāhāti. Etthāyaṃ pāṭhaseso – dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ‘‘ettakāni vassānī’’ti vā ‘‘ettakāni vassasatānī’’ti vā ‘‘ettakāni vassasahassānī’’ti vā ‘‘ettakāni vassasatasahassānī’’ti vāti. Sakkā pana, bhante, upamā kātunti. ‘‘Sakkā bhikkhū’’ti bhagavā avoca. Seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho. Tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudo nirayotiādi (saṃ. ni. 1.181; a. ni. 10.89; su. ni. kokālikasutta).

Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī. Tāya khāriyā vīsatikhāriko tilavāho. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma eko paccekanirayo natthi, avīcimhi eva pana abbudagaṇanāya paccanokāso ‘‘abbudo nirayo’’ti vutto. Esa nayo nirabbudādīsupi.

Tattha vassagaṇanāpi evaṃ veditabbā – yathā hi sataṃsatasahassāni koṭi hoti. Evaṃ sataṃsatasahassakoṭiyo pakoṭi nāma. Sataṃsatasahassapakoṭiyo koṭipakoṭi nāma. Sataṃsatasahassakoṭipakoṭiyo nahutaṃ. Sataṃsatasahassanahutāni ninnahutaṃ. Sataṃsatasahassāni ninnahutāni eko abbudo. Tato vīsatiguṇo nirabbudo. Esa nayo sabbattha. Ayañca gaṇanā aparicitānaṃ dukkarāti vuttaṃ – ‘‘taṃ na sukaraṃ saṅkhātu’’nti. Keci pana ‘‘tattha tattha paridevanānattena kammakāraṇanānattenapi imāni nāmāni laddhānī’’ti vadanti. Apare ‘‘sītanarakā ete’’ti. Cittaṃ āghātetvāti cittaṃ padūsetvā.

119. Kathaṃ jinoti pakārapucchā. Kena jinoti kāraṇapucchā. Kena kāraṇena kena hetunā kāya paṭipattiyā jinoti pucchati. Kathanti pana kena pakārena kiṃ atītānaṃ, udāhu anāgatānaṃ paccuppannānaṃ kilesānaṃ pahānena jinoti pucchati, tasmā taṃ ‘‘visajjanīya’’nti vuttaṃ. Katamo jinoti kiṃ rūpaṃ jino, udāhu vedanā saññā saṅkhārā viññāṇaṃ jino. Rūpādivinimutto vā añño jino, yo ‘‘attā’’ti vuccatīti imamatthaṃ sandhāyāha ‘‘avisajjanīya’’nti. Kittakoti pamāṇato kiṃparimāṇo.

Atthi tathāgatoti atthi satto. Yvāyamāyasmā ‘‘evaṃnāmo evaṃgotto’’ti pañcakkhandhe upādāya paññapīyati, tassa puggalassa adhippetattā vuttaṃ ‘‘visajjanīya’’nti. Rūpaṃ tathāgatoti rūpaṃ attāti sakkāyadiṭṭhivasena pucchatīti katvā vuttaṃ ‘‘avisajjanīya’’nti. Iminā nayena sabbapadesu attho veditabbo.

120. Bālaṃ pīṭhasamāruḷhantiādīni sāmiatthe upayogavacanāni. Kāyena duccaritānīti kāyena duṭṭhu katāni. Olabbhantīti avalambanti avatthariyanti. Sesapadadvayaṃ tasseva vevacanaṃ. Olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Mahatanti mahantānaṃ. Pathaviyaṃ olambantīti pathavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ. Pattharaṇākāroyeva hesa. Tatra, bhikkhave, bālassāti tasmiṃ upaṭṭhahanākāre bālassa evaṃ hoti.

Lābhā vo, bhikkhaveti bhikkhave, ye ime tumhehi paṭiladdhā manussattasaddhāpaṭilābhādayo, lābhā vo tumhākaṃ lābhā eva. Suladdhanti yampidaṃ pabbajitvā catupārisuddhisīlādisampādanaṃ laddhaṃ, tampi suladdhaṃ. Khaṇo vo paṭiladdhoti aṭṭhaakkhaṇavajjito navamoyaṃ khaṇo paṭiladdho maggabrahmacariyavāsāya. ‘‘Diṭṭhā mayā’’tiādinā ekadesanidassanena aṭṭha akkhaṇe vibhāveti.

121. Yahiṃ yahinti yaṃ yaṃ duggatiṃ yo gacchati. So naṃ adhammoti yo adhammo tena carito, so naṃ adhammacāriṃ puggalaṃ. Hanātīti bādhati.

Appesakkhatāti appānubhāvatā. Dubbaṇṇatāti virūpatā bībhacchatā. Duppaññatāti nippaññatā ahetukapaṭisandhivasena eḷamūgatā.

122. Vācānurakkhīti catunnaṃ vacīduccaritānaṃ parivajjanena vācānurakkhī. Abhijjhādīnaṃ anuppādanena manasā suṭṭhu saṃvuto. Pāṇātipātādayo pajahanto kāyena ca akusalaṃ na kayirā, ete tayo kammapathe visodhaye. Evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi isīhi paveditaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ ārādheyyāti. Dukkaṭanti kāyena vācāya manasā ca dukkaṭaṃ sāvajjaṃ dukkhudrayaṃ duggatisaṃvattaniyaṃ kammaṃ yassa natthi. Saṃvutaṃ tīhi ṭhānehīti etehi tīhi kāraṇehi kāyaduccaritādīnaṃ pavesanivāraṇato pihitaṃ, taṃ ahaṃ ‘‘brāhmaṇa’’nti vadāmīti.

Accantadussīlyanti ekantadussīlabhāvo. Gihī vāpi jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vāpi upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo, tassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. Māluvā sālamivotthatanti yassa puggalassa taṃ taṇhāsaṅkhātaṃ dussīlyaṃ. Yathā nāma māluvā sālaṃ otthataṃ deve vassante pattehi udakaṃ paṭicchitvā saṃbhañjanavasena sabbatthakameva pariyonandhati, evaṃ attabhāvaṃ otthataṃ pariyonandhitvā ṭhitaṃ so māluvāya saṃbhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya saṃbhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati, tathā attānaṃ karoti nāmāti attho.

‘‘Attanā hi kata’’nti gāthāya ayaṃ saṅkhepattho – yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ tameva asmamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāyitvā chiddāchiddaṃ khaṇḍākhaṇḍaṃ katvā aparibhogaṃ karoti, evamevaṃ attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati kantati viddhaṃsetīti.

Niseviyāti katvā. Garahāti gārayhā. Bālamatīti mandabuddhino. Khayā ca kammassāti kammakkhayakarañāṇena kammassa khepanato. Vimuttacetasoti samucchedavimuttiyā paṭippassaddhivimuttiyā ca vimuttacitto. Nibbanti te jotirivindhanakkhayāti yathā nāma anupādāno jātavedo nibbāyati, evamevaṃ abhisaṅkhārassa viññāṇassa anavasesakkhayā nibbāyati.

123. ‘‘Yathāpi bhamaro’’ti gāthāyaṃ bhamaroti yā kāci madhukarajāti. Pupphanti pupphārāme caranto pupphañca tassa vaṇṇañca gandhañca aheṭhayaṃ aheṭhayanto avināsento caratīti attho. Evaṃ caritvā ca paleti rasamādāyāti yāvadatthaṃ rasaṃ pivitvā aparampi madhukaraṇatthāya rasaṃ gahetvā ḍeti. So ekaṃ vanagahanaṃ ajjhogāhetvā rukkhasusirādīsu taṃ rajamissakaṃ rasaṃ ṭhapetvā anupubbena madhurarasaṃ madhuṃ karoti, na tassa pupphārāme caritapaccayā pupphaṃ vā tassa vaṇṇo vā gandho vā vinassati, atha kho pupphaṃ pākatikameva hoti. Evaṃ gāme munī careti evaṃ sekkho asekkho vā anagāriyamuni kulapaṭipāṭiyā gāme bhikkhaṃ gaṇhanto careyyāti attho. Na hi tassa gāme caraṇapaccayā saddhāhāni vā bhogahāni vā hoti, saddhāpi bhogāpi pākatikāva honti. Evaṃ caritvā ca pana gāmato nikkhamitvā bahigāme udakaphāsukaṭṭhāne saṅghāṭiṃ paññapetvā nisinno akkhabhañjana- (mi. pa. 6.1.2) vaṇalepanaputtamaṃsūpamavasena (mi. pa. 6.1.2; saṃ. ni. 2.63) paccavekkhanto piṇḍapātaṃ paribhuñjitvā tathārūpaṃ vanasaṇḍaṃ anupavisitvā ajjhattikakammaṭṭhānaṃ sammasanto maggaphalāni hatthagatāneva karoti. Asekkhamuni pana diṭṭhadhammasukhavihāramanuyuñjati. Ayamassa bhamarena madhukarena sarikkhatā. Khīṇāsavo panettha adhippetoti.

Pātimokkhasaṃvarasaṃvuto viharatīti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkho. So eva kāyikavācasikassa vītikkamassa saṃvaraṇato pidahanato saṃvaro. Tena pātimokkhasaṃvarena saṃvuto samannāgato hutvā sabbiriyāpathesu carati. Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayaṃ dassī. Samādāya sikkhati sikkhāpadesūti sikkhāpadesu yaṃ kiñci sikkhitabbaṃ, taṃ sabbaṃ sammā ādiyitvā sikkhati.

Kāyakammavacīkammena samannāgato, kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva kusale kāyakamme vacīkamme ca gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ na ākāsādīsu uppajjati, kāyavacīdvāresu eva pana uppajjati, tasmā tassa uppattidvāradassanatthaṃ ‘‘kāyavacīkammena samannāgato, kusalenā’’ti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvo, ājīvapārisuddhipi sīlamevāti dassanatthaṃ etaṃ vuttaṃ. Vuttañhetaṃ – ‘‘katame ca thapati kusalā sīlā? Kusalaṃ kāyakammaṃ kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti (ma. ni. 2.265). Āraddhavīriyoti yassa kāyikaṃ cetasikañca vīriyaṃ āraddhaṃ hoti, so ‘‘āraddhavīriyo’’ti vuccati. Tattha yo gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekako hoti, tassa kāyikaṃ vīriyaṃ āraddhaṃ nāma hoti. Yo cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekako hoti, gamanādīsu uppannakilesaṃ uppannaṭṭhāneyeva niggaṇhitvā jhānaṃ nibbatteti, tassa cetasikaṃ vīriyaṃ āraddhaṃ nāma hoti. Evaṃ āraddhavīriyo. Thāmavāti ṭhitimā. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro…pe… sacchikiriyāyāti saṃkilesadhammānaṃ pahānatthaṃ vodānadhammānaṃ sampādanatthaṃ, paccakkhakaraṇatthañca dhuraṃ anikkhipitvā vīriyaṃ ussukkāpento viharati. Paññavāti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgato. Tenāha ‘‘udayatthagāminiyā’’ti.

Natthi puttasamaṃ pemanti mātāpitaro virūpepi attano puttake suvaṇṇabimbakaṃ viya maññanti mālāguḷe viya sīsādīsu katvā pariharamānā. Tehi uhaditāpi omuttitāpi gandhavilepanaṃ paṭicchantā viya somanassaṃ āpajjanti. Tenāha – ‘‘natthi puttasamaṃ pema’’nti. Puttapemena samaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitanti gohi samaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthi. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā. Samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakaṃ nidānaṃ nāma natthi bhagavāti vadati.

Yasmā pana attapemena samaṃ pemaṃ natthi. Mātāpitaro hi chaḍḍetvāpi puttadhītaro aposetvā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. Tathārūpe hi kāle hiraññasuvaṇṇādīnipi gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsenti, paccuppannameva ca tamaṃ vinodenti, paññā pana dasasahassimpi lokadhātuṃ ekapajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadī vā hi hotu taḷākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāvacanaṃ paṭikkhipanavasena paṭigāthaṃ vadanto ‘‘natthi attasamaṃ pema’’ntiādimāha.

124. Kiṃsūdha bhītāti kiṃ nu bhītā. Maggo canekāyatano pavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi maggo kathito, evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paralokaṃ gacchanto na bhāyeyya.

Paṇidhāyāti ṭhapetvā. Gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti yācakānaṃ yācanavasena vuttavacanaññū, vacanīyo vā. Ettha ca vācanti cattāri vacīsucaritāni gahitāni. Mananti tīṇi manosucaritāni. Kāyenāti tīṇi kāyasucaritāni. Ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. ‘‘Bahvannapānaṃ gharamāvasanto’’ti iminā yaññaupakkharo gahito. Saddhoti ekaṃ aṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekanti imāni cattāri aṅgāni sandhāya ‘‘etesu dhammesu ṭhito catūsū’’ti āha.

Aparo nayo – ‘‘vāca’’ntiādīni tīṇi aṅgāni, ‘‘bahvannapāna’’nti iminā yaññaupakkharova gahito, ‘‘saddho mudu saṃvibhāgī vadaññū’’ti ekaṃ aṅgaṃ.

Aparo dukanayo nāma hoti – ‘‘vācaṃ manañcā’’ti ekaṃ aṅgaṃ, ‘‘kāyena pāpāni akubbamāno bahvannapānaṃ gharamāvasanto’’ti ekaṃ, ‘‘saddho mudū’’ti ekaṃ, ‘‘saṃvibhāgī vadaññū’’ti ekanti etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchantona bhāyati.

Kāyasamācārampītiādi pātimokkhasaṃvaradassanaṃ. Tattha duvidhenāti dvividhena, dvīhi koṭṭhāsehīti attho. Jaññāti jāneyya. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā. Tattha kammapathavasena tāva kathentena asevitabbakāyasamācāro pāṇātipātādinnādānamicchācārehi kathetabbo. Paṇṇattivasena kāyadvāre paññattasikkhāpadavītikkamavasena. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanā eva, sā kāyavacīsamācāraggahaṇena gahitāpi yasmā ājīvaṭṭhamakasīlaṃ nāma etasmiṃyeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā, sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ – ‘‘katamā ca, bhikkhave, anariyapariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesatī’’tiādi (ma. ni. 1.274). Tathā ‘‘katamā ca, bhikkhave, ariyapariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesatī’’tiādi (ma. ni. 1.275).

170. Maggānaṭṭhaṅgikoti jaṅghamaggādayo vā hontu dvāsaṭṭhidiṭṭhigatamaggā vā, sabbesampi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pāpadhammānaṃ pahānakaro nirodhaṃ ārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ caturo padāti ‘‘saccaṃ bhaṇe na kujjheyyā’’ti (dha. pa. 224) āgataṃ vacīsaccaṃ vā hotu, ‘‘sacco brāhmaṇo, sacco khattiyo’’tiādibhedaṃ sammutisaccaṃ vā, ‘‘idameva saccaṃ moghamañña’’nti (ma. ni. 3.331; udā. 54; mahāni. 20) diṭṭhisaccaṃ vā, ‘‘ekañhi saccaṃ na dutiyamatthī’’ti (su. ni. 890; mahāni. 119) vuttaṃ paramatthasaccaṃ vā hotu. Sabbesampi imesaṃ saccānaṃ parijānitabbaṭṭhena pahātabbaṭṭhena sacchikātabbaṭṭhena bhāvetabbaṭṭhena ekapaṭivedhaṭṭhena tathapaṭivedhaṭṭhena ca ‘‘dukkhaṃ ariyasacca’’ntiādayo (mahāva. 14; dī. ni. 2.387; ma. ni. 1.120) caturo padā seṭṭhā nāma. Virāgo seṭṭho dhammānanti ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (a. ni. 4.34; 5.32; itivu. 90) vacanato nibbānasaṅkhāto virāgo sabbadhammānaṃ seṭṭho. Dvipadānañca cakkhumāti sabbesampi devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi cakkhumā bhagavāva seṭṭhoti.

Aggānīti uttamāni. Yāvatāti yattakā. Apadāti nippadā ahimacchādayo. Dvipadāti manussapakkhijātādayo. Catuppadāti hatthiassādayo. Bahuppadāti satapadiādayo. Rūpinoti kāmāvacararūpāvacarasattā. Asaññinoti asaññībhave nibbattasattā. Nevasaññīnāsaññinoti bhavagge nibbattasattā. Aggamakkhāyatīti guṇehi aggo uttamo seṭṭho akkhāyati.

Asaṅkhatānanti nibbānameva vuttaṃ. Virāgotiādīni ca nibbānasseva nāmāni. Tañhi āgamma sabbe kilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti abhāvaṃ gacchanti, sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyati, sabbapariḷāhā vūpasammanti, vaṭṭadukkhaṃ nirujjhati nibbāyati. Tasmā taṃ etāni nāmāni labhatīti.

Dhammo ca kusalakkhatoti tassa satthuno dhammo ca kusalo anavajjo, anavajjattā eva paṭipakkhehi rāgādīhi kilesehi sabbatitthiyavādehi ca aparikkhato. Tāni tīṇi visissareti etāni tīṇi ratanāni loke sabbaratanehi visissanti guṇavasena sabbalokaṃ atisentīti attho.

Samaṇapadumasañcayo gaṇoti padumasadisānaṃ ariyasamaṇānaṃ samūhasaṅkhāto gaṇo. Padumanti hi paripuṇṇasatapattassa saroruhassa nāmaṃ. Ariyapuggalā ca sabbathāpi paripuṇṇaguṇāti padumasadisā vuttā. Vidūnaṃ sakkatoti vidūhi paṇḍitehi sakkato. Naravaradamakoti naravaro ca purisānaṃ damako nāyako cāti attho. Lokassa uttarīti lokassa upari ṭhitāni, sabbaloke uttamānīti attho.

Nirupadāhoti rāgapariḷāhādīhi anupadāho. Saccanāmoti avitathanāmo yathābhuccaguṇehi āgatanāmo. Sabbābhibhūti sabbalokaṃ attano guṇehi abhibhavitvā ṭhito. Saccadhammoti vaṭṭato ekantanissaraṇabhāvena avitatho saha pariyattiyā navavidhopi lokuttaradhammo, tato eva natthañño tassa uttarīti tassa uttari adhikaguṇo añño ca dhammo natthīti attho. Ariyasaṅghova niccaṃ sabbakālaṃ vidūhi sabbapaṇḍitehi pūjito.

‘‘Ekāyana’’nti gāthāya ekāyananti ekaṃ maggaṃ. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅgamo’’ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Bahūni nāmāni, svāyaṃ idha ayananāmena vutto. Tasmā ekāyananti ekamaggaṃ, na dvedhāpathabhūtanti attho. Atha vā ekena ayitabbanti ekāyanaṃ. Gaṇasaṅgaṇikaṃ pahāya vivekaṭṭhena pavivittena paṭipajjitabbanti attho. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa vā sabbasattaseṭṭhassa bhagavato ayanoti ekāyano. Kiñcāpi hi tena aññepi ayanti, tathāpi bhagavatova so ayano, tena uppāditattā. Yathāha – ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ imasmiṃyeva dhammavinaye ayano, na aññatthāti ekāyano. Yathāha – ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Api ca pubbabhāge nānāmukhabhāvanāya pavattopi aparabhāge ekaṃ nibbānameva ayati gacchatīti ekāyano, taṃ ekāyanaṃ.

Jātikhayantadassīti jātiyā khayasaṅkhāto anto jātikhayanto. Jātiyā accantakhayanto nibbānaṃ, taṃ passīti jātikhayantadassī. ‘‘Maggaṃ pajānāti hitānukampī’’tipi pāṭho. Tassattho – vuttappakāraṃ ekāyanasaṅkhātaṃ maggaṃ sayambhuñāṇena bhagavā pajānāti, jānanto ca tena tena hitena satte anukampatīti. Idāni tassa maggassa ekāyanabhāvaṃ, tīsupi kālesu ekantaniyyānatañca vibhāvetuṃ ‘‘etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti āha. Tassattho – ye atītamaddhānaṃ kāmoghādicatubbidhaṃ oghaṃ tariṃsu, ye taṃ anāgatamaddhānaṃ tarissanti, etarahi ca taranti, te sabbe eteneva maggena, na aññenāti. Visuddhipekkhāti caturoghanittharaṇena accantavisuddhiṃ nibbānaṃ apekkhantā, parinibbāyitukāmāti attho.

Evaṃ duvidhampi sāsanapaṭṭhānaṃ nānāsuttapadāni udāharantena vibhajitvā idāni saṃkilesabhāgiyādīhi saṃsanditvā dassetuṃ puna ‘‘lokiyaṃ sutta’’ntiādi āraddhaṃ. Tattha dassanabhāgiyena ca bhāvanābhāgiyena cāti nibbedhabhāgiyena. Nibbedhabhāgiyameva hi dassanabhāgiyaṃ bhāvanābhāgiyanti dvidhā bhinditvā dassitaṃ. Lokiyañca lokuttarañcāti lokiyaṃ lokuttarañca suttaṃ, saṃkilesabhāgiyādīhi dassanabhāgiyādīhi cāti ubhayehi niddisitabbanti adhippāyo. Yasmiṃ suttetiādi niddisanākāradassanaṃ. Tattha saṃkilesabhāgiyanti saṃkilesakoṭṭhāsasahitaṃ, saṃkilesatthadīpananti attho. Esa nayo sesesupi.

Evaṃ lokiyattikassa saṃkilesabhāgiyādīhi catūhi padehi saṃsandanaṃ dassetvā iminā nayena sesatikānaṃ sesapadānañca saṃsandanaṃ suviññeyyanti taṃ anuddharitvā saṃkilesabhāgiyādīnaṃ samatikkamanaṃ dassetuṃ ‘‘vāsanābhāgiyaṃ sutta’’ntiādi vuttaṃ. Tattha yadipi saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyañca suttaṃ lokiyameva. Tathāpi lokuttarasuttāni viya lokiyasuttānaṃ vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa samatikkamāya hotīti imamatthaṃ dassetuṃ ‘‘vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa suttassa nigghātāyā’’ti vuttaṃ. Tattha nigghātāyāti pahānāya. Suttasīsena cettha suttattho gahitoti daṭṭhabbaṃ. Yasmā ca vodānadhammā viya saṃkilesadhammānaṃ dassanabhūmisamatikkamaneneva bhāvanābhūmi adhigantabbā, tasmā ‘‘bhāvanābhāgiyaṃ suttaṃ dassanabhāgiyassa suttassa paṭinissaggāyā’’ti vuttaṃ. Yasmā pana asekkhadhammesu uppannesu maggabhāvanākiccaṃ nāma natthi. Jhānabhāvanāpi diṭṭhadhammasukhavihāratthā eva hoti, tasmā ‘‘asekkhabhāgiyaṃ suttaṃ bhāvanābhāgiyassa suttassa paṭinissaggāya, asekkhabhāgiyaṃ suttaṃ diṭṭhadhammasukhavihārattha’’nti ca vuttaṃ.

Idāni tikapadeheva saṃsanditvā dassetuṃ ‘‘lokuttara’’ntiādi vuttaṃ. Ekabījinātiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha –

‘‘Katamo ca puggalo ekabījī? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. So ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī’’ti (pu. pa. 33).

Yo pana dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha –

‘‘Katamo ca puggalo kolaṃkolo? Idhekacco puggalo tiṇṇaṃ…pe… parāyaṇo. So dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo’’ti (pu. pa. 32).

Tattha kulānīti bhave. Dve vā tīṇi vāti idamettha desanāmattameva. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolo hoti eva.

Yo pana satta bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo nāma. Yathāha –

‘‘Katamo ca puggalo sattakkhattuparamo? Idhekacco…pe… parāyaṇo. So sattakkhattuṃ deve ceva mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sattakkhattuparamo’’ti (pu. pa. 31).

Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva ‘‘pubbahetu niyametī’’ti vadanti. Keci ‘‘paṭhamamaggo’’, keci ‘‘upari tayo maggā’’. Keci ‘‘tiṇṇaṃ maggānaṃ vipassanā’’ti. Tattha pubbahetu niyametīti vāde paṭhamamaggassa upanissayo kato nāma hoti. Upari tayo maggā nirupanissayā uppannāti āpajjati. Paṭhamamaggo niyametīti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. Upari tayo maggā niyamentīti vāde ‘‘paṭhamamagge anuppanne eva upari tayo maggā uppannā’’ti āpajjati. Vipassanā niyametīti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti. Tato mandatarā kolaṃkolo. Tato mandatarā sattakkhattuparamoti. Ettha ca yo manussesu eva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yo ca devesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, ime na idhādhippetā. Yo pana kālena devesu, kālena manussesūti vomissakanayena saṃsaritvā arahattaṃ pāpuṇāti, so idhādhippeto. Tasmā ‘‘sattakkhattuparamo’’ti idaṃ idhaṭṭhakavokiṇṇavaṭṭajjhāsayassa vasena veditabbaṃ. Vaṭṭajjhāsayo hi ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissati.

Tattha yo saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā vuttanayena ekabījiādibhedo hoti. Yo pana paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma. Phalakkhaṇe pana diṭṭhippatto nāma hutvā ekabījiādibhedo hoti. Idañca aṭṭhannaṃ vimokkhānaṃ alābhino vasena vuttaṃ. Lābhī pana phalakkhaṇe kāyasakkhī nāma hoti. Tattha ye saddhāvimuttadiṭṭhippattakāyasakkhināmakā tayo sotāpannā, te ekabījiādīhi tīheva saṅgahetvā vuttaṃ – ‘‘pañcahi puggalehi niddisitabbaṃ ekabījinā…pe… dhammānusārinā’’ti, evaṃ pañcahi.

Dvādasahi puggalehīti sakadāgāmimaggaṭṭho, sakadāgāmī, anāgāmimaggaṭṭho, abhedena anāgāmī, antarāparinibbāyiādayo pañca, saddhāvimuttadiṭṭhippattakāyasakkhino tayoti bhedena aṭṭhāti, evaṃ dvādasahi. Tattha hi yo avihādīsu tattha tattha āyuvemajjhaṃ appatvā parinibbāyati, ayaṃ antarāparinibbāyī. Yo pana āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti, ayaṃ upahaccaparinibbāyī. Tathā yo avihādīsu upapanno asaṅkhārena appayogena arahattaṃ adhigacchati, ayaṃ asaṅkhāraparinibbāyī. Yo pana sasaṅkhārena sappayogena arahattaṃ adhigacchati, ayaṃ sasaṅkhāraparinibbāyī. Uddhaṃ uparūpari brahmaloke upapattisoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhe gacchatīti akaniṭṭhagāmī.

Tattha atthi uddhaṃsoto akaniṭṭhagāmī atthi uddhaṃsoto na akaniṭṭhagāmī, atthi na uddhaṃsoto akaniṭṭhagāmī atthi na uddhaṃsoto na akaniṭṭhagāmīti. Tattha yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhampi appatvā uparūpari brahmaloke parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma. Saddhāvimuttādayo vuttavibhāgāyeva.

Navahi puggalehīti ettha aṭṭhannaṃ vimokkhānaṃ alābhī arahā paññāvimutto nāma. Tesaṃ pana lābhī vikkhambhanasamucchedavimokkhavasena ubhohi bhāgehi rūpakāyanāmakāyasaṅkhātato ubhato bhāgato vimuttattā ubhatobhāgavimutto nāma. Samasīsināti ettha tividho samasīsī – iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tatra yo ṭhānādīsu iriyāpathesu yeneva iriyāpathena samannāgato hutvā vipassanaṃ ārabhati, teneva iriyāpathena arahattaṃ patvā parinibbāyati, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antoroge eva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyati, ayaṃ rogasamasīsī nāma. Palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattasīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti terasasu sīsesu kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Tattha avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti. Jīvitindriyapariyādāyakaṃ avijjaṃ pariyādātuṃ na sakkoti. Aññaṃ avijjāpariyādāyakaṃ cittaṃ, aññaṃ jīvitindriyapariyādāyakaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.

Kathaṃ panidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti, sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hoti nāma. Tenāyaṃ puggalo ‘‘jīvitasamasīsī’’ti vuccati, ayameva idhādhippeto. Evaṃ suññatavimuttādayo tayo saddhāvimutto paññāvimutto ubhatobhāgavimutto samasīsīti satta sāvakā arahanto, paccekabuddho, sammāsambuddhoti imehi navahi puggalehi asekkhabhāgiyaṃ suttaṃ niddisitabbaṃ.

Rāgacaritoti rāgasahitaṃ caritaṃ etassāti rāgacarito. Rāgena vā carito pavattito rāgacarito, rāgajjhāsayo rāgādhikoti attho. Esa nayo sesesupi. Rāgamukhe ṭhitoti rāgapariyuṭṭhāne ṭhito, pariyuṭṭhitarāgoti attho. Sesapadesupi eseva nayo.

Vāsanābhāgiyaṃ suttanti lokiyaṃ sattādhiṭṭhānaṃ vāsanābhāgiyaṃ suttaṃ. Lokiyaṃ sattādhiṭṭhānaṃ saṃkilesabhāgiyañhi suttaṃ rāgacaritehi puggalehi niddiṭṭhaṃ. Tattha ‘‘lokiyaṃ, sattādhiṭṭhāna’’nti padadvayaṃ anuvattamānaṃ katvā vuttaṃ ‘‘vāsanābhāgiya’’nti. Sīlavantehīti sīlavantādīhi puggalehi. Pakatisīlantiādi yehi samannāgatā, te puggalā. Tesaṃ dassanena puggalānaṃ upalakkhaṇaṃ. Atha vā dhammādhiṭṭhānaṃ pakatisīlādivasena, sattādhiṭṭhānaṃ pakatisīlavantādivasena veditabbanti imassa nayassa dassanatthaṃ ‘‘sīlavantehi niddisitabba’’nti vatvā ‘‘pakatisīla’’ntiādi vuttaṃ. Taṃ pakatisīlādīnaṃ pañcannaṃ eva gahaṇaṃ nidassanamattaṃ, pattidānaabbhanumodanadhammassavanadesanādiṭṭhijukammādīnampi cettha sambhavato. Tesampi vā ettheva saṅgahetvā dassanatthaṃ ‘‘pañcā’’ti vuttaṃ.

Tattha pakatisīlanti sampattaviratisīlaṃ. Cittappasādoti kammaphalasaddhā ratanattayasaddhā ca. Ñāṇaṃ paññāya niddisitabbanti yasmiṃ sutte paññā āgatā, taṃ suttaṃ ñāṇanti niddisitabbaṃ. Na kevalaṃ paññāpariyāyeneva, atha kho paññindriyādipariyāyenapi yattha paññā āgatā, taṃ suttaṃ ñāṇanti niddisitabbanti dassetuṃ ‘‘paññindriyenā’’tiādi vuttaṃ. Tassattho – heṭṭhā vutto eva. Yaṃ vā panātiādīsu yaṃ vā aññaṃ kiñci paññāya adhivacanaṃ. Sabbaṃ taṃ yattha katthaci sutte āgataṃ, taṃ suttaṃ ñāṇanti niddisitabbanti attho.

Ajjhattikabāhirehīti yasmiṃ sutte ajjhattikāni āyatanāni, bāhirāni ca āyatanāni āgatāni, taṃ suttaṃ tehi āyatanehi ñāṇaṃ ñeyyanti niddisitabbaṃ. Paññāpi ārammaṇabhūtā ñeyyanti ñeyyato visuṃ katvā paññā vuttā. Tathā hi paññā ñāṇantarassa ārammaṇanti katthaci sutte ñeyyabhāvenapi vuccati. Yaṃ kiñci ārammaṇabhūtanti yaṃ kiñci ñāṇassa visayabhūtaṃ rūpādi. Ajjhattikaṃ vā bāhiraṃ vāti -saddena oḷārikādiṃ saṅgaṇhāti. Sabbaṃ taṃ saṅkhatena asaṅkhatena cāti sabbaṃ taṃ yathāsambhavaṃ saṅkhatabhāvena asaṅkhatabhāvena ca ñeyyanti niddisitabbaṃ. Ñeyyadhammavasena hi ñeyyasuttaṃ ñeyyanti vuccatīti.

Yaṃ vā pana kiñci bhagavā aññataravacanaṃ bhāsatīti lokiyalokuttarādisuttesu ekasmiṃ sutte dve. Tesu yaṃ vā pana kiñci aññataravacanaṃ ekasseva kathanaṃ bhāsati niddisati. Sabbaṃ taṃ yathāniddiṭṭhaṃ dhārayitabbanti taṃ yathā sabbaṃ suttaṃ lokiyādīsu yadi aññataravasena, atha ubhayavasena yathā yathā niddiṭṭhaṃ, tathā tathā gahetabbaṃ, taṃ taṃ padhānabhāvena niddisitabbanti attho.

Kilesasahitaññeva kammaṃ vipākassa hetu, na itaranti vuttaṃ ‘‘duvidho hetu yañca kammaṃ ye ca kilesā’’ti. Samudayo kilesāti ettha ‘‘samudayo’’ti etena samudayapakkhiyā vuttā. ‘‘Kilesā’’ti ca kilesavanto, saṃkiliṭṭhāti attho. Yaṃ dissatīti yaṃ yaṃ dissati. Tāsu tāsu bhūmīsūti puthujjanabhūmiādīsu. Kappiyānulomenāti kappiyena ca kappiyānulomena ca. Tattha kappiyaṃ pāḷiyaṃ sarūpato vuttaṃ, kappiyānulomaṃ mahāpadesavasena nayato dassitaṃ. Paṭikkhittakāraṇenāti yena kāraṇena bhagavatā yaṃ paṭikkhittaṃ, tena kāraṇena taṃ niddisitabbaṃ. Ekantena sarāgādisaṃvattanameva hi bhagavatā paṭikkhittaṃ, taṃ sarāgāya saṃvattanādikāraṇena niddisitabbaṃ. Dhammassāti asaṅkhatadhammassa. Ariyadhammānanti maggaphaladhammānaṃ. Sesaṃ suviññeyyameva.

Ettha ca yathā saṃkilesabhāgiyādīnaṃ aññamaññaṃ saṃsaggato anekavidho paṭṭhānabhedo icchito, evaṃ lokiyasattādhiṭṭhānādisaṃsaggatopi anekavidho paṭṭhānabhedo sambhavati. Pāḷiyaṃ pana ubhayatthāpi ekadesadassanavasena āgatattā nayadassananti veditabbaṃ. Sakkā hi iminā nayena viññunā te niddhāretunti. Yathā ca saṃkilesabhāgiyādīnaṃ lokiyādīnañca visuṃ visuṃ saṃsaggabhedavasena ayaṃ paṭṭhānabhedo anekavidho labbhati, evaṃ ubhayesampi saṃsaggavasena ayaṃ nayo yathārahaṃ labbhateva. Labbhati hi lokiyaṃ suttaṃ kiñci saṃkilesabhāgiyaṃ, kiñci vāsanābhāgiyaṃ. Tathā lokuttaraṃ suttaṃ kiñci nibbedhabhāgiyaṃ, kiñci asekkhabhāgiyanti. Sesesupi eseva nayo.

Evaṃ soḷasavidhe paṭṭhāne aṭṭhavīsatividhaṃ paṭṭhānaṃ pakkhipitvā, aṭṭhavīsatividhe ca paṭṭhāne soḷasavidhaṃ pakkhipitvā yathārahaṃ dukatikādibhedena sambhavato paṭṭhānavibhāgo veditabbo, so ca kho tīsu piṭakesu labbhamānassa suttapadassa vasena. Yasmā pana tāni tāni suttapadāni udāharaṇavasena niddhāretvā imasmiṃ atthe vitthāriyamāne atipapañco hoti, atibhāriyā ca nettisaṃvaṇṇanā, sakkā ca iminā nayena viññunā ayamattho viññātuṃ, tasmā na taṃ vitthārayimha. Teneva hi pāḷiyaṃ aññamaññasaṃsaggavasena paṭṭhānavibhāgo ekadeseneva dassito, na nippadesatoti.

Sāsanapaṭṭhānavāravaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Hāre naye ca paṭṭhāne, suvisuddhavinicchayaṃ;

Vibhajanto navaṅgassa, sāsanassatthavaṇṇanaṃ.

Nettippakaraṇaṃ dhīro, gambhīraṃ nipuṇañca yaṃ;

Adesayi mahāthero, mahākaccāyano vasī.

Saddhammāvataraṭṭhāne, paṭṭane nāgasavhaye;

Dhammāsokamahārāja-vihāre vasatā mayā.

Ciraṭṭhitatthaṃ yā tassa, āraddhā atthavaṇṇanā;

Udāharaṇasuttānaṃ, lakkhaṇānañca sabbaso.

Atthaṃ pakāsayantī sā, anākulavinicchayā;

Samattā sattavīsāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena katā

Nettippakaraṇassa atthasaṃvaṇṇanā samattāti.

Nettippakaraṇa-aṭṭhakathā niṭṭhitā.