Namo tassa bhagavato arahato sammāsambuddhassa

Dvemātikāpāḷi

Bhikkhupātimokkhapāḷi

Pubbakaraṇaṃ-4

Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati.

Pubbakiccaṃ-5

Chanda, pārisuddhi, utukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘‘pubbakicca’’nti vuccati.

Pattakallaaṅgā-4

Uposatho, yāvatikā ca bhikkhū kammappattā;

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti, ‘‘pattakalla’’nti vuccati.

Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.

Nidānuddeso

Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.

Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante ‘‘parisuddhā’’ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā, tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti.

Uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nidānaṃ niṭṭhitaṃ.

Pārājikuddeso

Tatrime cattāro pārājikā dhammā uddesaṃ āgacchanti.

Methunadhamma sikkhāpadaṃ

1. Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso.

Adinnādānasikkhāpadaṃ

2. Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso.

Manussaviggahasikkhāpadaṃ

3. Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya ‘‘ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo’’ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso.

Uttarimanussadhammasikkhāpadaṃ

4. Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya ‘‘iti jānāmi, iti passāmī’’ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ‘‘ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi’’nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pārājikaṃ niṭṭhitaṃ.

Saṅghādisesuddeso

Ime kho panāyasmanto terasa saṅghādisesā

Dhammā uddesaṃ āgacchanti.

Sukkavissaṭṭhisikkhāpadaṃ

1. Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso.

Kāyasaṃsaggasikkhāpadaṃ

2. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso.

Duṭṭhullavācāsikkhāpadaṃ

3. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṅghādiseso.

Attakāmapāricariyasikkhāpadaṃ

4. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya ‘‘etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti methunupasaṃhitena, saṅghādiseso.

Sañcarittasikkhāpadaṃ

5. Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso.

Kuṭikārasikkhāpadaṃ

6. Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā, bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso.

Vihārakārasikkhāpadaṃ

7. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso.

Duṭṭhadosasikkhāpadaṃ

8. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.

Aññabhāgiyasikkhāpadaṃ

9. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.

Saṅghabhedasikkhāpadaṃ

10. Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Bhedānuvattakasikkhāpadaṃ

11. Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ ‘‘māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī’’ti, te bhikkhū bhikkhūhi evamassu vacanīyā ‘‘māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti, evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, saṅghādiseso.

Dubbacasikkhāpadaṃ

12. Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti ‘‘mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadatu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Kuladūsakasikkhāpadaṃ

13. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya ‘‘chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti, ekaccaṃ na pabbājentī’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā evaṃ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ, ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Saṅghādiseso niṭṭhito.

Aniyatuddeso

Ime kho panāyasmanto dve aniyatā dhammā

Uddesaṃ āgacchanti.

Paṭhamaaniyatasikkhāpadaṃ

1. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayaṃ dhammo aniyato.

Dutiyaaniyatasikkhāpadaṃ

2. Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ, yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayampi dhammo aniyato.

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Aniyato niṭṭhito.

Nissaggiyapācittiyā

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā

Dhammā uddesaṃ āgacchanti.

Kathinasikkhāpadaṃ

1. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Udositasikkhāpadaṃ

2. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ.

Akālacīvarasikkhāpadaṃ

3. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.

Purāṇacīvarasikkhāpadaṃ

4. Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Cīvarapaṭiggahaṇasikkhāpadaṃ

5. Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.

Aññātakaviññattisikkhāpadaṃ

6. Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu, naṭṭhacīvaro vā, ayaṃ tattha samayo.

Tatuttarisikkhāpadaṃ

7. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Paṭhamaupakkhaṭasikkhāpadaṃ

8. Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’’ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Dutiyaupakkhaṭasikkhāpadaṃ

9. Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti ‘‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’’ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Rājasikkhāpadaṃ

10. Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti. Tena bhikkhunā so dūto evamassa vacanīyo ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā ‘‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyasmā kālena, cīvarena taṃ acchādessatī’’ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo ‘‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’’ti, ayaṃ tattha sāmīci.

Kathinavaggo paṭhamo.

Kosiyasikkhāpadaṃ

11. Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Suddhakāḷakasikkhāpadaṃ

12. Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Dvebhāgasikkhāpadaṃ

13. Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ. Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Chabbassasikkhāpadaṃ

14. Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ, orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Nisīdanasanthatasikkhāpadaṃ

15. Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasantha tassa sāmantā sugatavidatthiṃ, navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Eḷakalomasikkhāpadaṃ

16. Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiyaṃ.

Eḷakalomadhovāpanasikkhāpadaṃ

17. Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Rūpiyasikkhāpadaṃ

18. Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Rūpiyasaṃvohārasikkhāpadaṃ

19. Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Kayavikkayasikkhāpadaṃ

20. Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Kosiyavaggo dutiyo.

Pattasikkhāpadaṃ

21. Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Ūnapañcabandhanasikkhāpadaṃ

22. Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo, yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo ‘‘ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo’’ti, ayaṃ tattha sāmīci.

Bhesajjasikkhāpadaṃ

23. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Vassikasāṭikasikkhāpadaṃ

24. ‘‘Māso seso gimhāna’’nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, ‘‘addhamāso seso gimhāna’’nti katvā nivāsetabbaṃ. Orena ce ‘‘māso seso gimhāna’’nti vassikasāṭikacīvaraṃ pariyeseyya, orena‘‘ddhamāso seso gimhāna’’nti katvā nivāseyya, nissaggiyaṃ pācittiyaṃ.

Cīvaraacchindanasikkhāpadaṃ

25. Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Suttaviññattisikkhāpadaṃ

26. Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.

Mahāpesakārasikkhāpadaṃ

27. Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca, appitañca, suvītañca, suppavāyitañca, suvilekhitañca, suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’’ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.

Accekacīvarasikkhāpadaṃ

28. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.

Sāsaṅkasikkhāpadaṃ

29. Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Pariṇatasikkhāpadaṃ

30. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.

Pattavaggo tatiyo.

Uddiṭṭhā kho āyasmanto tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nissaggiyapācittiyā niṭṭhitā.

Suddhapācittiyā

Ime kho panāyasmanto dvenavuti pācittiyā

Dhammā uddesaṃ āgacchanti.

Musāvādasikkhāpadaṃ

1. Sampajānamusāvāde pācittiyaṃ.

Omasavādasikkhāpadaṃ

2. Omasavāde pācittiyaṃ.

Pesuññasikkhāpadaṃ

3. Bhikkhupesuññe pācittiyaṃ.

Padasodhammasikkhāpadaṃ

4. Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.

Paṭhamasahaseyyasikkhāpadaṃ

5. Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.

Dutiyasahaseyyasikkhāpadaṃ

6. Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ.

Dhammadesanāsikkhāpadaṃ

7. Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena, pācittiyaṃ.

Bhūtārocanasikkhāpadaṃ

8. Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.

Duṭṭhullārocanasikkhāpadaṃ

9. Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā, pācittiyaṃ.

Pathavīkhaṇanasikkhāpadaṃ

10. Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā pācittiyaṃ.

Musāvādavaggo paṭhamo.

Bhūtagāmasikkhāpadaṃ

11. Bhūtagāmapātabyatāya pācittiyaṃ.

Aññavādakasikkhāpadaṃ

12. Aññavādake, vihesake pācittiyaṃ.

Ujjhāpanakasikkhāpadaṃ

13. Ujjhāpanake, khiyyanake pācittiyaṃ.

Paṭhamasenāsanasikkhāpadaṃ

14. Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Dutiyasenāsanasikkhāpadaṃ

15. Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Anupakhajjasikkhāpadaṃ

16. Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Nikkaḍḍhanasikkhāpadaṃ

17. Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.

Vehāsakuṭisikkhāpadaṃ

18. Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.

Mahallakavihārasikkhāpadaṃ

19. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ, tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

20. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.

Bhūtagāmavaggo dutiyo.

Ovādasikkhāpadaṃ

21. Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṃ.

Atthaṅgatasikkhāpadaṃ

22. Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiyaṃ.

Bhikkhunupassayasikkhāpadaṃ

23. Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, gilānā hoti bhikkhunī, ayaṃ tattha samayo.

Āmisasikkhāpadaṃ

24. Yo pana bhikkhu evaṃ vadeyya ‘‘āmisahetu therā bhikkhū bhikkhuniyo ovadantī’’ti, pācittiyaṃ.

Cīvaradānasikkhāpadaṃ

25. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivattakā, pācittiyaṃ.

Cīvarasibbanasikkhāpadaṃ

26. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyaṃ.

Saṃvidhānasikkhāpadaṃ

27. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, satthagamanīyo hoti maggo, sāsaṅkasammato, sappaṭibhayo, ayaṃ tattha samayo.

Nāvābhiruhanasikkhāpadaṃ

28. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya, pācittiyaṃ.

Paripācitasikkhāpadaṃ

29. Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācittiyaṃ.

Rahonisajjasikkhāpadaṃ

30. Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.

Ovādavaggo tatiyo.

Āvasathapiṇḍasikkhāpadaṃ

31. Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.

Gaṇabhojanasikkhāpadaṃ

32. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.

Paramparabhojanasikkhāpadaṃ

33. Paramparabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.

Kāṇamātusikkhāpadaṃ

34. Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.

Paṭhamapavāraṇāsikkhāpadaṃ

35. Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Dutiyapavāraṇāsikkhāpadaṃ

36. Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya ‘‘handa bhikkhu khāda vā bhuñja vā’’ti jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ.

Vikālabhojanasikkhāpadaṃ

37. Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Sannidhikārakasikkhāpadaṃ

38. Yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Paṇītabhojanasikkhāpadaṃ

39. Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, maccho, maṃsaṃ, khīraṃ, dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyaṃ.

Dantaponasikkhāpadaṃ

40. Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.

Bhojanavaggo catuttho.

Acelakasikkhāpadaṃ

41. Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.

Uyyojanasikkhāpadaṃ

42. Yo pana bhikkhu bhikkhuṃ ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassa dāpetvā vā adāpetvā vā uyyojeyya ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Sabhojanasikkhāpadaṃ

43. Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.

Rahopaṭicchannasikkhāpadaṃ

44. Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.

Rahonisajjasikkhāpadaṃ

45. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.

Cārittasikkhāpadaṃ

46. Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.

Mahānāmasikkhāpadaṃ

47. Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.

Uyyuttasenāsikkhāpadaṃ

48. Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.

Senāvāsasikkhāpadaṃ

49. Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.

Uyyodhikasikkhāpadaṃ

50. Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.

Acelakavaggo pañcamo.

Surāpānasikkhāpadaṃ

51. Surāmerayapāne pācittiyaṃ.

Aṅgulipatodakasikkhāpadaṃ

52. Aṅgulipatodake pācittiyaṃ.

Hasadhammasikkhāpadaṃ

53. Udake hasadhamme pācittiyaṃ.

Anādariyasikkhāpadaṃ

54. Anādariye pācittiyaṃ.

Bhiṃsāpanasikkhāpadaṃ

55. Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyaṃ.

Jotisikkhāpadaṃ

56. Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.

Nahānasikkhāpadaṃ

57. Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo ‘‘diyaḍḍho māso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’ iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.

Dubbaṇṇakaraṇasikkhāpadaṃ

58. Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.

Vikappanasikkhāpadaṃ

59. Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.

Apanidhānasikkhāpadaṃ

60. Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhopi, pācittiyaṃ.

Surāpānavaggo chaṭṭho.

Sañciccasikkhāpadaṃ

61. Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

62. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.

Ukkoṭanasikkhāpadaṃ

63. Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.

Duṭṭhullasikkhāpadaṃ

64. Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyaṃ.

Ūnavīsativassasikkhāpadaṃ

65. Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiyaṃ.

Theyyasatthasikkhāpadaṃ

66. Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.

Saṃvidhānasikkhāpadaṃ

67. Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.

Ariṭṭhasikkhāpadaṃ

68. Yo pana bhikkhu evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.

Ukkhittasambhogasikkhāpadaṃ

69. Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Kaṇṭakasikkhāpadaṃ

70. Samaṇuddesopi ce evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, so samaṇuddeso bhikkhūhi evamassa vacanīyo ‘‘māvuso, samaṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, samaṇuddesa antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti, evañca so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhūhi evamassa vacanīyo ‘‘ajjatagge te, āvuso, samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā’’ti. Yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Sappāṇakavaggo sattamo.

Sahadhammikasikkhāpadaṃ

71. Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti, pācittiyaṃ. Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.

Vilekhanasikkhāpadaṃ

72. Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’’ti, sikkhāpadavivaṇṇake pācittiyaṃ.

Mohanasikkhāpadaṃ

73. Yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya ‘‘idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo ‘‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamānena sādhukaṃ aṭṭhiṃ katvā manasi karosī’’ti, idaṃ tasmiṃ mohanake pācittiyaṃ.

Pahārasikkhāpadaṃ

74. Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyaṃ.

Talasattikasikkhāpadaṃ

75. Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyaṃ.

Amūlakasikkhāpadaṃ

76. Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.

Sañciccasikkhāpadaṃ

77. Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya ‘‘itissa muhuttampi aphāsu bhavissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Upassutisikkhāpadaṃ

78. Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya ‘‘yaṃ ime bhaṇissanti, taṃ sossāmī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Kammappaṭibāhanasikkhāpadaṃ

79. Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.

Chandaṃadatvāgamanasikkhāpadaṃ

80. Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.

Dubbalasikkhāpadaṃ

81. Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘‘yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī’’ti, pācittiyaṃ.

Pariṇāmanasikkhāpadaṃ

82. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.

Sahadhammikavaggo aṭṭhamo.

Antepurasikkhāpadaṃ

83. Yo pana bhikkhu rañño khattiyassa muddhābhisittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyaṃ.

Ratanasikkhāpadaṃ

84. Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ ‘‘yassa bhavissati, so harissatī’’ti, ayaṃ tattha sāmīci.

Vikālagāmappavesanasikkhāpadaṃ

85. Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchāvikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyaṃ.

Sūcigharasikkhāpadaṃ

86. Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.

Mañcapīṭhasikkhāpadaṃ

87. Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Tūlonaddhasikkhāpadaṃ

88. Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.

Nisīdanasikkhāpadaṃ

89. Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ, tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Kaṇḍuppaṭicchādisikkhāpadaṃ

90. Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Vassikasāṭikasikkhāpadaṃ

91. Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Nandasikkhāpadaṃ

92. Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ. Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.

Ratanavaggo navamo.

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pācittiyā niṭṭhitā.

Pāṭidesanīyā

Ime kho panāyasmanto cattāro pāṭidesanīyā

Dhammā uddesaṃ āgacchanti.

Paṭhamapāṭidesanīyasikkhāpadaṃ

1. Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Dutiyapāṭidesanīyasikkhāpadaṃ

2. Bhikkhū paneva kulesu nimantitā bhuñjanti, tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā ‘‘apasakka tāva bhagini, yāva bhikkhū bhuñjantī’’ti. Ekassapi ce bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ ‘‘apasakka tāva bhagini, yāva bhikkhū bhuñjantī’’ti, paṭidesetabbaṃ tehi bhikkhūhi ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā’’ti.

Tatiyapāṭidesanīyasikkhāpadaṃ

3. Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Catutthapāṭidesanīyasikkhāpadaṃ

4. Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā, bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pāṭidesanīyā niṭṭhitā.

Sekhiyā

Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.

Parimaṇḍalasikkhāpadaṃ

1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.

2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.

Suppaṭicchannasikkhāpadaṃ

3. Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.

4. Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.

Susaṃvutasikkhāpadaṃ

5. Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.

6. Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.

Okkhittacakkhusikkhāpadaṃ

7. Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.

8. Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkhittakasikkhāpadaṃ

9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.

10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Parimaṇḍalavaggo paṭhamo.

Ujjagghikasikkhāpadaṃ

11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.

12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Uccasaddasikkhāpadaṃ

13. Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā.

14. Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā.

Kāyappacālakasikkhāpadaṃ

15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Bāhuppacālakasikkhāpadaṃ

17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

18. Na bāhuppacālakaṃ antaragharenisīdissāmīti sikkhā karaṇīyā.

Sīsappacālakasikkhāpadaṃ

19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ujjagghikavaggo dutiyo.

Khambhakatasikkhāpadaṃ

21. Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā.

22. Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

23. Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā.

24. Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkuṭikasikkhāpadaṃ

25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Sakkaccapaṭiggahaṇasikkhāpadaṃ

27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Pattasaññīpaṭiggahaṇasikkhāpadaṃ

28. Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samasūpakapaṭiggahaṇasikkhāpadaṃ

29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samatittikasikkhāpadaṃ

30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Khambhakatavaggo tatiyo.

Sakkaccabhuñjanasikkhāpadaṃ

31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattasaññībhuñjanasikkhāpadaṃ

32. Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sapadānasikkhāpadaṃ

33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Samasūpakasikkhāpadaṃ

34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Nathūpakatasikkhāpadaṃ

35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Odanappaṭicchādanasikkhāpadaṃ

36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.

Sūpodanaviññattisikkhāpadaṃ

37. Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.

Ujjhānasaññīsikkhāpadaṃ

38. Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.

Kabaḷasikkhāpadaṃ

39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.

Ālopasikkhāpadaṃ

40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.

Sakkaccavaggo catuttho.

Anāhaṭasikkhāpadaṃ

41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.

Bhuñjamānasikkhāpadaṃ

42. Na bhuñjamāno sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.

Sakabaḷasikkhāpadaṃ

43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.

Piṇḍukkhepakasikkhāpadaṃ

44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷāvacchedakasikkhāpadaṃ

45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Avagaṇḍakārakasikkhāpadaṃ

46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthaniddhunakasikkhāpadaṃ

47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sitthāvakārakasikkhāpadaṃ

48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Jivhānicchārakasikkhāpadaṃ

49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Capucapukārakasikkhāpadaṃ

50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷavaggo pañcamo.

Surusurukārakasikkhāpadaṃ

51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthanillehakasikkhāpadaṃ

52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattanillehakasikkhāpadaṃ

53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Oṭṭhanillehakasikkhāpadaṃ

54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sāmisasikkhāpadaṃ

55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Sasitthakasikkhāpadaṃ

56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.

Chattapāṇisikkhāpadaṃ

57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Daṇḍapāṇisikkhāpadaṃ

58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Satthapāṇisikkhāpadaṃ

59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Āvudhapāṇisikkhāpadaṃ

60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Surusuruvaggo chaṭṭho.

Pādukasikkhāpadaṃ

61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Upāhanasikkhāpadaṃ

62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Yānasikkhāpadaṃ

63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Sayanasikkhāpadaṃ

64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Veṭhitasikkhāpadaṃ

66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Chamāsikkhāpadaṃ

68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Nīcāsanasikkhāpadaṃ

69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitasikkhāpadaṃ

70. Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pacchatogamanasikkhāpadaṃ

71. Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Uppathenagamanasikkhāpadaṃ

72. Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitouccārasikkhāpadaṃ

73. Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.

Hariteuccārasikkhāpadaṃ

74. Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Udakeuccārasikkhāpadaṃ

75. Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Pādukavaggo sattamo.

Uddiṭṭhā kho āyasmanto sekhiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sekhiyā niṭṭhitā.

Adhikaraṇasamathā

Ime kho panāyasmanto satta adhikaraṇasamathā

Dhammā uddesaṃ āgacchanti.

Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.

Sativinayo dātabbo.

Amūḷhavinayo dātabbo.

Paṭiññāya kāretabbaṃ.

Yebhuyyasikā.

Tassapāpiyasikā.

Tiṇavatthārakoti.

Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante, pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho āyasmanto nidānaṃ,

Uddiṭṭhā cattāro pārājikā dhammā,

Uddiṭṭhā terasa saṅghādisesā dhammā,

Uddiṭṭhā dve aniyatā dhammā,

Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,

Uddiṭṭhā dvenavuti pācittiyā dhammā,

Uddiṭṭhā cattāro pāṭidesanīyā dhammā,

Uddiṭṭhā sekhiyā dhammā,

Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Vitthāruddeso pañcamo.

Bhikkhupātimokkhaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīpātimokkhapāḷi

Pubbakaraṇaṃ-4

Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati.

Pubbakiccaṃ-5

Chanda, pārisuddhi, utukkhānaṃ, bhikkhunigaṇanā ca ovādo;

Uposathassa etāni, ‘‘pubbakicca’’nti vuccati.

Pattakallaaṅgā-4

Uposatho, yāvatikā ca bhikkhunī kammappattā;

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti, ‘‘pattakalla’’nti vuccati.

Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.

Nidānuddeso

Suṇātu me ayye saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.

Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ ayyāyo ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbāva santā sādhukaṃ suṇoma manasi karoma. Yassā siyā āpatti, sā āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyyāyo, ‘‘parisuddhā’’ti vedissāmi. Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yā pana bhikkhunī yāvatatiyaṃ anusāviyamāne saramānā santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassā hoti. Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā, tasmā saramānāya bhikkhuniyā āpannāya visuddhāpekkhāya santī āpatti āvikātabbā, āvikatā hissā phāsu hoti.

Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nidānaṃ niṭṭhitaṃ.

Pārājikuddeso

Tatrime aṭṭha pārājikā dhammā uddesaṃ āgacchanti.

Methunadhammasikkhāpadaṃ

1. Yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā.

Adinnādānasikkhāpadaṃ

2. Yā pana bhikkhunī gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṃ bhikkhunī adinnaṃ ādiyamānā ayampi pārājikā hoti asaṃvāsā.

Manussaviggahasikkhāpadaṃ

3. Yā pana bhikkhunī sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya ‘‘ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo’’ti, iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṃvāsā.

Uttarimanussadhammasikkhāpadaṃ

4. Yā pana bhikkhunī anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya ‘‘iti jānāmi, iti passāmī’’ti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā āpannā visuddhāpekkhā evaṃ vadeyya ‘‘ajānamevaṃ, ayye, avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi’’nti, aññatra adhimānā, ayampi pārājikā hoti asaṃvāsā.

Ubbhajāṇumaṇḍalikāsikkhāpadaṃ

5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā.

Vajjappaṭicchādikāsikkhāpadaṃ

6. Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya ‘‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ ‘evarūpā ca evarūpā ca sā bhaginī’ti, no ca kho attanā paṭicodessaṃ, na gaṇassa ārocessa’’nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā.

Ukkhittānuvattikāsikkhāpadaṃ

7. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikā.

Aṭṭhavatthukāsikkhāpadaṃ

8. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṃ vā gaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya, kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā.

Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājikā hoti asaṃvāsā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pārājikaṃ niṭṭhitaṃ.

Saṅghādisesuddeso

Ime kho panāyyāyo sattarasa saṅghādisesā

Dhammā uddesaṃ āgacchanti.

Ussayavādikāsikkhāpadaṃ

1. Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Corīvuṭṭhāpikāsikkhāpadaṃ

2. Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā, aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Ekagāmantaragamanasikkhāpadaṃ

3. Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohiyeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Ukkhittakaosāraṇasikkhāpadaṃ

4. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ, anaññāya gaṇassa chandaṃ osāreyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṃ

5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Bhojanapaṭiggahaṇadutiyasikkhāpadaṃ

6. Yā pana bhikkhunī evaṃ vadeyya ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Sañcarittasikkhāpadaṃ

7. Yā pana bhikkhunī sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Duṭṭhadosasikkhāpadaṃ

8. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Aññabhāgiyasikkhāpadaṃ

9. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti. Kocideso lesamatto upādinno, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Sikkhaṃpaccācikkhaṇasikkhāpadaṃ

10. Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya ‘‘buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye kupitā anattamanā evaṃ avaca ‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Adhikaraṇakupitasikkhāpadaṃ

11. Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti, ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Pāpasamācārapaṭhamasikkhāpadaṃ

12. Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā ‘‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Pāpasamācāradutiyasikkhāpadaṃ

13. Yā pana bhikkhunī evaṃ vadeyya ‘‘saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, evaṃ avaca, saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Saṅghabhedakasikkhāpadaṃ

14. Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Bhedānuvattakasikkhāpadaṃ

15. Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṃ vadeyyuṃ ‘‘māyyāyo, etaṃ bhikkhuniṃ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī’’ti, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā ‘‘māyyāyo, evaṃ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ. Iccetaṃ kusalaṃ. No ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Dubbacasikkhāpadaṃ

16. Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṃ vuccamānā attānaṃ avacanīyaṃ karoti ‘‘mā maṃ ayyāyo kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyyāyo, mama vacanāyā’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, attānaṃ avacanīyaṃ akāsi, vacanīyameva, ayyā, attānaṃ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Kuladūsakasikkhāpadaṃ

17. Bhikkhunī paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṃ te idha vāsenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṃ vadeyya ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, evaṃ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo, na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṃ te idha vāsenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.

Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā,

Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi, pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Saṅghādiseso niṭṭhito.

Nissaggiya pācittiyā

Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā

Dhammā uddesaṃ āgacchanti.

Pattasannicayasikkhāpadaṃ

1. Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyaṃ.

Akālacīvarabhājanasikkhāpadaṃ

2. Yā pana bhikkhunī akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyaṃ.

Cīvaraparivattanasikkhāpadaṃ

3. Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya ‘‘handāyye, tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ, sakaṃ paccāharā’’ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Aññaviññāpanasikkhāpadaṃ

4. Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiyaṃ.

Aññacetāpana sikkhāpadaṃ

5. Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Paṭhamasaṅghikacetāpanasikkhāpadaṃ

6. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Dutiyasaṅghikacetāpanasikkhāpadaṃ

7. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Paṭhamagaṇikacetāpanasikkhāpadaṃ

8. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Dutiyagaṇikacetāpanasikkhāpadaṃ

9. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Puggalikacetāpanasikkhāpadaṃ

10. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Pattavaggo paṭhamo.

Garupāvuraṇasikkhāpadaṃ

11. Garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Lahupāvuraṇasikkhāpadaṃ

12. Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.

Kathinasikkhāpadaṃ

13. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.

Udositasikkhāpadaṃ

14. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine ekarattampi ce bhikkhunī ticīvarena vippavaseyya, aññatra bhikkhunisammutiyā nissaggiyaṃ pācittiyaṃ.

Akālacīvarasikkhāpadaṃ

15. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine bhikkhuniyā paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tāya bhikkhuniyā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.

Aññātakaviññattisikkhāpadaṃ

16. Yā pana bhikkhunī aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo acchinnacīvarā vā hoti bhikkhunī, naṭṭhacīvarā vā, ayaṃ tattha samayo.

Tatuttarisikkhāpadaṃ

17. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tāya bhikkhuniyā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Paṭhamaupakkhaṭasikkhāpadaṃ

18. Bhikkhuniṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādessāmī’’ti. Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata, maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Dutiyaupakkhaṭasikkhāpadaṃ

19. Bhikkhuniṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti ‘‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarehi acchādessāmā’’ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Rājasikkhāpadaṃ

20. Bhikkhuniṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādehī’’ti. So ce dūto taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, ayye, ayyaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātāyyā cīvaracetāpanna’’nti. Tāya bhikkhuniyā so dūto evamassa vacanīyo ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. So ce dūto taṃ bhikkhuniṃ evaṃ vadeyya ‘‘atthi panāyyāya, koci veyyāvaccakaro’’ti, cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā ‘‘eso kho, āvuso, bhikkhunīnaṃ veyyāvaccakaro’’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya ‘‘yaṃ kho, ayye, ayyā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṃ acchādessatī’’ti. Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, dvattikkhattuṃ codayamānā sārayamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtāya uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtā uddissa tiṭṭhamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttari vāyamamānā taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassā cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo ‘‘yaṃ kho tumhe āyasmanto bhikkhuniṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassā bhikkhuniyā kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’’ti, ayaṃ tattha sāmīci.

Cīvaravaggo dutiyo.

Rūpiyasikkhāpadaṃ

21. Yā pana bhikkhunī jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Rūpiyasaṃvohārasikkhāpadaṃ

22. Yā pana bhikkhunī nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Kayavikkayasikkhāpadaṃ

23. Yā pana bhikkhunī nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Ūnapañcabandhanasikkhāpadaṃ

24. Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo ‘‘ayaṃ te bhikkhuni patto yāvabhedanāya dhāretabbo’’ti, ayaṃ tattha sāmīci.

Bhesajjasikkhāpadaṃ

25. Yāni kho pana tāni gilānānaṃ bhikkhunīnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.

Cīvaraacchindanasikkhāpadaṃ

26. Yā pana bhikkhunī bhikkhuniyā sāmaṃ cīvaraṃ datvā kupitā anattamanā acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Suttaviññattisikkhāpadaṃ

27. Yā pana bhikkhunī sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.

Mahāpesakārasikkhāpadaṃ

28. Bhikkhuniṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’’ti, evañca sā bhikkhunī vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.

Accekacīvarasikkhāpadaṃ

29. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuniyā paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.

Pariṇatasikkhāpadaṃ

30. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.

Pattavaggo tatiyo.

Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nissaggiyapācittiyā niṭṭhitā.

Suddhapācittiyā

Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā

Dhammā uddesaṃ āgacchanti.

Lasuṇasikkhāpadaṃ

1. Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyaṃ.

Sambādhalomasikkhāpadaṃ

2. Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyaṃ.

Talaghātakasikkhāpadaṃ

3. Talaghātake pācittiyaṃ.

Jatumaṭṭhakasikkhāpadaṃ

4. Jatumaṭṭhake pācittiyaṃ.

Udakasuddhikasikkhāpadaṃ

5. Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiyaṃ.

Upatiṭṭhanasikkhāpadaṃ

6. Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyaṃ.

Āmakadhaññasikkhāpadaṃ

7. Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṃ.

Paṭhamauccārachaḍḍanasikkhāpadaṃ

8. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.

Dutiyauccārachaḍḍanasikkhāpadaṃ

9. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.

Naccagītasikkhāpadaṃ

10. Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyaṃ.

Lasuṇavaggo paṭhamo.

Rattandhakārasikkhāpadaṃ

11. Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.

Paṭicchannokāsasikkhāpadaṃ

12. Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.

Ajjhokāsasallapanasikkhāpadaṃ

13. Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.

Dutiyikauyyojanasikkhāpadaṃ

14. Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyaṃ.

Anāpucchāpakkamanasikkhāpadaṃ

15. Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyaṃ.

Anāpucchāabhinisīdanasikkhāpadaṃ

16. Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.

Anāpucchāsantharaṇasikkhāpadaṃ

17. Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.

Paraujjhāpanakasikkhāpadaṃ

18. Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyaṃ.

Paraabhisapanasikkhāpadaṃ

19. Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyaṃ.

Rodanasikkhāpadaṃ

20. Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyaṃ.

Rattandhakāravaggo dutiyo.

Naggasikkhāpadaṃ

21. Yā pana bhikkhunī naggā nahāyeyya, pācittiyaṃ.

Udakasāṭikasikkhāpadaṃ

22. Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.

Cīvarasibbanasikkhāpadaṃ

23. Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā, pācittiyaṃ.

Saṅghāṭicārasikkhāpadaṃ

24. Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyya, pācittiyaṃ.

Cīvarasaṅkamanīyasikkhāpadaṃ

25. Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiyaṃ.

Gaṇacīvarasikkhāpadaṃ

26. Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyaṃ.

Paṭibāhanasikkhāpadaṃ

27. Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyaṃ.

Cīvaradānasikkhāpadaṃ

28. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyaṃ.

Kālaatikkamanasikkhāpadaṃ

29. Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyaṃ.

Kathinuddhārasikkhāpadaṃ

30. Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiyaṃ.

Naggavaggo tatiyo.

Ekamañcatuvaṭṭanasikkhāpadaṃ

31. Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyaṃ.

Ekattharaṇatuvaṭṭanasikkhāpadaṃ

32. Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyaṃ.

Aphāsukaraṇasikkhāpadaṃ

33. Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyaṃ.

Naupaṭṭhāpanasikkhāpadaṃ

34. Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhaheyya, na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.

Nikkaḍḍhanasikkhāpadaṃ

35. Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.

Saṃsaṭṭhasikkhāpadaṃ

36. Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.

Antoraṭṭhasikkhāpadaṃ

37. Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.

Tiroraṭṭhasikkhāpadaṃ

38. Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.

Antovassasikkhāpadaṃ

39. Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyaṃ.

Cārikanapakkamanasikkhāpadaṃ

40. Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiyaṃ.

Tuvaṭṭavaggo catuttho.

Rājāgārasikkhāpadaṃ

41. Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyaṃ.

Āsandiparibhuñjanasikkhāpadaṃ

42. Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyaṃ.

Suttakantanasikkhāpadaṃ

43. Yā pana bhikkhunī suttaṃ kanteyya, pācittiyaṃ.

Gihiveyyāvaccasikkhāpadaṃ

44. Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyaṃ.

Adhikaraṇasikkhāpadaṃ

45. Yā pana bhikkhunī bhikkhuniyā ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṃ kareyya, pācittiyaṃ.

Bhojanadānasikkhāpadaṃ

46. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.

Āvasathacīvarasikkhāpadaṃ

47. Yā pana bhikkhunī āvasathacīvaraṃ anissajjetvā paribhuñjeyya, pācittiyaṃ.

Āvasathavihārasikkhāpadaṃ

48. Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyaṃ.

Tiracchānavijjāpariyāpuṇanasikkhāpadaṃ

49. Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyaṃ.

Tiracchānavijjāvācanasikkhāpadaṃ

50. Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyaṃ.

Cittāgāravaggo pañcamo.

Ārāmapavisanasikkhāpadaṃ

51. Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyaṃ.

Bhikkhuakkosanasikkhāpadaṃ

52. Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyaṃ.

Gaṇaparibhāsanasikkhāpadaṃ

53. Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiyaṃ.

Pavāritasikkhāpadaṃ

54. Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Kulamaccharinīsikkhāpadaṃ

55. Yā pana bhikkhunī kulamaccharinī assa, pācittiyaṃ.

Abhikkhukāvāsasikkhāpadaṃ

56. Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyaṃ.

Apavāraṇāsikkhāpadaṃ

57. Yā pana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyaṃ.

Ovādasikkhāpadaṃ

58. Yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyaṃ.

Ovādūpasaṅkamanasikkhāpadaṃ

59. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyaṃ.

Pasākhejātasikkhāpadaṃ

60. Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṃ.

Ārāmavaggo chaṭṭho.

Gabbhinīsikkhāpadaṃ

61. Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyaṃ.

Pāyantīsikkhāpadaṃ

62. Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyaṃ.

Paṭhamasikkhamānasikkhāpadaṃ

63. Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.

Dutiyasikkhamānasikkhāpadaṃ

64. Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.

Paṭhamagihigatasikkhāpadaṃ

65. Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyaṃ.

Dutiyagihigatasikkhāpadaṃ

66. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.

Tatiyagihigatasikkhāpadaṃ

67. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.

Paṭhamasahajīvinīsikkhāpadaṃ

68. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyaṃ.

Pavattinīnānubandhanasikkhāpadaṃ

69. Yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyaṃ.

Dutiyasahajīvinīsikkhāpadaṃ

70. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyaṃ.

Gabbhinivaggo sattamo.

Paṭhamakumāribhūtasikkhāpadaṃ

71. Yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyaṃ.

Dutiyakumāribhūtasikkhāpadaṃ

72. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.

Tatiyakumāribhūtasikkhāpadaṃ

73. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.

Ūnadvādasavassasikkhāpadaṃ

74. Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyaṃ.

Paripuṇṇadvādasavassasikkhāpadaṃ

75. Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyaṃ.

Khiyyanadhammasikkhāpadaṃ

76. Yā pana bhikkhunī ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā sā pacchā khiyyanadhammaṃ āpajjeyya, pācittiyaṃ.

Paṭhamasikkhamānanavuṭṭhāpanasikkhāpadaṃ

77. Yā pana bhikkhunī sikkhamānaṃ ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.

Dutiyasikkhamānanavuṭṭhāpanasikkhāpadaṃ

78. Yā pana bhikkhunī sikkhamānaṃ ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.

Sokāvāsasikkhāpadaṃ

79. Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.

Ananuññātasikkhāpadaṃ

80. Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.

Pārivāsikasikkhāpadaṃ

81. Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.

Anuvassasikkhāpadaṃ

82. Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ.

Ekavassasikkhāpadaṃ

83. Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiyaṃ.

Kumāribhūtavaggo aṭṭhamo.

Chattupāhanasikkhāpadaṃ

84. Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyaṃ.

Yānasikkhāpadaṃ

85. Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyaṃ.

Saṅghāṇisikkhāpadaṃ

86. Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiyaṃ.

Itthālaṅkārasikkhāpadaṃ

87. Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyaṃ.

Gandhavaṇṇakasikkhāpadaṃ

88. Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyaṃ.

Vāsitakasikkhāpadaṃ

89. Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyaṃ.

Bhikkhuniummaddāpanasikkhāpadaṃ

90. Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.

Sikkhamānaummaddāpanasikkhāpadaṃ

91. Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.

Sāmaṇerīummaddāpanasikkhāpadaṃ

92. Yā pana bhikkhunī sāmaṇeriyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.

Gihiniummaddāpanasikkhāpadaṃ

93. Yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.

Anāpucchāsikkhāpadaṃ

94. Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyaṃ.

Pañhāpucchanasikkhāpadaṃ

95. Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyaṃ.

Asaṃkaccikasikkhāpadaṃ

96. Yā pana bhikkhunī asaṃkaccikā gāmaṃ paviseyya, pācittiyaṃ.

Chattupāhanavaggo navamo.

Musāvādasikkhāpadaṃ

97. Sampajānamusāvāde pācittiyaṃ.

Omasavādasikkhāpadaṃ

98. Omasavāde pācittiyaṃ.

Pesuññasikkhāpadaṃ

99. Bhikkhunipesuññe pācittiyaṃ.

Padasodhammasikkhāpadaṃ

100. Yā pana bhikkhunī anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.

Paṭhamasahaseyyasikkhāpadaṃ

101. Yā pana bhikkhunī anupasampannāya uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.

Dutiyasahaseyyasikkhāpadaṃ

102. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiyaṃ.

Dhammadesanāsikkhāpadaṃ

103. Yā pana bhikkhunī purisassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā itthiviggahena, pācittiyaṃ.

Bhūtārocanasikkhāpadaṃ

104. Yā pana bhikkhunī anupasampannāya uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.

Duṭṭhullārocanasikkhāpadaṃ

105. Yā pana bhikkhunī bhikkhuniyā duṭṭhullaṃ āpattiṃ anupasampannāya āroceyya aññatra bhikkhunisammutiyā, pācittiyaṃ.

Pathavīkhaṇanasikkhāpadaṃ

106. Yā pana bhikkhunī pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyaṃ.

Musāvādavaggo dasamo.

Bhūtagāmasikkhāpadaṃ

107. Bhūtagāmapātabyatāya pācittiyaṃ.

Aññavādakasikkhāpadaṃ

108. Aññavādake, vihesake pācittiyaṃ.

Ujjhāpanakasikkhāpadaṃ

109. Ujjhāpanake, khiyyanake pācittiyaṃ.

Paṭhamasenāsanasikkhāpadaṃ

110. Yā pana bhikkhunī saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Dutiyasenāsanasikkhāpadaṃ

111. Yā pana bhikkhunī saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Anupakhajjasikkhāpadaṃ

112. Yā pana bhikkhunī saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuniṃ anupakhajja seyyaṃ kappeyya ‘‘yassā sambādho bhavissati, sā pakkamissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Nikkaḍḍhanasikkhāpadaṃ

113. Yā pana bhikkhunī bhikkhuniṃ kupitā anattamanā saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.

Vehāsakuṭisikkhāpadaṃ

114. Yā pana bhikkhunī saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.

Mahallakavihārasikkhāpadaṃ

115. Mahallakaṃ pana bhikkhuniyā vihāraṃ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitāya adhiṭṭhātabbaṃ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

116. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.

Bhūtagāmavaggo ekādasamo.

Āvasathapiṇḍasikkhāpadaṃ

117. Agilānāya bhikkhuniyā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.

Gaṇabhojanasikkhāpadaṃ

118. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.

Kāṇamātusikkhāpadaṃ

119. Bhikkhuniṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.

Vikālabhojanasikkhāpadaṃ

120. Yā pana bhikkhunī vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Sannidhikārakasikkhāpadaṃ

121. Yā pana bhikkhunī sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Dantaponasikkhāpadaṃ

122. Yā pana bhikkhunī adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.

Uyyojanasikkhāpadaṃ

123. Yā pana bhikkhunī bhikkhuniṃ ‘‘ehāyye, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassā dāpetvā vā adāpetvā vā uyyojeyya ‘‘gacchāyye, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Sabhojanasikkhāpadaṃ

124. Yā pana bhikkhunī sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.

Rahopaṭicchannasikkhāpadaṃ

125. Yā pana bhikkhunī purisena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.

Rahonisajjasikkhāpadaṃ

126. Yā pana bhikkhunī purisena saddhiṃ ekenekā raho nisajjaṃ kappeyya, pācittiyaṃ.

Bhojanavaggo dvādasamo.

Cārittasikkhāpadaṃ

127. Yā pana bhikkhunī nimantitā sabhattā samānā santiṃ bhikkhuniṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.

Mahānāmasikkhāpadaṃ

128. Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.

Uyyuttasenāsikkhāpadaṃ

129. Yā pana bhikkhunī uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.

Senāvāsasikkhāpadaṃ

130. Siyā ca tassā bhikkhuniyā kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tāya bhikkhuniyā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.

Uyyodhikasikkhāpadaṃ

131. Dirattatirattaṃ ce bhikkhunī senāya vasamānā uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.

Surāpānasikkhāpadaṃ

132. Surāmerayapāne pācittiyaṃ.

Aṅgulipatodakasikkhāpadaṃ

133. Aṅgulipatodake pācittiyaṃ.

Hasadhammasikkhāpadaṃ

134. Udake hasadhamme pācittiyaṃ.

Anādariyasikkhāpadaṃ

135. Anādariye pācittiyaṃ.

Bhiṃsāpanasikkhāpadaṃ

136. Yā pana bhikkhunī bhikkhuniṃ bhiṃsāpeyya, pācittiyaṃ.

Cārittavaggo terasamo.

Jotisikkhāpadaṃ

137. Yā pana bhikkhunī agilānā visibbanāpekkhā jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.

Nahānasikkhāpadaṃ

138. Yā pana bhikkhunī orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo ‘‘diyaḍḍho māso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’ iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.

Dubbaṇṇakaraṇasikkhāpadaṃ

139. Navaṃ pana bhikkhuniyā cīvaralābhāya tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhunī tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.

Vikappanasikkhāpadaṃ

140. Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.

Apanidhāpanasikkhāpadaṃ

141. Yā pana bhikkhunī bhikkhuniyā pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṃ.

Sañciccasikkhāpadaṃ

142. Yā pana bhikkhunī sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

143. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.

Ukkoṭanasikkhāpadaṃ

144. Yā pana bhikkhunī jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.

Theyyasatthasikkhāpadaṃ

145. Yā pana bhikkhunī jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.

Ariṭṭhasikkhāpadaṃ

146. Yā pana bhikkhunī evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.

Jotivaggo cuddasamo.

Ukkhittasambhogasikkhāpadaṃ

147. Yā pana bhikkhunī jānaṃ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṃ diṭṭhiṃ appaṭinissaṭṭhāya saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Kaṇṭakasikkhāpadaṃ

148. Samaṇuddesāpi ce evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti. Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā ‘‘māyye, samaṇuddese evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā ‘‘ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā’’ti. Yā pana bhikkhunī jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Sahadhammikasikkhāpadaṃ

149. Yā pana bhikkhunī bhikkhunīhi sahadhammikaṃ vuccamānā evaṃ vadeyya ‘‘na tāvāhaṃ, ayye, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuniṃ byattaṃ vinayadharaṃ paripucchāmī’’ti, pācittiyaṃ. Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.

Vilekhanasikkhāpadaṃ

150. Yā pana bhikkhunī pātimokkhe uddissamāne evaṃ vadeyya ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’’ti, sikkhāpadavivaṇṇake pācittiyaṃ.

Mohanasikkhāpadaṃ

151. Yā pana bhikkhunī anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya ‘‘idāneva kho ahaṃ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti, tañce bhikkhuniṃ aññā bhikkhuniyo jāneyyuṃ nisinnapubbaṃ imāya bhikkhuniyā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṃ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo ‘‘tassā te, ayye, alābhā, tassā te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karosī’’ti, idaṃ tasmiṃ mohanake pācittiyaṃ.

Pahārasikkhāpadaṃ

152. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā pahāraṃ dadeyya, pācittiyaṃ.

Talasattikasikkhāpadaṃ

153. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā talasattikaṃ uggireyya, pācittiyaṃ.

Amūlakasikkhāpadaṃ

154. Yā pana bhikkhunī bhikkhuniṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.

Sañciccasikkhāpadaṃ

155. Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṃ upadaheyya ‘‘itissā muhuttampi aphāsu bhavissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Upassuti sikkhāpadaṃ

156. Yā pana bhikkhunī bhikkhunīnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya ‘‘yaṃ imā bhaṇissanti, taṃ sossāmī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Diṭṭhivaggo pannarasamo.

Kammappaṭibāhanasikkhāpadaṃ

157. Yā pana bhikkhunī dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.

Chandaṃadatvāgamanasikkhāpadaṃ

158. Yā pana bhikkhunī saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.

Dubbalasikkhāpadaṃ

159. Yā pana bhikkhunī samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘‘yathāsanthutaṃ bhikkhuniyo saṅghikaṃ lābhaṃ pariṇāmentī’’ti, pācittiyaṃ.

Pariṇāmanasikkhāpadaṃ

160. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.

Ratanasikkhāpadaṃ

161. Yā pana bhikkhunī ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhuniyā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ ‘‘yassa bhavissati, so harissatī’’ti, ayaṃ tattha sāmīci.

Sūcigharasikkhāpadaṃ

162. Yā pana bhikkhunī aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.

Mañcapīṭhasikkhāpadaṃ

163. Navaṃ pana bhikkhuniyā mañcaṃ vā pīṭhaṃ vā kārayamānāya aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.

Tūlonaddhasikkhāpadaṃ

164. Yā pana bhikkhunī mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.

Kaṇḍuppaṭicchādisikkhāpadaṃ

165. Kaṇḍuppaṭicchādiṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.

Nandasikkhāpadaṃ

166. Yā pana bhikkhunī sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ. Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.

Dhammikavaggo soḷasamo.

Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pācittiyā niṭṭhitā.

Pāṭidesanīyā

Ime kho panāyyāyo aṭṭha pāṭidesanīyā

Dhammā uddesaṃ āgacchanti.

Sappiviññāpanasikkhāpadaṃ

1. Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā ‘‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Telaviññāpanasikkhāpadaṃ

2. Yā pana bhikkhunī agilānā telaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Madhuviññāpanasikkhāpadaṃ

3. Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Phāṇitaviññāpanasikkhāpadaṃ

4. Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Macchaviññāpanasikkhāpadaṃ

5. Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Maṃsaviññāpanasikkhāpadaṃ

6. Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Khīraviññāpanasikkhāpadaṃ

7. Yā pana bhikkhunī agilānā khīraṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.

Dadhiviññāpanasikkhāpadaṃ

8. Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā ‘‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pāṭidesanīyā niṭṭhitā.

Sekhiyā

Ime kho panāyyāyo, sekhiyā dhammā uddesaṃ āgacchanti.

Parimaṇḍalasikkhāpadaṃ

1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.

2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.

Suppaṭicchannasikkhāpadaṃ

3. Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.

4. Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.

Susaṃvutasikkhāpadaṃ

5. Susaṃvutā antaraghare gamissāmīti sikkhā karaṇīyā.

6. Susaṃvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.

Okkhittacakkhusikkhāpadaṃ

7. Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.

8. Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkhittakasikkhāpadaṃ

9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.

10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Parimaṇḍalavaggo paṭhamo.

Ujjagghikasikkhāpadaṃ

11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.

12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Uccasaddasikkhāpadaṃ

13. Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.

14. Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.

Kāyappacālakasikkhāpadaṃ

15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Bāhuppacālakasikkhāpadaṃ

17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

18. Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Sīsappacālakasikkhāpadaṃ

19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ujjagghikavaggo dutiyo.

Khambhakatasikkhāpadaṃ

21. Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.

22. Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

23. Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.

24. Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkuṭikasikkhāpadaṃ

25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Sakkaccapaṭiggahaṇasikkhāpadaṃ

27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Pattasaññinīpaṭiggahaṇasikkhāpadaṃ

28. Pattasaññinī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samasūpakapaṭiggahaṇasikkhāpadaṃ

29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samatittikasikkhāpadaṃ

30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Khambhakatavaggo tatiyo.

Sakkaccabhuñjanasikkhāpadaṃ

31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattasaññinībhuñjanasikkhāpadaṃ

32. Pattasaññinī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sapadānasikkhāpadaṃ

33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Samasūpakasikkhāpadaṃ

34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Na thūpakatasikkhāpadaṃ

35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Odanappaṭicchādanasikkhāpadaṃ

36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.

Sūpodanaviññattisikkhāpadaṃ

37. Na sūpaṃ vā odanaṃ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.

Ujjhānasaññinīsikkhāpadaṃ

38. Na ujjhānasaññinī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.

Kabaḷasikkhāpadaṃ

39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.

Ālopasikkhāpadaṃ

40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.

Sakkaccavaggo catuttho.

Anāhaṭasikkhāpadaṃ

41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.

Bhuñjamānasikkhāpadaṃ

42. Na bhuñjamānā sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.

Sakabaḷasikkhāpadaṃ

43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.

Piṇḍukkhepakasikkhāpadaṃ

44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷāvacchedakasikkhāpadaṃ

45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Avagaṇḍakārakasikkhāpadaṃ

46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthaniddhunakasikkhāpadaṃ

47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sitthāvakārakasikkhāpadaṃ

48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Jivhānicchārakasikkhāpadaṃ

49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Capucapukārakasikkhāpadaṃ

50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷavaggo pañcamo.

Surusurukārakasikkhāpadaṃ

51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthanillehakasikkhāpadaṃ

52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattanillehakasikkhāpadaṃ

53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Oṭṭhanillehakasikkhāpadaṃ

54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sāmisasikkhāpadaṃ

55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Sasitthakasikkhāpadaṃ

56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.

Chattapāṇisikkhāpadaṃ

57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Daṇḍapāṇisikkhāpadaṃ

58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Satthapāṇisikkhāpadaṃ

59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Āvudhapāṇisikkhāpadaṃ

60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Surusuruvaggo chaṭṭho.

Pādukasikkhāpadaṃ

61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Upāhanasikkhāpadaṃ

62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Yānasikkhāpadaṃ

63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Sayanasikkhāpadaṃ

64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Veṭhitasikkhāpadaṃ

66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Chamāsikkhāpadaṃ

68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Nīcāsanasikkhāpadaṃ

69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitāsikkhāpadaṃ

70. Na ṭhitā nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pacchatogacchantīsikkhāpadaṃ

71. Na pacchato gacchantī purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Uppathenagacchantīsikkhāpadaṃ

72. Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitāuccārasikkhāpadaṃ

73. Na ṭhitā agilānā uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.

Hariteuccārasikkhāpadaṃ

74. Na harite agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Udakeuccārasikkhāpadaṃ

75. Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Pādukavaggo sattamo.

Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sekhiyā niṭṭhitā.

Adhikaraṇasamathā

Ime kho panāyyāyo, satta adhikaraṇasamathā

Dhammā uddesaṃ āgacchanti.

Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.

Sativinayo dātabbo.

Amūḷhavinayo dātabbo.

Paṭiññāya kāretabbaṃ.

Yebhuyyasikā.

Tassapāpiyasikā.

Tiṇavatthārakoti.

Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho ayyāyo nidānaṃ,

Uddiṭṭhā aṭṭha pārājikā dhammā,

Uddiṭṭhā sattarasa saṅghādisesā dhammā,

Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,

Uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā,

Uddiṭṭhā aṭṭha pāṭidesanīyā dhammā,

Uddiṭṭhā sekhiyā dhammā,

Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.

Vitthāruddeso catuttho.

Bhikkhunipātimokkhaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Kaṅkhāvitaraṇī-aṭṭhakathā

Ganthārambhakathā

Buddhaṃ dhammañca saṅghañca, vippasannena cetasā;

Vanditvā vandanāmāna, pūjāsakkārabhājanaṃ.

Theravaṃsappadīpānaṃ, thirānaṃ vinayakkame;

Pubbācariyasīhānaṃ, namo katvā katañjalī.

Pāmokkhaṃ anavajjānaṃ, dhammānaṃ yaṃ mahesinā;

Mukhaṃ mokkhappavesāya, pātimokkhaṃ pakāsitaṃ.

Sūratena nivātena, sucisallekhavuttinā;

Vinayācārayuttena, soṇattherena yācito.

Tattha sañjātakaṅkhānaṃ, bhikkhūnaṃ tassa vaṇṇanaṃ;

Kaṅkhāvitaraṇatthāya, paripuṇṇavinicchayaṃ.

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;

Vattayissāmi nāmena, kaṅkhāvitaraṇiṃ subhanti.

Nidānavaṇṇanā

Tattha pātimokkhanti paatimokkhaṃ atipamokkhaṃ atiseṭṭhaṃ atiuttamanti attho. Iti iminā vacanatthena ekavidhampi sīlaganthabhedato duvidhaṃ hoti. Tathā hi ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (ma. ni. 1.69; 3.75; vibha. 508) ca ‘‘ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ, tena vuccati pātimokkha’’nti (mahāva. 135) ca ādīsu sīlaṃ pātimokkhanti vuccati, ‘‘ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī’’tiādīsu (pāci. 147; a. ni. 8.52; 10.33) gantho pātimokkhanti vuccati. Tattha sīlaṃ yo naṃ pāti rakkhati, taṃ mokkheti mocayati āpāyikādīhi dukkhehi, attānuvādādīhi vā bhayehīti pātimokkhaṃ. Gantho pana tassa pātimokkhassa jotakattā pātimokkhanti vuccati. Ādimhi pana vutto vacanattho ubhinnampi sādhāraṇo hoti.

Tatthāyaṃ vaṇṇanā sīlapātimokkhassāpi yujjati ganthapātimokkhassāpi, ganthe hi vaṇṇite tassa attho vaṇṇitova hoti. Taṃ panetaṃ ganthapātimokkhaṃ bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ hoti. Tattha ‘‘suṇātu me, bhante, saṅgho’’tiādikaṃ (mahāva. 134) pañcahi uddesaparicchedehi vavatthitaṃ bhikkhupātimokkhaṃ, ‘‘suṇātu me, ayye, saṅgho’’tiādikaṃ catūhi uddesaparicchedehi vavatthitaṃ bhikkhunipātimokkhaṃ. Tattha bhikkhupātimokkhe pañca uddesā nāma nidānuddeso, pārājikuddeso, saṅghādisesuddeso, aniyatuddeso, vitthāruddesoti. Tattha nidānuddeso tāva ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’ntiādinā nayena avasese sutena sāvite uddiṭṭho hoti. Pārājikuddesādīnaṃ paricchedā nidānassa ādito paṭṭhāya pārājikādīni osāpetvā yojetabbā. Vitthāro vitthāroyeva. ‘‘Avasesaṃ sutena sāvetabba’’nti (mahāva. 150; pari. 325) vacanato pana pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi. Bhikkhunipātimokkhe pana aniyatuddeso parihāyati, sesaṃ vuttanayameva. Evametesaṃ pañcahi ceva catūhi ca uddesaparicchedehi vavatthitānaṃ dvinnampi pātimokkhānaṃ ayaṃ vaṇṇanā bhavissati. Yasmā panettha bhikkhupātimokkhaṃ paṭhamaṃ, tasmā tassa tāva vaṇṇanatthamidaṃ vuccati.

‘‘Suṇātu me’’tiādīnaṃ, padānaṃ atthanicchayaṃ;

Bhikkhavo sīlasampannā, sikkhākāmā suṇantu meti.

Ettha hi suṇātūtiidaṃ savanāṇattivacanaṃ. Meti yo sāveti, tassa attaniddesavacanaṃ. Bhanteti sagāravasappatissavacanaṃ. Saṅghoti puggalasamūhavacanaṃ. Sabbameva cetaṃ pātimokkhuddesakena paṭhamaṃ vattabbavacanaṃ. Bhagavatā hi pātimokkhuddesaṃ anujānantena rājagahe vuttaṃ, tasmā yo pātimokkhaṃ uddisati, tena sace saṅghatthero hoti, ‘‘āvuso’’ti vattabbaṃ. Sace navakataro hoti, pāḷiyaṃ (mahāva. 134) āgatanayeneva ‘‘bhante’’ti vattabbaṃ. Saṅghatthero vā hi pātimokkhaṃ uddiseyya ‘‘therādhikaṃ pātimokkha’’ntivacanato (mahāva. 154), navakataro vā ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’ntivacanato (mahāva. 155).

‘‘Saṅgho’’tiiminā pana padena kiñcāpi avisesato puggalasamūho vutto, atha kho so dakkhiṇeyyasaṅgho, sammutisaṅgho cāti duvidho hoti. Tattha dakkhiṇeyyasaṅghoti aṭṭha ariyapuggalasamūho vuccati. Sammutisaṅghoti avisesena bhikkhusamūho, so idha adhippeto. So panesa kammavasena pañcavidho (mahāva. 388) hoti – catuvaggo pañcavaggo dasavaggo vīsativaggo atirekavīsativaggoti. Tattha catuvaggena ṭhapetvā upasampadapavāraṇaabbhānāni sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Pañcavaggena ṭhapetvā majjhimesu janapadesu upasampadañca abbhānakammañca sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Dasavaggena abbhānakammamattaṃ ṭhapetvā sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Vīsativaggena na kiñci saṅghakammaṃ kātuṃ na vaṭṭati, tathā atirekavīsativaggena.So pana catuvaggādinā saṅghena kattabbaṃ kammaṃ ūnakatarena kātuṃ na vaṭṭati, atirekena pana vaṭṭatīti dassanatthaṃ vutto. Imasmiṃ panatthe catuvaggaṃ upādāya sabbopi sammutisaṅgho adhippeto.

Ajjuposathoti ajja uposathadivaso, etena anuposathadivasaṃ paṭikkhipati. Pannarasoti iminā aññaṃ uposathadivasaṃ paṭikkhipati. Divasavasena hi tayo uposathā cātuddasiko pannarasiko sāmaggiuposathoti, evaṃ tayo uposathā vuttā. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, avasesā aṭṭhārasa pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā, idaṃ tāva pakaticārittaṃ. ‘‘Anujānāmi, bhikkhave, sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitu’’nti (mahāva. 136) vacanato pana ‘‘āgantukehi āvāsikānaṃ anuvattitabba’’ntiādivacanato (mahāva. 178) ca tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā vā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha pubbakattikamāsassa kāḷapakkhacātuddaso vā, pacchimakattikapuṇṇamā vā, pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā evāti ime tayo pavāraṇādivasāpi honti, idampi pakaticārittameva. Tathārūpapaccaye pana sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451) āgatanayena bhinne saṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghassa sāmaggiṃ karoti, tadā ‘‘tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabba’’nti (mahāva. 475) vacanato ṭhapetvā cātuddasapannarase, aññopi yo koci divaso sāmaggiuposathadivaso nāma hoti, purimavassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggipavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu ‘‘pannaraso’’tiiminā aññaṃ uposathadivasaṃ paṭikkhipati. Tasmā yvāyaṃ ‘‘ajjuposatho’’tivacanena anuposathadivaso paṭikkhitto, tasmiṃ uposatho na kātabboyeva. Yo panāyaṃ añño uposathadivaso, tasmiṃ uposatho kātabbo. Karontena pana sace cātuddasiko hoti, ‘‘ajjuposatho cātuddaso’’ti vattabbaṃ. Sace pannarasiko hoti, ‘‘ajjuposatho pannaraso’’ti vattabbaṃ. Sace sāmaggiuposatho hoti, ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ.

Yadi saṅghassa pattakallanti ettha patto kālo imassa kammassāti pattakālaṃ, pattakālameva pattakallaṃ. Tadetaṃ idha catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

‘Pattakalla’nti vuccatī’’ti. (mahāva. aṭṭha. 168);

Tattha uposathoti tīsu uposathadivasesu aññatarauposathadivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 183).

Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā, sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā.

Sīmā ca nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmā nāma, ‘‘atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitā sammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti imā hi ‘‘ekādasahi ākārehi sīmato kammāni vipajjantī’’ti (pari. 486) vacanato ekādasa vipattisīmāyo nāma. Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā antamaso kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati, puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akkhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālukapuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā. Chāyānimittā nāma pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahiṭhitena sammatā. Nadiyā samudde jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū, vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannati, sīmāya sīmaṃ ajjhottharitā nāma hoti. Iti imā ekādasa vipattisīmāyo atikkamitvā sammatā.

Tividhasampattiyuttāti nimittasampattiyā parisāsampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadinimittaṃ, udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ, pabbato, bhante, eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā. Tatrevaṃ saṅkhepato nimittupagatā veditabbā – suddhapaṃsusuddhapāsāṇaubhayamissakavasena hi tividhopi pabbato hatthippamāṇato paṭṭhāya uddhaṃ nimittupago, tato omakataro na vaṭṭati. Pāsāṇanimitte ayoguḷampi pāsāṇasaṅkhameva gacchati, tasmā yo koci pāsāṇo ukkaṃsavasena hatthippamāṇato omakataraṃ ādiṃ katvā heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo nimittupago, na tato khuddakataro. Piṭṭhipāsāṇo pana atimahantopi vaṭṭati. Vananimitte antosārehi vā antosāramissakehi vā rukkhehi catupañcarukkhamattampi vanaṃ nimittupagaṃ, tato ūnakataraṃ na vaṭṭati. Rukkho jīvantoyeva antosāro bhūmiyaṃ patiṭṭhito, antamaso ubbedhato aṭṭhaṅgulo, pariṇāhato sūcidaṇḍakappamāṇopi nimittupago, tato omakataro na vaṭṭati. Maggo jaṅghamaggo vā hotu sakaṭamaggo vā, yo vinivijjhitvā dve tīṇi gāmakhettāni gacchati, tādiso jaṅghasatthasakaṭasatthehi valañjiyamānoyeva nimittupago, avalañjito na vaṭṭati. Vammiko pana heṭṭhimaparicchedena taṃdivasaṃjāto aṭṭhaṅgulubbedho govisāṇamattopi vammiko nimittupago, tato omakataro na vaṭṭati. Yaṃ pana abaddhasīmālakkhaṇe nadiṃ vakkhāma, sā nimittupagā, aññā na vaṭṭati. Udakaṃ yaṃ asandamānaṃ āvāṭapokkharaṇītaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, taṃ ādiṃ katvā antamaso taṅkhaṇeyeva pathaviyaṃ khaṇite āvāṭake ghaṭehi āharitvā pūritampi yāva kammavācāpariyosānā saṇṭhamānakaṃ nimittupagaṃ, itaraṃ sandamānaṃ vā vuttaparicchedakālaṃ atiṭṭhantaṃ vā bhājanagataṃ vā na vaṭṭatīti.

Parisāsampattiyā yuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.

Kammavācāsampattiyā yuttā nāma ‘‘suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) nayena vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā ‘‘baddhasīmā’’ti veditabbā. Khaṇḍasīmā samānasaṃvāsasīmā avippavāsasīmāti tassāyeva pabhedo.

Abaddhasīmā pana gāmasīmā, sattabbhantarasīmā, udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakkhettaṃ, ayaṃ gāmasīmā nāma. Agāmake araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭaviādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathesu dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti, ayañca sīmā parisāvasena vaḍḍhati, tasmā samantā parisāpariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. Yā panesā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) nayena nadiādīnaṃ sīmabhāvaṃ paṭikkhipitvā puna ‘‘nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti vuttā ayaṃ udakukkhepasīmā nāma. Tattha yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadisaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa catumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati, ayaṃ samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nadī nāma. Samuddo pākaṭoyeva. Yo pana kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva.

Yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, tattha yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā majjhimena purisena sabbathāmena khipitabbaṃ, tattha yattha evaṃ khittaṃ udakaṃ vā vālukaṃ vā patati, ayaṃ udakukkhepo nāma.

Ayaṃ tattha samānasaṃvāsā ekūposathāti ayaṃ tesu nadiādīsu udakukkhepaparicchinnā sīmā samānasaṃvāsā ceva ekūposathā ca, ayaṃ pana etesaṃ nadiādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo ottharitvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati. Dubbuṭṭhikāle vā gimhe vā nadijātassaresu sukkhesupi sā eva kappiyabhūmi, sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakkhettaṃ hoti. Yā panesā ‘‘kappiyabhūmī’’ti vuttā, tato bahi udakukkhepasīmā na gacchati, antoyeva gacchati, tasmā tesaṃ anto parisāpariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo. Sace pana dve saṅghā visuṃ visuṃ uposathādikammaṃ karonti, dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo. Ayañhi sattabbhantarasīmā ca udakukkhepasīmā ca bhikkhūnaṃ ṭhitokāsato paṭṭhāya labbhati. Paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu (mahāva. aṭṭha. 147) sanniṭṭhānaṃ. Evaṃ abaddhasīmā veditabbā. Iti imaṃ baddhasīmābaddhasīmāvasena duvidhaṃ sīmaṃ sandhāyetaṃ vuttaṃ ‘‘te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā’’ti. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesvevetaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168).

Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā ‘‘sabhāgā’’ti vuccati, vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati. Sabhāgāpattiyā pana sati tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ, no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti vatvā uposatho kātabbo. Sace panettha koci taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatīti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako, paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ. Ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādinā (mahāva. 134) nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti. Sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjati, tasmā sabhāgāpattiyā sati saṅghassa pattakallaṃ nāma na hoti, tena vuttaṃ ‘‘sabhāgāpattiyo ca na vijjantī’’ti. Etāsu hi sabhāgāpattīsu avijjamānāsu visabhāgāpattīsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ, yo uddiseyya āpatti dukkaṭassā’’ti (mahāva. 154) vacanato gahaṭṭho, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako, āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā nāma. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.

Saṅgho uposathaṃ kareyyātiiminā ye te aparepi tayo uposathā saṅghe uposatho, gaṇe uposatho, puggale uposathoti, evaṃ kārakavasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā saṅghe uposathameva dīpeti. Pātimokkhaṃ uddiseyyātiiminā ye te aparepi tayo uposathā suttuddeso, pārisuddhiuposatho, adhiṭṭhānauposathoti, evaṃ kattabbākāravasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā suttuddesameva dīpeti. Suttuddeso nāma pātimokkhuddeso vuccati, so duvidho ovādapātimokkhuddeso ca āṇāpātimokkhuddeso ca. Tattha

‘‘Khantī paramaṃ tapo titikkhā…pe….

‘‘Sabbapāpassa akaraṇaṃ…pe….

‘‘Anūpavādo anūpaghāto’’ti. (dī. ni. 2.90; dha. pa. 184, 183, 185)

Ādinā nayena vuttā tisso gāthāyo ovādapātimokkhaṃ nāma, taṃ buddhā eva uddisanti, na sāvakā. ‘‘Suṇātu me, bhante, saṅgho’’tiādinā (mahāva. 134) nayena vuttaṃ āṇāpātimokkhaṃ nāma, taṃ sāvakā eva uddisanti, na buddhā. Idameva ca imasmiṃ atthe ‘‘pātimokkha’’nti adhippetaṃ.

Ye pana itare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike, aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike purimikāya upagatena vā anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti tikkhattuṃ vatvā kātabbo, ṭhapetvā ca pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā. Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā ca aṭṭhapetvā ca karaṇavasena duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā ‘‘suṇantu me āyasmantā ajjuposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘parisuddho ahaṃ, āvuso, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168) tikkhattuṃ vattabbaṃ. Itarehi ‘‘bhante’’ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yattha pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.

Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā ‘‘ajja me uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘adhiṭṭhāmī’’ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathāti veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanno uposatho idha niddiṭṭhoti veditabbo. Tasmiṃ pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena, aññatra antarāyā gacchantassa dukkaṭaṃ hoti.

Kiṃ saṅghassa pubbakiccanti ‘‘saṅgho uposathaṃ kareyyā’’ti evaṃ uposathakaraṇasambandheneva vuttassa saṅghassa uposathe kattabbe yaṃ taṃ ‘‘anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu’’ntiādinā (mahāva. 159) nayena pāḷiyaṃ āgataṃ, aṭṭhakathāsu ca –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘pubbakaraṇa’nti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti. (mahāva. aṭṭha. 168);

Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, kiṃ taṃ katanti pucchati. Na hi taṃ akatvā uposathaṃ kātuṃ vaṭṭati, tasmā therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati, therenāpi patirūpaṃ ñatvā āṇāpetabbaṃ.

Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipatitaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccappasuto vā, tenāpi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti (mahāva. 165) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti (mahāva. 164) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi, taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti. Tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva sā āgacchati, itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā nāgacchati, tasmā sayameva sannipatitaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati. Chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.

Utukkhānanti ‘‘hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha’’nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti ‘‘ettakā bhikkhū uposathagge sannipatitā’’ti bhikkhūnaṃ gaṇanā. Idampi hi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhunīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi ‘‘sve uposatho’’ti āgantvā ‘‘ayaṃ uposatho cātuddaso pannaraso’’ti pucchitvā puna uposathadivase āgantvā ‘‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti (cūḷava. 413) evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññiko hoti, apaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Pātimokkhuddesakena vattabbaṃ ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti (cūḷava. 413). Sace natthi, tato tena pucchitabbaṃ ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādapaṭiggāhako vattabbo ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti (cuḷava. 413). Sace pana koci na ussahati, pātimokkhuddesakena vattabbaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipadadivase bhikkhunīnaṃ ārocetabbaṃ.

Bhikkhunisaṅghenāpi tā bhikkhuniyo pesetabbā, gacchatha, ayyā, pucchatha ‘‘kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana’’nti, tāhi ‘‘sādhu, ayye’’ti sampaṭicchitvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ ‘‘kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Tena vattabbaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti, tāhi ‘‘sādhu ayyā’’ti sampaṭicchitabbaṃ. Idañca ekato āgatānaṃ dvinnaṃ tiṇṇaṃ vā vasena vuttaṃ. Tāsu pana ekāya bhikkhuniyā vattabbañceva sampaṭicchitabbañca, itarā tassā sahāyikā. Sace pana bhikkhusaṅgho vā bhikkhunisaṅgho vā na pūrati, ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti.

Tatrāyaṃ vacanakkamo – ‘‘bhikkhuniyo, ayya, bhikkhusaṅghassa pādevandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayya, bhikkhusaṅghassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana’’nti, ‘‘bhikkhunisaṅgho, ayyā, ayyānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayyā, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo, ayyā, ayyānaṃ pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayyā, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayyā, ayyānaṃ pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayyā, ovādūpasaṅkamana’’nti, ‘‘bhikkhunisaṅgho, ayya, ayyassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo, ayya, ayyassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayya, ayyassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana’’nti. Tenāpi bhikkhunā uposathakāle evaṃ vattabbaṃ ‘‘bhikkhuniyo, bhante, bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, bhante, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘bhikkhunī, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana’’nti. ‘‘Bhikkhunisaṅgho, bhante, bhikkhuniyo, bhante, bhikkhunī bhante āyasmantānaṃ pāde vandati, vandanti, vandati, ovādūpasaṅkamanañca yācati, yācanti, yācati, labhatu kira, bhante, bhikkhunisaṅgho, labhantu kira, bhante, bhikkhuniyo, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana’’nti. Uposathaggepi pātimokkhuddesakena vā ñattiṭṭhapakena vā itarena vā bhikkhunā sace sammato bhikkhu atthi, purimanayeneva ‘‘taṃ bhikkhunisaṅgho, taṃ bhikkhuniyo, taṃ bhikkhunī upasaṅkamatu, upasaṅkamantu, upasaṅkamatū’’ti vattabbaṃ. Sace natthi, ‘‘pāsādikena bhikkhunisaṅgho, bhikkhuniyo, bhikkhunī sampādetu, sampādentu, sampādetū’’ti vattabbaṃ. Ovādappaṭiggāhakena pāṭipade taṃ paccāharitvā tatheva vattabbaṃ, ayamettha saṅkhepavinicchayo. Evaṃ bhikkhunīhi yācitaṃ ovādaṃ ārocetvāva uposatho kātabbo. Tena vuttaṃ –

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti.

Pārisuddhiṃ āyasmanto ārocethāti attano parisuddhabhāvaṃ ārocetha, ‘‘pātimokkhaṃ uddisissāmī’’tiidaṃ pārisuddhiārocanassa kāraṇavacanaṃ. ‘‘Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya āpatti dukkaṭassā’’ti (cūḷava. 386) hi vacanato aparisuddhehi pātimokkhaṃ sotuṃ na vaṭṭati. Tena vuttaṃ – pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmīti. Ettha siyā ‘‘saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (mahāva. 134) vuttattā idhāpi ‘‘pātimokkhaṃ uddisissatī’’ti vattabbaṃ, evañhi sati pubbenāparaṃ sandhiyatīti. Vuccate, vacanamattamevetaṃ na sandhiyati, lakkhaṇato pana sameti, saṅghassa sāmaggiyā, gaṇassa sāmaggiyā, puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhanti idañhettha lakkhaṇaṃ, tasmā ‘‘pātimokkhaṃ uddisissāmī’’ti idamevettha vattabbaṃ.

Taṃ sabbeva santā sādhukaṃ suṇoma manasi karomāti nti pātimokkhaṃ. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi karitvā sotadvāravasena sabbacetasā samannāharāma. Manasi karomāti ekaggacittā hutvā citte ṭhapeyyāma. Ettha ca kiñcāpi ‘‘pātimokkhaṃ uddisissāmī’’ti vuttattā ‘‘suṇotha manasi karothā’’ti vattuṃ yuttaṃ viya dissati, ‘‘saṅgho uposathaṃ kareyyā’’tiiminā pana na sameti. Samaggassa hi saṅghassetaṃ uposathakaraṇaṃ, pātimokkhuddesako ca saṅghapariyāpannova, iccassa saṅghapariyāpannattā ‘‘suṇoma manasi karomā’’ti idameva vattuṃ yuttaṃ.

Idāni yaṃ vuttaṃ ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti, tattha yathā pārisuddhiārocanaṃ hoti, taṃ dassetuṃ yassa siyā āpatti, so āvikareyyāti āha. Tattha yassa siyāti yassa channaṃ ākārānaṃ aññatarena āpannāpatti bhaveyya. Āpattiñhi āpajjanto alajjitā, aññāṇatā, kukkuccappakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti imehi chahākārehi (pari. 295) āpajjati.

Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti.

Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjipuggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti, evaṃ aññāṇatāya āpajjati.

Kathaṃ kukkuccappakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva, evaṃ kukkuccappakatatāya āpajjati.

Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññāya bhuñjati, evaṃ akappiye kappiyasaññitāya āpajjati.

Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati, evaṃ kappiye akappiyasaññitāya āpajjati.

Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsādīni satisammosā āpajjati, iti imesaṃ channaṃ ākārānaṃ aññatarena ākārena āpannā yassa siyā sattannaṃ āpattikkhandhānaṃ aññatarā āpatti therassa vā navassa vā majjhimassa vāti attho.

So āvikareyyāti so taṃ āpattiṃ desetu vā pakāsetu vāti vuttaṃ hoti. Asantiyā āpattiyāti yassa pana evaṃ anāpannā vā āpattiṃ āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā āpatti, tassa sā āpatti asantī nāma hoti, evaṃ asantiyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante ‘‘parisuddhā’’ti vedissāmīti tuṇhībhāvenāpi hi kāraṇena ahaṃ āyasmante ‘‘parisuddhā’’icceva jānissāmīti. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekeneko puṭṭho byākareyya, yathā ekeneko paccekapuṭṭho ‘‘maṃ esa pucchatī’’ti ñatvā byākareyyāti vuttaṃ hoti.

Evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hotīti ettha ekacce tāva ācariyā evaṃ vadanti ‘‘evamevaṃ imissāya bhikkhuparisāya yadetaṃ ‘yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmī’ti tikkhattuṃ anusāvitaṃ, taṃ ekamekena ‘maṃ esa pucchatī’ti evaṃ jānitabbaṃ hotīti attho’’ti. Taṃ na yujjati, kasmā? Atthabyañjanabhedato. Anussāvanañhi nāma atthato ca byañjanato ca abhinnaṃ hoti ‘‘dutiyampi etamatthaṃ vadāmī’’tiādīsu (mahāva. 72; cūḷava. 3) viya, ‘‘yassa siyā’’tiādivacanattayaṃ pana atthatopi byañjanatopi bhinnaṃ, tenassa anussāvanattayaṃ na yujjati. Yadi cetaṃ yāvatatiyānussāvanaṃ siyā, nidānuddese aniṭṭhitepi āpatti siyā. Na ca yuttaṃ anāpattikkhette āpattiṃ āpajjituṃ.

Apare ‘‘anusāvita’’ntipadassa anusāvetabbanti atthaṃ vikappetvā ‘‘yāvatatiya’’ntiidaṃ upari uddesāvasāne ‘‘kaccittha parisuddhā…pe… tatiyampi pucchāmī’’ti etaṃ sandhāya vuttanti āhu. Tampi na yujjati, kasmā? Atthayuttīnaṃ abhāvato. Idañhi padaṃ keci ‘‘anusāveta’’nti sajjhāyanti, keci ‘‘anusāveta’’nti, taṃ ubhayaṃ vāpi atītakālameva dīpeti, na anāgataṃ. Yadi cassa ayaṃ attho siyā, ‘‘anusāvitaṃ hessatī’’ti vadeyya, evaṃ tāva atthābhāvato na yujjati. Yadi cetaṃ uddesāvasāne vacanaṃ sandhāya vuttaṃ siyā, ‘‘na āvikarissāmī’’ti cittaṃ uppādentassa nidāne samattepi vuttamusāvādo na siyā, kasmā? ‘‘Yāvatatiyaṃ anussāviyamāne’’tivacanato (mahāva. 134) ‘‘yāvatatiya’’nti idaṃ vacanameva niratthakaṃ siyā, kasmā? Nidānuddese yāvatatiyānussāvanassa abhāvatoti evaṃ yuttiabhāvato tampi na yujjati. ‘‘Yāvatatiyaṃ anusāvitaṃ hotī’’ti idaṃ pana lakkhaṇavacanamattaṃ, tena imamatthaṃ dasseti – idaṃ pātimokkhaṃ nāma yāvatatiyaṃ anussāviyati, tasmiṃ yāvatatiyaṃ anussāviyamāne yo saramāno santiṃ āpattiṃ nāvikaroti, tassa yāvatatiyānussāvanāvasāne sampajānamusāvādo hotīti.

Tadetaṃ yathā anusāvitaṃ yāvatatiyaṃ anusāvitaṃ nāma hoti, taṃ dassetuṃ tatthāyasmante pucchāmītiādi vuttaṃ. Taṃ panetaṃ pārājikādīnaṃ avasāne dissati, na nidānāvasāne. Kiñcāpi na dissati, atha kho uddesakāle ‘‘āvikatā hissa phāsu hotī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmī’’tiādinā nayena vattabbameva. Evañhi nidānaṃ suuddiṭṭhaṃ hoti, aññathā duuddiṭṭhaṃ. Imameva ca atthaṃ sandhāya uposathakkhandhake vuttaṃ ‘‘yāvatatiyaṃ anusāvitaṃ hotīti sakimpi anusāvitaṃ hoti, dutiyampi anusāvitaṃ hoti, tatiyampi anusāvitaṃ hotī’’ti (mahāva. 134). Ayamettha ācariyaparamparābhato vinicchayo.

Yo pana bhikkhu…pe… sampajānamusāvādassa hotīti sampajānamusāvādo assa hoti, tenassa dukkaṭāpatti hoti, sā ca kho pana na musāvādalakkhaṇena, ‘‘sampajānamusāvāde kiṃ hoti, dukkaṭaṃ hotī’’ti (mahāva. 135) iminā pana bhagavato vacanena vacīdvāre akiriyasamuṭṭhānāpatti hotīti veditabbā.

Vuttampi cetaṃ –

‘‘Anālapanto manujena kenaci,

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ, na kāyikaṃ,

Pañhāmesā kusalehi cintitā’’ti. (pari. 479);

Antarāyikoti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyaṃ karoti. Tasmāti yasmā ayaṃ anāvikaraṇasaṅkhāto sampajānamusāvādo antarāyiko hoti, tasmā. Saramānenāti attani santiṃ āpattiṃ jānantena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī āpattīti āpajjitvā avuṭṭhitā āpatti. Āvikātabbāti saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā pakāsetabbā, antamaso anantarassāpi bhikkhuno ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 170) vattabbaṃ. Sacepi vematiko hoti, ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 169) vattabbaṃ. Āvikatā hissa phāsu hotītiettha āvikatāti āvikatāya, pakāsitāyāti attho. Alajjitātiādīsu (pari. 295) viya hi idampi karaṇatthe paccattavacanaṃ. ti nipātamattaṃ. Assāti etassa bhikkhuno. Phāsu hotīti paṭhamajjhānādīnaṃ adhigamāya phāsu hoti, avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena sukhappaṭipadā sampajjatīti attho.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Nidānavaṇṇanā niṭṭhitā.

Pārājikakaṇḍo

Idāni yadetaṃ nidānānantaraṃ tatrime cattārotiādi pārājikakaṇḍaṃ, tattha tatrāti tasmiṃ ‘‘pātimokkhaṃ uddisissāmī’’ti evaṃ vutte pātimokkhe. Imeti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Cattāroti gaṇanaparicchedo. Pārājikāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ āgacchanti, na nidāne viya ‘‘yassa siyā āpattī’’ti sādhāraṇavacanamattena.

1. Paṭhamapārājikavaṇṇanā

Yo panāti rassadīghādinā liṅgādibhedena yo koci. Bhikkhūti ehibhikkhuupasampadā, saraṇagamanūpasampadā, ovādappaṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, aṭṭhagarudhammappaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthakammūpasampadāti imāsu aṭṭhasu upasampadāsu ñatticatutthena upasampadākammena akuppena ṭhānārahena upasampanno. Tassa pana kammassa vatthuñattianussāvana sīmā parisāsampattivasena akuppatā veditabbā.

Tattha vatthūti upasampadāpekkho puggalo, so ṭhapetvā ūnavīsativassaṃ antimavatthuajjhāpannapubbaṃ, paṇḍakādayo ca ekādasa abhabbapuggale veditabbo. Tattha ūnavīsativasso nāma paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativasso. Antimavatthuajjhāpannapubbo nāma catunnaṃ pārājikānaṃ aññataraṃ ajjhāpannapubbo. Paṇḍakādayo vajjanīyapuggalakathāyaṃ vuttā. Tesu āsittapaṇḍakañca usūyapaṇḍakañca ṭhapetvā opakkamikapaṇḍako napuṃsakapaṇḍako paṇḍakabhāvapakkhe ṭhito pakkhapaṇḍako ca idha adhippeto.

Theyyasaṃvāsako pana tividho liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha yo sayaṃ pabbajitvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathādīsu sandissati, ayaṃ asuddhacittatāya liṅgamattasseva thenitattā liṅgatthenako nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno kāsāyāni apanetvā tesu saussāhova methunaṃ dhammaṃ paṭisevitvā puna nivāsetvā sāmaṇerabhāvaṃ paṭijānāti, ayaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgatthenako, na liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsatthenako. Antimavatthuajjhāpannakepi eseva nayo. Yo ca kho sāmaṇero samāno videsaṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘‘saṃvāso’’ti veditabbo. Sikkhaṃ paccakkhāya ‘‘na maṃ koci jānātī’’ti puna evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, bhikkhuvassāni gaṇeti, uposathādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Dhuranikkhepavasena kāsāyāni apanetvā antimavatthuṃ ajjhāpajjitvā puna tāni acchādetvā evaṃ paṭipajjantepi eseva nayo, ayaṃ tividhopi theyyasaṃvāsako idha adhippeto. Ṭhapetvā pana imaṃ tividhaṃ.

‘‘Rāja dubbhikkha kantāra-roga verī bhayena vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

‘‘Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatī’’ti. (mahāva. aṭṭha. 110);

Yo pana upasampanno titthiyabhāvaṃ patthayamāno sayaṃ vā kusacīrādikaṃ titthiyaliṅgaṃ ādiyati, tesaṃ vā santike pabbajati, naggo vā hutvā ājīvakānaṃ santikaṃ gantvā tesaṃ vatāni ādiyati, ayaṃ titthiyapakkantako nāma. Ṭhapetvā pana manussajātikaṃ avaseso sabbopi tiracchānagato nāma. Yena manussajātikā janetti sayampi manussabhūteneva sañcicca jīvitā voropitā, ayaṃ mātughātako nāma. Pitughātakepi eseva nayo. Yena antamaso gihiliṅge ṭhitopi manussajātiko khīṇāsavo sañcicca jīvitā voropito, ayaṃ arahantaghātako nāma. Yo pana pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ magge dūseti, ayaṃ bhikkhunidūsako nāma. Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Yassa itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato duvidhampi byañjanaṃ atthi, ayaṃ ubhatobyañjanako nāma. Iti ime terasa puggalā upasampadāya avatthū, ime pana ṭhapetvā aññasmiṃ upasampadāpekkhe sati upasampadākammaṃ vatthusampattivasena akuppaṃ hoti.

Kathaṃ ñattisampattivasena akuppaṃ hoti? Vatthusaṅghapuggalañattīnaṃ aparāmasanāni, pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha ‘‘ayaṃ itthannāmo’’ti upasampadāpekkhassa akittanaṃ vatthuaparāmasanaṃ nāma. ‘‘Suṇātu me, bhante, saṅgho’’tiettha ‘‘suṇātu me, bhante’’ti vatvā ‘‘saṅgho’’ti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. ‘‘Itthannāmassa upasampadāpekkho’’ti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassā’’ti evaṃ ñattikittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampattivasena akuppaṃ hoti.

Anussāvanavasena akuppatāyapi vatthusaṅghapuggalānaṃ aparāmasanāni, sāvanāya hāpanaṃ, akāle sāvananti ime pañca anussāvanadosā. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anussāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva. Sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva, atha vā pana kammavācābbhantare akkharassa vā padassa vā anuccāraṇaṃ vā duruccāraṇaṃ vā sāvanāya hāpanaṃ nāma. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anussāvanakaraṇaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anussāvanāya sampannaṃ anussāvanasampattivasena akuppaṃ hoti.

Pubbe vuttaṃ vipattisīmālakkhaṇaṃ samatikkantāya pana sīmāya kataṃ sīmāsampattivasena akuppaṃ hoti. Yāvatikā bhikkhū kammappattā, tesaṃ anāgamanaṃ, chandārahānaṃ chandassa anāharaṇaṃ, sammukhībhūtānaṃ paṭikkosananti ime pana tayo parisādosā, tehi vimuttāya parisāya kataṃ parisāsampattivasena akuppaṃ hoti. Kāraṇārahattā pana satthu sāsanārahattā ṭhānārahaṃ nāma hoti. Iti yo iminā evaṃ akuppena ṭhānārahena ñatticatutthena upasampadākammena upasampanno, ayaṃ idha ‘‘bhikkhū’’ti adhippeto. Paṇṇattivajjesu pana aññepi saṅgahaṃ gacchanti.

Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattaṃ sikkhāpadasaṅkhātaṃ sājīvañca, tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamaāpanno. Samāpannoti sikkhañca paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti yaṃ sikkhaṃ samāpanno, taṃ apaṭikkhipitvā, yañca sājīvaṃ samāpanno, tasmiṃ dubbalabhāvaṃ appakāsetvā. Tattha cittakhettakālapayogapuggalavijānanavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena apaccakkhānaṃ veditabbaṃ. Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tathā ‘‘buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti evaṃ vuttānaṃ buddhādīnaṃ cuddasannaṃ, ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, asamaṇo, ‘asakyaputtiyo’ti maṃ dhārehī’’ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃkiñci vattukāmassa yaṃkiñci vadato sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā paccācikkhantassa. Evaṃ khettavasena paccakkhānaṃ hoti, na tadabhāvena.

Tattha yadetaṃ ‘‘paccakkhāmī’’ti ca, ‘‘maṃ dhārehī’’ti (pārā. 51) ca vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā (pārā. 52) nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni ‘‘alaṃ me’’tiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na ‘‘paccakkhāsi’’nti vā ‘‘paccakkhissa’’nti vā ‘‘maṃ dhāresī’’ti vā ‘‘maṃ dhāressatī’’ti vā ‘‘yaṃnūnāhaṃ paccakkheyya’’nti (pārā. 45) vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamāna kālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

Payogo pana duvidho kāyiko ca vācasiko ca. Tattha ‘‘buddhaṃ paccakkhāmī’’tiādinā (pārā. 51) nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikappayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyappayogaṃ karontassa. Evaṃ vācasikappayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho – yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanāṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena.

Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā ‘‘imassa, imesaṃ vā ārocemī’’ti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātāva hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, apaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Yo pana antamaso davāyapi paccakkhāti, tena apaccakkhātāva hoti sikkhā. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vā vasena, sabbaso vā pana apaccakkhānena sikkhaṃ apaccakkhāya sikkhāpaccakkhānasseva ca atthabhūtaṃ ekaccaṃ dubbalyaṃ anāvikatvā.

Methunaṃ dhammaṃ paṭiseveyyāti ettha methunaṃ dhammanti rāgapariyuṭṭhānena sadisānaṃ ubhinnaṃ dhammaṃ. Paṭiseveyyāti paṭiseveyya ajjhāpajjeyya. Antamasoti sabbantimena paricchedena. Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāyapi, ayamettha anupaññatti. Pārājiko hotīti parājito hoti, parājayaṃ āpanno. Asaṃvāsoti pakatattā bhikkhū saha vasanti etthāti ekakammādikova tividhopi vidhi saṃvāso nāma, so tena saddhiṃ natthīti asaṃvāso. Saṅghakammesu hi esa gaṇapūrakopi na hoti, ayaṃ tāva padavaṇṇanā.

Ayaṃ panettha vinicchayo – manussāmanussatiracchānagatavasena hi tisso itthiyo, tāsaṃ vaccamaggapassāvamaggamukhamaggavasena tayo tayo katvā nava maggā, tathā ubhatobyañjanakānaṃ. Purisānaṃ pana vaccamaggamukhamaggavasena dve dve katvā cha maggā, tathā paṇḍakānanti evaṃ tiṃsa maggā. Tesu attano vā paresaṃ vā yassa kassaci maggassa santhatassa vā asanthatassa vā, paresaṃ pana matānampi akkhāyitassa vā yebhuyyena akkhāyitassa vā pakativātena asaṃphuṭṭhe allokāse yo bhikkhu ekatilabījamattampi attano aṅgajātaṃ santhataṃ vā asanthataṃ vā sevanacittena paveseti, parena vā pavesiyamāne pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃkiñci sādiyati, ayaṃ pārājikāpattiṃ āpanno nāma hoti, ayaṃ tāvettha asādhāraṇavinicchayo. Sabbasikkhāpadānaṃ pana sādhāraṇavinicchayatthaṃ ayaṃ mātikā –

Nidānaṃ puggalaṃ vatthuṃ, paññattividhimeva ca;

Āṇattāpattināpatti-vipattiṃ aṅgameva ca.

Samuṭṭhānavidhiṃ kiriyā-saññācittehi nānattaṃ;

Vajjakammappabhedañca, tikadvayavidhiṃ tathā.

Lakkhaṇaṃ sattarasadhā, ṭhitaṃ sādhāraṇaṃ idaṃ;

Ñatvā yojeyya medhāvī, tattha tattha yathārahanti.

Tattha nidānaṃ nāma vesāli-rājagaha-sāvatthi-āḷavi-kosambi-sagga-bhaggānaṃ vasena sattavidhaṃ paññattiṭṭhānaṃ, idañhi sabbasikkhāpadānaṃ nidānaṃ. Puggalo nāma yaṃ yaṃ ārabbha taṃ taṃ sikkhāpadaṃ paññattaṃ. Vatthu nāma tassa tassa puggalassa ajjhācāro vuccati. Paññattividhinti paññattianupaññattianuppannapaññattisabbatthapaññattipadesapaññattisādhāraṇapaññatti asādhāraṇapaññattiekatopaññattiubhatopaññattivasena navavidhā paññatti. Tattha anuppannapaññatti nāma anuppanne dose paññattā, sā aṭṭhagarudhammappaṭiggahaṇavasena (cūḷava. 403) bhikkhunīnaṃyeva āgatā, aññatra natthi. Vinayadharapañcamena (mahāva. 259) gaṇena upasampadā, gaṇaṅgaṇūpāhanā (mahāva. 259) dhuvanhānaṃ cammattharaṇanti etesaṃ vasena catubbidhā padesapaññatti nāma. Majjhimadeseyeva hi etehi āpatti hoti, tesupi dhuvanhānaṃ paṭikkhepamattameva pātimokkhe āgataṃ, tato aññā padesapaññatti nāma natthi. Sabbāni sabbatthapaññattiyeva honti, sādhāraṇapaññattidukañca ekatopaññattidukañca atthato ekaṃ, tasmā anuppannapaññattiñca sabbatthapaññattidukañca ekatopaññattidukañca ṭhapetvā sesānaṃ catassannaṃ paññattīnaṃ vasena sabbattha vinicchayo veditabbo. Āṇattāpattināpattivipattintiettha āṇattītiāṇāpanā vuccati. Āpattīti pubbappayogādivasena āpattibhedo. Anāpattīti ajānanādivasena anāpatti. Vipattīti sīlaācāradiṭṭhiājīvavipattīnaṃ aññatarā. Iti imāsaṃ āṇattādīnampi vasena sabbattha vinicchayo veditabbo. Aṅganti sabbasikkhāpadesu āpattīnaṃ aṅgaṃ veditabbaṃ.

Samuṭṭhānavidhinti sabbāpattīnaṃ kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti imāni ekaṅgikadvaṅgikativaṅgikāni. Cha samuṭṭhānāni nāma yāni ‘‘sikkhāpadasamauṭṭhānānī’’tipi vuccanti. Tattha purimāni tīṇi acittakāni, pacchimāni sacittakāni. Tesu ekena vā dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi āpattiyo samuṭṭhahanti, pañcasamuṭṭhānā nāma natthi. Tattha ekasamuṭṭhānā nāma catutthena ca pañcamena ca chaṭṭhena ca samuṭṭhānena samuṭṭhāti, na aññena. Dvisamuṭṭhānā nāma paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānehi, samuṭṭhāti, na aññehi. Tisamuṭṭhānā nāma paṭhamehi ca tīhi, pacchimehi ca tīhi samuṭṭhānehi samuṭṭhāti, na aññehi. Catusamuṭṭhānā nāma paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Cha samuṭṭhānā nāma chahipi samuṭṭhāti.

Evaṃ –

Tidhā ekasamuṭṭhānā, pañcadhā dvisamuṭṭhitā;

Dvidhā ticaturo ṭhānā, ekadhā chasamuṭṭhitāti.

Samuṭṭhānavasena sabbāva terasa āpattiyo honti (cūḷava. 165 ādayo), tā paṭhamapaññattisikkhāpadavasena samuṭṭhānato terasa nāmāni labhanti paṭhamapārājikasamuṭṭhānā, adinnādāna-sañcaritta-samanubhāsana-kathina-eḷakaloma-padasodhamma-addhāna-theyyasattha-dhammadesanābhūtārocana-corivuṭṭhāpana-ananuññātasamuṭṭhānāti. Tattha yā kāyacittato samuṭṭhāti, ayaṃ paṭhamapārājikasamuṭṭhānā nāma. Yā sacittakehi tīhi samuṭṭhānehi samuṭṭhāti, ayaṃ adinnādānasamuṭṭhānā nāma. Yā chahipi samuṭṭhāti, ayaṃ sañcarittasamuṭṭhānā nāma. Yā chaṭṭheneva samuṭṭhāti, ayaṃ samanubhāsanasamuṭṭhānā nāma. Yā tatiyachaṭṭhehi samuṭṭhāti, ayaṃ kathinasamuṭṭhānā nāma. Yā paṭhamacatutthehi samuṭṭhāti, ayaṃ eḷakalomasamuṭṭhānā nāma. Yā dutiyapañcamehi samuṭṭhāti, ayaṃ padasodhammasamuṭṭhānā nāma. Yā paṭhamatatiyacatutthachaṭṭhehi samuṭṭhāti, ayaṃ addhānasamuṭṭhānā nāma. Yā catutthachaṭṭhehi samuṭṭhāti, ayaṃ theyyasatthasamuṭṭhānā nāma. Yā pañcameneva samuṭṭhāti, ayaṃ dhammadesanāsamuṭṭhānā nāma. Yā acittakehi tīhi samuṭṭhānehi samuṭṭhāti, ayaṃ bhūtārocanasamuṭṭhānā nāma. Yā pañcamachaṭṭhehi samuṭṭhāti, ayaṃ corivuṭṭhāpanasamuṭṭhānā nāma. Yā dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, ayaṃ ananuññātasamuṭṭhānā nāmāti. Iti imassa samuṭṭhānavidhinopi vasena sabbattha vinicchayo veditabbo.

Kiriyāsaññācittehi nānattanti etehi kiriyādīhi sabbāpattīnaṃ nānābhāvaṃ ñatvā sabbattha vinicchayo veditabbo. Sabbāpattiyo hi kiriyāvasena pañcavidhā honti, seyyathidaṃ – atthāpatti kiriyato samuṭṭhāti, atthi akiriyato, atthi kiriyākiriyato, atthi siyā kiriyato siyā akiriyato, atthi siyā kiriyato siyā kiriyākiriyatoti. Tattha yā kāyena vā vācāya vā pathavikhaṇanādīsu (paci. 84) viya vītikkamaṃ karontassa hoti, ayaṃ kiriyato samuṭṭhāti nāma. Yā kāyavācāhi kattabbaṃ akarontassa hoti paṭhamakathināpatti (pārā. 459 ādayo) viya, ayaṃ akiriyato samuṭṭhāti nāma. Yā karontassa ca akarontassa ca hoti aññātikāya bhikkhuniyā hatthato cīvarappaṭiggahaṇāpatti (pārā. 508-511) viya, ayaṃ kiriyākiriyato samuṭṭhāti nāma. Yā siyā karontassa ca, siyā akarontassa ca hoti rūpiyappaṭiggahaṇāpatti (pārā. 582) viya, ayaṃ siyā kiriyato siyā akiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā karontākarontassa ca hoti kuṭikārāpatti (pārā. 342 ādayo) viya, ayaṃ siyā kiriyato siyā kiriyākiriyato samuṭṭhāti nāma.

Sabbāpattiyo ca saññāvasena duvidhā honti saññāvimokkhā nosaññāvimokkhāti. Tattha yato vītikkamasaññāya abhāvena muccati, ayaṃ saññāvimokkhā, itarā nosaññāvimokkhā. Puna ca sabbāpi cittavasena duvidhā honti sacittakā acittakā cāti. Tattha yā sacittakasamuṭṭhānavaseneva samuṭṭhāti ayaṃ sacittakā. Yā acittakena vā sacittakamissakena vā samuṭṭhāti ayaṃ acittakā.

Vajjakammappabhedanti ettha sabbāpattiyo vajjavasena duvidhā honti lokavajjā paṇṇattivajjā cāti. Tattha yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā. Sabbā ca kāyakammavacīkammatadubhayavasena tividhā honti. Tattha kāyadvāre āpajjitabbā kāyakammanti vuccati, vacīdvāre āpajjitabbā vacīkammanti vuccati, ubhayattha āpajjitabbā kāyakammaṃ vacīkammañcāti, manodvāre āpatti nāma natthi. Iti iminā vajjakammappabhedenāpi sabbattha vinicchayo veditabbo.

Tikadvayavidhinti kusalattikavedanāttikavidhiṃ. Āpattiṃ āpajjamāno hi akusalacitto vā āpajjati kusalābyākatacitto vā, tathā dukkhavedanāsamaṅgī vā itaravedanādvayasamaṅgī vā. Evaṃ santepi sabbasikkhāpadesu akusalacittavasena ekaṃ cittaṃ, kusalābyākatacittavasena dve cittāni, sabbesaṃ vasena tīṇi cittāni. Dukkhavedanāvasena ekā vedanā, sukhaupekkhāvasena dve, sabbāsaṃ vasena tisso vedanāti. Ayameva pabhedo labbhati, na añño.

Lakkhaṇaṃ sattarasadhā, ṭhitaṃ sādhāraṇaṃ idaṃ, ñatvāti idaṃ nidānādivedanāttikapariyosānaṃ sattarasappakāraṃ lakkhaṇaṃ jānitvā yojeyya medhāvī. Tattha tattha yathārahanti paṇḍito bhikkhu tasmiṃ tasmiṃ sikkhāpade idaṃ lakkhaṇaṃ yathānurūpaṃ yojeyyāti attho. Taṃ pana ayojitaṃ dubbijānaṃ hoti, tasmā naṃ sabbasikkhāpadānaṃ asādhāraṇavinicchayapariyosāne imaṃ mātikaṃ anuddharitvāva yojetvā dassayissāma.

Idha panassa ayaṃ yojanā – idaṃ vesāliyaṃ sudinnattheraṃ ārabbha methunavītikkamavatthusmiṃ paññattaṃ. ‘‘Methunaṃ dhammaṃ paṭiseveyyā’’ti ayamettha paññatti, ‘‘sikkhaṃ apaccakkhāyā’’ti ca ‘‘antamaso tiracchānagatāyapī’’ti ca dve anupaññattiyo. Anupaññatti ca nāmesā āpattikarā ca hoti aññavādakasikkhāpadādīsu (pāci. 95 ādayo) viya, anāpattikarā ca aññatra supinantātiādīsu (pārā. 236-237) viya, āpattiupatthambhakarā ca adinnādānādīsu (pārā. 91) viya, idha pana upatthambhakarāti veditabbā. Ito paraṃ pana yattha anupaññatti atthi, tattha ‘‘ayaṃ anupaññattī’’ti ettakameva dassayissāma. Ṭhapetvā pana anupaññattiṃ avasesā paññattiyevāti sabbattha vinicchayo veditabbo. Bhikkhuṃ ārabbha uppannavatthusmiṃyeva ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā’’ti evaṃ bhikkhunīnampi paññattito sādhāraṇapaññatti. Āṇattiyā anāpajjanato anāṇattikaṃ. Bhikkhuṃ pana āṇāpento akappiyasamādānāpattito na muccati, methunarāgena kāyasaṃsagge dukkaṭaṃ, jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne nimittasaṇṭhānamattaṃ paññāyati, tattha antamaso aṅgajāte uṭṭhitaṃ anaṭṭhakāyappasādaṃ pīḷakaṃ vā cammakhilaṃ vā pavesentassāpi sevanacitte sati pārājikaṃ, naṭṭhakāyappasādaṃ sukkhapīḷakaṃ vā matacammaṃ vā lomaṃ vā pavesentassa dukkaṭaṃ, sace nimittasaṇṭhānamattampi anavasesetvā sabbaso maggo uppāṭito, tattha upakkamato vaṇasaṅkhepavasena thullaccayaṃ, tathā manussānaṃ akkhināsākaṇṇacchiddavatthikosesu satthakena katavaṇe vā, hatthiassādīnañca tiracchānānaṃ vatthikosanāsāpuṭesu thullaccayaṃ. Tiracchānānaṃ pana akkhikaṇṇanāsāvaṇesu ahimacchādīnaṃ pavesanappamāṇavirahite aṇunimitte sabbesañca upakacchakādīsu sesasarīresu dukkaṭaṃ. Matasarīre nimitte upaḍḍhakkhāyitato paṭṭhāya yāva na kuthitaṃ hoti, tāva thullaccayaṃ. Kuthite dukkaṭaṃ, tathā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesentassa dukkaṭaṃ. Oṭṭhato bahi nikkhantajivhāya vā dantesu vā thullaccayaṃ. Nimittato bahi patitamaṃsapesiyaṃ dukkaṭanti ayamettha āpattibhedo.

Ajānantassa asādiyantassa ummattakassa khittacittassa vedanāṭṭassa ādikammikānañca anāpatti. Ettha pana yo niddaṃ okkantattā parena katampi upakkamaṃ na jānāti, so ajānanto. Yo jānitvāpi na sādiyati, so asādiyanto. Yo pittavasena atekicchaṃ ummādaṃ patto, so ummattako. Yakkhehi katacittavikkhepo khittacitto. Dvinnampi ca etesaṃ aggisuvaṇṇagūthacandanādīsu samappavattibhāvena ajānanabhāvova pamāṇaṃ. Yo adhimattavedanāya āturattā kiñci na jānāti, so vedanāṭṭo. Yo tasmiṃ tasmiṃ vatthusmiṃ ādibhūto, so ādikammiko. Ayaṃ pana anāpatti. Catūsu vipattīsu sīlavipatti. Tassā dve aṅgāni sevanacittañca maggena maggapaṭipādanañcāti. Samuṭṭhānādito idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti, imāni ca samuṭṭhānādīni nāma āpattiyā honti, na sikkhāpadassa. Vohārasukhatthaṃ pana sabbaṭṭhakathāsu sikkhāpadasīsena desanā āgatā, tasmā aññesupi evarūpesu ṭhānesu byañjane ādaraṃ akatvā adhippetameva gahetabbaṃ.

Atthañhi nātho saraṇaṃ avoca;

Na byañjanaṃ lokahito mahesī.

Tasmā akatvā ratimakkharesu;

Atthe niveseyya matiṃ mutīmāti.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikavaṇṇanā

Dutiye gāmā vā araññāvāti ettha sabbopi ekakuṭikādibhedo parikkhitto vā aparikkhitto vā samanusso vā amanusso vā antamaso atirekacātumāsaniviṭṭho yo koci satthopi ‘‘gāmo’’ti veditabbo. Ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma. Tattha asammohatthaṃ gharaṃ gharūpacāro gāmo gāmūpacāroti ayaṃ vibhāgo veditabbo. Nibbakosassa hi udakapatanaṭṭhānabbhantaraṃ gharaṃ nāma. Yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti, tassa patanaṭṭhānañca mātugāmeneva antogehe ṭhitena pakatiyā bahi khittassa suppassa vā saṃmuñjaniyā vā patanaṭṭhānañca gharassa purato dvīsu koṇesu sambandhitvā majjhe rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo ca ayaṃ sabbopi gharūpacāro nāma. Yaṃ pana sabbantimaṃ gharaṃ hoti, tassa gharassa tādise gharūpacāre ṭhitassa thāmamajjhimassa purisassa yathā taruṇamanussā attano balaṃ dassento bāhuṃ pasāretvā leḍḍuṃ khipanti, evaṃ khittassa leḍḍussa patanaṭṭhānabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāma. Patitassa pana leḍḍuno pavattitvā gataṭṭhānaṃ na gahetabbaṃ. Parikkhittassa pana gāmassa parikkhepoyeva gāmassa paricchedo, tassa sace dve indakhilā honti abbhantarime indakhile ṭhitassa leḍḍupātabbhantaraṃ gāmūpacāro nāma. Padabhājanepi (pārā. 92) hi imināva nayena attho veditabbo. Tattha yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā. Iti imaṃ ṭhapetvā gāmañca gāmūpacārañca avasesaṃ imasmiṃ sikkhāpade araññaṃ nāma. Desanāmattameva cetaṃ ‘‘gāmā vā araññāvā’’ti. Ye pana imesaṃ paricchedadassanatthaṃ gharagharūpacāragāmūpacārā vuttā, tatopi pārājikavatthuṃ avaharantassa pārājikaṃ hotiyeva.

Adinnanti aññassa manussajātikassa santakaṃ. Theyyasaṅkhātanti ettha thenoti coro, thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ nāmaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ nāmaṃ ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880; mahāni. 109) viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca theyyasaṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ ‘‘theyyacitto avaharaṇacitto’’ti (pārā. 92) evamassa padabhājanaṃ vuttanti veditabbaṃ.

Ādiyeyyāti pañcavīsatiyā avahārānaṃ aññataravasena hareyya. Te pana avahārā pañca pañcakāni samodhānetvā sādhukaṃ sallakkhetabbā. Pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti. Tattha purimāni dve pañcakāni etasseva padassa padabhājane vuttānaṃ ‘‘ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyā’’ti imesaṃ padānaṃ vasena labbhanti. Tattha nānābhaṇḍapañcakaṃ saviññāṇakāviññāṇakavasena daṭṭhabbaṃ, itaraṃ saviññāṇakavaseneva. Kathaṃ? Ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Khandhaṃ oropeti, pārājikaṃ. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, dukkaṭaṃ. Sāmikassa vimatiṃ uppādeti, thullaccayaṃ. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, pārājikaṃ. Iriyāpathaṃ vikopeyyāti ‘‘saha bhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ atikkāmeti, thullaccayaṃ. Dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Evaṃ tāva nānābhaṇḍapañcakaṃ veditabbaṃ. Sasāmikassa pana dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇaavaharaṇairiyāpathavikopanaṭhānācāvanavasena ekabhaṇḍapañcakaṃ veditabbaṃ.

Katamaṃ sāhatthikapañcakaṃ? Sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma suṅkaghātakaparikappitokāsānaṃ anto ṭhatvā bahi pātanaṃ. Atthasādhako nāma ‘‘asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā’’ti aññaṃ āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājikaṃ. Dhuranikkhepo pana ārāmābhiyogaupanikkhittabhaṇḍavasena veditabbo. Tāvakālikabhaṇḍadeyyāni adentassāpi esevanayoti idaṃ sāhatthikapañcakaṃ.

Katamaṃ pubbapayogapañcakaṃ? Pubbapayogo sahapayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānā cāvanavasena, khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo. Saṃvidhāvahāro nāma ‘‘asukaṃ nāma bhaṇḍaṃ avaharissāmā’’ti saṃvidahitvā saṃmantayitvā avaharaṇaṃ. Evaṃ saṃvidahitvā gatesu hi ekenāpi tasmiṃ bhaṇḍe ṭhānā cāvite sabbesaṃ avahārā honti. Saṅketakammaṃ nāma sañjānanakammaṃ. Sace hi purebhattādīsu yaṃkiñci kālaṃ paricchinditvā ‘‘asukasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā’’ti vutto saṅketato apacchā apure taṃ avaharati, saṅketakārakassa saṅketakaraṇakkhaṇeyeva avahāro. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikkhaṇādinimittakaraṇaṃ. Sace hi evaṃ katanimittato apacchā apure ‘‘yaṃ avaharā’’ti vutto, taṃ avaharati, nimittakārakassa nimittakaraṇakkhaṇeyeva avahāroti idaṃ pubbapayogapañcakaṃ.

Katamaṃ theyyāvahārapañcakaṃ? Theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tattha yo sandhicchedādīni katvā adissamāno avaharati, kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo. Yo pana pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayeneva adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā gahaṇaṃ pana parikappāvahāro nāma. So bhaṇḍokāsavasena duvidho. Tatrāyaṃ bhaṇḍaparikappo – sāṭakatthiko antogabbhaṃ pavisitvā ‘‘sace sāṭako bhavissati, gaṇhissāmi, sace suttaṃ, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, tatra ce sāṭako hoti, uddhāreyeva pārājikaṃ. Suttaṃ ce hoti, rakkhati. Bahi nīharitvā muñcitvā ‘‘sutta’’nti ñatvā puna āharitvā ṭhapeti, rakkhatiyeva. ‘‘Sutta’’nti ñatvāpi ‘‘yaṃ laddhaṃ, taṃ gahetabba’’nti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. ‘‘Coro coro’’ti anubandho chaṭṭetvā palāyati, rakkhati. Sāmikā disvā gaṇhanti, rakkhati yeva. Añño ce koci gaṇhāti, bhaṇḍadeyyaṃ. Sāmikesu nivattesu sayaṃ disvā paṃsukūlasaññāya ‘‘pagevetaṃ mayā gahitaṃ, mama dāni santaka’’nti gaṇhantassāpi bhaṇḍadeyyameva. Tattha yvāyaṃ ‘‘sace sāṭako bhavissati, gaṇhissāmī’’tiādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo nāma.

Okāsaparikappo pana evaṃ veditabbo – ekacco pana parapariveṇādīni paviṭṭho kiñci lobhaneyyaṃ bhaṇḍaṃ disvā gabbhadvārapamukhaheṭṭhāpāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya dassāmi, no ce passissanti, harissāmī’’ti parikappeti, tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte avahāro hoti. Iti yvāyaṃ vuttanayeneva pavatto parikappo, ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro ‘‘parikappāvahāro’’ti veditabbo.

Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro nāma. So evaṃ veditabbo – yo bhikkhu uyyānādīsu paresaṃ omuñcitvā ṭhapitaaṅgulimuddikādīni disvā ‘‘pacchā gaṇhissāmī’’ti paṃsunā vā paṇṇena vā paṭicchādeti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana sāmikā vicinantā apassitvā ‘‘sve jānissāmā’’ti sālayāva gatā honti, athassa taṃ uddharato uddhāre avahāro. Paṭicchannakāleyeva ‘‘etaṃ mama santaka’’nti sakasaññāya vā ‘‘gatā dāni te, chaṭṭitabhaṇḍaṃ ida’’nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyatatiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Pacchā ñatvā codiyamānassa adadato sāmikānaṃ dhuranikkhepe avahāro hoti. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana tathārūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālukāya vā paveseti, tassa pavesitamatteyeva avahāro.

Kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāro nāma. Sopi evaṃ veditabbo – yo bhikkhu vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃkiñci kusaṃ pātetvā cīvare bhājīyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetukāmatāya uddharati, rakkhati tāva. Parassa koṭṭhāse pātite rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ uddharati, uddhatamatte avahāro. Sace paṭhamataraṃ parakoṭṭhāsato parassa kusaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati, attano koṭṭhāsato pana attano kusaṃ uddharato uddhāreyeva rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte avahāro. Ayaṃ kusāvahāro. Iti yaṃ vuttaṃ ‘‘ādiyeyyāti pañcavīsatiyā avahārānaṃ aññataravasena hareyyā’’ti, tassattho pakāsito hoti.

Yathārūpeti yādise. Adinnādāneti adinnassa parasantakassa gahaṇe. Rājānotiidaṃ bimbisāraṃyeva sandhāya vuttaṃ, aññe pana tathā kareyyuṃ vā na kareyyuṃ vāti te nappamāṇaṃ. Haneyyuṃ ti hatthādīhi vā potheyyuṃ, satthena vā chindeyyuṃ. Bandheyyuṃ vāti rajjubandhanādīhi bandheyyuṃ vā. Pabbājeyyuṃ vāti nīhareyyuṃ vā. Corosi bālosi mūḷhosi thenosīti imehi vacanehi paribhāseyyuṃ. Kīdisassa pana adinnassa ādāne rājāno evaṃ karonti? Pādassa vā pādārahassa vā. Tathārūpaṃ bhikkhu adinnaṃ ādiyamānoti tādisaṃ bhikkhu porāṇakassa kahāpaṇassa pādaṃ vā pādārahaṃ vā bhaṇḍaṃ adinnaṃ bhūmiādīsu yattha katthaci ṭhitaṃ yaṃkiñci sajīvanijjīvaṃ vuttappakārānaṃ avahārānaṃ yena kenaci avahārena avaharanto pārājiko hoti, ko pana vādo tato atirekatarasminti.

Rājagahe dhaniyattheraṃ ārabbha rañño dārūni adinnaṃ ādiyanavatthusmiṃ paññattaṃ, ‘‘gāmā vā araññā vā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, haraṇatthāya gamanādike pubbappayoge dukkaṭaṃ, āmasane dukkaṭaṃ, pārājikavatthuno phandāpane thullaccayaṃ. Ādiyantassa māsake vā ūnamāsake vā dukkaṭaṃ, atirekamāsake vā ūnapañcamāsake vā thullaccayaṃ, pañcamāsake vā atirekapañcamāsake vā pārājikaṃ. Sabbattha gahaṇakālavasena ca gahaṇadesavasena ca paribhogabhājanaparivattanādīhi ca parihīnāparihīnavasena vinicchayo veditabbo. Sakasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakādīnañca anāpatti. Sīlavipatti, aññassa manussajātikassa vasena parapariggahitaṃ, parapariggahitasaññitā, garuparikkhāro, theyyacittaṃ, vuttappakārānaṃ avahārānaṃ vasena avaharaṇañcāti imānettha pañca aṅgāni. Adinnādānasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Dutiyapārājikavaṇṇanā niṭṭhitā.

3. Tatiyapārājikavaṇṇanā

Tatiye sañciccāti saṃcetetvā saddhiṃ cetetvā. ‘‘Pāṇo’’tisaññāya saddhiṃyeva ‘‘vadhāmi na’’nti vadhakacetanāya cetetvā pakappetvā. Manussaviggahanti kalalato paṭṭhāya jīvamānakamanussajātikasarīraṃ. Jīvitā voropeyyāti kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojeyya. Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo, pāṇātipāto veditabbo, pāṇātipātī veditabbo, pāṇātipātassa payogo veditabbo. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇātipātoti yāya cetanāya jīvitindriyupacchedakapayogaṃ samuṭṭhāpeti, sā cetanā. Pāṇātipātīti vuttacetanāya samaṅgipuggalo. Pāṇātipātassa payogoti pāṇātipātassa cha payogā sāhatthiko nissaggiyo āṇattiko thāvaro vijjāmayo iddhimayoti. Tattha sāhatthikoti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. Nissaggiyoti dūre ṭhitaṃ māretukāmassa kāyena vā kāyappaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Tattha ekeko uddissānuddissabhedato duvidho. Tattha uddissake yaṃ uddissa paharati, tasseva maraṇena kammabaddho. ‘‘Yo koci maratū’’ti evaṃ anuddissake pahārappaccayā yassa kassaci maraṇena kammabaddho. Ubhayatthāpi ca paharitamatte vā maratu, pacchā vā teneva rogena, paharitakkhaṇeyeva kammabaddho. Āṇattikoti ‘‘asukaṃ nāma mārehī’’ti aññaṃ āṇāpentassa āṇāpanaṃ.

Tattha –

Vatthu kālo ca okāso, āvudhaṃ iriyāpatho;

Kriyāvisesoti ime, cha āṇatti niyāmakā.

Tattha vatthūti puggalo. Yañhi puggalaṃ ‘‘mārehī’’ti āṇatto sace tameva māreti, āṇāpakassa āpatti. Atha aññaṃ māreti, taṃmaññamāno vā aññaṃ māreti, āṇāpako muccati. ‘‘Imaṃ mārehī’’ti āṇatte pana āṇāpakassa dukkaṭaṃ. Kāloti purebhattādikālo. Sace hi ‘‘purebhattaṃ mārehī’’ti āṇatto purebhattameva māreti, āṇāpakassa āpatti. Atha yaṃ purebhattaṃ niyāmitaṃ, tato pacchā vā pure vā māreti, āṇāpako muccati. Iminā nayena sabbattha vinicchayo veditabbo. Thāvaroti asaṃhārimena upakaraṇena māretukāmassa opātakkhaṇanaṃ apassenasaṃvidhānaṃ asiādīnaṃ upanikkhipanaṃ taḷākādīsu visasampayojanaṃ rūpūpahārotievamādi. Vuttanayeneva cetthāpi uddissānuddissabhedo veditabbo. Vijjāmayoti māraṇatthaṃ vijjāparijappanaṃ. Iddhimayoti kammavipākajāya iddhiyā payojanaṃ.

Satthahārakaṃ vāssa pariyeseyyāti ettha haratīti hārakaṃ, kiṃ harati? Jīvitaṃ. Atha vā haritabbanti hārakaṃ, upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Pariyeseyyāti yathā labhati, tathā kareyya, upanikkhipeyyāti attho. Etena thāvarapayogaṃ dasseti. Itarathā hi pariyiṭṭhimatteyeva pārājiko bhaveyya, na cetaṃ yuttaṃ. Padabhājane panassa byañjanaṃ anādiyitvā yaṃ ettha thāvarapayogasaṅgahitaṃ satthaṃ, tadeva dassetuṃ ‘‘asiṃ vā’’tiādi vuttaṃ. Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti vācāya vā tālapaṇṇādīsu likhitvā vā ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’tiādinā nayena maraṇe guṇaṃ pakāseyya. Etena yathā ‘‘adinnādāne ādiyeyyā’’ti vuttattā pariyāyakathāya muccati, nayidha, evaṃ ‘‘saṃvaṇṇeyyā’’ti vacanato pana idha pariyāyakathāyapi na muccatīti ayamattho veditabbo. Maraṇāya vā samādapeyyāti ‘‘satthaṃ vā āharā’’tiādinā (pārā. 172) nayena maraṇatthāya upāyaṃ gāhāpeyya. Etena āṇattikappayogaṃ dasseti. Ambho purisāti ālapanametaṃ. Kiṃ tuyhiminātiādi saṃvaṇṇanākāranidassanaṃ. Iti cittamanoti iti citto iti mano. ‘‘Mataṃ te jīvitā seyyo’’tiettha vuttamaraṇacitto maraṇamanoti attho. Ettha ca ‘‘mano’’tiidaṃ cittassa atthadīpanatthaṃ vuttaṃ. Tenevassa padabhājane ‘‘yaṃ cittaṃ taṃ mano’’ti (pārā. 172) āha. Cittasaṅkappoti vicittasaṅkappo. Etthāpi iti-saddo āharitabbo. ‘‘Saṅkappo’’ti ca saṃvidahanamattassetaṃ nāmaṃ, na vitakkasseva. Tañca saṃvidahanaṃ imasmiṃ atthe saññācetanādhippāyehi saṅgahaṃ gacchati, tasmā ‘‘iti cittasaṅkappo’’ti ‘‘mataṃ te jīvitā seyyo’’tiettha vuttamaraṇasaññī maraṇacetano maraṇādhippāyoti evamettha attho daṭṭhabbo. Padabhājanepi hi ayameva nayo dassito. Etena maraṇacittādīhi vinā ‘‘ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷha’’ntiādinā (dha. pa. 112) nayena dhammaṃ bhāsantassa saṃvaṇṇanā nāma na hotīti dasseti. Anekapariyāyenāti nānappakārena uccāvacena kāraṇena. Puna maraṇavaṇṇantiādi nigamanavacanaṃ. Pārājiko hotīti taṅkhaṇūpapannampi manussaviggahaṃ vuttanayena jīvitā voropento pārājiko hotīti.

Vesāliyaṃ sambahule bhikkhū ārabbha aññamaññaṃ jīvitā voropanavatthusmiṃ paññattaṃ, ‘‘maraṇavaṇṇaṃ vā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, māraṇatthāya opātakkhaṇanādīsu dukkaṭaṃ, anodissa khate opāte yassa kassaci patanepi dukkaṭaṃ, yakkhapetatiracchānagatamanussaviggahānaṃ tiracchānagatassa ca dukkhuppattiyaṃ dukkaṭameva, manussajātikassa dukkhuppattiyaṃ thullaccayaṃ, tathā yakkhādīnaṃ maraṇe, tiracchānagatamaraṇe pana pācittiyaṃ, manussamaraṇe pārājikanti. Iminā nayena sabbattha payogabhedavasena āpattibhedo veditabbo. Asañcicca mārentassa ajānantassa namaraṇādhippāyassa ummattakādīnañca anāpatti. Tattha asañciccāti ‘‘iminā upakkamena imaṃ māremī’’ti acetetvā katena upakkamena musalussāpanavatthusmiṃ (pārā. 180 ādayo) viya pare matepi anāpatti. Ajānantassāti ‘‘iminā ayaṃ marissatī’’ti ajānantassa upakkamena visagatapiṇḍapātavatthusmiṃ (pārā. 181) viya pare matepi anāpatti. Namaraṇādhippāyassāti maraṇaṃ anicchantassa upakkamena bhesajjavatthusmiṃ (pārā. 187) viya pare matepi anāpatti. Evaṃ asañciccātiādīsu vinicchayo veditabbo. Sīlavipatti, manussajātikapāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti imānettha pañca aṅgāni. Adinnādānasamauṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikavaṇṇanā

Catutthe anabhijānanti sakasantāne anuppannattā attani atthibhāvaṃ ajānanto. Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attupanāyikanti attani taṃ upaneti ‘‘mayi atthī’’ti samudācaranto, attānaṃ vā tattha upaneti ‘‘ahaṃ ettha sandissāmī’’ti samudācarantoti attupanāyiko, taṃ attupanāyikaṃ. Evaṃ katvā samudācareyyāti sambandho. Alamariyañāṇadassanantiettha mahaggatalokuttarapaññā jānanaṭṭhena ñāṇaṃ, cakkhunā ca diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanatthena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha jhānādibhede uttarimanussadhamme, alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano, taṃ alamariyañāṇadassanaṃ. Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ attupanāyikaṃ katvā kāyena vā vācāya vā tadubhayena vā viññussa manussajātikassa āroceyya. Iti jānāmi iti passāmīti samudācaraṇākāradassanametaṃ, attupanāyikañhi katvā vinā aññāpadesena samudācaranto evaṃ samudācarati, tasmā yvāyaṃ padabhājane (pārā. 209) ‘‘paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno’’tiādibhedo vutto, so sabbo idheva saṅgahaṃ gacchatīti veditabbo. ‘‘Iti jānāmi iti passāmī’’ti hi vadanto na yidaṃ vacanamattameva vadati, atha kho ‘‘iminā ca iminā ca kāraṇena ayaṃ dhammo mayi atthī’’ti dīpeti, ‘‘samāpajji’’ntiādīni ca vadantena hi samāpajjanādīhi kāraṇehi atthitā dīpitā hoti, tena vuttaṃ ‘‘yvāyaṃ padabhājane paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpannotiādibhedo vutto, so sabbo idheva saṅgahaṃ gacchatī’’ti. Tato aparena samayenāti tato ārocitakālato aññatarasmiṃ kāle. Iti āpattipaṭijānanakāladassanametaṃ, ayaṃ pana ārocitakkhaṇeva āpattiṃ āpajjati. Āpattiṃ pana āpanno yasmā parena codito vā acodito vā paṭijānāti, tasmā ‘‘samanuggāhīyamāno vā asamanuggāhīyamāno vā’’ti vuttaṃ. Āpannoti ārocitakkhaṇeyeva pārājikaṃ āpanno. Visuddhāpekkhoti attano gihibhāvādikaṃ visuddhiṃ apekkhamāno icchamāno. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ, iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihi vā upāsakārāmikasāmaṇerānaṃ vā aññataro hutvā dānādīhi saggamaggaṃ vā jhānādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti. Tena vuttaṃ ‘‘gihibhāvādikaṃ visuddhiṃ apekkhamāno’’ti. Evaṃ vadeyyāti evaṃ bhaṇeyya, kathaṃ? ‘‘Ajānamevaṃ, āvuso’’tiādiṃ. Tattha ajānanti ajānanto. Apassanti apassanto. Tucchaṃ musā vilapinti ahaṃ vacanatthavirahato tucchaṃ, vañcanādhippāyato musā vilapiṃ abhaṇinti vuttaṃ hoti. Aññatra adhimānāti yvāyaṃ tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa apatte pattasaññitāsaṅkhāto adhimāno uppajjati, taṃ adhimānaṃ ṭhapetvā kevalaṃ pāpicchatāya yo samudācareyya, ayampi pārājiko hotīti attho.

Vesāliyaṃ vaggumudātīriye bhikkhū ārabbha tesaṃ uttarimanussadhammārocanavatthusmiṃ paññattaṃ, ‘‘aññatra adhimānā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, ‘‘paṭhamaṃ jhānaṃ samāpajji’’ntiādinā nayena vuttappakāraṃ asantaṃ jhānādidhammaṃ ārocentassa sace yassa kassaci āroceti, so manussajātiko hoti, anantarameva ‘‘ayaṃ jhānalābhī’’ti vā ‘‘ariyo’’ti vā yena kenaci ākārena tamatthaṃ jānāti, pārājikaṃ. Sace na jānāti, thullaccayaṃ. Sace pana ‘‘yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī’’tiādinā (pārā. 220) nayena aññāpadesena ārocentassa jānāti, thullaccayaṃ. Sace na jānāti, dukkaṭaṃ. Adhimānena ārocentassa, anullapanādhippāyassa, ummattakādīnañca anāpatti. Sīlavipatti, uttarimanussadhammassa attani asantatā, pāpicchatāya tassa ārocanaṃ, anaññāpadeso, yassa āroceti, tassa manussajātikatā, taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādāne vuttasadisānevāti.

Catutthapārājikavaṇṇanā niṭṭhitā.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammātiidaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati? Pāḷiyaṃ āgatāni tāva bhikkhūnaṃ cattāri bhikkhunīnaṃ asādhāraṇāni cattārīti aṭṭha, tāni ekādasannaṃ paṇḍakādīnaṃ abhabbabhāvasaṅkhātehi ekādasahi pārājikehi saddhiṃ ekūnavīsati, gihibhāvaṃ patthayamānāya bhikkhuniyā vibbhantabhāvapārājikena saddhiṃ vīsati, aparānipi lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena ‘‘cattāri anulomapārājikānī’’ti vadanti, iti imāni ca cattāri, purimāni ca vīsatīti samodhānetvā sabbāneva catuvīsati pārājikāni veditabbāni. Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposathādibhedaṃ saṃvāsaṃ bhikkhūhi saddhiṃ na labhati. Yathā pure, tathā pacchāti yathā pubbe gihikāle anupasampannakāle ca, pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti, natthi tassa bhikkhūhi saddhiṃ uposathādibhedo saṃvāsoti. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante ‘‘kaccittha parisuddhā’’ti pucchāmi. Kaccitthāti kacci ettha, etesu catūsu pārājikesu kacci parisuddhāti attho. Atha vā kaccittha parisuddhāti kacci parisuddhā attha, bhavathāti attho. Sesaṃ sabbattha uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍo

Ime kho panāti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ. Terasāti gaṇanaparicchedo. Saṅghādisesāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ āgacchanti, na nidāne viya ‘‘yassa siyā āpattī’’ti sādhāraṇavacanamattena.

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Saṃvijjati cetanā assāti sañcetanā, sañcetanāva sañcetanikā, sañcetanā vā assa atthīti sañcetanikā. Sukkavissaṭṭhīti sukkassa vissaṭṭhi, rāgūpatthambhādīsu yena kenaci aṅgajāte kammaññataṃ patte ārogyādīsu yaṃkiñci apadisitvā ajjhattarūpādīsu yattha katthaci mocanassādacetanāya nimitte upakkamantassa āsayadhātunānattato nīlādivasena (pārā. 239-240) dasavidhesu sukkesu yassa kassaci sukkassa ṭhānā cāvanāti attho. Aññatra supinantāti yā supine sukkavissaṭṭhi hoti, taṃ ṭhapetvā. Saṅghādisesoti yā aññatra supinantā sañcetanikā sukkavissaṭṭhi, ayaṃ saṅghādiseso nāma āpattinikāyoti attho. Vacanattho panettha saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Kiṃ vuttaṃ hoti – imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ, tassa ādimhi ceva parivāsadānatthāya, ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya, avasāne abbhānatthāya ca saṅgho icchitabbo, na hettha ekampi kammaṃ vinā saṅghena sakkā kātuṃ. Iti saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādisesoti.

Sāvatthiyaṃ seyyasakaṃ ārabbha upakkamitvā asucimocanavatthusmiṃ paññattaṃ, ‘‘aññatra supinantā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ. Sace pana parena attano aṅgajāte upakkamaṃ kāretvā mocāpeti, āpajjatiyeva. Cetetvā antamaso ākāse kaṭikampanenapi nimitte upakkamantassa sace na muccati, thullaccayaṃ. Sace pana antamaso yaṃ ekā khuddakamakkhikā piveyya, tattakampi ṭhānato muccati, dakasotaṃ anotiṇṇepi saṅghādiseso. Ṭhānato pana cutaṃ avassameva dakasotaṃ otarati, tasmā ‘‘dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso’’ti (pārā. aṭṭha. 2.237) aṭṭhakathāsu vuttaṃ. Anupakkamantassa ca, amocanādhippāyassa ca, supinaṃ passantassa ca, ummattakādīnañca muttepi anāpatti. Sīlavipatti, cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

Dutiye otiṇṇoti yakkhādīhi viya sattā anto uppajjantena rāgena vā otiṇṇo, kūpādīni viya sattā asamapekkhitvā rajjanīye ṭhāne rajjanto sayaṃ vā rāgaṃ otiṇṇo, kāyasaṃsaggarāgasamaṅgissetaṃ adhivacanaṃ. Vipariṇatena cittenāti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatiṃ vijahitvā aññathā pavattena, virūpaṃ vā pariṇatena yathā parivattamānaṃ virūpaṃ hoti, evaṃ vuttarāgavasena parivattetvā ṭhitena cittenāti attho. Mātugāmena saddhinti tadahujātāyapi jīvamānakamanussitthiyā saddhiṃ. Kāyasaṃsaggaṃ samāpajjeyyāti hatthaggahaṇādikaāyasampayogaṃ kāyamissībhāvaṃ samāpajjeyya. Hatthaggāhaṃ vātiādi panassa vitthārena atthadassanaṃ. Tattha hattho nāma kapparato paṭṭhāya yāva agganakhā. Veṇī nāma vinandhitvā vā avinandhitvā vā suddhakesehi vā nīlādivaṇṇasuttakusumakahāpaṇamālāsuvaṇṇacīrakamuttāvaḷiādīsu aññataramissehi vā katakesakalāpassetaṃ adhivacanaṃ. Veṇiggahaṇena cettha kesāpi gahitāyeva saddhiṃ lomehi. Iti vuttalakkhaṇassa hatthassa gahaṇaṃ hatthaggāho, veṇiyā gahaṇaṃ veṇiggāho. Avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ nāma. Yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa saṅghādiseso nāma āpattinikāyo hotīti.

Sāvatthiyaṃ udāyittheraṃ ārabbha kāyasaṃsaggasamāpajjanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso lomena lomaṃ phusantassāpi, itthiyā vā phusiyamānassa sevanādhippāyena vāyamitvā phassaṃ paṭijānantassa saṅghādiseso. Ekena pana hatthena gahetvā dutiyena hatthena divasampi tattha tattha phusantassa ekāva āpatti, aggahetvā phusanto pana sace sīsato yāva pādā, tāva kāyato hatthaṃ amocentoyeva phusati, ekāva āpatti, pañcannaṃ aṅgulīnaṃ ekato gahaṇepi ekāyeva. Sace pana nānitthīnaṃ pañcaṅguliyo ekato gaṇhāti, pañca āpattiyo. Itthiyā vematikassa, paṇḍakapurisatiracchānagatasaññissa ca thullaccayaṃ, tathā kāyena kāyappaṭibaddhena, amanussitthipaṇḍakehi ca saddhiṃ kāyasaṃsaggepi. Manussitthiyā pana kāyappaṭibaddhena kāyappaṭibaddhādīsu, purisakāyaphusanādīsu ca dukkaṭaṃ. Itthiyā phusiyamānassa sevanādhippāyassāpi kāyena avāyamitvā phassaṃ paṭijānantassa, mokkhādhippāyena itthiṃ phusantassa, asañcicca, assatiyā, ajānantassa, asādiyantassa, ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

Tatiye otiṇṇatā ca vipariṇatacittatā ca duṭṭhullavācassādarāgavasena veditabbā. Mātugāmanti duṭṭhullāduṭṭhullasaṃlakkhaṇasamatthaṃ manussitthiṃ. Duṭṭhullāhivācāhīti vaccamaggapassāvamaggemethunadhammappaṭisaṃyuttāhi vācāhi. Obhāseyyāti avabhāseyya, vaṇṇāvaṇṇayācanaāyācanapucchanapaṭipucchanaācikkhaṇānusāsanaakkosanavasena nānappakāraṃ asaddhammavacanaṃ vadeyya. Yathā tanti ettha nti nipātamattaṃ, yathā yuvā yuvatinti attho. Etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasaṃhitāhītiidaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanaṃ. Saṅghādisesoti dvinnaṃ maggānaṃ vasena vaṇṇāvaṇṇehi vā methunayācanādīhi vā ‘‘sikharaṇīsi, saṃbhinnāsi, ubhatobyañjanakāsī’’ti imesu tīsu aññatarena akkosavacanena vā mātugāmaṃ obhāsantassa saṅghādiseso nāma āpattinikāyo hotīti.

Sāvatthiyaṃ udāyittheraṃ ārabbha duṭṭhullavācāhi obhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayena obhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso. Paṇḍake thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Punappunaṃ obhāsantassa, sambahulā ca itthiyo ekavācāya obhāsantassa vācāgaṇanāya ceva itthigaṇanāya ca āpattiyo. Sace yaṃ itthiṃ obhāsati, sā na jānāti, thullaccayaṃ. Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇanepi thullaccayaṃ. Paṇḍake dukkaṭaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyappaṭibaddhañca ādissa vaṇṇādibhaṇane sabbattha dukkaṭaṃ. Atthadhammaanusāsanipurekkhārānaṃ ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Adinnādānasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmasikkhāpadavaṇṇanā

Catutthe otiṇṇatā ca vipariṇatacittatā ca attakāmapāricariyāvasena veditabbā. Mātugāmassa santiketi duṭṭhullobhāsane vuttappakārāya itthiyā samīpe. Attakāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā kāmitā icchitāti attakāmā, sayaṃ methunarāgavasena patthitāti attho, attakāmā ca sā pāricariyā cāti attakāmapāricariyā, tassā attakāmapāricariyāya. Vaṇṇaṃ bhāseyyāti guṇaṃ ānisaṃsaṃ pakāseyya. Etadaggantiādi tassā attakāmapāricariyāya vaṇṇabhāsanākāranidassanaṃ. Tatrāyaṃ padasambandhavaseneva saṅkhepattho – yā mādisaṃ pāṇātipātādīhi virahitattā sīlavantaṃ methunadhammā virahitattā brahmacāriṃ tadubhayenāpi kalyāṇadhammaṃ etena dhammena paricareyya abhirameyya, tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma, etadaggaṃ pāricariyānanti. Methunupasaṃhitena saṅghādisesoti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsanto ca ‘‘arahasi tvaṃ mayhaṃ methunadhammaṃ dātu’’ntiādinā methunappaṭisaṃyutteneva vacanena yo bhāseyya, tassa saṅghādiseso.

Sāvatthiyaṃ udāyittheraṃ ārabbha attakāmapāricariyāya vaṇṇabhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayeneva attakāmapāricariyāya vaṇṇaṃ bhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso. No ce jānāti, thullaccayaṃ. Paṇḍake paṇḍakasaññinopi thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Cīvarādīhi vatthukāmehi pāricariyāya vaṇṇaṃ bhāsantassa ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni duṭṭhullobhāsane vuttasadisānevāti.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

Pañcame sañcarittanti itthipurisānaṃ antare saṃcaraṇabhāvaṃ. Samāpajjeyyāti sammā paṭiggaṇhanavīmaṃsanapaccāharaṇāni karonto āpajjeyya. Itthiyā vātiādi samāpajjanākāradassanaṃ. Tattha itthiyā vā purisamatinti purisena vā tassa mātāpitādīhi vā pesito purisassa matiṃ adhippāyaṃ itthiyā āroceyyāti attho. Purisassa vā itthimatinti itthiyā vā tassā mātāpitādīhi vā pesito itthiyā matiṃ adhippāyaṃ purisassa āroceyyāti attho. Jāyattane vā jārattane vāti jāyabhāve vā jārabhāve vā. Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti. Apica purisasseva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyabhāve, jārattane vā micchācārabhāve, tenevassa padabhājane (pārā. 302) ‘‘jāyattane vāti jāyā bhavissasi, jārattane vāti jārī bhavissasī’’ti vuttaṃ. Eteneva upāyena itthiyā matiṃ purisassa ārocanepi ‘‘pati bhavissasi, jāro bhavissasī’’ti vattabbatā veditabbā. Antamaso taṅkhaṇikāyapīti sabbantimena paricchedena yā ayaṃ taṅkhaṇe muhuttamatte saṃvasitabbato ‘‘taṅkhaṇikā’’ti vuccati, muhuttikāti attho. Tassāpi ‘‘muhuttikā bhavissasī’’ti evaṃ purisassa matiṃ ārocentassa saṅghādiseso, eteneva upāyena ‘‘muhuttiko bhavissasī’’ti evaṃ purisassa itthimatiṃ ārocentopi saṅghādisesaṃ āpajjatīti veditabbo.

Sāvatthiyaṃ udāyittheraṃ ārabbha sañcarittasamāpajjanavatthusmiṃ paññattaṃ, ‘‘antamaso taṅkhaṇikāyapī’’ti ayamettha anupaññatti, sādhāraṇapaññatti, ‘‘paṭiggaṇhāti, vīmaṃsati, antevāsiṃ paccāharāpetī’’tiiminā (pārā. 338) nayena sāṇattikaṃ, aññatra nālaṃvacanīyāya yāya kāyaci itthiyā antamaso mātuyāpi purisamatiṃ ārocento ‘‘hohi kira bhariyā dhanakkītā’’ti vattukāmo sacepi chandavāsinīādīsu aññatarākārena ārocetvā tāya ‘‘sādhū’’ti sampaṭicchitepi asampaṭicchitepi puna āgantvā yena pahito, tassa taṃ pavattiṃ āroceti, saṅghādisesaṃ āpajjati. Sā pana tassa bhariyā hotu vā, mā vā, akāraṇametaṃ. Sacepi yassā santikaṃ pesito, taṃ adisvā aññatarassa avassārocanakassa ‘‘ārocehī’’ti vatvā paccāharati, āpajjatiyeva. ‘‘Māturakkhitaṃ brūhī’’ti pesitassa pana gantvā aññaṃ piturakkhitādīsu aññataraṃ vadantassa visaṅketaṃ hoti, purisassa vā itthiyā vā vacanaṃ ‘‘sādhū’’ti kāyena vā vācāya vā ubhayena vā paṭiggaṇhitvā tassā itthiyā vā purisassa vā ārocetvā vā ārocāpetvā vā puna yena pesito, tassa taṃ pavattiṃ sayaṃ ārocentassa vā aññena ārocāpentassa vā saṅghādiseso. Ettāvatā hi ‘‘paṭiggaṇhāti, vīmaṃsati, paccāharatī’’tiidaṃ aṅgattayaṃ sampāditameva hoti, ito pana yehi kehici dvīhi aṅgehi, paṇḍake ca aṅgattayenāpi thullaccayaṃ. Ekena dukkaṭaṃ. Saṅghassa vā cetiyassa vā gilānassa vā kiccena gacchantassa, ummattakādīnañca anāpatti.

Sīlavipatti, yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā,

Paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañca aṅgāni. Chasamuṭṭhānaṃ, paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyavikārena sāsanaṃ gahetvā tatheva vīmaṃsitvā tatheva paccāharantassa kāyato samuṭṭhāti. ‘‘Itthannāmā āgamissati, tassā cittaṃ jāneyyāthā’’ti kenaci vutte ‘‘sādhū’’ti sampaṭicchitvā taṃ āgataṃ vatvā puna tasmiṃ purise āgate ārocentassa kāyena kiñci akatattā vācato samuṭṭhāti. Vācāya ‘‘sādhū’’ti sāsanaṃ gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībhedena vīmaṃsitvā punapi aññeneva kāraṇena tato apakkamma kadācideva taṃ purisaṃ disvā ārocentassāpi vācato samuṭṭhāti. Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi pituvacanena gantvā alaṃvacanīyaṃ mātarampi ‘‘ehi me pitaraṃ upaṭṭhāhī’’ti vatvā paccāharantassa kāyavācato samuṭṭhāti. Imāni tīṇi acittakasamuṭṭhānāni. Tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni honti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalādivasena cettha tīṇi cittāni, sukhādivasena tisso vedanāti.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

Chaṭṭhe saññācikāya panāti ettha saññācikā nāma sayaṃ pavattitayācanā vuccati, tasmā saññācikāyāti attano yācanāyāti vuttaṃ hoti, sayaṃ yācitakehi upakaraṇehīti attho. Ettha ca yaṃkiñci parapariggahitakaṃ mūlacchedavasena yācituṃ na vaṭṭati, tāvakālikaṃ pana vaṭṭati. Sahāyatthāya kammakaraṇatthāya ‘‘purisaṃ dethā’’ti vattuṃ vaṭṭati, purisattakarampi yācituṃ vaṭṭati, purisattakaro nāma vaḍḍhakiādinā purisena kātabbaṃ hatthakammaṃ. Taṃ ‘‘purisattakaraṃ dehī’’ti vā ‘‘hatthakammaṃ dehī’’ti vā vatvā yācituṃ vaṭṭati. Hatthakammaṃ nāma kiñci vatthu na hoti, tasmā ‘‘kiṃ, bhante, āgatatthā’’ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi, migaluddakādayo pana sakakammaṃ na yācitabbā. Kuṭinti ullittādīsu aññataraṃ. Tattha ullittā nāma ṭhapetvā thambhatulāpiṭṭhasaṅghāṭavātapānadhūmacchiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma tatheva vuttanayeneva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā. Kārayamānenāti sayaṃ vā karontena, āṇattiyā vā kārāpentena. Asāmikanti kāretā dāyakena virahitaṃ. Attuddesanti ‘‘mayhaṃ vāsāgāraṃ esā’’ti evaṃ attā uddeso etissāti attuddesā, taṃ attuddesaṃ. Pamāṇikā kāretabbāti pamāṇayuttā kāretabbā. Tatridaṃ pamāṇanti tassā kuṭiyā idaṃ pamāṇaṃ. Dīghasoti dīghato. Dvādasa vidatthiyo sugatavidatthiyātiettha sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakihatthena diyaḍḍho hattho hoti. Minantena pana kuṭiyā bahikuṭṭe paṭhamaṃ dinnaṃ mahāmattikapariyantaṃ aggahetvā thusapiṇḍapariyantena dvādasa vidatthiyo minetabbā, sace thusapiṇḍakena anatthiko hoti, mahāmattikalepeneva niṭṭhāpeti, sveva paricchedo. Tiriyanti vitthārato. Sattantarāti kuṭṭassa bahiantaṃ aggahetvā abbhantarimena antena satta sugatavidatthiyo pamāṇanti vuttaṃ hoti. Ettha ca kesaggamattampi dīghato hāpetvā tiriyaṃ, tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati, ko pana vādo ubhatovaḍḍhane. Yā pana dīghato saṭṭhihatthāpi hoti, tiriyato tihatthā vā ūnakacatuhatthā vā, yattha pamāṇayutto mañco ito cito ca na parivaṭṭati, pacchimakoṭiyā catuhatthavitthārā na hoti, ayaṃ kuṭisaṅkhyaṃ na gacchati, tasmā vaṭṭati. Bhikkhū abhinetabbā vatthudesanāyāti yasmiṃ padese kuṭiṃ kāretukāmo hoti, taṃ sodhetvā padabhājane (pārā. 349) vuttanayena saṅghaṃ tikkhattuṃ yācitvā sabbe vā saṅghapariyāpannā saṅghena vā sammatā dve tayo bhikkhū tattha vatthudesanatthāya netabbā. Tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamananti tehi bhikkhūhi kipillikādīnaṃ āsayādīhi terasahi, pubbaṇṇāparaṇṇanissitādīhi soḷasahi upaddavehi virahitattā anārambhaṃ, dvīhi vā catūhi vā balibaddhehi yuttena sakaṭena ekaṃ cakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ sakkuṇeyyatāya saparikkamananti sallakkhetvā sace saṅghapahonakā honti, tattheva, no ce, saṅghamajjhaṃ gantvā tena bhikkhunā yācitehi ñattidutiyena kammena vatthu desetabbaṃ. Sārambhe cetiādi paṭipakkhanayena veditabbaṃ.

Āḷaviyaṃ āḷavike bhikkhū ārabbha saññācikāya kuṭikaraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, ‘‘adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ kāressāmī’’ti upakaraṇatthaṃ araññaṃ gamanato paṭṭhāya sabbapayogesu dukkaṭaṃ, ‘‘idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatī’’ti tesu paṭhamapiṇḍadāne thullaccayaṃ, dutiyadānena lepe ghaṭite sace adesitavatthukā eva vā pamāṇātikkantā eva vā hoti, eko saṅghādiseso, dve ca dukkaṭāni. Ubhayavippannā, dve saṅghādisesā, dve ca dukkaṭāni. Sace pana dvārabandhaṃ vā vātapānaṃ vā aṭṭhapetvāva mattikāya limpati, ṭhapite ca tasmiṃ lepo na ghaṭiyati, rakkhati tāva. Puna limpantassa pana ghaṭitamatte saṅghādiseso. Sace taṃ ṭhapiyamānaṃ paṭhamadinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati, paṭhamameva saṅghādiseso. Kevalaṃ sārambhāya dukkaṭaṃ, tathā aparikkamanāya. Vippakataṃ kuṭiṃ aññassa dadato ca, bhūmiṃ samaṃ katvā bhindantassa ca, leṇaguhātiṇakuṭipaṇṇacchadanagehesu aññataraṃ kārentassa, kuṭimpi aññassa vāsatthāya, vāsāgāraṃ ṭhapetvā uposathāgārādīsu aññataratthāya kārentassa ca ummattakādīnañca anāpatti. Sīlavipatti, ullittādīnaṃ aññataratā, heṭṭhimapamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti imānettha cha vā satta vā aṅgāni. Chasamuṭṭhānaṃ, kiriyañca, kiriyākiriyañca. Idañhi vatthuṃ desāpetvā pamāṇātikkantaṃ vā karoto kiriyato samuṭṭhāti, adesāpetvā karoto kiriyākiriyato samuṭṭhāti. Sesamettha sañcaritte vuttasadisamevāti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

Sattame mahallakanti sasāmikabhāvena saññācitakuṭito mahantabhāvo etassa atthīti mahallako, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ. Yasmā panassa taṃ pamāṇamahantattaṃ sasāmikattāva labbhati, tasmā tadatthadassanatthaṃ ‘‘mahallako nāma vihāro sasāmiko vuccatī’’ti evamassa padabhājane (pārā. 367) vuttaṃ. Sesaṃ sabbaṃ kuṭikārasikkhāpade vuttasadisaṃ, sasāmikabhāvamattameva hi viseso.

Kosambiyaṃ channattheraṃ ārabbha cetiyarukkhaṃ chedāpanavatthusmiṃ paññattabhāvo, akiriyamattato samuṭṭhānabhāvo, ekasaṅghādisesatā ca ettha viseso.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Duṭṭhadosasikkhāpadavaṇṇanā

Aṭṭhame duṭṭho dosoti dūsito ceva dūsako ca. Uppanne hi dose puggalo tena dosena dūsito hoti, pakatibhāvaṃ jahāpito, tasmā ‘‘duṭṭho’’ti vuccati. Parañca dūseti vināseti, tasmā ‘‘doso’’ti vuccati. Iti ‘‘duṭṭho doso’’ti ekassevetaṃ puggalassa ākāranānattena nidassanaṃ. Appatītoti nappatīto, pītisukhādīhi vivajjito, na abhisaṭoti attho. Amūlakenāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ assutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ nāma. Taṃ pana so āpanno vā hotu, anāpanno vā, etaṃ idha appamāṇaṃ. Ettha ca adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ, assutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ, aparisaṅkitaṃ nāma attano vā parassa vā diṭṭhasutamutavasena cetasā aparisaṅkitaṃ, iti evarūpena amūlakena. Pārājikenāti bhikkhuno anurūpesu ekūnavīsatiyā aññatarena, padabhājane (pārā. 386) pana pārājikuddese āgatāneva gahetvā ‘‘catunnaṃ aññatarenā’’ti vuttaṃ. Anuddhaṃseyyāti dhaṃseyya viddhaṃseyya padhaṃseyya abhibhaveyya. Taṃ pana anuddhaṃsanaṃ yasmā attanā codentopi parena codāpentopi karoti, tasmāssa padabhājane ‘‘codeti vā codāpeti vā’’ti vuttaṃ. Tattha vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti saṅkhepato catasso codanā. Tāsu vatthusandassanā nāma ‘‘tvaṃ methunaṃ dhammaṃ paṭisevī’’tiādinā nayena pavattā. Āpattisandassanā nāma ‘‘tvaṃ methunadhammāpattiṃ āpanno’’tiādinā nayena pavattā. Saṃvāsappaṭikkhepo nāma ‘‘natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti evaṃ pavatto. Ettāvatā pana sīsaṃ na eti, ‘‘assamaṇosī’’tiādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Sāmīcippaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalikammasāmīcikammabījanikammādīnaṃ akaraṇaṃ, taṃ paṭipātiyā vandanādīni karoto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca codanā nāma hoti, āpatti pana sīsaṃ na eti. ‘‘Kasmā mama vandanādīni na karosī’’ti pucchite pana ‘‘assamaṇosī’’tiādivacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti, tasmā yo bhikkhu bhikkhuṃ samīpe ṭhatvā ‘‘tvaṃ methunaṃ dhammaṃ paṭisevī’’ti vā ‘‘assamaṇosī’’ti vā ādīhi vacanehi hatthamuddāya eva vā etamatthaṃ dīpento sayaṃ vā codeti, gahaṭṭhapabbajitesu vā aññatarena codāpeti, ayaṃ anuddhaṃseti nāma. Appeva nāma naṃ imamhā brahmacariyā cāveyyanti api eva nāma naṃ puggalaṃ imamhā seṭṭhacariyā apaneyyaṃ. ‘‘Sādhu vatassa sacāhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyya’’nti iminā adhippāyena anuddhaṃseyyāti vuttaṃ hoti. Etena ekaṃ cāvanādhippāyaṃ gahetvā avasesā akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathaṭṭhapanādhippāyo pavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti satta adhippāyā paṭikkhittā honti. Tato aparena samayenāti yasmiṃ samaye anuddhaṃsito hoti, tato aññasmiṃ samaye. Samanuggāhīyamāno vāti anuvijjakena kiṃ te diṭṭhantiādinā nayena anuvijjiyamāno upaparikkhiyamāno. Asamanuggāhīyamāno vāti diṭṭhādīsu kenaci vatthunāvā anuvijjakādīsu yena kenaci puggalena vā avuccamāno. Imesaṃ pana padānaṃ parato ‘‘bhikkhu ca dosaṃ patiṭṭhātī’’ti iminā sambandho. Idañhi vuttaṃ hoti – evaṃ samanuggāhīyamāno vā asamanuggāhīyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti, saṅghādisesoti. Idañca amūlakabhāvassa pākaṭakāladassanatthaṃ vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati. Amūlakañceva taṃ adhikaraṇaṃ hotīti ettha pana diṭṭhamūlādīnaṃ abhāvena amūlakaṃ, samathehi adhikaraṇīyabhāvena adhikaraṇaṃ. Yañhi adhikicca ārabbha paṭicca sandhāya samathā pavattanti, taṃ adhikaraṇaṃ. Idha pana pārājikasaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ. Yadi hi taṃ adhikaraṇaṃ diṭṭhādīhi mūlehi amūlakañceva hoti, ayaṃ codetuṃ āgato bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati, ‘‘tucchakaṃ mayā bhaṇita’’ntiādīni (pārā. 386) vadanto paṭijānāti, tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti, ayaṃ sikkhāpadassa padānukkamena attho.

Rājagahe mettiyabhūmajake bhikkhū ārabbha amūlakena pārājikena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, katūpasampadaṃ suddhaṃ vā asuddhaṃ vā puggalaṃ yena pārājikena codeti, taṃ ‘‘ayaṃ anajjhāpanno’’ti ñatvā cāvanādhippāyena ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāsaṃ akāretvā codentassa sace so taṅkhaṇeyeva jānāti ‘‘maṃ codetī’’ti, vācāya vācāya saṅghādiseso ceva dukkaṭañca. Okāsaṃ kāretvā codentassa saṅghādisesoyeva. Hatthamuddāya sammukhā codentassāpi eseva nayo. Parammukhā codentassa pana sīsaṃ na eti. Attanā samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti, so tassa vacanena taṃ codeti, codāpakasseva vuttanayena āpattiyo. Atha sopi ‘‘mayā diṭṭhaṃ sutaṃ atthī’’ti codeti, dvinnampi jānānaṃ tatheva āpattiyo. Akkosādhippāyena pana okāsaṃ akāretvā vadantassa vuttanayeneva pācittiyañceva dukkaṭañca. Okāsaṃ kāretvā vadantassa pācittiyameva. Kammādhippāyena asammukhā sattavidhampi kammaṃ karontassa dukkaṭameva. Vuṭṭhānādhippāyena ‘‘tvaṃ itthannāmaṃ āpattiṃ āpanno, taṃ paṭikarohī’’ti vadantassa, uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ca okāsakammaṃ natthi, ṭhapanakkhettaṃ pana jānitabbaṃ, anuvijjakassāpi osaṭe vatthusmiṃ ‘‘atthetaṃ tavā’’ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi, dhammakathikassāpi ‘‘yo idañca idañca karoti, ayaṃ assamaṇo’’tiādinā nayena anodisakaṃ dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā ‘‘asuko ca asuko ca assamaṇo anupāsako’’ti katheti, āsanato oruyha āpattiṃ desetvā gantabbaṃ. Ummattakādīnañca anāpatti, sīlavipatti, yaṃ codeti vā codāpeti vā, tassa ‘‘upasampanno’’ti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhācodanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni. Vedanā panettha dukkhāyevāti.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Aññabhāgiyasikkhāpadavaṇṇanā

Navame aññabhāgiyassātiādīsu aññabhāgassa idaṃ, aññabhāgo vā assa atthīti aññabhāgiyaṃ. Adhikaraṇanti ādhāro veditabbo, vatthu adhiṭṭhānanti vuttaṃ hoti. Yo hi so aṭṭhuppattiyaṃ ‘‘dabbo mallaputto nāmā’’ti chagalako vutto. So yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca, tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva chagalakabhāvassa ca, so vā aññabhāgo assa atthi, tasmā aññabhāgiyasaṅkhyaṃ labhati. Yasmā ca tesaṃ ‘‘imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomā’’ti vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthu adhiṭṭhānaṃ, tasmā ‘‘adhikaraṇa’’nti veditabbo. Tañhi sandhāya ‘‘saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassā’’tiādi (pārā. 391) vuttaṃ. Na vivādādhikaraṇādīsu aññataraṃ, kasmā? Asambhavato. Na hi mettiyabhūmajakā catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ uppādiyiṃsu, na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva lesā vuttā, na vivādādhikaraṇādīnaṃ. Tañca ‘‘dabbo mallaputto’’ti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chagalakassa koci deso hoti theraṃ pārājikena dhammena anuddhaṃsetuṃ lesamatto, ettha ca dissati apadissati ‘‘assa aya’’nti voharīyatīti deso, jātiādīsu aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Padabhājane (pārā. 393) pana yassa aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, taṃ yasmā aṭṭhuppattivaseneva āvibhūtaṃ, tasmā taṃ avibhajitvā yāni ‘‘adhikaraṇa’’nti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇāni, tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā, jānitabbā ca vinayadharehi, tasmā tañca avasāne āpattaññabhāgiyena codanañca āvikātuṃ ‘‘aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā’’tiādi vuttaṃ, sesā vinicchayakathā aṭṭhame vuttasadisāyeva. Ayaṃ pana viseso – idaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanavatthusmiṃ paññattaṃ, idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpatti. Aṅgesu ca aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādiyanatā adhikāti.

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

10. Saṅghabhedasikkhāpadavaṇṇanā

Dasame samaggassa saṅghassāti sahitassa bhikkhusaṅghassa, cittena ca sarīrena ca aviyuttassāti attho. Tenevassa padabhājane (pārā. 412) ‘‘samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito’’ti vuttaṃ. Samānasaṃvāsako hi samacittatāya cittena aviyutto hoti, samānasīmāyaṃ ṭhito kāyasāmaggidānato sarīrena aviyutto. Bhedāya parakkameyyāti ‘‘kathaṃ nāmāyaṃ bhijjeyyā’’ti bhedanatthāya vāyāmeyya. Bhedanasaṃvattanikaṃ vā adhikaraṇanti bhedanassa saṅghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiñhi okāse ‘‘kāmahetu kāmanidānaṃ kāmādhikaraṇa’’nti ādīsu (ma. ni. 1.168, 178) viya kāraṇaṃ ‘‘adhikaraṇa’’nti adhippetaṃ. Taṃ bhedakaravatthuvasena aṭṭhārasavidhaṃ. Samādāyāti gahetvā. Paggayha tiṭṭheyyāti taṃ saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanibbattisamatthaṃ kāraṇaṃ gahetvā dīpeyya ceva nappaṭinissajjeyya ca. Bhikkhūhi evamassa vacanīyoti ye taṃ paggayha tiṭṭhantaṃ sammukhā passanti, ye vā ‘‘asukasmiṃ nāma vihāre’’ti suṇanti, tehi sabbantimena paricchedena aḍḍhayojanamattaṃ gantvāpi yvāyaṃ anantare ‘‘māyasmā’’tiādivacanakkamo vutto, evamassa vacanīyo. Disvā vā sutvā vā avadantānaṃ dukkaṭaṃ. Ettha ca māiti padaṃ ‘‘parakkamī’’tipadena ‘‘aṭṭhāsī’’tipadena ca saddhiṃ ‘‘mā parakkami, mā aṭṭhāsī’’ti yojetabbaṃ. Sametāyasmā saṅghenāti āyasmā saṅghena saddhiṃ sametu samāgacchatu, ekaladdhiko hotūti attho. Kiṃ kāraṇā? Samaggo hi saṅgho…pe… viharatīti. Tattha sammodamānoti aññamaññasampattiyā suṭṭhu modamāno. Avivadamānoti ‘‘ayaṃ dhammo, nāyaṃ dhammo’’ti evaṃ na vivadamāno. Eko uddeso assāti ekuddeso, ekato pavattapātimokkhuddesoti attho. Phāsu viharatīti sukhaṃ viharati. Evaṃ visumpi saṅghamajjhepi tikkhattuṃ vuccamānassa appaṭinissajjato dukkaṭaṃ. Evañca sotiādimhi samanubhāsitabboti samanubhāsanakammaṃ kātabbaṃ. Iccetaṃ kusalanti iti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. No ce paṭinissajjeyya, saṅghādisesoti ettha samanubhāsanakammapariyosāne appaṭinissajjantassa saṅghādiseso. Sesaṃ uttānapadatthameva.

Rājagahe devadattaṃ ārabbha saṅghabhedāya parakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, samanubhāsanakamme kariyamāne appaṭinissajjantassa ñattipariyosāne dukkaṭaṃ, dvīhi kammavācāhi dve thullaccayā, ‘‘yassa nakkhamati, so bhāseyyā’’ti evaṃ yya-kārapattāya tatiyakammavācāya tañca dukkaṭaṃ te ca thullaccayā paṭippassambhanti, saṅghādisesoyeva tiṭṭhati. Asamanubhāsiyamānassa ca paṭinissajjantassa ca ummattakādīnañca anāpatti. Sīlavipatti, bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti imānettha cattāri aṅgāni. Samanubhāsanasamuṭṭhānaṃ, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Saṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Bhedānuvattakasikkhāpadavaṇṇanā

Ekādasame tasseva kho panāti yo saṅghabhedāya parakkamati, tasseva. Anuvattakāti tassa diṭṭhiṃ khantiṃ ruciṃ gahaṇena anupaṭipajjanakā. Vaggaṃ asāmaggipakkhiyavacanaṃ vadantīti vaggavādakā. Yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti. Na hi saṅgho saṅghassa kammaṃ karoti, tasmā ‘‘eko vā dve vā tayo vā’’ti vuttaṃ. Jānāti noti amhākaṃ chandādīni jānāti. Bhāsatīti ‘‘evaṃ karomā’’ti amhehi saddhiṃ bhāsati. Amhākampetaṃ khamatīti yaṃ so karoti, etaṃ amhākampi ruccati. Sametāyasmantānaṃ saṅghenāti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu samāgacchatu, ekībhāvaṃ gacchatūti vuttaṃ hoti. Sesaṃ padatthato uttānameva. Vinicchayakathāpettha dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ rājagahe sambahule bhikkhū ārabbha devadattassa saṅghabhedāya parakkamantassa anuvattanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha anuvattanaṃ daṭṭhabbanti.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

Dvādasame dubbacajātikoti dubbacasabhāvo, vattuṃ asakkuṇeyyoti attho. Uddesapariyāpannesūti uddese pariyāpannesu antogadhesu, ‘‘yassa siyā āpatti, so āvikareyyā’’ti evaṃ saṅgahitattā anto pātimokkhassa vattamānesūti attho. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno, kāraṇatthe cetaṃ upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Viramathāyasmanto mama vacanāyāti yena vacanena maṃ vadatha, tato mama vacanato viramatha, mā maṃ taṃ vacanaṃ vadathāti vuttaṃ hoti. Vadatu saha dhammenāti sahadhammikena sikkhāpadena, sahadhammena vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadetu. Yadidanti vuddhikāraṇadassanatthe nipāto, tena yaṃ idaṃ aññamaññassa hitavacanaṃ, āpattito ca vuṭṭhāpanaṃ, tena aññamaññavacanena aññamaññavuṭṭhāpanena. Evaṃ saṃvaddhāhi tassa bhagavato parisāti evaṃ parisāya vuddhikāraṇaṃ dassitaṃ hoti. Sesaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ kosambiyaṃ channattheraṃ ārabbha attānaṃ avacanīyakaraṇavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbāti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

Terasame gāmaṃ vā nigamaṃvāti ettha nagarampi gāme antogadhameva. Upanissāya viharatītitattha paṭibaddhacīvarādipaccayatāya taṃ nissāya vasati. Pupphadānādīhi manussānaṃ saddhaṃ vināsento kulāni dūsetīti kuladūsako. Mālāvaccharopanādayo pāpakā samācārā assāti pāpasamācāro. So bhikkhūti so kuladūsako bhikkhu. Āyasmā kho kuladūsako…pe… alaṃ te idha vāsenāti imināssa pabbājanīyakammārahataṃ dasseti. Pabbājanīyakammakato panesa yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Evañca so bhikkhūtiettha soti pabbājanīyakammakato adhippeto. Chandena gacchantīti chandagāmino, esa nayo sesesu. So bhikkhūti so ‘‘chandagāmino’’tiādīni vadamāno. Tassa vacanassa paṭinissaggāya evaṃ vacanīyo, na kuladūsananivāraṇatthāya. Kuladūsanakammena hi so āpajjitabbā āpattiyo pubbeva āpanno, evaṃ panassa visumpi saṅghamajjhepi vuccamānassa appaṭinissajjato aparaṃ dukkaṭaṃ. Evañca sotiādi ito pubbe vuttañca avuttañca sabbaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ sāvatthiyaṃ assajipunabbasuke bhikkhū ārabbha chandagāmitādīhi pāpanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbanti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

Uddiṭṭhā kho…pe… evametaṃ dhārayāmītiettha paṭhamaṃ āpatti etesanti paṭhamāpattikā, paṭhamaṃ vītikkamanakkhaṇeyeva āpajjitabbāti attho. Itare pana yathā tatiye ca catutthe ca divase hotīti ettha ‘‘tatiyako, catutthako’’ti vuccati, evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakāti veditabbā. Yāvatīhanti yattakāni ahāni. Jānaṃ paṭicchādetīti jānanto paṭicchādeti. Tatthāyaṃ paṭicchādanalakkhaṇassa mātikā – āpatti ca hoti, āpattisaññī ca, pakatatto ca hoti, pakatattasaññī ca, anantarāyiko ca hoti, anantarāyikasaññī ca, pahu ca hoti, pahusaññī ca, chādetukāmo ca hoti, chādeti cāti. Tattha āpatti ca hoti, āpattisaññī cāti yaṃ āpattiṃ āpanno, sā terasannaṃ aññatarā hoti, sopi ca tattha vatthuvasena vā ‘‘idaṃ bhikkhūnaṃ na vaṭṭatī’’ti nāmamattavasena vā ‘‘ayaṃ itthannāmā āpattī’’ti āpattisaññīyeva hutvā ‘‘na dāni naṃ kassaci ārocessāmī’’ti evaṃ chādetukāmova dhuraṃ nikkhipitvā aruṇaṃ uṭṭhāpeti, channā hoti āpatti. Sace panettha anāpattisaññī vā hoti, aññāpattikkhandhasaññī vā, vematiko vā, acchannāva hoti. Pakatattoti anukkhitto samānasaṃvāsako. So ce pakatattasaññī hutvā vuttanayeneva chādeti, channā hoti. Anantarāyikoti yassa dasasu rājacoraaggiudakamanussaamanussavāḷasarīsapajīvitabrahmacariyantarāyesu ekopi natthi, so ce anantarāyikasaññī chādeti, channā hoti. Pahūti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca, so ce pahusaññī hutvā chādeti, channā hoti. Chādetukāmo ca hoti, chādeti cātiidaṃ uttānameva. Sacepi hi so sabhāgaṃ disvā ‘‘ayaṃ me upajjhāyo vā ācariyo vā’’ti lajjāya nāroceti, channāva hoti. Upajjhāyādibhāvo hi idha appamāṇaṃ, sabhāgamattameva pamāṇaṃ. Ayaṃ ‘‘jānaṃ paṭicchādetī’’tipadassa saṅkhepato atthavinicchayo.

Tāvatīhanti tattakāni ahāni, paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmā parivatthabbanti na kāmena na vasena, atha kho akāmena avasena parivāsaṃ samādāya vatthabbaṃ. Tattha paṭicchannaparivāso suddhantaparivāso samodhānaparivāso cāti tividho parivāso. Tattha paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhappaṭicchannā āpatti hoti, kassaci dvīhādippaṭicchannā. Kassaci ekā āpatti hoti, kassaci dve vā tisso vā taduttari vā. Tasmā paṭicchannaparivāsaṃ dentena paṭhamameva vuttanayena paṭicchannabhāvaṃ ñatvā tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekā ekāhappaṭicchannā hoti, ‘‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchanna’’nti evaṃ parivāsaṃ yācāpetvā khandhake (cūḷava. 98) āgatanayena kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādippaṭicchannā hoti, dvīhappaṭicchannaṃ tīhappaṭicchannaṃ catūhappaṭicchannaṃ pañcāhappaṭicchannaṃ…pe… cuddasāhappaṭicchannantievaṃ yāva cuddasadivasāni divasavasena yojanā kātabbā, pañcadasadivasappaṭicchannāyaṃ ‘‘pakkhappaṭicchanna’’nti yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva ‘‘atirekapakkhappaṭicchanna’’nti, tato māsappaṭicchannaṃ atirekamāsappaṭicchannaṃ dvemāsappaṭicchannaṃ atirekadvemāsappaṭicchannaṃ temāsappaṭicchannaṃ…pe… atirekaekādasamāsappaṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe ‘‘ekasaṃvaccharappaṭicchanna’’nti, tato paraṃ atirekasaṃvaccharaṃ dvesaṃvaccharaṃ evaṃ yāva saṭṭhisaṃvaccharaatirekasaṭṭhisaṃvaccharappaṭicchannanti, tato vā bhiyyopi vatvā yojanā kātabbā.

Sace pana dve tisso taduttari vā āpattiyo honti, yathā ‘‘ekaṃ āpatti’’nti vuttaṃ, evaṃ ‘‘dve āpattiyo, tisso āpattiyo’’ti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu, sahassaṃ vā, ‘‘sambahulā’’ti vattuṃ vaṭṭati. Nānāvatthukāsupi ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcarittaṃ ekāhappaṭicchannāyo’’ti evaṃ gaṇanavasena vā, ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhappaṭicchannāyo’’ti evaṃ vatthukittanavasena vā, ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’ti evaṃ nāmamattavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sajātisādhāraṇaṃ sabbasādhāraṇañca, tattha saṅghādisesoti sajātisādhāraṇaṃ, āpattīti sabbasādhāraṇaṃ, tasmā ‘‘sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’ti evaṃ sabbasādhāraṇanāmavasenāpi vattuṃ vaṭṭati. Idañhi parivāsādivinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva. Tattha sukkavissaṭṭhīti vatthu ceva gottañca, saṅghādisesoti nāmañceva āpatti ca, tattha ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’’ntiādivacanenāpi ‘‘nānāvatthukāyo’’tivacanenāpi vatthu ceva gottañca gahitaṃ hoti, ‘‘saṅghādiseso’’tivacanenāpi ‘‘āpattiyo’’tivacanenāpi nāmañceva āpatti ca gahitā hoti, tasmā etesu yassa kassaci vasena kammavācā kātabbā.

Kammavācāpariyosāne ca sace appabhikkhuko āvāso hoti, sakkā ratticchedaṃ anāpajjantena vasituṃ, tattheva ‘‘parivāsaṃ samādiyāmi, vattaṃ samādiyāmī’’ti tikkhattuṃ vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetvā puna āgatāgatānaṃ bhikkhūnaṃ ārocentena vattabhedañca ratticchedañca akatvā parivasitabbaṃ. Sace na sakkā hoti parivāsaṃ sodhetuṃ, nikkhittavattena vasitukāmo hoti, tattheva saṅghamajjhe, ekapuggalassa vā santike ‘‘parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti parivāso nikkhipitabbo, ekapadenāpi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva, samādānepi eseva nayo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, athānena paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vattaṃ samādiyitvā ārocetabbaṃ. Yampi aññaṃ bhikkhuṃ passati, tassāpi ārocetabbameva. Aruṇe uṭṭhite tassa santike vattaṃ nikkhipitvā vihāraṃ gantabbaṃ. Sace so pure aruṇeyeva kenaci karaṇīyena gato, vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabbaṃ. Evaṃ sallakkhetvā yāva rattiyo pūrenti, tāva parivatthabbaṃ, ayaṃ saṅkhepato paṭicchannaparivāsavinicchayo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya (cūḷava. aṭṭha. 97) vuttanayeneva veditabbo.

Itaresu pana dvīsu ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī’’ti (cūḷava. 157) imasmiṃ vatthusmiṃ khandhake anuññāto suddhantaparivāso nāma, so duvidho cūḷasuddhanto mahāsuddhantoti, duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana ‘‘ettikā ahaṃ āpattiyo āpanno’’ti jānātu vā, mā vā, akāraṇametaṃ. Tassa dānavidhi khandhake āgato, vinicchayakathā pana vitthārato samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttā. Itaro pana samodhānaparivāso nāma, so tividho hoti odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha odhānasamodhāno nāma antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati. Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirappaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarappaṭicchannānaṃ āpattīnaṃ dātabbaparivāso vuccati. Missakasamodhāno nāma nānāvatthukāyo āpattiyo ekato katvā dātabbaparivāso vuccati, ayaṃ tividhepi samodhānaparivāse saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vutto, idaṃ ‘‘parivatthabba’’nti padassa vinicchayakathāmukhaṃ.

Uttari chārattanti parivāsato uttari cha rattiyo. Bhikkhumānattāyāti bhikkhūnaṃ mānabhāvāya, ārādhanatthāyāti vuttaṃ hoti. Paṭipajjitabbanti vattitabbaṃ. Bhikkhumānattañca panetaṃ paṭicchannāpaṭicchannavasena duvidhaṃ. Tattha yassa appaṭicchannāpatti hoti, tassa parivāsaṃ adatvā mānattameva dātabbaṃ, idaṃ appaṭicchannamānattaṃ. Yassa paṭicchannā hoti, tassa parivāsapariyosāne dātabbaṃ mānattaṃ paṭicchannamānattanti vuccati, idaṃ idha adhippetaṃ. Ubhinnampi panetesaṃ dānavidhi vinicchayakathā ca samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttanayena veditabbā, ayaṃ panettha saṅkhepo. Sace ayaṃ vattaṃ nikkhipitvā paccūsasamaye samādātuṃ gacchati, sabbantimena paricchedena catūhi bhikkhūhi saddhiṃ parivāse vuttappakāraṃ padesaṃ gantvā ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti samādiyitvā nesaṃ ārocetvā tato tesu gatesu vā agatesu vā purimanayena paṭipajjitabbaṃ. Yattha siyā vīsatigaṇoti ettha vīsatisaṅgho gaṇo assāti vīsatigaṇo. Tatrāti yatra sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi, tattha. Abbhetabboti abhietabbo, sampaṭicchitabbo, abbhānakammavasena osāretabboti vuttaṃ hoti. Avhātabboti vā attho. Abbhānakammaṃ pana pāḷivasena khandhake (cūḷava. 100 ādayo) vinicchayavasena samantapāsādikāyaṃ vuttaṃ. Anabbhitoti na abbhito asampaṭicchito, akatabbhānakammoti vuttaṃ hoti. Anavhātoti vā attho. Te ca bhikkhū gārayhāti ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā, sātisārā sadosā dukkaṭaṃ āpajjantīti attho. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā ovādānusāsanī sāmīci dhammatā. Sesamettha vuttanayamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Saṅghādisesavaṇṇanā niṭṭhitā.

Aniyatakaṇḍo

1. Paṭhamāniyatasikkhāpadavaṇṇanā

Aniyatuddese ime kho panātiādi vuttanayameva. Mātugāmenāti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyāti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Rahoti cakkhussa raho. Kiñcāpi pāḷiyaṃ (pārā. 445) sotassa raho āgato, cakkhusseva pana raho ‘‘raho’’ti idha adhippeto. Sacepi hi pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti, neva anāpattiṃ karoti. Yattha pana sakkā daṭṭhuṃ, tādise antodvādasahatthepi okāse nisinno sacakkhuko vikkhittacittopi niddāyantopi anāpattiṃ karoti, samīpe ṭhitopi andho na karoti, cakkhumāpi nipajjitvā niddāyantopi na karoti, itthīnaṃ pana satampi na karotiyeva, tena vuttaṃ ‘‘rahoti cakkhussa raho’’ti. Paṭicchanne āsaneti kuṭṭādīhi paṭicchannokāse. Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ, alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ, tasmiṃ alaṃkammaniye. Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ, tādiseti attho. Nisajjaṃ kappeyyāti nisajjaṃ kareyya, nisīdeyyāti attho. Ettha ca sayanampi nisajjāya eva saṅgahitaṃ. Saddheyyavacasāti saddhātabbavacanā, ariyasāvikāti attho. Nisajjaṃ bhikkhu paṭijānamānoti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamānova tiṇṇaṃ dhammānaṃ aññatarena kāretabbo, na appaṭijānamānoti attho. Yena vā sāti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunādīni āropetvā sā upāsikā vadeyya, paṭijānamānova tena so bhikkhu kāretabbo, evarūpāyapi hi upāsikāya vacanamattena ākārena na kāretabboti attho. Kasmā? Yasmā diṭṭhaṃ nāma tathāpi hoti, aññathāpīti. Ayaṃ dhammo aniyatoti tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyato.

Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmena saddhiṃ vuttappakāre āsane nisajjakappanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, methunadhammasannissitakilesasaṅkhātena rahassādena mātugāmassa santikaṃ gantukāmatāya akkhiañjanādito paṭṭhāya sabbapayogesu dukkaṭaṃ. Gantvā tasmiṃ vā nisinne itthī nisīdatu, tassā vā nisinnāya so nisīdatu, apacchā apurimaṃyeva ubho vā nisīdantu, ubhinnaṃ nisajjāya pācittiyaṃ. Sace pana kāyasaṃsaggaṃ vā methunaṃ vā samāpajjati, tesaṃ vasena kāretabbo. Nipajjanepi eseva nayo. Vuttappakāre purise nipajjitvā aniddāyante anandhe viññupurise upacāragate sati, ṭhitassa, arahopekkhassa, aññavihitassa ca nisajjanapaccayā anāpatti. Ummattakādīnaṃ pana tīhipi āpattīhi anāpatti. Siyā sīlavipatti, siyā ācāravipatti. Yaṃ pana āpattiṃ paṭijānāti, tassā vasena aṅgabhedo ñātabbo. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.

Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyāniyatasikkhāpadavaṇṇanā

Dutiye itthīpi purisopi yo koci viññū anandho abadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhittopi niddāyantopi anāpattiṃ karoti. Badhiro pana cakkhumāpi, andho vā abadhiropi na karoti. Pārājikāpattiñca parihāpetvā duṭṭhullavācāpatti vuttāti ayaṃ viseso. Sesaṃ purimanayeneva veditabbaṃ. Samuṭṭhānādīni panettha adinnādānasadisānevāti.

Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.

Uddiṭṭhā khotiādi sabbattha vuttanayeneva veditabbaṃ.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Aniyatavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍo

Ito paraṃ pana ime kho panātiādi sabbattha vuttanayeneva veditabbaṃ.

1. Cīvaravaggo

1. Kathinasikkhāpadavaṇṇanā

Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasminti sūcikammapariyosānena vā, ‘‘naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā’’ti (pārā. 463) imesu vā yena kenaci ākārena niṭṭhite cīvarasmiṃ, cīvarassa karaṇapalibodhe upacchinneti attho. Atthatakathinassa hi bhikkhuno yāva imehākārehi cīvarapalibodho na chijjati, tāva kathinānisaṃsaṃ labhati. Ubbhatasmiṃ kathineti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiñca ubbhate. Tatrevaṃ saṅkhepato kathinatthāro ca ubbhāro ca veditabbo. Ayañhi kathinatthāro nāma bhagavatā purimavassaṃvuṭṭhānaṃ anuññāto, so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā yattha cattāro vā tayo vā dve vā eko vā purimavassaṃ upagato, tattha pacchimavassūpagate gaṇapūrake katvā attharitabbaṃ, te ca gaṇapūrakāva honti, ānisaṃse na labhanti, tasmā sace purimavassaṃvuṭṭhānaṃ gahaṭṭhapabbajitesu yo koci dhammena samena cīvaraṃ deti ‘‘iminā kathinaṃ attharathā’’ti (mahāva. 306-309), taṃ khandhake vuttāya ñattidutiyakammavācāya kathinatthārārahassa bhikkhuno dātabbaṃ. Tena tadaheva pañca vā atirekāni vā khaṇḍāni chinditvā saṅghāṭi vā uttarāsaṅgo vā antaravāsako vā kātabbo, sesabhikkhūhipi tassa sahāyehi bhavitabbaṃ, sace katacīvarameva uppajjati, sundarameva. Acchinnāsibbitaṃ pana na vaṭṭati. Tena bhikkhunā sace saṅghāṭiyā attharitukāmo hoti, porāṇikaṃ saṅghāṭiṃ paccuddharitvā navaṃ saṅghāṭiṃ adhiṭṭhahitvā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti attharitabbaṃ. Uttarāsaṅgaantaravāsakesupi eseva nayo. Tato tena purimavassaṃvuṭṭhe antosīmāgate bhikkhū upasaṅkamitvā ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā’’ti (pari. 413) vattabbaṃ, therānañca navānañca bahūnañca ekassa ca anurūpaṃ sallakkhetvā vattabbaṃ. Tehipi ‘‘atthataṃ, bhante, saṅghassa kathina’’nti vā ‘‘atthataṃ, āvuso, saṅghassa kathina’’nti vā vatvā ‘‘dhammiko kathinatthāro, anumodāmā’’ti vā ‘‘anumodāmī’’ti vā vattabbaṃ. Purimavassaṃvuṭṭhesupi ye anumodanti, tesaṃyeva atthataṃ hoti kathinaṃ. Te tato paṭṭhāya yāva kathinassubbhārā anāmantacāro, asamādānacāro, yāvadatthacīvaraṃ, gaṇabhojanaṃ, yo ca tattha cīvaruppādo, tasmiṃ āvāse saṅghassa uppannacīvarañcāti ime pañcānisaṃse labhanti, ayaṃ tāva kathinatthāro. Taṃ panetaṃ kathinaṃ ‘‘aṭṭhimā, bhikkhave, mātikā kathinassubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkamanantikā sahubbhārā’’ti (mahāva. 310) evaṃ vuttāsu aṭṭhasu mātikāsu aññataravasena uddharīyati, tattha vitthāravinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 310) vuttanayena veditabbo. Iti ‘‘ubbhatasmiṃ kathine’’tiiminā sesapalibodhābhāvaṃ dasseti.

Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ, cīvaraṃ nāma khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti etesaṃ vā tadanulomānaṃ vā aññataraṃ ayamassa jāti, pamāṇato pana taṃ vikappanupagaṃ pacchimaṃ idha adhippetaṃ. Vuttañhetaṃ ‘‘anujānāmi, bhikkhave, āyāmato aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358). Yaṃ pana vuttaṃ ‘‘adhiṭṭhitavikappitesu apariyāpannattā’’ti, ettha ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) iminā nayena adhiṭṭhātabbavikappetabbatā jānitabbā. Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ, tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā tāva uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako, tiriyaṃ dvihatthopi vaṭṭati. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbā, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhādīsu sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge ca antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca ‘‘imaṃ paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Idañca pana ticīvaraṃ sukhaparibhogatthaṃ parikkhāracoḷaṃ adhiṭṭhātumpi vaṭṭati.

Vassikasāṭikā anatirittapamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi ekampi bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakārampi vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā, ābādhe vūpasante paccuddharitvā vikappetabbā, sā ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, taṃ pana ekampi bahūnipi mahantampi vaṭṭatiyeva. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimapamāṇaṃ ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbameva, bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’tiādinā nayena adhiṭṭhātuṃ vaṭṭatiyeva. Mañcabhisi pīṭhabhisi bibbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva. Sabbañca panetaṃ vuttappakārena adhiṭṭhitacīvaraṃ aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena, kālaṅkiriyāya, liṅgaparivattanena, paccuddharaṇenāti imehi aṭṭhahi kāraṇehi adhiṭṭhānaṃ vijahati. Ticīvaraṃ pana kaniṭṭhaṅgulinakhapiṭṭhippamāṇena chiddenāpi vijahati, tañca kho vinibbedheneva. Sace hi chiddassa abbhantare ekatantupi acchinno hoti, rakkhatiyeva. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakepi dīghantato etadeva pamāṇaṃ, tiriyantena pana caturaṅgulatā veditabbā. Tiṇṇannampi vuttokāsassa parato na bhindati, tasmā chidde jāte ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati. Tasmā sā tato paraṃ vikappetabbā. Vikappanalakkhaṇaṃ pana sabbacīvarānaṃ vikappanasikkhāpadeyeva vaṇṇayissāma. Kevalañhi imasmiṃ okāse yaṃ evaṃ anadhiṭṭhitaṃ avikappitañca, taṃ ‘‘atirekacīvara’’nti veditabbaṃ.

Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃdasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti, tathā akrubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyaṃ āpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyamicceva. Kiṃ taṃ? Pācittiyaṃ. Taṃ atikkāmayato saha nissaggiyena nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Tañca panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hoti, taṃ gahetvā saṅghassa vā gaṇassa vā puggalassa vā nissajjitabbaṃ, tatrāyaṃ nayo – saṅghassa tāva evaṃ nissajjitabbaṃ ‘‘idaṃ me, bhante, cīvaraṃ dasahātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti nissajjitvā ‘‘ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī’’ti evaṃ āpatti desetabbā. Sace dve honti, ‘‘dve’’ti vattabbaṃ, sace taduttari, ‘‘sambahulā’’ti vattabbaṃ. Nissajjanepi sace dve vā bahūni vā honti, ‘‘imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī’’ti vattabbaṃ, pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti (cūḷava. 239), iminā lakkhaṇena āpattiṃ paṭiggaṇhitvā vattabbo ‘‘passasī’’ti, ‘‘āma passāmī’’ti, ‘‘āyatiṃ saṃvareyyāsī’’ti, ‘‘sādhu suṭṭhu saṃvarissāmī’’ti. Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo kātabbo. Desitāya āpattiyā ‘‘suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti (pārā. 464) evaṃ nissaṭṭhacīvaraṃ dātabbaṃ, dvīsu bahūsu vā vacanabhedo kātabbo.

Gaṇassa pana nissajjantena ‘‘imāha’’nti vā ‘‘imāni aha’’nti vā vatvā ‘‘āyasmantānaṃ nissajjāmī’’ti vattabbaṃ, āpattippaṭiggāhakenāpi ‘‘suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati…pe… deseti, yadāyasmantānaṃ pattakalla’’nti vattabbaṃ, cīvaradānepi ‘‘suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti (pārā. 466) vattabbaṃ, sesaṃ purimasadisameva. Puggalassa pana nissajjantena ‘‘imāha’’nti vā ‘‘imāni aha’’nti vā vatvā ‘‘āyasmato nissajjāmī’’ti vattabbaṃ, nissajjitvā ‘‘ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī’’ti evaṃ āpatti desetabbā. Sace pana navakataro hoti, ‘‘āvuso’’ti vattabbaṃ, tenāpi ‘‘passasī’’ti vā ‘‘passathā’’ti vā vutte ‘‘āma, bhante’’ti vā ‘‘āma āvuso’’ti vā vatvā ‘‘passāmī’’ti vattabbaṃ, tato ‘‘āyatiṃ saṃvareyyāsī’’ti vā ‘‘saṃvareyyāthā’’ti vā vutte ‘‘sādhu suṭṭhu saṃvarissāmī’’ti vattabbaṃ. Evaṃ desitāya āpattiyā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti dātabbaṃ, dvīsu tīsu vā pubbe vuttānusāreneva nayo veditabbo. Dvinnaṃ pana yathā gaṇassa, evaṃ nissajjitabbaṃ, tato āpattippaṭiggahaṇañca nissaṭṭhacīvaradānañca tesaṃ aññatarena yathā ekena puggalena, tathā kātabbaṃ, idaṃ pana sabbanissaggiyesu vidhānaṃ. Cīvaraṃ patto nisīdananti vatthumattameva hi nānaṃ, parammukhaṃ pana vatthu ‘‘eta’’nti nissajjitabbaṃ. Sace bahūni honti, ‘‘etānī’’ti vattabbaṃ. Nissaṭṭhadānepi eseva nayo. Nissaṭṭhavatthuṃ ‘‘dinnamidaṃ iminā mayha’’nti saññāya na paṭidentassa dukkaṭaṃ, tassa santakabhāvaṃ ñatvā lesena acchindanto sāmikassa dhuranikkhepena bhaṇḍaṃ agghāpetvā kāretabboti.

Vesāliyaṃ chabbaggiye bhikkhū ārabbha atirekacīvaradhāraṇavatthusmiṃ paññattaṃ, ‘‘dasāhaparama’’nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, anissajjitvā paribhuñjantassa dukkaṭaṃ, yathā ca idha, evaṃ sabbattha, tasmā naṃ parato na vakkhāma. Dasāhaṃ anatikkantepi atikkantasaññino vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvikappitaaassajjitaanaṭṭhāvinaṭṭhaadaḍḍhāviluttesu adhiṭṭhitādisaññino. Antodasāhaṃ adhiṭṭhite vikappite vissajjite naṭṭhe vinaṭṭhe daḍḍhe acchinne vissāsena gāhite ummattakādīnañca anāpatti. Ācāravipatti, yathā ca idaṃ, evaṃ ito parānipi, ubhatopātimokkhesupi hi pārājikāni ca saṅghādisesā ca sīlavipatti, sesāpattiyo ācāravipatti, ājīvavipatti vā diṭṭhivipatti vā kāci āpatti nāma natthi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattā, diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti, idamettha lakkhaṇaṃ, iti vipattikathā idheva niṭṭhitāti, na naṃ ito paraṃ vicārayissāma. Jātippamāṇasampannassa cīvarassa attano santakatā, gaṇanupagatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

Dutiye niṭṭhitacīvarasmiṃ bhikkhunātiettha purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kammaṃ kātabbaṃ, taṃ natthi, sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yenakenaci. Vippavaseyyāti viyutto vaseyya, ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā (pārā. 477) nayena pāḷiyaṃ vuttānaṃ gāmanigamananivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsappabhedānaṃ pannarasānaṃ nikkhepaṭṭhānānaṃ yatthakatthaci nikkhipitvā tesaṃ gāmādīnaṃ bahi hatthapāsātikkamena aruṇaṃ uṭṭhāpeyyāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.473-477-8) vutto. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa bhikkhuno ekarattampi vippavāsato vuttanayeneva nissaggiyaṃ pācittiyanti veditabbaṃ, kevalaṃ idha ‘‘idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiya’’ntiādinā nayena vacanabhedo hoti, ayaṃ pana viseso.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ

Paññattaṃ, ‘‘aññatra bhikkhusammutiyā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, avippavutthe vippavutthasaññino ceva vematikassa ca dukkaṭaṃ. Vippavutthe vippavutthasaññinopi avippavutthasaññinopi vematikassāpi nissaggiyaṃ pācittiyaṃ, tathā apaccuddhaṭaavissajjitādīsu ca paccuddhaṭavissajjitādisaññino. Antoaruṇe paccuddhaṭe pana paṭhamakathine vuttavissajjitādibhede ca anāpatti, tathā laddhasammutikassa vippavāse. Ābādhe pana vūpasante paccāgantabbaṃ, tattheva vā ṭhitena paccuddharitabbaṃ, athāpissa puna so vā añño vā ābādho kuppati, laddhakappiyameva. Adhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutikatā, rattivippavāsoti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathine vuttappakārāneva. Kevalañhi tattha anadhiṭṭhānaṃ avikappanañca akiriyā, idha appaccuddharaṇaṃ, ayaṃ visesoti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Akālacīvarasikkhāpadavaṇṇanā

Tatiye niṭṭhitacīvarasmiṃ bhikkhunāti sāmivaseneva karaṇattho veditabbo. Akālacīvaraṃ nāma yvāyaṃ ‘‘anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti (pārā. 649) cīvarakālo vutto, taṃ ṭhapetvā aññadā uppannaṃ, yañca kālepi saṅghassa vā ‘‘idaṃ akālacīvara’’nti, puggalassa vā ‘‘idaṃ tuyhaṃ dammī’’tiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāma. Uppajjeyyāti evarūpaṃ cīvaraṃ attano bhāgapaṭilābhavasena saṅghato vā suttantikādigaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena (pārā. 500), atha vā pana ‘‘aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya sīmāya deti, katikāya deti, bhikkhāpaññattikāya deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī’’ti (mahāva. 379) imāsaṃ aṭṭhannaṃ mātikānaṃ aññatarato uppajjeyya. Ettha ca ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma, esa nayo sabbattha. Ettha ca sīmāti khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā. Tattha upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā. Api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto ‘‘upacārasīmā’’ti veditabbā. Sā pana āvāse vaḍḍhante vaḍḍhati, hāyante hāyati, yojanasatampi upacārasīmāva hoti. Tattha dinnalābho sabbesaṃ antosīmagatānaṃ pāpuṇāti, bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanāni parivāsamānattārocanaṃ vassacchedanissayasenāsanaggāhādividhānanti idampi sabbaṃ imissāva sīmāya vasena veditabbaṃ. Lābhasīmāti yaṃ rājarājamahāmattādayo vihāraṃ kārāpetvā gāvutaṃ vā addhayojanaṃ vā yojanaṃ vā samantā paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā, yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā’’ti ṭhapenti, ayaṃ lābhasīmā nāma. Kāsikosalādīnaṃ pana raṭṭhānaṃ anto bahū janapadā honti, tattha eko janapadaparicchedo janapadasīmā, kāsikosalādiraṭṭhaparicchedo raṭṭhasīmā, ekassa rañño āṇāpavattiṭṭhānaṃ rajjasīmā, samuddantena paricchinno mahādīpo vā antaradīpo vā dīpasīmā, ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā, sesā nidānakathāyaṃ vuttanayā eva. Tattha ‘‘khaṇḍasīmāya demā’’ti dinnaṃ khaṇḍasīmaṭṭhānaṃyeva pāpuṇāti, tato bahisīmāya sīmantarikaṭṭhānampi na pāpuṇāti. ‘‘Upacārasīmāya demā’’ti dinnaṃ pana antoparicchede khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti, samānasaṃvāsasīmāya dinnaṃ khaṇḍasīmāsīmantarikaṭṭhānaṃ na pāpuṇāti, avippavāsasīmālābhasīmāsu dinnaṃ tāsaṃ antogadhānaṃyeva pāpuṇāti, gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogadhānaṃyeva pāpuṇāti, janapadasīmādīsu dinnampi tāsaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, tasmā yaṃ jambudīpe ṭhatvā ‘‘tambapaṇṇidīpe saṅghassa demā’’ti dīyati, taṃ tambapaṇṇidīpato ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhati. Sacepi tattheva eko sabhāgo bhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Yo pana vihāraṃ pavisitvā ‘‘asukasīmāyā’’ti avatvāva kevalaṃ ‘‘sīmāya dammī’’ti vadati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, kataraṃ sandhāya vadasī’’ti, sace vadati ‘‘ahametaṃ bhedaṃ na jānāmi, sīmaṭṭhakasaṅgho gaṇhatū’’ti, upacārasīmaṭṭhehi bhājetabbaṃ.

Katikāyātiettha katikā nāma samānalābhakatikā. Sā pana evaṃ kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako appalābho’’ti yaṃ kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ, ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi evameva kātabbaṃ, ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.

Bhikkhāpaññattiyāti ettha bhikkhāpaññatti nāma dāyakassa pariccāgapaññattiṭṭhānaṃ, tasmā ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā vutte yattha tassa pākavattaṃ vā vattati, yato vā bhikkhū niccaṃ bhojeti, yattha vā tena kiñci senāsanaṃ kataṃ, sabbattha dinnameva hoti. Sace pana ekasmiṃ dhuvakāraṭṭhāne thokatarā bhikkhū honti, ekameva vā vatthaṃ hoti, mātikaṃ āropetvā yathā so vadati, tathā gahetabbaṃ.

Saṅghassa detīti ettha vihāraṃ pavisitvā ‘‘saṅghassa dammī’’ti dinnaṃ upacārasīmāgatānañca tato bahiddhāpi tehi saddhiṃ ekābaddhānañca pāpuṇāti, tasmā tesaṃ gāhake sati asampattānampi bhāgo dātabbo. Yaṃ pana bahi upacārasīmāya bhikkhū disvā ‘‘saṅghassā’’ti dīyati, taṃ ekābaddhaparisāya pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

Ubhatosaṅghassāti ettha pana yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti, ekā vā bhikkhunī, antamaso anupasampannassāpi upaḍḍhameva dātabbaṃ. ‘‘Ubhatosaṅghassa ca tuyhañcā’’ti vutte pana sace dasa bhikkhū ca dasa bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa ca, yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati, kasmā? Ubhatosaṅghaggahaṇena gahitattā, ‘‘ubhatosaṅghassa ca cetiyassa cā’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamo eko koṭṭhāso hoti. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañcā’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte puggalo visuṃ na labhati, pāpuṇakoṭṭhāsato ekameva labhati. ‘‘Cetiyassa cā’’ti vutte pana cetiyassa eko puggalapaṭivīso labbhati. ‘‘Bhikkhūnañca bhikkhunīnañcā’’ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ, tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisameva, yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. ‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vuttepi puggalassa visuṃ na labbhati, cetiyassa pana labbhati. ‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati, cetiyassa pana labbhatiyeva.

Vassaṃvuṭṭhasaṅghassāti ettha sace vihāraṃ pavisitvā ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, ye tattha vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tesaṃ bahi sīmaṭṭhānampi pāpuṇāti, na aññesaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassā’’ti vadati, yatthakatthaci vuṭṭhavassānaṃ sabbesaṃ sampattānaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhassā’’ti vadati, tattha vassaṃvuṭṭhānaṃyeva yāva kathinassubbhārā pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, na aññesaṃ.

Ādissa detīti ādisitvā paricchinditvā deti, kathaṃ? Bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā te ghare yāguṃ pāyetvā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti vadati, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti, bhattakhajjakādīhi nimantitesupi eseva nayo.

Puggalassa detīti ‘‘idaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘idaṃ tumhāka’’nti evaṃ sammukhā vā detīti ayamettha saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ vutto. Iti imāsaṃ aṭṭhannaṃ mātikāpadānaṃ vasena yaṃ akālacīvaralakkhaṇena paṭiladdhaṃ, taṃ sandhāya ‘‘akālacīvaraṃ uppajjeyyā’’ti vuttaṃ.

Ākaṅkhamānenāti icchamānena. Khippameva kāretabbanti sīghaṃ antodasāheyeva kāretabbaṃ. No cassa pāripūrīti no ce pāripūrī bhaveyya, yattakena kariyamānaṃ adhiṭṭhānacīvaraṃ pahoti, taṃ cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho. Satiyā paccāsāyāti ‘‘asukadivasaṃ nāma saṅgho cīvarāni labhissati, tato me cīvaraṃ uppajjissatī’’tiiminā nayena saṅghagaṇañātimittesu vā aññataraṭṭhānato, ‘‘paṃsukūlaṃ vā lacchāmī’’ti, ‘‘iminā vā kappiyabhaṇḍena cīvaraṃ gaṇhissāmī’’ti evaṃ vijjamānāya cīvarāsāya. Tato ce uttarīti māsaparamato ce uttari nikkhipeyya, nissaggiyanti attho. Yadi panassa mūlacīvaraṃ saṇhaṃ hoti, paccāsācīvaraṃ thūlaṃ hoti, na sakkā yojetuṃ, rattiyo ca sesā honti, na tāva māso pūrati, na akāmā cīvaraṃ kāretabbaṃ, aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbaṃ. Sace na labhati, paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etenupāyena yāva na lacchati, tāva aññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhati. Imassa ‘‘idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiya’’nti (pārā. 500) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha akālacīvaraṃ paṭiggahetvā māsaṃ atikkamanavatthusmiṃ

Paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ito paraṃ sabbaṃ paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso. Sesaṃ tādisamevāti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

Catutthe aññātikāyāti na ñātikāya, mātito vā pitito vā yāva sattamaṃ yugaṃ, tāva kenaci ākārena asambaddhāyāti attho. Bhikkhuniyāti sākiyāniyo viya suddhabhikkhusaṅghe vā ubhatosaṅghe vā upasampannāya. Purāṇacīvaranti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā, yaṃ antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno, etampi purāṇacīvarameva. Dhovāpeyya vāti sace ‘‘dhovā’’tivācāya vadati, kāyavikāraṃ vā karoti, hatthena vā hatthe deti, pādamūle vā ṭhapeti, antodvādasahatthe okāse ṭhatvā upari vā khipati, aññassa vā hatthe peseti, tāya dhotaṃ, dhovāpitameva hoti, rajāpanākoṭāpanesupi eseva nayo. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā sace upasampajjitvā dhovati, evampi nissaggiyaṃ pācittiyaṃ. Upāsakassa vā sāmaṇerassa vā hatthe dinnaṃ hoti, so ce liṅge parivatte upasampajjitvā dhovati, daharassa bhikkhussa vā dinnaṃ hoti, sopi liṅge parivatte dhovati, nissaggiyaṃ pācittiyameva, rajāpanākoṭāpanesupi eseva nayo. ‘‘Idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiya’’nti (pārā. 505) iminā panettha nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ udāyittheraṃ ārabbha purāṇacīvaradhovāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ ‘‘dhovā’’tiādikāya āṇattiyā, evaṃ āṇattāya ca bhikkhuniyā uddhanasajjanādīsu sabbappayogesu bhikkhuno dukkaṭaṃ. Dhovitvā ukkhittamattaṃ pana rattamattaṃ ākoṭitamattañca nissaggiyaṃ hoti, dhovanādīni tīṇipi dve vā kārāpentassa ekena vatthunā nissaggiyaṃ, itarehi dukkaṭaṃ. Sace pana ‘‘dhovā’’ti vuttā sabbānipi karoti, dhovanapaccayāva āpatti. ‘‘Imasmiṃ cīvare yaṃ kattabbaṃ, taṃ karohī’’ti vadato pana ekavācāya pācittiyena saddhiṃ dve dukkaṭāni, bhikkhunisaṅghavasena ekatoupasampannāya dhovāpentassa anissajjitvā paribhuñjantassa, aññassa vā santakaṃ nisīdanapaccattharaṇaṃ vā dhovāpentassa, ñātikāya aññātikasaññino ceva, vematikassa ca dukkaṭaṃ, aññātikāya ñātikasaññinopi vematikassāpi nissaggiyaṃ pācittiyameva. Ito paraṃ pana evarūpesu ṭhānesu ‘‘tikapācittiya’’nti vakkhāma, sace ñātikāya sahāyā aññātikā ‘‘dhovā’’ti avuttā vā dhovati, aparibhuttaṃ vā aññaṃ vā parikkhāraṃ dhovati, sikkhamānasāmaṇeriyo vā dhovanti, anāpatti, ummattakādīnaṃ anāpattiyeva. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Pañcame aññātikāyātiidaṃ vuttanayameva, tasmā ito paraṃ katthaci na vicārayissāma. Cīvaranti channaṃ aññataraṃ vikappanupagaṃ, esa nayo sabbesu cīvarappaṭisaṃyuttasikkhāpadesu. Yattha pana viseso bhavissati, tattha vakkhāma. Paṭiggaṇheyyātiettha hatthena vā hatthe detu, pādamūle vā ṭhapetu, dhammakathaṃ kathentassa vatthesu khipiyamānesu upacāraṃ muñcitvāpi upari vā khipatu, sace sādiyati, paṭiggahitameva hoti. Yassa kassaci pana anupasampannassa hatthe pesitaṃ gaṇhituṃ vaṭṭati, ‘‘paṃsukūlaṃ gaṇhissatī’’ti saṅkārakūṭādīsu ṭhapitampi paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatiyeva. Aññatra pārivattakāti yaṃ ‘‘antamaso harīṭakakkhaṇḍampi datvā vā dassāmī’’ti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso vikappanupagaṃ paṭaparissāvanampi gaṇhantassa nissaggiyaṃ hoti. Tatra ‘‘idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivattakā nissaggiya’’nti (pārā. 512) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Rājagahe udāyittheraṃ ārabbha cīvarappaṭiggahaṇavatthusmiṃ paññattaṃ, ‘‘aññatra pārivattakā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, gahaṇatthāya hatthappasāraṇādippayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti, nissajjitabbaṃ, tikapācittiyaṃ, ekatoupasampannāya ñātikāya ca aññātikasaññissa vematikassa vā dukkaṭaṃ. Vissāsaggāhe, tāvakālike, pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre, sikkhamānasāmaṇerīnaṃ hatthato gahaṇe, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyākiriyaṃ, sesaṃ catutthasadisamevāti.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

Chaṭṭhe gahapatinti bhikkhūsu apabbajitamanussaṃ. Gahapatāninti bhikkhunīsu apabbajititthiṃ, esa nayo sabbesu gahapatippaṭisaṃyuttesu sikkhāpadesu. Viññāpeyyāti yāceyya vā yācāpeyya vā. Aññatra samayāti yo acchinnacīvaro vā hoti naṭṭhacīvaro vā, tassa taṃ samayaṃ ṭhapetvā aññasmiṃ viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiya’’nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha cīvaraviññāpanavatthusmiṃ paññattaṃ. ‘‘Aññatra samayā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa ca dukkaṭaṃ. Samaye vā ñātakappavārite vā viññāpentassa, aññassa vā ñātakappavārite tassevatthāya viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

Sattame tañceti taṃ acchinnacīvaraṃ vā naṭṭhacīvaraṃ vā. Abhihaṭṭhunti abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya, ‘‘yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī’’ti evaṃ nimanteyyāti attho, yathā vā ‘‘nekkhammaṃ daṭṭhu khemato’’ti (su. ni. 426, 1104; cūḷani. jatukaṇṇīmāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi ‘‘abhihaṭṭhuṃ pavāreyyā’’ti upanetvā purato ṭhapento kāyena vā, ‘‘amhākaṃ dussakoṭṭhāgārato yattakaṃ icchatha, tattakaṃ gaṇhathā’’ti vadanto vācāya vā abhiharitvā nimanteyyāti attho. Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na tato paraṃ.

Tatrāyaṃ vinicchayo – yassa adhiṭṭhitacīvarassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesitabbaṃ. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pana pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, kiñci na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasu naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu na kiñci sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ tatuttari viññāpitaṃ nissaggiya’’nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bahucīvaraviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Dve cīvarāni katvā ‘‘sesakaṃ āharissāmī’’ti vatvā gaṇhantassa, ‘‘sesakaṃ tuyhaṃyeva hotū’’ti vuttassa, na acchinnanaṭṭhakāraṇā dinnaṃ gaṇhantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Upakkhaṭasikkhāpadavaṇṇanā

Aṭṭhame bhikkhuṃ paneva uddissāti ‘‘itthannāmassa bhikkhuno dassāmī’’ti evaṃ apadisitvā. Cīvaracetāpannanti hiraññādikaṃ cīvaramūlaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ. Cetāpetvāti parivattetvā, kāretvā vā kiṇitvā vāti attho. Cīvarena acchādessāmīti vohāravacanametaṃ, itthannāmassa bhikkhuno dassāmīti ayaṃ panettha attho. Tatra ce soti yatra so gahapati vā gahapatānī vā, tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Yathā pana tamāpajjati, taṃ dassetuṃ sādhu vatātiādimāha. Tattha sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ niddisati. Āyasmāti paraṃ ālapati. Evarūpaṃ vā evarūpaṃ vāti āyatādīsu aññataraṃ. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa ‘‘āpajjeyya ce’’tiiminā sambandho, sace pana evarūpaṃ āpajjantassa tassa vacanena yo paṭhamaṃ adhippetato mūlaṃ vaḍḍhetvā sundarataraṃ cetāpeti, tassa payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ pubbe appavāritaṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 529) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Mahagghaṃ cetāpetukāmaṃ appagghaṃ vā, eteneva mūlena ‘‘aññaṃ evarūpaṃ vā dehī’’ti vadantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Navame imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisaṃ, kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso, sesaṃ sabbaṃ purimasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbā. Nissajjanavidhāne ca ‘‘idaṃ me, bhante, cīvaraṃ pubbe appavārite aññātake gahapatike upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 534) iminā nayena vacanabhedo ñātabboti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

Dasame rājabhoggoti rājato bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo, ‘‘rājabhogo’’tipi pāṭho, rājato bhogo assa atthīti attho. Cīvaracetāpannanti hiraññādikaṃ akappiyaṃ. Pahiṇeyyāti peseyya. Iminātiādi āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi ‘‘idaṃ itthannāmassa bhikkhuno dehī’’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyya. Ābhatanti ānītaṃ. Na kho mayantiādi idaṃ kappiyavasena ābhatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti dassetuṃ vuttaṃ. Suvaṇṇaṃ rajataṃ kahāpaṇo māsakoti imāni hi cattāri nissaggiyavatthūni, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ ‘‘na kho maya’’ntiādi vuttaṃ.

Cīvarañca kho mayaṃ paṭiggaṇhāmāti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. Kālenāti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti kappiyakārako. Niddisitabbotiidaṃ ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto ‘‘ko imaṃ gaṇhātī’’ti vā ‘‘kassa demī’’ti vā vadati, na niddisitabbo. Ārāmiko vā upāsako vātiidaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. Eso kho, āvusotiidaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ, evameva hi vattabbaṃ, ‘‘etassa dehī’’tiādi na vattabbaṃ. Saññatto so mayāti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Dūtena hi evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, neva tassa hatthe datvā gatamattakāraṇena. Sace pana ‘‘ayaṃ veyyāvaccakaro’’ti sammukhā niddiṭṭho hoti, dūto ca sammukhā eva tassa hatthe cetāpannaṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, evaṃ ‘‘saññatto so mayā’’ti avuttepi codetuṃ vaṭṭati. Sace pana dūto gacchantova ‘‘ahaṃ tassa hatthe dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti bhikkhuno vatvā vā gacchati, aññaṃ vā pesetvā ārocāpeti, evaṃ sati itarampi codetuṃ vaṭṭatiyeva. Desanāmattameva cetaṃ ‘‘dūtenā’’ti. Yopi attanā āharitvā evaṃ paṭipajjati, tasmimpi idameva lakkhaṇaṃ. Attho me, āvuso, cīvarenāti codanālakkhaṇanidassanametaṃ. Sace hi vācāya codeti, idaṃ vā vacanaṃ yāya kāyaci bhāsāya etassa attho vā vattabbo, ‘‘dehi me, āhara me’’tiādinā nayena pana vattuṃ na vaṭṭati. Abhinipphādeyyāti evaṃ vacībhedaṃ katvā tikkhattuṃ codayamāno paṭilābhavasena sādheyya. Iccetaṃ kusalanti etaṃ sundaraṃ.

Chakkhattuparamanti bhāvanapuṃsakavacanametaṃ. Chakkhattuparamañhi tena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. ‘‘Kiṃkāraṇā āgatosī’’ti vutte pana ‘‘jānāhi, āvuso’’ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati, āgatakāraṇaṃ vināseti, idaṃ kāyena codanāya lakkhaṇadassanatthaṃ vuttaṃ. Ettha ca ukkaṭṭhaparicchedena tissannaṃ codanānaṃ channañca ṭhānānaṃ anuññātattā codanāya diguṇaṃ ṭhānaṃ anuññātaṃ hoti, tasmā sace codetiyeva, na tiṭṭhati, cha codanāyo labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā ‘‘attho me, āvuso, cīvarenā’’ti chakkhattuṃ vadati, tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu evaṃ karontassāti ayamettha vinicchayo. Ye pana kappiyakārake dāyako sayameva gantvā nisīdati te satakkhattumpi codetuṃ vaṭṭati. Yo pana ubhohi pi aniddiṭṭho mukhavevaṭikakappiyakārako ca parammukhakappiyakārako ca, so na kiñci vattabbo, evaṃ idha dasapi kappiyakārakā dassitā honti.

Tato ce uttarīti vuttacodanāṭhānaparimāṇato uttari. Nissaggiyanti uttari vāyāmamānassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiya’’nti (pārā. 539) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Yatassa cīvaracetāpannaṃ ābhatanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ, ‘‘yatvassā’’tipi pāṭho, ayameva attho. Tatthāti tassa rañño vā rājabhoggassa vā santikaṃ, samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cetāpannaṃ tassa bhikkhuno appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃ vinassāti tumhākaṃ santakaṃ mā vinassatu. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā, vattadhammatāti attho, tasmā evaṃ akaronto vattabhede dukkaṭaṃ āpajjati.

Sāvatthiyaṃ upanandaṃ ārabbha ‘‘ajjuṇho, bhante, āgamehī’’ti (pārā. 537) vuccamāno nāgamesi, tasmiṃ vatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakesu codanāṭhānesu atirekasaññino vematikassa vā dukkaṭaṃ. Acodanāya laddhe, sāmikehi codetvā dinne, ummattakādīnañca anāpatti. Kappiyakārakassa bhikkhuno niddiṭṭhabhāvo, dūtena appitatā, tatuttarivāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

2. Eḷakalomavaggo

1. Kosiyasikkhāpadavaṇṇanā

Eḷakalomavaggassa paṭhame kosiyamissakanti ekenāpi kosiyaṃsunā antamaso tassa karaṇaṭṭhāne vātavegena nipātitenāpi missīkataṃ. Santhatanti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjiyādīhi siñcitvā kattabbatālakkhaṇaṃ. Kārāpeyya nissaggiyanti karaṇakārāpanappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca ‘‘idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiya’’nti (pārā. 544) iminā nayena nissajjanavidhānaṃ veditabbaṃ, imasseva vacanassa anusārena ito paraṃ sabbasanthataṃ veditabbaṃ. Sakkā hi ettāvatā jānitunti na taṃ ito paraṃ dassayissāma.

Āḷaviyaṃ chabbaggiye ārabbha kosiyamissakaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, attano atthāya kārāpanavasena sāṇattikaṃ, attanā vippakatapaayosāpananayena catukkapācittiyaṃ, aññassatthāya karaṇakārāpanesu aññena kataṃ paṭilabhitvā paribhuñjane ca dukkaṭaṃ. Vitānādikaraṇe, ummattakādīnañca anāpatti. Kosiyamissakabhāvo, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayenevāti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

Dutiye suddhakāḷakānanti suddhānaṃ kāḷakānaṃ aññehi amissīkatānaṃ. Vesāliyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, sesaṃ paṭhamasadisamevāti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

Tatiye dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Ayaṃ panettha vinicchayo – yattakehi kattukāmo hoti, tesu tulayitvā dve koṭṭhāsā kāḷakānaṃ gahetabbā, eko odātānaṃ, eko gocariyānaṃ. Ekassāpi kāḷakalomassa atirekabhāve nissaggiyaṃ hoti, ūnakaṃ vaṭṭati.

Sāvatthiyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, kiriyākiriyaṃ, sesaṃ paṭhamasadisamevāti. Imāni pana tīṇi nissajjitvā paṭiladdhānipi paribhuñjituṃ na vaṭṭanti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

Catutthe orena ce channaṃ vassānanti channaṃ vassānaṃ orimabhāge, antoti attho. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno santhatasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa chabbassabbhantare aññaṃ santhataṃ karontassa nissaggiyaṃ hoti.

Sāvatthiyaṃ sambahule bhikkhū ārabbha anuvassaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, ‘‘aññatra bhikkhusammutiyā’’ti ayamettha anupaññatti, sā yena laddhā hoti, tassa yāva rogo na vūpasammati, vūpasanto vā puna kuppati, tāva gatagataṭṭhāne anuvassampi kātuṃ vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati, sesaṃ paṭhamasadisamevāti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasikkhāpadavaṇṇanā

Pañcame purāṇasanthataṃ nāma yattha sakimpi nisinno vā hoti nipanno vā. Samantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ. Santharantena pana ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hoti. Anādā ceti sati purāṇasanthate aggahetvā. Asati pana aggahetvāpi vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santhatavissajjanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

Chaṭṭhe addhānamaggappaṭipannassāti addhānasaṅkhātaṃ dīghamaggaṃ paṭipannassa, sabbañcetaṃ vatthumattadīpanameva, yattha katthaci pana dhammena labhitvā gaṇhato doso natthi. Tiyojanaparamanti gahitaṭṭhānato tiyojanappamāṇaṃ desaṃ. Sahatthāti sahatthena, attanā haritabbānīti attho. Asante hāraketi asanteyeva aññasmimpi hārake. Sace pana atthi, taṃ gāhetuṃ vaṭṭati. Attanā pana antamaso vātābādhappaṭikāratthaṃ suttakena abandhitvā kaṇṇacchidde pakkhittānipi ādāya tiyojanaṃ ekaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyapādātikkame nissaggiyaṃ pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha tiyojanātikkamanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiyojane atirekasaññino vematikassa vā dukkaṭaṃ. Tiyojanaṃ haraṇapaccāharaṇe, vāsādhippāyena gantvā tato paraṃ haraṇe, acchinnaṃ vā nissaṭṭhaṃ vā paṭilabhitvā haraṇe, aññaṃ harāpane, antamaso suttakenapi baddhakatabhaṇḍaharaṇe, ummattakādīnañca anāpatti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni. Eḷakalomasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

Sattame sakkesu chabbaggiye ārabbha eḷakalomadhovāpanavatthusmiṃ paññattaṃ. Tattha purāṇacīvaradhovāpane vuttanayeneva sabbopi vinicchayo veditabbo.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Jātarūpasikkhāpadavaṇṇanā

Aṭṭhame jātarūparajatanti suvaṇṇañceva rūpiyañca, apica kahāpaṇo lohamāsakadārumāsakajatumāsakādayopi ye vohāraṃ gacchanti, sabbe te idha rajatantveva vuttā. Uggaṇheyya vāti attano atthāya diyyamānaṃ vā yatthakatthaci ṭhitaṃ vā nippariggahitaṃ disvā sayaṃ gaṇheyya vā. Uggaṇhāpeyya vāti tadeva aññena gāhāpeyya vā. Upanikkhittaṃ vā sādiyeyyāti ‘‘idaṃ ayyassa hotū’’ti evaṃ sammukhā vā, ‘‘asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ, taṃ tuyhaṃ hotū’’ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā ‘‘tuyha’’nti vatvā pariccattaṃ yo kāyavācāhi appaṭikkhipitvā cittena adhivāseyya, ayaṃ ‘‘sādiyeyyā’’ti vuccati. Sace pana cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā ‘‘nayidaṃ kappatī’’ti paṭikkhipati, kāyavācāhi appaṭikkhipitvā suddhacitto hutvā ‘‘nayidaṃ amhākaṃ kappatī’’ti na sādiyati, vaṭṭati. Nissaggiyanti uggahaṇādīsu yaṃkiñci karontassa aghanabaddhesu vatthūsu vatthugaṇanāya nissaggiyaṃ pācittiyaṃ. Taṃ nissajjantena ‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 584) evaṃ saṅghamajjheyeva nissajjitabbaṃ. Sace tattha koci gahaṭṭho āgacchati, ‘‘idaṃ jānāhī’’ti vattabbo. ‘‘Iminā kiṃ āhariyyatū’’ti bhaṇante pana ‘‘idaṃ nāmā’’ti avatvā ‘‘sappiādīni bhikkhūnaṃ kappantī’’ti evaṃ kappiyaṃ ācikkhitabbaṃ. Sace so āharati, rūpiyappaṭiggāhakaṃ ṭhapetvā sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyappaṭiggāhakassa pana yaṃ tappaccayā uppannaṃ, taṃ aññena labhitvā diyyamānampi antamaso tato nibbattarukkhacchāyāpi paribhuñjituṃ na vaṭṭati. Sace pana so kiñci āharituṃ na icchati, ‘‘imaṃ chaṭṭehī’’ti vattabbo. Sace yattha katthaci nikkhipati, gahetvā vā gacchati, na vāretabbo. No ce chaṭṭeti, pañcaṅgasamannāgato bhikkhu rūpiyachaṭṭako sammannitabbo. Tena animittaṃ katvāva gūthaṃ viya chaṭṭetabbaṃ. Sace nimittaṃ karoti, dukkaṭaṃ āpajjati.

Rājagahe upanandaṃ ārabbha rūpiyappaṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, arūpiye rūpiyasaññino vematikassa vā, saṅghacetiyādīnaṃ atthāya gaṇhantassa, muttāmaṇiādippaṭiggahaṇe ca dukkaṭaṃ. Ratanasikkhāpadanayena nikkhipantassa, ummattakādīnañca anāpatti. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīsu siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato, sesaṃ sañcaritte vuttanayamevāti.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Navame nānappakārakanti katādivasena anekavidhaṃ. Rūpiyasaṃvohāranti jātarūparajataparivattanaṃ. Purimasikkhāpadena hi nissaggiyavatthudukkaṭavatthūnaṃ paṭiggahaṇaṃ vāritaṃ, iminā parivattanaṃ. Tasmā dukkaṭavatthunā dukkaṭavatthukappiyavatthūni, kappiyavatthunā ca dukkaṭavatthuṃ parivattentassa dukkaṭaṃ. Nissaggiyavatthunā pana nissaggiyavatthuṃ vā dukkaṭavatthuṃ vā kappiyavatthuṃ vā, dukkaṭavatthukappiyavatthūhi ca nissaggiyavatthuṃ parivattentassa nissaggiyaṃ hoti, taṃ purimanayānusāreneva saṅghamajjhe nissajjitabbaṃ, nissaṭṭhavatthusmiñca tattha vuttanayeneva paṭipajjitabbaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha rūpiyasaṃvohāravatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ attano dhanena parivatteti, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni. Kiriyaṃ, sesaṃ anantarasikkhāpade vuttanayamevāti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

Dasame nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayavikkayanti kayañceva vikkayañca. ‘‘Iminā imaṃ dehi, imaṃ āhara, parivattehi, cetāpehī’’ti iminā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ samāpajjati. Tasmā ṭhapetvā pañca sahadhammike yaṃ evaṃ attano kappiyabhaṇḍaṃ datvā mātu santakampi kappiyabhaṇḍaṃ gaṇhāti, taṃ nissaggiyaṃ hoti. Vuttalakkhaṇavasena saṅghagaṇapuggalesu yassa kassaci nissajjitabbaṃ, ‘‘imaṃ bhuñjitvā vā gahetvā vā idaṃ nāma āhara vā karohi vā’’ti rajanādiṃ āharāpetvā vā dhamakaraṇādiparikkhāraṃ bhūmisodhanādiñca navakammaṃ kāretvā vā santaṃ vatthu nissajjitabbaṃ, asante pācittiyaṃ desetabbameva.

Sāvatthiyaṃ upanandaṃ ārabbha kayavikkayavatthusmiṃ paññattaṃ, ‘‘idaṃ kiṃ agghatī’’ti evaṃ agghaṃ pucchantassa, yassa hatthato bhaṇḍaṃ gaṇhitukāmo hoti, taṃ ṭhapetvā aññaṃ antamaso tasseva puttabhātukampi kappiyakārakaṃ katvā ‘‘iminā idaṃ nāma gahetvā dehī’’ti ācikkhantassa, ‘‘idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho’’ti evaṃ vatvā attano dhanena laddhaṃ gaṇhantassa, sahadhammikehi saddhiṃ kayavikkayaṃ karontassa, ummattakādīnañca anāpatti. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni. Sesaṃ rūpiyasaṃvohāre vuttanayamevāti.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Eḷakalomavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

Pattavaggassa paṭhame atirekapattoti anadhiṭṭhito ca avikappito ca, so ca kho ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova, tassa pamāṇaṃ ‘‘aḍḍhāḷhakodanaṃ gaṇhātī’’tiādinā (pārā 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍikaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjiyādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāneva, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti, evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimapattato upaḍḍhappamāṇo omako. Tesampi vuttanayeneva bhedo veditabbo. Iccetesu navasu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāma, ayametthasaṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.598 ādayo) vutto, tasmā evaṃ pamāṇayuttaṃ samaṇasāruppena pakkaṃ ayopattaṃ vā mattikāpattaṃ vā labhitvā purāṇapattaṃ paccuddharitvā antodasāhe adhiṭṭhātabbo. Sace panassa mūlato kākaṇikamattampi dātabbaṃ avasiṭṭhaṃ hoti, adhiṭṭhānupago na hoti, appaccuddharantena vikappetabbo. Tattha paccuddharaṇādhiṭṭhānalakkhaṇaṃ cīvaravagge vuttanayeneva veditabbaṃ, vikappanalakkhaṇaṃ parato vakkhāma. Sace pana koci apattako bhikkhu dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, ekaṃ pattaṃ adhiṭṭhāya puna divase taṃ paccuddharitvā añño adhiṭṭhātabbo, etenupāyena vassasatampi pariharituṃ sakkā. Yo panassa patto mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yatthakatthaci kaṅgusitthanikkhamanamattena chiddena chiddo hoti, so adhiṭṭhānupago na hoti. Puna chidde pākatike kate adhiṭṭhātabbo, sesaṃ adhiṭṭhānavijahanaṃ ticīvare vuttanayameva.

Sāvatthiyaṃ chabbaggiye ārabbha atirekapattadhāraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sesavaṇṇanākkamo cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabboti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

Dutiye ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena, itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya, tenassa padabhājane ‘‘ūnapañcabandhano nāma patto abandhano vā ekabandhano vā’’tiādi (pārā. 613) vuttaṃ. ‘‘Ūnapañcabandhanenā’’ti ca vuttattā yassa pañcabandhano patto hoti pañcabandhanokāso vā, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Yasmiṃ pana patte mukhavaṭṭito heṭṭhā bhaṭṭhā dvaṅgulappamāṇā ekāpi rāji hoti, taṃ tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesādinā vā paṭicchādetabbaṃ, so ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhitumpi vaṭṭati. Yassa pana dve rājiyo vā ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso vā ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso vā ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca vā ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo, esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalena vā baddhāni maṭṭhāni honti, sveva paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti ayaṃ patto, añño viññāpetabbo. Yo pana evaṃ pattasaṅkhepagate vā ayopatte, ūnapañcabandhane vā mattikāpatte sati aññaṃ viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti, nissajjitabbo. Nissajjantena saṅghamajjhe eva nissajjitabbo, tena vuttaṃ ‘‘bhikkhuparisāya nissajjitabbo’’ti. Yo ca tassā bhikkhuparisāyātiettha tehi bhikkhūhi pakatiyā eva attano attano adhiṭṭhitaṃ pattaṃ gahetvā sannipatitabbaṃ, tato sammatena pattaggāhāpakena pattassa vijjamānaguṇaṃ vatvā ‘‘bhante, imaṃ gaṇhathā’’ti thero vattabbo. Sace therassa so patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭati. Tasmiṃ pana anukampāya agaṇhantassa dukkaṭaṃ. Sace pana gaṇhāti, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāva saṅghanavakā gāhāpetabbo, tena pariccattapatto pana pattapariyanto nāma, so tassa bhikkhuno padātabbo. Tenāpi so yathā viññāpetvā gahitapatto, evameva sakkaccaṃ paribhuñjitabbo. Sace pana taṃ jigucchanto adese vā nikkhipati, aparibhogena vā paribhuñjati, vissajjeti vā, dukkaṭaṃ āpajjati.

Sakkesu chabbaggiye ārabbha bahū patte viññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, abandhanena abandhanaṃ, ekabandhanaṃ, dubandhanaṃ, tibandhanaṃ, catubbandhanaṃ, abandhanokāsaṃ, ekadviticatubbandhanokāsaṃ cetāpeti, evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ. Cetāpanavasena pana ekaṃ nissaggiyapācittiyasataṃ hoti. Naṭṭhapattassa, bhinnapattassa, attano ñātakappavārite, aññassa ca ñātakappavārite, tassevatthāya viññāpentassa, attano dhanena gaṇhato, ummattakādīnañca anāpatti. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

Tatiye paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. Etena sayaṃ uggahetvā nikkhittānaṃ sattāhātikkamepi anāpattiṃ dasseti, tāni hi paṭisāyituṃ na vaṭṭanti. Bhesajjānīti bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārāni. Sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Tathā navanītaṃ. Telaṃ nāma tilasāsapamadhūkaeraṇḍakavasādīhi nibbattitaṃ. Madhu nāma makkhikāmadhumeva. Phāṇitaṃ nāma ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati ‘‘phāṇita’’nti veditabbaṃ. Tāni paṭiggahetvāti tāni bhesajjāni paṭiggahetvā, na tesaṃ vatthūni. Etena ṭhapetvā vasātelaṃ yānettha yāvakālikavatthukāni, tesaṃ vatthūni paṭiggahetvā katāni sappiādīni sattāhaṃ atikkāmayatopi anāpattiṃ dasseti. Vasātelaṃ pana kāle paṭiggahitaṃ kāle nipakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ anuññātaṃ, tasmā ṭhapetvā manussavasaṃ aññaṃ yaṃkañci vasaṃ purebhattaṃ paṭiggahetvā sāmaṃ pacitvā nibbattitatelampi sattāhaṃ nirāmisaparibhogena vaṭṭati. Anupasampannena pacitvā dinnaṃ pana tadahupurebhattaṃ sāmisampi vaṭṭati, aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyeva. Nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭati, taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭati. Purebhattaṃ paṭiggahitakhīrādito anupasampannena pacitvā katasappiādīni pana tadahupurebhattaṃ sāmisānipi vaṭṭanti, pacchābhattato paṭṭhāya anajjhoharaṇīyāni, sattāhātikkamepi anāpatti. Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā purebhattaṃ paṭiggahitāni tadahupurebhattaṃ sāmisaparibhogenāpi vaṭṭanti, pacchābhattato paṭṭhāya pana tāni ca, pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nirāmisaparibhogena paribhuñjitabbānīti attho. ‘‘Paribhuñjitabbānī’’ti ca vacanato antosattāhe abbhañjanādīnaṃ atthāya adhiṭṭhahitvā ṭhapitesu anāpatti, yāvajīvikāni sāsapamadhūkaeraṇḍakaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ, catutthapañcamachaṭṭhasattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ hoti, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhogena vaṭṭati. Sacepi na karoti, telatthāya paṭiggahitasāsapādīnaṃ pana pāḷiyaṃ anāgatasappiādīnañca sattāhātikkame dukkaṭaṃ āpajjati. Sītudakena katamadhūkapupphaphāṇitaṃ pana phāṇitagatikameva, ambaphāṇitādīni yāvakālikāni. Yaṃ panettha sattāhakālikaṃ, taṃ nissaṭṭhaṃ paṭilabhitvāpi aruādīni vā makkhetuṃ, ajjhoharituṃ vā na vaṭṭati. Padīpe kāḷavaṇṇe vā upanetabbaṃ, aññassa bhikkhuno kāyikaparibhogaṃ vaṭṭati. Yaṃ pana nirapekkho pariccajitvā puna labhati, taṃ ajjhoharitumpi vaṭṭati. Visuṃ ṭhapitasappiādīsu, ekabhājane vā amissitesu vatthugaṇanāya āpattiyo.

Sāvatthiyaṃ sambahule bhikkhū ārabbha sattāhaṃ atikkamanavatthusmiṃ paññattaṃ, sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

Catutthe māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Pariyesitabbanti gimhānaṃ pacchimamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva ‘‘kālo vassikasāṭikāyā’’tiādinā satuppādakaraṇena, saṅghassa pavāritaṭṭhānato, attano ñātakappavāritaṭṭhānato pana ‘‘detha me vassikasāṭikacīvara’’ntiādikāya viññattiyāpi pariyesitabbaṃ. Aññātakaappavāritaṭṭhāne satuppādaṃ karontassa vattabhede dukkaṭaṃ, yathā vā tathā vā ‘‘detha me’’tiādivacanena viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Katvā nivāsetabbanti gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca katvā paridahitabbā. Ettāvatā gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo addhamāso karaṇanivāsanakkhettampi, vassānassa catūsu māsesu sabbampi taṃ vaṭṭatīti ayamattho dassito hoti. Yo cāyaṃ gimhānaṃ pacchimo māso anuññāto, ettha katapariyesitampi vassikasāṭikaṃ adhiṭṭhātuṃ na vaṭṭati. Sace tasmiṃ māse atikkante vassaṃ ukkaḍḍhiyati, puna māsaparihāraṃ labhati, dhovitvā pana nikkhipitvā vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti. Te ca dve māse vassānassa catumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ atthariyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya taṃ mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati, ito paraṃ ekāhampi na labhati.

Orena ce māso seso gimhānanti gimhānaṃ pacchimamāsassa orimabhāge yāva hemantassa paṭhamadivaso, tāvāti attho. Pariyeseyyāti etesu sattasu piṭṭhisamayamāsesu aññātakaappavāritaṭṭhānato satuppādakaraṇena pariyesantassa nissaggiyaṃ pācittiyaṃ, viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ, ñātakappavārite viññāpentassa tena sikkhāpadena anāpatti, satuppādaṃ karontassa iminā sikkhāpadena āpatti. Orenaddhamāso seso gimhānanti gimhānassa pacchimaddhamāsato orimabhāge ekasmiṃ addhamāse. Katvā nivāseyyāti etthantare dhammena uppannampi katvā nivāsentassa nissaggiyaṃ hoti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha vassikasāṭikapariyesanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakamāsaddhamāsesu atirekasaññino vematikassa vā dukkaṭaṃ, tathā satiyā vassikasāṭikāya naggassa kāyaṃ ovassāpayato. Pokkharaṇiyādīsu pana nhāyantassa vā acchinnacīvarassa vā naṭṭhacīvarassa vā ‘‘anivatthaṃ corā harantī’’ti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpatti. Ettha ca vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

Pañcame sāmaṃ cīvaraṃ datvāti veyyāvaccādīni paccāsisamāno sayameva datvā. Acchindeyyāti veyyāvaccādīni akarontaṃ disvā sakasaññāya acchindantassa vatthugaṇanāya āpattiyo. Acchindāpeyyātiettha pana ‘‘acchindā’’ti āṇattiyā dukkaṭaṃ, acchindesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo.

Sāvatthiyaṃ upanandaṃ ārabbha cīvaraacchindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ. Anupasampanne upasampannasaññino, vematikassa, anupasampannasaññino vā, upasampannassāpi vikappanupagapacchimacīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃkiñci acchindato vā dukkaṭaṃ. Tena tuṭṭhena vā kupitena vā dinnaṃ pana tassa vissāsaṃ vā gaṇhantassa ummattakādīnañca anāpatti. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni aññatra vedanāya. Vedanā pana idha dukkhavedanāyevāti.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

Chaṭṭhe suttanti chabbidhaṃ khomasuttādiṃ vā tesaṃ anulomaṃ vā. Viññāpetvāti cīvaratthāya yācitvā. Vāyāpeyyāti ‘‘cīvaraṃ me, āvuso, vāyathā’’ti akappiyāya viññattiyā vāyāpeyya. Nissaggiyanti evaṃ vāyāpentassa yo tantavāyo cīvaravāyanatthaṃ turivemasajjanādike payoge karoti, tassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Rājagahe chabbaggiye bhikkhū ārabbha cīvaravāyāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, viññāpitasuttaṃ viññāpitatantavāyena vāyāpentassa dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Iti yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Teneva pana aviññattiyā laddhasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ idha dukkaṭaṃ. Teneva viññattañca aviññattañca vāyāpentassa sace vuttappamāṇena kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Tato ce ūnatarā paricchedā, sabbaparicchedesu dukkaṭāneva. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pubbe vuttappamāṇagaṇanāya dukkaṭāni. Eteneva upāyena kappiyatantavāyena akappiyasutte, kappiyākappiyehi tantavāyehi suttepi kappiye akappiye kappiyākappiye ca āpattibhedo veditabbo. Tikapācittiyaṃ, avāyāpite vāyāpitasaññino vematikassa vā dukkaṭaṃ. Cīvarasibbanaāyogakāyabandhanaaṃsabaddhakapattatthavikaparissāvanānaṃ atthāya suttaṃ viññāpentassa, ñātakappavāritehi kappiyasuttaṃ vāyāpentassa, aññassatthāya, attano dhanena, ummattakādīnañca anāpatti, cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

Sattame tatra ce so bhikkhūti yatra gāme vā nigame vā tantavāyā, tatra. Pubbe appavāritoti cīvarasāmikehi appavārito hutvā. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Idāni yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ idaṃ kho, āvusotiādi vuttaṃ. Tattha āyatanti dīghaṃ. Vitthatanti puthulaṃ. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ, sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilekhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suṭṭhu niddhotanti attho. Piṇḍapātamattampīti ettha ca na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti, sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Ñātakappavāritānaṃ tantavāyehi, aññassa vā atthāya, attano vā dhanena, mahagghaṃ vāyāpetukāmaṃ appagghaṃ vāyāpentassa, ummattakādīnañca anāpatti. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarappaṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

Aṭṭhame dasāhānāgatanti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ. Kattikatemāsikapuṇṇamanti paṭhamakattikapuṇṇamaṃ, idhāpi paṭhamapadassa anupayogatā purimanayeneva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – yato paṭṭhāya paṭhamappavāraṇā ‘‘dasāhānāgatā’’ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, ‘‘accekaṃ ida’’nti jānamānena bhikkhunā sabbampi paṭiggahetabbanti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’ntiimināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ. Accekacīvaranti gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalānaṃ aññatarena ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnaṃ. Sace taṃ pure pavāraṇāya vibhajitaṃ, yena gahitaṃ, tena vassacchedo na kātabbo, karoti ce, taṃ cīvaraṃ saṅghikaṃ hoti. Yāva cīvarakālasamayanti anatthate kathine yāva vassānassa pacchimo māso, atthate kathine yāva pañca māsā, tāva nikkhipitabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha accekacīvarassa cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

Navame upavassaṃ kho panāti ettha upavassanti upavassa, upavasitvāti vuttaṃ hoti, upasampajjantiādīsu (vibha. 570) viya hettha anunāsiko daṭṭhabbo, vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa ‘‘tathārūpesu bhikkhu senāsanesu viharanto’’tiiminā sambandho, idaṃ vuttaṃ hoti – vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni…pe… antaraghare nikkhipeyyāti. Tattha āraññakānīti sabbapacchimāni āropitena ācariyadhanunā gāmassa indakhīlato paṭṭhāya pañcadhanusatappamāṇe padese katasenāsanāni. Sace pana aparikkhitto gāmo hoti, parikkhepārahaṭṭhānato paṭṭhāya minetabbaṃ. Sace vihārassa parikkhepo vā aparikkhittassa yaṃ gāmato sabbapaṭhamaṃ senāsanaṃ vā cetiyaṃ vā bodhi vā dhuvasannipātaṭṭhānaṃ vā yāva, taṃ tāva pakatimaggena minetabbaṃ, aññaṃ maggaṃ kātuṃ, amaggena vā minetuṃ na vaṭṭati. Sāsaṅkasammatānīti corādīnaṃ niviṭṭhokāsādidassanena ‘‘sāsaṅkānī’’ti sammatāni, evaṃ saññātānīti attho. Saha paṭibhayena sappaṭibhayāni, corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho.

Antaraghare nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme nikkhipeyya. Tañca kho satiyā aṅgasampattiyā, tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Pañcadhanusatikapacchimappamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā bhuttavelāyameva puna vihāraṃ sakkā āgantuṃ, tadeva idhādhippetaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ hotīti. Kocideva paccayoti kiñcideva kāraṇaṃ. Tena cīvarenāti tena antaraghare nikkhittacīvarena. Vippavāsāyāti viyogavāsāya. Tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyāti attho, tathā asakkontena pana gāmasīmaṃ okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭati. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno cīvarena vippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa atirekachārattaṃ vippavasato nissaggiyaṃ hoti.

Sāvatthiyaṃ sambahule bhikkhū ārabbha cīvaravippavāsavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayeneva veditabbanti.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

Dasame saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthe anāruḷhopi ekena pariyāyena saṅghasantako hoti. Lābhanti labhitabbaṃ cīvarādivatthuṃ. Pariṇatanti ‘‘dassāma karissāmā’’ti vacībhedena vā hatthamuddāya vā saṅghassa ninnaṃ hutvā ṭhitaṃ. Attano pariṇāmeyyāti ‘‘idaṃ mayhaṃ dethā’’tiādīni vadanto attaninnaṃ kareyya. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi attano pariṇāmentassa payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pariṇāmanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, pariṇate vematikassa, apariṇate pariṇatasaññino ceva vematikassa ca, saṅghacetiyapuggalesu yassa kassaci pariṇataṃ aññasaṅghādīnaṃ pariṇāmentassa ca dukkaṭaṃ. Apariṇatasaññino, ‘‘kattha demā’’ti pucchite ‘‘yattha tumhākaṃ cittaṃ pasīdati, tattha detha, tumhākaṃ deyyadhammo paribhogaṃ vā labheyyā’’tiādīni vadantassa, ummattakādīnañca anāpatti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍo

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

Pācittiyesu musāvādavaggassa paṭhame sampajānamusāvādeti pubbepi jānitvā vacanakkhaṇepi jānantasseva musāvādabhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ, bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanappayogo, nimittatthe cetaṃ bhummavacanaṃ. Tasmā yo sampajānamusāvādaṃ vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.

Sāvatthiyaṃ hatthakaṃ sakyaputtaṃ ārabbha avajānitvā paṭijānanādivatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā anuddhaṃsanatthaṃ dukkaṭaṃ, ‘‘yo te vihāre vasī’’tiādinā (pārā. 220) pariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ. Anupadhāretvā sahasā bhaṇantassa, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa, ummattakādīnañca anāpatti. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

Dutiye omasavādeti ovijjhanavacane, jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosesu bhūtena vā abhūtena vā yena kenaci pārājikaṃ āpannaṃ vā anāpannaṃ vā yaṃkiñci bhikkhuṃ yāya kāyaci vācāya vā hatthamuddāya vā anaññāpadesena akkosanavacane pācittiyanti attho.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha omasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tehiyeva dasahi akkosavatthūhi ‘‘santi idhekacce caṇḍālā’’tiādinā (pāci. 26) nayena aññāpadesaṃ katvā akkosantassa, ‘‘corosi gaṇṭhibhedakosī’’tiādīhi pāḷimuttakapadehi akkosantassa, yathā tathā vā anupasampannaṃ akkosantassa ca dukkaṭaṃ. Idha bhikkhunīpi anupasampannasaṅkhyaṃ gacchati. Anakkositukāmassa kevalaṃ davakamyatāya vadato sabbattha dubbhāsitaṃ. Atthadhammaanusāsanipurekkhārānaṃ, ummattakādīnañca anāpatti. Yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘‘maṃ akkosatī’’ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāti.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

Tatiye bhikkhupesuññeti bhikkhussa pesuññe, jātiādīhi akkosavatthūhi bhikkhū akkosantassa bhikkhuno sutvā vacanaṃ bhikkhuno piyakamyatāya vā bhedādhippāyena vā yo akkuddho, tassa bhikkhussa kāyena vā vācāya vā upasaṃhaṭe tasmiṃ pesuññakaraṇavacane pācittiyanti attho.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pesuññaupasaṃharaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, vuttanayeneva aññāpadesena akkosantassa vacanūpasaṃhāre vā pāḷimuttakaakkosūpasaṃhāre vā anupasampannassa ca upasaṃhāre dukkaṭaṃ. Idhāpi bhikkhunī anupasampannaṭṭhāne ṭhitā. Na piyakamyatāya, na bhedādhippāyena kevalaṃ pāpagarahitāya vadantassa, ummattakādīnañca anāpatti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā vacanaṃ bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

Catutthe padaso dhammaṃ vāceyyāti saṅgītittayaṃ anāruḷhampi rājovādatikkhindriyacatuparivattananandopanandakulumpasuttamaggakathādidhammañca saṅgītittayamāruḷhaṃ tipiṭakadhammañca padaṃ padaṃ vāceyya, padānupadaanvakkharaanubyañjanesu ekekaṃ koṭṭhāsanti attho. Pācittiyanti etesu padādīsu bhikkhuñca bhikkhuniñca ṭhapetvā yaṃkañci koṭṭhāsaṃ avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha padaso dhammavācanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Upasampanne anupasampannasaññino vematikassa vā dukkaṭaṃ. Anupasampannena saddhiṃ ekato uddesaggahaṇe, sajjhāyakaraṇe, tassa santike uddesaggahaṇe, yebhuyyena paguṇaganthaṃ bhaṇantassa, osārentassa ca khalitaṭṭhāne ‘‘evaṃ bhaṇāhī’’ti vacane ca ekato bhaṇantassāpi, ummattakādīnañca anāpatti. Anupasampannatā, vuttalakkhaṇaṃ dhammaṃ padaso vācanatā, ekato osāpanañcāti imānettha tīṇi aṅgāni. Padasodhammasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

Pañcame anupasampannenāti bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūtena tiracchānagatenāpi. Uttaridirattatirattanti dvinnaṃ vā tiṇṇaṃ vā rattīnaṃ upari. Sahaseyyanti sabbacchannaparicchanne yebhuyyena channaparicchanne vā senāsane pubbāpariyena vā ekakkhaṇena vā ekato nipajjanaṃ. Kappeyyāti vidaheyya sampādeyya. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā paricchinnampi sabbaparicchannamicceva veditabbaṃ, tasmā iminā lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti, satagabbhaṃ vā catusālaṃ, yo tattha vā aññattha vā tādise tena vā aññena vā anupasampannena saha tisso rattiyo sayitvā catutthadivase atthaṅgate sūriye anupasampanne nipanne gabbhadvāraṃ pidhāya vā apidhāya vā nipajjati, paṭhamanipanno vā tasmiṃ nipajjante na vuṭṭhāti, tassa ubhinnaṃ uṭṭhahitvā nipajjanappayogagaṇanāya anupasampannagaṇanāya ca pācittiyaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 51) sabbappakārato vutto.

Āḷaviyaṃ sambahule bhikkhū ārabbha anupasampannena sahaseyyavatthusmiṃ paññattaṃ, ‘‘uttaridirattatiratta’’nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, upasampanne anupasampannasaññino vematikassa vā upaddhacchannaparicchannādīsu ca dukkaṭaṃ. Ūnakadirattatirattaṃ vasantassa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassa, sabbacchannasabbāparicchannādīsu vasantassa, itarasmiṃ nisinne nipajjantassa, nipanne vā nisīdantassa, ummattakādīnañca anāpatti. Pācittiyavatthukasenāsanaṃ, tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

Chaṭṭhe mātugāmenāti antamaso tadahujātāyapi manussitthiyā. Dissamānarūpā pana yakkhipetiyo paṇḍako methunavatthubhūtā ca tiracchānitthiyo idha dukkaṭavatthukā honti.

Sāvatthiyaṃ āyasmantaṃ anuruddhattheraṃ ārabbha mātugāmena sahaseyyavatthusmiṃ paññattaṃ, sesaṃ anantarasikkhāpade vuttanayeneva veditabbaṃ aññatra rattiparicchedā, tatra hi catutthadivase āpatti, idha pana paṭhamadivasepīti.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

Sattame uttarichappañcavācāhītiettha eko gāthāpādo ekā vācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Dhammaṃ deseyyāti padasodhammasikkhāpade vuttalakkhaṇaṃ dhammaṃ vā aṭṭhakathādhammaṃ vā bhāseyya. Aññatra viññunā purisaviggahenāti vinā viññunā purisena. Manussaviggahaṃ gahetvā ṭhitena pana yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi dhammaṃ desetuṃ na vaṭṭati. Pācittiyanti dutiyāniyate vuttalakkhaṇena manussena vinā viññumanussitthiyā channaṃ vācānaṃ upari padādivasena dhammaṃ desentassa padādigaṇanāya, bahūnaṃ desayato mātugāmagaṇanāya ca pācittiyaṃ.

Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmassa dhammadesanāvatthusmiṃ paññattaṃ, ‘‘aññatra viññunā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amātugāme mātugāmasaññino vematikassa vā yakkhipetipaṇḍakamanussaviggahatiracchānitthīnaṃ desentassa ca dukkaṭaṃ. Chahi vācāhi, tato vā oraṃ desentassa, vuttalakkhaṇe vā purise sati, sayaṃ vā uṭṭhāya, puna nisīditvā mātugāmassa vā uṭṭhahitvā puna nisinnassa, aññassa vā mātugāmassa desayato, ‘‘dīghanikāyo nāma bhante kimatthiyo’’ti evaṃ pana puṭṭhe sabbampi dīghanikāyaṃ desentassa, aññassatthāya vuccamānaṃ mātugāme suṇante, ummattakādīnañca anāpatti. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathaparivattābhāvo, kappiyakārakassābhāvo, apañhāvissajjanāti imānettha pañca aṅgāni. Samuṭṭhānādīni padasodhammasadisāneva, kevalaṃ idha kiriyākiriyaṃ hotīti.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

Aṭṭhame uttarimanussadhammanti catutthapārājike vuttalakkhaṇaṃ uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Bhūtasmiṃ pācittiyanti attani jhānādidhamme sati taṃ bhikkhuñca bhikkhuniñca ṭhapetvā aññassa ārocayato pācittiyaṃ.

Vesāliyaṃ vaggumudātīriye bhikkhū ārabbha tesaṃ bhūtārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, nippariyāyena attani vijjamānaṃ jhānādidhammaṃ ārocentassa sace yassa āroceti, so anantarameva ‘‘ayaṃ jhānalābhī’’ti vā ‘‘ariyo’’ti vā yena kenaci ākārena tamatthaṃ jānāti, pācittiyaṃ. No ce jānāti, dukkaṭaṃ. Pariyāyena ārocitaṃ pana jānātu vā, mā vā, dukkaṭameva. Tathārūpe kāraṇe sati upasampannassa ārocayato, ādikammikassa ca anāpatti. Yasmā pana ariyānaṃ ummattakādibhāvo natthi, jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā te idha na gahitā. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññāpadesoti imānettha cattāri aṅgāni. Bhūtārocanasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalābyākatacittehi dvicittaṃ, sukhamajjhattavedanāhi dvivedananti.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

Navame bhikkhussāti pārājikaṃ anajjhāpannassa. Duṭṭhullanti kiñcāpi dvinnaṃ āpattikkhandhānametaṃ adhivacanaṃ, idha pana saṅghādisesameva adhippetaṃ. Aññatra bhikkhusammutiyāti yaṃ saṅgho abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā tikkhattuṃ apaloketvā katikaṃ karoti, taṃ ṭhapetvā, ayathākatikāya ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha duṭṭhullāpattiārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, aduṭṭhullāya duṭṭhullasaññino vematikassa vā dukkaṭaṃ, avasese cha āpattikkhandhe, anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullaṃ vā itaraṃ aduṭṭhullaṃ vā ajjhācāraṃ ārocentassāpi dukkaṭameva. Vatthumattaṃ vā āpattimattaṃ vā ārocentassa, bhikkhusammutiparicchedaṃ anatikkamitvā ārocentassa, ummattakādīnañca anāpatti. Vuttalakkhaṇassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāyevāti.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

Dasame pathavinti duvidhā pathavī jātapathavī ajātapathavīti. Tattha jātapathavī suddhamissapuñjavasena tividhā, tattha suddhapathavī nāma pakatiyā suddhapaṃsu vā suddhamattikā vā. Missapathavī nāma yattha paṃsuto vā mattikāto vā pāsāṇasakkharakathalamarumbavālukāsu aññatarassa tatiyabhāgo hoti. Puñjapathavī nāma ‘‘atirekacātumāsaṃ ovaṭṭho paṃsupuñjo vā mattikāpuñjo vā’’ti (pāci. 86) vuttaṃ, vuttalakkhaṇena pana missakapuñjopi piṭṭhipāsāṇe ṭhitasukhumarajampi ca deve phusāyante sakiṃ tintaṃ catumāsaccayena tintokāso puñjapathavisaṅkhameva gacchati. Tividhāpi cesā pathavī uddhanapattapacanādivasena vā yathā tathā vā adaḍḍhā ‘jātapathavī’ti vuccati, daḍḍhā pana vuttappamāṇato adhikatarapāsāṇādimissā vā ajātapathavī nāma hoti, ko pana vādo suddhapāsāṇādibhedāya. Tattha yā ‘jātapathavī’ti vuttā, ayaṃ akappiyapathavī. Yo bhikkhu taṃ evarūpaṃ pathaviṃ sayaṃ khaṇati, khaṇanabhedanavilekhanapacanādīhi vikopeti, tassa payogagaṇanāya pācittiyaṃ. Yo pana khaṇāpeti, vuttanayeneva vikopāpeti, tassa ‘‘imaṃ padesa’’nti vā ‘‘imaṃ pathavi’’nti vā evaṃ niyametvā ‘‘khaṇa, bhindā’’tiādinā nayena āṇāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇatte divasampi khaṇante āṇāpakassa ekameva pācittiyaṃ, sace itaro punappunaṃ āṇāpeti, vācāya vācāya pācittiyaṃ.

Āḷaviyaṃ āḷavake bhikkhū ārabbha pathavikhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pathaviyā vematikassa, apathaviyā pathavisaññino ceva vematikassa ca dukkaṭaṃ. Okāsaṃ aniyametvā ‘‘pokkharaṇiṃ khaṇa, āvāṭaṃ khaṇa, kandaṃ khaṇā’’tiādīni bhaṇantassa, ātapena sussitvā phalitakaddamaṃ vā gokaṇṭakaṃ vā heṭṭhā pathaviyā asambaddhaṃ bhijjitvā patitanaditaṭaṃ vā mahantampi naṅgalacchinnamattikāpiṇḍantievamādīni sabbañca ajātapathaviṃ vikopentassa, ‘‘imassa thambhassa āvāṭaṃ jāna, mattikaṃ dehi, mattikaṃ āhara, paṃsunā me attho, mattikaṃ kappiyaṃ karohī’’ti bhaṇantassa, asañcicca rukkhādipavaṭṭanena bhindantassa, asatiyā pādaṅguṭṭhakādīhi vilekhantassa, jātapathavibhāvaṃ vā, ‘‘khaṇāmi vā aha’’nti ajānantassa, ummattakādīnañca anāpatti. Jātapathavī, pathavisaññitā, khaṇanakhaṇāpanānaṃ aññataranti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

Bhūtagāmavaggassa paṭhame bhūtagāmapātabyatāyāti ettha bhavanti ahesuñcāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi, bhūtānaṃ gāmo, bhūtā eva vā gāmoti bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā, chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho, tassaṃ bhūtagāmapātabyatāya, nimittatthe cetaṃ bhummavacanaṃ, bhūtagāmapātabyatāhetu bhūtagāmassa chedanādipaccayā pācittiyanti attho. Tasmā yo bhikkhu pathaviudakapākārādīsu yatthakatthaci jātaṃ asukkhaṃ antamaso atisukhumatiṇampi sāsapabījakasevālampi uddharaṇacchedanavijjhanādīhi vikopeti vā pathavikhaṇane vuttanayena vikopāpeti vā pācittiyaṃ āpajjati.

Āḷaviyaṃ āḷavake bhikkhū ārabbha rukkhachindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, bhūtagāmato viyojitamūlabījakhandhabījaphalubījaaggabījabījabījānaṃ aññataraṃ bhājanagataṃ vā rāsikataṃ vā bhūmiyaṃ ropitampi nikkhantamūlamattaṃ vā nikkhantaaṅkuramattaṃ vā sacepissa vidatthimattā pattavaṭṭi niggacchati, anikkhante vā mūle nikkhante vā mūle yāva aṅkuro harito na hoti, tāva taṃ vikopentassa dukkaṭaṃ, tathā bhūtagāmabījagāme vematikassa, abhūtagāmabījagāme bhūtagāmabījagāmasaññino ceva vematikassa ca. Ubhayattha pana atathāsaññissa, ummattakādīnañca anāpatti, asañcicca asatiyā ajānitvā vā vikopentassa, ‘imaṃ rukkha’nti evaṃ aniyametvā ‘‘rukkhaṃ chinda, valliṃ chindā’’tiādīni bhaṇantassa, ‘‘imaṃ pupphaṃ vā phalaṃ vā jāna, imaṃ dehi, imaṃ āhara, iminā me attho, imaṃ kappiyaṃ karohī’’ti bhaṇantassa ca anāpatti. Evaṃ kappiyavacanena bhūtagāmato viyojitaṃ pana bījajātaṃ puna pi ‘‘kappiyaṃ karohī’’ti kāretvāva paribhuñjitabbaṃ. Evañhissa bījagāmaparimocanampi kataṃ hoti.

Kappiyaṃ karontena pana agginā vā nakhena vā satthena vā kattabbaṃ, agginā karontena ca yena kenaci agginā ekadese phusantena ‘kappiya’nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci tikhiṇasatthassa antamaso sūcinakhacchedanādīnampi tuṇḍena vā dhārāya vā vedhaṃ vā chedaṃ vā dassentena tatheva kātabbaṃ. Nakhena karontena ṭhapetvā gomahiṃsādīnaṃ khure yena kenaci apūtinā manussānaṃ vā tiracchānānaṃ vā nakhena antamaso chinditvā āhaṭenāpi satthe vuttanayeneva kātabbaṃ. Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ, ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchuṃ ‘‘kappiyaṃ karissāmī’’ti tehi saddhiṃ baddhaṃ dārukaṃ vijjhati, vaṭṭatiyeva. Sace pana yāya valliyā bhāro baddho, taṃ vijjhati, na vaṭṭati. Maricapakkādīhi missetvā bhattaṃ āharanti, ‘‘kappiyaṃ karohī’’ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva, tilataṇḍulesupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekekaṃ vijjhitvāva kātabbaṃ. Kapiṭṭhaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kāretabbaṃ. Ekābaddhā ce, kaṭāhepi kātuṃ vaṭṭati. Yaṃ pana phalaṃ taruṇaṃ hoti abījaṃ yañca nibbattabījaṃ bījaṃ apanetvā paribhuñjitabbaṃ, tattha kappiyakaraṇakiccaṃ natthi. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni pathavikhaṇanasadisānevāti.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

Dutiye yamatthaṃ saṅghamajjhe vinayadharo pucchati, tato aññaṃ vadatīti aññavādako, aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesatīti vihesako, tuṇhībhāvassetaṃ nāmaṃ, tasmiṃ aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo bhikkhu sāvasesaṃ āpattiṃ āpanno saṅghamajjhe anuyuñjiyamāno taṃ na kathetukāmo aññena vacanena aññaṃ chādento tathā tathā vikkhipati, yo ca tuṇhībhāvena viheseti, tesaṃ yaṃ bhagavatā aññavādakakammañceva vihesakakammañca anuññātaṃ, tasmiṃ saṅghena kate puna tathā karontānaṃ pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha aññenaññaṃ paṭicaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite pana aññavādake vā vihesake vā tathā karontassa dukkaṭameva. Āpattiṃ āpannabhāvaṃ vā ajānantassa ‘‘kiṃ tumhe bhaṇathā’’ti pucchato, gelaññena vā, ‘‘saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī’’ti iminā adhippāyena na kathentassa, ummattakādīnañca anāpatti. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, dukkhavedanañca hotīti.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

Tatiye yena vacanena ujjhāpenti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vadantā upasampannaṃ saṅghena sammataṃ senāsanapaññāpakādibhedaṃ tassa ayasakāmā hutvā bhikkhūhi avajānāpenti, avaññāya olokāpenti, lāmakato vā cintāpenti, taṃ vacanaṃ ujjhāpanakaṃ. Yena ca tatheva vadantā khiyyanti, sabbattha tassa avaṇṇaṃ pakāsenti, taṃ khiyyanakaṃ, tasmiṃ ujjhāpanake khiyyanake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo sammatassa bhikkhuno ayasakāmatāya upasampannassa vadanto ujjhāpeti vā khiyyati vā, tassa pācittiyaṃ hoti.

Rājagahe mettiyabhūmajake bhikkhū ārabbha ujjhāpanakhiyyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ tassa upasampannassa sammutikammaṃ kataṃ, tasmiṃ dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anupasampannassa pana santike tathā bhaṇantassa, asammatassa ca avaṇṇaṃ yassa kassaci santike bhaṇantassa, anupasampannassa pana sammatassa vā asammatassa vā avaṇṇaṃ yassa kassacideva santike bhaṇantassa ca dukkaṭameva. Pakatiyāva chandādivasena karontaṃ ujjhāpentassa vā khiyyantassa vā, ummattakādīnañca anāpatti. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati, tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imānettha cha aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

Catutthe saṅghikanti saṅghassa santakaṃ. Mañcādīsu yokoci mañcasaṅkhepena kato sabbopi mañcoyeva, pīṭhepi eseva nayo. Yena kenaci pana coḷena vā kappiyacammena vā chaviṃ katvā ṭhapetvā manussalomaṃ tālīsapattañca yehi kehici lomapaṇṇatiṇavākacoḷehi pūretvā katasenāsanaṃ bhisīti vuccati. Tattha nisīditumpi nipajjitumpi vaṭṭati, pamāṇaparicchedopi cettha natthi. Kocchaṃ pana vākausīramuñjapabbajādīnaṃ aññataramayaṃ anto saṃvellitvā baddhaṃ heṭṭhā ca upari ca vitthataṃ paṇavasaṇṭhānaṃ majjhe sīhacammādiparikkhittaṃ hoti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati. Ajjhokāseti ettha ye avassikasaṅketā vassānamāsāti evaṃ asaññitā aṭṭha māsā, te ṭhapetvā itaresu catūsu māsesu sacepi devo na vassati. Tathāpi pakatiajjhokāse ca ovassakamaṇḍape ca santharituṃ na vaṭṭati. Yattha pana hemante vassati, tattha aparepi cattāro māse na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti, tasmā tadā kenacideva karaṇīyena gacchati, vaṭṭati. Kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭati. Iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gatanti veditabbaṃ.

Santharitvāti tathārūpe ṭhāne attano vā parassa vā atthāya santharitvā. Aññassatthāya santhatampi hi yāva so tattha na nisīdati, ‘gaccha tva’nti vā na bhaṇati, tāva santhārakasseva bhāro. Santharāpetvāti anupasampannena santharāpetvā. Etadeva hi tassa palibodho hoti, upasampannena santhataṃ santhārakasseva bhāro, tañca kho yāva āṇāpako tattha na nisīdati, ‘gaccha tva’nti vā na bhaṇati. Yasmiñhi attanā santharāpite vā pakatisanthate vā upasampanno nisīdati, sabbaṃ taṃ nisinnasseva bhāro, tasmā santharāpitantveva saṅkhaṃ gacchati. Taṃ pakkamanto neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kārāpeyya. Anāpucchaṃ vā gaccheyyāti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, tassa ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiyaṃ. Bhojanasālāya ṭhito pana ‘‘asukasmiṃ nāma divāvihāraṭṭhāne paññapetvā gacchāhī’’ti pesetvā tato nikkhamitvā aññattha gacchanto pāduddhārena kāretabbo.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santhataṃ anuddharitvā anāpucchaṃ pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakkhaṇḍaṃ vā pādapuñchanaṃ vā phalakapīṭhaṃ vā yaṃ vā panaññaṃ kañci dārubhaṇḍaṃ mattikābhaṇḍaṃ antamaso pattādhārakampi vuttalakkhaṇe ajjhokāse ṭhapetvā gacchantassa dukkaṭameva. Āraññakena pana asati anovassake sabbaṃ rukkhe laggetvāpi yathā vā upacikāhi na khajjati, evaṃ katvāpi gantuṃ vaṭṭati. Abbhokāsikena pana cīvarakuṭikaṃ katvāpi rakkhitabbaṃ. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā gamane, otāpentassa, ‘‘āgantvā uddharissāmī’’ti gacchato, vuḍḍhatarā uṭṭhāpenti, amanusso tattha nisīdati, koci issaro gaṇhāti, sīhādayo taṃ ṭhānaṃ āgantvā tiṭṭhanti, evaṃ senāsanaṃ palibuddhaṃ hoti, tathā palibuddhe vā senāsane, jīvitabrahmacariyantarāyakarāsu āpadāsu vā gacchantassa, ummattakādīnañca anāpatti. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, nirapekkhatā, leḍḍupātātikkamoti imānettha cha aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

Pañcame vihāreti gabbhe vā aññatarasmiṃ vā sabbaparicchanne vuttasenāsane. Seyyanti seyyā nāma bhisī cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti vuttaṃ. Tattha cimilikā nāma parikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā. Uttarattharaṇaṃ nāma mañcapīṭhādīnaṃ upari attharitabbayuttakaṃ paccattharaṇaṃ. Bhūmattharaṇaṃ nāma cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā kaṭasārakādi vikati. Taṭṭikā nāma tālapaṇṇādīhi katataṭṭikā. Cammakkhaṇḍo nāma yaṃkiñci cammaṃ, sīhacammādīnañhi pariharaṇeyeva parikkhepo, senāsanaparibhoge pana akappiyacammaṃ nāma natthi. Paccattharaṇaṃ nāma pāvāro kojavoti ettakameva, sesaṃ pākaṭameva. Iti imāsu dasasu seyyāsu ekampi seyyaṃ attano vassaggena gahetvā vuttalakkhaṇe vihāre santharitvā vā santharāpetvā vā yo bhikkhu disaṃgamiko yathā ṭhapitaṃ upacikāhi na khajjati, tathā ṭhapanavasena neva uddhareyya, na uddharāpeyya, purimasikkhāpade vuttanayena anāpucchaṃ vā gaccheyya, tassa parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Yattha pana upacikāsaṅkā natthi, tato anāpucchāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ.

Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttalakkhaṇassa pana vihārassa upacāre bahi āsanne upaṭṭhānasālāya vā aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte rukkhamūle vā santharitvā vā santharāpetvā vā, mañcapīṭhañca vihāre vā vuttappakāre vihārūpacāre vā santharitvā vā santharāpetvā vā uddharaṇādīni akatvā gacchantassa dukkaṭameva. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā, purimanayeneva palibuddhaṃ chaḍḍetvā gamane, yo ca ‘‘ajjeva āgantvā paṭijaggissāmī’’ti evaṃ sāpekkho nadipāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā vā āpucchati, nadipūrarājacorādīsu vā kenaci palibuddho na sakkoti paccāgantuṃ, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imānettha satta aṅgāni. Samuṭṭhānādīni anantarasikkhāpade vuttanayānevāti.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

Chaṭṭhe jānanti ‘‘anuṭṭhāpanīyo aya’’nti jānanto, tenevassa padabhājane ‘‘vuḍḍho’ti jānāti, ‘gilāno’ti jānāti, ‘saṅghena dinno’ti jānātī’’ti (pāci. 121) vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo, gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharagaṇavācakācariyānaṃ vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo. Pubbupagatanti pubbaṃ upagataṃ. Anupakhajjāti mañcapīṭhānaṃ vā tassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāraṃ anupavisitvā. Tattha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro, khuddake yato pahoti, tato diyaḍḍho hattho, tassa pana pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ, nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro. Seyyaṃ kappeyyāti tassa sambādhaṃ kattukāmatāya tasmiṃ upacāre dasasu seyyāsu ekampi santharantassa vā santharāpentassa vā dukkaṭaṃ, tattha nisīdantassa vā nipajjantassa vā pācittiyaṃ, dvepi karontassa dve pācittiyāni, punappunaṃ karontassa payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anupakhajja seyyakappanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttūpacārato vā bahi, upaṭṭhānasālādike vā, vihārassa upacāre vā, santharaṇasantharāpanesupi nisajjasayanesupi dukkaṭameva. Attano vā, vissāsikassa vā santake pana vihāre santharantassa, yo ca gilāno vā sītuṇhapīḷito vā pavisati, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāneva, idaṃ pana dukkhavedanamevāti.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

Sattame kupitoti kuddho. Anattamanoti atuṭṭhacitto. Nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti ettha ye anekabhūmakā pāsādā, anekakoṭṭhakāni vā catussālāni, tādisesu senāsanesu gahetvā antarā aṭṭhapetvā ekeneva payogena atikkāmentassa ekaṃ pācittiyaṃ, ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni, hatthena anāmasitvā ‘nikkhamā’ti vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Nikkaḍḍhāpentassa pana ‘nikkaḍḍhā’ti āṇattamatte dukkaṭaṃ, sakiṃ āṇatte pana tasmiṃ bahukepi dvāre nikkhamante itarassa ekameva pācittiyaṃ. Sace pana ‘‘ettakāni dvārāni nikkaḍḍhāhī’’ti vā, ‘‘yāva mahādvāraṃ, tāva nikkaḍḍhāhī’’ti vā evaṃ niyametvā āṇatto hoti, dvāragaṇanāya pācittiyāni.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhikkhuṃ saṅghikā vihārā nikkaḍḍhanavatthusmiṃ

Paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, tassa parikkhāranikkaḍḍhane, upaṭṭhānasālādikā vihārūpacārā tassa vā tassa parikkhārassa vā nikkaḍḍhane, anupasampannassa pana anupasampannaparikkhārassa vā vihārā vā vihārūpacārā vā nikkaḍḍhane nikkaḍḍhāpane ca dukkaṭameva. Tañca kho asambaddhesu parikkhāresu parikkhāragaṇanāya veditabbaṃ. Attano vā, vissāsikassa vā santakā vihārā nikkaḍḍhane, sakalasaṅghārāmatopi bhaṇḍanakārakassa vā tassa parikkhārassa vā nikkaḍḍhane nikkaḍḍhāpane vā, attano vasanaṭṭhānato alajjissa, ummattakassa, na sammāvattantānaṃ antevāsikasaavihārikānaṃ, tesaṃ parikkhārassa vā nikkaḍḍhane ca, sayaṃ ummattakādīnañca anāpatti. Saṅghikavihāro, upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

Aṭṭhame uparivehāsakuṭiyāti upari acchannatalāya dvibhūmikakuṭiyā vā tibhūmikakuṭiyā vā, padabhājane pana idha adhippetaṃ kuṭiṃ dassetuṃ ‘‘majjhimassa purisassa asīsaghaṭṭā’’ti (pāci. 131) vuttaṃ. Āhaccapādakanti aṅge vijjhitvā pavesitapādakaṃ. Abhinisīdeyyāti abhibhavitvā ajjhottharitvā nisīdeyya, bhummatthe vā etaṃ upayogavacanaṃ, mañce vā pīṭhe vā nisīdeyya vā nipajjeyya vāti attho. Abhīti idaṃ pana padasobhaṇatthe upasaggamattameva, tasmā yo bhikkhu vuttalakkhaṇāya vehāsakuṭiyā sabbantimena paricchedena yāva pamāṇamajjhimassa purisassa sabbaso heṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti, ettakaṃ uccāya tulānaṃ upari ṭhapite āhaccapādake mañce vā pīṭhe vā nisīdati vā nipajjati vā, tassa anupakhajjasikkhāpade vuttanayena payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ pīṭhaṃ sahasā abhinisīdanaabhinipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, attano vā, vissāsikassa vā santake vihāre, avehāsakuṭiyā, sīsaghaṭṭāya, yassa vā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti, uparitalaṃ vā padarasañcitaṃ sudhādiparikammakataṃ vā, tattha āhaccapādake nisīdantassa, yo ce tasmiṃ vehāsaṭṭhepi āhaccapādake ṭhito kiñci gaṇhāti vā laggati vā, yassa ca paṭāṇī dinnā hoti, pādasīsānaṃ upari āṇī pavesitā, tattha nisīdantassa, ummattakādīnañca anāpatti. Saṅghiko vihāro, asīsaghaṭṭā vehāsakuṭi, heṭṭhā saparibhogaṃ, apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

Navame mahallakanti sassāmikaṃ. Vihāranti ullittāvallittaṃ. Yāva dvārakosātiettha dvārakoso nāma ukkaṭṭhaparicchedena piṭṭhasaṅghāṭassa sāmantā aḍḍhateyyahattho padeso. Aggaḷaṭṭhapanāyāti sakavāṭakassa dvārabandhassa niccalabhāvatthāya. Kavāṭañhi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati, pidahanakāle dvārabandhaṃ. Tena āhanena bhitti kampati, tato mattikā calati, calitvā sithilā vā hoti patati vā, tenāha bhagavā ‘‘yāva dvārakosā aggaḷaṭṭhapanāyā’’ti. Tattha kiñcāpi ‘‘idaṃ nāma kattabba’’nti neva mātikāyaṃ, na padabhājane vuttaṃ, aṭṭhuppattiyaṃ pana ‘‘punappunaṃ chādāpesi, punappunaṃ lepāpesī’’ti (pāci. 134) adhikārato yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti evamattho daṭṭhabbo. Ālokasandhiparikammāyātiettha ālokasandhīti vātapānakavāṭakā vuccanti. Te vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti, upacāro panettha sabbadisāsu labbhati, tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā lepāpetabbo vāti ayamettha adhippāyo.

Evaṃ lepakamme yaṃ kattabbaṃ, taṃ dassetvā idāni chadane kattabbaṃ dassetuṃ dvatticchadanassātiādimāha. Tattha dvatticchadanassa pariyāyanti chadanassa dvattipariyāyaṃ, pariyāyaṃ vuccati parikkhepo, parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññādibhedaṃ pubbaṇṇaṃ, muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippetaṃ. Yaṃ tasmiṃ khette vuttaṃ na tāva sampajjati, vasse pana patite sampajjissati, tampi haritasaṅkhameva gacchati. Tasmā tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjati. Appaharite ṭhatvā adhiṭṭhahantassāpi ayaṃ paricchedo, piṭṭhivaṃsassa vā kūṭāgārathūpikāya vā passe nisinno puriso chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ bhikkhuṃ passati, yasmiñca ṭhito taṃ upari nisinnakaṃ tatheva ullokento passati, tasmiṃ ṭhātabbaṃ, tassa anto aharitepi ṭhātuṃ na labhati. Tato ce uttarīti maggena chādiyamāne tiṇṇaṃ maggānaṃ, pariyāyena chādiyamāne tiṇṇaṃ pariyāyānaṃ upari iṭṭhakasilāsudhāhi chādiyamāne iṭṭhakasilāsudhāpiṇḍagaṇanāya, tiṇapaṇṇehi chādiyamāne paṇṇagaṇanāya ceva tiṇamuṭṭhigaṇanāya ca pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha punappunaṃ chādāpanalepāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnadvattipariyāye atirekasaññino vematikassa vā dukkaṭaṃ. Setavaṇṇādikaraṇe, dvattipariyāye vā ūnakadvattipariyāye vā, leṇaguhātiṇakuṭikādīsu, aññassatthāya, attano dhanena kārentassa, vāsāgāraṃ ṭhapetvā sesāni adhiṭṭhahantassa, ummattakādīnañca anāpatti. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayānevāti.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

Dasame jānaṃ sappāṇakanti ‘‘sappāṇakaṃ eta’’nti disvā vā sutvā vā yena kenaci ākārena jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ ghaṭe ekāva āpatti, vicchindantassa payogagaṇanāya āpattiyo. Mātikaṃ pamukhaṃ karoti, divasampi sandatu, ekāva āpatti. Tattha tattha bandhitvā aññato nentassa payogagaṇanāya āpattiyo. Bahukampi tiṇapaṇṇasākhādiṃ ekappayogena udake pakkhipantassa ekāva āpatti, ekekaṃ pakkhipantassa payogagaṇanāya āpattiyo. Idañca yaṃ evaṃ pakkhipiyamāne pariyādānaṃ gacchati, āvilaṃ vā hoti, yathā pāṇakā maranti, tādisaṃ sandhāya vuttaṃ, na mahāudakaṃ. Siñcāpane āṇattiyā dukkaṭaṃ, ekāṇattiyā bahukampi siñcatu, āṇāpakassa ekameva pācittiyaṃ.

Āḷaviyaṃ āḷavake bhikkhū ārabbha siñcanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, appāṇake sappāṇakasaññino, ubhosu vematikassa dukkaṭaṃ. Appāṇakasaññino, asañcicca assatiyā vā siñcantassa, ajānantassa, ummattakādīnañca anāpatti. Udakassa sappāṇakatā, ‘‘siñcanena pāṇakā marissantī’’ti jānanaṃ, tañca udakaṃ tādisameva, vinā vadhakacetanāya yena kenaci karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

Ovādavaggassa paṭhame asammatoti yā aṭṭhaṅgasamannāgatassa bhikkhuno bhagavatā ñatticatutthena kammena (pāci. 146) bhikkhunovādakasammuti anuññātā, tāya asammato. Ovadeyyāti bhikkhunisaṅghaṃ vā sambahulā vā ekaṃ bhikkhuniṃ vā ‘‘vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabba’’nti ādike (cūḷava. 403) aṭṭha garudhamme ovādavasena osārento ovadeyya. Pācittiyanti ovādapariyosāne pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, aññena vā dhammena bhikkhunīsu upasampannamattaṃ vā ovadato dukkaṭaṃ. Sammatassāpi tañce sammutikammaṃ adhammakammaṃ hoti, tasmiṃ adhammakamme adhammakammasaññino vagge bhikkhunisaṅghe ovadato tikapācittiyaṃ, tathā vematikassa dhammakammasaññino cāti nava pācittiyāni, samaggepi bhikkhunisaṅghena vāti adhammakammavasena aṭṭhārasa. Sace pana taṃ dhammakammaṃ hoti, ‘‘dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadatī’’ti (pāci. 151) idaṃ avasānapadaṃ ṭhapetvā teneva nayena sattarasa dukkaṭāni, ‘‘samaggamhāyyā’’ti ca vutte aññaṃ dhammaṃ, ‘‘vaggamhāyyā’’ti ca vutte aṭṭha garudhamme bhaṇantassa, ovādañca aniyyātetvā aññaṃ dhammaṃ bhaṇantassa dukkaṭameva. Yo pana dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, garudhammapāḷiṃ uddesaṃ deti, paripucchaṃ deti, ‘‘osārehi ayyā’’ti vuccamāno osāreti, pañhaṃ puṭṭho katheti, bhikkhunīnaṃ suṇamānānaṃ aññassatthāya bhaṇati, sikkhamānāya vā sāmaṇeriyā vā bhaṇati, tassa, ummattakādīnañca anāpatti. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

Dutiye ovadeyyāti aṭṭhagarudhammehi vā aññena vā dhammena ovadantassa sammatassāpi pācittiyameva.

Sāvatthiyaṃ āyasmantaṃ cūḷapanthakaṃ ārabbha atthaṅgate sūriye ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, sūriye atthaṅgate atthaṅgatasaññino vematikassa vā, ekatoupasampannaṃ ovadantassa ca dukkaṭaṃ. Purimasikkhāpade viya uddesādinayena anāpatti. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

Tatiye bhikkhunupassayanti bhikkhuniyā ekarattaṃ vasanaṭṭhānampi. Ovadeyyāti idha garudhammehi ovadantasseva pācittiyaṃ. Sace pana asammato hoti, dve pācittiyāni. Sace pana sūriyepi atthaṅgate ovadati, tīṇi honti. Sammatassa pana rattiṃ ovadantassapi dve eva honti. Sammatattā hi bhikkhussa garudhammovādamūlakaṃ pācittiyaṃ natthi. Gilānāti na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

Sakkesu chabbaggiye bhikkhū ārabbha bhikkhunupassayaṃ upasaṅkamitvā ovadanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannāya upasampannasaññino vematikassa vā, ekatoupasampannaṃ yena kenaci, itaraṃ aññena dhammena ovadantassa ca dukkaṭaṃ. Samaye, anupasampannāya, purimasikkhāpade viya uddesādinayena ca anāpatti. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyaṃ hotīti.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

Catutthe āmisahetūti cīvarādīnaṃ aññatarahetu. Bhikkhūti sammatā bhikkhū idhādhippetā. Pācittiyanti evarūpe bhikkhū avaṇṇakāmatāya evaṃ bhaṇantassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ‘‘āmisahetu ovadantī’’ti bhaṇanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, asammataṃ upasampannañca, anupasampannañca sammataṃ vā asammataṃ vā evaṃ bhaṇantassa dukkaṭameva. Tattha yo bhikkhu kāle sammutiṃ labhitvā sāmaṇerabhūmiyaṃ saṇṭhito, ayaṃ sammato nāma anupasampanno. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassa, ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

Pañcame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha cīvaradānavatthusmiṃ paññattaṃ, sesakathāmaggo panettha cīvarappaṭiggahaṇasikkhāpade vuttanayeneva veditabbo. Tatra hi bhikkhu paṭiggāhako, idha bhikkhunī, ayaṃ viseso, sesaṃ tādisamevāti.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

Chaṭṭhe cīvaranti nivāsanapārupanupagaṃ. Sibbeyya vā sibbāpeyyā vāti ettha sayaṃ sibbantassa sūciṃ pavesetvā pavesetvā nīharaṇe pācittiyaṃ, satakkhattumpi vijjhitvā sakiṃ nīharantassa ekameva pācittiyaṃ. ‘Sibbā’ti vutto pana sacepi sabbaṃ sūcikammaṃ niṭṭhāpeti, āṇāpakassa ekameva pācittiyaṃ. Atha ‘‘yaṃ ettha cīvare kattabbaṃ, sabbaṃ taṃ tava bhāro’’ti vutto niṭṭhāpeti, tassa ārāpathe ārāpathe pācittiyaṃ. Āṇāpakassa ekavācāya sambahulānipi, punappunaṃ āṇattiyaṃ pana vattabbameva natthi.

Sāvatthiyaṃ udāyittheraṃ ārabbha cīvarasibbanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ñātikāya aññātikasaññino vā vematikassa vā, ekatoupasampannāya sibbantassa ca dukkaṭaṃ. Aññaṃ thavikādiparikkhāraṃ sibbantassa, ñātikāya, sikkhamānasāmaṇerīnañca cīvarampi sibbantassa, ummattakādīnañca anāpatti. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanupagatā, vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānevāti.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Sattame saṃvidhāyāti saṃvidahitvā, gamanakāle saṅketaṃ katvāti attho. Ekaddhānamagganti ekaṃ addhānasaṅkhātaṃ maggaṃ, ekato vā addhānamaggaṃ. Satthagamanīyoti satthena saddhiṃ gantabbo, sesaṃ uttānapadatthameva. Ayaṃ panettha vinicchayo – akappiyabhūmiyaṃ saṃvidahantassa saṃvidahanapaccayā tāva dukkaṭaṃ. Tattha ṭhapetvā bhikkhunupassayaṃ antarārāmaṃ āsanasālaṃ titthiyaseyyañca sesā akappiyabhūmi, tattha ṭhatvā saṃvidahantassāti attho. Saṃvidahitvā pana ‘‘ajja vā sve vā’’ti niyamitaṃ kālaṃ visaṅketaṃ akatvā, dvāravisaṅketaṃ pana maggavisaṅketaṃ vā katvāpi bhikkhuniyā saddhiṃ gacchantassa yāva āsannassāpi aññassa gāmassa ‘‘ayaṃ imassa upacāro’’ti manussehi ṭhapitaṃ upacāraṃ na okkamati, tāva anāpatti. Taṃ okkamantassa pana paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ, iti gāmūpacārokkamanagaṇanāya pācittiyāni. Addhayojanātikkame pana gāme asati addhayojanagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ekaddhānamaggappaṭipajjanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asaṃvidahite saṃvidahitasaññino vematikassa vā, yo ca bhikkhuniyā asaṃvidahantiyā kevalaṃ attanāva saṃvidahati, tassa dukkaṭaṃ. Samaye saṃvidahitvāpi gacchantassa, attanā asaṃvidahantassa, visaṅketena vā, āpadāsu gacchantassa, ummattakādīnañca anāpatti. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketatā, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imānettha pañca aṅgāni. Ekatoupasampannādīhi pana saddhiṃ mātugāmasikkhāpadena āpatti, addhānasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

Aṭṭhame saṃvidhāyāti kīḷāpurekkhāro saṃvidahitvā, abhiruhanakāle saṅketaṃ katvāti attho. Uddhaṃgāmininti kīḷāvasena uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Adhogāmininti tatheva adho anusotaṃ gacchantiṃ. Yaṃ pana titthappaṭipādanatthaṃ uddhaṃ vā adho vā haranti, ettha anāpatti. Aññatra tiriyaṃ taraṇāyāti upayogatthe nissakkavacanaṃ, yā tiriyaṃ taraṇā, taṃ ṭhapetvāti attho. Pācittiyanti sagāmakatīrapassena gamanakāle gāmantaragaṇanāya, agāmakatīrapassena vā yojanavitthatāya nadiyā majjhena vā gamanakāle addhayojanagaṇanāya pācittiyaṃ, samudde pana yathāsukhaṃ gantuṃ vaṭṭati.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha nāvābhiruhanavatthusmiṃ paññattaṃ, ‘‘aññatra tiriyaṃ taraṇāyā’’ti ayamettha anupaññatti, sesaṃ anantarasikkhāpade vuttanayeneva veditabbanti.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

Navame bhikkhuniparipācitanti bhikkhuniyā paripācitaṃ, neva tassa nāttano ñātakappavāritānaṃ gihīnaṃ santike bhikkhussa guṇaṃ pakāsetvā ‘‘detha ayyassa, karotha ayyassā’’ti evaṃ nipphāditaṃ laddhabbaṃ katanti attho. Pubbe gihisamārambhāti ettha samārambhoti samāraddhaṃ, paṭiyāditassetaṃ nāmaṃ. Gihīnaṃ samārambho gihisamārambho, bhikkhuniyā paripācanato pubbe paṭhamataraṃyeva yaṃ bhikkhūnaṃ atthāya gihīnaṃ paṭiyāditabhattaṃ, ñātakappavāritānaṃ vā santakaṃ, taṃ ṭhapetvā aññaṃ jānaṃ bhuñjantassa pācittiyanti attho. Tañca kho ajjhoharaṇagaṇanāya, paṭiggahaṇe panassa dukkaṭaṃ.

Rājagahe devadattaṃ ārabbha bhikkhuniparipācitapiṇḍapātabhuñjanavatthusmiṃ paññattaṃ, ‘‘aññatra pubbe gihisamārambhā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, ekatoupasampannāya paripācitaṃ bhuñjantassa, aparipācite paripācitasaññino, ubhayattha vematikassa ca dukkaṭaṃ. Ubhayattha aparipācitasaññino, gihisamārambhe, sikkhamānasāmaṇerādīhi paripācite, pañca bhojanāni ṭhapetvā avasese, ummattakādīnañca anāpatti. Bhikkhuniyā paripācitatā, paripācitabhāvajānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājikasaasāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

Dasame sabbopi kathāmaggo dutiyaaniyate vuttanayeneva veditabbo. Idañhi sikkhāpadaṃ dutiyaaniyatena ca upari upanandassa catutthasikkhāpadena ca ekaparicchedaṃ, aṭṭhuppattivasena pana visuṃ paññattanti.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathasikkhāpadavaṇṇanā

Bhojanavaggassa paṭhame agilānenāti addhayojanampi gantuṃ samatthena. Ekoti ekadivasiko. Āvasathapiṇḍoti ‘‘imesaṃ vā ettakānaṃ vā’’ti ekaṃ pāsaṇḍaṃ vā, ‘‘ettakamevā’’ti evaṃ bhattaṃ vā anodissa sālādīsu yattha katthaci puññakāmehi paññattaṃ bhojanaṃ. Bhuñjitabboti ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ vā ṭhāne, nānāṭhānesu vā ‘‘ajja ekasmiṃ, sve ekasmi’’nti evaṃ aniyataṭṭhāne vā paññatto ekasmiṃ ṭhāne ekadivasameva bhuñjitabbo. Tato ce uttarīti dutiyadivasato paṭṭhāya tasmiṃ vā ṭhāne aññasmiṃ vā ṭhāne tesaṃ santakassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anuvasitvā āvasathapiṇḍabhuñjanavatthusmiṃ paññattaṃ, ‘‘agilānenā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino vematikassa vā dukkaṭaṃ. Gilānassa gilānasaññino, yo ca sakiṃ bhuñjati, gacchanto vā antarāmagge ekadivasaṃ, gataṭṭhāne ekadivasaṃ, paccāgantopi antarāmagge ekadivasaṃ, āgataṭṭhāne ekadivasaṃ, gamissāmī’ti ca bhuñjitvā nikkhanto kenaci upaddavena nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjati, yassa vā sāmikā nimantetvā denti, yo vā bhikkhūnaṃyeva uddissa paññattaṃ, na yāvadatthaṃ paññattaṃ, ṭhapetvā vā pañca bhojanāni aññaṃ bhuñjati, tassa ca, ummattakādīnañca anāpatti. Āvasathapiṇḍatā, agilānatā, anuvasitvā paribhojananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasikkhāpadasadisānīti.

Āvasathasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

Dutiye gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇoti cattāro vā tatuttari vā bhikkhū, tesaṃ nimantanato vā viññattito vā laddhe odanādīnaṃ pañcannaṃ bhojanānaṃ aññatarabhojaneti attho. Tatthāyaṃ vinicchayo – sace hi koci cattāro bhikkhū upasaṅkamitvā yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā ‘‘odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā nayena nimanteti, te ce evaṃ ekato vā nānāto vā nimantitā ekato vā nānāto vā gantvā ekato gaṇhanti, pacchā ekato vā nānāto vā bhuñjanti, gaṇabhojanaṃ hoti. Paṭiggahaṇameva hettha pamāṇaṃ. Sace odanādīnaṃ nāmaṃ gahetvā ekato vā nānāto vā viññāpetvā ca gantvā ca ekato gaṇhanti, evampi gaṇabhojanameva. Tassa duvidhassāpi evaṃ paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Gilānasamayādīsu yadā pādānampi phalitattā na sakkā piṇḍāya carituṃ, ayaṃ gilānasamayo. Atthatakathinānaṃ pañca māsā, itaresaṃ kattikamāsoti ayaṃ cīvaradānasamayo. Yadā yo cīvare kariyamāne kiñcideva cīvare kattabbaṃ kammaṃ karoti, ayaṃ cīvarakārasamayo. Yadā addhayojanampi gantukāmo vā hoti gacchati vā gato vā, ayaṃ addhānagamanasamayo. Nāvābhiruhanasamayepi eseva nayo. Yadā gocaragāme cattāro bhikkhū piṇḍāya caritvā na yāpenti, ayaṃ mahāsamayo. Yadā yokoci pabbajito bhattena nimanteti, ayaṃ samaṇabhattasamayo, etesu samayesu bhuñjituṃ vaṭṭati.

Rājagahe devadattaṃ ārabbha viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha sattavidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, nagaṇabhojane gaṇabhojanasaññissa vematikassa vā dukkaṭaṃ. Nagaṇabhojanasaññissa pana, ye ca dve tayo ekato gaṇhanti, bahūnaṃ piṇḍāya caritvā ekato bhuñjantānaṃ, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

Tatiye paramparabhojaneti gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā vā avikappetvā vā parassa parassa bhojane. Tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti vā ‘‘vikappemī’’ti vā evaṃ sammukhā vā ‘‘itthannāmassa dammī’’ti (pāci. 226) vā ‘‘vikappemī’’ti vā evaṃ parammukhāvā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiyaṃ. Samayā vuttanayā eva.

Vesāliyaṃ sambahule bhikkhū ārabbha aññatra nimantitabhojanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha tividhā anupaññatti, parivāre pana vikappanampi gahetvā ‘‘catasso anupaññattiyo’’ti (pari. 86) vuttaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, naparamparabhojane paramparabhojanasaññino vematikassa vā dukkaṭaṃ. Naparamparabhojanasaññissa pana, yo ca samaye vā vikappetvā vā ekasaṃsaṭṭhāni vā dve tīṇi nimantanāni ekato vā katvā bhuñjati, nimantanappaṭipāṭiyā bhuñjati, sakalena gāmena vā pūgena vā nimantito tesu yatthakatthaci bhuñjati, nimantiyamāno vā ‘‘bhikkhaṃ gahessāmī’’ti vadati, tassa, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

Catutthe pūvehīti paheṇakatthāya paṭiyattehi atirasakamodakasakkhalikādīhi yehi kehici khajjakehi. Manthehīti pātheyyatthāya paṭiyattehi yehi kehici sattutilataṇḍulādīhi. Dvattipattapūrāti mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkantā dve vā tayo vā pattapūrā. Tato ce uttarīti sacepi tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. Dvattipattapūre paṭiggahetvāti ettha yena dve gahitā honti, tena bahi bhikkhuṃ disvā ‘‘ettha mayā dve pattapūrā gahitā, tvaṃ ekaṃ gaṇheyyāsī’’ti vattabbaṃ, tenāpi aññaṃ passitvā ‘‘paṭhamaṃ āgatena dve pattapūrā gahitā, mayā eko gahito, tvaṃ mā gaṇhī’’ti vattabbaṃ. Yena paṭhamaṃ eko gahito, tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā, tena aññaṃ disvā ‘‘mā kho tvaṃ ettha paṭiggaṇhīti vattabbaṃ, avadantassa dukkaṭaṃ, taṃ sutvā gaṇhantassāpi dukkaṭameva. Tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti laddhaṭṭhānato sabbāsannaṃ āsanasālaṃ vā vihāraṃ vā yattha vā pana nibaddhaṃ paṭikkamati, tattha gantvā ekaṃ pattapūraṃ attano ṭhapetvā sesaṃ bhikkhusaṅghassa dātabbaṃ. Yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito, na tena kiñci akāmā dātabbaṃ, yathāruci kātabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha na mattaṃ jānitvā paṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakadvattipattapūre atirekasaññissa vematikassa vā dukkaṭaṃ. Ūnakasaññissa pana, na paheṇakatthāya na pātheyyatthāya vā paṭiyattaṃ, tadatthāya paṭiyattasesakaṃ vā, gamane vā paṭippassaddhe, ñātakappavāritānaṃ vā dentānaṃ, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vuttalakkhaṇapūvamanthatā, asesakatā, appaṭippassaddhagamanatā, anaññātakāditā, atirekappaṭiggahaṇanti imānettha pañca aṅgāni, samuṭṭhānādīni sañcarittasadisānevāti.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Pañcame bhuttāvīti bhuttavā, yena pañcannaṃ bhojanānaṃ sāsapamattampi ajjhoharitaṃ, so evaṃ vuccati. Pavāritoti ‘‘asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti (pāci. 239) evaṃ pāḷiyaṃ vuttapañcaṅgavasena katappavāraṇo, katappaṭikkhepoti attho. Tattha yasmā ‘‘asanaṃ paññāyatī’’ti iminā vippakatabhojano ‘pavārito’ti vutto. Yo ca vippakatabhojano, tena kiñci bhuttaṃ, kiñci abhuttaṃ, yañca bhuttaṃ, taṃ sandhāya ‘bhuttāvī’tipi saṅkhaṃ gacchati. Tasmā ‘bhuttāvī’tivacanena visuṃ kiñci atthasiddhiṃ na passāma, ‘‘dirattatiratta’’ntiādīsu (pāci. 52) pana dirattādivacanaṃ viya pavāritapadassa parivārabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ.

Pavāraṇaṅgesu pana asanaṃ paññāyatīti vippakatabhojanaṃ dissati, taṃ bhuñjamāno cesa puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇappahonakaṃ bhojanaṃ dissati, odanādīnaṃ ce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇappahonakaṃ ce bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse ṭhito hotīti attho. Abhiharatīti so ce dāyako tassa taṃ bhojanaṃ kāyena abhisaṃharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati, taṃ ce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito hoti.

Tatrāyaṃ vinicchayo – ‘asana’ntiādīsu tāva yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti imesaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘bhattaṃ pacāmā’’ti vā ‘‘yāguṃ pacāmā’’ti vā yaṃkiñci sandhāya pacantu, sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odano hoti, pavāraṇaṃ janeti. Yo pana pāyāso vā ambilayāgu vā uddhanato otāritamattā abbhuṇhā sakkā hoti āvijjhitvā pivituṃ, sā yassa hatthena gahitokāsepi odhi na paññāyati, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanukabhāvo na rakkhati. Sacepi bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane ‘‘yāguṃ dassāmā’’ti bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti, kiñcāpi tanukā hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Sace yāguyāpi sāsapamattampi macchamaṃsakkhaṇḍaṃ vā nhāru vā pakkhittaṃ hoti, pavāraṇaṃ janeti. Ṭhapetvā sānulomānaṃ vuttadhaññānaṃ taṇḍule aññehi veḷutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici katabhattaṃ pavāraṇaṃ na janeti. Kummāso nāma yavehi kato. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma satta dhaññāni bhajjitvā kato. Antamaso kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā katacuṇṇampi kuṇḍakampi sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana ātapasukkhānaṃ kuṇḍakaṃ vā, ye keci taṇḍulā vā lājā vā, lājehi katabhattasattuādīni vā na pavārenti. Macchamaṃsesu sace yāguṃ pivantassa yāgusitthamattāneva dve macchakkhaṇḍāni vā maṃsakkhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ pavāraṇappahonakaṃ yaṃkiñci paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, sace aññaṃ paṭikkhipati pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Yo pana akappiyamaṃsaṃ kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ akappiyabhojanañca aññaṃ kappiyaṃ vā akappiyaṃ vā khādanto paṭikkhipati, na pavāreti.

Evaṃ yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ janeti, taṃ ñatvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo veditabbo – ‘‘asanaṃ bhojana’’nti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti, so sace pattamukhahatthesu yatthakatthaci bhojane sati sāpekkhova aññaṃ vuttalakkhaṇaṃ bhojanaṃ paṭikkhipati, pavāreti. Sace pana nirapekkho hoti, yaṃ pattādīsu avasiṭṭhaṃ, taṃ na ca ajjhoharitukāmo, aññassa vā dātukāmo, aññatra vā gantvā bhuñjitukāmo, so paṭikkhipantopi na pavāreti. ‘‘Hatthapāse ṭhito’’ti ettha pana sace bhikkhu nisinno hoti, ānisadassa pacchimantato paṭṭhāya, sace ṭhito, paṇhīnaṃ antato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho ‘hatthapāso’ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ. ‘Abhiharatī’ti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvāva ‘‘bhattaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā evaṃ vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā ‘gaṇhathā’ti vutte taṃ paṭikkhipato pavāraṇā hoti. Bhattapacchiṃ gahetvā parivisantassa añño ‘‘ahaṃ dhāressāmī’’ti gahitamattameva karoti, parivesakoyeva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhaṭe pana hoti, dvinnaṃ samabhārepi paṭikkhipanto pavāretiyeva. Anantarassa diyyamāne itaro pattaṃ pidahati, aññassa abhihaṭaṃ nāma paṭikkhittaṃ hoti, tasmā pavāraṇā natthi. ‘Paṭikkhepo’ti ettha vācāya abhihaṭe paṭikkhepo na ruhati, kāyena abhihaṭaṃ pana aṅgulicalanādinā kāyavikārena vā ‘‘alaṃ, mā dehī’’tiādinā vacīvikārena vā paṭikkhipato pavāraṇā hoti.

Eko samaṃsakaṃ rasaṃ abhiharati, ‘‘rasaṃ paṭiggaṇhathā’’ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. ‘Maṃsarasa’nti vutte pana paṭikkhipato pavāraṇā hoti. ‘‘Imaṃ gaṇhathā’’ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā ‘maṃsarasa’nti vuttepi sace sāsapamattampi khaṇḍaṃ atthi, paṭikkhipato pavāraṇā hoti. Sace natthi, vaṭṭati. Kaḷīrapanasādīhi missetvā macchamaṃsaṃ pacanti, taṃ gahetvā ‘‘kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā’’ti vadati, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. ‘‘Macchamaṃsaṃ byañjana’’nti vā ‘‘imaṃ gaṇhathā’’ti vā vutte pana pavāreti, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto. Gamanādīsu pana yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbaṃ.

Anatirittanti na atirittaṃ, na adhikanti attho. Taṃ pana kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti. Tasmā padabhājane (pāci. 239) ‘akappiyakata’ntiādi vuttaṃ, tattha yaṃ phalaṃ vā kandamūlādi vā pañcahi samaṇakappiyehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma, taṃ akappiyaṃ ‘‘alametaṃ sabba’’nti evaṃ atirittaṃ kataṃ akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo atirittaṃ karoti, tena pavāraṇappahonakaṃ bhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. ‘‘Alametaṃ sabba’’nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca pana na gilānātirittaṃ, tadubhayampi anatirittaṃ. Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ.

Apicettha bhuttāvinā kataṃ hotīti (pāci. 239) antamaso anantaranisinnassa pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi bhuttāvinā kataṃ hoti, yo pātova evaṃ bhuttāvī pavārito nisīdatiyeva, so upakaṭṭhepi kāle abhihaṭaṃ piṇḍaṃ bhikkhunā upanītaṃ kappiyaṃ kātuṃ labhati. Sace pana tasmiṃ kappiye kate bhuñjantassa aññaṃ āmisaṃ ākiranti, taṃ so puna kātuṃ na labhati. Yañhi akataṃ, taṃ kātabbaṃ. Yena ca akataṃ, tena ca kātabbanti (pāci. aṭṭha. 238-9) vuttaṃ, tasmā tasmiṃ bhājane kariyamāne paṭhamakatena saddhiṃ kataṃ hotīti taṃ kātuṃ na vaṭṭati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Evaṃ kataṃ paṭhamakatena missetvāpi bhuñjituṃ vaṭṭati, na kevalañca tassa yena pana kataṃ, taṃ ṭhapetvā aññesaṃ pavāritānampi bhuñjituṃ vaṭṭati. Yathā pana akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Gilānātirittaṃ pana na kevalaṃ gilānassa bhuttāvasesameva, atha kho yaṃkiñci gilānaṃ uddissa ‘‘ajja vā sve vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, taṃ sabbaṃ ‘gilānātiritta’nti veditabbaṃ. Khādanīyaṃ vā bhojanīyaṃ vāti yaṃkiñci yāvakālikaṃ. Khādeyya vā bhuñjeyya vā pācittiyanti ettha vuttanayena pavāritassa anatirittaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, ‘‘anatiritta’’nti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya gaṇhato, nirāmisāni ajjhoharato ca dukkaṭaṃ, tathā atiritte anatirittasaññino ceva vematikassa ca. Atirittasaññino pana, ‘‘atirittaṃ kārāpetvā bhuñjissāmī’’ti gaṇhantassa, aññassatthāya gaṇhantassa, yāmakālikādīni tesaṃ anuññātaparibhogavasena nirāmisāni paribhuñjantassa, ummattakādīnañca anāpatti. Pavāritabhāvo, āmisassa anatirittatā, kālena ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

Chaṭṭhe abhihaṭṭhuṃ pavāreyyāti abhiharitvā ‘‘handa, bhikkhu khāda vā bhuñja vā’’ti evaṃ pavāreyya. Jānanti sutvā vā disvā vā tassa pavāritabhāvaṃ jānanto. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Bhuttasmiṃ pācittiyanti ettha abhihāre tāva dukkaṭaṃ, sace so taṃ gaṇhāti, puna abhihārakassa dukkaṭaṃ, tasmiṃ pana bhuñjante abhihārakassa tassa ajjhohāre ajjhohāre dukkaṭaṃ, bhojanapariyosāne pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha anatirittena bhojanena abhihaṭṭhuṃ pavāraṇāvatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, pavārite pavāritasaññino pācittiyaṃ. Vematikassa, yāmakālikādīni āhāratthāya abhiharantassa, tesañca paṭiggahaṇaajjhohāresu, appavārite ca pavāritasaññino, vematikassa ca dukkaṭaṃ. Appavāritasaññissa pana, yo ca atirittaṃ kārāpetvā deti, ‘‘kārāpetvā vā bhuñjāhī’’ti deti, yo vā ‘‘aññassatthāya haranto gacchāhī’’ti deti, yo ca yāmakālikādīni ‘‘sati paccaye paribhuñjāhī’’ti deti, tassa, ummattakādīnañca anāpatti. Pavāritatā, pavāritasaññitā, āsādanāpekkhatā, anatirittena abhihaṭṭhuṃ pavāraṇatā, bhojanapariyosānanti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

Sattame vikāleti vigate kāle, majjhanhikātikkamanato yāva aruṇuggamanāti adhippāyo. Tasmā yo bhikkhu etasmiṃ antare yaṃkiñci vanamūlaphalaṃ upādāya āmaṃ vā pakkaṃ vā āmisasaṅkhepagataṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhoharaṇatthāya paṭiggaṇhāti, tassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Rājagahe sattarasavaggiye bhikkhū ārabbha vikāle bhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya paṭiggahaṇaajjhohāresu, kāle vikālasaññissa, vematikassa ca dukkaṭaṃ, kāle kālasaññissa yāmakālikādīni sati paccaye paribhuñjantassa ummattakādīnañca anāpatti. ‘‘Anujānāmi, bhikkhave, romaṭṭhakassa romaṭṭhaṃ, na ca bhikkhave bahimukhadvārā nīharitvā ajjhoharitabba’’nti (cūḷava. 273) anuññātanayena romaṭṭhakassāpi anāpatti. Vikālatā, yāvakālikatā, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

Aṭṭhame sannidhikārakanti kāro karaṇaṃ kiriyāti atthato ekaṃ, sannidhi kāro assāti sannidhikāraṃ, sannidhikārameva sannidhikārakaṃ, paṭiggahetvā ekarattiṃ vītināmitassetaṃ nāmaṃ. Tasmā evaṃ sannidhikataṃ yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā ‘ajjhoharissāmī’ti gaṇhantassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, yo uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Yaṃ pana bhikkhu nirapekkho sāmaṇerānaṃ pariccajitvā tehi nihitaṃ labhitvā bhuñjati, taṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase kappiyabhojanaṃ bhuñjantassa pācittiyaṃ. Akappiyesu pana manussamaṃse thullaccayena saddhiṃ pācittiyaṃ, sesesu pana dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ, āhāratthāya ajjhoharato dukkaṭena saddhiṃ. Yo pana pavārito hutvā anatirittakataṃ ajjhoharati, tassa sabbavikappesu aparampi pācittiyaṃ vaḍḍhati. Sace vikāle ajjhoharati, anatirittapaccayā sabbavikappesu anāpatti, sati paccaye vikālapaccayā yāmakālikādīsu ca anāpatti. Avasesesu vikālapaccayā pācittiyaṃ vaḍḍhatiyeva. Bhikkhussa pana sannidhi bhikkhuniyā vaṭṭati, bhikkhuniyā ca sannidhi bhikkhussa vaṭṭati, bhikkhunikkhandhake (cūḷava. 421-422) anuññātattā vaṭṭatīti.

Sāvatthiyaṃ āyasmantaṃ belaṭṭhasīsaṃ ārabbha sannidhikārakabhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, sattāhakālika yāvajīvikānaṃ pana āhāratthāya paṭiggahaṇe ajjhohāre ca dukkaṭaṃ. Yathā cetāni āhāratthāya na kappanti, evaṃ yāvakālikādīhi saṃsaṭṭhānipi, vuttañhetaṃ ‘‘yāvakālikena, bhikkhave, yāmakālikaṃ tadahupaṭiggahitaṃ kāle kappati, vikāle na kappatī’’tiādi (mahāva. 305). Tasmā sacepi taṃ taṃ tena tena saddhiṃ saṃsaṭṭhaṃ labhati, sace asambhinnarasaṃ vā hoti sudhotaṃ vā, yathā itarena saṃsaggo na paññāyati, attano kālānurūpena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ vā hoti duddhotaṃ vā, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikaṃ yāvajīvikameva attano sabhāvaṃ upaneti. Tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhappaṭiggahitena chāhaṃ, tīhappaṭiggahitena pañcāhaṃ…pe… sattāhappaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojana sannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā, imesu pana catūsu kālikesu yāvakālikaṃ yāmakālikanti imameva dvayaṃ antovuṭṭhañceva sannidhikārakañca, sattāhakālikaṃ yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janeti. Akappiyakuṭiyaṃ antovuṭṭhena pana tena saddhiṃ itaradvayaṃ tadahupaṭiggahitampi na vaṭṭati, mukhasannidhi nāma hoti, mahāpaccariyaṃ pana antovuṭṭhaṃ hotīti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ, āpatti pana dukkaṭameva. Tattha akappiyakuṭi nāma saṅghassa vā upasampannapuggalassa vā santakaṃ vasanatthāya katagehaṃ, tattha sahaseyyappahonake padese vuṭṭhaṃ yāvakālikañca yāmakālikañca saṅghikaṃ vā upasampannapuggalassa vā santakaṃ antovuṭṭhaṃ nāma hoti, tattha pakkaṃ antopakkaṃ nāma, yattha katthaci pana sayaṃ pakkaṃ sāmaṃ pakkaṃ nāma, taṃ sabbaṃ anajjhoharaṇīyaṃ. Tena tena saddhiṃ saṃsaṭṭhampi taṃgatikameva, sabbaṃ ajjhoharantassa dukkaṭaṃ. Tasmā antovuṭṭhaantopakkamocanatthaṃ bhagavatā catasso kappiyabhūmiyo (mahāva. 295) anuññātā, tāsaṃ vinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 295) vutto. Yattha panetā na santi, tattha anupasampannassa santakaṃ katvā paribhuñjituṃ vaṭṭati. Sāmaṃ pākampi punapākaṃ vaṭṭati, asannidhikārake sannidhikārakasaññino, vematikassa vā dukkaṭaṃ. Asannidhikārakasaññino, yāvakālikādīni tīṇi nidahitvā sakaṃ sakaṃ kālaṃ anatikkamitvā, yāvajīvikaṃ sadāpi sati paccaye paribhuñjantassa, ummattakādīnañca anāpatti. Āmisaṃ, sannidhibhāvo, tassa ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

Navame paṇītabhojanānīti paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni. Yathā hi ājaññayutto ratho ‘ājaññaratho’ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānīti. Yehi pana paṇītehi saṃsaṭṭhāni, tāni ‘paṇītabhojanānī’ti vuccanti, tesaṃ pabhedadassanatthaṃ seyyathidaṃ sappi navanītantiādimāha, tattha sappiādīni bhesajjasikkhāpade (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) vuttalakkhaṇeneva veditabbāni. Macchādīsu pana sabbopi ‘odako’ti (pāci. 260) vuttalakkhaṇo maccho macchoyeva. Yesaṃ pana maṃsaṃ kappati, tesaṃ maṃsañca khīradadhīni ca idhādhippetāni. Evarūpāni paṇītabhojanānīti yāni etehi sappiādīhi saṃsaṭṭhattā ‘paṇītabhojanānī’ti vuccanti, tathārūpāni paṇītabhojanāni. Agilānoti yassa tehi vināpi phāsu hoti. Attano atthāya viññāpetvāti ettha pana yo agilāno suddhāni sappiādīni bhesajjatthāya viññāpeti, so mahānāmasikkhāpadena (pāci. 303) kāretabbo, macchādīni cattāri viññāpento sūpodanaviññattiyā (pāci. 612-613) kāretabbo, sappiādīhi saṃsaṭṭhabhojanāni viññāpento iminā kāretabbo. Tatrāyaṃ vinicchayo – ‘‘sappinā bhattaṃ dehi, sappiṃ ākiritvā dehi, sappimissakaṃ katvā dehi, saha sappinā dehi, sappiñca bhattañca dehī’’ti evaṃ viññāpentassa tāva viññattiyā dukkaṭaṃ, paṭiggahaṇe dukkaṭaṃ, ajjhoharaṇe ajjhoharaṇe pācittiyaṃ. ‘‘Sappibhattaṃ dehī’’ti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi, tasmā sūpodanaviññattiyā dukkaṭameva hoti. Sace pana ‘‘sappinā bhattaṃ dehī’’ti vutte bhattaṃ datvā ‘‘sappiṃ katvā bhuñjāhī’’ti navanītakhīrādīni vā kappiyabhaṇḍaṃ vā deti ‘‘iminā sappiṃ gahetvā bhuñjāhī’’ti, yathāvatthukameva. ‘‘Gosappinā bhattaṃ dehī’’ti vutte pana gosappiṃ vā detu, tasmiṃ asati purimanayena navanītādīni vā, gāviṃyeva vā detu ‘‘ito sappinā bhuñjāhī’’ti, yathāvatthukameva. Sace pana ‘‘gosappinā dehī’’ti yācito ajikāsappiādīhi deti, visaṅketaṃ. Evañhi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti, tasmā anāpatti, esa nayo ‘‘ajikāsappinā dehī’’tiādīsupi. ‘‘Kappiyasappinā dehī’’ti vutte akappiyasappinā deti, visaṅketameva. ‘‘Akappiyasappinā dehī’’ti vutte akappiyasappināva deti, paṭiggahaṇepi paribhogepi dukkaṭameva. Iminā nayena sabbapadesu vinicchayo veditabbo. Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭṭhāne vā viññāpetvā paṭiladdhaṃ ekato sambhinnarasaṃ katvā tato kusaggena ekabindumpi ajjhoharati, nava pācittiyāni.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paṇītabhojanaviññattivatthusmiṃ paññattaṃ, ‘‘agilāno’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ. Gilānasaññissa, gilānakāle viññāpetvā agilānassa bhuñjato, gilānassa sesake, ñātakappavāritaṭṭhānato, aññassatthāya viññatte, attano dhanena gahite, ummattakādīnañca anāpatti. Paṇītabhojanatā, agilānatā, kataviññattiyā paṭilābho, ajjhoharaṇanti imānettha cattāri aṅgāni. Addhānasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

Dasame adinnanti kāyena vā kāyappaṭibaddhena vā gaṇhantassa hatthapāse ṭhatvā kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena na dinnaṃ, appaṭiggahitakassetaṃ nāmaṃ. Appaṭiggahitakañhi bhikkhuno attano santakampi ajjhoharituṃ na vaṭṭati. Paṭiggahitaṃ antamaso vissāsikasantakampi vaṭṭati, tassa lakkhaṇaṃ vuttavipallāsena veditabbaṃ. Sace hi yo koci anupasampanno antamaso tiracchānopi bhikkhussa vā bhikkhuniyā vā hatthapāse ṭhito kāyādīnaṃ aññatarena deti, tañce bhikkhunā yena kenaci sarīrāvayavena vā, tappaṭibaddhena vā, saṃhārimena ca antamaso mañcenāpi, dhāretuṃ samatthena ca antamaso atatthajātakarukkhapaṇṇenāpi, sūciyā parāmaṭṭhamattenāpi paṭiggahitaṃ, paṭiggahitameva hoti. Paṭibaddhappaṭibaddhaṃ nāma idha natthi, yampi natthukaraṇiyā diyyamānaṃ nāsikāya, akallako vā mukhena paṭiggaṇhāti, sabbaṃ vaṭṭati, ābhogamattameva hettha pamāṇaṃ. Pubbābhoge ca sati pacchā niddāyantassa patte dinnampi hatthapāse sati paṭiggahitameva hoti. Yampi ‘‘pattena paṭiggaṇhissāmī’’ti nisinnasseva hatthe patati, taṃ vaṭṭatiyeva. Abhihaṭabhājanato patitarajampi vaṭṭati, tattha ṭhitanisinnanipannānaṃ pavāraṇāsikkhāpade vuttanayeneva hatthapāso veditabbo.

Sace pana dāyakappaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Tasmiṃ ṭhatvā sacepi dve tayo vā sāmaṇerā yaṃ majjhimo puriso ukkhipituṃ sakkoti, evarūpaṃ bhāraṃ pavaṭṭentā bhikkhuno bhūmiyaṃ ṭhapitahatthaṃ āropenti, ukkhipitvā vā bhikkhuno pasāritahatthe ekadesenāpi ṭhapenti, taṃ paṭiggahitameva hoti. Yaṃ pana piṇḍāya carantassa patte rajaṃ patati, taṃ appaṭiggahitameva hoti, tasmā paṭiggahetvāva bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhantassa vinayadukkaṭaṃ, taṃ pana puna paṭiggahetvā bhuñjantassa anāpatti. Sace ‘‘paṭiggahetvā dethā’’ti vutte vacanaṃ assutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭā muccati, puna paṭiggahetvā aññā bhikkhā paṭiggahetabbā. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Assukheḷasiṅghāṇikādīsu yaṃ ṭhānato cavitvā hatthe vā patte vā patati, taṃ paṭiggahetabbaṃ, aṅgalaggaṃ paṭiggahitameva. Patantampi vocchinnañce antarā na gahetabbaṃ, uggahitakaṃ nāma hoti, taṃ pacchā paṭiggahitampi na vaṭṭati. Yaṃ pana bhesajjaṃ vā mūlaphalaṃ vā mātādīnaṃ atthāya gahetvā chāyatthāya vā phalinisākhaṃ ukkhipitvā gacchati, tato yaṃ icchati, taṃ puna paṭiggahetvā paribhuñjituṃ vaṭṭati. Yo pana tattha jātakaphalinisākhāya vā valliyā vā gahetvā cāleti. Tassa tato laddhaṃ phalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati, aññassa taṃ vaṭṭati, phalirukkhaṃ pana apassayituṃ vā ālambituṃ vā vaṭṭati, paṭiggahetvā ṭhapite yaṃ aññaṃ aṅkurādi uppajjati, paṭiggahitameva taṃ. Yāva hi hatthato mutte nirapekkho na hoti, nirapekkhatāya vā hatthato na muccati, tāva na paṭiggahaṇaṃ vijahati, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto.

Mukhadvāranti galanāḷikaṃ. Mukhena vā hi paviṭṭhaṃ hotu, nāsikāya vā, galena ajjhoharaṇīyatāya sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Āhāranti yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā sattāhakālikaṃ vā yāvajīvikaṃ vā. Sabbañhetaṃ ajjhoharaṇīyattā ‘āhāro’ti vuccati, tattha sabbampi dhaññaṃ vā dhaññānulomaṃ vā tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukasaṅkhātaṃ navavidhaṃ mahāphalañceva aparaṇṇañca, yañcaññaṃ vanamūlapattapupphaphalādi āhāratthaṃ pharati, taṃ sabbaṃ yāva majjhanhikakālo, tāva paribhuñjitabbato yāvakālikaṃ nāma. Ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānanti imāni aṭṭha pānāni, yāni ca tesaṃ anulomāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni, etāni sabbāni anupasampannehi sītodakena madditvā katāni ādiccapākāni vā yāva rattiyā pacchimayāmaṃ nidahitvā paribhuñjitabbato yāmakālikāni nāma. Avasesesu anuññātaphalapattapuppharasesupi eseva nayo. Sappiādīni pañca bhesajjāni sattāhaṃ nidahitvā paribhuñjitabbato sattāhakālikāni nāma. Idaṃ pana yāvakālikādittayaṃ kālavimuttañca udakaṃ ṭhapetvā avasesamūlaphalāphalādi yaṃ neva khādanīyatthaṃ na bhojanīyatthaṃ pharati, taṃ yāvajīvaṃ nidahitvā sati paccaye paribhuñjitabbato yāvajīvikaṃ nāma. Āhareyyāti paveseyya. Aññatra udakadantaponāti idaṃ anāhārepi udake āhārasaññāya, dantapone ca ‘‘mukhadvāraṃ āhaṭaṃ ida’’nti saññāya kukkuccāyantānaṃ kukkuccavinodanatthaṃ vuttaṃ. Udakañhi yathāsukhaṃ pātuṃ, dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati. Ṭhapetvā pana idaṃ dvayaṃ avasesaṃ ajjhoharaṇatthāya gaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ, sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva.

Vesāliyaṃ aññataraṃ bhikkhuṃ ārabbha adinnaṃ āhāraṃ āharaṇavatthusmiṃ paññattaṃ, ‘‘aññatra udakadantaponā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, paṭiggahitake appaṭiggahitasaññino, vematikassa vā dukkaṭaṃ. Paṭiggahitasaññissa, udakadantapone, cattāri mahāvikaṭāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjantassa, ummattakādīnañca anāpatti. Ettha dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati, chārikāya asati sukkhadāruṃ jhāpetvā, tasmiñca asati alladāruṃ rukkhato chinditvāpi kātuṃ, mattikatthāya ca pathaviṃ khaṇitumpi vaṭṭati, idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma sappadaṭṭhakkhaṇeyeva sāmaṃ gahetuṃ vaṭṭati, aññadā paṭiggāhāpetvā paribhuñjitabbaṃ. Appaṭiggahitakatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

Acelakavaggassa paṭhame etesaṃ acelakādīnaṃ aññatitthiyānaṃ yaṃkiñci āmisaṃ ekappayogena dentassa ekaṃ pācittiyaṃ, avacchinditvā avacchinditvā dentassa payoge payoge pācittiyaṃ.

Vesāliyaṃ āyasmantaṃ ānandaṃ ārabbha paribbājikāya dve pūve dānavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udakadantaponaṃ dentassa, atitthiye titthiyasaññissa, vematikassa ca dukkaṭaṃ. Atitthiye atitthiyasaññissa, anupasampannena dāpentassa, tesaṃ santike bhājanaṃ nikkhipitvā ‘‘idaṃ gaṇhathā’’ti bhaṇantassa, tesaṃ vā nikkhittabhājane dentassa, bāhiralepaṃ dentassa, ummattakādīnañca anāpatti. Aññatitthiyatā, ananuññātatā, ajjhoharaṇīyaṃ ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

Dutiye dāpetvā vā adāpetvā vāti yaṃkiñci āmisaṃ dāpetvā vā na dāpetvā vā. Uyyojeyyāti mātugāmena saddhiṃ hasanakīḷanarahonisajjādīni kattukāmo ‘gacchā’tiādīni vatvā uyyojeyya. Etadevāti etaṃ anācārameva paccayaṃ karitvā, na aññaṃ patirūpaṃ kāraṇaṃ. Pācittiyanti uyyojanamatte tāva dukkaṭaṃ, yadā panassa so dassanūpacāraṃ vā savanūpacāraṃ vā ekena pādena vijahati, aparaṃ dukkaṭaṃ, dutiyena vijahite pācittiyaṃ. Ettha ca dassanūpacārassa ajjhokāse ṭhatvā dvādasahatthappamāṇaṃ, tathā savanūpacārassa. Sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvoyeva upacārātikkamo.

Sāvatthiyaṃ upanandaṃ ārabbha uyyojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, uyyojanāṇattikāya sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhinnampi kalisāsanāropane dukkaṭameva, ‘‘ubho ekato na yāpessāmā’’ti evamādīhi patirūpakāraṇehi uyyojentassa, ummattakādīnañca anāpatti. Anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanaṃ, evaṃ uyyojitassa upacārātikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

Tatiye saha ubhohi janehīti sabhojanaṃ, tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge, rāgapariyuṭṭhitapurisassa hi itthī bhogo, itthiyā ca puriso, tenevassa padabhājane ‘‘itthī ceva hoti, puriso cā’’tiādi (pāci. 281) vuttaṃ. Anupakhajja nisajjaṃ kappeyyāti anupavisitvā nisīdeyya, yaṃ tasmiṃ kule sayanigharaṃ, tassa mahācatussālādīsu katassa mahallakassa piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā antosayanassa āsanne ṭhāne, khuddakassa vā vemajjhaṃ atikkamitvā nisīdeyyāti attho, evaṃ nisinnassa pācittiyaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha anupakhajja nisajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asayanighare sayanigharasaññino, vematikassa vā dukkaṭaṃ. Nasayanigharasaññissa, vuttalakkhaṇaṃ padesaṃ anatikkamitvā nisinnassa, bhikkhusmiṃ dutiyake sati, ubhosu nikkhantesu vā, vītarāgesu vā nisīdantassa, ummattakādīnañca anāpatti. Avītarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā

Catutthapañcamāni sāvatthiyaṃ upanandaṃ ārabbha paṭicchannāsane ca, raho ca nisajjanavatthusmiṃ paññattāni, sādhāraṇapaññattiyo, etesampi samuṭṭhānādīni paṭhamapārājikasadisāneva. Seso kathānayo aniyatadvaye vuttanayeneva veditabbo.

Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

6. Cārittasikkhāpadavaṇṇanā

Chaṭṭhe nimantitoti pañcannaṃ bhojanānaṃ aññatarena nimantito. Sabhatto samānoti teneva nimantanabhattena sabhatto samāno. Santaṃ bhikkhuṃ anāpucchāti antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā yaṃ sakkā hoti pakativacanena āpucchituṃ, tādisaṃ ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena anāpucchitvā. Purebhattaṃ vā pacchābhattaṃ vāti yena bhattena nimantito, tasmiṃ bhutte vā abhutte vā. Kulesu cārittaṃ āpajjeyyāti yasmiṃ kule nimantito, tato aññāni kulāni paviseyya. Aññatra samayā pācittiyanti sace so bhikkhu vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā avītivatte majjhanhike aññaṃ kulaṃ pavisati, athassa gharūpacārokkamane dukkaṭaṃ, paṭhamapādena ummāraṃ atikkamantassa aparampi dukkaṭaṃ, dutiyapādena atikkame pācittiyaṃ.

Rājagahe upanandaṃ ārabbha cārittāpajjanavatthusmiṃ paññattaṃ, ‘‘santaṃ bhikkhuṃ, anāpucchā, purebhattaṃ pacchābhattaṃ, aññatra samayā’’ti ayamettha catubbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, animantite nimantitasaññissa, vematikassa vā dukkaṭaṃ. Tasmiṃ animantitasaññissa, samaye santaṃ bhikkhuṃ āpucchitvā, asantaṃ bhikkhuṃ anāpucchitvā pavisato, aññassa gharena vā gharūpacārena vā maggo hoti, tena gacchato, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharāni gacchato, āpadāsu, ummattakādīnañca anāpatti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharappavisanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

Sattame catumāsappaccayapavāraṇāti cattāro māse gilānappaccayapavāraṇā, sabbañcetaṃ vatthuvasena vuttaṃ. Ayaṃ panettha attho – catumāsapavāraṇā vā hotu, punapavāraṇā vā, niccapavāraṇā vā, sabbāpi sāditabbā, ‘‘idāni mama rogo natthī’’ti na paṭikkhipitabbā, ‘‘roge pana sati viññāpessāmī’’ti adhivāsetabbāti. Tato ce uttari sādiyeyyāti ettha sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettakāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī’’ti, atha tato rattipariyantato vā bhesajjapariyantato vā uttari, na bhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ.

Sakkesu chabbaggiye ārabbha bhesajjaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, natatuttari tatuttarisaññino, vematikassa vā dukkaṭaṃ. Natatuttari natatuttarisaññissa, yehi bhesajjehi pavārito, tato aññehi vā adhikatarehi vā atthe sati, yāsu ca rattīsu pavārito, tā atikkamitvāpi atthe sati yathābhūtaṃ ācikkhitvā viññāpentassa, ye ca ñātake vā puggalikappavāraṇāya pavārite vā apariyantapavāraṇāya vā pavārite, aññassa vā atthāya, attano vā dhanena viññāpenti, tesaṃ, ummattakādīnañca anāpatti. Saṅghapavāraṇatā, tato bhesajjaviññatti, agilānatā, pariyantātikkamoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

Aṭṭhame uyyuttanti katauyyogaṃ, gāmato nikkhantanti attho. Senanti caturaṅginiṃ. Aññatra tathārūpappaccayāti tathārūpe kāraṇe asati kevalaṃ senaṃ dassanatthāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ. Dassanūpacāro nāma yattha ṭhito passati, taṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha senādassanavatthusmiṃ paññattaṃ, ‘‘aññatra tathārūpappaccayā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, hatthiādīsu ekamekaṃ dassanāya gamane vuttanayeneva dukkaṭaṃ, tathā anuyyutte uyyuttasaññino, vematikassa ca dukkaṭaṃ. Anuyyuttasaññino pana, ārāme ṭhatvā attano ṭhitokāsaṃ āgataṃ, paṭipathaṃ āgacchantañca passato, tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Uyyuttasenaṃ dassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpappaccayassa āpadāya vā abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

Navame tato ce uttarīti tirattato uttari catutthadivase atthaṅgate sūriye senāya tiṭṭhatu vā nisīdatu vā sayatu vā, sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti, pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha atirekatirattaṃ senāya vasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiratte atirekasaññino, vematikassa vā dukkaṭaṃ. Ūnakasaññissa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasato, gilānassa vā gilānakaraṇīyena vā vasato, paṭisenāruddhāya senāya, kenaci palibuddhassa, āpadāsu, ummattakādīnañca anāpatti. Tirattātikkamo, senāya sūriyassa atthaṅgamo, gilānatādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

Dasame uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ, sampahāraṭṭhānassetaṃ nāmaṃ. Balassa aggaṃ jānanti etthāti balaggaṃ, balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ, senānivesassetaṃ nāmaṃ. Anīkassa dassanaṃ anīkadassanaṃ. Anīkaṃ nāma ‘‘dvādasapuriso hatthī, tipuriso asso, catuppuriso ratho’’tiiminā (pāci. 314) lakkhaṇena tayo hatthī pacchimakaṃ hatthānīkaṃ, assānīkarathānīkesupi eseva nayo. Cattāro pana āvudhahatthā purisā pacchimakaṃ pattānīkaṃ. Etesu yaṃkiñci dassanāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ, upacāraṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ. Sesaṃ uyyuttasenāsikkhāpade vuttanayeneva veditabbaṃ, āpattibhedo panettha natthevāti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Surāpānavaggassa paṭhame surāmerayapāneti ettha piṭṭhādīhi kataṃ majjaṃ surā, pupphādīhi kato āsavo merayaṃ, tadubhayampi bījato paṭṭhāya kusaggenāpi pivato payoge payoge pācittiyaṃ.

Kosambiyaṃ sāgatattheraṃ ārabbha majjapivanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amajje majjasaññissa, vematikassa vā dukkaṭaṃ. Amajjasaññissa, amajjaṃ majjavaṇṇagandharasaṃ loṇasovīrakaṃ vā suttaṃ vā pivato, vāsaggāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpādīni pacanti, tesu sūpasampākādīsu, āmalakarasādīhi amajjaṃ majjasadisaṃ ariṭṭhaṃ karonti, taṃ pivato, ummattakādīnañca anāpatti. Majjabhāvo, tassa pānañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

Dutiye aṅgulipatodaketi aṅgulīhi upakacchakādighaṭṭanaṃ vuccati, apica yena kenaci sarīrāvayavena hasādhippāyassa upasampannaṃ phusato pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha aṅgulipatodakena hasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno eva, kāyappaṭibaddhādīsu sabbattha dukkaṭameva. Na hasanādhippāyassa, sati karaṇīye āmasato, ummattakādīnañca anāpatti. Hasādhippāyatā, upasampannassa kāyena kāyāmasananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

Tatiye udake hasadhammeti udakakīḷā vuccati. Tasmā yo bhikkhu uparigopphake udakeyeva gacchanto hasādhippāyo nimujjati vā ummujjati vā, tassa nimujjanādīnaṃ atthāya otarantassa hatthavāre padavāre dukkaṭaṃ, nimujjanummujjanesu payoge payoge pācittiyaṃ, nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu, tarantassa vā yena yena aṅgena tarati, tassa tassa payoge payoge pācittiyaṃ.

Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha udake kīḷanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udake ahasadhamme hasadhammasaññino, vematikassa vā dukkaṭaṃ, tathā nāvāya kīḷato hatthena vā pādena vā kaṭṭhena vā kathalāya vā udakaṃ paharato, bhājanagataṃ udakaṃ vā kañjikādīni vā cikkhallaṃ vā khipanakīḷāya kīḷato dukkaṭaṃ. Atthajotakaṃ pana akkharaṃ chindituṃ vaṭṭati. Na hasādhippāyassa, sati karaṇīye otaritvā nimujjanādīni karontassa, pāraṃ gacchato, āpadāsu, ummattakādīnañca anāpatti. Uparigopphakatā, hasādhippāyena kīḷananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

Catutthe anādariyeti puggalassa vā dhammassa vā anādarakaraṇe. Tasmā yo bhikkhu upasampannena paññattena vuccamāno tassa vā vacanaṃ akattukāmatāya, taṃ vā dhammaṃ asikkhitukāmatāya anādariyaṃ karoti, tassa tasmiṃ anādariye pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha anādariyakaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, upasampannena vā anupasampannena vā ‘‘idaṃ na sallekhāya saṃvattatī’’tiādinā nayena apaññattena vuccamānassa anādariyepi dukkaṭameva. Paveṇiāgataṃ pana uggahaṃ gahetvā ‘‘evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā’’ti (pāci. 344) bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

Pañcame bhiṃsāpeyyāti bhiṃsāpanatthaṃ rūpādīni upasaṃhareyya, bhayānakakathaṃ vā katheyya. So pana bhāyatu vā, mā vā, itarassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhiṃsāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Anupasampanne tikadukkaṭaṃ, na bhiṃsāpetukāmassa tathā karoto, ummattakādīnañca anāpatti. Upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyāmananti imānettha dve aṅgāni. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

Chaṭṭhe visibbanāpekkhoti tappitukāmo. Samādaheyyāti jāleyya, aññatra tathārūpappaccayāti padīpujjālanaṃ vā pattapacanādīsu jotikaraṇaṃ vāti evarūpaṃ paccayaṃ vinā. Tatrāyaṃ vinicchayo – sayaṃ samādahantassa araṇisaṇṭhāpanato paṭṭhāya yāva jālā na uṭṭhahati, tāva sabbappayogesu dukkaṭaṃ, jāluṭṭhāne pācittiyaṃ. Samādahāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇattena bahumpi samādahite ekameva pācittiyaṃ.

Bhaggesu sambahule bhikkhū ārabbha jotiṃ samādahitvā visibbanavatthusmiṃ paññattaṃ, ‘‘agilāno, aññatra tathārūpappaccayā’’ti imānettha dve anupaññattiyo, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ, tathā paṭilātaṃ ukkhipantassa, tañca avijjhātaṃ ukkhipitvā yathāṭhāne ṭhapentassa. Vijjhātaṃ pana jālayato pācittiyameva. Gilānassa gilānasaññissa, aññena kataṃ vā vītaccitaṅgāraṃ vā visibbentassa, padīpajotikajantāgharādike tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Agilānatā, anuññātakāraṇābhāvo, visibbetukāmatā, samādahananti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayeneva veditabbānīti.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

Sattame nahāyeyyāti yo bhikkhu majjhimadese nahānadivasato paṭṭhāya addhamāse apuṇṇe aññatra samayā ‘‘nahāyissāmī’’ti cuṇṇaṃ vā mattikaṃ vā abhisaṅkharoti, tassa tato paṭṭhāya sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Samayesu pariveṇasammajjanamattampi kammasamayo, addhayojanaṃ gantukāmassa, gacchato, gatassa vā addhānagamanasamayo, sarajena vātena okiṇṇassa dvīsu vā tīsu vā udakaphusitesu kāye patitesu vātavuṭṭhisamayoti veditabbo. Sesaṃ uttānameva.

Rājagahe sambahule bhikkhū ārabbha na mattaṃ jānitvā nahāyanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha chabbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, atirekaddhamāse ūnakasaññino, vematikassa vā dukkaṭaṃ. Atirekasaññissa, samaye vā nahāyantassa, yo vā nadīpāraṃ gacchanto vālukaṃ ukkiritvā kataāvāṭesupi nahāyati, tassa, paccantime janapade sabbesaṃ, āpadāsu, ummattakādīnañca anāpatti. Majjhimadeso, ūnakaddhamāse nahānaṃ, samayānaṃ vā nadīpāragamanassa vā āpadānaṃ vā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Aṭṭhame alabhīti labho, labho eva lābho, kiṃ alabhi? Cīvaraṃ, kīdisaṃ? Navaṃ, iti ‘‘navacīvaralābhenā’’ti vattabbe anunāsikalopaṃ akatvā navaṃcīvaralābhenāti vuttaṃ, paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipātamattaṃ. Bhikkhunāti yena laddhaṃ, tassa nidassanaṃ, sesaṃ padatthato uttānameva. Ayaṃ panettha vinicchayo – nivāsanapārupanupagaṃ cīvaraṃ labhitvā tassa niṭṭhitarajanassa yasmiṃ vā tasmiṃ vā padese kaṃsanīlena vā pattanīlena vā kaddamena vā yena kenaci kāḷakena vā morakkhimaṇḍalamaṅgulapiṭṭhīnaṃ aññatarappamāṇaṃ kappabinduṃ ādiyitvā taṃ cīvaraṃ paribhuñjitabbaṃ, anādiyitvā paribhuñjantassa pācittiyaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha attano cīvaraajānanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ādinne anādinnasaññino, vematikassa vā dukkaṭaṃ. Ādinnasaññissa, kappe naṭṭhe, kappakatokāse jiṇṇe, kappakatena akappakate saṃsibbite, pacchā āropitesu aggaḷaanuvātaparibhaṇḍesu taṃ paribhuñjantassa, ummattakādīnañca anāpatti. Vuttappakārassa cīvarassa akatakappakatā, na naṭṭhacīvarāditā, nivāsanaṃ vā pārupanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana kiriyākiriyanti.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

Navame vikappetvāti ettha dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā ‘tuyhaṃ vikappemī’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti (pāci. 374) evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Aparo nayo, tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Tato itarena purimanayeneva ‘tisso bhikkhū’ti vā…pe… ‘tissā sāmaṇerī’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭantīti. Pattavikappanāyampi eseva nayo. Iti imāsu dvīsu vikappanāsu yāya kāyaci vikappanāya pañcasu sahadhammikesu yassa kassaci cīvaraṃ vikappetvā vuttanayena akatappaccuddhāraṃ vā yena vinayakammaṃ kataṃ, tassa vā vissāsena aggahetvā paribhuñjantassa pācittiyaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha appaccuddhāraṇaṃ paribhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, taṃ pana adhiṭṭhahantassa vā vissajjentassa vā dukkaṭaṃ, tathā paccuddhāraṇe appaccuddhāraṇasaññissa vematikassa vā. Paccuddhāraṇasaññissa pana vissāsena paribhuñjantassa, ummattakādīnañca anāpatti. Sāmaṃ vikappitassa appaccuddhāro, vikappanupagacīvaratā, paribhogoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Apanidhānasikkhāpadavaṇṇanā

Dasame pattanti adhiṭṭhānupagaṃ. Cīvaranti vikappanupagaṃ. Nisīdanaṃ nāma sadasaṃ vuccati. Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma paṭṭikā vā sūkarantakaṃ vā. Apanidheyyāti apanetvā nidaheyya. Hasāpekkhoti hasādhippāyo. Pācittiyanti sayaṃ apanidhentassa pācittiyaṃ, aññaṃ āṇāpentassa āṇattiyā dukkaṭaṃ, tena apanihite itarassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha apanidhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, vuttappakārāni pana pattādīni ṭhapetvā aññaṃ parikkhāraṃ upasampannassa vā anupasampannassa vā santakaṃ apanidhentassa dukkaṭameva. Dunnikkhittaṃ paṭisāmentassa, ‘‘dhammakathaṃ katvā dassāmī’’ti paṭisāmentassa, ummattakādīnañca anāpatti. Upasampannassa santakānaṃ pattādīnaṃ apanidhānaṃ, vihesetukāmatā vā hasādhippāyatā vāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

Sappāṇakavaggassa paṭhame pāṇoti tiracchānagatapāṇo adhippeto. Taṃ khuddakampi mahantampi mārentassa pācittiyameva, mahante pana upakkamamahantatāya akusalaṃ mahantaṃ hoti.

Sāvatthiyaṃ udāyittheraṃ ārabbha pāṇaṃ jīvitā voropanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pāṇe vematikassa, apāṇe pāṇasaññino, vematikassa vā dukkaṭaṃ. Apāṇasaññissa, asañcicca, ajānantassa, namaraṇādhippāyassa, ummattakādīnañca anāpatti. Sesaṃ manussaviggahe vuttanayamevāti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

Dutiye sappāṇakanti ye pāṇakā paribhogena maranti, tehi sappāṇakaṃ, tādisañhi jānaṃ paribhuñjantassa payoge payoge pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha jānaṃ sappāṇakaṃ udakaṃ paribhuñjanavatthusmiṃ paññattaṃ, sesamettha siñcanasikkhāpade vuttanayeneva veditabbanti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

Tatiye yathādhammanti yo yassa adhikaraṇassa vūpasamāya dhammo vutto, teneva dhammena. Nihatādhikaraṇanti nihataṃ adhikaraṇaṃ, samathakkhandhake (cūḷava. 185 ādayo) satthārā vuttadhammeneva vūpasamitanti attho, vūpasamananayaṃ panassa adhikaraṇasamathesu dassayissāma. Punakammāya ukkoṭeyyāti tassa tassa bhikkhuno santikaṃ gantvā ‘‘akataṃ kamma’’ntiādīni (pāci. 394) vadanto punakaraṇatthāya uccāleyya. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyya, tassevaṃ karontassa pācittiyaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvā kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ukkoṭanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa vā dukkaṭaṃ. Ubhayesu adhammakammasaññissa, ‘‘adhammena vā vaggena vā akammārahassa vā kammaṃ kata’’nti jānantassa, ummattakādīnañca anāpatti. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

Catutthe duṭṭhullanti saṅghādisesaṃ adhippetaṃ, taṃ yena kenaci upāyena ñatvā paṭicchādentassa pācittiyaṃ. Sacepi ‘‘na dāni naṃ kassaci bhikkhuno ārocessāmī’’ti dhuraṃ nikkhipitvā pacchā āroceti, pācittiyaṃ, āpajjitvāva ārocessati. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti, sopi aññassāti etenupāyena samaṇasatampi āpajjatiyeva tāva, yāva koṭi na chijjati. Kathaṃ pana koṭi chijjati? Sace hi āpanno ekassa āroceti, sopi aññassa āroceti, so nivattitvā yenassa ārocitaṃ, tasseva āroceti, evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hoti.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha duṭṭhullāpattipaṭicchādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, duṭṭhullāya āpattiyā ādipade pācittiyaṃ, itaresu dvīsu dukkaṭaṃ, aduṭṭhullāya tikadukkaṭaṃ, anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāre dukkaṭameva. ‘‘Saṅghassa bhaṇḍanādīni bhavissantī’’ti (pāci. 401) vā ‘‘ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī’’ti vā anārocentassa, patirūpaṃ bhikkhuṃ apassato, na chādetukāmassa, ‘‘paññāyissati sakena kammenā’’ti anārocentassa, ummattakādīnañca anāpatti. Upasampannassa duṭṭhullāpattijānanaṃ, ‘‘paṭicchādetukāmatāya nārocessāmī’’ti dhuranikkhepoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasaasānevāti.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

Pañcame ūnavīsativassanti paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativassaṃ. Upasampādeyyāti upajjhāyo hutvā upasampādeyya. So ca puggalo anupasampannoti jānantenāpi ajānantenāpi upasampādito anupasampannova. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi yāva na jānāti, tāva tassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ. Te ca bhikkhū gārayhāti ṭhapetvā upajjhāyaṃ avasesā gārayhā honti, sabbe dukkaṭaṃ āpajjanti. Idaṃ tasmiṃ pācittiyanti yo pana upajjhāyo hutvā upasampādeti, tasmiṃyeva puggale idaṃ pācittiyaṃ veditabbaṃ. Tasmā yo ‘‘evaṃ upasampādessāmī’’ti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati (pāci. 404), udakukkhepaṃ vā paricchindati, so etesu sabbakiccesu ñattiyā, dvīsu ca kammavācāsu dukkaṭāni āpajjitvā kammavācāpariyosāne pācittiyaṃ āpajjati.

Rājagahe sambahule bhikkhū ārabbha ūnavīsativassaṃ upasampādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, ūnavīsativasse vematikassa, paripuṇṇavīsativasse ūnakasaññino, vematikassa ca dukkaṭaṃ. Ubhayattha paripuṇṇasaññissa, ummattakādīnañca anāpatti. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

Chaṭṭhe ye rājānaṃ vā vañcetvā suṅkaṃ vā pariharitukāmā corā katakammā ceva akatakammā ca maggappaṭipannā, tesu idha theyyasatthasaññino tassa theyyasatthabhāvaṃ ñatvā tena saddhiṃ saṃvidhāya gacchantassa saṃvidhāne ca gamane ca ovādavagge vuttanayena āpattivinicchayo veditabbo.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, manussesu asaṃvidahantesu sayameva saṃvidahitvā gacchantassa, theyyasatthe vematikassa, atheyyasatthe theyyasatthasaññino, vematikassa ca dukkaṭaṃ. Atheyyasatthasaññissa, asaṃvidahitvā vā kālavisaṅketena vā, āpadāsu vā, gacchantassa, ummattakādīnañca anāpatti. Theyyasatthabhāvo, jānanaṃ, saṃvidhānaṃ, avisaṅketena gamananti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Sattame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha mātugāmena saddhiṃ ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbanti.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

Aṭṭhame saggamokkhānaṃ antarāyaṃ karontīti antarāyikā, te kammakilesavipākaupavādapaññattivītikkamanavasena pañcavidhā. Tesu mudukānaṃ attharaṇādīnaṃ phasso viya itthisamphassopi vaṭṭatīti methunavītikkamane dosaṃ adisvā paññattivītikkamantarāyike sandhāya ‘‘yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti vuttaṃ. Anekapariyāyenāti ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādīhi (ma. ni. 2.42; pāci. 417; cūḷani. khaggavisāṇasuttaniddesa 147) nekehi kāraṇehi. So bhikkhu bhikkhūhīti ye passanti vā suṇanti vā, tehi tikkhattuṃ evaṃ vattabbo ‘‘mā āyasmā evaṃ avaca…pe… alañca pana te paṭisevato antarāyāyā’’ti. Evaṃ vutte appaṭinissajjantassa dukkaṭaṃ, sutvā avadantānampi dukkaṭaṃ. Puna saṅghamajjhampi ākaḍḍhitvā tatheva vattabbo, tatrāpi tassa appaṭinissajjane, itaresañca avacane dukkaṭameva. Evampi appaṭinissajjanto puna ñatticatutthena kammena yāvatatiyaṃ samanubhāsitabbo, athassa appaṭinissajjato puna ñattiyā ca dvīhi ca kammavācāhi dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ ariṭṭhaṃ ārabbha pāpikāya diṭṭhiyā appaṭinissajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Asamanubhāsiyamānassa, paṭinissajjantassa, ummattakādīnañca anāpatti. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānevāti.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

Navame tathāvādināti ‘‘tathāhaṃ bhagavatā dhamma’’ntiādivādinā. Akatānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena ukkhittakassa anulomavattaṃ disvā kataosāraṇā, so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akatānudhammo nāma, tādisena saddhinti attho. Sambhuñjeyya vāti āmisasambhogaṃ vā dhammasambhogaṃ vā kareyya. Saṃvaseyya vāti uposathādikaṃ saṅghakammaṃ kareyya. Saha vā seyyaṃ kappeyyāti nānūpacārepi ekacchanne nipajjeyya. Tattha āmisaparibhoge ekappayogena bahūpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ, vicchindane sati payoge payoge pācittiyaṃ. Dhammasambhoge padādīhi uddisantassa vā uddisāpentassa vā padasodhamme vuttanayena, saṃvāse kammapariyosānavasena, sahaseyyāya ekasmiṃ nipanne itarassa nipajjanappayogavasena āpattiparicchedo veditabbo.

Sāvatthiyaṃ chabbaggiye ārabbha ariṭṭhena bhikkhunā saddhiṃ sambhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ukkhittake vematikassa, anukkhittake ukkhittakasaññino ceva vematikassa ca dukkaṭaṃ. Ubhosu anukkhittakasaññissa, ‘‘osārito’’ti vā ‘‘taṃ diṭṭhiṃ paṭinissaṭṭho’’ti vā jānantassa, ummattakādīnañca anāpatti. Akatānudhammatā, jānanā, sambhogādikaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

Dasame samaṇuddesoti sāmaṇero. Carāti gaccha. Pireti para amāmaka. Vinassāti nassa, yattha taṃ na passāma, tattha gacchāti vuttaṃ hoti. Tathānāsitantiettha saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti tisso nāsanā. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. Dūsako nāsetabbo (pārā. 66), mettiyaṃ bhikkhuniṃ nāsethāti (cūḷava. 193; pārā. 384) ayaṃ liṅganāsanā nāma. ‘‘Ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo’’ti (pāci. 429) ayaṃ daṇḍakammanāsanā nāma, ayaṃ idhādhippetā. Tena vuttaṃ ‘‘tathānāsita’’nti. Upalāpeyyāti ‘‘pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmī’’ti saṅgaṇheyya. Upaṭṭhāpeyyāti cuṇṇamattikādīni sādiyanto tena attano upaṭṭhānaṃ kārāpeyya. Sambhogasahaseyyā anantarasikkhāpade vuttanayā eva, tasmā āpattiparicchedopettha tasmiṃ vuttanayeneva veditabbo.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha kaṇṭakasamaṇuddesaupalāpanavatthusmiṃ paññattaṃ, sesaṃ ariṭṭhasikkhāpade vuttasadisamevāti.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

Sahadhammikavaggassa paṭhame sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto. Etasmiṃ sikkhāpadeti etasmiṃ sikkhāpade yaṃ vuttaṃ, taṃ na tāva sikkhissāmīti attho. Pācittiyanti ettha pana anādariyabhayā lesena evaṃ vadantassa vācāya vācāya pācittiyaṃ veditabbaṃ. Sikkhamānenāti ovādaṃ sirasā sampaṭicchitvā sikkhitukāmeneva hutvā. Aññātabbanti ājānitabbaṃ. Paripucchitabbanti ‘‘imassa ko attho’’ti paripucchitabbaṃ. Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.

Kosambiyaṃ channattheraṃ ārabbha evaṃ bhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhohipi ‘‘idaṃ na sallekhāyā’’tiādinā (pāci. 436) nayeneva appaññattena vuccamānassāpi evaṃ vadato dukkaṭameva. ‘‘Jānissāmi sikkhissāmī’’ti bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, asikkhitukāmatāya evaṃ vacananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

Dutiye uddissamāneti ācariyena antevāsikassa vuccamāne vā sajjhāyavasena parivattiyamāne vā. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyādaparicchedavacanaṃ. Idaṃ vuttaṃ hoti – etāni hi ye uddisanti vā uddisāpenti vā sajjhāyanti vā, tesaṃ tāva saṃvattanti, yāva ‘‘kappati nu kho, na kappati nu kho’’ti kukkuccavippaṭisāro, vihesā, vicikicchā manovilekhā ca uppajjantiyeva. Atha vā yāvadevāti atisayavavatthāpanaṃ. Tassa ‘saṃvattantī’tiiminā sambandho, kukkuccāya vihesāya vilekhāya ativiya saṃvattantiyevāti vuttaṃ hoti. Sikkhāpadavivaṇṇaketi evaṃ sikkhāpadānaṃ vivaṇṇake garahaṇe pācittiyaṃ hotīti attho.

Sāvatthiyaṃ chabbaggiye ārabbha vinayavivaṇṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannassa vivaṇṇane tikadukkaṭaṃ, ubhinnampi aññadhammavivaṇṇane dukkaṭameva. Na vivaṇṇetukāmassa, ‘‘iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchāpi vinayaṃ pariyāpuṇissasī’’ti bhaṇato, ummattakādīnañca anāpatti. Garahitukāmatā ca, upasampannassa santike sikkhāpadavivaṇṇanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

Tatiye anvaḍḍhamāsanti anupaṭipāṭiyā addhamāse addhamāse. Uddissamāneti uposathavasena uddisiyamāne. Yañca tattha āpattiṃ āpannoti yaṃ so anācāraṃ ācaritvā aññāṇakena āpannabhāvaṃ jānāpetukāmo evamāha, tasmiṃ anācāre yaṃ āpattiṃ āpanno. Tañca yathādhammo kāretabboti aññāṇakena āpannattā mokkho natthi, yathā pana dhammo ca vinayo ca ṭhito, tathā taṃ āpattiṃ kāretabbo, desanāgāminiyā desāpetabbo, vuṭṭhānagāminiyā vuṭṭhāpetabboti attho. Uttari cassa moho āropetabboti yathādhammakaraṇato ca uttari ‘‘tassa te, āvuso’’tiādivacanehi ninditvā tassa puggalassa ñattidutiyakammena moho āropetabbo. Idaṃ tasmiṃ mohanake pācittiyanti yo evaṃ āropite mohe puna moheti, tasmiṃ mohanake puggale idaṃ pācittiyaṃ veditabbaṃ, na anāropite moheti attho.

Sāvatthiyaṃ chabbaggiye ārabbha mohanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite mohe dukkaṭameva. Yena na vitthārena sutaṃ, ūnakadvattikkhattuṃ vā vitthārena sutaṃ, ye ca na mohetukāmā tesaṃ, ummattakādīnañca anāpatti. Mohāropanaṃ, mohetukāmatā, vuttanayena sutabhāvo, mohananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

Catutthe pahāraṃ dadeyyāti ettha paharitukāmatāya pahāre dinne sacepi marati, pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha pahāradānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, virūpakaraṇādhippāyena pana upasampannassapi kaṇṇādicchedane dukkaṭameva. Kenaci viheṭhiyamānassa pana mokkhādhippāyassa, ummattakādīnañca anāpatti. Kupitatā, na mokkhādhippāyatā, upasampannassa pahāradānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana dukkhavedananti.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

Pañcame talasattikaṃ uggireyyāti pahāradānākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uccāreyya. Ettha ca uggiraṇapaccayā pācittiyaṃ. Sace pana uggiritvā viraddho pahāraṃ deti, na paharitukāmatāya dinnattā dukkaṭameva, tena pahārena hatthādīsu yaṃkiñci bhijjati, dukkaṭameva. Sesamettha sabbaṃ purimasikkhāpade vuttanayeneva veditabbanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

Chaṭṭhe amūlakenāti diṭṭhādimūlavirahitena. Anuddhaṃseyyāti codeyya vā codāpeyya vā. Pācittiyanti sace cuditako taṅkhaṇaññeva ‘‘codeti ma’’nti jānāti, codakassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha amūlakena saṅghādisesena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃsane dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. Tathāsaññissa, ummattakādīnañca anāpatti. Upasampannatā, saṅghādisesassa amūlakatā, anuddhaṃsanā, taṅkhaṇavijānanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

Sattame kukkuccaṃ upadaheyyāti ‘‘ūnavīsativasso tvaṃ maññe’’tiādīni (pāci. 466) bhaṇanto uppādeyya. Evaṃ aññasmiṃ uppādanapaccaye asati sañcicca uppādentassa vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha kukkuccauppādanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ. Nauppādetukāmassa, kevalaṃ hitesitāya tathā vadantassa, ummattakādīnañca anāpatti. Upasampannatā, aphāsukāmatā, kukkuccuppādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni anantarasadisānevāti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

Aṭṭhame vivādāpannānanti bhaṇḍanakalahehi vivaḍḍhitaṃ vivādādhikaraṇaṃ āpannānaṃ. Upassutinti sutisamīpaṃ, yattha ṭhatvā sakkā hoti tesaṃ vacanaṃ sotuṃ, tattha tiṭṭheyyāti attho. ‘‘Tattha sossāmī’’ti codetukāmatāya gacchato pade pade dukkaṭaṃ, turitagamanepi ohīyamānepi eseva nayo. Yattha pana ṭhito suṇāti, tattha ṭhitassa pācittiyaṃ, attano ṭhitokāsaṃ āgantvā tesu mantayamānesupi ukkāsitvā, ‘‘ahaṃ etthā’’ti vā vatvā jānāpetabbaṃ, evaṃ akarontassāpi savane pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha upassutiṭṭhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ‘‘imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi attānaṃ parimocessāmī’’ti (pāci. 473) gacchato, ummattakādīnañca anāpatti. Upasampannatā, codanādhippāyo, savananti imānettha tīṇi aṅgāni. Theyyasatthasamuṭṭhānaṃ idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammappaṭibāhanasikkhāpadavaṇṇanā

Navame dhammikānaṃ kammānanti dhammena vinayena satthusāsanena katānaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti imesaṃ catunnaṃ kammānaṃ. Tatrāyaṃ saṅkhepato kammavinicchayo – tatra apalokanakammaṃ nāma samaggassa saṅghassa anumatiyā taṃ taṃ vatthuṃ kittetvā ‘‘ruccati saṅghassā’’ti tikkhattuṃ sāvetvā kattabbaṃ kammaṃ vuccati. Samaggasseva pana saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ ñattikammaṃ nāma. Ekāya ñattiyā ceva anussāvanāya ca kattabbaṃ kammaṃ ñattidutiyakammaṃ nāma. Ekāya pana ñattiyā tīhi ca anussāvanāhi kattabbaṃ kammaṃ ñatticatutthakammaṃ nāma.

Tesu apalokanakammaṃ (pari. 496; pari. aṭṭha. 495-496) pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇanti. Tattha kaṇṭakasāmaṇerassa nāsanā viya nissāraṇā, tādisaṃyeva sammāvattantaṃ disvā pavesanā ‘osāraṇā’ti veditabbā. Pabbajjāpekkhassa kesacchedanāpucchanaṃ bhaṇḍukammaṃ (mahāva. 98) nāma. Mukharassa bhikkhuno bhikkhū duruttavacanehi ghaṭṭentassa ‘‘itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovādānusāsaniṃ kattabbo, na ovaditabbo’’ti ‘‘saṅghaṃ, bhante, pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’ti, dutiyampi pucchāmi, tatiyampi pucchāmi ‘itthannāmassa, bhante, bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’’’ti evaṃ kattabbaṃ kammaṃ brahmadaṇḍaṃ (cūḷava. 445) nāma. Yaṃ pana bhagavatā bhikkhunīnaṃ ūruṃ vivaritvā dassanādivatthūsu ‘‘avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo’’ti (cūḷava. 411) evaṃ avandiyakammaṃ anuññātaṃ, yaṃ bhikkhunīhi ‘‘ayye, asuko nāma ayyo bhikkhunīnaṃ appasādanīyaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ‘ruccati bhikkhunisaṅghassā’’’ti evaṃ upassaye nisinnāheva bhikkhunīhi kattabbaṃ, evarūpaṃ kammaṃ yasmā tassa kammaṃyeva lakkhaṇaṃ na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Idañca kammalakkhaṇaṃ nāma bhikkhunimūlakaṃ paññattaṃ, apica bhikkhūnampi labbhati, tasmā bhikkhūhipi acchinnacīvarakādīnaṃ cīvarādīni vā dentehi, paribhuñjitabbāni apanetabbānipi vatthūni paribhuñjantehi vā, apanentehi vā, tathārūpaṃ vā dhammikaṃ katikaṃ karontehi tikkhattuṃ sāvetvā apalokanakammaṃ kātabbaṃ, sabbañhetaṃ kammalakkhaṇameva pavisati, iti apalokanakammaṃ pañca ṭhānāni gacchati.

Ñattikammaṃ pana nava ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṃ paccukkaḍḍhanaṃ kammalakkhaṇanti. Tattha ‘‘suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, ‘āgacchāhī’ti vattabbo’’ti (mahāva. 126) evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma. ‘‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti evaṃ ubbhāhikavinicchaye (cūḷava. 233) dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma. ‘‘Suṇātu me, bhante, saṅgho, ajjuposatho…pe… uposathaṃ kareyyā’’ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma. ‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti (mahāva. 210) evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma. ‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti (mahāva. 126) evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma. ‘‘Suṇātu me, bhante, saṅgho, imaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti (pārā. 464) evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, tena vattabbo ‘passasī’ti, ‘āma, passāmī’ti, ‘‘āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239) evaṃ āpattippaṭiggaho paṭiggaho nāma. ‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā’’ti (mahāva. 240) evaṃ katappavāraṇappaccukkaḍḍhanā paccukkaḍḍhanā nāma. Tiṇavattārakasamathe (cūḷava. 212) sabbasaṅgāhikañatti, ekekasmiṃ pakkhe ekekā ñatti cāti tissopi ñattiyo kammalakkhaṇaṃ nāma. Iti ñattikammaṃ nava ṭhānāni gacchati.

Ñattidutiyakammaṃ satta ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddhāraṃ desanaṃ kammalakkhaṇanti. Tattha bhikkhūnaṃ alābhāya parisakkanādikehi aṭṭhahi aṅgehi samannāgatassa upāsakassa saṅghena asambhogakaraṇatthaṃ pattanikkujjanavasena nissāraṇā nissāraṇā nāma. Tasseva sammāvattantassa pattukkujjanavasena osāraṇā ca veditabbā, sā khuddakakkhandhake vaḍḍhalicchavivatthusmiṃ (cūḷava. 265-266) vuttā. Sīmāsammuti ticīvarena avippavāsasammutisanthatasammutibhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarappaṭiggāhakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhapakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaramatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe (cūḷava. 212 ādayo) ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā, yā ca mohāropanādīsu kammavācā (pāci. 446) vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ, iti ñattidutiyakammaṃ satta ṭhānāni gacchati.

Ñatticatutthakammampi satteva ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇanti. Tattha tajjanīyakammādīnaṃ (cūḷava. 1 ādayo) sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva kammānaṃ paṭippassambhanavasena osāraṇā ca veditabbā, bhikkhunovādakasammutivasena (pāci. 146-147) sammuti, parivāsadāna(caūḷava. 102) mānattadānavasena (cūḷava. 105) dānaṃ, mūlāyapaṭikassanavasena (cūḷava. 110) niggaho, ukkhittānuvattikā, aṭṭha yāvatatiyakā, ariṭṭho (pāci. 417), caṇḍakāḷī (pāci. 709) cāti ime te yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā, upasampadākammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ satta ṭhānāni gacchati.

Imesu pana catūsu kammesu apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi atthi akātabbampi, tattha sīmāsammuti sīmāsamūhananaṃ (mahāva. 139-140, 144 ādayo) kathinacīvaradānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhāpakamatakacīvaradānasammutiyo cāti etāni lahukammāni apaloketvāpi kātuṃ vaṭṭanti, ñattikammādivasena pana na kātabbāneva. Ñatticatutthakammampi sakalakkhaṇeneva kātabbaṃ, na sesakammavasena. Evaṃ attano attano lakkhaṇeneva vatthuñattianussāvanāsīmāparisāsampattiyā katāni etāni kammāni dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni nāma honti, iti etesaṃ dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha khīyanadhammāpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa, ‘‘adhammena vā vaggena vā nakammārahassa vā kammaṃ karontī’’ti ñatvā khīyantassa, ummattakādīnañca anāpatti. Dhammakammatā, dhammakammasaññitā, chandaṃ datvā khīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāneva, idaṃ pana dukkhavedananti.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Dasame vinicchayakathāyāti yāva ārocitaṃ vatthu avinicchikaṃ, ñattiṃ vā ṭhapetvā kammavācā aniṭṭhāpitā, tāva vinicchayakathā vattamānā nāma hoti. Yo bhikkhu etasmiṃ antare kammaṃ kopetukāmatāya parisāya hatthapāsaṃ vijahati, tassa vijahane dukkaṭaṃ, vijahite pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha chandaṃ adatvā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa pana, yo ca ‘‘saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī’’ti (pāci. 483) ñatvā, gilāno vā hutvā, gilānassa vā karaṇīyena, uccārādīhi vā pīḷito, na ca kammaṃ kopetukāmo ‘‘puna paccāgamissāmī’’ti gacchati, tassa, ummattakādīnañca anāpatti. Vinicchayakathāya vattamānatā, dhammakammatā, dhammakammasaññitā, samānasīmāyaṃ ṭhitatā, samānasaṃvāsakatā, kopetukāmatāya hatthapāsavijahananti imānettha cha aṅgāni. Samanubhāsanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

Ekādasame samaggena saṅghenāti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena saddhiṃ cīvaraṃ datvā. Yathāsanthutanti yo yo mittasandiṭṭhasambhattavasena santhuto, tassa tassāti attho. Pācittiyanti evaṃ saṅghena saddhiṃ sayameva senāsanapaññāpanādivasena sammatassa bhikkhuno cīvaraṃ datvā pacchā khīyantassa vācāya vācāya pācittiyaṃ.

Rājagahe chabbaggiye ārabbha cīvaraṃ datvā pacchā khīyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, cīvaraṃ ṭhapetvā aññaṃ vissajjiyavebhaṅgiyaṃ parikkhāraṃ datvā pacchākhīyantassa dukkaṭaṃ, vissajjiyavebhaṅgiyo nāma ṭhapetvā pañca garubhaṇḍāni avaseso. Rāsivasena hi pañca garubhaṇḍāni vuttāni, tattha ārāmo ārāmavatthūti ekaṃ, vihāro vihāravatthūti dutiyaṃ, mañco pīṭhaṃ bhisi bimbohananti tatiyaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi parasu kuṭhārī kudālo nikhādananti catutthaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti pañcamaṃ. Etāni hi pañca saṅghasantakāni neva saṅghassa, na gaṇapuggalānaṃ vissajjetuṃ vā vibhajituṃ vā vaṭṭanti, vissajjitavibhattānipi saṅghikāneva honti. Thāvarena pana thāvaraṃ, itarena ca akappiyena mahagghakappiyena vā itaraṃ saṅghassa upakāraṃ sallakkhetvā kappiyaparivattanena parivattetuṃ vaṭṭati, varasenāsanādīnaṃ saṃrakkhaṇatthaṃ lāmakāni vissajjetuṃ vissajjetvā paribhuñjituñca vaṭṭati. Ettha ca purimesu tīsu rāsīsu agarubhaṇḍaṃ nāma kiñci natthi, catutthe lohakumbhī arañjarasaṇṭhānaṃ lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi antamaso pasatamattaudakaggaṇhanakānipi garubhaṇḍāni. Lohavārako pana kāḷalohatambalohakaṃsalohavaṭṭalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo, pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, tato atirekaṃ garubhaṇḍaṃ, imāni tāva pāḷiyaṃ āgatāni lohabhājanāni.

Pāḷiyaṃ pana anāgatānipi bhiṅgārapaṭiggahauḷuṅkadabbikaṭacchupāti taṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakānipi garubhaṇḍāneva, ayapatto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni, kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Ṭhapetvā pana taṃ bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā natthudānaṃ kaṇṇamalaharaṇī sūci khuddako pipphaliko khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako bhindivālako yathātathāghanakatalohaṃvippakatalohabhaṇḍañca sabbaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallikaolambakadīpaitthipurisatiracchānarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni, antamaso lohakhilakaṃ upādāya sabbānipi lohabhaṇḍāni garubhaṇḍāniyeva, attanā laddhāni pariharitvāpi puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti, tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.

Ghaṭako pana telabhājanaṃ vā pādaggaṇhanakato atirekameva garubhaṇḍaṃ, suvaṇṇarajataārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

Vāsiyādīsu pana yāya vāsiyā dantakaṭṭhacchedanaucchutacchanamattato aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Sesā yena kenaci ākārena katā garubhaṇḍaṃ, parasu pana antamaso vejjānaṃ sirāvedhakopi garubhaṇḍameva, tathā kuṭhārī. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā, kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthi. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattakameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ, yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā vilutte vā ‘‘detha no, bhante, upakkhare, puna āharissāmā’’ti vadanti, dātabbā. Sace haranti, na vāretabbā, anāharantāpi na codetabbā.

Kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhisaṇḍāsatulādīni sabbāni lohamayāni upakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso, tipukoṭṭakaupakaraṇesu tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakhuddakasatthanti imāni bhājanīyāni. Nhāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ vaṭṭati, itarāni garubhaṇḍāni.

Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitāva garubhaṇḍaṃ, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati, suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa santakā garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

Yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghassa kamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. Pādaggaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍo chattasalākāti idamettha bhājanīyabhaṇḍaṃ, daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā.

Muñjañca pabbajañca avasesañca chadanatiṇaṃ muṭṭhippamāṇampi chadanatiṇasaṅkhepagatesu tālapaṇṇādīsu yaṃkiñci ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahiārāme saṅghike tiṇavatthusmiṃ jātakaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchantā na vāretabbā, aṭṭhaṅgulappamāṇopi rittakapotthako garubhaṇḍameva.

Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃkiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tatthajātakaṃ vā rakkhitagopitaṃ tālapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulakaharitālamanosilañjanādīni pana bhājanīyāni.

Dārubhaṇḍe yo koci veḷumhi vuttappamāṇo dārubhaṇḍako saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, api ca sabbāpi dāruveḷucammapāsāṇādivikati dārubhaṇḍena saṅgahitā, tattha mañcapīṭhehi asaṅgahitāni āsandikādīni antamaso coḷena vā palālehi vā paṇṇehi vā katapīṭhaṃ upādāya sabbāni āsanāni.

Vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro nāvā ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādaggaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchupānīyasarāvaṃ pānīyasaṅkhoti etesu yaṃkiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.

Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃkiñci khuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva.

Thambhatulāsopānaphalakādīsu yaṃkiñci dārumayaṃ vā pāsāṇamayaṃ vā gehasambhārūpagaṃ yo koci kaṭasārako yaṃkiñci bhūmattharaṇaṃ yaṃkiñci akappiyacammaṃ, sabbaṃ saṅghikaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva, kappiyacammāni bhājanīyāni, kurundiyaṃ pana sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍanti vuttaṃ.

Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ sabbaṃ kasibhaṇḍampi garubhaṇḍaṃ, sabbaṃ cakkayuttayānaṃ garubhaṇḍameva. Mañcapīṭhānaṃ pādā ca aṭaniyo ca vāsiparasuādīnaṃ daṇḍā cāti etesu yaṃkiñci aniṭṭhitaṃ bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti, anuññātavāsiyā daṇḍo chattaṃ muṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādaggaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābukaghaṭo visāṇatumbanti sabbametaṃ bhājanīyaṃ, tato paraṃ garubhaṇḍaṃ.

Hatthidanto vā yaṃkiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ, tehi katamañcapīṭhapādādīsu purimasadisova vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanikaraṇḍako gaṇṭhikā vidho añjanī añjanisalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.

Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapiṭharādikulālabhājanaṃ, pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānakaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thupikāti sabbaṃ garubhaṇḍaṃ, etesu pana vuttanayesu garubhaṇḍesu yaṃkiñci veḷuādiṃ attano atthāya gaṇhantena samakaṃ vā atirekaṃ vā phātikammaṃ katvā gahetabbaṃ. Pādaggaṇhanakato anatirittappamāṇo pana ghaṭako patto thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyaṃ, yathā ca mattikābhaṇḍe evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajati. Iti yaṃ bhājanīyaṃ vissajjanīyampi taṃ evaṃ vissajjiyavebhaṅgiyasaṅkhātaṃ aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, itaraṃ pana dātumeva na vaṭṭati. Issaravatāya dento thullaccayaṃ āpajjati, theyyacittena gaṇhanto bhaṇḍaṃ agghāpetvā kāretabbo. Yathā ca aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, tathā saṅghena asammatassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā khīyantassa dukkaṭameva, anupasampanne sabbattha tikadukkaṭaṃ. Pakatiyā pana chandādivasena (pāci. 488) karontaṃ disvā ‘‘ko attho tassa dinnena, laddhāpi vinipātessati, na sammā upanessatī’’ti khīyantassa, ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, saṅghena saddhiṃ vikappanupagacīvaradānaṃ, pacchā khīyitukāmatāya khīyanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

Dvādasame sabbaṃ tiṃsakakaṇḍe pariṇāmanasikkhāpade vuttanayameva. Ayameva hi viseso, tattha attano pariṇāmitattā nissaggiyaṃ pācittiyaṃ, idha puggalassa pariṇāmitattā suddhikapācittiyanti.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

Ratanavaggassa paṭhame khattiyassāti khattiyajātikassa, muddhābhisittassāti khattiyābhisekena muddhani abhisittassa. Anikkhanto rājā itoti anikkhantarājakaṃ, tasmiṃ anikkhantarājake, sayanighareti attho. Ratanaṃ vuccati mahesī, niggatanti nikkhantaṃ, aniggataṃ ratanaṃ itoti aniggataratanakaṃ, tasmiṃ aniggataratanake, sayanighareti attho. Indakhīlaṃ atikkameyyāti ettha attano āgatabhāvaṃ ajānāpetvā sayanigharassa ummāraṃ paṭhamaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyaṃ pācittiyaṃ.

Sāvatthiyaṃ āyasmantaṃ ānandaṃ ārabbha rañño antepurappavisanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, paṭisaṃvidite appaṭisaṃviditasaññino, vematikassa ca dukkaṭaṃ. Paṭisaṃviditasaññissa, na khattiyassa vā, na khattiyābhisekena abhisittassa vā, ubhosu vā, ubhinnaṃ vā aññatarasmiṃ nikkhante sayanigharaṃ pavisantassa, asayanighare, ummattakādīnañca anāpatti. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

Dutiye ratananti muttādidasavidhaṃ. Ratanasammatanti yaṃkiñci manussānaṃ upabhogaparibhogaṃ. Ajjhārāme vāti parikkhittassa antopaṭikkhepe aparikkhittassa dvinnaṃ leḍḍupātānaṃ anto. Ajjhāvasatheti parikkhittassa antopaṭikkhepe, aparikkhittassa musalapātabbhantare. Ayaṃ panettha vinicchayo – jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ. Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ, avasese muttādiratane sabbesampi atthāya dukkaṭameva. Kappiyavatthuṃ vā akappiyavatthuṃ vā antamaso mātusantakampi bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ, tādisaṃ pana attano santakaṃ katvā paṭisāmetuṃ vaṭṭati. ‘‘Idaṃ paṭisāmethā’’ti vutte pana ‘‘na vaṭṭatī’’ti paṭikkhipitabbaṃ. Sace kupitā pātetvā gacchanti, palibodho nāma hoti, paṭisāmetabbaṃ. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā ‘‘yaṃkiñci upakaraṇaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā’’ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati.

Ajjhārāmaajjhāvasathesupi yādise ṭhāne ‘‘bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti āsaṅkā uppajjati, tādiseyeva ṭhāne uggahetvā vā uggahāpetvā vā saññāṇaṃ katvā nikkhipitabbaṃ, ‘‘yassa bhaṇḍaṃ naṭṭhaṃ, so āgacchatū’’ti ca ācikkhitabbaṃ. Atha yo āgacchati, so ‘‘kīdisaṃ te bhaṇḍaṃ naṭṭha’’nti pucchitabbo, sace saññāṇena sampādeti, dātabbaṃ. No ce, ‘vicināhī’ti vattabbo. Tamhā āvāsā pakkamantena patirūpānaṃ bhikkhūnaṃ hatthe, tesu asati patirūpānaṃ gahapatikānaṃ hatthe nikkhipitvā pakkamitabbaṃ. Yo pana neva pakkamati, na sāmikaṃ passati, tena thāvaraṃ senāsanaṃ vā cetiyaṃ vā pokkharaṇiṃ vā kāretabbo. Sace dīghassa addhuno accayena sāmiko āgacchati, taṃ dassetvā ‘anumodāhī’ti vattabbo. Sace nānumodati, ‘‘dehi me dhana’’nti codeti, samādapetvā dātabbaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha ratanauggaṇhanavatthusmiṃ paññattaṃ, ‘‘aññatra ajjhārāmā vā, ajjhāvasathā vā’’ti ayamettha duvidhā anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, anuññātaṭṭhāne anādariyena uggahetvā anikkhipantassa dukkaṭaṃ. Anuññātaṭṭhāne gahetvā nikkhipantassa, yaṃ hoti āmāsaṃ ratanasammataṃ, taṃ vissāsaṃ vā tāvakālikaṃ vā uggaṇhantassa, paṃsukūlasaññāya gaṇhato, ummattakādīnañca anāpatti. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavesanasikkhāpadavaṇṇanā

Tatiye santaṃ bhikkhuṃ anāpucchāti idaṃ cāritte vuttanayameva. Vikāleti majjhanhikātikkamato paṭṭhāya antoaruṇe, etasmiṃ antare ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti vā, ‘‘gāmaṃ pavisissāmī’’ti vā anāpucchitvā asati tathārūpe accāyike karaṇīye parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Sacepi sambahulā kenaci kammena gāmaṃ pavisanti, sabbehi aññamaññaṃ āpucchitabbaṃ. ‘‘Tasmiṃ gāme taṃ kammaṃ na sampajjatī’’ti aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, āpucchitabbameva. Kulaghare vā āsanasālāyaṃ vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmena sace passe bhikkhu atthi, āpucchitabbo, asante ‘natthī’ti gantabbaṃ. Vīthiṃ otaritvā pana bhikkhuṃ disvāpi āpucchanakiccaṃ natthi. Yo pana gāmamajjhena maggo hoti, sace tena gacchantassa ‘‘telādīnaṃ atthāya carissāmī’’ti cittaṃ uppajjati, passe bhikkhuṃ disvā āpucchitabbaṃ. Maggā anokkamma carantassa pana āpucchanakiccaṃ natthi, okkamantassa vuttanayeneva pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha vikāle gāmappavesanavatthusmiṃ paññattaṃ, ‘‘santaṃ bhikkhu’’nti ca ‘‘anāpucchā’’ti ca ‘‘aññatra tathārūpā accāyikā karaṇīyā’’ti ca imā panettha tisso anupaññattiyo, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, kāle vikālasaññino, vematikassa ca dukkaṭaṃ. Kālasaññino pana, yo ca accāyike vā karaṇīye, santaṃ vā āpucchitvā, asantaṃ vā anāpucchitvā pavisati, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanesu vā aññataraṃ gacchati, tassa, gāmena maggo hoti, tena gacchato, āpadāsu, ummattakādīnañca anāpatti. Santaṃ bhikkhuṃ anāpucchatā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāneva, idaṃ pana kiriyākiriyanti.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

Catutthe bhedanameva bhedanakaṃ, taṃ assa atthīti bhedanakaṃ. Tasmā evarūpe sūcighare karaṇakārāpanesu dukkaṭaṃ, paṭilābhena pana taṃ bhinditvā pācittiyaṃ desetabbaṃ.

Sakkesu sambahule bhikkhū ārabbha bahusūcigharaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, attanā vippakataṃ attanā vā, parehi vā, parehi vippakatampi attanā vā, parehi vā pariyosāpetvā labhantassa catukkapācittiyaṃ. Aññassatthāya karaṇakārāpanesu, aññena kataṃ paṭilabhitvā paribhuñjane dukkaṭaṃ. Gaṇṭhike araṇike vidhe añjaniyā añjanisalākāya vāsijaṭe udakapuñchaniyāti etesu yaṃkiñci aṭṭhiādīhi karontassa, ummattakādīnañca anāpatti. Sūcigharatā, aṭṭhimayāditā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

Pañcame mañcanti masārakādīsu aññataraṃ. Pīṭhampi tādisameva, taṃ pana mañco viya atidīghaṃ, āsandiko viya ca samaṃ caturassaṃ na hoti. Chedanakaṃ bhedanakasadisameva.

Sāvatthiyaṃ upanandaṃ ārabbha ucce mañce sayanavatthusmiṃ paññattaṃ, pamāṇikaṃ karontassa, pamāṇātikkantaṃ labhitvā chinditvā yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vā, uttānaṃ vā katvā, aṭṭakaṃ vā bandhitvā paribhuñjantassa, ummattakādīnañca anāpatti. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ sabbaṃ sūcigharasikkhāpadasadisamevāti.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

Chaṭṭhe tūlaṃ onaddhametthāti tūlonaddhaṃ, cimilikaṃ pattharitvā tūlaṃ pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Uddālanakaṃ bhedanakasadisameva.

Sāvatthiyaṃ chabbaggiye ārabbha tūlonaddhakārāpanavatthusmiṃ paññattaṃ, āyoge kāyabandhane aṃsabaddhake pattatthavikāya parissāvane bimbohane, aññena kataṃ tūlonaddhaṃ paṭilabhitvā uddāletvā paribhuñjantassa, ummattakādīnañca anāpatti. Bimbohanañcettha sīsappamāṇameva vaṭṭati, sīsappamāṇaṃ nāma yassa vitthārato tīsu koṇesu dvinnaṃ antaraṃ vidatthicaturaṅgulaṃ hoti, majjhe muṭṭhiratanaṃ, dīghato diyaḍḍharatanaṃ vā dviratanaṃ vā. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

Sattame nisīdananti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthippamāṇaṃ dvīsu ṭhānesu phāletvā katāhi tīhi dasāhi yuttassa parikkhārassetaṃ nāmaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāni nisīdanāni dhāraṇavatthusmiṃ paññattaṃ, ‘‘dasā vidatthī’’ti ayamettha anupaññatti, asādhāraṇapaññatti, pamāṇikaṃ vā ūnakaṃ vā karontassa, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjantassa, vitānādīsu yaṃkiñci karontassa, ummattakādīnañca anāpatti. Nisīdanassa pamāṇātikkantatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā

Aṭṭhame kaṇḍuppaṭicchādinti adhonābhiubbhajāṇumaṇḍalaṃ kaṇḍupīḷakaassāvathullakacchābādhānaṃ paṭicchādanatthaṃ anuññātaṃ cīvaraṃ.

Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo kaṇḍuppaṭicchādikāyo dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayeneva veditabbanti.

Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9. Vassikasāṭikasikkhāpadavaṇṇanā

Navame sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo vassikasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha yaṃ vattabbaṃ, taṃ nisīdane vuttanayamevāti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

10. Nandasikkhāpadavaṇṇanā

Dasame sāvatthiyaṃ āyasmantaṃ nandaṃ ārabbha sugatacīvarappamāṇaṃ cīvaraṃ dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayamevāti.

Nandasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Suddhapācittiyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍo

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Pāṭidesanīyesu paṭhame antaragharaṃ paviṭṭhāyāti vacanato sace tassā antarārāmādīsu ṭhatvāpi dadamānāya hatthato sayaṃ rathiyābyūhasiṅghāṭakagharānaṃ aññatarasmiṃ ṭhitopi gaṇhāti, doso natthi. Tassā pana rathiyādīsu ṭhatvā dadamānāya, rathiyādīsu vā, antarārāmādīsu vā ṭhatvāpi yaṃkiñci āmisaṃ ajjhoharaṇatthāya gaṇhato paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyaṃ. Tassa desetabbākāro gārayhaṃ āvusotiādinā nayena sikkhāpade dassitoyeva.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato āmisaṃ paṭiggahaṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, yathā cetaṃ, tathā sesānipi, tikapāṭidesanīyaṃ, yāmakālikādīsu paṭiggahaṇepi ajjhoharaṇepi dukkaṭaṃ, ekatoupasampannāya yāvakālikepi tatheva, ñātikāya aññātikasaññivematikānampi eseva nayo. Ñātikasaññino pana, ñātikāya vā dāpentiyā, upanikkhipitvā vā dadamānāya, yā ca antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanesu ṭhatvā gāmato bahi nīharitvā, yāmakālikādīni vā ‘‘sati paccaye paribhuñjā’’ti deti, tassa, sikkhamānasāmaṇerīnañca hatthato gahetvā paribhuñjantassa, ummattakādīnañca anāpatti. Paripuṇṇūpasampannatā, aññātikatā, antaraghare ṭhitāya hatthato sahatthā paṭiggahaṇaṃ, yāvakālikatā, ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

Dutiye idha sūpantiādi vosāsanākāradassanaṃ. Apasakka tāva bhaginītiādi apasādetabbākāradassanaṃ. Tatrāyaṃ vinicchayo – ekenāpi bhikkhunā anapasādite ajjhoharaṇatthāya āmisaṃ gaṇhantānaṃ paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyanti.

Rājagahe chabbaggiye ārabbha bhikkhuniyā vosāsantiyā nanivāraṇavatthusmiṃ paññattaṃ, tikapāṭidesanīyaṃ, ekatoupasampannāya vosāsantiyā nanivārentassa dukkaṭaṃ, tathā anupasampannāya upasampannasaññino vematikassa ca. Anupasampannasaññino, pana yo ca attano vā bhattaṃ dāpentiyā, aññesaṃ vā bhattaṃ dentiyā, yaṃ vā na dinnaṃ, taṃ dāpentiyā, yattha vā na dinnaṃ, tattha, sabbesaṃ vā samakaṃ dāpentiyā, sikkhamānāya vā sāmaṇeriyā vā vosāsantiyā paṭiggahetvā bhuñjati, tassa, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Paripuṇṇūpasampannatā, pañcabhojanatā, antaraghare anuññātapakārato aññathā vosāsanā, anivāraṇā, ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni kathinasadisānīti.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā

Tatiye sekkhasammatānīti laddhasekkhasammutikāni. Pubbe animantitoti gharūpacārokkamanato paṭhamataraṃ upacāraṃ anokkamanteyeva pubbe animantito. Agilāno nāma yo sakkoti piṇḍāya carituṃ. Pāṭidesanīyanti gharūpacāraṃ okkamitvā āmisaṃ gaṇhantassa paṭiggahaṇe tāva dukkaṭaṃ, taṃ gahetvā yatthakatthaci bhuñjantassa ajjhohāre ajjhohāre pāṭidesanīyanti.

Sāvatthiyaṃ sambahule bhikkhū ārabbha na mattaṃ jānitvā paṭiggahaṇavatthusmiṃ paññattaṃ, ‘‘pubbe animantito, agilāno’’ti imā panettha dve anupaññattiyo, tikapāṭidesanīyaṃ, yāmakālikādīsu paṭiggahaṇepi ajjhohārepi dukkaṭaṃ, tathā asekkhasammate sekkhasammatasaññino vematikassa ca. Asekkhasammatasaññino, pana yo ca pubbe nimantito vā gilāno vā aññassa vā tesaṃ ghare paññattaṃ bhikkhaṃ gaṇhāti, yassa ca gharato nīharitvā, āsanasālādīsu vā bhikkhuṃ adisvā paṭhamaṃyeva nīharitvā, dvāramūle vā ṭhapitaṃ denti, tassa taṃ bhuñjantassa, niccabhattake, salākabhatte, pakkhike, uposathike, pāṭipadike, yāmakālikādiṃ ‘‘sati paccaye paribhuñjā’’ti dinnaṃ paribhuñjantassa, ummattakādīnañca anāpatti. Sekkhasammatatā, pubbe animantitatā, agilānatā, gharūpacārokkamanaṃ, ṭhapetvā niccabhattakādīni aññaṃ āmisaṃ gahetvā bhuñjananti imānettha pañca aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Tatiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Catutthe yāni kho pana tāni āraññakānītiādi cīvaravippavāsasikkhāpade vuttanayeneva veditabbaṃ. Pubbe appaṭisaṃviditanti ettha yaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā ārāmaṃ vā ārāmūpacāraṃ vā pavisitvā ‘‘itthannāmassa, bhante, kulassa khādanīyaṃ vā bhojanīyaṃ vā āhariyissatī’’ti (pāci. 573) ārocitaṃ, taṃ pacchā yathāārocitameva vā āhariyatu, tassa parivāraṃ katvā aññaṃ vā tena saddhiṃ bahukampi, ‘‘itthannāmaṃ kulaṃ paṭisaṃviditaṃ katvā khādanīyaṃ vā bhojanīyaṃ vā gahetvā gacchatī’’ti sutvā aññāni vā kulāni tehi saddhiṃ āharantu, taṃ sabbaṃ paṭisaṃviditaṃ nāma. Yaṃ pana evaṃ anārocitaṃ anāhaṭañca, taṃ appaṭisaṃviditaṃ nāma. Agilāno nāma yo sakkoti piṇḍāya gantuṃ. Pāṭidesanīyanti evarūpaṃ antamaso ārāmamajjhena gacchantehi addhikehi dinnampi ārāme vā ārāmūpacāre vā paṭiggahetvā ajjhoharantassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyanti.

Sakkesu sambahule bhikkhū ārabbha ārāme core paṭivasante anārocanavatthusmiṃ paññattaṃ, ‘‘agilāno’’ti ayamettha ekā anupaññatti, tikapāṭidesanīyaṃ, yāmakālikādīsu āhāratthāya paṭiggahaṇepi ajjhohārepi dukkaṭameva, tathā paṭisaṃvidite appaṭisaṃviditasaññino vematikassa ca, paṭisaṃviditasaññino, pana gilānassa, yo ca paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā bahārāme vā paṭiggahitaṃ, tatthajātakameva vā mūlaphalādiṃ, yāmakālikādīsu vā yaṃkiñci ‘‘sati paccaye paribhuñjā’’ti laddhaṃ paribhuñjantassa, ummattakādīnañca anāpatti. Yathāvuttaāraññakasenāsanatā, yāvakālikassa atatthajātakatā, agilānatā, agilānāvasesakatā, appaṭisaṃviditatā, ajjhārāme paṭiggahaṇaṃ, ajjhoharaṇanti imānettha satta aṅgāni. Samuṭṭhānādīni kathinasadisāneva, idaṃ pana kiriyākiriyanti.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍo

1. Parimaṇḍalasikkhāpadavaṇṇanā

Sekhiyesu paṭhame parimaṇḍalanti samantato maṇḍalaṃ. Sikkhā karaṇīyāti ‘‘evaṃ nivāsessāmī’’ti ārāmepi antaragharepi sabbattha sikkhā kātabbā, ettha ca yasmā vattakkhandhake vuttavattānipi sikkhitabbattā sekhiyāneva honti, tasmā pārājikādīsu viya paricchedo na kato. Cārittavinayadassanatthañca ‘‘yo pana bhikkhu olambento nivāseyya, dukkaṭa’’nti evaṃ āpattināmena avatvā ‘‘sikkhā karaṇīyā’’ti evaṃ sabbasikkhāpadesu pāḷi āropitā, padabhājane (pāci. 576) pana ‘‘āpatti dukkaṭassā’’ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ.

Idāni parimaṇḍalanti ettha nābhimaṇḍalaṃ paṭicchādetvā jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsentena parimaṇḍalaṃ nivatthaṃ nāma hoti, evaṃ anivāsetvā anādariyena purato vā pacchato vā olambetvā nivāsentassa dukkaṭaṃ. Na kevalañca tasseva, ye caññe ‘‘tena kho pana samayena chabbaggiyā gihinivatthaṃ nivāsenti, hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsenti, saṃvalliyaṃ nivāsentī’’ti khandhake (cūḷava. 280) nivāsanadosā vuttā, tathā nivāsentassapi dukkaṭameva.

Tattha hatthisoṇḍakaṃ nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavālakaṃ nāma ekatodasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Catukkaṇṇakaṃ nāma upari dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivatthaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhujitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati. Saṃvalliyanti mallakammakārādīhi viya kacchaṃ bandhitvā nivatthaṃ. Evaṃ nivāsetuṃ gilānassāpi maggappaṭipannassāpi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā kaṇṇe ukkhipitvā antaravāsakassa upari lagganti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati.

Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati, agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti imaṃ khandhake paṭikkhittañca olambakañca sabbaṃ vivajjetvā vuttalakkhaṇasampannaṃ nibbikāraṃ parimaṇḍalaṃ nivāsetabbaṃ, tathā anivāsetvā yaṃkiñci vikāraṃ karontassa dukkaṭaṃ.

‘‘Nidānaṃ puggalaṃ vatthu’’ntiādike (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā ) pana vinicchaye surusurukārakaṃ kosambiyaṃ paññattaṃ, sāmisena hatthena pānīyathālakasasitthakapattadhovanapaṭisaṃyuttadvayaṃ bhaggesu sambahule bhikkhū ārabbha, sesāni sabbāneva sāvatthiyaṃ chabbaggiye ārabbha olambetvā nivāsanādivatthusmiṃ paññattāni. Sūpodanaviññattiyaṃ dhammadesanādīsu ca gilānavasena ekā anupaññatti, sabbāni sādhāraṇapaññattiyo, anāṇattikāni, sabbesu dukkaṭameva, añño āpattibhedo natthi, vipattivicāraṇā vuttāyeva, samuṭṭhānādīni sabbesaṃ avasāne dassayissāma. Anāpattimattaṃ pana aṅgañca sabbattha vattabbaṃ, tayidaṃ vuccati. Imasmiṃ tāva sikkhāpade asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakādīnañca anāpatti.

Tattha asañciccāti ‘‘aparimaṇḍalaṃ nivāsessāmī’’ti evaṃ asañcicca, atha kho ‘‘parimaṇḍalaṃyeva nivāsessāmī’’ti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Assatiyāti aññāvihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, apica nivāsanavattaṃ uggahetabbaṃ. Yo pana sukkhajaṅgho vā hoti mahāpiṇḍikamaṃso vā, tassa sāruppatthāya aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati. Gilānassāti yassa jaṅghāya vā pāde vā vaṇo hoti, tassa ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti vāḷā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti. Ummattakādayo vuttanayā eva. Anādariyaṃ, anāpattikāraṇābhāvo, aparimaṇḍalanivāsananti imānettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha purimāni dve tattha tattha vuttappaṭipakkhakaraṇañcāti tīṇiyeva honti, tasmā ito paraṃ tānipi avatvā anāpattimattameva vakkhāmāti.

2. Dutiyaparimaṇḍalasikkhāpadavaṇṇanā

Dutiye ‘‘na, bhikkhave, gihipārutaṃ pārupitabba’’nti (cūḷava. 280) evaṃ paṭikkhittaṃ gihipārutaṃ apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanaṃ nāma, tattha yaṃkiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ surāsoṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhapārutaṃ kuṭippavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipitvā ubho ante ure vā olambenti, piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhitaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antare sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭe āropeti, evaṃ apārupitvā sabbepi ete, aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃkiñci vikāraṃ karontassa dukkaṭaṃ, anāpatti purimasadisāyeva, yathā cettha, evaṃ sabbattha. Yattha pana viseso bhavissati, tattha vakkhāmāti.

3-4. Suppaṭicchannasikkhāpadavaṇṇanā

Tatiye suppaṭicchannoti suṭṭhu paṭicchanno, gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṅgharitvā yāva maṇibandhaṃ paṭicchādetvā antaraghare gamissāmīti attho, tathā akatvā pana jāṇuṃ vā uraṃ vā vivaritvā gacchantassa dukkaṭaṃ.

Catutthe galavāṭakato paṭṭhāya sīsaṃ, maṇibandhato paṭṭhāya hatthe, piṇḍikamaṃsato paṭṭhāya pāde vivaritvā sesaṃ chādetvā nisinno suppaṭicchanno nāma hoti, ettha pana vāsūpagatassa anāpatti.

5-6. Susaṃvutasikkhāpadavaṇṇanā

Pañcame susaṃvutoti hatthaṃ vā pādaṃ vā akīḷāpento suvinītoti attho. Chaṭṭhepi eseva nayo.

7-8. Okkhittacakkhusikkhāpadavaṇṇanā

Sattame okkhittacakkhūti heṭṭhā khittacakkhu hutvā purato yugamattaṃ bhūmibhāgaṃ pekkhamāno, ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Aṭṭhamepi eseva nayo.

9-10. Ukkhittakasikkhāpadavaṇṇanā

Navame ukkhittakāyāti ukkhepena, itthambhūtalakkhaṇe karaṇavacanaṃ, ekato vā ubhato vā ukkhittacīvaro hutvāti attho, anto indakhīlato paṭṭhāya evaṃ na gantabbaṃ.

Dasame nisinnakāle dhamakaraṇaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbaṃ, vāsūpagatassa pana anāpatti.

11-12. Ujjagghikasikkhāpadavaṇṇanā

Ekādasame ujjagghikāyāti mahāhasitaṃ hasantoti attho. Idhāpi hi itthambhūtalakkhaṇeyeva karaṇavacanaṃ.

Dvādasamepi eseva nayo. Ubhayattha hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karontassa anāpatti.

13-14. Uccasaddasikkhāpadavaṇṇanā

Terasame appasaddoti na uccāsaddamahāsaddo hutvā. Cuddasamepi eseva nayo. Ayaṃ panettha appasaddatāparicchedo – sace dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero, ante tatiyattheroti evaṃ nisinnesu yaṃ saṅghatthero dutiyattherena saddhiṃ manteti, dutiyatthero ca tassa saddaṃ suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti, ettāvatā appasaddo hoti. Sace pana tatiyatthero kathañca vavatthapeti, mahāsaddo nāma hoti.

15…Pe…20. kāyappacālakādisikkhāpadavaṇṇanā

Ito paresu chasu kāyappacālakanti kāyaṃ cāletvā cāletvā, esa nayo sabbattha. Tasmā kāyādīni paggahetvā niccalāni ujukāni ṭhapetvā gantabbañceva nisīditabbañca, nisīdanappaṭisaṃyuttesu tīsu vāsūpagatassa anāpatti.

21-22. Khambhakatasikkhāpadavaṇṇanā

Ekavīsadvāvīsesu khambhakatoti kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho.

23-24. Oguṇṭhitasikkhāpadavaṇṇanā

Tevīsacatuvīsesu oguṇṭhitoti sasīsaṃ pāruto.

25. Ukkuṭikasikkhāpadavaṇṇanā

Pañcavīse ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādeheva, aggapāde vā ukkhipitvā paṇhīhiyeva bhūmiyaṃ phusantassa gamanaṃ, karaṇavacanaṃ panettha vuttalakkhaṇameva.

26. Pallatthikasikkhāpadavaṇṇanā

Chabbīse na pallatthikāyāti hatthapallatthikāya vā dussapallatthikāya vā na nisīditabbaṃ. Anādarena nisīdantassa dukkaṭaṃ, vāsūpagatassa pana idhāpi purimesu ca dvāvīsacatuvīsesu anāpatti.

Chabbīsatisāruppasikkhāpadavaṇṇanā niṭṭhitā.

27. Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā

Bhojanappaṭisaṃyuttesu paṭhame sakkaccanti satiṃ upaṭṭhāpetvā.

28. Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā

Dutiye patte saññā pattasaññā, sā assa atthīti pattasaññī, attano bhājane upanibaddhasaññī hutvāti attho.

29. Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā

Tatiye samasūpako nāma yattha muggamāsehi vā kulatthādīhi vā kato hatthahāriyo sūpo bhattassa catutthabhāgappamāṇo hoti, tato hi adhikaṃ gaṇhantassa dukkaṭaṃ. Ṭhapetvā pana sūpaṃ avasesā sabbāpi sūpeyyabyañjanavikati rasaraso nāma hoti, tasmiṃ rasarase, ñātakānaṃ vā pavāritānaṃ vā aññassatthāya vā attano dhanena vā idha anāpatti.

30…Pe…32. samatittikasikkhāpadavaṇṇanā

Catutthe samatittikanti samapuṇṇaṃ samabharitaṃ adhiṭṭhānupagapattassa antomukhavaṭṭilekhaṃ anatikkamitvā racitaṃ. Piṇḍapātanti yaṃkiñci yāvakālikaṃ. Anadhiṭṭhānupage pana yāvakālikaṃ yāmakālikādīni ca yatthakatthaci thūpīkatānipi vaṭṭanti, yaṃ pana dvīsu pattesu gahetvā ekaṃ pūretvā vihāraṃ harati, yaṃ vā pakkhipiyamānaṃ pūvaucchukkhaṇḍaphalāphalādi heṭṭhā orohati, takkolavaṭaṃsakādayo vā upari ṭhapetvā diyyanti, yañca paṇṇe vā thālake vā pakkhipitvā pattamatthake ṭhapitaṃ hoti, na taṃ thūpīkataṃ nāma, tasmā taṃ sabbaṃ vaṭṭati. Idha pana gilānassāpi anāpatti natthi, tasmā tenapi samatittikoyeva gahetabbo. Sabbattha pana paṭiggahetumeva na vaṭṭati, paṭiggahitaṃ pana suppaṭiggahitaṃ paribhuñjituṃ vaṭṭati. Pañcamachaṭṭhāni vuttanayāneva.

33-34. Sapadānasikkhāpadavaṇṇanā

Sattame sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Yo pana aññesaṃ vā dento, aññabhājane vā ākiranto tato tato omasati, tassa, uttaribhaṅgañca uppaṭipāṭiyā gaṇhantassāpi idha anāpatti. Aṭṭhamaṃ vuttanayameva.

35. Thūpakatasikkhāpadavaṇṇanā

Navame thūpakatoti matthakato vemajjhatoti attho. Yo pana parittake sese ekato saṅkaḍḍhitvā omadditvā bhuñjati, tassāpi anāpatti.

36. Odanappaṭicchādanasikkhāpadavaṇṇanā

Dasame yassa bhattasāmikā māghātasamayādīsu byañjanaṃ paṭicchādetvā denti, yo ca na bhiyyokamyatāya paṭicchādeti, tesaṃ anāpatti, gilānassa pana anāgatattā āpattiyeva.

37. Sūpodanaviññattisikkhāpadavaṇṇanā

Ekādasame ñātakānaṃ vā pavāritānaṃ vā aññassatthāya attano dhanenāti idaṃ anāpattiyaṃ adhikaṃ.

38. Ujjhānasaññīsikkhāpadavaṇṇanā

Dvādasame ujjhāne saññā ujjhānasaññā, sā assa atthīti ujjhānasaññī. Idhāpi gilāno na muccati, ‘‘dassāmī’’ti vā, ‘‘dāpessāmī’’ti vā olokentassa pana, na ujjhānasaññissa ca anāpatti.

39. Kabaḷasikkhāpadavaṇṇanā

Terasame nātimahantanti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇaṃ. Mūlakhādanīyādibhede pana sabbakhajjake phalāphale ca anāpatti.

40. Ālopasikkhāpadavaṇṇanā

Cuddasame parimaṇḍalanti adīghaṃ. Idha pana khajjakaphalāphalehi saddhiṃ uttaribhaṅgepi anāpatti.

41-42. Anāhaṭasikkhāpadavaṇṇanā

Pannarasame anāhaṭeti anāharite, mukhadvāraṃ asampatteti attho. Soḷasame sabbahatthanti sakalaṃ hatthaṃ.

43. Sakabaḷasikkhāpadavaṇṇanā

Sattarasame sakabaḷenāti ettha yattakena vacanaṃ aparipuṇṇaṃ hoti, tattake sati kathentassa āpatti. Yo pana dhammaṃ kathento hariṭakādīni mukhe pakkhipitvā katheti, yattakena vacanaṃ aparipuṇṇaṃ na hoti, tattake mukhamhi sati vaṭṭati.

44. Piṇḍukkhepakasikkhāpadavaṇṇanā

Aṭṭhārasame piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā, idhāpi khajjakaphalāphalesu anāpatti.

45. Kabaḷāvacchedakasikkhāpadavaṇṇanā

Ekūnavīsatime kabaḷāvacchedakanti kabaḷaṃ avacchinditvā avacchinditvā, idha khajjakaphalāphalehi saddhiṃ uttaribhaṅgepi anāpatti.

46. Avagaṇḍakārakasikkhāpadavaṇṇanā

Vīsatime avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā, idha phalāphalamattake anāpatti.

47. Hatthaniddhunakasikkhāpadavaṇṇanā

Ekavīsatime hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā, anāpattiyaṃ panettha ‘‘kacavaraṃ chaḍḍento hatthaṃ niddhunātī’’ti (pāci. 623) idaṃ adhikaṃ.

48. Sitthāvakārakasikkhāpadavaṇṇanā

Dvāvīsatime sitthāvakārakanti sitthāni avakiritvā avakiritvā, idhāpi ‘‘kacavaraṃ chaḍḍento sitthaṃ chaḍḍayatī’’ti (pāci. 623) idaṃ anāpattiyaṃ adhikaṃ.

49. Jivhānicchārakasikkhāpadavaṇṇanā

Tevīsatime jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā.

50-51. Capucapukārakasikkhāpadavaṇṇanā

Catuvīsatime capucapukārakanti capu capūti evaṃ saddaṃ katvā katvā. Pañcavīsatimepi eseva nayo.

52…Pe…54. hatthanillehakādisikkhāpadavaṇṇanā

Chabbīsatime hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati, sattavīsatimaaṭṭhavīsatimesupi eseva nayo. Tasmā ekaṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi ca jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.

55. Sāmisasikkhāpadavaṇṇanā

Ekūnatiṃsatime na sāmisenāti etaṃ paṭikūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhopi sarāvakampi thālakampi na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati, idha ‘‘dhovissāmīti vā, dhovāpessāmīti vā paṭiggaṇhātī’’ti (pāci. 631) idaṃ anāpattiyaṃ adhikaṃ.

56. Sasitthakasikkhāpadavaṇṇanā

Tiṃsatime ‘‘uddharitvā vā bhinditvā vā paṭiggahe vā nīharitvā vā chaḍḍetī’’ti idaṃ anāpattiyaṃ adhikaṃ. Tattha uddharitvā vāti sitthāni udakato uddharitvā, ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vāti sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vāti paṭiggahena paṭicchantānaṃ paṭiggahe chaḍḍeti. Nīharitvāti bahi nīharitvā chaḍḍeti, evaṃ chaḍḍentassa anāpatti.

Tiṃsabhojanappaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

57. Chattapāṇisikkhāpadavaṇṇanā

Dhammadesanāpaṭisaṃyuttesu paṭhame yaṃkiñci chattaṃ pāṇimhi assāti chattapāṇi. So taṃ chattaṃ yatthakatthaci sarīrāvayave ṭhapetvāpi yāva hatthena na muñcati, tāvassa dhammaṃ desetuṃ na vaṭṭati. Sace panassa añño chattaṃ dhāreti, passe vā ṭhitaṃ hoti, hatthato apagatamatte chattapāṇi nāma na hoti, tassa desetuṃ vaṭṭati. Dhammaparicchedo cettha padasodhamme vuttanayeneva veditabbo.

58-59. Daṇḍapāṇisikkhāpadavaṇṇanā

Dutiye daṇḍo nāma majjhimassa purisassa catuhatthappamāṇo, daṇḍapāṇibhāvo panassa chattapāṇimhi vuttanayeneva veditabbo. Tatiyepi eseva nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.

60. Āvudhapāṇisikkhāpadavaṇṇanā

Catutthe sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti veditabbā, tasmā saddhiṃ vā sarena dhanuṃ gahetvā, suddhadhanuṃ vā suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā nisinnassa vā dhammaṃ desetuṃ na vaṭṭati. Sace panassa dhanu khandhepi paṭimukkaṃ hoti, yāva na gaṇhāti, tāva vaṭṭati.

61-62. Pādukasikkhāpadavaṇṇanā

Pañcame pādukāruḷhassāti chattadaṇḍake aṅgulantarikaṃ appavesetvā kevalaṃ akkantassa vā, pavesetvā ṭhānavasena paṭimukkassa vā. Chaṭṭhepi eseva nayo. Idha pana yvāyaṃ paṇhikabandhaṃ omuñcitvā ṭhānavasena ‘‘omukko’’ti vuccati, tassāpi na vaṭṭati.

63. Yānasikkhāpadavaṇṇanā

Sattame sacepi dvīhi janehi hatthasaṅghāṭena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne visaṅkharitvā vā ṭhapite cakkamattepi nisinno hoti, yānagatotveva saṅkhaṃ gacchati. Sace pana dvepi ekayāne nisinnā honti, vaṭṭati. Visuṃ nisinnesupi ucce yāne nisinnena nīce nisinnassa desetuṃ vaṭṭati, samappamāṇepi vaṭṭati, tathā purime nisinnena pacchime nisinnassa. Pacchime pana uccatarepi nisinnena desetuṃ na vaṭṭati.

64. Sayanasikkhāpadavaṇṇanā

Aṭṭhame sayanagatassāti antamaso kaṭasārakepi pakatibhūmiyampi nipannassa uccepi mañce vā pīṭhe vā bhūmippadese vā ṭhitena nisinnena vā desetuṃ na vaṭṭati. Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena desetuṃ vaṭṭati. Nipannena pana ṭhitassa vā nisinnassa vā nipannassa vā, nisinnena ca ṭhitassa vā nisinnassa vā, ṭhitena ṭhitasseva vaṭṭati.

65. Pallatthikasikkhāpadavaṇṇanā

Navame hatthapallatthikādīsu yāya kāyaci nisinnassa desetuṃ na vaṭṭati.

66. Veṭhitasikkhāpadavaṇṇanā

Dasame veṭhitasīsassāti dussaveṭhena vā moḷiādīhi vā yathā kesanto na dissati, evaṃ veṭhitasīsassa, tenevassa anāpattiyaṃ ‘‘kesantaṃ vivarāpetvā desetī’’ti (pāci. 643) vuttaṃ.

67. Oguṇṭhitasikkhāpadavaṇṇanā

Ekādasame oguṇṭhitasīsassāti sasīsaṃ pārutassa, anāpattiyaṃ panettha ‘‘sīsaṃ vivarāpetvā desetī’’ti (pāci. 644) adhikaṃ.

68. Chamāsikkhāpadavaṇṇanā

Dvādasame chamāyaṃ nisīditvāti bhūmiyaṃ nisīditvā. Āsaneti antamaso vatthampi tiṇānipi santharitvā nisinnassa.

69. Nīcāsanasikkhāpadavaṇṇanā

Terasame ucce āsaneti antamaso bhūmippadesepi unnatappadese nisinnassa.

70. Ṭhitasikkhāpadavaṇṇanā

Cuddasame na ṭhito nisinnassāti sace therassa upaṭṭhānaṃ gantvā ṭhitaṃ daharaṃ āsane nisinno mahāthero pañhaṃ pucchati, na kathetabbaṃ. Gāravena pana theraṃ ‘‘uṭṭhahitvā pucchā’’ti vattuṃ na sakkā, tasmā ‘‘passe ṭhitassa bhikkhuno kathessāmī’’ti kathetuṃ vaṭṭati.

71. Pacchatogamanasikkhāpadavaṇṇanā

Pannarasame sace purato gacchanto pañhaṃ pucchati, tassa taṃ akathetvā ‘‘pacchimassa bhikkhuno kathessāmī’’ti kathetabbaṃ. Saddhiṃ uggahitadhammaṃ pana sajjhāyituṃ, samadhurena vā gacchantassa kathetuṃ vaṭṭati.

72. Uppathenagamanasikkhāpadavaṇṇanā

Soḷasame na uppathenāti ettha sace dvepi sakaṭamaggasmiṃ ekekacakkapathena vā uppathena vā samadhuraṃ gacchanti, vaṭṭati.

73. Ṭhitouccārasikkhāpadavaṇṇanā

Sattarasame ‘‘asañciccā’’ti anāpattiyaṃ sace paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma hoti.

74. Hariteuccārasikkhāpadavaṇṇanā

Aṭṭhārasame yampi jīvamānarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā pana appaharitaṭṭhāne pātetuṃ vaṭṭati. Sace appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, ‘‘appaharite kato haritaṃ ottharatī’’ti (pāci. 652) idamettha anāpattiyaṃ adhikaṃ. Tattha sacepi appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palalaṇḍupakaṃ vā ṭhapetvā kato pacchā haritaṃ ottharati, vaṭṭatiyeva. Kheḷena cettha siṅghāṇikāpi saṅgahitā.

75. Udakeuccārasikkhāpadavaṇṇanā

Ekūnavīsatime na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ, vaccakuṭisamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakoghe jāte anudakaṭṭhānaṃ alabhantena udake kātuṃ vaṭṭati, idhāpi ‘‘thale kato udakaṃ ottharatī’’ti (pāci. 654) idaṃ anāpattiyaṃ adhikaṃ, sesaṃ sabbasikkhāpadesu uttānameva.

Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ – ujjagghikauccāsaddappaṭisaṃyuttāni cattāri, sakabaḷena mukhena byāharaṇaṃ ekaṃ, chamānīcāsananisinnaṭhitapacchatogamanauppathagamanappaṭisaṃyuttāni pañcāti imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni, ekekamettha kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Chattapāṇidaṇḍapāṇisatthapāṇiāvudhapāṇipādukāupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa dhammadesanāsamuṭṭhānāni, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanāni. Sesāni tepaṇṇāsa paṭhamapārājikasamauṭṭhānādibhedānīti.

Ekūnavīsatidhammadesanāpaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Sekhiyavaṇṇanā niṭṭhitā.

Adhikaraṇasamathavaṇṇanā

Adhikaraṇasamathesu sattāti tesaṃ gaṇanaparicchedo. Adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uddesaṃ āgacchantīti āpattādhikaraṇasaṅkhātāsu ca avasesādhikaraṇattayapaccayāsu ca āpattīsu parisuddhabhāvaṃ pucchanatthaṃ uddisitabbataṃ āgacchanti. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā. Tatrāyaṃ vinicchayo – adhikaraṇesu tāva ‘‘dhammo’’ti vā, ‘‘adhammo’’ti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā āpattādhikaraṇaṃ, nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ (cūḷava. 228) dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati, evaṃ sammamāne ca pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā ayaṃ sammukhāvinayo nāma. Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā, sametabbassa vatthuno bhūtatā dhammasammukhatā, yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā, yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasamane panettha saṅghasammukhatā parihāyati, evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti, tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannitvā tena guḷhakavivaṭṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva, yaṃ pana yebhuyyasikakammassa karaṇaṃ. Ayaṃ yebhuyyasikā nāma, evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.

Anuvādādhikaraṇaṃ (cūḷava. 236) catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ‘‘ayaṃ nāmettha āpattī’’ti evaṃ vinicchitaṃ vūpasammati, tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti, dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati. Yadā ummattako bhikkhu ummādavasena gate assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi codiyamāno ‘‘ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti. Tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti, dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, sayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ kammaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hoti, evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.

Āpattādhikaraṇaṃ (cūḷava. 239) tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi, yadā pana ekassa vā bhikkhuno, nissaggiyavaṇṇanāyaṃ vuttanayena saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhatā, sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati.

Yā panettha ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno’’ti ca, ‘‘passasī’’ti, ‘‘āma passāmī’’ti ca paṭiññā, tāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne ‘‘sace mayaṃ imāhi āpattīhi aññamaññaṃ karissāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷatthāya vāḷatthāya saṃvatteyyā’’ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsūpagatā ‘‘na metaṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā niddampi okkamantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihippaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati.

Kiccādhikaraṇaṃ (cūḷava. 242) ekena samathena sammati sammukhāvinayeneva. Iti imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti, tena vuttaṃ ‘‘uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako’’ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake āgatoyeva, vinicchayopissa samantapāsādikāyaṃ vutto.

Tatthāyasmante pucchāmi, kaccittha parisuddhāti tesu sattasu adhikaraṇasamathesu kaccittha parisuddhā, natthi vo kiñci samathehi vūpasametabbanti pucchāmi, etena sabbāpattīhi parisuddhabhāvo pucchito hoti.

Uddiṭṭhaṃ kho āyasmanto nidānantiādi nigamanavacanaṃ. Tattha ettakanti ettakaṃ sikkhāpadaṃ. Suttāgatanti sutte pātimokkhe āgataṃ. Suttapariyāpannanti tattheva antogadhaṃ. Anvaddhamāsaṃ uddesaṃ āgacchatīti addhamāse addhamāse uposathavasena uddisitabbataṃ āgacchati. Samaggehīti kāyasāmaggivasena samaggehi. Sammodamānehīti cittasāmaggivasena ekajjhāsayatāya suṭṭhu modamānehi. Avivadamānehīti aṭṭhārasasu vivādavatthūsu aññataravasenāpi avivadamānehi. Sikkhitabbanti taṃ taṃ sikkhāpadaṃ avītikkamantehi adhisīlasikkhā sampādetabbā. Antarantarā pana yaṃ na vuttaṃ, taṃ sabbaṃ purime purime sikkhāpade vuttattā ceva uttānatthattā cāti.

Adhikaraṇasamathavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammasambuddhassa

Bhikkhunīpātimokkhavaṇṇanā

Pārājikakaṇḍo

Bhikkhunīnaṃ hitatthāya, pātimokkhaṃ pakāsayi;

Yaṃ nātho, tassa dāneso, sampatto vaṇṇanākkamo.

Sādhāraṇapārājikaṃ

1…Pe…4. methunadhammasikkhāpadavaṇṇanā

Tattha suṇātu metiādīnaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva attho veditabbo. Kevalañhi, bhante, ayyetiādivasena tasmiñca idha ca abhilāpamattameva liṅgabhedamattañca viseso. Yasmā ca bhikkhuniyā sikkhāpaccakkhānaṃ nāma natthi, tasmā bhikkhunīnaṃ ‘‘sikkhāsājīvasamāpannā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’ti avatvā yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyāti vuttaṃ. Tattha chandasoti methunarāgappaṭisaṃyuttena chandena ceva ruciyā ca. Chande pana asati balakkārena padhaṃsitāya anāpatti, tasmā yā paripuṇṇūpasampadā bhikkhunī manussāmanussatiracchānajātīsu purisaubhatobyañjanakapaṇḍakānaṃ yassa kassaci sajīvassa vā nijjīvassa vā santhatassa vā asanthatassa vā akkhāyitassa vā yebhuyyena akkhāyitassa vā aṅgajātassa attano vaccamaggapassāvamaggamukhesu tīsu yatthakatthaci santhate vā asanthate vā pakativātena asaṃphuṭṭhe allokāse antamaso tilaphalamattampi padesaṃ chandaso paveseti, parena vā pavesiyamānā pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃkiñci sādiyati, ayaṃ pārājikā hoti. Sesamettha ito paresu ca sādhāraṇasikkhāpadesu vuttanayānusāreneva veditabbaṃ.

Asādhāraṇapārājikaṃ

5. Ubbhajāṇumaṇḍalikāsikkhāpadavaṇṇanā

Asādhāraṇesu pana catunnaṃ tāva pārājikānaṃ paṭhame avassutāti kāyasaṃsaggarāgena tintā, kilinnāti attho. Dutiyapadepi eseva nayo. Purisapuggalassāti kāyasaṃsaggaṃ samāpajjituṃ viññussa manussajātikassa purisasaṅkhātassa puggalassa. Adhakkhakanti attano akkhakānaṃ adho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ upari, ettha ca ubbhakapparampi ubbhajāṇumaṇḍaleneva saṅgahitaṃ. Āmasananti āmajjanaṃ phuṭṭhokāsaṃ anatikkamitvā tattheva saṅghaṭṭanaṃ. Parāmasananti ito cito ca sañcaraṇaṃ. Gahaṇanti gahitamattaṃ. Chupananti asaṅghaṭṭetvā phuṭṭhamattaṃ. Paṭipīḷananti aṅge gahetvā nippīḷanaṃ. Sādiyeyyāti yā bhikkhunī attano yathāparicchinne kāye purisassa etaṃ āmasanādiṃ sādiyati, sayaṃ vā pana tena kāyena purisassa yaṃkiñci kāyappadesaṃ sādayamānā chupati, ayaṃ ubbhajāṇumaṇḍalikā nāma pārājikāti ayamettha saṅkhepo.

‘‘Nidānaṃ puggalaṃ vatthu’’ntiādike (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) tena vitthāravinicchaye yasmā sabbāneva asādhāraṇapaññattiyo honti, tasmā ito paṭṭhāya santiṃ anupaññattiṃ vatvā sādhāraṇapaññattīti vā asādhāraṇapaññattīti vā na vakkhāma, āṇattiyaṃ yattha āṇatti natthi, tattha kiñci avatvā yattha atthi, tattheva vakkhāma, vipattivicāraṇā vuttāyeva.

Avasesaṃ pana sabbattha vattabbaṃ, tayidaṃ vuccati, idaṃ tāva sikkhāpadaṃ sāvatthiyaṃ sundarīnandaṃ ārabbha kāyasaṃsaggaṃ samāpajjanavatthusmiṃ paññattaṃ, ekatoavassute yathāparicchinnena kāyena purisassa kāyaṃ, ubhatoavassutepi kāyena kāyappaṭibaddhaṃ, yathāparicchinnakāyappaṭibaddhena vā avasesakāyena vā tassa kāyaṃ āmasantiyā thullaccayaṃ, yakkhapetapaṇḍakatiracchānagatamanussaviggahānaṃ ubhatoavassute yathāparicchinnena kāyena kāyaṃ āmasantiyāpi thullaccayaṃ, sace pana purisassa kāyasaṃsaggarāgo natthi, pārājikakkhettepi thullaccayameva. Avasese pana kāyappaṭibaddhena kāyappaṭibaddhādibhede, methunarāgagehasitapemesu ca sabbattha dukkaṭaṃ. Asañcicca, assatiyā, ajānantiyā, asādiyantiyā, ummattikādīnañca anāpatti. Aṅgāni samuṭṭhānādīni ca bhikkhupātimokkhe kāyasaṃsagge vuttanayeneva veditabbānīti.

Ubbhajāṇumaṇḍalikāsikkhāpadavaṇṇanā niṭṭhitā.

6. Vajjappaṭicchādikāsikkhāpadavaṇṇanā

Dutiye gaṇassāti aññāsaṃ bhikkhunīnaṃ. Ṭhitāti saliṅge ṭhitā. Cutāti kālaṅkatā. Nāsitāti liṅganāsanāya sayaṃ vā naṭṭhā, aññehi vā nāsitā. Avassaṭāti titthāyatanaṃ saṅkantā. Pubbevāhaṃ ayye aññāsinti idaṃ tassā vacanakāladassanaṃ, saliṅge ṭhitāya pana pārājikabhāvaṃ ñatvā ‘‘na dāni naṃ kassaci ārocessāmī’’ti dhure nikkhittamatteyeva ayaṃ vajjappaṭicchādikā nāma pārājikā hotīti.

Sāvatthiyaṃ thullanandaṃ ārabbha nevaattanāpaṭicodanā nagaṇassa ārocanavatthusmiṃ paññattaṃ, sesamettha sappāṇakavaggamhi duṭṭhullāpattippaṭicchādanasikkhāpade vuttanayeneva veditabbaṃ. Tatra hi pācittiyaṃ, idha pārājikanti ayameva viseso, sesaṃ tādisamevāti.

Vajjappaṭicchādikāsikkhāpadavaṇṇanā niṭṭhitā.

7. Ukkhittānuvattikāsikkhāpadavaṇṇanā

Tatiye ukkhittanti āpattiyā adassanādīsu ukkhittaṃ. Dhammenāti bhūtena vatthunā. Vinayenāti codetvā sāretvā. Satthusāsanenāti idhāpi codetvā sāretvā karaṇameva satthusāsanaṃ nāma. Anādaranti yena saṅghena ukkhepaniyakammaṃ kataṃ, tasmiṃ vā, tattha pariyāpannagaṇe vā ekapuggale vā tasmiṃ vā kamme ādaravirahitaṃ, sammāvattanāya avattamānanti attho. Appaṭikāranti paṭikārarahitaṃ, anosāritanti attho. Akatasahāyanti ekakammādike saṃvāse saha ayanabhāvena samānasaṃvāsakā bhikkhū sahāyā nāma, yassa pana so saṃvāso tehi saddhiṃ natthi na tena te sahāyā katā honti, iti so akatasahāyo nāma, taṃ akatasahāyaṃ, samānasaṃvāsakabhāvaṃ anupagatanti attho. Tamanuvatteyyāti taṃ ukkhittakaṃ ukkhittakabhāveyeva ṭhitaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tāya diṭṭhiyā gahaṇabhāvena anuvatteyya. Sā bhikkhunī bhikkhunīhi saṅghabhedasikkhāpadādīsu vuttanayena visuṃ saṅghamajjhe ca vuccamānā taṃ vatthuṃ appaṭinissajjantī samanubhāsanakammapariyosāne ukkhittānuvattikā nāma pārājikā hotīti.

Sāvatthiyaṃ thullanandaṃ ārabbha ukkhittānuvattanavatthusmiṃ paññattaṃ, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dve thullaccayā, ‘‘yassā nakkhamati, sā bhāseyyā’’ti evaṃ yya-kārappattāya tatiyakammavācāya pārājikaṃ, adhammakamme tikadukkaṭaṃ, sesaṃ saṅghabhedasikkhāpadādīsu vuttanayeneva veditabbaṃ.

Ukkhittānuvattikāsikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhavatthukāsikkhāpadavaṇṇanā

Catutthe avassutāti lokassādamittasanthavavasena kāyasaṃsaggarāgena tintā. Ayameva hi attho sīhaḷamātikāṭṭhakathāyaṃ vutto, samantapāsādikāyaṃ (pāci. aṭṭha. 675) panassa vicāraṇā katā, dutiyapadepi eseva nayo. Purisapuggalassa hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ, taṃ ‘‘purisapuggalassa hatthaggahaṇa’’nti vuttaṃ, eseva nayo saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca yassa kassaci apārājikakkhettabhūtassa aṅgassa gahaṇaṃ hatthaggahaṇaṃ, yassa kassaci nivatthassa vā pārutassa vā gahaṇaṃ saṅghāṭikaṇṇaggahaṇaṃ. Santiṭṭheyya vātiādīsu kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭheyya vā, tattha ṭhitā sallapeyya vā, purisena vā ‘‘itthannāmaṃ ṭhānaṃ āgacchā’’ti vuttā taṃ saṅketaṃ gaccheyya, tassa vā purisassa abbhāgamanaṃ sādiyeyya, yena kenaci vā paṭicchannaṃ okāsaṃ paviseyya, purisassa hatthapāse ṭhatvā kāyaṃ upasaṃhareyyāti evamattho daṭṭhabbo. Ayampi pārājikāti yathā purimāyo, evaṃ ayampi bhikkhunī etassa kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya etāni aṭṭha vatthūni paṭipāṭiyā vā uppaṭipāṭiyā vā pūretvā aṭṭhavatthukā nāma pārājikā hotīti.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha aṭṭhamaṃ vatthuṃ paripūraṇavatthusmiṃ paññattaṃ, saṅketagamane pade pade dukkaṭaṃ, purisassa hatthapāsaṃ okkantamatte thullaccayaṃ, purisassa abbhāgamanasādayamānepi dukkaṭaṃ. Hatthapāsokkamane thullaccayaṃ, sesesu ekekasmiṃ thullaccayameva, aṭṭhame paripuṇṇe pārājikaṃ. Ekekasmiṃ pana vatthusmiṃ satakkhattumpi vītikkante tā āpattiyo desetvā muccati, apicettha gaṇanūpikā āpatti veditabbā, ‘‘idāni nāpajjissāmī’’ti hi dhuranikkhepaṃ katvā desitā gaṇanūpikā, desitagaṇanaṃ upeti, pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, punapi deseti, evaṃ aṭṭhamaṃ paripūrentīpi pārājikā na hoti. Yā pana āpajjitvā ‘‘punapi aññaṃ vatthuṃ āpajjissāmī’’ti saussāhāva deseti, tassā sā āpatti agaṇanūpikā, desitāpi adesitā hoti, pārājikassa aṅgaṃ hoti. Asañcicca, assatiyā, ajānantiyā asādiyantiyā, ummattikādīnañca anāpatti. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamassa vatthussa pūraṇanti imānettha tīṇi aṅgāni. Samanubhāsanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Aṭṭhavatthukāsikkhāpadavaṇṇanā niṭṭhitā.

Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti bhikkhū ārabbha paññattā sādhāraṇā cattāro, ime cattāroti evaṃ pātimokkhuddesamaggena aṭṭha pārājikā dhammā uddiṭṭhāti evamettha attho veditabbo, sesaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍo

1. Ussayavādikāsikkhāpadavaṇṇanā

Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā. Ayaṃ bhikkhunī paṭhamāpattikanti ādimhi paṭhamaṃ āpatti etassāti paṭhamāpattiko, vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Āpannāti aḍḍapariyosāne āpannā. Bhikkhuniṃ saṅghato nissāretīti nissāraṇīyo, taṃ nissāraṇīyaṃ. Saṅghādisesanti evaṃnāmakaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha ussayavādikavatthusmiṃ paññattaṃ, sāṇattikaṃ, ‘‘aḍḍaṃ karissāmī’’ti yaṃkiñci dutiyikaṃ vā sakkhiṃ vā sahāyaṃ vā pariyesantiyā pariyesane dukkaṭaṃ, yattha ṭhitāya ‘‘aḍḍaṃ kātuṃ gacchāmī’’ti cittaṃ uppajjati, tato paṭṭhāya gacchantiyā pade pade dukkaṭaṃ, yatthakatthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā attano kathaṃ ārocentiyā dukkaṭaṃ. Itarena attano kathāya ārocitāya bhikkhuniyā thullaccayaṃ, paṭhamaṃ itarena pacchā bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī taṃ vadati ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti, so attano vā kathaṃ paṭhamaṃ ārocetu, tassā vā, paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ, tena evaṃ vuttāya bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī aññena kathāpeti, tatrāpi eseva nayo. Yathā vā tathā vā hi ārociyamāne paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Ubhinnaṃ pana kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso.

pana paccatthikamanussehi dūtaṃ vā pahiṇitvā, sayaṃ vā āgantvā ‘‘ehi, ayye’’ti ākaḍḍhiyamānā gacchati, yā vā upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī rakkhaṃ yācati, yāya ca kiñci avuttā vohārikā aññato sutvā sayameva aḍḍaṃ pariyosāpenti, tassā, ummattikādīnañca anāpatti. Aññehi anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevāti.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Dutiye yāya pañcamāsagghanakato paṭṭhāya yaṃkiñci parasantakaṃ avaharitaṃ, ayaṃ corī nāma, taṃ coriṃ. Vajjhaṃ viditanti tena kammena ‘‘vadhārahā aya’’nti evaṃ viditaṃ. Anapaloketvāti anāpucchā. Gaṇanti mallagaṇabhaṭiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seṇinti gandhikaseṇidussikaseṇiādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyātenti ‘‘tumheva ettha anusāsathā’’ti, tattha tattha teyeva issarā honti, tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā apaloketvāpi bhikkhunisaṅgho apaloketabbova. Aññatra kappāti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbā kappā nāma, taṃ ṭhapetvā aññaṃ upasampādentiyā gaṇaācarinī pattacīvarapariyesanesu sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.

Sāvatthiyaṃ thullanandaṃ ārabbha coriṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, coriyā vematikāya dukkaṭaṃ, tathā acoriyā corisaññāya ceva vematikāya ca. Acorisaññāya, ajānantiyā, apaloketvā vuṭṭhāpentiyā, kappaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Coritā, corisaññitā, aññatra anuññātakāraṇā vuṭṭhāpananti, imānettha tīṇi aṅgāni. Corivuṭṭhāpanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

Tatiye gāmantarantiādīsu sakagāmato tāva nikkhamantiyā anāpatti, nikkhamitvā pana aññaṃ gāmaṃ gacchantiyā pade pade dukkaṭaṃ, ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso, tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vaticchiddena vā bhikkhunivihārabhūmiṃyeva sakkā hoti pavisituṃ, evaṃ pavisamānāya kappiyabhūmiyā paviṭṭhā nāma hoti, tasmā vaṭṭati. Bahigāme ṭhatvā yaṃkiñci sakagāmaṃ vā paragāmaṃ vā akappiyabhūmiṃ padasā pavisantiyā āpattīti ayamettha saṅkhepo.

Nadipāragamane vuttalakkhaṇāya nadiyā dutiyikaṃ vinā paratīraṃ gacchantiyā vā antarānadiyaṃ dutiyikāya saddhiṃ bhaṇḍitvā puna orimatīrameva paccuttarantiyā vā paṭhamapādaṃ uddharitvā tīre ṭhapitakkhaṇe thullaccayaṃ, dutiyapāduddhāre saṅghādiseso. Iddhisetuyānanāvāhi pana paratīraṃ otarituṃ, nahānādikāraṇena ca otiṇṇāya orimatīraṃ padasāpi paccuttarituṃ vaṭṭati.

Rattivippavāse ‘‘purearuṇeyeva dutiyikāya hatthapāsaṃ okkamissāmī’’ti ābhogaṃ vinā ekagabbhepi dutiyikāya hatthapāsātikkame ṭhatvā aruṇaṃ uṭṭhāpentiyā āpatti.

Ekā vā gaṇamhāti ettha pana ekā bhikkhunīpi gaṇoyeva. Ohīyeyyāti avahīyeyya, dassanūpacāraṃ vā savanūpacāraṃ vā vijaheyyāti attho. Tasmā indakhīlātikkamato paṭṭhāya bahigāme rukkhathambhasāṇipākārādiantaritabhāvenāpi dutiyikāya dassanūpacāre vijahite sacepi savanūpacāro atthi, āpattiyeva. Ajjhokāse pana dūrepi dassanūpacāro hoti, tattha maggamūḷhasaddena viya dhammassavanārocanasaddena viya ca ‘ayye’ti saddāyantiyā saddassavanātikkame āpattiyeva. Sace pana maggaṃ gacchantī ohīyitvā ‘‘idāni pāpuṇissāmī’’ti saussāhā anubandhati, vaṭṭati.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha gāmantaragamanavatthusmiṃ paññattaṃ, ‘‘ekā vā nadipāra’’ntiādikā ettha tividhā anupaññatti, pure aruṇe sakagāmato nikkhamitvā aruṇuggamanakāle gāmantarapariyāpannaṃ nadipāraṃ okkamanantiyā pana catassopi āpattiyo ekakkhaṇeyeva honti. Vuttampi cetaṃ –

‘‘Sikkhāpadā buddhavarena vaṇṇitā;

Saṅghādisesā caturo bhaveyyuṃ;

Āpajjeyya ekapayogena sabbā;

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Etenupāyena tiṇṇaṃ, dvinnañca ekatobhāvo veditabbo. Dutiyikāya pana pakkantāya vā vibbhantāya vā kālaṅkatāya vā pakkhasaṅkantāya vā āpadāsu vā gāmantaragamanādīni karontiyā ummattikādīnañca anāpatti. Antarāyena ekatobhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

4. Ukkhittakaosāraṇasikkhāpadavaṇṇanā

Catutthe ukkhittanti āpattiyā adassanādīsu ukkhittaṃ. Anaññāya gaṇassa chandanti tasseva kārakasaṅghassa chandaṃ ajānitvā. Osāreyyāti osāraṇakammaṃ kareyya. Tassā evaṃ karontiyā, gaṇapariyesane sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.

Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ osāraṇavatthusmiṃ paññattaṃ, tikasaṅghādisesaṃ, adhammakamme tikadukkaṭaṃ, kārakasaṅghaṃ vā āpucchitvā, gaṇassa vā chandaṃ jānitvā, vatte vā vattantiṃ, asante kārakasaṅghe osārentiyā, ummattikādīnañca anāpatti. Dhammakammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni saṅghabhedasikkhāpade vuttanayāneva, idaṃ pana kiriyākiriyanti.

Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

Pañcame avassutāti chandarāgena tintā. Avassutassāti tādisasseva. Khādeyya vā bhuñjeyya vāti ettha paṭiggahaṇe thullaccayaṃ, ajjhohāre ajjhohāre saṅghādiseso.

Sāvatthiyaṃ sundarīnandaṃ ārabbha avassutāya avassutassa hatthato āmisappaṭiggahaṇavatthusmiṃ paññattaṃ, ekatoavassute paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre thullaccayaṃ, yakkhapetapaṇḍakatiracchānagatamanussaviggahānaṃ hatthato ubhatoavassutepi sati eseva nayo. Tattha pana ekatoavassute sati dukkaṭaṃ, sabbattha udakadantaponaggahaṇepi paribhogepi dukkaṭameva. Ubhosu anavassutesu, ‘‘anavassuto’’ti vā ñatvā gaṇhantiyā, ummattikādīnañca anāpatti. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā

Chaṭṭhe yato tvanti yasmā tvaṃ. Iṅghāti uyyojanatthe nipāto. Ayampīti yā evaṃ uyyojeti, sā evaṃ uyyojanena ca tena vacanena itarissā paṭiggahaṇena ca dukkaṭāni, ajjhohāragaṇanāya thullaccayāni ca āpajjitvā bhojanapariyosāne saṅghādisesaṃ āpajjati.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ uyyojanavatthusmiṃ paññattaṃ, sāṇattikameva, purisassa vā yakkhādīnaṃ vā hatthato udakadantaponappaṭiggahaṇuyyojane ca tesaṃ paribhoge ca dukkaṭaṃ, esa nayo yakkhādīnaṃ hatthato avasesaggahaṇatthaṃ uyyojane, tesaṃ gahaṇe, ajjhohāre ca. Bhojanapariyosāne pana thullaccayaṃ. ‘‘Anavassuto’’ti ñatvā vā, ‘‘kupitā na paṭiggaṇhatī’’ti vā, ‘‘kulānuddayatāya na paṭiggaṇhatī’’ti vā uyyojentiyā, ummattikādīnañca anāpatti. Manussapurisatā, aññatra anuññātakāraṇā, ‘‘khādanīyaṃ bhojanīyaṃ gahetvā bhuñjā’’ti uyyojanā, tena vacanena gahetvā itarissā bhojanapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.

7-8-9. Sañcarittādisikkhāpadavaṇṇanā

Sattamaaṭṭhamanavamasikkhāpadānaṃ sañcarittādittaye vuttanayeneva vinicchayo veditabbo.

Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.

10. Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā

Dasame kiṃnumāva samaṇiyoti kiṃnu imā eva samaṇiyo. Tāsāhanti tāsaṃ ahaṃ. Yāvatatiyakapadattho bhikkhupātimokkhavaṇṇanāyaṃ (kaṅkhā. aṭṭha. nigamanavaṇṇanā), avasesavinicchayo ca tattheva saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo, idaṃ pana sāvatthiyaṃ caṇḍakāḷibhikkhuniṃ (pāci. 709) ārabbha ‘‘buddhaṃ paccācikkhāmī’’tiādivacanavatthusmiṃ paññattaṃ, evaṃ vacanameva cettha catūsu aṅgesu paṭhamaṃ aṅganti ayaṃ viseso, sesaṃ tādisamevāti.

Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā niṭṭhitā.

11. Adhikaraṇakupitasikkhāpadavaṇṇanā

Ekādasame kismiñcideva adhikaraṇeti catunnaṃ aññatarasmiṃ. Paccākatāti parājitā. Idampi sāvatthiyaṃ caṇḍakāḷiṃ ārabbha ‘‘chandagāminiyo ca bhikkhuniyo’’tiādivacanavatthusmiṃ paññattaṃ, sesaṃ dasame vuttanayeneva veditabbanti.

Adhikaraṇakupitasikkhāpadavaṇṇanā niṭṭhitā.

12. Pāpasamācārapaṭhamasikkhāpadavaṇṇanā

Dvādasame saṃsaṭṭhāti pabbajitānaṃ ananulomena gihīnaṃ koṭṭanapacanasāsanaharaṇādinā kāyikavācasikena missībhūtā. Pāpo kāyikavācasiko ācāro etāsanti pāpācārā. Pāpo kittisaddo etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti pāpasilokā. Bhikkhunisaṅghassa vihesikāti aññamaññissā kamme kariyamāne paṭikkosanena vihesikā. Vajjappaṭicchādikāti khuddānukhuddakassa vajjassa paṭicchādikā.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbaṃ, samanubhāsanakammakāle pana dvetisso ekato samanubhāsitabbāti.

Pāpasamācārapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

13. Pāpasamācāradutiyasikkhāpadavaṇṇanā

Terasame evaṃ vadeyyāti tā samanubhaṭṭhā bhikkhuniyo evaṃ vadeyya. Evācārāti evaṃācārā, yādiso tumhākaṃ ācāro, tādiso ācāroti attho, esa nayo sabbattha. Uññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti ‘‘kiṃ imā karissantī’’ti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya, kodhenāti attho. Vebhassiyāti balavantassa bhāvena, attano balappakāsanena samutrāsenāti attho. Dubbalyāti tumhākaṃ dubbalabhāvena, sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti nānā hotha, ananulomikaṃ kāyikavācasikasaṃsaggaṃ pajahathāti attho.

Sāvatthiyaṃ thullanandaṃ ārabbha ‘‘saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā’’ti uyyojanavatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbanti.

Pāpasamācāradutiyasikkhāpadavaṇṇanā niṭṭhitā.

14. Saṅghabhedakādisikkhāpadavaṇṇanā

Saṅghabhedādīsu catūsu vuttanayeneva vinicchayo veditabbo. Kevalañhi bhikkhunī saṅghaṃ na bhindati, bhedāya pana parakkamati ceva anuvattati ca. Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammāti bhikkhū ārabbha paññattā sādhāraṇā satta, asādhāraṇā dasāti evaṃ sattarasa. Ubhatosaṅghe pakkhamānattaṃ caritabbanti bhikkhuniyā hi āpattiṃ chādentiyāpi parivāso nāma natthi, chādanapaccayāpi na dukkaṭaṃ āpajjati, tasmā chādetvāpi achādetvāpi ekaṃ pakkhamānattameva caritabbaṃ. Taṃ bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā, sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti, ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā, tāsaṃ tāsaṃ vasena bhikkhupātimokkhavaṇṇanāyaṃ vuttavatthugottanāmaāpattibhedesu yaṃ yaṃ icchati, taṃ taṃ ādāya yojanā kātabbā.

Tatridaṃ paṭhamāpattivasena mukhamattanidassanaṃ – tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassavacanīyo ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ, ayye, saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācāmī’’ti, evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

‘‘Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sā saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī…pe… dutiyampi…pe… tatiyampi etamatthaṃ vadāmi, suṇātu me, ayye, saṅgho…pe… sā bhāseyya. Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Kammavācāpariyosāne ‘‘vattaṃ samādiyāmi, mānattaṃ samādiyāmī’’ti samādiyitvā saṅghassa ārocetvā nikkhittavattena tāva vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike ‘‘vattaṃ nikkhipāmi, mānattaṃ nikkhipāmī’’ti nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ, nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, tato purearuṇeyeva catūhi bhikkhunīhi taṃ bhikkhuniṃ gahetvā gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi paṭicchanne okāse nisīditabbaṃ. Catūhi bhikkhūhipi tattha gantabbaṃ, gantvā bhikkhunīnaṃ avidūre visuṃ nisīditabbaṃ. Atha tāya bhikkhuniyā vuttanayeneva vattaṃ samādiyitvā bhikkhunisaṅghassa tāva evaṃ ārocetabbaṃ –

‘‘Ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yāciṃ, tassā me saṅgho ekissā āpattiyā ussayavādāya pakkhamānattaṃ adāsi, sāhaṃ mānattaṃ carāmi, vedayāmahaṃ, ayye, ‘vedayatī’ti maṃ saṅgho dhāretū’’ti.

Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ ‘‘ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vedayāmahaṃ, ayyā, ‘vedayatī’ti maṃ saṅgho dhāretū’’ti. Ārocetvā bhikkhunisaṅghasseva santike nisīditabbaṃ, tato paṭṭhāya bhikkhūsu vā, dutiyikaṃ ṭhapetvā bhikkhunīsu vā pakkantāsupi ubhatosaṅghe mānattaṃ ciṇṇameva hoti. Yāva aruṇaṃ na uṭṭhahati, tāva yaṃ paṭhamaṃ passati bhikkhuṃ vā bhikkhuniṃ vā, tassā ārocetabbaṃ. Uṭṭhite aruṇe vattaṃ nikkhipitvā upassayaṃ gantabbaṃ, evaṃ pañcadasa aruṇā gahetabbā.

Anikkhittavattāya pana āgantukesu asati catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetvā, āgantukesu sati sabbesampi āgantukānaṃ ārocentiyā pañcadasa divasāni pārivāsikakkhandhake (cūḷava. 75 ādayo) vuttanayeneva sammā vattitabbanti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 75 ādayo) vutto, ciṇṇamānattāya bhikkhuniyāti yadā evaṃ ciṇṇamānattā bhikkhunī hoti, athassā yattha siyā vīsatigaṇo bhikkhunisaṅghoti vuttanayeneva abbhānakammaṃ kātabbaṃ, sesaṃ uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Saṅghādisesavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍo

1. Pattasannicayasikkhāpadavaṇṇanā

Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha pattasannicayavatthusmiṃ paññattaṃ, sesakathāmaggo bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbo, tatra hi dasāhātikkame āpatti, idha ekāhātikkameti ettakameva tassa ca imassa ca nānākaraṇaṃ, sesaṃ tādisamevāti.

Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.

2. Akālacīvarasikkhāpadavaṇṇanā

Dutiye akālacīvaranti atthate kathine kathinamāsehi, anatthate cīvaramāsato aññasmiṃ kāle uppannaṃ, yaṃ vā pana kālepi ādissa dinnaṃ. Ādissa dinnaṃ nāma ‘‘sampattā bhājentū’’ti vatvā vā, ‘‘idaṃ gaṇassa, idaṃ tumhākaṃ dammī’’ti vatvā vā, dātukāmatāya pādamūle ṭhapetvā vā dinnaṃ. Iccetaṃ akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpentiyā payoge dukkaṭaṃ, yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hoti. Nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabbaṃ, aññasmimpi evarūpe sikkhāpade eseva nayo.

Sāvatthiyaṃ thullanandaṃ ārabbha akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājanavatthusmiṃ paññattaṃ, akālacīvare vematikāya, kālacīvare akālacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu kālacīvarasaññāya, ummattikādīnañca anāpatti. Akālacīvaratā, tathāsaññitā, ‘‘kālacīvara’’nti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvaraparivattanasikkhāpadavaṇṇanā

Tatiye handāti gaṇha. Acchindeyyāti sayaṃ acchindantiyā bandhitvā ṭhapitesu bahūsupi ekāpatti, itaresu vatthugaṇanāya āpattiyo. Acchindāpane pana ekāya āṇattiyā bahūsu acchinnesupi ekāvāpatti.

Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ parivattetvā acchindanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, aññasmiṃ parikkhāre tikadukkaṭaṃ, anupasampannāya cīvarepi tikadukkaṭameva. Yā pana tāya vā diyyamānaṃ, tassā vā vissāsaṃ gaṇhāti, tassā, ummattikādīnañca anāpatti. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.

4. Aññaviññāpanasikkhāpadavaṇṇanā

Catutthe viññāpetvāti jānāpetvā, ‘‘idaṃ nāma āharā’’ti yācitvā vā. Aññaṃ viññāpeyyāti yaṃ pubbe ‘‘kinte, ayye, aphāsu, kiṃ āhariyatū’’ti vuttāya viññāpitaṃ, taṃ paṭikkhipitvā tañceva aññañca gahetukāmā tato aññaṃ viññāpeyya, tassā viññattiyā dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha aññaṃ viññāpetvā aññaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññe dvikadukkaṭaṃ. Anaññe anaññasaññāya pana, tasmiṃ appahonte puna taññeva, aññenapi atthe sati tena saddhiṃ aññañca, yañca viññattaṃ, tato ce aññaṃ samagghataraṃ hoti, imaṃ ānisaṃsaṃ dassetvā suddhaṃ aññameva ca viññāpentiyā, ummattikādīnañca anāpatti. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Aññacetāpanasikkhāpadavaṇṇanā

Pañcame aññaṃ cetāpetvāti attano kappiyabhaṇḍena ‘‘idaṃ nāma āharā’’ti aññaṃ parivattāpetvā. Aññaṃ cetāpeyyāti ‘‘evaṃ me idaṃ datvā aññampi āharissatī’’ti maññamānā ‘‘na me iminā attho, idaṃ nāma me āharā’’ti tato aññaṃ cetāpeyya. Tassā cetāpanappayoge dukkaṭaṃ, paṭilābhena tena vā aññena vā mūlena āhaṭaṃ nissaggiyaṃ hoti, sesaṃ catutthasadisamevāti.

Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā

Chaṭṭhe aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena. Parikkhārenāti kappiyabhaṇḍena. Aññaṃ cetāpeyyāti ‘‘idaṃ nāma paribhuñjeyyāthā’’ti yaṃ uddisitvā niyametvā yo parikkhāro dinno, tato aññaṃ parivattāpeyya, tassā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññadatthike dvikadukkaṭaṃ. Tasmiṃ pana anaññadatthikasaññāya, sesakaṃ upanentiyā, ‘‘tumhehi etadatthāya dinno, amhākañca iminā nāma attho’’ti sāmike apaloketvā upanentiyā, yadā bhikkhuniyo vihārampi chaḍḍetvā pakkamanti, evarūpāsu āpadāsu upanentīnaṃ, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.

Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā

Sattame saññācikenāti sayaṃ yācitakenāpi. Etadevettha nānākaraṇaṃ, sesaṃ chaṭṭhasadisamevāti.

Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā

Aṭṭhame mahājanikenāti gaṇassa pariccattena, idamettha chaṭṭhato nānākaraṇaṃ.

Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā

Navame saññācikenāti idaṃ aṭṭhamato atirittaṃ, sesaṃ dvīsupi chaṭṭhasikkhāpadasadisamevāti.

Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

10. Puggalikacetāpanasikkhāpadavaṇṇanā

Dasame puggalikenāti ekabhikkhuniyā pariccattena. Saññācikenāti sayaṃ yācitakena ca. Aññaṃ cetāpeyyāti yaṃ uddisitvā dinnaṃ, tato aññaṃ cetāpentiyā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, sesaṃ chaṭṭhasadisamevāti.

Puggalikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo paṭhamo.

11. Garupāvuraṇasikkhāpadavaṇṇanā

Dutiyassa paṭhame garupāvuraṇanti sītakāle pāvuraṇaṃ. Catukkaṃsaparamanti kaṃso nāma catukkahāpaṇiko hoti, tasmā soḷasakahāpaṇagghanakaṃ. Cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena ‘‘vadethāyye, yenattho’’ti vuttāya viññāpetabbaṃ. Tato ce uttarīti tatuttari viññāpentiyā dukkaṭaṃ, paṭiladdhaṃ nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha rājānaṃ kambalaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakacatukkaṃse dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, catukkaṃsaparamaṃ cetāpentiyā, ñātakappavārite vā, aññassa vā atthāya, attano vā dhanena, mahagghaṃ cetāpentaṃ appagghaṃ cetāpentiyā, ummattikādīnañca anāpatti. Garupāvuraṇatā, atirekacatukkaṃsatā, ananuññātaṭṭhāne viññatti, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

12. Lahupāvuraṇasikkhāpadavaṇṇanā

Dutiye lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Aḍḍhateyyakaṃsaparamanti dasakahāpaṇagghanakaṃ, sesaṃ paṭhamasadisamevāti.

Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

Ito parāni imasmiṃ vagge aṭṭha, tatiyavagge dasāti imāni aṭṭhārasa sikkhāpadāni bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbānīti.

Jātarūpavaggo tatiyo.

Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti bhikkhū ārabbha paññattā sādhāraṇā aṭṭhārasa, asādhāraṇā dvādasāti evaṃ tiṃsa. Sesaṃ sabbattha uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya bhikkhunipātimokkhe

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍo

1. Lasuṇavaggo

1. Lasuṇasikkhāpadavaṇṇanā

Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇanti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi ‘‘khādissāmī’’ti paṭiggaṇhantiyā dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha lasuṇaṃ harāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, alasuṇe dvikadukkaṭaṃ. Tasmiṃ pana alasuṇasaññāya, palaṇḍuke, bhañjanake, haritake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikādīnañca anāpatti. Āmakalasuṇañceva, ajjhoharaṇañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Sambādhalomasikkhāpadavaṇṇanā

Dutiye sambādheti paṭicchannokāse, upakacchakesu ca muttakaraṇe cāti attho. Saṃharāpeyyāti ettha khurasaṇḍāsakattariādīsu yena kenaci saṃharāpentiyā payogagaṇanāya pācittiyaṃ, na lomagaṇanāya.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sambādhe lomaṃ saṃharāpanavatthusmiṃ paññattaṃ, attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ, āpattibhedonatthi. Ābādhapaccayā, ummattikādīnañca anāpatti. Ābādhābhāvo, sambādhe lomasaṃharaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni bhikkhuniyā saddhiṃ ekaddhānamaggagamanasikkhāpadasadisānīti.

Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.

3. Talaghātakasikkhāpadavaṇṇanā

Tatiye talaghātaketi antamaso uppalakesarenāpi muttakaraṇassa talaghātane muttakaraṇamhi pahāradāne pācittiyanti attho.

Sāvatthiyaṃ dve bhikkhuniyo ārabbha talaghātakaraṇavatthusmiṃ paññattaṃ, purimanayeneva sāṇattikaṃ, āpattibhedo natthi. Ito paraṃ pana yattha natthi, tattha avatvāva gamissāma. Ābādhapaccayā gaṇḍaṃ vā vaṇaṃ vā paharantiyā, ummattikādīnañca anāpatti. Ābādhābhāvo, muttakaraṇe pahāradānaṃ, phassasādiyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.

4. Jatumaṭṭhakasikkhāpadavaṇṇanā

Catutthe jatumaṭṭhaketi jatunā kate maṭṭhadaṇḍake. Vatthuvasenetaṃ vuttaṃ, kāmarāgena pana uppalakesarampi pavesentiyā āpatti.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha jatumaṭṭhakasādiyanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.

Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.

5. Udakasuddhikasikkhāpadavaṇṇanā

Pañcame udakasuddhikanti muttakaraṇassa dhovanaṃ. Ādiyamānāyāti karontiyā. Dvaṅgulapabbaparamaṃ ādātabbanti dvīsu aṅgulīsu ekekaṃ katvā dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyāti sace dhovanakāle rāgavasena vitthārato tatiyāya aṅguliyā aggapabbaṃ, gambhīrato ekissāva aṅguliyā tatiyapabbaṃ paveseti pācittiyaṃ.

Sakkesu aññataraṃ bhikkhuniṃ ārabbha atigambhīraṃ udakasuddhikaṃ ādiyanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakadvaṅgulapabbe dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, dvaṅgulapabbaparamaṃ ādiyantiyā, ābādhapaccayā atirekampi, ummattikādīnañca anāpatti, sesaṃ tatiyasadisamevāti.

Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.

6. Upatiṭṭhanasikkhāpadavaṇṇanā

Chaṭṭhe bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjato. Pānīyenāti suddhena vā udakena, takkādīsu vā aññatarena. Vidhūpanenāti yāya kāyaci bījaniyā. Upatiṭṭheyyāti yā etesu dvīsu aññataraṃ gahetvā hatthapāse tiṭṭhati, tassā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhuñjantassa evaṃ tiṭṭhanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, hatthapāsaṃ vijahitvā khādanīyaṃ khādantassa upatiṭṭhantiyā dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. ‘‘Imaṃ pivatha, iminā bījathā’’ti evaṃ dentiyā vā, dāpentiyā vā, anupasampannaṃ vā upatiṭṭhāpanatthaṃ āṇāpentiyā, ummattikādīnañca anāpatti. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.

7. Āmakadhaññasikkhāpadavaṇṇanā

Sattame viññatvāti antamaso mātarampi yācitvā. Bhuñjeyyāti ajjhohareyya. Ettha ca viññatti ceva bhojanañca pamāṇaṃ, tasmā sayaṃ viññatvā aññāya bhajjanādīni kārāpetvā vā, aññāya viññāpetvā sayaṃ bhajjanādīni katvā vā paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭāni, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āmakadhaññaṃ viññāpanavatthusmiṃ paññattaṃ, sayaṃ vā aññāya vā aviññattiyā laddhaṃ bhajjanādīni katvā vā kāretvā vā bhuñjantiyā dukkaṭaṃ, aññāya viññattiyā laddhaṃ pana sayaṃ bhajjanādīni katvāpi kāretvāpi bhuñjantiyā dukkaṭameva. Ābādhe sati sedakammādīnaṃ atthāya viññāpentiyā, aviññattiyā labbhamānaṃ navakammatthāya sampaṭicchantiyā, ñātakappavāritaṭṭhāne muggamāsādiaparaṇṇaṃ viññāpentiyā, ummattikādīnañca anāpatti. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni addhānamaggasikkhāpadasadisānīti.

Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā

Aṭṭhame saṅkāranti kacavaraṃ. Vighāsanti yaṃkiñci paribhuttāvasesaṃ ucchiṭṭhodakampi dantakaṭṭhampi, aṭṭhikacalakesu pana vattabbameva natthi. Tirokuṭṭe vā tiropākāre vāti yassakassaci kuṭṭassa vā pākārassa vā parato. Chaḍḍeyya vā chaḍḍāpeyya vāti sabbānipetāni ekato chaḍḍentiyā ekappayoge ekāpatti, sakiṃ āṇattiyā bahukepi chaḍḍite ekāva.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha uccāraṃ tirokuṭṭe chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, bhikkhussa dukkaṭaṃ, oloketvā vā avalañje vā chaḍḍentiyā, ummattikādīnañca anāpatti. Uccārādibhāvo, anolokanaṃ, valañjanaṭṭhānaṃ, tirokuṭṭatiropākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni sañcarittasadisāni, idaṃ pana kiriyākiriyanti.

Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā

Navame hariteti khette vā nāḷikerādiārāme vā yatthakatthaci ropimaharitaṭṭhāne. Tāni vatthūni chaḍḍentiyā vā chaḍḍāpentiyā vā purimanayeneva āpatti, tādise ṭhāne nisīditvā antamaso udakaṃ pivitvā matthakacchinnaṃ nāḷikerampi chaḍḍentiyā āpattiyeva.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uccārādīni harite chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, bhikkhuno dukkaṭaṃ, bhikkhuniyāpi nikkhittabīje khette yāva aṅkuro na uṭṭhahati, tāva dukkaṭaṃ, aharite dvikadukkaṭaṃ. Tasmiṃ pana aharitasaññāya chaḍḍitakhette vā, sāmike apaloketvā vā chaḍḍentiyā, ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.

Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

10. Naccagītasikkhāpadavaṇṇanā

Dasame naccanti antamaso moranaccampi. Gītanti antamaso dhammabhāṇakagītampi. Vāditanti antamaso udakabherivāditampi. Dassanāyāti etesu yaṃkiñci dassanāya gacchantiyā pade pade dukkaṭaṃ, yattha ṭhitā passati vā suṇāti vā, ekappayoge ekāpatti, taṃ taṃ disaṃ olokentiyā payoge payoge āpatti.

Rājagahe chabbaggiyā bhikkhuniyo ārabbha naccādīni dassanāya gamanavatthusmiṃ paññattaṃ, sayaṃ tāni vatthūni karontiyā, aññaṃ vā āṇāpentiyā, ‘‘cetiyassa upahāraṃ dethā’’ti īdisena pariyāyena vā bhaṇantiyā, ‘‘cetiyassa upahāraṃ karomā’’ti vā vutte ‘‘sādhū’’ti sampaṭicchantiyā ca pācittiyamevāti sabbaaṭṭhakathāsu (pāci. aṭṭha. 835-837) vuttaṃ, bhikkhuno sabbattha dukkaṭaṃ. ‘‘Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā’’ti vutte pana ‘‘upaṭṭhānakaraṇaṃ nāma sundara’’nti īdisaṃ pariyāyaṃ bhaṇantiyā, ārāme ṭhatvā passantiyā vā suṇantiyā vā, tathā attano ṭhitokāsaṃ āgantvā payojitaṃ paṭipathaṃ gacchantiyā sammukhībhūtaṃ salākabhattādike sati karaṇīye gantvā, āpadāsu vā samajjaṭṭhānaṃ pavisitvāpi passantiyā vā suṇantiyā vā, ummattikādīnañca anāpatti. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Naccagītasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

1. Rattandhakārasikkhāpadavaṇṇanā

Andhakāravaggassa paṭhame rattandhakāreti rattiandhakāre. Appadīpeti pajjotacandasūriyaaggīsu ekekenāpi anobhāsite. Purisenāti santiṭṭhituṃ sallapituñca viññunā manussapurisena saddhiṃ. Santiṭṭheyya vāti hatthapāse ṭhitamattāya pācittiyaṃ. Sallapeyyāti tattha ṭhatvā gehasitakathaṃ kathentiyāpi pācittiyameva.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, purisassa hatthapāsaṃ vijahitvā, yakkhādīnaṃ hatthapāsaṃ avijahitvāpi santiṭṭhantiyā, sallapentiyā vā dukkaṭaṃ, yaṃkiñci viññuṃ dutiyaṃ gahetvā evaṃ karontiyā, arahopekkhāya, aññavihitāya, ummattikādīnañca anāpatti. Rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.

2. Paṭicchannokāsasikkhāpadavaṇṇanā

Dutiye paṭicchanne okāseti kuṭṭādīsu yena kenaci paṭicchanne, idamevettha nānattaṃ.

Paṭicchannokāsasikkhāpadavaṇṇanā niṭṭhitā.

3. Ajjhokāsasallapanasikkhāpadavaṇṇanā

Tatiye ajjhokāseti nānaṃ, sesaṃ ubhayatthāpi paṭhamasadisamevāti.

Ajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyikauyyojanasikkhāpadavaṇṇanā

Catutthe rathikāyāti racchāyaṃ. Byūheti anividdharacchāyaṃ. Siṅghāṭaketi caccare. Nikaṇṇikaṃ vā jappeyyāti kaṇṇamūle kiñci jappeyya. Uyyojeyyāti anācāraṃ caritukāmatāya ‘‘gaccha tva’’nti dutiyikaṃ uyyojeyya. Pācittiyanti purimanayeneva tāva santiṭṭhanādīsu tīṇi pācittiyāni, uyyojentiyā pana uyyojane ca hatthapāsavijahane ca dukkaṭaṃ, vijahite pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, sesaṃ purimattayasadisameva. Anāpattiyaṃ pana ‘‘na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojetī’’ti (pāci. 852) ettakaṃ adhikanti.

Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.

5. Anāpucchāpakkamanasikkhāpadavaṇṇanā

Pañcame purebhattanti aruṇuggamanaṃ upādāya yāva majjhanhikaṃ. Āsaneti pallaṅkassokāsabhūte. Sāmike anāpucchāti tasmiṃ kule yaṃkiñci viññuṃ manussaṃ anāpucchā. Pakkameyyāti ettha channassa anto nisīditvā anovassakaṃ ajjhokāse upacāraṃ atikkāmentiyā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha anāpucchā pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pallaṅkassa anokāse dukkaṭaṃ, tathā āpucchite anāpucchitasaññāya ceva vematikāya ca. Āpucchitasaññāya pana, asaṃhārime, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Purebhattatā, antaraghare nisajjā, āsanassa pallaṅkokāsatā, aññatra anuññātakāraṇā anāpucchanaṃ, vuttaparicchedātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anāpucchāabhinisīdanasikkhāpadavaṇṇanā

Chaṭṭhe pacchābhattanti majjhanhike vītivatte yāva sūriyassa atthaṅgamā. Abhinisīdeyya vāti ādimhi nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvāva gacchantiyāpi ekā, nisīditvā nipajjantiyā dve.

Sāvatthiyaṃ thullanandaṃ ārabbha āsane abhinisīdanavatthusmiṃ paññattaṃ, sesaṃ pañcamasadisameva. Yathā pana tattha asaṃhārime, evamidha dhuvapaññatte anāpattīti.

Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.

7. Anāpucchāsantharaṇasikkhāpadavaṇṇanā

Sattame vikāleti atthaṅgate sūriye. Seyyanti antamaso paṇṇasanthārampi, sesaṃ chaṭṭhasadisameva.

Idaṃ pana sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vikāle kulāni upasaṅkamitvā sāmike anāpucchitvā seyyaṃ santharitvā abhinisīdanavatthusmiṃ paññattaṃ, anāpattiyañcettha dhuvapaññattaṃ nāma natthīti.

Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.

8. Paraujjhāpanakasikkhāpadavaṇṇanā

Aṭṭhame duggahitena dūpadhāritenāti yaṃ vuttaṃ, tato aññathā gahitena ca upadhāritena ca. Paranti ‘‘ahaṃ kirayye ayyaṃ na sakkaccaṃ upaṭṭhahāmī’’tiādinā (pāci. 869) nayena upasampannaṃ ujjhāpentiyā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ paraṃ ujjhāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, ummattikādīnaṃyeva anāpatti. Duggahitatā, ujjhāpanaṃ, yaṃ ujjhāpeti, tassā upasampannatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paraabhisapanasikkhāpadavaṇṇanā

Navame abhisapeyyāti sapathaṃ kareyya. Tattha ‘‘niraye upapajjāmi, niraye upapajjatū’’tievamādīni vadamānā nirayena abhisapati nāma, akkosatīti attho. ‘‘Gihinī homi, gihinī hotū’’tievamādīni vadamānā brahmacariyena. Tassā vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ abhisapanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapane dukkaṭaṃ. Atthadhammānusāsanipurekkhārānaṃ ummattikādīnañca anāpatti. Nirayena vā brahmacariyena vā abhisapanaṃ, upasampannatā, atthadhammapurekkhārādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni aṭṭhamasadisānevāti.

Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.

10. Rodanasikkhāpadavaṇṇanā

Dasame vadhitvāti hatthādīhi paharitvā, ubhayaṃ karontiyāva pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha attānaṃ vadhitvā rodanavatthusmiṃ paññattaṃ, kevalaṃ vadhantiyā vā rodantiyā vā dukkaṭameva. Ñātirogabhogabyasanehi phuṭṭhāya kevalaṃ rodantiyā eva na vadhantiyā, ummattikādīnañca anāpatti. Attānaṃ vadhanañceva, rodanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisāni, idaṃ pana kiriyamevāti.

Rodanasikkhāpadavaṇṇanā niṭṭhitā.

Rattandhakāravaggo dutiyo.

3. Naggavaggo

1. Naggasikkhāpadavaṇṇanā

Naggavaggassa paṭhame naggāti anivatthā vā apārutā vā. Evañhi nahāyantiyā sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ nahānavatthusmiṃ paññattaṃ, udakasāṭikacīvare acchinne vā naṭṭhe vā, ‘‘mahagghaṃ idaṃ disvā corāpi hareyyu’’nti evarūpāsu āpadāsu vā nahāyantiyā, ummattikādīnañca anāpatti. Naggatā, anuññātakāraṇābhāvo, nahānapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Naggasikkhāpadavaṇṇanā niṭṭhitā.

2. Udakasāṭikasikkhāpadavaṇṇanā

Dutiye sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha appamāṇikāyo udakasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha sabbaṃ ratanavagge nisīdanasikkhāpade vuttanayeneva veditabbanti.

Udakasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvarasibbanasikkhāpadavaṇṇanā

Tatiye visibbetvāti dussibbitaṃ punasibbanatthāya visibbetvā. Anantarāyikinīti dasasu antarāyesu ekekasmimpi asati. Aññatra catūhapañcāhāti visibbitadivasato pañca divase atikkāmetvā ‘‘neva sibbissāmi, na sibbāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ visibbetvā na sibbanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tathā ubhinnampi aññasmiṃ parikkhāre. Yā pana antarāyikinī vā hoti, pariyesitvā vā kiñci na labhati, karontī vā pañcāhaṃ atikkāmeti, tassā ca, gilānāya ca, āpadāsu ca, ummattikādīnañca anāpatti. Nivāsanapārupanupagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imānettha pañca aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

4. Saṅghāṭicārasikkhāpadavaṇṇanā

Catutthe pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena ‘saṅghāṭī’ti laddhanāmaṃ ticīvaraṃ, udakasāṭikā, saṃkaccikāti imesaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Atikkāmeyya pācittiyanti chaṭṭhe aruṇuggamane ekasmiṃ cīvare vuttanayena aparivattite ekā āpatti, pañcasu pañca.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pañcāhānatikkante dvikadukkaṭaṃ. Tasmiṃ pana anatikkantasaññāya, pañcamaṃ divasaṃ pañca cīvarāni nivāsentiyā vā pārupantiyā vā otāpentiyā vā, gilānāya, ‘‘idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretu’’nti evarūpāsu āpadāsu, ummattikādīnañca anāpatti. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisānīti.

Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarasaṅkamanīyasikkhāpadavaṇṇanā

Pañcame cīvarasaṅkamanīyanti saṅkametabbaṃ cīvaraṃ, aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbaṃ pañcannaṃ aññataraṃ cīvaranti attho. Dhāreyyāti sace taṃ nivāseti vā pārupati vā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhikkhuniyā cīvaraṃ ādāya anāpucchā pārupanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ. Yā pana tāya vā dinnaṃ, taṃ vā āpucchā, acchinnanaṭṭhacīvarikā vā hutvā, ‘‘idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretu’’nti evarūpāsu āpadāsu vā dhāreti, tassā, ummattikādīnañca anāpatti. Cīvarasaṅkamanīyatā, upasampannāya santakatā, anuññātakāraṇābhāvo, dhāraṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.

Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.

6. Gaṇacīvarasikkhāpadavaṇṇanā

Chaṭṭhe gaṇassāti bhikkhunisaṅghassa. Cīvaralābhanti vikappanupagampi pacchimaṃ labhitabbaṃ cīvaraṃ. Antarāyaṃ kareyyāti yathā te dātukāmā na denti, evaṃ parakkameyya. Pācittiyanti sace tassā vacanena te na denti, bhikkhuniyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha gaṇassa cīvaralābhantarāyakaraṇavatthusmiṃ paññattaṃ, aññasmiṃ parikkhāre dukkaṭaṃ, sambahulānaṃ pana ekabhikkhuniyā vā cīvaralābhepi dukkaṭameva. ‘‘Samagghakāle dassathā’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

7. Paṭibāhanasikkhāpadavaṇṇanā

Sattame dhammikaṃ cīvaravibhaṅganti samaggena saṅghena sannipatitvā karīyamānaṃ cīvaravibhaṅga. Paṭibāheyyāti paṭisedheyya, evaṃ paṭisedhentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dhammikaṃ cīvaravibhaṅgaṃ paṭibāhanavatthusmiṃ paññattaṃ, dhammike vematikāya, adhammike dhammikasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adhammikasaññāya, ānisaṃsaṃ dassetvā paṭibāhantiyā, ummattikādīnañca anāpatti. Cīvaravibhaṅgassa dhammikatā, dhammikasaññitā, vinā ānisaṃsena paṭibāhananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.

Paṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Cīvaradānasikkhāpadavaṇṇanā

Aṭṭhame samaṇacīvaranti kappakataṃ nivāsanapārupanupagaṃ, evarūpaṃ ṭhapetvā pañca sahadhammike mātāpitaro ca yassa kassaci gahaṭṭhassa vā pabbajitassa vā pariccajitvā dentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa samaṇacīvaradānavatthusmiṃ paññattaṃ, bhikkhuno dukkaṭaṃ. Mātāpitūnaṃ pariccajitvāpi, aññesaṃ tāvakālikameva dentiyā, ummattikādīnañca anāpatti. Samaṇacīvaratā, ṭhapetvā sahadhammike ca mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

9. Kālaatikkamanasikkhāpadavaṇṇanā

Navame dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya, ‘‘sace sakkoma dassāmā’’ti ettakamattaṃ sutvā uppāditāya āsāyāti attho. Cīvarakālasamayaṃ atikkāmeyyāti vassaṃvuṭṭhabhikkhunīhi kālacīvare bhājiyamāne ‘‘āgameyyātha, ayye, atthi saṅghassa cīvarapaccāsā’’ti vatvā taṃ cīvaravibhaṅgaṃ cīvarakālaṃ atikkāmeyya, tassā anatthate kathine vassānassa pacchimamāsaṃ, atthate kathine kathinubbhāradivasaṃ atikkāmentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, dubbalacīvare vematikāya, adubbalacīvare dubbalacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adubbalacīvarasaññāya, kiñcāpi ‘na sakkomā’ti vadanti, ‘‘idāni pana tesaṃ kappāso vā uppajjissati, saddho vā puriso āgamissati, tasmiṃ āgate addhā dassantī’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Dubbalacīvaratā, dubbalasaññitā, vinā ānisaṃsena nivāraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Kālaatikkamanasikkhāpadavaṇṇanā niṭṭhitā.

10. Kathinuddhārasikkhāpadavaṇṇanā

Dasame dhammikaṃ kathinuddhāranti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūliko ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyakammena antarā uddharīyati, tassa so uddhāro ‘dhammiko’ti vuccati, evarūpaṃ kathinuddhāranti attho. Paṭibāheyyāti nivāreyya, tassa evarūpaṃ kathinuddhāraṃ nivārentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha kathinuddhāraṃ paṭibāhanavatthusmiṃ paññattaṃ, sesaṃ sattame vuttanayeneva veditabbanti.

Kathinuddhārasikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā

Tuvaṭṭavaggassa paṭhame tuvaṭṭeyyunti nipajjeyyuṃ. Tāsu pana ekāya vā nipannāya aparā nipajjatu, dvepi vā saheva nipajjantu, dvinnampi pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha dvinnaṃ ekamañce tuvaṭṭanavatthusmiṃ paññattaṃ, sace pana ekāya nipannāya ekā nisīdati, ubho vā nisīdanti, tāsaṃ, ummattikādīnañca anāpatti. Ekamañcatā, dvinnaṃ tuvaṭṭananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.

2. Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā

Dutiye ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā, saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ. Pācittiyanti taṃyeva attharitvā taṃ pārupitvā nipajjantīnaṃ pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ tuvaṭṭanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, attharaṇe vā pāvuraṇe vā ekasmiṃ dukkaṭaṃ, nānattharaṇapāvuraṇe dvikadukkaṭaṃ. Tasmiṃ pana nānattharaṇapāvuraṇasaññāya, vavatthānaṃ dassetvā nipajjantiyā, ummattikādīnañca anāpatti. Sesaṃ paṭhamasadisamevāti.

Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.

3. Aphāsukaraṇasikkhāpadavaṇṇanā

Tatiye aphāsunti ‘‘iminā imissā aphāsu bhavissatī’’ti anāpucchā purato caṅkamanaṭṭhānanissajjādayo vā uddisauddisāpanaparipucchanasajjhāyaṃ vā karontiyā caṅkamane nivattanagaṇanāya, ṭhānādīsu payogagaṇanāya, uddesādīsu padagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha sañcicca aphāsukaraṇavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, na aphāsukāmatāya, āpucchā purato caṅkamanādīni karontiyā, ummattikādīnañca anāpatti. Upasampannatā, aphāsukāmatā, aphāsukaraṇaṃ, anāpucchananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana kiriyākiriyaṃ, dukkhavedananti.

Aphāsukaraṇasikkhāpadavaṇṇanā niṭṭhitā.

4. Naupaṭṭhāpanasikkhāpadavaṇṇanā

Catutthe dukkhitanti gilānaṃ. Sahajīvininti saddhivihāriniṃ. Neva upaṭṭhaheyyāti tassā upaṭṭhānaṃ sayaṃ vā akarontiyā, parehi vā akārentiyā dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dukkhitaṃ sahajīviniṃ anupaṭṭhānavatthusmiṃ paññattaṃ, antevāsiniyā vā anupasampannāya vā dukkaṭaṃ, dasasu aññatarantarāye sati pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Gilānatā, saddhivihāritā, anuññātakāraṇābhāvo, upaṭṭhāne dhuranikkhepoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Naupaṭṭhāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Nikkaḍḍhanasikkhāpadavaṇṇanā

Pañcame upassayaṃ datvāti sakavāṭabaddhaṃ attano puggalikavihāraṃ datvā. Nikkaḍḍheyyāti bahūnipi dvārāni ekappayogena nikkaḍḍhentiyā ekā āpatti, nānāpayogehi payogagaṇanāya āpattiyo, āṇattiyampi eseva nayo. Sace pana ‘‘imañcimañca dvāraṃ atikkāmehī’’ti āṇāpeti, ekāya āṇattiyā eva dvāragaṇanāya āpattiyo.

Sāvatthiyaṃ thullanandaṃ ārabbha etādise vatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhato dukkaṭaṃ, anupasampannāya tikadukkaṭaṃ, sakavāṭabaddhato vā akavāṭabaddhato vā ubhinnampi parikkhāranikkaḍḍhane dukkaṭameva, sesaṃ saṅghikavihāranikkaḍḍhanasikkhāpade vuttanayamevāti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

6. Saṃsaṭṭhasikkhāpadavaṇṇanā

Chaṭṭhaṃ uttānapadatthameva. Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesamettha paṭhamaariṭṭhasikkhāpade vuttavinicchayasadisamevāti.

Saṃsaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

7. Antoraṭṭhasikkhāpadavaṇṇanā

Sattame antoraṭṭheti yassa vijite viharati, tassa raṭṭhe. Asatthikā cārikanti vinā satthena gacchantiyā, gāmantaragaṇanāya, agāmake araññe addhayojanagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vuttanayeneva desacārikaṃ pakkamanavatthusmiṃ paññattaṃ. Satthena saha gacchantiyā, kheme appaṭibhaye, āpadāsu, ummattikādīnañca anāpatti. Antoraṭṭhatā, akhematā, anuññātakāraṇābhāvo, cārikaṃ pakkamananti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Antoraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

8. Tiroraṭṭhasikkhāpadavaṇṇanā

Aṭṭhame tiroraṭṭheti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe. Sesaṃ sattame vuttanayeneva veditabbaṃ, nagaraṃ panettha rājagahanti.

Tiroraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Antovassasikkhāpadavaṇṇanā

Navame antovassanti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ avasitvā tassa vassassa antoyeva. Idha sattāhakaraṇīyena vā kenaci ubbaḷhāya vā āpadāsu vā gacchantiyā ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.

Antovassasikkhāpadavaṇṇanā niṭṭhitā.

10. Cārikanapakkamanasikkhāpadavaṇṇanā

Dasame vassaṃvuṭṭhāti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ vuṭṭhā. Chappañcayojanānīti ettha pavāretvā pañca yojanāni gantumpi vaṭṭati, chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati, aññena āgantuṃ vaṭṭati. ‘‘Vuttappamāṇaṃ addhānaṃ na gacchissāmī’’ti dhure nikkhittamatte pācittiyaṃ.

Rājagahe sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā cārikaṃ apakkamanavatthusmiṃ paññattaṃ. Antarāye sati, pariyesitvā dutiyikaṃ bhikkhuniṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, anuññātakāraṇābhāvo, pañcayojanānatikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Rājāgārasikkhāpadavaṇṇanā

Cittāgāravaggassa paṭhame rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Uyyānanti kīḷanuyyānaṃ. Pokkharaṇinti kīḷanapokkharaṇiṃ. Dassanāyāti ‘‘etesu yaṃkiñci passissāmī’’ti gacchantiyā pade pade dukkaṭaṃ, yattha ṭhatvā passati, tattha padaṃ anuddharitvā pañcāpi passantiyā ekāva āpatti. Sace pana taṃ taṃ viloketvā passati, gīvaṃ parivattanappayogagaṇanāya āpattiyo, na ummīlanagaṇanāya.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha cittāgāraṃ dassanāya gamanavatthusmiṃ paññattaṃ, bhikkhussa sabbattha dukkaṭaṃ, avaseso vinicchayo naccadassanasikkhāpade vuttanayeneva veditabboti.

Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.

2. Āsandiparibhuñjanasikkhāpadavaṇṇanā

Dutiye āsandī nāma atikkantappamāṇā vuccati. Pallaṅko nāma saṃhārimena vāḷena katoti vutto. Paribhuñjeyyāti ettha pana nisīdananipajjanappayogagaṇanāya pācittiyaṃ veditabbaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āsandipallaṅkaparibhogavatthusmiṃ paññattaṃ, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā paribhuñjantiyā, ummattikādīnañca anāpatti. Āsandipallaṅkatā, nisīdanaṃ nipajjanaṃ vāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.

3. Suttakantanasikkhāpadavaṇṇanā

Tatiye suttanti channaṃ aññataraṃ. Kanteyyāti ettha yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Idañhi sandhāya padabhājanīye (pāci. 988) ‘‘ujjavujjave’’ti vuttaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha suttaṃ kantanavatthusmiṃ paññattaṃ, kantanato pubbe kappāsavicinanaṃ ādiṃ katvā sabbappayogesu hatthavāragaṇanāya dukkaṭaṃ. Kantitasuttaṃ kantantiyā, ummattikādīnañca anāpatti. Akantitatā, kantananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.

4. Gihiveyyāvaccasikkhāpadavaṇṇanā

Catutthe gihiveyyāvaccanti gihīnaṃ veyyāvaccaṃ. Sacepi hi mātāpitaro attano kiñci kammaṃ akārāpetvā tesaṃ yāgupacanādīni karonti, pubbappayogesu payogagaṇanāya dukkaṭāni āpajjitvā yāguādīsu bhājanagaṇanāya, khādanīyādīsu pūvagaṇanāya pācittiyaṃ āpajjati.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gihīnaṃ veyyāvaccakaraṇavatthusmiṃ paññattaṃ, manussehi saṅghassa yāgupāne vā bhatte vā cetiyapūjāya vā karīyamānāya tesaṃ sahāyabhāvena yāgupacanādīni, attano veyyāvaccakarassa ca tāniyeva karontiyā, ummattikādīnañca anāpatti. Gihiveyyāvaccakaraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.

5. Adhikaraṇasikkhāpadavaṇṇanā

Pañcame adhikaraṇanti catunnaṃ aññataraṃ. Pācittiyanti idha cīvarasibbane viya dhuraṃ nikkhittamatte pācittiyaṃ, ekāhampi parihāro natthi.

Sāvatthiyaṃ thullanandaṃ ārabbha adhikaraṇaṃ navūpasamanavatthusmiṃ paññattaṃ, sesamettha cīvarasibbanasikkhāpade vuttanayeneva veditabbanti.

Adhikaraṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanadānasikkhāpadavaṇṇanā

Chaṭṭhe sahatthāti kāyena vā kāyappaṭibaddhena vā nissaggiyena vā ṭhapetvā pañcasahadhammike avasesānaṃ aññatra udakadantaponā yaṃkiñci ajjhoharaṇīyaṃ dadantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa khādanīyabhojanīyadānavatthusmiṃ paññattaṃ, udakadantapone dukkaṭaṃ. Yā pana dāpeti na deti, upanikkhipitvā deti, bāhiralepaṃ deti, tassā, ummattikādīnañca anāpatti. Aññatra udakadantaponā ajjhoharaṇiyaṃ, ṭhapetvā pañca sahadhammike aññassa sahatthā dānanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Bhojanadānasikkhāpadavaṇṇanā niṭṭhitā.

7. Āvasathacīvarasikkhāpadavaṇṇanā

Sattame āvasathacīvaranti ‘‘utuniyo bhikkhuniyo paribhuñjantū’’ti dinnacīvaraṃ. Anissajjitvāti catutthe divase dhovitvā aññissā antamaso sāmaṇeriyāpi utuniyā adatvā. Pācittiyanti evaṃ anissajjitvā paribhuñjantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha āvasathacīvaraṃ anissajjitvā paribhuñjanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, puna pariyāyena vā, aññāsaṃ utunīnaṃ abhāvena vā, acchinnanaṭṭhacīvarikāya vā, āpadāsu vā paribhuñjantiyā, ummattikādīnañca anāpatti. Āvasathacīvaratā, catutthadivasatā, dhovitvā anissajjanaṃ, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.

8. Āvasathavihārasikkhāpadavaṇṇanā

Aṭṭhame āvasathanti kavāṭabaddhavihāraṃ. Anissajjitvāti rakkhaṇatthāya adatvā, ‘‘idaṃ jaggeyyāsī’’ti evaṃ anāpucchitvāti attho. Cārikaṃ pakkameyya pācittiyanti ettha sakagāmato aññaṃ gāmaṃ ekarattivāsatthāyapi pakkamantiyā parikkhittassa āvasathassa parikkhepaṃ, aparikkhittassa upacāraṃ paṭhamapādena atikkantamatte dukkaṭaṃ, dutiyena pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha āvasathaṃ anissajjitvā cārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhe dukkaṭaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, sati antarāye, paṭijaggikaṃ pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Sakavāṭabaddhatā, vuttanayena pakkamanaṃ, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisānīti, idaṃ pana kiriyākiriyanti.

Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.

9. Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā

Navame tiracchānavijjanti yaṃkiñci bāhirakaṃ anatthasaṃhitaṃ hatthiassarathadhanutharusippaāthabbaṇakhilanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ vijjaṃ. Pariyāpuṇeyyāti ettha yassa kassaci santike taṃ padādivasena pariyāpuṇantiyā padagaṇanāya ceva akkharagaṇanāya ca pācittiyanti.

Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.

10. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Dasame vāceyyāti padaṃ viseso. Ubhayampi sāvatthiyaṃ chabbaggiyā ceva sambahulā bhikkhuniyo ca ārabbha tiracchānavijjaṃ pariyāpuṇanavācanavatthusmiṃ paññattaṃ. Lekhe, dhāraṇāya ca, guttatthāya ca yakkhaparittanāgamaṇḍalādike sabbaparitte, ummattikādīnañca anāpatti. Tiracchānavijjatā, pariyāpuṇanavācanā, anuññātakāraṇābhāvoti imānettha dvīsupi tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānīti.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Ārāmapavisanasikkhāpadavaṇṇanā

Ārāmavaggassa paṭhame sabhikkhukaṃ ārāmanti yattha bhikkhū rukkhamūlepi vasanti, taṃ padesaṃ. Anāpucchāti ettha bhikkhusāmaṇeraārāmikesu yaṃkiñci anāpucchā, parikkhittassa ārāmassa parikkhepaṃ atikkamantiyā, aparikkhittassa upacāraṃ okkamantiyā paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā ārāmaṃ pavisanavatthusmiṃ paññattaṃ, ‘‘santaṃ bhikkhuṃ anāpucchā’’ti ca ‘‘jānaṃ sabhikkhuka’’nti ca imānettha dve anupaññattiyo, sabhikkhuke vematikāya, abhikkhuke sabhikkhukasaññāya ceva vematikāya ca dukkaṭaṃ. Tasmiṃ pana duvidhepi abhikkhukasaññāya, santaṃ bhikkhuṃ āpucchā pavisantiyā, paṭhamappaviṭṭhānaṃ vā bhikkhunīnaṃ sīsaṃnulokikāya, yattha vā bhikkhuniyo sannipatitā, tattha ‘‘tāsaṃ santikaṃ gacchāmī’’ti saññāya, ārāmena vā maggo hoti, tena gacchantiyā, āpadāsu, ummattikādīnañca anāpatti. Sabhikkhukārāmatā, sabhikkhukasaññitā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samanubhāsanasamauṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ārāmapavisanasikkhāpadavaṇṇanā niṭṭhitā.

2. Bhikkhuakkosanasikkhāpadavaṇṇanā

Dutiye akkoseyyāti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā vā parammukhā vā akkoseyya. Paribhāseyyāti bhayamassa upadaṃseyya. Pācittiyanti tassā evaṃ karontiyā pācittiyaṃ.

Vesāliyaṃ chabbaggiyā bhikkhuniyo ārabbha āyasmantaṃ upāliṃ akkosanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, atthadhammaanusāsanipurekkhārāya, ummattikādīnañca anāpatti. Upasampannatā, akkosanaparibhāsanaṃ, atthapurekkhāratādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Bhikkhuakkosanasikkhāpadavaṇṇanā niṭṭhitā.

3. Gaṇaparibhāsanasikkhāpadavaṇṇanā

Tatiye caṇḍikatāti kuddhā. Gaṇanti bhikkhunisaṅghaṃ. Paribhāseyyāti ettha ‘‘bālā etā abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammasampattiṃ vā kammavipattiṃ vā’’ti evaṃ yattha katthaci paribhāsantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha gaṇaṃ paribhāsanavatthusmiṃ paññattaṃ, sambahulā vā ekaṃ vā anupasampannaṃ vā paribhāsantiyā dukkaṭaṃ. Sesaṃ dutiyasadisamevāti.

Gaṇaparibhāsanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pavāritasikkhāpadavaṇṇanā

Catutthe gaṇabhojane vuttanayena nimantitā, pavāraṇāsikkhāpade vuttanayena pavāritā veditabbā. Pācittiyanti tassā purebhattaṃ ṭhapetvā yāguñceva sesāni ca tīṇi kālikāni aññaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhantiyā gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, tīṇi kālikāni āhāratthāya paṭiggaṇhantiyāpi ajjhoharantiyāpi dukkaṭaṃ. Yā pana nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati, tīṇi kālikāni sati paccaye paribhuñjati, tassā, ummattikādīnañca anāpatti. Nimantitā vā pavāritā vā taṃ ubhayaṃ vā, purebhattaṃ vuttalakkhaṇassa āmisassa ajjhohāro, sāmikānaṃ anāpucchananti imānettha tīṇi aṅgāni. Addhānasamuṭṭhānaṃ, nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi paribhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pavāritasikkhāpadavaṇṇanā niṭṭhitā.

5. Kulamaccharinīsikkhāpadavaṇṇanā

Pañcame kule maccharo kulamaccharo, kulamaccharo etissā atthi, kulaṃ vā maccharāyatīti kulamaccharinī. Assāti yā īdisī bhaveyya. Pācittiyanti tassā ‘‘yaṃ kulaṃ bhikkhunīnaṃ paccaye dātukāmaṃ, kathaṃ nāma tattha bhikkhuniyo na gaccheyyu’’nti bhikkhunīnaṃ vā santike kulassa, ‘‘kathaṃ nāma ime tāsaṃ kiñci na dajjeyyu’’nti kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsantiyā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha kulamaccharāyanavatthusmiṃ paññattaṃ. Amaccharāyitvā santaṃyeva ādīnavaṃ ācikkhantiyā, ummattikādīnañca anāpatti. Bhikkhunīnaṃ alābhakāmatā, kulassa vā santike bhikkhunīnaṃ bhikkhunīnaṃ vā santike kulassa avaṇṇabhaṇananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6. Abhikkhukāvāsasikkhāpadavaṇṇanā

Chaṭṭhe sace bhikkhunupassayato addhayojanabbhantare ovādadāyakā bhikkhū na vasanti, maggo vā akhemo hoti na sakkā anantarāyena gantuṃ, ayaṃ abhikkhuko nāma āvāso. Tattha ‘‘vassaṃ vasissāmī’’ti senāsanapaññāpanapānīyaupaṭṭhāpanādīni karontiyā dukkaṭaṃ, saha aruṇuggamanā pācittiyaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 144 ādayo) vutto.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha abhikkhuke āvāse vassaṃ vasanavatthusmiṃ paññattaṃ, yattha pana vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā tattha vasantiyā, āpadāsu, ummattikādīnañca anāpatti. Abhikkhukāvāsatā, vassūpagamanaṃ, aruṇuggamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Abhikkhukāvāsasikkhāpadavaṇṇanā niṭṭhitā.

7. Apavāraṇāsikkhāpadavaṇṇanā

Sattame vassaṃvuṭṭhāti purimaṃ vā pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅgheti bhikkhunisaṅghe ceva bhikkhusaṅghe ca. Ayaṃ panettha vinicchayakathā – bhikkhunīhi cātuddaseyeva sannipatitvā ‘‘suṇātu me, ayye, saṅgho, ajja pavāraṇā cātuddasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti evaṃ sabbasaṅgāhikañattiṃ vā, ‘‘tevācikaṃ pavāreyyā’’ti evaṃ tevācikañattiṃ vā, sati antarāye ‘‘dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā’’ti evaṃ dvevācikādiñattiṃ vā ṭhapetvā sabbasaṅgāhikañatti ce ṭhapitā, ‘‘saṅghaṃ, ayye, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ ayyāyo anukampaṃ upādāya, passantī paṭikarissāmī’’ti (cūḷava. 427) evaṃ sakiṃ vā, ‘‘dutiyampi, ayye, saṅghaṃ…pe… tatiyampi, ayye, saṅghaṃ…pe… paṭikarissāmī’’ti evaṃ dvattikkhattuṃ vā vatvā paṭipāṭiyā pavāretabbaṃ. Tevācikāya ñattiyā vacanaṃ na hāpetabbaṃ, dvevācikādīsu vaḍḍhetuṃ vaṭṭati, hāpetuṃ na vaṭṭati. Evaṃ bhikkhunisaṅghe pavāretvā tattheva ekā bhikkhunī bhikkhunikkhandhake (cūḷava. 427) vuttena ñattidutiyakammena bhikkhunisaṅghassatthāya bhikkhusaṅghaṃ pavāretuṃ sammannitabbā. Tāya sammatāya bhikkhuniyā pannarase bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘bhikkhunisaṅgho ayya bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati, dutiyampi ayya…pe… tatiyampi ayya…pe… passanto paṭikarissatī’’ti evaṃ pavāretabbaṃ.

Sace pañcavaggo bhikkhunisaṅgho na pūrati, catūhi vā tīhi vā gaṇañattiṃ ṭhapetvā, dvīhi vinā ñattiyā aññamaññaṃ pavāretabbaṃ. Ekāya ‘‘ajja me pavāraṇā’’ti adhiṭṭhātabbaṃ.

Vihāraṃ pana gantvā ‘‘bhikkhuniyo, ayya, bhikkhusaṅghaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘ahaṃ, ayya, bhikkhusaṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ, ayya, bhikkhusaṅgho anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca evaṃ tikkhattuṃ vattabbaṃ.

Sace bhikkhusaṅgho na pūrati, ‘‘bhikkhunisaṅgho, ayya, ayye pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadantu ayyā bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī’’ti ca, ‘‘bhikkhunisaṅgho, ayya, ayyaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī’’ti ca evaṃ tikkhattuṃ vattabbaṃ.

Ubhinnaṃ aparipūriyā ‘‘bhikkhuniyo, ayyā, ayye pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadantāyyā bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘bhikkhuniyo, ayya, ayyaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘ahaṃ, ayyā, ayye pavāremi diṭṭhena vā sutena vā…pe… vadantu maṃ, ayyā, anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca, ‘‘ahaṃ, ayya, ayyaṃ pavāremi diṭṭhena vā sutena vā…pe… vadatu maṃ, ayyo, anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca evaṃ tikkhattuṃ vattabbaṃ. Sabbāheva hi iminā nayena ubhatosaṅghe pavāritā hoti, yā pana vassaṃvuṭṭhā ‘‘ubhatosaṅghe evaṃ na pavāressāmī’’ti dhuraṃ nikkhipati, tassā saha dhuranikkhepena pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā na pavāraṇāvatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā bhikkhū alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, na ubhatosaṅghe pavāraṇā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Apavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

8. Ovādasikkhāpadavaṇṇanā

Aṭṭhame ovādāyāti garudhammassavanatthāya. Saṃvāsāyāti uposathapucchanatthāya ceva pavāraṇatthāya ca. Pācittiyanti ‘‘etesaṃ atthāya na gacchāmī’’ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sakkesu chabbaggiyā bhikkhuniyo ārabbha ovādāya agamanavatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ovādasaṃvāsānaṃ atthāya agamanaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

9. Ovādūpasaṅkamanasikkhāpadavaṇṇanā

Navame anvaddhamāsanti addhamāse addhamāse. Uposathapucchakanti uposathapucchanaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Taṃ atikkāmentiyāti ettha bhikkhunīhi terase vā cātuddase vā ārāmaṃ gantvā ‘‘ayaṃ uposatho cātuddaso pannaraso’’ti pucchitabbaṃ, uposathadivase nidānavaṇṇanāyaṃ vuttanayena ovādūpasaṅkamanaṃ yācitabbaṃ. Yā bhikkhunī vuttappakāre kāle tadubhayaṃ na karoti, sā taṃ atikkāmeti nāma, tassā ‘‘uposathampi na pucchissāmi, ovādampi na yācissāmī’’ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uposathaovādānaṃ apucchanaayācanavatthusmiṃ paññattaṃ, anāpatti aṭṭhamasadisāyeva. Uposathovādānaṃ apucchanaayācanāyaṃ dhuranikkhepo, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Ovādūpasaṅkamanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pasākhejātasikkhāpadavaṇṇanā

Dasame pasākheti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ uparipadese. Tato hi yasmā rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā so ‘‘pasākho’’ti vuccati, tasmiṃ pasākhe. Gaṇḍanti yaṃkiñci gaṇḍaṃ. Rudhitanti vaṇaṃ. Bhedāpeyya vātiādīsu sace ‘‘bhinda phālehī’’ti sabbāni āṇāpeti, so ca tatheva karoti, cha dukkaṭāni cha ca pācittiyāni. Athāpi ‘‘yaṃkiñci ettha kattabbaṃ, taṃ sabbaṃ karohī’’ti evaṃ āṇāpeti, so ca sabbānipi bhedanādīni karoti, ekavācāya cha dukkaṭāni cha ca pācittiyāni. Sace pana bhedanādīsu ekaṃyeva ‘‘idaṃ nāma karohī’’ti āṇāpeti, so ca sabbāni karoti. Yaṃ āṇattaṃ, tasseva karaṇe pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha pasākhe jātaṃ gaṇḍaṃ purisena bhedāpanavatthusmiṃ paññattaṃ, apaloketvā vā viññuṃ vā yaṃkañci dutiyikaṃ gahetvā evaṃ karontiyā, ummattikādīnañca anāpatti. Pasākhe jātatā, anapalokanaṃ, dutiyikābhāvo, purisena bhedādīnaṃ kārāpananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Pasākhejātasikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1. Gabbhinīsikkhāpadavaṇṇanā

Gabbhinivaggassa paṭhame ‘‘gabbhinī’’ti jānitvā upajjhāyāya vuṭṭhāpentiyā gaṇapariyesanādīsu ca ñattikammavācādvaye ca dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gabbhiniṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, gabbhiniyā vematikāya agabbhiniyā gabbhinisaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu agabbhinisaññāya, ummattikādīnañca anāpatti. Gabbhinitā, ‘gabbhinī’ti jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Gabbhinīsikkhāpadavaṇṇanā niṭṭhitā.

2. Pāyantīsikkhāpadavaṇṇanā

Dutiye pāyantinti thaññaṃ pāyamānaṃ, yaṃ pāyeti, tassa mātā vā, dhāti vā. Idaṃ vatthumattamevettha viseso, sesaṃ paṭhamasikkhāpadasadisamevāti.

Pāyantīsikkhāpadavaṇṇanā niṭṭhitā.

3. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Tatiye dve vassānīti pavāraṇāvasena dve saṃvaccharāni. Chasu dhammesūti pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānesu chasu sikkhāpadesu. Asikkhitasikkhanti padabhājane (pāci. 1077) vuttanayeneva adinnasikkhaṃ vā kupitasikkhaṃ vā. Sikkhamānaṃ vuṭṭhāpeyyāti tesu chasu dhammesu sikkhanato, te vā sikkhāsaṅkhāte dhamme mānanato evaṃladdhanāmaṃ anupasampannaṃ upasampādeyya. Pācittiyanti paṭhamasikkhāpade vuttanayeneva kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Vuttanayena asikkhitasikkhatā, dhammakammatā, kammavācāpariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhame vuttanayānevāti.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyasikkhamānasikkhāpadavaṇṇanā

Catutthe saṅghena asammatanti yassā saṅghena antamaso upasampadāmāḷakepi padabhājane (pāci. 1086) vuttā upasampadāsammuti na dinnā hoti, taṃ imā dvepi mahāsikkhamānā nāma. Idha saṅghena sammataṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ tatiye vuttasadisameva, idaṃ pana kiriyākiriyaṃ hotīti.

Dutiyasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamagihigatasikkhāpadavaṇṇanā

Pañcame gihigatanti purisantaragataṃ, idhāpi idaṃ vatthumattameva viseso. Ūnadvādasavassañca paripuṇṇasaññāya vuṭṭhāpentiyā kiñcāpi anāpatti, sā pana anupasampannāva hoti. Sesaṃ paṭhamasikkhāpadasadisamevāti.

Paṭhamagihigatasikkhāpadavaṇṇanā niṭṭhitā.

6-7. Dutiyatatiyagihigatasikkhāpadavaṇṇanā

Chaṭṭhe sabbaṃ tatiye vuttanayena. Sattamepi sabbaṃ catutthe vuttanayeneva veditabbanti.

Dutiyatatiyagihigatasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamasahajīvinisikkhāpadavaṇṇanā

Aṭṭhame sahajīvininti saddhivihāriniṃ. Neva anuggaṇheyyāti sayaṃ uddesādīhi nānuggaṇheyya. Na anuggaṇhāpeyyāti ‘‘imissā, ayye, uddesādīni dehī’’ti evaṃ na aññāya anuggaṇhāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evarūpe vatthusmiṃ paññattaṃ, sesamettha tuvaṭṭavagge dukkhitasahajīvinisikkhāpade vuttasadisamevāti.

Paṭhamasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.

9. Nānubandhanasikkhāpadavaṇṇanā

Navame vuṭṭhāpitaṃ pavattininti vuṭṭhāpitaṃ pavattiniṃ yāya upasampāditā, taṃ upajjhāyininti attho. Nānubandheyyāti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Pācittiyanti nānubandhissanti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha nānubandhanavatthusmiṃ paññattaṃ. Bālaṃ pana alajjiniṃ vā ananubandhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vuṭṭhāpitappavattinitā, dve vassāni ananubandhane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Nānubandhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dutiyasahajīvinisikkhāpadavaṇṇanā

Dasame neva vūpakāseyyāti na gahetvā gaccheyya. Na vūpakāsāpeyyāti ‘‘imaṃ, ayye, gahetvā gacchāhī’’ti aññaṃ na āṇāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha sahajīviniyā avūpakāsanavatthusmiṃ paññattaṃ. Sati pana antarāye, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Sahajīvinitā, vūpakāsavūpakāsāpane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Dutiyasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinīvaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhamakumāribhūtādisikkhāpadavaṇṇanā

Kumāribhūtavaggassa paṭhamadutiyatatiyāni tīhi gihigatasikkhāpadehi sadisāneva. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā hi gihigatā vā hontu, agihigatā vā, sammutikammādīsu ‘‘sikkhamānā’’icceva vattabbā, ‘‘gihigatā’’ti vā ‘‘kumāribhūtā’’ti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā, ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sikkhāsammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ ‘‘gihigatā’’tipi ‘‘kumāribhūtā’’tipi vattuṃ vaṭṭati. Yā panāyaṃ ‘‘kumāribhūtā’’ti vuttā sāmaṇerī, sā ‘‘gihigatā’’ti na vattabbā, ‘‘kumāribhūtā’’icceva vattabbā. Sikkhāsammutidānavasena pana sabbāpi ‘‘sikkhamānā’’ti vattuṃ vaṭṭatīti.

Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.

4. Ūnadvādasavassasikkhāpadavaṇṇanā

Catutthe ūnadvādasavassāti upasampadāvasena aparipuṇṇadvādasavassā. Pācittiyanti upajjhāyā hutvā vuṭṭhāpentiyā vuttanayeneva dukkaṭāni antarā, kammavācāpariyosāne pācittiyanti.

Ūnadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.

5. Paripuṇṇadvādasavassasikkhāpadavaṇṇanā

Pañcame saṅghena asammatāti yassā saṅghena padabhājane (pāci. 1132) vuttā vuṭṭhāpanasammuti na dinnā. Sesaṃ ubhayatthāpi mahāsikkhamānāsikkhāpadadvayasadisamevāti.

Paripuṇṇadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.

6. Khīyanadhammasikkhāpadavaṇṇanā

Chaṭṭhe alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānāti vuṭṭhāpanasammutiyā yācitāya saṅghena upaparikkhipitvā ‘‘yasmā bālā abyattā ca alajjinī ca hoti, tasmā alaṃ tāva tuyhaṃ upasampāditenā’’ti evaṃ nivārīyamānā. Pacchā khīyanadhammanti pacchā aññāsaṃ byattānaṃ lajjinīnaṃ vuṭṭhāpanasammutiṃ diyyamānaṃ disvā ‘‘ahameva nūna bālā’’tiādīni bhaṇamānā yattha katthaci khīyeyya. Pācittiyanti evaṃ khīyanadhammaṃ āpajjantiyā pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ khīyanadhammaṃ āpajjanavatthusmiṃ paññattaṃ, pakatiyā chandādīnaṃ vasena karontīnaṃ khīyantiyā, ummattikādīnañca anāpatti. Vuṭṭhāpanasammutiyā yācanaṃ, upaparikkhitvā na chandādivasena paṭikkhittāya ‘‘sādhū’’ti paṭissavo, pacchākhīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Khīyanadhammasikkhāpadavaṇṇanā niṭṭhitā.

7-8. Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā

Sattame sā pacchāti sikkhamānāya upasampadāya yāciyamānāya sā bhikkhunī evaṃ vatvā laddhe cīvare pacchā asati antarāye ‘‘neva vuṭṭhāpessāmi, na vuṭṭhāpanāya ussukkaṃ karissāmī’’ti dhuraṃ nikkhipeyya, tassā saha dhuranikkhepena pācittiyanti. Aṭṭhamepi eseva nayo.

Ubhayampi sāvatthiyaṃ thullanandaṃ ārabbha etesu vatthūsu paññattaṃ, dvīsupi sati antarāye, pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ubhayattha ‘‘evāhaṃ taṃ vuṭṭhāpessāmī’’ti paṭiññā, ākaṅkhitanipphatti, pacchā dhuranikkhepo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Sokāvāsasikkhāpadavaṇṇanā

Navame sokāvāsanti saṅketaṃ katvā āgacchamānā purisānaṃ antosokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Atha vā gharaṃ viya gharasāmikā ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati, iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenevassa padabhājane (pāci. 1160) ‘‘sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisatī’’ti dvidhā attho vutto. Pācittiyanti evarūpaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne upajjhāyāya pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ajānantiyā, ummattikādīnañca anāpatti. Sokāvāsatā, jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni gabbhinivuṭṭhāpanasadisānevāti.

Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Ananuññātasikkhāpadavaṇṇanā

Dasame mātāpitūhīti vijātamātarā ca janakapitarā ca. Sāmikenāti yena pariggahitā, tena. Ananuññātanti upasampadatthāya ananuññātaṃ. Dvikkhattuñhi bhikkhunīhi āpucchitabbaṃ, pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati. Tasmā yā upasampadākāle anāpucchā upasampādeti, tassā vuttanayeneva pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha ananuññātavuṭṭhāpanavatthusmiṃ paññattaṃ. Apaloketvā vuṭṭhāpentiyā, tesaṃ atthibhāvaṃ ajānantiyā, ummattikādīnañca anāpatti. Anapalokanaṃ, atthibhāvajānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Ananuññātasamuṭṭhānaṃ, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.

11. Pārivāsikasikkhāpadavaṇṇanā

Ekādasame pārivāsikachandadānenāti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti.

Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhahati, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāsā mayaṃ, aññatra gacchāmā’’ti chandaṃ avissajjitvāva uṭṭhahanti, idaṃ parisapārivāsiyaṃ nāma, kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā, ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati, idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti sannisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇaṃ, mā idaṃ kammaṃ karothā’’ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā ‘‘nakkhattaṃ patimānentaṃ, attho bālaṃ upajjhagā (jā. 1.1.49), kiṃ nakkhattena karothā’’ti vadati, idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anāharitvā kammaṃ kātuṃ na vaṭṭati, idaṃ sandhāya vuttaṃ ‘‘pārivāsikachandadānenā’’ti. Pācittiyanti evaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne pācittiyaṃ.

Rājagahe thullanandaṃ ārabbha evaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Chandaṃ avissajjetvāva avuṭṭhitāya parisāya vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Pārivāsikachandadānatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni gambhinisikkhāpadasadisānevāti.

Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.

12. Anuvassasikkhāpadavaṇṇanā

Dvādasame anuvassanti anusaṃvaccharaṃ. Evaṃ vuṭṭhāpentiyāpi vuttanayeneva pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anuvassaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ekantarikaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Anuvassatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni ekādasame vuttanayānevāti.

Anuvassasikkhāpadavaṇṇanā niṭṭhitā.

13. Ekavassasikkhāpadavaṇṇanā

Terasame ekantarikaṃ ekaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ dvādasamena sadisamevāti.

Ekavassasikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Chattupāhanasikkhāpadavaṇṇanā

Chattavaggassa paṭhame chattupāhananti padabhājane (pāci. 1178-1182) vuttalakkhaṇaṃ chattañca upāhanāyo ca. Dhāreyyāti paribhogavasena maggagamane ekappayogeneva divasampi dhārentiyā ekā āpatti. Sace pana tādisaṃ ṭhānaṃ patvā chattampi apanāmetvā upāhanāpi omuñcitvā punappunaṃ dhāreti, payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha chattupāhanadhāraṇavatthusmiṃ paññattaṃ, ‘‘agilānā’’ti ayamettha anupaññatti, chattasseva upāhanānaṃyeva vā dhāraṇe dukkaṭaṃ, agilānāya tikapācittiyaṃ, gilānāya dvikadukkaṭaṃ. Gilānasaññāya pana, ārāme ārāmūpacāre dhārentiyā, āpadāsu, ummattikādīnañca anāpatti. Ubhinnaṃ dhāraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Chattupāhanasikkhāpadavaṇṇanā niṭṭhitā.

2. Yānasikkhāpadavaṇṇanā

Dutiye yānenāti vayhādinā. Etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya pācittiyaṃ. Anāpattiyaṃ ‘‘ārāme ārāmūpacāre’’ti natthi, sesaṃ paṭhame vuttanayeneva veditabbanti.

Yānasikkhāpadavaṇṇanā niṭṭhitā.

3. Saṅghāṇisikkhāpadavaṇṇanā

Tatiye saṅghāṇinti yaṃkiñci kaṭūpagaṃ. Dhāreyyāti kaṭiyaṃ paṭimuñceyya. Etthāpi omuñcitvā omuñcitvā dhārentiyā payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha saṅghāṇiṃ dhāraṇavatthusmiṃ paññattaṃ. Ābādhapaccayā kaṭisuttaṃ dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttanayeneva veditabbaṃ, idaṃ pana akusalacittanti.

Saṅghāṇisikkhāpadavaṇṇanā niṭṭhitā.

4. Itthālaṅkārasikkhāpadavaṇṇanā

Catutthe itthālaṅkāranti sīsūpagādīsu aññataraṃ yaṃkiñci piḷandhanaṃ. Idha tassa tassa vasena vatthugaṇanāya āpatti veditabbā.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha itthālaṅkāraṃ dhāraṇavatthusmiṃ paññattaṃ, ābādhapaccayā kiñcideva dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttasadisamevāti.

Itthālaṅkārasikkhāpadavaṇṇanā niṭṭhitā.

5. Gandhavaṇṇakasikkhāpadavaṇṇanā

Pañcame gandhavaṇṇakenāti yenakenaci gandhena ca vaṇṇakena ca. Idha gandhādiyojanato paṭṭhāya pubbapayoge dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Ābādhapaccayā, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.

Gandhavaṇṇakasikkhāpadavaṇṇanā niṭṭhitā.

6. Vāsitakasikkhāpadavaṇṇanā

Chaṭṭhe vāsitakenāti gandhavāsitakena. Piññākenāti tilapiṭṭhena. Sesaṃ pañcamasadisamevāti.

Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.

7. Bhikkhuniummaddāpanasikkhāpadavaṇṇanā

Sattame ummaddāpeyyāti ubbaṭṭāpeyya. Parimaddāpeyyāti sambāhāpeyya. Ettha ca hatthaṃ amuñcitvā ubbaṭṭane ekāva āpatti, mocetvā mocetvā ubbaṭṭane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha bhikkhuniyā ummaddāpanaparimaddāpanavatthusmiṃ paññattaṃ, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Idha maggagamanaparissamopi gelaññaṃ, corabhayādīhi sarīrakampanādayopi āpadā. Sesaṃ catutthe vuttanayeneva veditabbanti.

Bhikkhuniummaddāpanasikkhāpadavaṇṇanā niṭṭhitā.

8-9-10. Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā

Aṭṭhamanavamadasamesupi sikkhamānāya sāmaṇeriyā gihiniyāti ettakameva nānaṃ. Sesaṃ sattamasadisamevāti.

Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.

11. Anāpucchāsikkhāpadavaṇṇanā

Ekādasame bhikkhussa puratoti na abhimukhamevāti attho, idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Tasmā bhikkhussa upacāre antamaso chamāyapi ‘‘nisīdāmi, ayyā’’ti anāpucchitvā nisīdantiyā pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā nisīdanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, āpucchite dvikadukkaṭaṃ. Tasmiṃ āpucchitasaññāya, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Bhikkhussa anāpucchā, upacāre nisajjā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.

12. Pañhāpucchanasikkhāpadavaṇṇanā

Dvādasame anokāsakatanti ‘‘asukasmiṃ nāma ṭhāne pucchāmī’’ti evaṃ akataokāsaṃ, tasmā suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchantiyā pācittiyaṃ. Sesesupi eseva nayo, sabbaso akārite pana vattabbameva natthi.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anokāsakataṃ bhikkhuṃ pañhaṃ pucchanavatthusmiṃ paññattaṃ. Tattha tattha okāsaṃ kārāpetvā pucchantiyā, anodissa okāsaṃ kārāpetvā yattha katthaci pucchantiyā, ummattikādīnañca anāpatti. Bhikkhussa anokāsakārāpanaṃ, pañhaṃ pucchananti imānettha dve aṅgāni. Samuṭṭhānādīni padasodhammasadisāni, idaṃ pana kiriyākiriyanti.

Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.

13. Asaṃkaccikasikkhāpadavaṇṇanā

Terasame asaṃkaccikāti adhakkhakaubbhanābhimaṇḍalasaṅkhātassa sarīrassa paṭicchādanatthaṃ anuññātasaṃkaccikavirahitā. Gāmaṃ paviseyyāti ettha parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha asaṃkaccikāya gāmaṃ pavisanavatthusmiṃ paññattaṃ. Yassā pana saṃkaccikacīvaraṃ acchinnaṃ vā naṭṭhaṃ vā, tassā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Asaṃkaccikatā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggo navamo.

10…Pe…16. musāvādādivaggo

Musāvādādisikkhāpadavaṇṇanā

Ito paresu musāvādavaggādīsu sattasu vaggesu bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabboti.

Soḷasamavaggo.

Uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammāti bhikkhū ārabbha paññattā sādhāraṇā sattati, asādhāraṇā channavutīti evaṃ chasaṭṭhisatā. Sesaṃ sabbattha uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Suddhapācittiyavaṇṇanā niṭṭhitā.

Tatrāyaṃ saṅkhepato asādhāraṇasikkhāpadesu samuṭṭhānavinicchayo – giraggasamajjā cittāgārasikkhāpadaṃ saṅghāṇī itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhuniādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittāni. Ayaṃ panettha adhippāyo, vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Avasesāni sacittakāni paṇṇattivajjāneva. Corivuṭṭhāpanaṃ gāmantaraṃ ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca purisādisaṃsaṭṭhaṃ pārivāsikachandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni. Avasesāni sacittakāni lokavajjānevāti.

Pāṭidesanīyakaṇḍo

1. Sappiviññāpanasikkhāpadavaṇṇanā

Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha ‘‘viññattiyā paṭiladdhaṃ bhuñjissāmī’’ti gahaṇe dukkaṭaṃ, gahitassa ajjhohāre ajjhohāre pāṭidesanīyaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sappiṃ viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, ‘‘agilānā’’ti ayamettha anupaññatti, tikapāṭidesanīyaṃ, gilānāya dvikadukkaṭaṃ. Yā pana gilānā gilānasaññā, gilānakāle vā viññāpetvā pacchā agilānā hutvā bhuñjati, gilānāya vā sesakaṃ, ñātakappavāritaṭṭhānato vā viññattaṃ, aññassa vā atthāya, attano vā dhanena gahitaṃ bhuñjati, tassā, ummattikādīnañca anāpatti. Vuttalakkhaṇasappitā, anuññātakāraṇābhāvo, viññatti, ajjhohāroti imānettha cattāri aṅgāni. Samuṭṭhānādīni addhānasadisānīti.

Sappiviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

2. Telaviññāpanādisikkhāpadavaṇṇanā

Dutiyādīsupi telādīni pubbe vuttavinicchayāni pāḷiyaṃ (pāci. 1236) āgatāneva, pāḷiyaṃ anāgatesu pana aṭṭhasupi dukkaṭameva. Sesaṃ sabbattha paṭhame vuttasadisamevāti.

Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Pāṭidesanīyavaṇṇanā niṭṭhitā.

1. Parimaṇḍalādisikkhāpadavaṇṇanā

Ito paraṃ pana sekhiyāni ceva adhikaraṇasamathā ca sabbapakārato bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca

Vaṇṇanaṃ pātimokkhassa, soṇattherena yācito;

Vinaye jātakaṅkhānaṃ, kaṅkhāvitaraṇatthiko.

Ārabhiṃ yamahaṃ sabbaṃ, sīhaḷaṭṭhakathānayaṃ;

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.

Nissāya sā ayaṃ niṭṭhaṃ, gatā ādāya sabbaso;

Sabbaṃ aṭṭhakathāsāraṃ, pāḷiyatthañca kevalaṃ.

Na hettha taṃ padaṃ atthi, yaṃ virujjheyya pāḷiyā;

Mahāvihāravāsīnaṃ, porāṇaṭṭhakathāhi vā.

Yasmā tasmā akatvāva, ettha kaṅkhaṃ hitesinā;

Sikkhitabbāva sakkaccaṃ, kaṅkhāvitaraṇī ayaṃ.

Yathā ca niṭṭhaṃ sampattā, kaṅkhāvitaraṇī ayaṃ;

Dvāvīsati bhāṇavārapaamāṇāya pāḷiyā.

Evaṃ anantarāyena, niṭṭhaṃ kalyāṇanissitā;

Aciraṃ sabbasattānaṃ, yantu sabbe manorathāti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasuviniggatamadhaurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ kaṅkhāvitaraṇī nāma pātimokkhavaṇṇanā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

Yāva ‘‘buddho’’ti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Kaṅkhāvitaraṇī-aṭṭhakathā niṭṭhitā.