Namo tassa bhagavato arahato sammāsambuddhassa

Kaṅkhāvitaraṇīpurāṇa-ṭīkā

Ganthārambhakathā

Buddhaṃ dhammañca saṅghanti-ādinā yā pakāsitā;

Bhadantabuddhaghosena, mātikāṭṭhakathā subhā;

Tassā hi līnapadaṃ vi-kāsanakoyamārambho.

Ganthārambhakathāvaṇṇanā

Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā. ‘‘Cetasā’’ti vuttattā tīsu vandanāsu cetovandanā adhippetā. Tanninnatādivasena kāyādīhi paṇāmakaraṇaṃ vandanā, guṇavasena manasāpi tathāva karaṇaṃ mānaṃ, paccayappaṭipattiyādīhi pūjākaraṇaṃ pūjā, paccayādīnaṃ abhisaṅkharaṇaṃ sakkacca karaṇaṃ sakkāro, tesaṃ. Bhājananti ādhāro, adhikaraṇaṃ vā.

Therā mahākassapādayo, tesaṃ vaṃsoti theravaṃso, āgamādhigamasampadāya tassa vaṃsassa padīpabhūtāti theravaṃsappadīpā, tesaṃ theravaṃsappadīpānaṃ. Asaṃhīrattā thirānaṃ. Vinayakkameti vinayapiṭake, ārambhānurūpavacanametaṃ. Suttābhidhammesupi te thirā eva. ‘‘Buddhaṃ dhammañca saṅghañca pubbācariyasīhānañcā’’ti avatvā kasmā visuṃ vuttanti ce? Payojanavisesadassanatthaṃ. Vatthuttayassa hi paṇāmakaraṇassa antarāyanivāraṇaṃ payojanaṃ attano nissayabhūtānaṃ ācariyānaṃ paṇāmakaraṇassa upakāraññutādassanaṃ. Tena buddhañca dhammañca saṅghañca vanditvā, ca-saddena pubbācariyasīhānañca namo katvāti yojanā. Atha vā ‘‘vanditvā’’ti cetovandanaṃ dassetvā tato ‘‘namo katvā’’ti vācāvandanā, ‘‘katañjalī’’ti kāyavandanāpi dassitāti yojetabbaṃ.

Idāni abhidhānappayojanaṃ dassetuṃ ‘‘pāmokkha’’ntiādimāha. Tattha pāmokkhanti padhānaṃ. Sīlañhi sabbesaṃ kusaladhammānaṃ padhānaṃ ādibhāvato. Yathā ca sattānaṃ khajjabhojjaleyyapeyyavasena catubbidhopi āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi cātubhūmakaṃ kusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mukha’’ntiādi. Atha vā mukhanti upāyo, tena mokkhappavesāya nibbānasacchikiriyāya mukhaṃ upāyoti attho. Mahesinā yaṃ pātimokkhaṃ pakāsitanti sambandho. Mahante sīlādikkhandhe esi gavesīti mahesi.

Sūratena nivātenāti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo’’tiādinā (dha. sa. 1349) sūratena, nīcavuttinā mānuddhaccavasena attānaṃ anukkhipanabhāvena nivātena. Vinayācārayuttena cārittavārittehi yuttena. ‘‘Soṇattherena yācito’’ti avatvā ‘‘sūratenā’’tiādi kasmā vuttaṃ, kiṃ dussīlena vā duṭṭhena vā alajjinā vā yācitena vaṇṇanā kātuṃ na vaṭṭatīti ce? Na na vaṭṭati. Therassa vacanaṃ paṭikkhipituṃ na sakkā, evarūpaguṇo therova, yācanavasena kattabbo ādarenāti dassetuṃ vuttaṃ.

Nāmenāti attano guṇanāmena. Saddalakkhaṇasubhato, vinicchayasubhato, viññeyyasubhato ca subhaṃ.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Nidānavaṇṇanā

‘‘Āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi…pe… tuṇhī, evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’ntiādinā nayena vuttaṃ. Ettheva yāvatatiyānusāvanakathāvasāne atha kho uddesakāle ‘‘āvikatā hissa phāsu hotī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī’’tiādinā nayena āgataṃ. Uposathakkhandhakepi evameva āgataṃ. Tattha pubbe vuttaṃ pacchā āgatasuttena virujjhati. Tasmā yathā na virujjhati, tathā upaparikkhitvā gahetabbaṃ. Evaṃ na virujjhatīti eke. Kathaṃ? ‘‘Āvikatā hissa phāsu hotī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī’’tiādinā suuddiṭṭhaṃ hotīti etaṃ uddesalakkhaṇaṃ idhāpi khandhakepi vuttattā. Tasmā ‘‘phāsu hotī’’ti vatvā ‘‘tatthāyasmante pucchāmī’’ti vuttaṭṭhāne avuttampi ānetvā gahetabbaṃ. Kasmā? Idha nidānaṃ na dassitaṃ, uddeso uddesakāle uddisitabbalakkhaṇassa tattha vuttattā. Apica ‘‘nidānuddeso’’ti padaṃ uddharitvā nidānuddesaṃ dassetukāmopi ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī’’ti pāṭhavasena āgataṃ nidānaṃ niṭṭhāpetvā upari aṭṭhakathāvasena yojetabbaṃ pāḷiṃ idha yojetvā ‘‘tatthāyasmante pucchāmi…pe… dhārayāmī’’ti nidānapāḷiṃ paripuṇṇaṃ katvā puna ‘‘tattha nidānuddeso’’ti uddhaṭapadavasena saṅkhepato nidānuddesalakkhaṇaṃ dassetuṃ ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’ntiādi vuttaṃ, tasmā evaṃ upari ca khandhake ca, atha kho uddesakāle ‘‘āvikatā hissa phāsu hotī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmī’’tiādi nidānuddesova dassito, na nidānaṃ.

Savanāṇattivacananti ettha saṅghanavakatarena vattuṃ ayuttanti ce? Yuttameva. ‘‘Pātimokkhuddesakena evaṃ vattabba’’nti bhagavatā vuttattā bhagavatova āṇatti, na uddesakassa. Idha navakataravasena vuttaṃ. Theropi pana uddisituṃ labhatīti dassanatthaṃ ‘‘therādhikaṃ pātimokkha’’nti vuttaṃ. Iminā suttena navakataro na labhatīti ce? Taṃ dassetuṃ ‘‘yo tattha bhikkhū’’tiādi vuttaṃ.

Yathā catuvaggena ṭhapetvā upasampadāpavāraṇāabbhānāni sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evaṃ ‘‘atirekavīsativaggena imaṃ nāma kammaṃ kātabba’’nti avatvā atirekavacanattā aññaṃ atthaṃ sūceti, kiṃ tanti ‘‘catuvaggādinā’’tiādi. Tañhi tehi eva siddhaṃ. Kathaṃ? Catuvaggena upasampadāpavāraṇā…pe… vīsativaggena na kiñci saṅghakammaṃ kātuṃ na vaṭṭatīti. Ettha ‘‘dasavaggena abbhānakammamattaṃ ṭhapetvā’’ti vadantena catupañcavaggena karaṇīyānipi dasavaggena kātuṃ anuññātāni. Tasmā atirekena vaṭṭatīti dīpitaṃ, ‘‘ṭhapetvā’’ti vacanena ūnatarena na vaṭṭatīti dīpitameva. Tasmā na vattabbaṃ atirekavīsativaggoti ce? Vattabbameva. Catupañcavaggena kattabbaṃ chasattaaṭṭhanavavaggena kātabbanti ca, dasavaggena kātabbaṃ ekādasadvādasa…pe… ekūnavīsativaggena kātabbanti ca dīpitaṃ. Ūnatarena na vaṭṭatīti dīpitaṃ pākaṭato. Sabbappakārena pana atirekavīsatianatirekavīsativagge vuttepi dīpitaṃ hotīti vajirabuddhittherena likhitaṃ. Ito paṭṭhāya ‘‘likhita’’nti vutte vajirabuddhittherenāti gahetabbaṃ.

Sace anuposathepi vaṭṭeyya, ‘‘uposathaṃ kareyyā’’ti na vadeyya, yasmā anuposathe kātuṃ na vaṭṭati, tasmā ‘‘ajjuposatho’’ti vatvā puna ‘‘uposathaṃ kareyyā’’ti vuttaṃ. ‘‘Pacchimakattikapuṇṇamā evā’’ti avadhāraṇaṃ tato paraṃ pavāraṇādivasassa natthitāya kataṃ. Uddhaṃ pakatiuposathe vuttena pakaticārittena saddhiṃ idampi.

‘‘Nimittena nimittaṃ sambandhitvā’’ti na vattabbaṃ ‘‘tividhasampattiyuttā’’ti vuttattāti ce? Vattabbameva. Kasmā? Tividhasampatti nāma nimittasampatti, parisāsampatti, kammavācāsampattītiādiṃ vatvā ‘‘nimittasampatti nāma pabbatanimittaṃ, pāsāṇanimitta’’ntiādi vuttaṃ, na nimittena nimittasambandhanaṃ vuttaṃ. Apica ‘‘tividhasampattiyuttā’’ti sampayogaṅgesu dassetvā puna tameva pahānaṅgesu dassetuṃ ‘‘nimittena nimittaṃ sambandhitvā’’ti vuttaṃ. Nadisamuddajātassaresu sammatasīmāto kammāni na vipajjanti udakukkhepasīmattāti ‘‘vipattisīmāyo nāmā’’ti kasmā vuttāti ce? Sesalakkhaṇāni sampādetvā nadiyaṃ sīmāya baddhāya udakapariyantaṃ katvā sīmāgatattā puna taṃ nadiṃ anto katvā taḷāke kate sace tassā sīmāya kammaṃ kātuṃ vaṭṭeyya, sīmāto kammāni na vipajjeyyuṃ. Yasmā pana evaṃ kātuṃ na vaṭṭati, tasmā ‘‘udakukkhepasīmattā’’ti vuttaṃ akāraṇaṃ.

Vīsativaggakaraṇīyattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti vuttaṃ, sukhanisajjāvasena nisīditunti adhippāyo. ‘‘Parimaṇḍalākārena nisīditu’’nti aṭṭhakathāyaṃ vuttaṃ. Tiyojanaṃ atikkamitvāti majjhe ṭhatvā diyaḍḍhaṃ katvā tiyojanaṃ. Koṇato hi koṇaṃ tiyojanaṃ atikkāmeti, āpattiñca āpajjati, sīmā ca asīmā hoti. Kittetvāti nimittāni sampannānipi aññamaññanāmavipariyāyena, animittānaṃ nāmehi ca kittetvāti attho.

Rāsikataṃ paṃsupi rukkhesu jātesu suddhapaṃsupabbato hoti. Guḷapiṇḍaparimāṇo thūlatāya, na tulagaṇanāya. Bhūmiyaṃ patiṭṭhito’’ti iminā kuṭasarāvādīsu ropitaṃ paṭikkhipati, tato apanetvā pana taṅkhaṇampi bhūmiyaṃ ropito vaṭṭati. Navamūlasākhāniggamanaṃ pana akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ yujjati. Sūcidaṇḍakappamāṇo kaniṭṭhaṅguliparimāṇamatto. ‘‘Aṭṭhaṅgulubbedho’’ti iminā ubbedho paricchinno hoti, ‘‘govisāṇamatto’’ti iminā pariṇāho. ‘‘Evaṃ santepi govisāṇapariṇāhe paricchedo natthi, tasmā khuddakopi mahantopi vaṭṭati evāti vadanti.

Jātassare paripuṇṇameva udakaṃ nimittūpagaṃ disvā aparipuṇṇaṃ antarā ṭhitibhūtaṃ ‘‘jātassare sammatā’’ti vuttaṃ vipattiṃ na āpajjatīti ‘‘nadiyā sammatā, samudde sammatā, jātassare sammatā’’ti etthāpi loṇī na gahitā. Baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvāti etthāpi ‘‘nadiyā vā, bhikkhave, samudde vā jātassare vā’’ti (mahāva. 147) etthāpi na gahitā. Tasmā loṇī na abaddhasīmāti ce? Abaddhasīmāva. ‘‘Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena kato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyevā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttattā jātassaraggahaṇena gahitāti tattha tattha avuttā. ‘‘Yāvatikā tasmiṃ gāmakhette’’ti vuttattā aññampi gāmaṃ anto katvā samānasaṃvāsakasīmāsammannanakāle tasmiṃ gāme bhikkhū āgacchantu vā mā vā, vaṭṭati. Avippavāsasīmāsammannanakāle āgantabbameva.

Agamanapathesūti ettha ekadivasena gantvā paccāgantuṃ asakkuṇeyyaṭṭhāneti vadanti, baddhasīmābhāvaṃ paṭikkhipitvāti attho.

‘‘Samantā udakukkhepā’’ti vuttattā sabbadisāsu gahetabbamevāti ce? Yato labbhati, tato gahetabbo ‘‘yasmiṃ padese pakativīciyo ottharitvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭatī’’ti vuttattā. Anubandho aḍḍhamāso anvaḍḍhamāso, aḍḍhamāsassa vā anu. Yo pana kenaci antamaso tiracchānenapi khaṇitvā akatoti adhippāyo.

‘‘Aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’’ti vuttattā atikkamitvā ṭhito na kopetīti dīpitameva hotīti upatissatthero, taṃ pana ‘‘dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo’’ti vacanena virujjhati. Samantapāsādikāyañhi ‘‘aññaṃ tattakaṃyevā’’ti padaṃ natthi. Tasmā tassādhippāyo pariyesitabbo. Antoudakukkhepasīmāya upacāratthāya ṭhapitaṃ udakukkhepaparicchedaṃ anatikkamitvāti attho gahetabbo. Therena aññathā papañcitvā likhitaṃ.

‘‘Sabhāgavatthunā lahukāpatti’’nti vuttattā sabhāgasaṅghādisesaṃ ārocetuṃ vaṭṭatīti ce? Na vaṭṭati desanāgāminiṃ sandhāya idha vuttattā. Tasmā eva samuccayakkhandhake ‘‘sabhāgasaṅghādisesaṃ āpannassa pana santike āvikātuṃ na vaṭṭati. Sace āvikaroti, āpatti āvikatā hoti, dukkaṭā pana na muccatī’’ti (cūḷava. aṭṭha. 102) vuttaṃ. Yathā saṅghena ‘‘suṇātu me, bhante, saṅgho…pe… paṭikarissatī’’ti vatvā uposathaṃ kātuṃ labhati, evaṃ tīhi dvīhipi aññaṃ suddhaṃ passitvā ‘‘paṭikarissāmā’’ti vatvā uposathaṃ kātuṃ vaṭṭati. Ekenāpi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā uposathaṃ kātuṃ vaṭṭatīti. Aṭṭhakathāyampi ‘‘sāmanto bhikkhu evamassa vacanīyoti ettha sabhāgo eva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā ito vuṭṭhahitvā paṭikarissāmī’’ti ābhogaṃ katvā uposatho kātabboti andhakaṭṭhakathāyaṃ vutta’’nti vatvā tassa appaṭikkhittattā vaṭṭatīti dīpitameva. ‘‘Yadā aññaṃ suddhaṃ bhikkhuṃ anāpattikaṃ passissati, tadā tassa santike’’ti vuttattā lahukasseva anuññātattā samuccayakkhandhake vuttattā sabhāgasaṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ na vaṭṭati.

Devabrahmā pana ‘‘tiracchānagato’’ti padaṃ ṭhapetvā yena kenaci padena asaṅgahitāpi iminā saṅgahitāti dassanatthaṃ ‘‘yassa upasampadā paṭikkhittā’’ti vuttaṃ.

‘‘Cātumāsiniyaṃ pana pavāritānaṃ santike anupagatena vā chinnavassena vā vuṭṭhavassena vā’’ti avatvā ‘‘anupagatena vā chinnavassena vā’’ti ettakameva vuttaṃ. Vuṭṭhavasso pana tasmiṃ kāle anupagatattā ‘‘anupagato’’ti saṅkhyaṃ gatoti. Sabbāya vuṭṭhitāya sabbe vuṭṭhahitvā gate sannipātetuṃ na sakkā, ekacce sannipātetvā pārisuddhiṃ ārocetuṃ vaṭṭatīti vadanti. Kasmā? Ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hotīti. Pavāraṇāyapi eseva nayo. Ayañhettha viseso – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbāti. ‘‘Ekova bhikkhu hoti…pe… aññesaṃ anāgatabhāvaṃ ñatvā’’ti vuttattā adhiṭṭhānuposathaṃ sīmaṃ pavisitvā kātuṃ na sakkāti vadanti.

‘‘Kiṃ saṅghassa pubbakicca’’nti idaṃ na ñattiṃ ṭhapetvā vattabbaṃ. Tañhi ñattito puretarameva karīyati. Tasmā ‘‘suṇātu me, bhante, saṅgho, kiṃ saṅghassa pubbakiccaṃ, yadi saṅghassa pattakalla’’nti vattabbaṃ siyāti. Tathāpi na vattabbaṃ. Na hi taṃ ñattiyā anto karīyatīti. Evaṃ sante netaṃ vattabbanti āpajjati payojanābhāvāti ce? Na, yathāgataṭṭhāne eva vattabbato, parapadāpekkhatāyāti vuttaṃ hoti. Idaṃ pubbakiccaṃ akatvā uposathakammaṃ karonto saṅgho, puggalo vā ṭhapanakkhettātikkame āpajjati. Tasmiñhi khette atikkante sammajjanādikaraṇe āpattimokkho na hoti uposathakammato pubbe kattabbakammākaraṇapaccayattā tassā āpattiyā. Na sā kammapariyosānāpekkhā etthāgatasampajānamusāvādāpatti viya, tasmā pātimokkhuddesako bhikkhu ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti vattukāmo paṭhamameva pārisuddhāpārisuddhipaccayaṃ pubbakiccaṃ sarāpeti. Tañhi kataṃ pārisuddhipaccayo hoti, akataṃ apārisuddhipaccayo. Teneva ubhayāpekkhādhippāyena kataṃ, na katanti avatvā ‘‘kiṃ saṅghassa pubbakicca’’miccevāha. Tattha akatapakkhe tāva pārisuddhiārocanakkamanidassanatthaṃ parato ‘‘yassa siyā āpatti, so āvikareyyā’’ti ca, katapakkhe ‘‘asantiyā āpattiyā tuṇhī bhavitabba’’nti ca vakkhati.

‘‘Sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā’’ti ca, ‘‘uposathakaraṇatthaṃ sannipatite saṅghe bahi…pe… adentena chando dātabbo’’ti ca vadanti. Asannipatitepi pana vaṭṭati. Idañhi chandadānasamayadassanatthaṃ vuttaṃ. Uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatassa kattabbākāradassanatthañca vuttaṃ. Padhānagharavāsino padhānagharaṃ pavisitukāmā attano sabhāgabhikkhūnaṃ chandaṃ datvā sace saṅgho sannipatati, ‘‘mayhaṃ chando ārocetabbo’’ti vatvā padhānagharaṃ pavisanti. Ayaṃ sīhaḷadīpe payogo. Ārocentena pana sannipatite ārocetabbaṃ. Pañcasu bhikkhūsu ekasmiṃ vihāre vasantesu ekassa chandapārisuddhiṃ āharitvā catunnaṃ pātimokkhaṃ uddisituṃ anuññātattā sannipatite chando gahetabbo ārocetabboti vacanaṃ niratthakaṃ viya. ‘‘Theyyasaṃvāsako paṭijānātīti (mahāva. 165) vacanato sāmaṇerena āhaṭāpi vaṭṭati. Kammaṃ na kopetī’’ti ca, ‘‘sace pubbe chandaṃ datvā bahisīmāgato puna pavisati, pacchā chandaggahaṇakiccaṃ natthi, tassa payogo sīmāsammutivasena veditabbo’’ti ca ‘‘chandadāne tikkhattuṃ vacane idaṃ payojanaṃ – paṭhamaṃ samaggabhāvaṃ, dutiyaṃ pacchā vidhātabbabhāvaṃ, tatiyaṃ chandahārakassa dukkaṭamocanaṃ dīpetī’’ti (vajira. ṭī. mahāvagga 164) ca likhitaṃ. Biḷālasaṅkhalikābaddhāva hoti antogehe eva sampayojanattā, yathā sā na katthaci gacchati, tathā sāpi na katthaci gacchatīti adhippāyo. Itarathā visesanaṃ niratthakaṃ hotīti ācariyena gahitaṃ.

‘‘Na hi taṃ akatvā uposathaṃ kātuṃ vaṭṭatī’’ti pubbe dassitattā ‘‘idampi hi ubhaya’’nti kasmā vuttanti ce? Sesāni therena āṇattena kātabbāni dassitāni, ime pana dve therena vā pātimokkhuddesakena vā ñattiṭṭhapanakena vā yena vā tena vā kātabbānīti ca, sammajjanādīni tattha tattha tādisāni payojanāni nipphādenti, ime pana dve tattha tattha na kiñci kammaṃ sādhenti, tasmā ‘‘kiṃ iminā’’ti avatvā kātabbamevāti dassetuñca ‘‘idampi hi ubhaya’’ntiādi vuttaṃ. ‘‘Āyasmantānaṃ pāde vandatī’’ti gaṇavasena vatvā puggalavasena na vuttaṃ tena ārocetabbassa aññassa abhāvā.

Saṅghassa uddiṭṭhaṃ hotīti saṅghena uddiṭṭhaṃ hotīti attho. Samaggassa hi saṅghassāti ettha samaggabhāvassa kāyasāmaggikāraṇattā natthi dosoti ce? Taṃ na, uddesepi savanepi samaggabhāvassa icchitabbattā. ‘‘Suṇātu me, bhante’’ti hi iminā cittasāmaggiṃ dīpeti savane sabbehi ekībhūtabhāvato.

Sañcicca āpattiṃ āpajjatīti ettha anādariyavasena āpajjanto eva alajjī hoti, na itaroti. Āpattiṃ parigūhatīti ettha lajjāya parigūhanto alajjī na hoti, ‘kiṃ iminā’ti anādariyavasena parigūhanto hotī’’ti ca likhitaṃ.

‘‘Sattannaṃ āpattikkhandhāna’’nti na vattabbaṃ, ‘‘channa’’nti vattabbanti ce? Sattannamevāti vattabbaṃ. Pārājikāpattiṃ āpanno hi sace attano sāpattikabhāvaṃ pakāseti, saṅghassa ca uposatho sampajjati, tassa ca gihibhāvena vā sāmaṇerabhāvena vā suddhi hotīti.

Ekacce ācariyā nāma dhammabhāriko kira ācariyo. Kasmā evaṃ vuttanti ce? Yāvatatiyānusāvanā nāma tikkhattuṃ vacanaṃ. Tathā pāṭhe anāgatattā kevalaṃ ‘‘yāvatatiyaṃ anusāvita’’nti padameva disvā ‘‘yassa siyā āpatti, so āvikareyyā’’ti idaṃ ‘‘sace āpattiṃ āpannā, āvikarothā’’ti imamatthaṃ dīpeti. ‘‘Asantiyā āpattiyā tuṇhī bhavitabba’’nti idampi tamevatthaṃ dīpeti. ‘‘Tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmī’’ti idampi tamevāti evamatthaṃ gahetvā vuttaṃ kira.

Apareti atthadassitthero kira. Etaṃ sandhāyāti ettha ‘‘sakimpi anusāvita’’nti padassa vacanena tikkhattuṃ anusāvanā kātabbāti ettakameva dīpitaṃ viya dissati.

Imamatthaṃ sandhāya vuttanti kathaṃ viññāyatīti ce? ‘‘Ayamettha ācariyaparamparābhato vinicchayo’’ti vuttaṃ.

‘‘Saramānenā’’ti iminā sampajānamusāvādassa sacittakattaṃ dasseti. Saṅghamajjhe vātiādi lakkhaṇavacanaṃ kira. Saṅghuposathakaraṇatthaṃ saṅghamajjhe ce nisinno, tasmiṃ saṅghamajjhe āvikātabbā. Gaṇuposathakaraṇatthañce gaṇamajjhe nisinno, tasmiṃ gaṇamajjhe. Ekasseva santike ce pārisuddhiuposathaṃ kattukāmo, tasmiṃ ekapuggale āvikātabbāti, etena na kevalaṃ saṅghamajjhe evāyaṃ musāvādo sambhavati, atha kho ettha vuttalakkhaṇena asatipi ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādividhāne gaṇuposathepi sāpattiko hutvā uposathaṃ kattukāmo anārocetvā tuṇhībhūtova ce karoti, ayaṃ sampajānamusāvādāpattiṃ āpajjatīti imassatthassa āvikaraṇato lakkhaṇavacanaṃ kiretanti vuttanti takkikā. Aññathā ‘‘gaṇamajjhe vā’’ti na vattabbanti tesaṃ adhippāyo. Ārocanādhippāyavasena vuttanti ācariyassa takko. Ārocento hi ‘‘saṅghassa ārocemī’’ti adhippāyena āvikaronto saṅghamajjhe āvikaroti nāma, ubhatopasse nisinnānaṃ ārocento gaṇamajjhe āvikaroti nāma, ‘‘ekasseva ārocessāmī’’ti adhippāyena āvikaronto ekapuggale āvikaroti nāma. Sacepi vematiko hoti…pe… paṭikarissāmīti evaṃ kate yāva vematiko hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ labhati, aññesañca kammānaṃ parisuddho nāma hoti. Puna nibbematiko hutvā desetabbaṃ vā na vāti neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, desite pana doso natthi. Tathā ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti ettha ca sakalasaṅghe sabhāgāpattiṃ āpanne, vematike cāti likhitaṃ (vajira. ṭī. mahāvagga 169-170).

Nidānavaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṃ

1. Paṭhamapārājikavaṇṇanā

Idha pana ṭhatvā sikkhāpadānaṃ kamabhedo pakāsetabbo. Kathaṃ – sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo, pahānakkamo, paṭipattikkamo, uppattikkamoti catubbidho kamo labbhati. Tattha bhagavatā rājagahe bhikkhūnaṃ pātimokkhuddesaṃ anujānantena pātimokkhuddesassa yo desanākkamo anuññāto, taṃ desanākkamaṃ anukkamantova mahākassapo paṭhamaṃ pārājikuddesaṃ pucchi, tadanantaraṃ saṅghādisesuddesaṃ, tadanantaraṃ aniyatuddesaṃ, tadanantaraṃ vitthāruddesaṃ. Tadanantaraṃ bhikkhunivibhaṅgañca teneva anukkamena pucchi. Tato paraṃ tayo āpattikkhandhe saṅgahetuṃ vinā gaṇanaparicchedena sekhiyadhamme pucchi. Āpattikkhandhe sabhāgato paṭṭhāya pucchanto vīsatikhandhake pucchi. Nidānuddesantogadhānaṃ vā sarūpena anuddiṭṭhānaṃ pucchanatthaṃ khandhake pucchi. Etena khandhake paññattā thullaccayāpi saṅgahitā honti. Pucchitānukkameneva āyasmā upālitthero byākāsi. Ayamettha desanākkamo. Ubhatovibhaṅgakhandhakato pana uccinitvā tadā parivāro visuṃ pāḷi kato, imameva vacanaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ ‘‘eteneva upāyena khandhakaṃ parivārepi āropayiṃsū’’tiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgaītikathā). Apica pāḷiyaṃ ‘‘eteneva upāyena ubhatovibhaṅge pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesī’’ti (cūḷava. 439) ettakameva vuttaṃ. Tasmā thero ubhatovibhaṅge eva pucchi. Vissajjanto pana āyasmā upāli niravasesaṃ dassento khandhakaparivāre anto katvā desesi. Gaṇasajjhāyakāle pana tadā khandhakaparivārā visuṃ pāḷi katāti ayamettha desanākkamo.

Yadi evaṃ nidānuddeso paṭhamadesanāti ce? Na, uposathakkhandhake (mahāva. 133) ‘‘yāni mayā bhikkhūnaṃ sikkhāpadāni paññattāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti vacanato, ‘‘yassa siyā āpattī’’ti (mahāva. 134) vacanato ca. Akusalābyākatānaṃ āpattīnaṃ diṭṭhadhammasamparāyikāsavaṭṭhāniyattā yathābhūtaṃ sīlasaṃvarakena parivajjanena pahātabbattā pahānakkamopettha sambhavati ‘‘tāvadeva cattāri akaraṇīyāni ācikkhitabbānī’’ti vacanato. Tathā ‘‘samādāya sikkhati sikkhāpadesū’’ti (ma. ni. 3.75; vibha. 508) vacanato yathābhūtaṃ ācikkhanasikkhanena paṭipattikkamopi sambhavati. Yathuddesakkamaṃ pariyāpuṇitabbapariyattiatthenāpi paṭipattikkamo, evamimehi tīhi kamehi desetabbānametesaṃ sikkhāpadānaṃ yathāsambhavaṃ uppattikkamo sambhavati. Tathā hi yaṃ yaṃ sādhāraṇaṃ, taṃ taṃ bhikkhuṃ ārabbha uppanne eva vatthusmiṃ ‘‘yā pana bhikkhunī chandaso methunaṃ dhamma’’ntiādinā nayena bhikkhunīnampi paññattaṃ. Yato bhikkhunīnaṃ taṃ anuppannapaññatti na siyā, tato anuppannapaññatti tasmiṃ natthīti (pari. 201-202) parivāravacanaṃ na virujjhati. Ettāvatā purimena kamattayena yaṃ paṭhamaṃ desetabbaṃ, taṃ pārājikuddese paṭhamuppannattā methunadhammapārājikaṃ sabbapaṭhamaṃ desetukāmo āyasmā upālitthero ‘‘tatra sudaṃ bhagavā vesāliyaṃ viharatī’’ti (pārā. 23) vesāliyameva pāpetvā ṭhapesi.

Idāni sabbesaṃ sikkhāpadānaṃ paññāpanavidhānaṃ veditabbaṃ. Kathaṃ? ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti (pārā. 39, 43) evaṃ sauddesaanuddesabhedato duvidhaṃ. Tattha pātimokkhe sarūpato āgatā pañca āpattikkhandhā sauddesapaññatti nāma. Sāpi dvidhā sapuggalāpuggalaniddesabhedato. Tattha yassā paññattiyā anto āpattiyā saha, vinā vā puggalo dassito, sā sapuggalaniddesā. Itarā apuggalaniddesā.

Tattha sapuggalaniddesā dvidhā adassitadassitāpattibhedato. Tattha adassitāpattikā nāma aṭṭha pārājikā dhammā veditabbā. ‘‘Pārājiko hoti asaṃvāso’’ti (pārā. 39, 44, 89, 91, 167, 171, 195, 197) hi puggalova tattha dassito, nāpatti. Dassitāpattikā nāma bhikkhunipātimokkhe āgatā sattarasa saṅghādisesā dhammā. ‘‘Ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti (pāci. 683, 687) hi tattha āpatti dassitā saddhiṃ puggalena.

Tathā apuggalaniddesāpi adassitadassitāpattibhedato dvidhā. Tattha adassitāpattikā nāma sekhiyā dhammā. Vuttāvasesā dassitāpattikāti veditabbā.

Sāpi dvidhā aniddiṭṭhakārakaniddiṭṭhakārakabhedato. Tattha aniddiṭṭhakārakā nāma sukkavisaṭṭhimusāvādomasavādapesuññabhūtagāmaaññavādakaujjhāpanakagaṇabhojanaparamparabhojanasurāmerayaaṅgulipatodakahasadhammaanādariyatalaghātakajatumaṭṭhakasikkhāpadānaṃ vasena pañcadasavidhā honti. Tattha niddiṭṭhakārake missāmissabhedo veditabbo – tattha upayogabhummavibhattiyo ekaṃsena missā. Avasesā missā ca amissā ca. Seyyathidaṃ – paccattaṃ tāva dvīsu aniyatesu upayogena missaṃ, dvādasasu pāṭidesanīyesu karaṇena missaṃ, ūnapañcabandhanapattasikkhāpadesu sāmikaraṇehi, ūnavīsativasse bhummena, mohanake upayogasāmibhummehi. Yasmā ‘‘vivaṇṇaka’’nti bhāvo adhippeto, na kattā, tasmā vivaṇṇakasikkhāpadaṃ yadā na sambhavati, evaṃ paccattaṃ pañcavidhaṃ missaṃ hoti. Sesesu paṭhamāniyataṃ ṭhapetvā ādimhi ‘‘yo pana bhikkhū’’ti evamāgataṃ paccattaṃ vā, dutiyāniyataṃ ṭhapetvā paṇītabhojanasamaṇuddesatatiyacatutthapāṭidesanīyasikkhāpadesu majjhe ‘‘yo pana bhikkhū’’ti evamāgataṃ paccattaṃ vā, dubbacakuladūsakasaṃsaṭṭhasikkhāpadesu ādimhi kevalaṃ ‘‘bhikkhū’’ti āgataṃ paccattaṃ vā, bhedānuvattakasikkhāpade majjhe āgataṃ paccattaṃ vā aññāya vibhattiyā amissameva hoti. Tattha bhedānuvattakatuvaṭṭanadvayasaṃsaṭṭhadutiyapāṭidesanīyasikkhāpadesu bahuvacanaṃ, itarattha sabbattha ekavacanamevāti veditabbaṃ.

Tathā upayogo dvīsu vikappanasikkhāpadesu, tantavāyasikkhāpade ca paccattena misso, abhihaṭasikkhāpade karaṇena, rājasikkhāpade karaṇasāmipaccattehīti upayogo tidhā misso hoti. Karaṇañca kuṭikāramahallakadutiyakathinadvebhāganisīdanasanthatadubbaṇṇakaraṇasikkhāpadesu chasu paccattena missaṃ, paṭhamatatiyakathinaaṭṭhaṅgulapādakanisīdanakaṇḍuppaṭicchādikavassikasāṭikaudakasāṭikadvedhammapaccāsīsanasikkhāpadesu aṭṭhasu sāminā missanti karaṇaṃ dvidhā missaṃ hoti. Avasesesu chabbassavassikasāṭikadvatticchadanāvasathapiṇḍamahānāmagarulahupāvuraṇasikkhāpadesu sattasu karaṇavibhatti aññavibhattiyā amissā, accekaeḷakalomasikkhāpadesu sāmivibhatti karaṇavibhattiyā missā. Atirekapattabhesajjasikkhāpadesu aggahitaggahaṇena sāmivibhatti amissāva hotīti veditabbā. Evaṃ tāva niddiṭṭhakārakesu sikkhāpadesu –

Pañcadhā ca tidhā ceva, dvidhā cepi tathekadhā;

Bhinnā vibhattiyo pañca, sabbekādasadhā siyuṃ.

Evaṃ tāva yathāvuttesu sauddesapaññattisaṅkhātesu sikkhāpadesu aggahitaggahaṇena paññāsuttaresu tisatesu navutianiddiṭṭhakārake vajjetvā niddiṭṭhakārakāni atirekasaṭṭhidvisatāni honti. Tesu paccattakaraṇāni tiṃsuttarāni dvisatāni honti. Tesu amissapaccattakaraṇāni dvādasuttarāni dvisatāni, missapaccattakaraṇāni aṭṭhārasa honti. Avasesesu tiṃsatiyā sikkhāpadesu missopayogakaraṇāni pañca honti, missakaraṇāni cuddasa, amissāni satta, missāmissakaraṇāni dve, amissāni dveti sabbesupi niddiṭṭhakārakesu bhedānuvattakadubbacakuladūsakapaṭhamadutiyatatiyakathinaabhihaṭakuṭikāramahallakavikappanadvayadvebhāgachabbassanisīdanasanthataeḷakalomātirekapattabhesajjavassikasāṭikatantavāyaaccekachārattadva pañcattiṃsesu ‘‘yo pana bhikkhū’’ti natthi. Dutiyāniyatapaṇītabhojanasamaṇuddesatatiyacatutthapāṭidesanīyesu majjhe atthi.

Ettāvatā sauddesānuddesadukaṃ, sapuggalāpuggalaniddesadukaṃ, paccekadassitāpattidukadvayaṃ, aniddiṭṭhakārakadukaṃ, tattha niddiṭṭhakārakesu paccattabhummadukaṃ, sayopanāyopanadukaṃ, ayopanamajjheyopanadukaṃ, ekānekavacanadukanti nava dukāni dassitāni honti. Visesakāraṇaṃ tasmiṃ tasmiṃ sikkhāpade sampatte āvibhavissati. Evaṃ tāva sauddesapaññattiṃ ñatvā sesavinayapiṭake yā kāci paññatti anuddesapaññattīti veditabbā. Sā padabhājanantarāpattivinītavatthupaṭikkhepapaññattiavuttasiddhisikkhāpadavasena chabbidhā hoti.

Tattha ‘‘yebhuyyena khayite āpatti thullaccayassa (pari. 157-158), vaṭṭakate mukhe acchupantassa āpatti dukkaṭassā’’ti (pārā. 73) evamādikā padabhājane sandissamānāpatti padabhājanasikkhāpadaṃ nāma. ‘‘Na ca, bhikkhave, sabbamattikāmayā kuṭi kātabbā, yo kareyya, āpatti dukkaṭassā’’tiādi (pārā. 85) antarāpattisikkhāpadaṃ nāma. ‘‘Anujānāmi, bhikkhave, divāpaṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77) evamādi vinītavatthusikkhāpadaṃ nāma. ‘‘Saṅghabhedako, bhikkhave, anupasampanno na upasampādetabbo’’ti (mahāva. 115) evamādi paṭikkhepasikkhāpadaṃ nāma.

Yasmā pana tena tena paṭikkhepena ‘‘yo pana bhikkhu samaggaṃ saṅghaṃ adhammasaññī bhindeyya, pārājiko hoti asaṃvāso. Yo pana bhikkhu duṭṭhacitto bhagavato jīvamānakasarīre lohitaṃ uppādeyya, pārājiko hoti asaṃvāso’’ti sikkhāpadāni paññattāni honti. Yāni sandhāya ‘‘ekassa chejjakā hoti, catunnaṃ thullaccayaṃ, catunnañceva anāpatti, sabbesaṃ ekavatthukā’’ti vuttaṃ. ‘‘Atthāpatti tiṭṭhante bhagavati āpajjati, no parinibbute’’ti (pari. 323) ca vuttaṃ. Tena na kevalaṃ ‘‘na, bhikkhave, jānaṃ saṅghabhedako anupasampanno upasampādetabbo…pe… āpatti dukkaṭassā’’ti idameva sikkhāpadaṃ paññattaṃ hoti sādhakaṃ hoti. ‘‘Paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 109) evamādīsu pana upajjhāyādīnaṃ dukkaṭameva paññattaṃ, na paṇḍakādīnaṃ pārājikāpatti. Na hi tesaṃ bhikkhubhāvo atthi. Yato siyā pārājikāpatti. Tathā ‘‘na acchinne theve pakkamitabba’’nti (mahāva. 66, 67, 78, 79) evamādikañca paṭikkhepasikkhāpadameva nāma.

Khandhakesu paññattadukkaṭathullaccayāni paññattisikkhāpadaṃ nāma. ‘‘Tena hi, sāriputta, bhedānuvattake thullaccayaṃ desāpehī’’ti (cūḷava. 345) vuttaṃ, thullaccayampi tattheva samodhānaṃ gacchati. Idaṃ tesaṃ vibhattikammakkhaṇe apaññattattā avijjamānampi bhagavato vacanena visuddhakkhaṇepi vijjamānaṃ jātanti eke. ‘‘Bhedānuvattake desāpehī’’ti vacanato sesabhedānuvattakānaṃ ‘‘yo pana bhikkhu jānaṃ saṅghabhedakānaṃ anuvatteyya, āpatti thullaccayassā’’ti sikkhāpadaṃ paññattaṃ hotīti veditabbaṃ. Tathā sabbāni khandhakavattāni, vinayakammāni ca tattheva samodhānaṃ gacchanti. Yathāha ‘‘paññatte taṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ…pe… evaṃ supaññatte kho mayā upāli sikkhāpade’’tiādi. ‘‘Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya’’nti (pāci. 834) iminā suttena bhikkhunī nacceyya vā gāyeyya vā vādeyya vā, pācittiyanti evamādikaṃ yaṃ kiñci aṭṭhakathāya dissamānaṃ āpattijātaṃ vinayakammaṃ vā avuttasiddhisikkhāpadaṃ nāma. Chabbidhampetaṃ chahi ākārehi uddesārahaṃ na hotīti anuddesasikkhāpadaṃ nāmāti veditabbaṃ. Seyyathidaṃ – pañcahi uddesehi yathāsambhavaṃ visabhāgattā thullaccayadubbhāsitānaṃ sabhāgavatthukampi dukkaṭathullaccayadvayaṃ asabhāgāpattikattā antarāpattipaññattisikkhāpadānaṃ, nānāvatthukāpattikattā paṭikkhepasikkhāpadānaṃ, kesañci vinītavatthupaññattisikkhāpadānañca adassitāpattikattā, adassitavatthukattā bhedānuvattakathullaccayassa, adassitāpattivatthukattā avuttasiddhisikkhāpadānanti. Ettāvatā ‘‘duvidhaṃ sikkhāpadapaññāpanaṃ sauddesānuddesabhedato’’ti yaṃ vuttaṃ, taṃ samāsato pakāsitaṃ hoti.

Paññattiyaṃ tāva –

‘‘Kārako idha niddiṭṭho, apekkhāya abhāvato;

Pubbe vattabbavidhānā-bhāvato ca ādito yopanena sahā’’ti. –

Ayaṃ nayo veditabbo. Tassattho – ye te aniddiṭṭhakārakā pubbe vuttappabhedā sukkavisaṭṭhiādayo sikkhāpadavisesā, tesu adhippāyakammavatthupuggalapayoge apekkhāya bhāvato kārako na niddiṭṭho tesaṃ sāpekkhabhāvadassanatthaṃ. Taṃ sabbaṃ tasmiṃ tasmiṃ sikkhāpade āvibhavissati, idha pana pārājikapaññattiyaṃ apekkhāya abhāvato kārako niddiṭṭho. Yo pana kārako ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmi’’ntiādīsu (pārā. 462, 472, 475) viya pubbe vattabbavidhānābhāvato karaṇādivasena aniddisitvā paccattavasena niddiṭṭho apekkhāya abhāvato. Tattha niddisiyamāno sesadutiyāniyatapaṇītabhojanaṃ samaṇuddesatatiyacatautthapāṭidesanīyesu viya majjhe aniddisitvā ‘‘na heva kho pana…pe… obhāsitu’’ntiādi (pārā. 453) viya pubbe vattabbavidhānābhāvato eva ādimhi niddiṭṭho. Ādimhi niddisiyamānopi pubbe vuttappabhedesu bhedānuvattakādīsu pañcattiṃsesu sikkhāpadesu viya aniddisitvā pubbe vattabbavidhānābhāvato eva ‘‘yo pana bhikkhū’’tiāditova yopana-saddena saha niddiṭṭho. Evaṃ niddisiyamānopi so yasmā ‘‘yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyu’’ntiādi (pāci. 933) āpatti viya parappabhavaṃ āpattiṃ na āpajjati, tasmā ‘‘yo pana bhikkhū’’ti ekavacanena niddiṭṭho. Methunadhammāpattipi parappabhavā ‘‘dvayaṃdvayasamāpattī’’ti (pārā. 39) vacanatoti ce? Taṃ na, adhippāyajānanato. Anekissā eva bhikkhuniyā āpatti, na ekissāti niyamo tattha atthi, na evaṃ idha niyamoti aniyamitādhippāyo. Lambīmudupiṭṭhīnaṃ kuto ‘‘dvayaṃdvayasamāpattī’’ti (pārā. 55) vacanato tesaṃ methunadhammāpatti. Ayamattho catasso methunadhammapaccayāti aṭṭhavatthukaṃ sandhāya ‘‘chejjaṃ siyā methunadhammapaccayā’’ti (pari. 481) ca parivāre vuttavacanena sādhetabbo.

Bhedānuvattakasikkhāpade tiṇṇaṃ uddhaṃ na samanubhāsitabbā, na saṅghena saṅghaṃ ekato kātabbanti. Nayadassanatthaṃ āditova ‘‘bhikkhū hontī’’ti bahuvacananiddesaṃ katvā puna ‘‘eko vā dve vā tayo vā’’ti (pārā. 418) vuttaṃ, aññathā na tato uddhaṃ ‘‘anuvattakā hontī’’ti āpajjati. Tato nidānavirodho. Pañcasatamattā hi tadanuvattakā ahesuṃ. Yaṃ pana sattasatikakkhandhake ‘‘saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammanneyya …pe… sammatā’’tiādi (cūḷava. 456) ñattidutiyakammaṃ vuttaṃ, taṃ ‘‘ubbāhikāya imaṃ adhikaraṇaṃ vūpasametu’’nti vuttattā tehi kattabbavidhānaṃ. Sammutikaraṇameva vā tatiyaṃ katvā kappati. Na hi te tena kammena kammārahā kammakatā honti. Yassa saṅgho kammaṃ karoti, so kammārahoti lakkhaṇaṃ. Na ca tadā saṅgho tesaṃ aṭṭhannampi bhikkhūnaṃ kammaṃ akāsi. Bhajāpiyamānā te kammapattabhāvaṃ bhajanti. Adhikaraṇavūpasamakammassa pattā yuttā saṅghena katāti katvā kammapattā eva hi te honti. ‘‘Te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāyā’’ti (pārā. 418) vacanato tehi kattabbavidhānaṃ. Sammutikaraṇameva kammaṃ hotīti ce? Taṃ na, adhippāyajānanato, tassa paṭinissaggāya eva te bhikkhū kammārahā kātabbā, na dosāgativasenāti ayamettha adhippāyo. Na hi pācīnakādīnaṃ sammutiyā adhikaraṇavūpasamasiddhi viya tesaṃ samanubhāsanakammena tassa paṭinissaggasiddhi hoti, sammuti nāmesā paṭhamaṃ anumatiṃ gahetvā yācitvāva karīyati, na tathā kammanti. Kammakaraṇe pana tadatthasiddhi hotiyeva. Parasammutiyā bahutarāva sammannitabbāti veditabbaṃ.

‘‘Methunadhamma’’nti evaṃ bāhullanayena laddhanāmakaṃ sakapayogena vā parapayogena vā attano nimittassa sakamagge vā paramagge vā paranimittassa vā sakamagge eva pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃ kiñci ekaṃ paṭisādiyanavasena seveyya, pārājiko hoti asaṃvāsoti. Keci pana ‘‘pavesanādīni cattāri vā tīṇi vā dve vā ekaṃ vā paṭiseveyya, pārājiko hoti. Vuttañhetaṃ ‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā’tiādī’’ti (pārā. 58) vadanti. Tesaṃ matena catūsupi catasso pārājikāpattiyo āpajjati. Teyeva evaṃ vadanti – āpajjatu methunadhammapārājikāpatti, methunadhammapārājikāpattiyā taṃbhāgiyāti attano vītikkame pārājikāpattiyo, saṅghādisesāpattiñca āpajjitvā sikkhaṃ paccakkhāya gahaṭṭhakāle methunādikaṃ pārājikaṃ āpajjitvā puna pabbajitvā upasampajjitvā ekaṃ saṅghādisesāpattiṃ ekamanekaṃ vā paṭikaritvāva so puggalo yasmā nirāpattiko hoti, tasmā so gahaṭṭhakāle sāpattikovāti. Antimavatthuajjhāpannassāpi attheva āpatti. Vuṭṭhānadesanāhi pana asujjhanato ‘‘payoge payoge āpatti pārājikassā’’ti na vuttaṃ. Gaṇanapayojanābhāvato kiñcāpi na vuttaṃ, atha kho padabhājane (pārā. 58) ‘‘āpatti pārājikassā’’ti vacanenāyamattho siddhoti yuttiñca vadanti.

Yadi evaṃ mātikāyampi ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājika’’nti vattabbaṃ bhaveyya, pārājikassa anavasesavacanampi na yujjeyya. Sabbepi hi āpattikkhandhe, bhikkhugaṇanañca anavasesetvā tiṭṭhatīti anavasesavacananti katvā paveseva āpatti, na paviṭṭhādīsu. Tamevekaṃ sandhāya ‘‘yassa siyā āpattī’’ti (mahāva. 134) pārājikāpattimpi anto katvā nidānuddesavacanaṃ veditabbaṃ. Tasmā mātikāyaṃ ‘‘pārājika’’nti avatvā ‘‘pārājiko hotī’’ti (pārā. 42, 44) puggalaniddesavacanaṃ tena sarīrabandhanena upasampadāya abhabbabhāvadīpanatthaṃ. ‘‘Āpatti pārājikassā’’ti padabhājane vacanaṃ antimavatthuṃ ajjhāpannassāpi pārājikassa asaṃvāsassa sato puggalassa atheyyasaṃvāsakabhāvadīpanatthaṃ. Na hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako hoti, tasmā upasampanno ‘‘bhikkhū’’tveva vuccati. Tenevāha ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadati, āpatti omasavādena dukkaṭassā’’ti (pārā. 389) anupasampannassa tadabhāvato siddho so upasampanno ‘‘bhikkhū’’tveva vuccatīti, tena padasodhammaṃ, sahaseyyañca janeti, bhikkhupesuññādiñca janetīti veditabbaṃ (vajira. ṭī. pārājika 39).

Nidānā mātikābhedo, vibhaṅgo tanniyāmako;

Tato āpattiyā bhedo, anāpatti tadaññathāti. (vajira. ṭī. pārājika 43-44) –

Ayaṃ nayo veditabbo. Tattha sudinnavatthu (pārā. 24 ādayo)-makkaṭivatthu (pārā. 40 ādayo)-vajjiputtakavatthu (pārā. 43) cāti tippabhedavatthu imassa sikkhāpadassa nidānaṃ nāma. Tato nidānā ‘‘yo pana bhikkhu bhikkhūnaṃ…pe… asaṃvāso’’ti (pārā. 44) imissā mātikāya bhedo jāto. Tattha hi ‘‘antamaso tiracchānagatāyā’’ti (pārā. 44) itthiliṅgavasena ‘‘saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho itthiyā, no purise, no paṇḍake, no ubhatobyañjanake cā’’ti makkaṭipārājiko viya aññopi lesaṃ oḍḍetuṃ sakkoti, tasmā tādisassa alesokāsassa dassanatthaṃ idaṃ vuccati, makkaṭisaṅkhātā nidānā ‘‘antamaso tiracchānagatāyapī’’ti mātikāya vacanabhedo, na itthiyā eva methunasiddhidassanato. Tasmā vibhaṅgo tanniyāmako tassā mātikāya adhippetatthaniyāmako vibhaṅgoti. Vibhaṅge hi ‘‘tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisā. Manussitthiyā tayo magge, tiracchānagatapurisassa dve magge’’tiādinā (pārā. 56) nayena sabbalesokāsaṃ pidahitvā niyamo kato. Etthāha – yadi evaṃ sādhāraṇasikkhāpadavasena vā liṅgaparivattanavasena vā na kevalaṃ bhikkhūnaṃ, bhikkhunīnampi ‘‘sikkhāsājīvasamāpanno’’ti vibhaṅge vattabbaṃ siyā. Tadavacanena hi bhikkhunī purisaliṅgapātubhāvena bhikkhubhāve ṭhitā evaṃ vadeyya ‘‘nāhaṃ upasampadākaraṇakāle bhikkhūnaṃ sikkhāsājīvasamāpannā, tasmā na apaccakkhātasikkhāpi methunadhammena pārājikā homī’’ti. Vuccate – yathā vuttaṃ, tathā na vattabbaṃ aniṭṭhappasaṅgato. Tathā vutte bhikkhunīnampi sikkhāpaccakkhānaṃ atthīti āpajjati. Tañcāniṭṭhaṃ. Idamaparamaniṭṭhaṃ ‘‘sabbasikkhāpadāni sādhāraṇāneva nāsādhāraṇānī’’ti. Apicāyaṃ bhikkhūnaṃ sikkhāsājīvasamāpannāva hotīti dassanatthaṃ ‘‘anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhūhi saṅgamitu’’ntiādi (pārā. 69) vuttaṃ. Tato āpattiyā bhedoti tato vibhaṅgato ‘‘akkhayite sarīre pārājikaṃ, yebhuyyena khayite thullaccaya’’ntiādi (pārā. 73, pari. 157) āpattiyā bhedo hoti. Anāpatti tadaññathāti tato eva vibhaṅgato yena ākārena āpatti vuttā, tato aññenākārena anāpattibhedova hoti. ‘‘Sādiyati, āpatti pārājikassa, na sādiyati, anāpattī’’ti hi vibhaṅge asati na paññāyati. Ettāvatā ‘‘nidānā mātikābhedo’’ti ayaṃ gāthā samāsato vuttatthā hoti. Visesakāraṇaṃ pana tasmiṃ tasmiṃ sikkhāpade āvibhavissati.

Paṭhamapaññatti tāva paṭhamabodhiṃ atikkamitvā paññattattā, āyasmato sudinnassa aṭṭhavassikakāle paññattattā ca rattaññumahattaṃ pattakāle paññattā, dutiyapaññatti bāhusaccamahattaṃ pattakāle. So hi āyasmā makkaṭipārājiko yathā mātugāmappaṭisaṃyuttesu sikkhāpadesu tiracchānagatitthī na adhippetā, tathā idhāpīti saññāya ‘‘saccaṃ, āvuso…pe… tañca kho manussitthiyā, no tiracchānagatāyā’’ti (pārā. 41) āha. Tatiyapaññatti lābhaggamahattaṃ pattakāle uppannā ‘‘yāvadatthaṃ bhuñjitvā’’tiādi (pārā. 43) vacanato, vepullamahattampi ettheva labbhatīti imaṃ paṭhamapārājikasikkhāpadaṃ tividhampi vatthuṃ upādāya catubbidhampi taṃ kālaṃ patvā paññattanti veditabbaṃ.

Tattha yo panāti anavasesapariyādānapadaṃ. Bhikkhūti tassa atippasaṅganiyamapadaṃ. Bhikkhūnaṃ sikkhāsājīvasamāpannoti tassa visesanavacanaṃ. Na hi sabbopi bhikkhunāmako, yā bhagavatā yāya kāyaci upasampadāya upasampannabhikkhūnaṃ heṭṭhimaparicchedena sikkhitabbā sikkhā vihitā, ‘‘ettha saha jīvantī’’ti yo ca sājīvo vutto, taṃ ubhayaṃ samāpannova hoti. Kadā pana samāpanno hoti? Yāya kāyaci upasampadāya upasampannasamanantarameva tadubhayaṃ jānantopi ajānantopi tadajjhupagatattā samāpannova nāma hoti. Saha jīvantīti yāva sikkhaṃ na paccakkhāti, pārājikabhāvaṃ vā na pāpuṇāti. Yaṃ pana vuttaṃ andhakaṭṭhakathāyaṃ ‘‘sikkhaṃ paripūrento sikkhāsamāpanno sājīvaṃ avītikkamanto sājīvasamāpanno’’ti, taṃ ukkaṭṭhaparicchedavasena vuttaṃ. Na hi sikkhaṃ aparipūrento, kāmavitakkādibahulo vā ekaccaṃ sāvasesaṃ sājīvaṃ vītikkamanto vā sikkhāsājīvasamāpanno nāma na hoti.

Ukkaṭṭhaparicchedena pana catukkaṃ labbhati – ‘‘atthi bhikkhu sikkhāsamāpanno sīlāni paccavekkhanto na sājīvasamāpanno acittakaṃ sikkhāpadaṃ vītikkamanto, atthi na sikkhāsamāpanno kāmavitakkādibahulo sājīvasamāpanno nirāpattiko, atthi na sikkhāsamāpanno na ca sājīvasamāpanno anavasesaṃ āpattiṃ āpanno, atthi ubhayasamāpanno sikkhaṃ paripūrento sājīvañca avītikkamanto’’ti. Ayamettha catuttho bhikkhu ukkaṭṭho idha adhippeto siyā. Na hi bhagavā anukkaṭṭhaṃ vattuṃ yuttoti ce? Na, ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vacanavirodhato, ukkaṭṭhaggahaṇādhippāye sati ‘‘sikkhāti tisso sikkhā’’ti ettakameva vattabbanti adhippāyo. Sikkhattayasamāpanno hi sabbukkaṭṭho. ‘‘Methunaṃ dhammaṃ paṭiseveyyā’’ti parato vacanaṃ apekkhitvā adhisīlasikkhāva vuttāti ce? Na, tassāpi abhabbattā. Na hi adhisīlasikkhaṃ paripūrento, sājīvañca avītikkamanto methunadhammaṃ paṭisevituṃ bhabbo, taṃ sikkhaṃ aparipūrento, sājīvañca vītikkamantoyeva hi paṭiseveyyāti adhippāyā. Tasmā evamettha attho gahetabbo. Yasmā sikkhāpadasaṅkhāto sājīvo adhisīlasikkhameva saṅgaṇhāti, na itarasikkhādvayaṃ, tasmā ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttaṃ. Tasmā adhisīlasikkhāya saṅgāhako sājīvo sikkhāsājīvoti vutto. Iti sājīvavisesanatthaṃ sikkhāggahaṇaṃ kataṃ. Tadatthadīpanatthameva vibhaṅge sikkhaṃ aparāmasitvā ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti (pārā. 45) vuttaṃ. Tena ekamevidaṃ atthapadanti dīpitaṃ hoti. Tañca upasampadūpagamanantarato paṭṭhāya sikkhanādhikārattā ‘‘sikkhatī’’ti ca ‘‘samāpanno’’ti ca vuccati. Yo evaṃ ‘‘sikkhāsājīvasamāpanno’’ti saṅkhaṃ gato, tādisaṃ paccayaṃ paṭicca aparabhāge sājīvasaṅkhātameva sikkhaṃ apaccakkhāya tasmiṃyeva dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyyāti ayamattho yujjati.

Kintu aṭṭhakathānayo paṭikkhitto hoti, so ca na paṭikkhepāraho hoti, adhippāyo panettha pariyesitabbo. Sabbesu sikkhāpadesu idameva bhikkhulakkhaṇaṃ sādhāraṇaṃ yadidaṃ ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’ti. Khīṇāsavopi sāvako āpattiṃ āpajjati acittakaṃ, tathā sekkho, puthujjano pana sacittakampi, tasmā sekkhāsekkhaputhujjanānaṃ sāmaññamidaṃ bhikkhulakkhaṇanti katvā kevalaṃ sikkhāsamāpanno, kevalaṃ sājīvasamāpanno, ubhayasamāpanno cāti sarūpekadesaekasesanayena ‘‘sikkhāsājīvasamāpanno’’tveva sampiṇḍetvā ukkaṭṭhaggahaṇena anukkaṭṭhānaṃ gahaṇasiddhito aṭṭhakathāyaṃ ukkaṭṭhova vutto. Tameva sampādetuṃ ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti ettha sikkhāsaddassa avacane parihāraṃ vatvā yasmā pana so sikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabboti ca vatvā ‘‘yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāya, yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā’’ti vuttanti ayamaṭṭhakathāya adhippāyo veditabbo. Etasmiṃ pana adhippāye adhisīlasikkhāya eva gahaṇaṃ sabbatthikattā, sīlādhikārato ca vinayassāti veditabbaṃ. Yathā ca sikkhāpadaṃ samādiyanto sīlaṃ samādiyatīti vuccati, evaṃ sikkhāpadaṃ paccakkhanto sīlaṃ paccakkhātīti vattuṃ yujjati, tasmā tattha vuttaṃ ‘‘yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāyā’’ti (pārā. aṭṭha. sikkhāpaccakkhānavibhaṅgavaṇṇanā). Ettāvatā samāsato ‘‘sikkhāsājīvasamāpanno’’ti ettha vattabbavinicchayo niṭṭhito hoti.

Kiṃ iminā visesavacanena payojanaṃ, nanu ‘‘yo pana bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā…pe… asaṃvāso’’ti ettakameva vattabbanti ce? Na vattabbaṃ aniṭṭhappasaṅgato. ‘‘Yo pana sikkhāsājīvasamāpanno theyyasaṃvāsādiko kevalena samaññāmattena, paṭiññāmattena vā bhikkhu, tassāpi sikkhāpaccakkhānaṃ atthi, sikkhaṃ apaccakkhāya ca methunaṃ dhammaṃ paṭisevantassa pārājikāpatti. Yo vā pacchā pārājikaṃ āpattiṃ āpajjitvā na sikkhāsājīvasamāpanno, tassa ca, yo vā pakkhapaṇḍakattā paṇḍakabhāvūpagamanena na sikkhāsājīvasamāpanno, tassa ca tadubhayaṃ atthīti āpajjati. Paṇḍakabhāvapakkhe ca paṇḍako upasampadāya na vatthū’’ti vuttaṃ. Tasmā itarasmiṃ pakkhe vatthūti siddhaṃ. Tasmiṃ pakkhe upasampanno paṇḍakabhāvapakkhe paṇḍakattā na sikkhāsājīvasamāpanno, so pariccajitabbāya sikkhāya abhāvena sikkhaṃ apaccakkhāya mukhena parassa aṅgajātaggahaṇanayena methunaṃ dhammaṃ paṭiseveyya, tassa kuto pārājikāpattīti adhippāyo. Ayaṃ nayo apaṇḍakapakkhaṃ alabhamānasseva parato yujjati, labhantassa pana arūpasattānaṃ kusalādisamāpattikkhaṇe bhavaṅgavicchede satipi amaraṇaṃ viya paṇḍakabhāvapakkhepi bhikkhubhāvo atthi. Saṃvāsaṃ vā sādiyantassa na theyyasaṃvāsakabhāvo atthi antimavatthuajjhāpannassa viya. Na ca sahaseyyādiṃ janeti. Gaṇapūrako pana na hoti antimavatthuṃ ajjhāpanno viya. Na so sikkhāsājīvasamāpanno. Itarasmiṃ pana pakkhe hoti, ayaṃ imassa tato viseso. Kimayaṃ sahetuko, udāhu ahetukoti? Na ahetuko. Yato upasampadā tassa apaṇḍakapakkhe anuññātā sahetukappaṭisandhikattā. Paṇḍakabhāvapakkhepi kissa nānuññātāti ce? Paṇḍakabhūtattā opakkamikapaṇḍakassa viya.

Apica ‘‘sikkhāsājīvasamāpanno’’ti iminā tassa sikkhāsamādānaṃ dīpetvā taṃ samādinnaṃ sikkhaṃ apaccakkhāya, tattha ca dubbalyaṃ anāvikatvāti vattuṃ yujjati, na aññathāti iminā kāraṇena yathāvuttāniṭṭhappasaṅgato ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāyā’’tiādi vuttaṃ. Yathā cettha, evaṃ ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā gāmā vā araññā vā adinnaṃ…pe… yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyyā’’ti sabbattha yojetabbaṃ.

‘‘Antamaso tiracchānagatāyapī’’ti manussitthiṃ upādāya vuttaṃ. Na hi pageva paṇḍake, purise vāti vattuṃ yujjati. Sesaṃ tattha tattha vuttanayameva. Ayaṃ tāva mātikāya vinicchayo aññatthāpi yathāsambhavaṃ yojetvā dīpetabbo.

Sāriputtabelaṭṭhasīsānandādayopi sikkhāpadapaññattikāraṇattā ca āpattiāpajjanato ca kasmā mahāvibhaṅge ñatticatutthaupasampadāyeva āgatāti? Paṭikkhittāya saraṇagamanūpasampadāya anuññātappasaṅgabhayāti upatissatthero. Āpattiyā bhabbataṃ sandhāya tasmimpi vutte pubbe paṭikkhittāpi bhagavatā puna anuññātāti bhikkhūnaṃ micchāgāho vā vimati vā uppajjati, tasmā na vuttāti vuttaṃ hoti.

‘‘Adhammakammaṃ vaggakamma’’ti (mahāva. 387) vacanato kuppakammampi katthaci ‘‘kamma’’nti vuccati, tasmā ‘‘akuppenā’’ti vuttaṃ. Yasmā akuppakammampi ekaccaṃ na ṭhānārahaṃ, yena apatto osāraṇaṃ suosāritoti vuccati, tasmā ‘‘ṭhānārahenā’’ti vuttaṃ. Yadi evaṃ ‘‘ṭhānārahenā’’ti idameva vattabbaṃ iminā akuppasiddhitoti ce? Na, aṭṭhānārahena akuppena upasampanno imasmiṃ atthe na adhippeto aniṭṭhappasaṅgato. Dvīhi panetehi ekato vuttehi ayamattho paññāyati – kevalaṃ tena akuppena upasampanno ayampi imasmiṃ atthe adhippeto bhikkhūti, ṭhānārahena ca akuppena ca upasampanno ayampi imasmiṃ atthe adhippeto bhikkhūti, kuppena upasampanno nādhippetoti.

‘‘Paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativasso’’ti vuttattā opapātikañcāti soḷasavassuddesikā opapātikā paṭisandhito paṭṭhāya aparipuṇṇavīsativassāti vadanti. ‘Soḷasavassuddesikā hontī’ti vuttattā puna cattāri vassāni icchitabbāni, ‘paṭisandhiggahaṇato paṭṭhāyā’ti idaṃ gabbhaseyyakānaṃ vasena vutta’’nti eke. ‘‘Keci vadantī’’ti yattha yattha likhīyati, tattha tattha vicāretvā atthaṃ suṭṭhu upalakkhaye. Opakkamike paṇḍakabhāvo āruḷhanayena veditabbo. ‘‘Pakkhapaṇḍako apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo’’ti (vajira. ṭī. mahāvagga 109) likhitaṃ.

‘‘Binduṃ adatvā ce nivāseti, theyyasaṃvāsako na hotī’’ti vadanti, vīmaṃsitabbaṃ. Liṅgānurūpassāti sāmaṇerārahassa saṃvāsassa sāditattāti adhippāyo.

Rājabhayādīhi gahitaliṅgānaṃ ‘‘gihī maṃ ‘samaṇo’ti jānantū’’ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya ca tehi saṃvasitukāmatāya ca abhāvā doso na jātoti. ‘‘Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti vā ‘‘evaṃ kātuṃ na labbhatī’’ti vā ‘‘evaṃ pabbajito sāmaṇero na hotī’’ti vā na jānāti, vaṭṭati. ‘‘Jānāti, na vaṭṭatī’’ti ca likhitaṃ. ‘‘Rājadubbhikkhādiatthāya cīvaraṃ pārupitvā saṃvāsaṃ sādiyanto theyyasaṃvāsako hoti. Kasmā? Asuddhacittattā. Puna so ‘suddhaṃ brahmacariyaṃ karissāmi, kiṃ etenāti vippaṭisārena vā paccayādisulabhatāya vā karissāmī’ti suddhamānaso hutvā yāva so saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hoti. Evaṃ suddhacittuppattito paṭṭhāya saṃvāsaṃ sādiyati ce, theyyasaṃvāsako hotīti adhippeto. Itarathā sabbaṃ virujjhatī’’ti eke.

‘‘Nābhiparāmāsādinā jāto tathārūpaṃ pitaraṃ ghāteti ce, pitughātako hotī’’ti vadanti.

Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, na so bhikkhunidūsako ‘‘tiṇṇaṃ maggāna’’nti vacanato. Bhikkhuniṃ pana ekatoupasampannaṃ dūsetvāpi bhikkhunidūsako hoti, sopi pārājiko hotīti vinicchayo. Bhikkhunī pana theyyasaṃvāsikā, mātupituarahantaghātikā, lohituppādikā, titthiyapakkantikā ca hoti, aṭṭhakathāsu anāgataṃ vinayadharā sampaṭicchanti.

‘‘Sampajānamusāvāde pācittiya’’nti (pāci. 2) vuttaṃ mariyādaṃ avītikkamanto tasmiñca sikkhāpade sikkhatīti vuccati. Sikkhāpadanti asabhāvadhammo saṅketova, idha paññatti adhippetā. ‘‘Methunasaṃvarassetaṃ adhivacana’’nti samantapāsādikāyaṃ vuttaṃ, taṃ panatthaṃ sandhāyāti likhitaṃ. Sikkhāti taṃ taṃ sikkhāpadaṃ, sikkhanabhāvena pavattacittuppādo. Sājīvanti paññatti. Tadatthadassanatthaṃ pubbe ‘‘methunasaṃvarassetaṃ adhivacana’’nti vuttaṃ. Yasmā sikkhāya guṇasammatāya puññasammatāya tantiyā abhāvato lokassa dubbalyāvikammaṃ tattha na sambhavati. Patthanīyā hi sā, tasmā ‘‘yañca sājīvaṃ samāpanno, tasmiṃ dubbalabhāvaṃ appakāsetvā’’ti vuttaṃ. Āṇāya hi dubbalyaṃ sambhavatīti upatisso. Dubbalyāvikammapadaṃ sikkhāpaccakkhānapadassa byañjanasiliṭṭhatāya vā parivārakabhāvena vā veditabbaṃ. Atha vā yasmā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ akataṃ hoti, tasmā taṃ sandhāya ‘‘sikkhaṃ apaccakkhāyā’’ti padassa atthaṃ vivaranto ‘‘dubbalyaṃ anāvikatvā’’ti āha. Tattha siyā yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ, tasmā ‘‘dubbalyaṃ anāvikatvā’’ti paṭhamaṃ vatvā tassa atthaniyamatthaṃ ‘‘sikkhaṃ apaccakkhāyā’’ti vattabbanti? Taṃ na, kasmā? Atthānukkamābhāvato. ‘‘Sikkhāsājīvasamāpanno’’ti hi vuttattā ‘‘yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāya, yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā’’ti vuccamāne anukkameneva attho vutto hoti, na aññathā, tasmā idameva paṭhamaṃ vuttanti. Tesaṃyevāti cuddasannaṃ.

‘‘Sikkhaṃ apaccakkhāyā’’ti sabbasikkhāpadānaṃ sādhāraṇatthaṃ ‘‘ayamettha anupaññattī’’ti vuttaṃ.

Pavesanaṃ nāma aṅgajātaṃ pavesentassa aṅgajātena samphusanaṃ. Paviṭṭhaṃ nāma yāva mūlaṃ pavesentassa vippakatakālo vāyāmakālo. Sukkavisaṭṭhisamaye aṅgajātaṃ ṭhitaṃ nāma. Uddharaṇaṃ nāma nīharaṇakālo. Vinayagaṇṭhipade pana ‘‘vāyāmato oramitvā ṭhānaṃ ṭhitaṃ nāmā’’ti vuttaṃ, taṃ asaṅkarato dassanatthaṃ vuttaṃ. Pavesanapaviṭṭhauddharaṇakālesupi sukkavisaṭṭhi hotiyeva. Sādiyanaṃ nāma sevanacittassa adhivāsanacittassa uppādanaṃ.

Ubhatovibhaṅge eva paññattāni sandhāya ‘‘idañhi sabbasikkhāpadānaṃ nidāna’’nti vuttaṃ. ‘‘Vinayadharapañcamena gaṇena upasampadā’’ti (mahāva. 259) vuttattā idha tatiyā sahayogena vuttā. Tasmā vīsatipi bhikkhū ce nisinnā, pañcamo vinayadharova icchitabbo, evaṃ sati pārājiko ce vinayadharo, upasampadākammaṃ kopetīti ce? Na, parivārāvasāne kammavagge (pari. 482 ādayo) yaṃ kammavipattilakkhaṇaṃ vuttaṃ, tassa tasmiṃ natthitāya. ‘‘Kathaṃ vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā’’ti ettakaṃ vuttaṃ, nanu ayaṃ ‘‘parisato vā’’ti vacanena saṅgahitoti ce? Na, ‘‘dvādasahi ākārehi parisato kammāni vipajjantī’’ti (pari. 487) suttassa hi vibhaṅge tassa anāmaṭṭhattāti ayamattho yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti likhitaṃ. ‘‘Aṅga’’nti padaṃ uddharitvā ‘‘sabbasikkhāpadesu āpattīnaṃ aṅgānaṅgaṃ veditabba’’nti vuttaṃ, idha pana ‘‘aṅga’’nti vuttaṃ, kasmā? Samuṭṭhanādīnaṃ parivārādīsu saṅkhepena āgatattā tattha gahetvā idhāpi niddiṭṭhānaṃ anaṅgānaṃ vavatthānābhāvato, sabbattha saṅkhepato ca vitthārato ca anaṅgatte vuccamāne ativitthāratāya tasmiṃ tasmiṃ sikkhāpade anūnaṃ vattabbato cāti veditabbo, sabbāpattīnaṃ saṅgāhakavasenāti attho.

Yāni sikkhāpadāni ‘‘kiriyānī’’ti vuccanti, tesaṃ vasena kāyavācā saha viññattiyā veditabbā, akiriyānaṃ vasena vinā viññattiyā veditabbā. Cittaṃ panettha appamāṇaṃ bhūtārocanasamuṭṭhānassa kiriyattā, acittakattā ca. Tattha kiriyā āpattiyā anaṅgantaracittasamuṭṭhānā veditabbā. Aviññattijanakampi ekaccaṃ bāhullanayena ‘‘kiriya’’nti vuccati yatheva paṭhamapārājikaṃ. Viññattiyā abhāvepi ‘‘so ce sādiyati, āpatti pārājikassa, na sādiyati, anāpattī’’ti hi vuttaṃ, viññattisaṅkhātāpi kiriyā vinā sevanacittena na hoti vuttacittajattā, vikārarūpattā, cittānuparivattikattā ca. Tasmā kiriyāsaṅkhātamidaṃ viññattirūpaṃ, itaraṃ cittajarūpaṃ viya janakacittena vinā na tiṭṭhati, itaraṃ saddāyatanaṃ tiṭṭhati, tasmā kiriyāya sati ekantato tajjanakaṃ sevanacittaṃ atthi evāti katvā na sādiyati, anāpattīti na yujjatīti. Yasmā viññattijanakampi samānaṃ sevanacittaṃ na sabbakālaṃ viññattiṃ janeti, tasmā vināpi viññattiyā sayaṃ uppajjatīti katvā ‘‘sādiyati, āpatti pārājikassā’’ti vuttaṃ. Nuppajjati ce, na sādiyati nāma, tassa anāpatti. Teneva bhagavā ‘‘kiṃcitto tvaṃ bhikkhū’’ti (pārā. 135) citteneva āpattiṃ paricchindati, na kiriyāyāti veditabbaṃ.

Ettha samuṭṭhānaggahaṇaṃ kattabbato vā akattabbato vā kāyādibhedāpekkhameva āpattiṃ āpajjati, na aññathāti dassanappayojanaṃ. Tesu kiriyāggahaṇaṃ kāyādīnaṃ saviññattikāviññattikabhedadassanappayojanaṃ. Saññāggahaṇaṃ āpattiyā aṅgānaṅgacittavisesadassanappayojanaṃ. Tena yaṃ cittaṃ kiriyalakkhaṇe vā akiriyalakkhaṇe vā sannihitaṃ, yato vā kiriyā vā akiriyā vā hoti, na taṃ avisesena āpattiyā aṅgaṃ vā anaṅgaṃ vā hoti. Kintu yāya saññāya ‘‘saññāvimokkha’’nti vuccati, tāya sampayuttaṃ cittaṃ aṅgaṃ, itaraṃ anaṅganti dassitaṃ hoti. Idāni yena cittena sikkhāpadaṃ sacittakaṃ hoti, tadabhāvā acittakaṃ, tena tassa avisesena sāvajjatāya ‘‘lokavajjamevā’’ti vuttaṃ. Kintu sāvajjaṃyeva samānaṃ ekaccaṃ lokavajjaṃ, ekaccaṃ paṇṇattivajjanti dassanappayojanaṃ cittalokavajjaggahaṇaṃ. Cittameva yasmā ‘‘lokavajja’’nti vuccati, tasmā manokammampi siyā āpattīti aniṭṭhappasaṅganivāraṇappayojanaṃ kammaggahaṇaṃ.

Yaṃ panettha akiriyalakkhaṇaṃ kammaṃ, taṃ kusalattikavinimuttaṃ siyāti aniṭṭhappasaṅganivāraṇappayojanaṃ kusalattikaggahaṇaṃ. Yā panettha abyākatāpatti, taṃ ekaccaṃ avedanampi nirodhaṃ samāpanno āpajjatīti vedanāttikaṃ ettha na labbhatīti aniṭṭhappasaṅganivāraṇatthaṃ vedanāttikaggahaṇaṃ. Sikkhāpadañhi sacittakapuggalavasena ‘‘ticittaṃ tivedana’’nti laddhavohāraṃ acittakenāpannampi ‘‘ticittaṃ tivedana’’miceva vuccati. Tatridaṃ sādhakasuttaṃ – ‘‘atthāpatti acittako āpajjati acittako vuṭṭhāti (pari. 324), atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhātī’’tiādi (pari. 470). ‘‘Sacittakaṃ āpattidīpanaṃ, saññāvimokkhaṃ anāpattidīpanaṃ, acittakaṃ vatthuajānanaṃ, nosaññāvimokkhaṃ vītikkamanājānanaṃ. Idameva tesaṃ nānātta’’nti (vajira. ṭī. pārājika 61-66 pakiṇṇakakathāvaṇṇanā) likhitaṃ.

Sacittakapakkheti ettha ayaṃ tāva gaṇṭhipadanayo – sacittakapakkheti surāpānādiacittake sandhāya vuttaṃ. Sacittakesu pana yaṃ ekantamakusaleneva samuṭṭhāti, tañca ubhayaṃ lokavajjaṃ nāma. Surāpānasmiñhi ‘‘surā’’ti vā ‘‘pātuṃ na vaṭṭatī’’ti vā jānitvā pivane akusalamevāti. Tattha ‘‘na vaṭṭatīti jānitvā’’ti vuttavacanaṃ na yujjati paṇṇattivajjassapi lokavajjatāpasaṅgato. Imaṃ aniṭṭhappasaṅgaṃ pariharitukāmatāya ca vajirabuddhittherena likhitaṃ – ‘‘idha ‘sacittaka’nti ca ‘acittaka’nti ca vicāraṇā vatthuvijānane eva hoti, na paññattivijānane. Yadi paññattivijānane hoti, sabbasikkhāpadāni lokavajjāneva siyuṃ, na ca sabbasikkhāpadāni lokavajjāni. Tasmā vatthuvijānane eva hotīti idaṃ yujjati. Kasmā? Yasmā sekhiyesu paññattivijānanameva pamāṇaṃ, na vatthumattavijānana’’nti. Ayaṃ panettha attho sikkhāpadasīsena āpattiṃ gahetvā yassa sikkhāpadassa sacittakassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ, sacittakācittakasaṅkhātassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādilokavajjanti imamatthaṃ sandhāya ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā nāmā’’ti vuttaṃ. ‘‘Sacittakapakkhe’’ti hi idaṃ vacanaṃ acittakaṃ sandhāyāha. Na hi ekaṃsato sacittakāya ‘‘sacittakapakkhe’’ti visesane payojanaṃ atthīti, evaṃ santepi aniyamena vuttañca niyamavasena eva gahetabbanti attho.

Tiracchānānaṃ panāti pana-saddena thullaccayādikāraṃ nivatteti. Kiriyāti ettha ‘‘ṭhitaṃ sādiyatī’’ti (pārā. 58) vuttattā taṃ kathanti ce? ‘‘Sādiyatī’’ti vuttattā kiriyā eva. Evaṃ sante ‘‘kāyakammaṃ manokamma’’nti vattabbanti ce? Na, pacuravohāravasena ‘‘kāyakamma’’nti vuttattā. Ubbhajāṇumaṇḍalikāya labbhati evāti likhitaṃ. Pubbe vuttanayena saṃsandetvā gahetabbaṃ. ‘‘Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hotī’’ti (a. ni. 2.20) vadantenāpi atthassa sukhaggahaṇatthameva padabyañjanassa sunikkhittabhāvo icchito, na akkharavacanāya, tasmā āha ‘‘atthañhi nātho saraṇaṃ avocā’’tiādi.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikavaṇṇanā

Gāmā vā araññā vāti lakkhaṇānupaññattikattā ādimhi vuttā. Sabbasmiñhi vinayapiṭake gāmo, gāmūpacāro, gāmakkhettaṃ, gāmasīmā, gāmasīmūpacāroti pañcavidho gāmabhedo veditabbo. Tathā āraññakasīmāya ekaṃ agāmakaṃ araññaṃ, saṃvidhānasikkhāpadānaṃ (pāci. 180 ādayo) ekaṃ, sagāmakaṃ ekaṃ, avippavāsasīmāya ekaṃ, gaṇamhāohīyanakassa (pāci. 691) ekanti pañcavidho araññabhedo veditabbo. Tattha atthi gāmo na gāmaparihāraṃ katthaci labhati, atthi gāmo na gāmakiccaṃ karoti, tathā atthi araññaṃ na araññaparihāraṃ katthaci labhati, atthi araññaṃ na araññakiccaṃ karotīti ayampi bhedo veditabbo.

Tattha avippavāsasīmāsammannanakammavācāya ṭhapetvā ‘‘gāmañca gāmūpacārañcā’’ti (mahāva. 144) ettha gāmo nāma parikkhitto ce, parikkhepassa anto, aparikkhitto ce, parikkhepokāsato anto veditabbo. Ayaṃ udositasikkhāpade ‘‘antogāmo’’ti (pārā. 478) āgato. Sāsaṅkasikkhāpade ‘‘antaraghara’’nti (pārā. 654) āgato anāsaṅkato. Yathāha ‘‘antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyyā’’ti (pārā. 654). Tathā antaragharappaṭisaṃyuttānaṃ sekhiyānaṃ ayameva paricchedo veditabbo. ‘‘Yā pana bhikkhunī ekā gāmantaraṃ gaccheyyā’’ti (pāci. 687) etthāpi ayameva paricchedo adhippeto ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantiyā, aparikkhittassa gāmassa upacāraṃ atikkamantiyā’’ti vuttattā.

Yesu purāṇapotthakesu ‘‘upacāraṃ okkamantiyā’’ti likhitaṃ, taṃ vikāle gāmappavesanasikkhāpadesu āciṇṇaṃ nayaṃ gahetvā pamādena likhīyati, na pamāṇaṃ. Yesu ca potthakesu vikāle gāmappavesanasikkhāpadassa vibhaṅge (pāci. 513) ‘‘gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa upacāraṃ atikkamantassā’’ti likhīyati, sā pamādalekhā. Upacāraṃ okkamantassāti tattha pāṭho. Vuttañhi samantapāsādikāyaṃ ‘‘aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo’’ti (pāci. aṭṭha. 512). Idha kaṅkhāvitaraṇiyampi vuttaṃ ‘‘santaṃ bhikkhuṃ anāpucchitvāti…pe… upacāraṃ okkamantassā’’tiādi (kaṅkhā. aṭṭha. vikālagāmappavesanasikkhāpadavaṇṇanā).

Yaṃ pana katthaci potthake ‘‘bhikkhuniyā gāmantarādhikāre ekena pādena itarassa gāmassa parikkhepaṃ vā atikkamante, upacāraṃ vā okkante thullaccayaṃ, dutiyena atikkantamatte, okkantamatte ca saṅghādiseso’’ti pāṭho dissati. Tattha ‘‘okkante, okkantamatte’’ti etāni padāni adhikāni, kevalaṃ likhitakehi aññehi likhitāni. Katthaci potthake ‘‘okkantamatte cā’’ti padaṃ na dissati, itaraṃ dissati. Tāni dve padāni pāḷiyā virujjhanti. ‘‘Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā’’ti (pāci. 692) hi pāḷi. Tathā samantapāsādikāya (pāci. aṭṭha. 692) virujjhanti. ‘‘Parikkhepārahaṭṭhānaṃ ekena pādena atikkamati, thullaccayaṃ, dutiyena atikkamati, saṅghādiseso. Apicettha sakagāmato…pe… ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso’’ti (pāci. aṭṭha. 692) hi vuttaṃ.

Gaṇṭhipade cassa ‘‘parikkhepaṃ atikkāmentiyā’’ti vatvā ‘‘upacārepi eseva nayo’’ti vuttaṃ. Anugaṇṭhipade ca ‘‘aparikkhittassa gāmassa upacāraṃ ‘okkamantiyā’tipi potthakesu ekaccesu dissati, taṃ na gahetabba’’nti vuttaṃ. Aparampi vuttaṃ ‘‘aparikkhittassa gāmassa upacāraṃ ‘atikkāmentiyā’ti vacanenāpi evaṃ veditabbaṃ – vikāle gāmappavesane dvinnaṃ leḍḍupātānaṃ eva vasena upacāro paricchinditabbo, itarathā yathā ettha parikkhepārahaṭṭhānaṃ parikkhepaṃ viya katvā ‘atikkāmentiyā’ti vuttaṃ, evaṃ tatthāpi ‘aparikkhittassa gāmassa upacāraṃ atikkāmentassā’ti vadeyya. Yasmā pana tattha parikkhepārahaṭṭhānato uttarimeko leḍḍupāto upacāroti adhippeto. Tasmā tadatthadīpanatthaṃ ‘aparikkhittassa gāmassa upacāraṃ okkamantassā’ti vutta’’nti.

Yaṃ pana andhakaṭṭhakathāyaṃ parikkhepārahaṭṭhānaṃyeva upacāranti sallakkhetvā ‘‘parikkhepapaakkhepārahaṭṭhānānaṃ ninnānākaraṇadīpanatthaṃ upacāraṃ okkamantassā’’ti vuttaṃ, pāḷivisesamasallakkhetvā ‘‘aparikkhittassa gāmassa upacāraṃ atikkamantassa idha upacāro parikkhepo yathā bhaveyya, taṃ upacāraṃ paṭhamaṃ pādaṃ atikkāmentassa āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmentassa āpatti pācittiyassā’’ti vuttaṃ, taṃ na gahetabbameva pāḷiyā visesasambhavatoti. Porāṇagaṇṭhipade ‘‘upacāraṃ atikkāmentiyā bhikkhuniyā gāmantarāpattī’’ti vuttaṃ. Tasmā idha kaṅkhāvitaraṇiyā ‘‘ekena pādena itarassa…pe… atikkantamatte saṅghādiseso’’ti ayameva pāṭho veditabbo. Ettāvatā imesu yathāvuttesu ṭhānesu yathāvuttaparicchedova gāmoti veditabbo. Imassa atthassa dīpanatthaṃ ‘‘gāmo nāma ekakuṭikopī’’tiādi (pārā. 92) vuttaṃ. Imassa vasena asatipi parikkhepātikkame, upacārokkamane vā antarārāmato vā bhikkhunupassayato vā titthiyaseyyato vā paṭikkamanato vā taṃ gāmaṃ pavisantassa antarārāmaparikkhepassa, upacārassa vā atikkamanavasena gāmapaccayā āpattiyo veditabbā.

Gāmūpacāro pana ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) ettha parikkhittassa gāmassa parikkhepova, aparikkhittassa gāmassa parikkhepokāsova. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘gāmūpacāroti parikkhittassa gāmassa parikkhepo, aparikkhittassa gāmassa parikkhepokāso. Tesu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhatī’’ti (mahāva. aṭṭha. 144). Kiṃ panettha kāraṇaṃ, yena ayaṃ gāmo, gāmūpacāro ca idha aññathā, aññattha tathāti? Aṭṭhuppattito ‘‘tena kho pana samayena bhikkhū ‘bhagavatā ticīvarena avippavāsasammuti anuññātā’ti antaraghare cīvarāni nikkhipantī’’ti (mahāva. 143) imissā hi aṭṭhuppattiyā ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vuttaṃ. Tasmā yattha antaragharasaññā, tattha avippavāsasīmā na gacchatīti veditabbā. Tena ca udositasikkhāpade ‘‘antogāme cīvaraṃ nikkhipitvā antogāme vatthabba’’nti (pārā. 478) ca ‘‘sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabba’’nti ca vuttaṃ. Kappiyabhūmiyaṃ vasantoyeva hi kappiyabhūmiyaṃ nikkhittacīvaraṃ rakkhati. Sāsaṅkasikkhāpade pana ‘‘yasmā yattha gāme cīvaraṃ nikkhittaṃ, tena gāmena vippavasanto cīvarena vippavasatīti vuccati, tasmā puna gāmasīmaṃ okkamitvā vasitvā pakkamatī’’ti vuttaṃ. Tasmiñhi sikkhāpade gāmasīmā gāmo nāmāti adhippeto. Tattha vikāle gāmappavesanasikkhāpadavibhaṅge ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassā’’ti (pāci. 513) vacanato parikkhepo na gāmo. Kintu gāmūpacāroti lesena dassitaṃ hoti. Imasmiṃ pana sikkhāpadavibhaṅge ‘‘gāmūpacāro nāmā’’ti ārabhitvā ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti iminā aparikkhittassa parikkhepokāso gāmūpacāroti siddhaṃ. Tadatthasambhavato tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ, mahāpaccariyampi vuttaṃ. Upacāro hi ‘‘gāmo ekūpacāro nānūpacāro’’tiādīsu dvāraṃ, ‘‘ajjhokāso ekūpacāro’’ti ettha samantā sattabbhantarasaṅkhātaṃ pamāṇaṃ, tasmā ‘‘gāmūpacāroti parikkhittassa gāmassa parikkhepo, aparikkhittassa gāmassa parikkhepokāso’’ti andhakaṭṭhakathāyaṃ vuttanti veditabbaṃ. Tathā kurundiyaṃ, mahāpaccariyañca. Tathā pāḷiyampi ‘‘ajjhārāmo nāma parikkhittassa ārāmassa anto ārāmo, aparikkhittassa upacāro. Ajjhāvasatho nāma parikkhittassa āvasathassa anto āvasatho, aparikkhittassa upacāro’’tiādīsu dissati. Mahāaṭṭhakathāyaṃ pana ‘‘gāmūpacāro’’tiādīsu dissati. Tasmā dutiyo leḍḍupāto upacāroti adhippeto.

‘‘Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti pāḷivisesasambhavato ca paṭhamo leḍḍupāto gāmo eva, dutiyo gāmūpacāroti vuttaṃ. Parikkhittassa pana gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto gāmūpacāroti vuttanti ettha bhedo natthi. Ettāvatā parikkhittassa duvidho upacāro, aparikkhittassa catubbidho upacāro yattha sambhavati, yattha ca na sambhavati, taṃ sabbaṃ dassitaṃ hoti.

Gāmakhettassa ca gāmasīmāya ca lakkhaṇaṃ aṭṭhakathāyameva vuttaṃ. Ubhayañhi atthato ekaṃ. Tattha gāmasīmāya gāmabhāvo sāsaṅkasikkhāpadavasena veditabbo.

Gāmasīmūpacāro nāma manussānaṃ kaṭṭhatiṇapupphaphalādiatthikānaṃ vanacarakānaṃ valañjanaṭṭhānaṃ. Imassa gāmasīmūpacārabhāvo udositasikkhāpade, ‘‘agāmake araññe samantā sattabbhantarā’’ti (pārā. 494) āgataṭṭhāne khandhake (mahāva. 147) ca veditabbo. Ettha hi bhagavā gāmantavāsīnaṃ bhikkhūnaṃ sīmaṃ dassento ‘‘yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharatī’’ti (mahāva. 147) vatvā dasseti. Tadanantarameva ‘‘agāmake’’tiādinā sattabbhantarasīmaṃ dasseti. Tasmā yo bhikkhu gāmaṃ vā nigamaṃ vā upanissāya na viharati, kevalaṃ nāvāyaṃ vā thalamaggena vā addhānamaggappaṭipanno hoti, tassa tattha tattha sattabbhantarasīmā labbhatīti veditabbo. Vuttañhi ‘‘ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabba’’ntiādi (pārā. 489). Idameva araññaṃ sandhāya ‘‘āraññakasīmāya ekaṃ agāmakaṃ arañña’’nti vuttaṃ.

Yaṃ sandhāya ‘‘agāmake araññe addhayojane addhayojane āpatti pācittiyassā’’ti (pāci. 414) pāḷiyaṃ vuttaṃ. Idaṃ saṃvidhānasikkhāpadānaṃ ekaṃ agāmakaṃ araññaṃ nāma.

Purimena pana sagharaṃ saṅgahitaṃ, iminā tamasaṅgahitanti. Yaṃ sandhāya gaṇamhā ohīyanādhikāre aṭṭhakathāyaṃ (pāci. aṭṭha. 692) ‘‘agāmake araññeti ettha ‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’nti evaṃ vuttaṃ lakkhaṇaṃ araññaṃ. Taṃ paneta kevalaṃ gāmābhāvena ‘agāmaka’nti vuttaṃ, na viñjhāṭavisadisatāyā’’ti vuttaṃ. Yaṃ sandhāya ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654; pāci. 573) vuttaṃ. Idaṃ āraññakasenāsanaṃ nāma parikkhittassa parikkhepato bahi, aparikkhittassa pana parikkhepokāsato bahi sarukkhaṃ vā arukkhaṃ vā vihāre kunnadisamākiṇṇampi araññaṃ nāma. Tathā ‘‘gaṇamhā ohīyanakassa eka’’nti vuttaṃ. Idaṃ araññaṃva. Idaṃ pana pubbe agāmakabhāvena āgataṭṭhāne vuttalakkhaṇameva hutvā nikkhamitvā bahi indakhīlā dassanūpacāravijahane ekameva āpattiṃ karoti, tato uddhaṃ anāpatti. ‘‘Saṃvidhānasikkhāpadānaṃ eka’’nti vuttaṃ pana addhayojane addhayojane ekekaṃ āpattiṃ karoti, na tato oraṃ. Itarāni tīṇi yathāvuttaparicchedato orameva tattha vuttavidhiṃ na sampādenti, paraṃ sampādenti. Evametesaṃ aññamaññanānattaṃ veditabbaṃ.

Tattha pañcavidhe gāme yo ‘‘parikkhittassa gāmassa indakhīle ṭhitassa leḍḍupāto’’ti (pārā. 92) vutto, so na katthaci vinayapiṭake upayogaṃ gato, kevalaṃ aparikkhittassa parikkhepokāsato aparo eko leḍḍupāto gāmūpacāro nāmāti dīpanatthaṃ vutto. Parikkhittassapi ce gāmassa eko leḍḍupāto kappiyabhūmisamāno upacāroti vutto, pageva aparikkhittassa parikkhepokāsato eko. So pana pākaṭattā ca ajjhokāsattā ca okkamantassa āpattiṃ karoti ṭhapetvā bhikkhuniyā gāmantarāpattiṃ. Bhikkhuniyo hi tasmiṃ dutiyaleḍḍupātasaṅkhāte gāmūpacāre vasantī āpattiñca āpajjanti, gāmaṃ pavisantī gāmantarāpattiñca. Tāsañhi ṭhitaṭṭhānaṃ araññasaṅkhyaṃ gacchati ‘‘tāvadeva chāyā metabbā…pe… tassā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā’’ti (cūḷava. 430) vacanato. Araññappaṭisaṃyuttānaṃ sikkhāpadānaṃ, vikālegāmappavesanasikkhāpadassa (pāci. 508) ca bhikkhunīnaṃ asādhāraṇattā ca antarārāmabhikkhunupassayappaṭikkamanādīnaṃ kappiyabhūmibhāvavacanato ca ‘‘ekā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassā’’tiādisikkhāpadapaññattito (pāci. 692) ca bhikkhunikkhandhakanayaena vā yasmā parikkhittassa gāmassa indakhīlato paṭṭhāya aparikkhittassa upacārato paṭṭhāya nīyati, tattha antaraghare nikkhittacīvare sati caturaṅgasamodhānena bhikkhū vasanti, tasmā sagāmakaṃ nāma hoti.

Avippavāsasīmāya ekaṃ nāma ‘‘na, bhikkhave, bhikkhuniyā araññe vatthabbaṃ, yā vaseyya, āpatti dukkaṭassā’’ti (cūḷava. 431) vacanato bhikkhunīnaṃ araññavāso nāma natthīti siddhaṃ. Tāya hi araññe bhikkhunupassaye sati antoāvāsepi dutiyikāya dassanasavanūpacāraṃ vijahantiyā āpatti. Tasmā avippavāsasīmādhikāre ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) ettha yaṃ ṭhānaṃ ṭhapitaṃ, tattheva bhikkhunupassayopi kappati, na tato paraṃ.

Tāsañca avippavāsasīmākammavācāyaṃ ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vacanaṃ natthīti katvā tesveva gāmagāmūpacāresu pharati. Tato paraṃ dutiyesu leḍḍupātādīsu tāsaṃ akappiyabhūmikattā na samānasaṃvāsakasīmā araññe pharati bhikkhūnaṃ gāmagāmūpacāraṃ viya. Tasmā vuttaṃ ‘‘bhikkhuniyā ṭhapetvā gāmantarāpatti’’nti.

Evaṃ tāva pañcavidhaṃ gāmabhedaṃ, araññabhedañca ñatvā idāni ‘‘atthi gāmo na gāmaparihāraṃ katthaci labhatī’’tiādibhedo veditabbo. Tattha yo aṭṭhakathāyaṃ ‘‘amanusso nāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto’’ti vutto, so gāmo na gāmaparihāraṃ katthaci sikkhāpade labhati. Yañhi sandhāya aṭṭhakathāyaṃ ‘‘taṃ panetaṃ buddhakāle, cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahita’’nti (pārā. aṭṭha. 1.84; dī. ni. aṭṭha. 1.150) vuttaṃ. Yo pana paṭirājacorādīhi viluttattā, kevalaṃ bhayena vā chaḍḍito sagharova antarahitagāmabhūto, so ‘‘gāmantare gāmantare āpatti pācittiyassā’’ti (pāci. 183) vuttapācittiyaṃ janeti, vikāle gāmappavesanaṃ, sekhiye cattāri janetīti veditabbā. Yo pana gāmo yato vā manussā kenacideva karaṇīyena punapi āgantukāmā eva apakkantāti vutto, amanusso so pakatigāmasadisova.

Atthi araññaṃ na araññaparihāraṃ katthaci labhatīti ettha ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro’’ti (pārā. 494) ettha yvāyaṃ nānūpacāroti vutto, taṃ veditabbaṃ. Yo pana parikkhittassa ekaleḍḍupātasaṅkhāto gāmūpacāranāmako gāmo, yo vā sattho nātirekacātumāsaniviṭṭho, so atthi gāmo na gāmakiccaṃ karoti. Na hi taṃ ṭhānaṃ okkamanto gāmappavesanāpattiṃ āpajjati. Yaṃ pana gāmasīmāya pariyāpannaṃ manussānaṃ valañjanaṭṭhānabhūtaṃ araññaṃ, taṃ atthi araññaṃ na araññakiccaṃ karoti nāma. Na hi tattha āraññakasīmā labbhatīti. Ettāvatā ‘‘gāmā vā araññā vā’’ti imissā anupaññattiyā lakkhaṇānupaññattibhāvo dassito hoti.

‘‘Gonisādiniviṭṭhopi gāmo’’ti ettha sace tassa gāmassa gāmakhettaparicchedo atthi, sabbopi eko gāmo. No ce, upacārena vā parikkhepena vā paricchinditabbo. Sace gāmakhette sati kānici tāni gharāni aññamaññaupacārappahonakaṃ ṭhānaṃ atikkamitvā dūre dūre katāni honti, vikāle gāmappavese upacārova pamāṇaṃ. Antaragharappaṭisaṃyuttesu sekhiyesu, bhikkhuniyā gāmantarāpattīsu ca gharānaṃ parikkhepārahaṭṭhānaṃ pamāṇaṃ, uposathādikammānaṃ gāmakhettaṃ pamāṇaṃ, āraññakasenāsanassa āsannagharassa dutiyaleḍḍupātato paṭṭhāya pañcadhanusatantaratā pamāṇanti evaṃ no paṭibhānanti ācariyā.

‘‘Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘ayampi visuṃgāmo hotū’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā’’ti (mahāva. aṭṭha. 147) aṭṭhakathāvacanato taṃ pavisantiyā bhikkhuniyā gāmantarāpatti hoti eva. Sace tattha vihāro vā devakulaṃ vā sabhā vā gehaṃ vā natthi, kevalaṃ vatthumattakameva hoti, gāmoti vinayakammaṃ sabbaṃ tattha kappati. ‘‘Amanusso gāmo’’ti hi vuttaṃ. Tañca ṭhānaṃ itarassa gāmassa parikkhepabbhantare vā upacārabbhantare vā hoti, vikāle gāmappavesanaṃ āpucchitvāva gantabbaṃ. No ce, araññaṃ viya yathāsukhaṃ gantabbaṃ. Tattha ce ārāmo vā titthiyaseyyādīsu aññatarovā hoti, laddhakappameva. Bhikkhunupassayo ce hoti, gāmaṃ piṇḍāya pavisantiyā bhikkhuniyā gāmantarāpatti pariharitabbā. ‘‘Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmā’’ti (pārā. 92) ettha parikkhepe sati yathāvuttaparicchedaṃ gāmameva ṭhapetvā avasesaṃ tassa upacāraṃ, tato parañca araññaṃ nāma, parikkhepe asati yathāvuttaparicchedaṃ gāmūpacārameva ṭhapetvā tato paraṃ avasesaṃ araññaṃ nāmāti adhippāyo. Evaṃ sati ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) vuttalakkhaṇe agāmake araññe gaṇamhāohīyanāpatti, tattha avippavāsasīmāya pharaṇaṃ vikāle gāmappavesanāpattiyā anāpattīti evamādivinayavidhi sameti, aññathā na sameti.

‘‘Ṭhapetvā gāmūpacāraṃ avasesaṃ araññaṃ nāmā’’ti (mahāva. 144) vutte gāmūpacārato paro araññanti siddhe ‘‘ṭhapetvā gāma’’nti visesattho na dissati, gāmassa pana araññabhāvappasaṅgabhayā vuttanti ce? Na, gāmūpacārassa abhāvappasaṅgato. Sati hi gāme gāmūpacāro hoti, so ca tava matena araññabhūto. Kuto dāni gāmūpacāro. Gāmūpacāropi ce araññasaṅkhyaṃ gacchati, parova gāmoti katvā na yuttaṃ gāmassa araññabhāvappasaṅgato ca. Tasmā ‘‘gāmā vā araññā vā’’ti ettha gāmūpacāropi ‘‘gāmo’’ tveva saṅgahito. Tasmā gāmassa araññabhāvappasaṅgo na yujjati. Yadi evaṃ ‘‘ṭhapetvā gāmaṃ avasesaṃ araññaṃ nāmā’’ti ettakaṃ vattabbanti ce? Na, araññassa paricchedajānanappasaṅgato. Tathā hi vutto ‘‘araññaparicchedo na paññāyatī’’ti no laddhi. Gāmūpacārapariyanto hi idha gāmo nāma. Yadi evaṃ ‘‘gāmassa ca araññassa ca paricchedadassanatthaṃ vutta’’nti aṭṭhakathāyaṃ vattabbaṃ, ‘‘araññassa paricchedadassanatthaṃ vutta’’nti kimatthaṃ vuttanti ce? Vuccate – aṭṭhakathācariyena paṭhamagāmūpacāraṃyeva sandhāya vuttaṃ ‘‘araññaparicchedadassanattha’’nti sabbasikkhāpade hi bāhiraindakhīlato paṭṭhāya gāmūpacāraṃ araññaṃ nāma. Gāmaparicchedavacane payojanaṃ panettha natthi parikkhepeneva pākaṭabhūtattā. Dutiyagāmūpacārova gāmassa paricchedadassanatthaṃ vutto parikkhepabhāvena apākaṭattā. Tattha paṭhamagāmūpacāro ce araññaparicchedadassanatthaṃ vutto, tattha na vattabbo. ‘‘Nikkhamitvā indakhīlā sabbametaṃ arañña’’nti vattabbaṃ. Evaṃ sante subyattataraṃ araññaparicchedo dassito hoti, micchāgāho ca na hoti.

‘‘Majjhimassa purisassa leḍḍupāto’’ti hi vutte ayaṃ gāmūpacārova araññaṃ gāmūpacārassa vibhaṅgattā. Yadi araññaparicchedadassanatthaṃ vuttaṃ, avuttakameva, araññato paranti ca micchāgāho hotīti ce, nanu vuttaṃ ‘‘paṭhamameva idaṃ parikkhittassa gāmassa upacāraniyamanatthaṃ vutta’’nti? Araññaparicchedadassanatthaṃ kiñcāpi ‘‘gāmūpacāro’’tiādi āraddhaṃ, indakhīle ṭhitassa majjhimassa purisassa leḍḍupātoti pana evaṃ vacanappayojanaṃ. Aparikkhittassa ca gāmassa yvāyaṃ leḍḍupāto upacāro’’ti mahāaṭṭhakathāyaṃ vutto, tassa niyamananti vuttaṃ hoti. Kathaṃ paññāyatīti ce? ‘‘Araññaṃ nāmā’’ti padaṃ anuddharitvā ‘‘gāmūpacāro nāmā’’ti uddharaṇassa katattā. Tattha ‘‘gāmūpacāro nāmā’’ti mātikāyaṃ avijjamānaṃ padaṃ uddharanto tayo atthavase dasseti. Seyyathidaṃ – araññaparicchedadassanameko attho, aparikkhittassa gāmassa upacārena saddhiṃ paricchedadassanameko, na kevalaṃ aparikkhittassayeva upacāro vinayādhikāre sappayojano dassitabbo, nippayojanopi parikkhittassa upacāro iminā pariyāyena labbhatīti anusaṅgappayojanameko atthopi veditabbo.

‘‘Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti idaṃ bhagavā tayo atthavase paṭicca abhāsi. Seyyathidaṃ – aparikkhittassa gāmassa paricchedadassanameko, avippavāsasīmādhikāre ayameva gāmūpacāroti dassanameko, tattha ṭhitassa dutiyo leḍḍupāto sabbattha gāmappaṭisaṃyuttesu sikkhāpadesu sakiccako upacāroti dassanamekoti evaṃ bhagavā attano desanāvilāsappattiyā ekekapaduddhāraṇena tayo atthavase dassetīti veditabbaṃ.

Tathā avippavāsasīmākammavācāya ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) etthāpi parikkhepe sati gāmaṃ ṭhapetvā, asati gāmūpacāraṃ ṭhapetvāti attho. Parikkhittassa, aparikkhittassa ca majjhe ārāme avippavāsasīmāsammannanakāle ayaṃ nayo ativiya yujjati. Ubhayaparivajjanato pubbe vuttanayena vā ubhayattha ubhayaṃ labbhateva. ‘‘Antarārāmesu pana āciṇṇakappā bhikkhū avippavāsasīmaṃ sammannantī’’ti gaṇṭhipade vuttaṃ. ‘‘Antaragharappaṭisaṃyuttānaṃ sekhiyānaṃ antarārāmesu asambhavato antarārāmo na gāmasaṅkhaṃ gacchati, tasmā tatthapi avippavāsasīmā ruhatevā’’ti eke. Te bhikkhū dutiyassa gāmūpacārassa gāmasaṅkhāsabhāvato tāsaṃ imāya dutiyāya avippavāsakammavācāya abhāvaṃ dassetvā paṭikkhipitabbā. Ajjhārāmo pana gāmopi samāno titthiyaseyyādi viya kappiyabhūmīti veditabbo.

Āpattiyā paricchedaṃ, tathānāpattiyāpi ca;

Dassetuṃ gāmasambandha-sikkhāpadavibhāvane.

Gāmagāmūpacārā dve, dassitā idha tādinā;

Sīmā sīmūpacārā tu, anekantāti nuddhaṭā.

Upacārā ca dve honti, bāhirabbhantarabbasā;

Parikkhittāparikkhitta-bhedā ce caturo siyuṃ.

Ayañhi upacārasaddo vinayapiṭake ‘‘anujānāmi, bhikkhave, agilānenapi ārāme ārāmūpacāre chattaṃ dhāretu’’nti (cūḷava. 270) evamādīsu bāhire upacāre dissati. Bāhiro upacāro nāma parikkhepato, parikkhepārahaṭṭhānato vā eko leḍḍupāto. ‘‘Ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo, aparikkhittassa upacāro. Ajjhāvasatho nāma parikkhittassa āvasathassa antoāvasatho, aparikkhittassa upacāro’’tiādīsu (pāci. 506) pana upacārasaddo abbhantare upacāre dissati. Abbhantaro upacāro ca nāma parikkhepo, parikkhepārahaṭṭhānañca hoti. Idha pana parikkhepo ‘‘ajjhārāmo, ajjhāvasatho’’ti vā na vuccati, anto eva ārāmo, āvasathoti vā. Tesu bāhirabbhantarabhedabhinnesu dvīsu upacāresu avippavāsasīmādhikāre ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) ettha gāmūpacāro nāma abbhantarūpacāro adhippeto, na bāhiro. Bhikkhuniyā araññasaññitatāya tassa bāhirassa, tassā gāmantarāpattiyā ṭhānabhūtattā ca abbhantaraupacārassāti idamettha kāraṇadvayaṃ veditabbaṃ. Tattha idha adinnādānapārājikavibhaṅgeyeva paṭhamo gāmūpacāro dassito, so bāhiro, dutiyo abbhantaroti veditabbo. Paṭhamena ca aparikkhittassa gāmassa dutiyaleḍḍupātasaṅkhāto bāhiro upacāro, dutiyena ca parikkhittassa gāmassa parikkhepato bāhirasaṅkhāto abbhantaro upacāro lesena dassitoti veditabbo. Evaṃ cattāropi upacārā idha bhagavatā desanāvilāsappattena desanālīlāya dassitā hontīti ayaṃ nayo suṭṭhu lakkhetvā ācariyehi sammantayitvā yathānurūpaṃ tattha yojetabbo. Itarathā –

Asambudhaṃ buddhamahānubhāvaṃ;

Dhammassa gambhīranayattatañca;

Yo vaṇṇaye naṃ vinayaṃ aviññū;

So duddaso sāsananāsahetu.

Pāḷiṃ tadatthañca asambudhañhi;

Nāseti yo aṭṭhakathānayañca;

Anicchayaṃ nicchayato parehi;

Gāmoti teyeva purakkhato so.

Anukkameneva mahājanena;

Purakkhato paṇḍitamāni bhikkhu;

Apaṇḍitānaṃ vimatiṃ akatvā;

Ācariyalīlaṃ purato karoti.

Tattha hi pāḷiyaṃ ‘‘gāmassa upacāro gāmūpacāro, gāmasaṅkhāto upacāro gāmūpacāro nāmā’’ti uddharitvā gāmassa upacāraṃ dassento ‘‘indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’’ti (pārā. 92) vatvā puna gāmasaṅkhātaṃ upacāraṃ dassento ‘‘gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti vuttaṃ. Imamatthaṃ sandhāya vikāle gāmappavesanagāmantaraaappavāsasammutiādīsu parikkhepārahaṭṭhānameva gāmūpacāranti vuttanti likhitaṃ.

Atthato ekanti ettha saṅkhāsaddaṃ saṅkhātasaddena samānayati. ‘‘Ādiyeyyā’’ti idaṃ pañcavīsatiyā avahārānaṃ sādhāraṇapadaṃ. Ṭhānācāvanavasena ca khīlādīni saṅkāmetvā khettādiggahaṇavasena cāti attho. Ṭhānācāvane yathā sāmikassa dhuranikkhepādiṃ anoloketvāva āpatti, tathā ihāpīti gahetabbā.

‘‘Asukaṃ nāma bhaṇḍaṃ avaharissāmī’’ti sabbesaṃ ekāsayattā ‘‘ekenāpī’’ti vuttaṃ. Yadi āṇatti icchitabbā, saṃvidhāvahāro nāma eko avahāro parihāyitabbo.

Okāsaparikappe ṭhānācāvanāya gahitampi okāsaparikappitattā rakkhati. Okāsātikkamova pamāṇaṃ pubbe asuddhacittena gahitattā. Idāni suddhacittena gahitepi hoti evāti vadanti, taṃ na sundaraṃ. Ettha pana vinicchayo samantapāsādikaṃ oloketvā gahetabbo.

Uddhāro natthīti ṭhānācāvanaṃ natthīti attho.

Uddhatamatte avahāro sakalassa payogassa niṭṭhāpitattā, na atthasādhakavasena. Uddhāreyeva rakkhatīti ettha eva-saddena pātane na rakkhatīti atthe siddhepi atthasādhakavasena atthaṃ dassetuṃ ‘‘taṃ uddharitvā’’tiādi vuttaṃ.

‘‘Pathabyārājapadesarājādayo bahū, tesaṃ saṅgaṇhanatthaṃ ‘rājāno’ti bahuvacanaṃ vutta’’nti likhitaṃ. Kiñcāpi bahuvacanaṃ kataṃ, idaṃ pana ekaṃ bimbisāramevāti daṭṭhabbaṃ. Rājānoti kiñci aniddisitvā sādhāraṇavasena kiñcāpi vuttaṃ, idaṃ pana bimbisāramevāti.

Pubbappayogeti ettha gamanakāle maggasodhanādhikaraṇe apācittiyakhette dukkaṭaṃ, latācchedanādīsu pācittiyameva. Gantvā pana kumbhimatthake jātalatādicchedane sahapayogattā dukkaṭaṃ. ‘‘Ekabhaṇḍe evaṃ bhāriyamidaṃ, ‘tvampi ekapassaṃ gaṇha, ahampi ekapassaṃ gaṇhāmī’ti saṃvidahitvā ubhayesaṃ payogena ṭhānācāvane kate kāyavācācittehi samuṭṭhāti. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassāti vuttalakkhaṇena virujjhatī’’ti vinayagaṇṭhipade likhitaṃ. Pi-saddo panettha tattheva likhito.

Kāyavācāsamuṭṭhānaṃ, yassā āpattiyā siyā;

Tatra vācaṅgaṃ cittaṃva, kammaṃ nassā vidhīyati.

Kiriyākiriyādikaṃ yañce, yampi kammattayaṃ bhave;

Na yuttaṃ taṃ viruddhattā, kammamekaṃva yujjatīti. (vajira. ṭī. pārājika 131 pakiṇṇakakathāvaṇṇanā);

Dutiyapārājikavaṇṇanā niṭṭhitā.

3. Tatiyapārājikavaṇṇanā

Yathā ñātapariññā dhammānaṃ sabhāvajānanameva ‘‘idaṃ rūpaṃ, ayaṃ vedanā’’ti, tīraṇapariññā pana dhammasabhāvena saddhiṃ aniccādivasena pavattamānaṃ ‘‘rūpaṃ aniccanti vā’’tiādi, evamidha saddhiṃ cetetvā ekattenāpi pāṇātipātābhāvā ‘‘jīvitā voropeyyā’’ti vuttaṃ. ‘‘Manussaviggaha’’nti vuttattā gabbhaseyyakānaṃ vasena sabbasukhumaattabhāvato paṭṭhāya dassetuṃ ‘‘kalalato paṭṭhāyā’’ti āha. Ettha jīvitā voropento paccuppannato viyojeti. Tattha khaṇapaccuppannaṃ na sakkā voropetuṃ, santatipaccuppannaṃ vā addhāpaccuppannaṃ vā sakkā. Kathaṃ? Tasmiñhi upakkame kate laddhūpakkamaṃ jīvitadasakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa paccayo hoti. Santatipaccuppannaṃ yathā dve tayo javanavāre javitvā nirujjhati, addhāpaccuppannañca tadanurūpaṃ katvā nirujjhati, tathā paccayo hoti. Tato santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathāparicchinnakālaṃ apatvā antarāva nirujjhati. Evaṃ tadubhayampi voropetuṃ sakkā. Tasmā paccuppannaṃ viyojeti.

‘‘Imassa panatthassā’’ti vohāravasena vuttamatthaṃ paramatthavasena āvibhāvatthaṃ ‘‘pāṇo veditabbo’’tiādi vuttaṃ. Kāyaviññattisahitāya cetanāya payujjatīti payogo, ko so? Sarīre satthādīnaṃ gamanaṃ paharaṇanti kāyavacīviññattisahitāya cetanāya parasarīre satthapātanaṃ. Dūre ṭhitanti dūre vā tiṭṭhatu, samīpe vā. Hatthato muttena pahāro nissaggiyo. Tatthāti nissaggiyappayoge. Yo koci maratūti ettha mahājanasamūhe na sakkā. Yassūpari saro patati, tasseva jīvitamaraṇaṃ kātuṃ, na yassa kassaci jīvitamaraṇaṃ. Āṇāpananti vacīviññattisahitāya cetanāya adhippetatthasādhanaṃ. Teneva ‘‘sāvetukāmo na sāvetī’’ti (pārā. 54) vuttaṃ. Āṇattiniyāmakāti āṇattikappayogasādhikā. Etesu hi avirajjhitesu eva āṇattipayogo hoti, na aññathā.

Rūpūpahāroti ettha –

‘‘Mamālābhena esitthī, maratū’’ti samīpago;

Duṭṭhacitto sace yāti, hoti so itthimārako.

Bhikkhatthāya sace yāti, jānantopi na mārako;

Anatthiko hi so tassā, maraṇena upekkhako.

Viyogena ca me jāyā, jananī ca na jīvati;

Iti jānaṃ viyuñjanto, tadatthiko hoti mārako.

Pabbajjādinimittañce, yāti jānaṃ na mārako;

Anatthiko hi so tassā, maraṇena upekkhako.

Hārakasaddassa bhedato atthaṃ vitthāretvā ubhayampi ekamevāti dassetuṃ ‘‘satthañca taṃ hārakañcā’’tiādi vuttaṃ. Etena thāvarappayogaṃ dasseti sāhatthikādīsu payogesu. ‘‘Iti cittamano’’ti uddharitvāpi itisaddassa attho na tāva vutto. Kiñcāpi na vutto, adhikāravasena pana āgataṃ itisaddaṃ yojetvā iti cittasaṅkappoti ettha ‘‘maraṇasaññī maraṇacetano maraṇādhippāyo’’ti vuttattā maraṇaṃyeva vakkhatīti veditabbo. Vuttanayenāti chappayogavasena. Sāhatthikanissaggiyappayogesu sanniṭṭhāpakacetanāya sattamāya saha uppannakāyaviññattiyā sāhatthikatā veditabbā. Āṇattike pana sattahipi cetanāhi saha vacīviññattisambhavato satta satta saddā ekato hutvā ekekakkharabhāvaṃ gantvā yattakehi akkharehi attano adhippāyaṃ viññāpenti, tadavasānakkharasamuṭṭhāpikāya sattamacetanāya sahajātavacīviññattiyā āṇattikatā veditabbā.

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikavaṇṇanā

Idheva saṅgahanti ‘‘iti jānāmi, iti passāmī’’ti pade kathanti ce, ‘‘iti jānāmī’’tiādimāha. Kevalaṃ ‘‘pāpicchatāyā’’ti (kaṅkhā. aṭṭha. catutthapārājikavaṇṇanā) vacanato mandattā momūhattā samudācarantassa anāpattīti dīpitaṃ. ‘‘Atītakāle sotāpannomhī’’ti vadanto pariyāyena vadati, ‘‘yo te vihāre vasati, so bhikkhu arahā’’tiādīsu (pari. 165) viya sikkhāpadepi ‘‘iti jānāmī’’ti (pārā. 195, 197) paccuppannameva vuttaṃ.

Catutthapārājikavaṇṇanā niṭṭhitā.

Mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunidūsako, lambīādayo ca cattāro paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti ce? Na, adhippāyājānanato. Mātughātakādayo hi cattāro idhānupasampannā eva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ekena pariyāyena methunadhammaṃ paṭisevino honti, tasmā visuṃ vuttā. Na labhati bhikkhūhīti ettha ‘‘uposathādibhedaṃ saṃvāsa’’nti ettakaṃ vuttaṃ. Vinayaṭṭhakathāyaṃ ‘‘uposathappavāraṇāpātimokkhuddesasaṅghakammappabheda’’nti vuttaṃ. Pāḷiyaṃ ‘‘saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā’’ti (pārā. 55, 92, 172, 198) vuttaṃ. Tividhenāpi saṅghakammaṃ kātuṃ na vaṭṭatīti paṭikkhittaṃ. ‘‘Na, bhikkhave, gahaṭṭhena nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādi (mahāva. 154) pātimokkhappavāraṇāsu eva āgataṃ, aññesu ca evarūpesu ṭhānesu sesaṃ kammaṃ kātuṃ natthi paṭikkhepo. Ācariyāpi ‘‘sesaṃ kammaṃ kātuṃ vaṭṭati, natthi āpattī’’ti vadanti. ‘‘Antimavatthu ajjhāpannaṃ amūlakena pārājikena codentassa saṅghādiseso, saṅghādisesena codentassa pācittiyanti bhikkhuno viya vuttaṃ, na anupasampannassa viya dukkaṭaṃ. Tasmā tena sahaseyyā, tassa paṭiggahaṇañca bhikkhussa vaṭṭatīti ācariyā vadantī’’ti likhitaṃ. ‘‘Yathā pure tathā pacchāti ‘ekakammaṃ ekuddeso samasikkhatā’ti evaṃ vuttasaṃvāsassa abhabbatāmattaṃ sandhāya vutta’’nti vadanti, vīmaṃsitabbaṃ.

Idāni catunnampi sādhāraṇaṃ pakiṇṇakaṃ – methunadhammaṃ paṭisevanto atthi koci pārājiko hoti asaṃvāso, atthi koci na pārājiko hoti asaṃvāso, atthi koci na pārājiko saṃvāso dukkaṭavatthusmiṃ vā thullaccayavatthusmiṃ vā paṭisevanto, atthi koci na pārājiko pakkhapaṇḍako apaṇḍakapakkhe upasampanno paṇḍakapakkhe methunadhammaṃ paṭisevanto. So āpattiṃ nāpajjatīti na pārājiko nāma. Na hi abhikkhussa āpatti nāma atthi. So anāpattikattā apaṇḍakapakkhe āgato kiṃ asaṃvāso hoti, na hotīti? Hoti. ‘‘Abhabbo tena sarīrabandhanenā’’ti (mahāva. 129) hi vuttaṃ. ‘‘Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… asaṃvāso’’ti (pārā. 44) vuttattā yo bhikkhubhāvena methunaṃ dhammaṃ paṭisevati, so eva abhabbo. Nāyaṃ apārājikattāti ce? Na, ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’’ti (mahāva. 126) vuttaṭṭhāne yathā abhikkhunā kammavācāya sāvitāyapi kammaṃ ruhati kammavipattiyā asambhavato, evaṃsampadamidaṃ daṭṭhabbaṃ. Tatrāyaṃ viseso – upasampannapubbo evaṃ ce kammavācaṃ sāveti, saṅgho ca tasmiṃ upasampannasaññī eva ce, kammaṃ ruhati, nāññathāti no khantīti ācariyo.

Gahaṭṭho vā titthiyo vā paṇḍako vā kammavācaṃ sāveti, saṅghena kammavācā na vuttā hoti. ‘‘Saṅgho upasampādeyya saṅgho upasampādeti, upasampanno saṅghenā’’ti (mahāva. 127) hi vacanato saṅghena kammavācāya vattabbatāya saṅghapariyāpannena, saṅghapariyāpannasaññitena vā ekena vuttāya saṅghena vuttā hotīti veditabbo, na gahaṭṭhatitthiyapaṇḍakādīsu aññatarena. Ayameva sabbakammesu yutti daṭṭhabbā.

Tathā atthi methunaṃ dhammaṃ paṭisevanto koci nāsetabbo, ‘‘yo bhikkhunidūsako, ayaṃ nāsetabbo’’ti (mahāva. 114-115 atthato samānaṃ) vuttattā tena eva so anupasampannova sahaseyyāpattiṃ vā aññaṃ vā tādisaṃ janeti, tassa omasane ca dukkaṭaṃ hoti. Abhikkhuniyā methunadhammaṃ paṭisevanto na nāsetabbo, ‘‘antimavatthuṃ ajjhāpanno, bhikkhave, anupasampanno na upasampādetabbo’’ti pāḷiyā abhāvato, teneva so upasampannasaṅkhaṃ gacchati, sahaseyyāpattiādiṃ na janeti, kevalaṃ asaṃvāsoti katvā gaṇapūrako na hoti. Ekakammaekuddeso hi saṃvāsoti vutto, samasikkhatāpi saṃvāsoti katvā so tena saddhiṃ natthīti. Padasodhammāpattiṃ pana janetīti kāraṇacchāyā dissatīti. Yathā bhikkhuniyā saddhiṃ bhikkhusaṅghassa ekakammādino saṃvāsassa abhāvā bhikkhunī asaṃvāsā bhikkhussa, tathā bhikkhu ca bhikkhuniyā, padasodhammāpattiṃ pana na janeti. Tathā antimavatthuṃ ajjhāpannopi ekecco ‘‘yo nāsetabboti vutto’’ti iminā nidassanena sakāraṇacchāyā ajjhupekkhitā hotīti na gahaṇaṃ gacchati. Apica ‘‘ubho nāsetabbā, dūsako nāsetabbo’’ti (pārā. 66) vacanato, ‘‘mettiyaṃ bhikkhuniṃ nāsethā’’ti (pārā. 384) vacanato ca yo saṅghamajjhaṃ pavisitvā anuvijjakena anuvijjiyamāno parājito, sopi anupasampannova, na omasavādapācittiyaṃ janetīti veditabbo.

Apicettha sikkhāpaccakkhātakacatukkaṃ veditabbaṃ. Atthi hi puggalo sikkhāpaccakkhātako na sikkhāsājīvasamāpanno, atthi puggalo na sikkhāpaccakkhātako sikkhāsājīvasamāpanno, atthi puggalo sikkhāpaccakkhātako ceva sikkhāsājīvasamāpanno ca, atthi puggalo neva sikkhāpaccakkhātako na sikkhāsājīvasamāpanno. Tattha tatiyo bhikkhunī sikkhāpaccakkhātakā veditabbā. Sā hi yāva na liṅgaṃ pariccajati, kāsāvesu saussāhāva samānā sāmaññā cavitukāmā sikkhaṃ paccakkhantīpi bhikkhunī eva sikkhāsājīvasamāpannāva. Vuttañhi bhagavatā ‘‘natthi, bhikkhave, bhikkhuniyā sikkhāpaccakkhāna’’nti. Kadā pana sā abhikkhunī hotīti? Yadā sā vibbhantāti saṅkhaṃ gacchati. Vuttañhi bhagavatā ‘‘yadeva sā vibbhantā, tadeva sā abhikkhunī’’ti (cūḷava. 434). Kittāvatā pana vibbhantā hotīti? Sāmaññā cavitukāmā kāsāvesu anālayā kāsāvaṃ vā apaneti, naggā vā gacchati, tiṇapaṇṇādinā vā paṭicchādetvā gacchati, kāsāvaṃyeva vā gihinivāsanākārena nivāseti, odātaṃ vā vatthaṃ nivāseti, liṅgeneva vā saddhiṃ titthiyesu pavisitvā kesaluñcanādivataṃ samādiyati, titthiyaliṅgaṃ vā samādiyati, tadā vibbhantā nāma hoti. Tattha yā saliṅge ṭhitāva titthiyavataṃ samādiyati, sā titthiyapakkantabhikkhu viya pacchā pabbajjampi na labhati. Sesā pabbajjameva labhati, na upasampadaṃ. Pāḷiyaṃ kiñcāpi ‘‘yā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā’’ti (cūḷava. 434) vacanato yā paṭhamaṃ vibbhamitvā pacchā titthāyatanaṃ saṅkantā, sā āgatā upasampādetabbāti anuññātaṃ viya dissati. Saṅgītiācariyehi pana ‘‘catuvīsati pārājikānī’’ti (pārā. aṭṭha. 2.233) vuttattā na puna sā upasampādetabbā. Tasmā eva sikkhāpaccakkhānaṃ nānuññātaṃ bhagavatā. Antimavatthuṃ ajjhāpannā pana bhikkhunī eva. Pakkhapaṇḍakīpi bhikkhunī eva. Imaṃ nayaṃ catūsupi yojetvā yathārahaṃ kathetabbaṃ.

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Aññatra supinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanāti likhitaṃ. Yaṃ panettha ‘‘supine upaṭṭhitaṃ nimittañhi dubbala’’nti vuttaṃ, taṃ anekantaṃ, na ca ārammaṇadubbalatāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā. Tasmā dubbalavatthukattāti dubbalahadayavatthukattāti no takkoti (vajira. ṭī. pārājika 236-237) ācariyo. Avatthukatāya dubbalabhāvo yujjatīti ce? Na, avatthukāya bhāvanāpabhavāya atirekabalavasambhavato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhārampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokampi pāpetvā ṭhapeti, tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti. Kiṃ panettha taṃ anumānakaraṇaṃ? Yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena ṭhapanalaṅghanādikiriyāvisesanibbattidassanato. Pakaticittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanattā ca vatthisīsaṃ, kaṭi, kāyoti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca vise ṭhānaniyamo, kodhavasena passantassa hoti. Evamassa na ṭhānaniyamo, rāgavasena upakkamantassa hotīti no takkoti ācariyo.

‘‘Dakasotaṃ anotiṇṇepī’’ti idaṃ ‘‘otiṇṇamatte’’ti iminā virujjhatīti ce, taṃ dassetuṃ ‘‘ṭhānato pana cuta’’ntiādimāha. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ na sakkā, tathāpi adhivāsādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya ‘‘bahi nikkhante vā’’ti vuttaṃ, tasmā ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathāya adhippāyo. Tasmā ubhayaṃ sametīti gahetabbo.

Etthāha – kasmā imasmiṃ sikkhāpade ‘‘yo pana bhikkhū’’tiādinā kārako na niddiṭṭhoti? Vuccate – adhippāyāpekkhāya bhāvato kārako na niddiṭṭho tassa sāpekkhabhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavisaṭṭhiyā satipi na saṅghādiseso ‘‘anāpatti bhikkhu na mocanādhippāyassā’’ti (pārā. 263) vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho. Aññathā ‘‘yo pana bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpajjeyya, saṅghādiseso’’ti niddiṭṭhe kārake ‘‘ceteti na upakkamati muccati, anāpattī’’ti (pārā. 262) vuttavacanavirodho. Tathā ‘‘sañcetanikāya sukkavisaṭṭhiyā aññatra supinantā saṅghādiseso’’ti bhumme niddiṭṭhepi so eva virodho hetvatthaniyamasiddhito. Tasmā tadubhayampi vacanakkamaṃ avatvā ‘‘sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādiseso’’ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetvatthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti, upakkame asati anāpattīti ayamattho dīpito hotīti veditabbaṃ.

Imasmiṃ sikkhāpade dve āpattisahassāni honti. Kathaṃ? Attano hatthādibhede ajjhattarūpe rāgūpatthambhanavasena aṅgajāte kammaniyappatte ārogyatthāya nīlaṃ mocentassa ekā āpatti, ajjhattarūpe eva rāgūpatthambhe pītakādīnaṃ mocanavasena navāti dasa. Evaṃ ‘‘sukhatthāyā’’tiādīnaṃ navannaṃ vasenāti rāgūpatthambhe ajjhattarūpavasena sataṃ. Evamevaṃ vaccappassāvavātauccāliṅgapāṇakadaṭṭhūpatthambhesu ca sataṃ sataṃ katvā sabbaṃ pañcasataṃ. Yathā ajjhattarūpe pañcasataṃ, evaṃ bahiddhārūpe vā ajjhattabahiddhārūpe vā ākāse vā kaṭiṃ kampentoti dve sahassāni āpattiyo hontīti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

‘‘Otiṇṇo’’ti imināssa sevanādhippāyatā dassitā. Teneva ‘‘kāyasaṃsaggarāgasamaṅgissetaṃ adhivacana’’nti vuttaṃ. ‘‘Vipariṇatena…pe… saddhi’’nti imināssa vāyāmo dassito. ‘‘Saddhi’’nti hi padaṃ saṃyogaṃ dīpeti, so ca saṃyogo samāgamo. Kena cittena? Vipariṇatena cittena, na pattappaṭiggahaṇādhippāyādināti adhippāyo. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti imināssa vāyamato phassappaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ, otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā ‘‘rāgato uttiṇṇo bhavissāmī’’ti bhikkhubhāvaṃ upagatopi yo pana bhikkhu tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ vā āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu, virattatā vā, sā idha appamāṇaṃ.

Hatthaggāhaṃ vāti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho vatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhaggadantaggādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha ‘‘antamaso lomena lomaṃ phusantassāpī’’ti. Tena aññatarassa vā…pe… parāmasananti ettha anupādinnakānampi sesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ sante ‘‘phassaṃ paṭijānantassa saṅghādiseso’’ti iminā virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvaṃ paṭivijānantopi phassaṃ paṭijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Tasmā eva idha phassappaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati ‘‘na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, tasmiṃ ‘na phassaṃ paṭijānāmī’ti anāpannasaññī siyā’’ti. ‘‘Veṇī nāma kahāpaṇamālādisampayuttaṃ, tattha ‘veṇiṃ gaṇhissāmī’ti kahāpaṇamālādiṃ eva gaṇhāti, na lomaṃ, natthi saṅghādiseso’’ti vadanti. Vīmaṃsitabbaṃ.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

‘‘Kadā te mātā pasīdissatī’’ti āyācanaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanatthaṃ vuttaṃ, na methunupasaṃhiteyeva duṭṭhullavācāti dassanatthaṃ. ‘‘Ubhatobyañjanakāsī’’ti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ, purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, itaraṃ pākaṭaṃ. Yadi tampi janeti, kathaṃ ‘animittāsī’tiādīni padāni na saṅghādisesaṃ janentī’’ti eke, taṃ na yuttaṃ purisassāpi nimittādhivacanattā. ‘‘Methunupasaṃhitāhi saṅghādiseso’’ti (pārā. 248) mātikāyaṃ lakkhaṇassa vuttattā ca methunupasaṃhitāhi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, vicāretvā gahetabbaṃ. Etthāha – ‘‘sikharaṇī’’tiādīhi akkosantassa paṭighacittaṃ uppajjati, kasmā ‘‘tivedana’’nti avatvā ‘‘dvivedana’’nti vuttanti? Rāgavasena ayaṃ āpatti, na paṭighavasena. Tasmā rāgavaseneva pavatto akkoso idha adhippeto. Tasmā ‘‘dvivedana’’nti vacanaṃ suvuttameva.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmasikkhāpadavaṇṇanā

Duṭṭhullobhāsane vuttappakārāyāti duṭṭhullāduṭṭhullajānanasamatthāya. Parassa bhikkhuno attakāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ, ‘‘yo te vihāre vasati, tassa aggadānaṃ methunaṃ dhammaṃ dehī’’ti pariyāyavacanepi dukkaṭaṃ, ‘‘attakāmapāricariyāya vaṇṇaṃ bhāseyya, yā mādisaṃ sīlavanta’’nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke, vicāretvā gahetabbaṃ. ‘‘Imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsupi duṭṭhullattakaāmavacane thullaccayanti vadanti. Aṭṭhakathāsu pana nāgata’’nti (vajira. ṭī. pārājika 295) likhitaṃ. Ubhatobyañjanako pana paṇḍakagatikova.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo, na alaṃvacanīyā nālaṃvacanīyā. ‘‘Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassā’’ti (pārā. 305) vuttattā yassa ekantena saṅghādiseso hoti, tassa paṭiggaṇhanavīmaṃsanapayogā ete dukkaṭathullaccayā natthīti vadantīti likhitaṃ. Kiñcāpi ettha ‘‘itthī nāma manussitthī, na yakkhī na petī na tiracchānagatā. Puriso nāma manussapuriso, na yakkho na peto na tiracchānagato’’ti pāḷi natthi, tathāpi kāyasaṃsaggādīsu ‘‘mātugāmo nāma manussitthī’’ti (pārā. 285) itthivavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgasāmaññato itthivavatthānena purisavavatthānaṃ katameva hoti. Tenevāha ‘‘yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā’’ti (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā). Kāyasaṃsaggādīsu ca paṇḍakayakkhipetiyo thullaccayavatthukāva vuttā, tathā idhāpi, paṇḍakasabhāvattā manussaubhatobyañjanako ca thullaccayavatthukova hoti. Sesā manussapurisaamanussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācāradassanasabhāvatoti veditabbaṃ.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

Kiṃ bhanteti ettakepi vutte. Pucchito yadatthāya paviṭṭho, taṃ kathetuṃ labhati pucchitapaññattā bhikkhācāravatteti likhitaṃ. Hatthakammaṃ yācito ‘‘upakaraṇaṃ, mūlaṃ vā dassatī’’ti yācati, vaṭṭati, na vaṭṭatīti? Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Tihatthā vāti ettha vaḍḍhakihatthena tihatthā. ‘‘Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇamañco, so tattha ito ca na sañcarati, tasmā catuhatthavitthārā na hotī’’tiādi likhitaṃ. Akuṭiyā pana vatthudesanākiccaṃ natthi ullittāvalittaṃ kātuṃ vuttattā. ‘‘Ullittādibhāvo…pe… ‘chadanameva sandhāya vutto’ti yuttamidaṃ. Kasmāti ce? Yasmā mattikāmayabhittiṃ uṭṭhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā’’ti likhitaṃ. Evamettha thambhatulāpiṭṭhasaṅghāṭādi niratthakaṃ siyā. Tasmā vicāretvāva gahetabbaṃ. ‘‘Uposathāgārampi bhavissati, ahampi vasissāmī’’ti vā ‘‘bhikkhūhi vā sāmaṇerehi vā ekato vasissāmī’’ti vā karontassa vaṭṭati eva. Kasmā? ‘‘Attuddesa’’nti vuttattāti likhitaṃ.

Idaṃ pana sikkhāpadaṃ catutthapārājikaṃ viya nidānāpekkhaṃ. Na hi vaggumudātīriyā bhikkhū sayameva attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññañhi te uttarimanussadhammavaṇṇaṃ bhāsiṃsu. Na ca tāvatā pārājikavatthu hoti, tattakena pana lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tathā idhāpi. Na hi nidāne ‘‘adesitavatthukāyo sārambhāyo aparikkamanāyo’’ti vuttaṃ. ‘‘Appamāṇikāyo’’ti pana vuttattā pamāṇamatikkamantassa saṅghādisesova nidānāpekkho. Tattha sārambhe aparikkamane saṅghādisesappasaṅgaṃ viya dissamānaṃ ‘‘vibhaṅgo taṃniyamako’’ti vuttattā vibhaṅge na nivāreti. Tathā mahallake.

Etthāha – kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttaṃ, nanu vibhaṅge eva vattabbaṃ siyāti? Evametaṃ. Kiṃ nu bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ, kīdisaṃ? Anārambhaṃ saparikkamananti. Itarañhi ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti evaṃ anuppasaṅgavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhaṃ, tasmā bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panettha vatthudesanāti ce? Garukāpattipaññāpanahetuparivajjanupāyattā. Vatthuadesanā hi garukāpattipaññāpanahetubhūtā. Garukāpattipaññāpanaṃ akataviññattigihipīḷājananaṃ, attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhū akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ, sārambhavatthukuṭikaraṇatthaṃ vā vatthuṃ desentīti. Honti cettha –

‘‘Dukkaṭassa hi vatthūnaṃ, mātikāya pakāsanā;

Garukāpattihetūnaṃ, tesaṃ evaṃ pakāsitā.

‘‘Vatthussa desanupāyena, garukāpattihetuyo;

Vajjitā honti yaṃ tasmā, sārambhādi jahāpita’’nti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

Kiriyāmattato samuṭṭhānabhāvato akiriyamevetaṃ. Taṃ desanāakaraṇavasena. Bhikkhū vā anabhineyyāti ettha -saddo avadhāraṇatthoti veditabbo. ‘‘Āyasmā channo cetiyarukkhaṃ chedāpesī’’ti (pārā. 365) āgatattā idampi nidānāpekkhanti veditabbaṃ.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Duṭṭhadosasikkhāpadavaṇṇanā

‘‘Kasmā mama vandanādīni…pe… ‘ghaṭiteyeva sīsaṃ etī’ti vuttattā antimavatthuajjhāpannakaṃ vandituṃ na vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ. Parivārāvasāne upālipañcake ‘‘kati nu kho, bhante, avandiyā’’tiādinā (pari. 467) vuttapāḷiyaṃ avuttattā, ‘‘pacchā upasampannena pure upasampanno vandiyo’’ti (pari. 468) vuttattā ca, tasmā eva imissaṃ kaṅkhāvitaraṇiyaṃ ‘‘upasampannoti saṅkhyupagamana’’nti vuttaṃ. Suttādhippāyo pana evaṃ gahetabbo – avandanto sāmīcippaṭikkhepasaṅkhātāya codanāya codeti nāmāti dassanatthaṃ vuttanti. Tasmā eva ‘‘ettāvatā ca codanā nāma hotī’’ti vuttaṃ. Idha adhippetaṃ āpattiāpajjanākāraṃ dassetuṃ ‘‘‘kasmā mama vandanādīni na karosī’tiādi vutta’’nti likhitaṃ.

Katūpasampadanti yassa upasampadā ruhati, taṃ, paṇḍakādayo. Ṭhapanakkhettanti ettha sabbasaṅgāhikaṃ, puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike ‘‘suṇātu me, bhante, saṅgho…pe… tevācikaṃ pavāre’’ti su-kārato yāva re-kāro. Puggalikaṭhapane pana ‘‘saṅghaṃ, bhante, pavāremi…pe… passanto paṭī’’ti saṃ-kārato yāva ayaṃ sabbapacchimo ṭi-kāro, etthantare ekapadepi ṭhapentena ṭhapitā hoti. Uposathe pana iminānusārena viseso veditabbo ‘‘kareyyā’’ti re-kāre anatikkamante.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Aññabhāgiyasikkhāpadavaṇṇanā

Aññabhāgo vā assa atthīti yathā suvaṇṇassedaṃ sovaṇṇamityatra suvaṇṇavā anena suvaṇṇo ityuccate. Taṃ paṭimāya sarīraṃ, silāputtakassa sarīranti ca nidassanaṃ. Chagalakassa ‘‘dabbo’’ti dinnaṃ nāmaṃ ‘‘deso’’ti vuccati. Kasmā? Theraṃ anuddhaṃsetuṃ therassāpi apadisitabbattā. Aññampi vatthuṃ na theraṃyeva. Lissati silissati vohāramattenevana atthato. Īsakaṃ allīyatīti lesoti adhippāyo. Lisaselachakolaallībhāve. Tena vuttaṃ ‘‘īsakaṃ allīyatīti leso’’ti. Yasmā desalesā atthato ninnānākaraṇaṃ, tasmā ‘‘kiñcidesaṃ lesamattaṃ upādāyā’’ti padaṃ uddharitvā ‘‘dasa lesā jātileso’’tiādi (pārā. 394) padabhājane vuttaṃ.

Aṭṭhuppattivaseneva āvibhūtanti ettha kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya aññesaṃ sabbesampi ‘‘chagalakamevettha aññabhāgiyaṃ adhikaraṇaṃ hoti, aññaṃ gomahiṃsādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti, aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā na vibhattaṃ. Kiñca bhiyyo tathāvutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgatoti veditabbaṃ. Idha ca…pe… saññinopīti imasmiṃ sikkhāpade ca amūlakasikkhāpade cāti attho.

Aññabhāgiyasikkhaṃ yo, neva sikkhati yuttito;

Gacche vinayaviññūhi, aññabhāgiyataṃva so. (vajira. ṭī. pārājika 408);

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

11. Bhedānuvattakasikkhāpadavaṇṇanā

Tiṇṇaṃ uddhaṃ kammārahā…pe… karotīti ettha ‘‘ime cattāro’’ti vā ‘‘imañca imañcā’’ti vā vatvā kātuṃ na vaṭṭatīti likhitaṃ.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

Dukkhena vattabbo dubbaco. Vuccamāno na sahati.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

‘‘Nāmamattavasenā’’ti pāṭho. ‘‘Nāmagottavasenā’’ti likhitaṃ. Idaṃ vuttaṃ hoti – ‘‘ayaṃ kiriyā bhikkhūnaṃ kātuṃ na vaṭṭatī’’ti jānitvā sace chādeti, channāva hotīti attho. Sabhāgamattamevāti averisabhāgamattamevāti adhippāyo.

Vatthu ceva gottañcāti ettha vatthūti vītikkamanaṃ asucimuccanaṃ. Gottanti gaṃ tāyatīti gottaṃ, sajātito aññattha gantuṃ adatvā gaṃ buddhiṃ, vacanañca tāyatīti attho. Vatthu ca sajātimeva gacchati. Sajāti nāmettha aññehi visiṭṭhāvisiṭṭhabhūtā kiriyā, na kāyasaṃsaggādi. Nāmañceva āpatti cāti ettha āpattīti vītikkamenāpannāpattiyā nāmaṃ.

Puna āgatāgatānaṃ bhikkhūnaṃ ārocentenāti ettha dvinnaṃ ārocentena ‘‘āyasmantā dhārentu’’tiṇṇaṃ vā atirekānaṃ vā ārocentena ‘‘āyasmanto dhārentū’’ti evaṃ ārocanavidhānaṃ veditabbaṃ. Vattabhedañca ratticchedañca akatvāti ettha ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāyapaṭikassanārahādīnampi abhivādanādisādiyane, paṭipāṭiyā nisīdane, ovadane, kammikānaṃ garahaṇe cātiādīsu vattabhedo hoti. Dassanasavanavisayesu anārocane ca bhikkhūhi ekacchanne vasane ca ajānantasseva vihāre bhikkhūnaṃ āgantvā gamane cātiādīsu ratticchedo hoti. Nānāsaṃvāsakehi vinayakammābhāvato tesaṃ anārocane ratticchedo na hoti. ‘‘Dve leḍḍupāte atikkamitvā’’ti vacanato anto na vaṭṭati. Nikkhittavatteneva hutvā vicarantena yassa santike pubbe samādiyitvā ārocitaṃ, tassāpi santike pacchā nikkhipanakāle ārocetvāva nikkhipitabbaṃ. Tasmā puna samādānakālepi so ce tato gacchati, taṃ divasaṃ agantvā divā ārocetvāpi yadi evaṃ atītadivasaṃ hoti, ‘‘aruṇe uṭṭhite tassa santike ārocetvā vattaṃ nikkhipitvā vihāraṃ gantabbanti tassa santike ārocetvā vattaṃ nikkhipitabba’’nti vuttaṃ. Apica ‘‘vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabba’’nti vuttaṃ. Sace ratticchedo hoti, vihārasīmāpariyāpannānaṃ sabbesaṃ ārocetabbaṃ siyā. ‘‘Tassa ārocetvā’’ti idaṃ pana pubbe anārocitaṃ sandhāya vattabhedarakkhaṇatthaṃ vuttaṃ. Tasmā eva samantapāsādikāyaṃ (cūḷava. aṭṭha. 97) evaṃ vuttaṃ ‘‘aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā’’ti.

Suddhantaparivāse pana sace ‘‘māsamattaṃ asuddhomhī’’ti aggahesi, parivasanto puna ūnaṃ vā adhikaṃ vā sanniṭṭhānaṃ karoti, tattakampi parivasitabbameva, parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati. Idamassa lakkhaṇaṃ.

Samodahitvāti mūlāpattiṭṭhāne ṭhapetvā, pakkhipitvāti attho. Appaṭicchannā ce antarāpatti, mūlāya paṭikassanaṃ akatvā pubbe gahitaparivāseneva parivasitabbaṃ. Yo pana āpattiṃ āpajjitvā vibbhamitvā puna upasampanno hutvāpi paṭicchādeti, yo ca pubbe paṭicchādetvā pacchā na paṭicchādeti, yo ca ubhayattha paṭicchādeti, sabbesaṃ paṭicchannadivasavasena parivāso dātabbo. ‘‘Purimasmiṃ āpattikkhandhe vā’’ti ca ‘‘pacchimasmiṃ āpattikkhandhe vā’’ti (cūḷava. 166 ādayo) ca pāḷiyaṃ vuttattā dve bhikkhū visuddhikaṃ āpannā honti, te suddhikadiṭṭhino honti. Eko chādeti, eko na chādeti. Yo chādeti, so dukkaṭaṃ desāpetabbo. ‘‘Ubhopi yathādhammaṃ kārāpetabbā’’ti (cūḷava. 181) vacanato yaṃ kañci āpattiṃ chādetvā dukkaṭaṃ āpajjatīti veditabbo.

Tesu gatesu vā agatesu vā purimanayeneva paṭipajjitabbanti ettha ūne gaṇe caraṇaṃ, anuṭṭhahanaṃ ekarattampi gaṇena vippavāsaṃ, sace rattiyā ekakkhaṇena saṅgho vasati, sace so pure aruṇameva kenaci karaṇīyena gatoti etthapi mānattepi evaṃ jāte. ‘‘Ayañca yasmā gaṇassa ārocetvā, bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hotī’’ti (cūḷava. aṭṭha. 97) samantapāsādikāyaṃ vuttaṃ. Tasmā tena ārocite muhuttampi nisīditvā gatepi vippavāso natthi. Pārivāsikassa, ukkhittakassa ca pakatattena tasmiṃ vasanaṃ udakapātena vāritaṃ, tasmā nānūpacārepi ekacchanne na vaṭṭati.

Idāni pāṭhavicāraṇā veditabbā – ‘‘nava paṭhamāpattikā cattāro yāvatatiyakā’’ti idaṃ sabhāvaniyamavacanaṃ. Tena vuṭṭhānaṃ aniyamanti dasseti. Ekaccāpattivuṭṭhānañhi kammatopi hoti akammatopi, na evaṃ āpajjananti vuttaṃ hoti. Aññataraṃ vā aññataraṃ vāti tesaṃ dvidhā bhinnānampi vuṭṭhānakkamabhedābhāvadīpakavacanaṃ. Yāvatīhaṃ, tāvatīhanti ettha ahaparicchedo aruṇavasena. ‘‘Jāna’’nti iminā jānanappaṭicchannassa akāmā parivatthabbanti dasseti. Tena bhikkhunā akāmā parivatthabbanti tena bhikkhunā vasatā akāmā parivatthabbaṃ, na parivattitaliṅgenāti dassanatthaṃ vuttaṃ. Parivutthaparivāsenāti ādimhi parivutthaparivāseneva parivāsato uttari itivārena ādito bhikkhunāva chārattaṃ, parivattitaliṅgena uddhampi bhikkhumānattāya paṭipajjitabbaṃ, na parivāse viya tappaccayā aciṇṇamānatto. Ciṇṇamānattova abbhetabbo, na itaro, na parivāse viya mānattārahe, pakkhamānattañca carantiyā bhikkhuniyā liṅgaṃ parivattātikkame sati ciṇṇamānatto bhikkhu hoti, puna bhikkhumānattaṃ gahetvā ciṇṇamānattova bhikkhu abbhetabboti dasseti.

Yattha siyāti yassaṃ samānasaṃvāsakasīmāyampi vīsatigaṇo bhikkhusaṅgho atthi. Ekenapi ce ūno vīsatigaṇoti na yujjati, ūno ce. Na hi vīsatigaṇo, saṅgho ce ūno. Tasmā ‘‘ekenapi ce ūno saṅgho’’ti ettakameva vattabbanti ce? Na, catuvaggapañcavaggadasavaggappasaṅganivāraṇappayojanato. Tasmā vīsativaggo bhikkhusaṅgho ce bhikkhunā ekenapi ūno, naṭṭho daṭṭhabbo. Keci pana vinaye appakataññuno ‘‘yathā atirekacatuvaggopi saṅgho catuvaggakaraṇīye kamme ‘catuvaggo’ti vuccati, tathā pañcavaggadasavaggakaraṇīye kamme atirekapañcavaggadasavaggopi ‘pañcavaggadasavaggo’ti vuccati. Tasmā ūnopi catuvaggapañcavaggadasavaggavīsativaggovā’’ti maññeyyuṃ, tesaṃ maññanānivāraṇatthaṃ ‘‘ekenapi ce ūno’’tiādi vuttaṃ. Atha vā vīsati bhikkhusaṅgho ce, ṭhapetvā ekenapi ce ūno appakatatto, taṃ ṭhapetvā ekenapi ceti evamettha attho daṭṭhabbo. Ayaṃ tattha sāmīcīti vacanaṃ yaṃ vuttaṃ sabbattha ‘‘tassa āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbhetī’’ti, tassa āvibhāvakaraṇatthaṃ vuttanti veditabbaṃ. Tena tesu ayaṃ yathāvuttā sāmīci niyatā icchitabbā, na rājasikkhāpadādīsu viya aniyatā. Tattha hi kenaci antarāyena taṃ sāmīcimakarontepi anāpattīti dīpitaṃ hoti.

Saṅghādisesavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ

1. Paṭhamāniyatasikkhāpadavaṇṇanā

Aniyate āditova idaṃ pakiṇṇakaṃ. Seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ tattha apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā ce evaṃ vadeyya ‘ayyo mayā…pe… so ca taṃ paṭijānāti, āpattiyā kāretabbo’’’tiādinā (pārā. 446) āpattiyā garukāya, lahukāya ca āropanakkamalakkhaṇaṃ, ‘‘na kāretabbo’’ti iminā anāropanakkamalakkhaṇañca dassitaṃ. Lakkhaṇadīpanato ādimhi, ante vā uddisitabbanti ce? Na, asambhavato. Kathaṃ na tāva ādimhi sambhavati, yesamidaṃ lakkhaṇaṃ, tesaṃ sikkhāpadānaṃ adassitattā. Na ante garukamissakattā. Tasmā garukalahukānaṃ majjhe eva uddisitabbataṃ arahati ubhayamissakattā. Yā tattha pācittiyasaṅkhātā lahukāpatti dassitā, sāpi garukāti kathitā. Tenevāha ‘‘methunadhammasannissitakilesasaṅkhātena rahassādenā’’tiādi. Tasmā garukānaṃ eva anantaraṃ uddiṭṭhantipi eke. Evaṃ sati paṭhamāniyatamevālaṃ tāvatā lakkhaṇadīpanasiddhito, kiṃ dutiyenāti ce? Na, okāsaniyamapaccayamicchāgāhanivāraṇappayojanato. ‘‘Paṭicchanne āsane alaṃkammaniye’’ti okāsaniyamato hi tabbiparīte okāse idaṃ lakkhaṇaṃ na vikappitanti micchāgāho hoti. Taṃnivāraṇato dutiyāniyatampi sātthakamevāti adhippāyo. Kasmā? Okāsabhedato, rahobhedadīpanato, rahonisajjassādabhedadīpanato. Okāsaniyamabhāve ca rahonisajjassādabhedo jāto. Dvinnaṃ rahonisajjasikkhāpadānaṃ nānāttajānanañca siyā tathā kāyasaṃsaggabhedadīpanato. Nālaṃ kammaniyepi hi okāse appaṭicchanne, paṭicchannepi vā nisinnāya vātapānakavāṭacchiddādīhi nikkhantakesādiggahaṇena kāyasaṃsaggo labbhatīti evamādayopi nayā vitthārato veditabbā.

Tatridaṃ mukhamattanidassanaṃ – okāsabhedatoti alaṃkammaniyanālaṃkammaniyabhedato. Paṭicchannampi hi ekaccaṃ nālaṃkammaniyaṃ vātapānādinā antaritattā, ubhayappaṭicchannampi ekaccaṃ nālaṃkammaniyaṃ vijānataṃ ajjhokāsattā. Rahobhedadīpanatoti ettha rahabhāvasāmaññepi raho dvidhā paṭicchannāpaṭicchannabhedatoti adhippāyo. Rahonisajjassādabhedadīpanatoti methunassādavasena nisajjā, duṭṭhullassādavasena nisajjāti tādisassa bhedassa dīpanatoti attho. ‘‘Idha āgatanayattā bhikkhunipātimokkhe idaṃ kaṇḍaṃ parihīnanti veditabba’’nti vadanti. ‘‘Aṭṭhuppattiyā tattha anuppannattā’’ti eke, taṃ anekantabhāvadīpanato ayuttaṃ. Sabbabuddhakāle hi bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāro ca uddesā santi. Pātimokkhuddesapaññattiyā asādhāraṇattā tattha niddiṭṭhasaṅghādisesapācittiyānanti eke. Tāsañhi bhikkhunīnaṃ ubbhajāṇumaṇḍalika (pāci. 658) -aṭṭhavatthuka (pāci. 675) -vasena kāyasaṃsaggaviseso pārājikavatthu, ‘‘hatthaggahaṇaṃ vā sādiyeyya, kāyaṃ vā tadatthāya upasaṃhareyyā’’ti (pāci. 675) vacanato sādiyanampi, ‘‘santiṭṭheyya vā’’ti (pāci. 675) vacanato ṭhānampi, ‘‘saṅketaṃ vā gaccheyyā’’ti (pāci. 675) vacanato gamanampi, ‘‘channaṃ vā anupaviseyyā’’ti (pāci. 675) vacanato paṭicchannaṭṭhānappavesopi hoti, tathā ‘‘rattandhakāre appadīpe, paṭicchanne okāse ajjhokāse ekenekā santiṭṭheyya vā sallapeyya vā’’ti (pāci. 839) vacanato duṭṭhullavācāpi pācittiyavatthukanti katvā tāsaṃ aññathā aniyatakaṇḍassa avattabbatāpattito na vuttanti tesaṃ adhippāyo. Pakiṇṇakaṃ.

‘‘Desanāvuṭṭhānagāminīnaṃ āpattīnaṃ vasena alajjiādayo lajjīnaṃ codessantī’’ti āgatattā lajjipaggahatthāya patirūpāyapi upāsikāya vacanena akatvā bhikkhusseva paṭiññāya kātabbanti āpattiyo pana lakkhaṇadassanatthaṃ paññattaṃ vitthāranayameva gahetvā vattuṃ yuttaṃ ‘‘ime kho panāyasmanto dve aniyatā dhammā’’ti (pārā. 443) uddesadassanattāti likhitaṃ. Sotassa rahoti ettha rahoti vacanasāmaññato vuttaṃ. Duṭṭhullasāmaññato duṭṭhullārocanappaṭicchādanasikkhāpadesu pārājikavacanaṃ viya. Tasmā ‘‘cakkhusseva pana raho ‘raho’ti idha adhippeto’’ti vuttaṃ. Kathaṃ paññāyatīti ce? ‘‘Mātugāmo nāma…pe… antamaso tadahujātāpi dārikā’’ti (pārā. 445) vuttattā duṭṭhullobhāsanaṃ idha nādhippetanti dīpitamevāti. Antodvādasahatthepīti pi-saddena apihitakavāṭassa gabbhassa dvāre nisinnopīti attho. Acelakavagge rahopaṭicchannāsanasikkhāpade (pāci. 288) ‘‘yo koci viññū puriso dutiyo hotī’’ti imassa anurūpato ‘‘itthīnaṃ pana satampi anāpattiṃ na karotiyevā’’ti vuttaṃ. ‘‘Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti (pārā. 445) vibhaṅge vacanato rahonisajjassādo cettha methunadhammasannissitakileso, na dutiye viya duṭṭhullavācassādakileso. Tasmā ca paññāyati sotassa raho nādhippetoti.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyyāti rahonisajjasikkhāpadavasena nisinnassa tassānusārena pācittiyameva avatvā pārājikasaṅghādisesāyapi āpattiyā bhedadassanatthaṃ vuttaṃ. Puna āpattippaṭijānanaṃ avatvā kasmā ‘‘nisajjaṃ bhikkhu paṭijānamāno’’ti vatthuppaṭijānanaṃ vuttanti? Vuccate – āpattiyā codite vinayadharena ‘‘kismiṃ vatthusmi’’nti pucchite cuditakena ‘‘imasmiṃ vatthusmi’’nti vutte vinayadharena ‘‘īdisaṃ nāma akāsī’’ti pucchite so vatthuṃ paṭijānamānova kāretabboti dassanatthaṃ ‘‘nisajjaṃ bhikkhu paṭijānamāno’’ti vuttaṃ. Yadi evaṃ nisajjaṃ paṭijānamānopi āpattiyāva kāretabboti? Anurūpameva. Evaṃ pana gahetabbaṃ – tiṇṇampi āpattīnaṃ vatthūni aggahetvā idha sikkhāpadavasena nisajjameva vuttaṃ. Tasmiṃ gahitepi hi āpatti gahitāva hotīti. Yena vā sāti ettha -saddo ‘‘tena so bhikkhu kāretabbo vā’’ti yojetabbo. So ca vikappattho. Tasmā ‘‘kāretabbo vā paṭijānamāno, na vā kāretabbo appaṭijānamāno’’ti attho. Tena vuttaṃ ‘‘paṭijānamāno vā’’tiādi. Rahonisajjasikkhāpadavasena nisajjapaccayā āpattiyā vuttattā sesesupi sesasikkhāpadavasena āpatti gahetabbā. ‘‘Samuṭṭhānādīni paṭhamapārājikasadisānevā’’ti vuttattā idha duṭṭhullobhāsanassa anadhippetabhāvo veditabbo.

Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyāniyatasikkhāpadavaṇṇanā

Saṅghādisesena ti kāyasaṃsaggaduṭṭhullobhāsanena. Tasmā evaṃ kāyasaṃsaggavāro pāḷiyampi vutto. Anandho abadhiroti anandho kāyasaṃsaggaṃ passati, abadhiro duṭṭhullaṃ suṇāti, tasmā eva adinnādānasadisānevāti vutta’’nti likhitaṃ. Ettha ca kāyavācācittato samuṭṭhānaṃ kathanti ce? Kāyasaṃsaggañhi samāpajjanto duṭṭhullampi bhaṇati, duṭṭhullaṃ bhaṇanto nisīdati cāti sambhavati, duṭṭhullameva vā sandhāya vuttaṃ. Tañhi adinnādānasamuṭṭhānanti.

Yo desanaṃ sabbavidūpamova;

Nānānayākāravicittabhedaṃ;

Ñātuṃ upāyāna mano satimā;

Taṃ lābhahetuṃ na karoti puññanti.

Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.

Aniyatavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Kathinasikkhāpadavaṇṇanā

Nissaggiyakaṇḍe tiṇṇaṃ kathinasikkhāpadānaṃ, vassikasāṭikaaccekacīvarasāsaṅkasikkhāpadānañca ekadesanāya tathākiṇṇāpattikkhandhāva veditabbā –

Kathinaṃ yassa cattāro, sahajā samayadvayaṃ;

Channaṃ sikkhāpadānañca, ekadesavinicchayo.

Tattha kathinanti ‘‘saṅghassa anumodanāya, gaṇassa anumodanāya, puggalassa atthārā saṅghassa atthataṃ hoti kathina’’nti (pari. 414) vacanato tesaṃyeva anumodanādidhammānaṃ saṅgaho kathinaṃ nāma. Yathāha ‘‘kathinaṃ jānitabbanti tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakamma’’ntiādi (pari. 412). Tasmā kathinanti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo. Ko panassa atthāroti? Tadekadesova khīrassa dhārā viya. Yathā cāha ‘‘atthāro ekena dhammena saṅgahito vacībhedenā’’ti. Sahajā nāma aṭṭha mātikā, dve palibodhā, pañcānisaṃsāti ime pannarasa dhammā. Samayadvayaṃ nāma kathinatthārasamayo, cīvarasamayo cāti. Tattha kathinatthārasamayo vassānassa pacchimo māso. Cīvarasamayo nāma anatthate kathine ayaṃ kattikamāso, atthate cattāro hemantikā cāti pañca māsā.

Tattha aṭṭha mātikā nāma pakkamanantikādayo. Tā sabbāpi atthārena ekato uppajjanti nāma. Tabbhāvabhāvitāya atthāre sati uddhāro sambhavati. Tattha kathinatthārena ekuppādā ekanirodhā antarubbhāro sahubbhāro, avasesā kathinubbhārā ekuppādā, nānānirodhā ca. Tattha ekanirodhāti atthārena saha nirodhā, antarubbhārasahubbhārānaṃ uddhārābhāvo ekakkhaṇe hotīti attho. Sesā nānā nirujjhanti nāma. Tesu hi uddhārabhāvaṃ pattesupi atthāro tiṭṭhati evāti aṭṭhakathāyaṃ atthavibhāvanā. Sace atthate kathine bhikkhusmiṃ sāpekkhe tamhā āvāsā pakkamante saṅgho antarubbhāraṃ karoti, tassa bhikkhuno paṭhamameva mūlāvāse niṭṭhitacīvarapalibodhābhāvepi sati antarubbhāre palibodho chijjati satipi sāpekkhatāya saussāhattā. Iminā pariyāyena pakkamanantiko kathinuddhāro atthārena ekuppādo nānānirodho hoti. Tathā antarubbhāre sati suṇantassāpi yāva cīvaraniṭṭhānaṃ na gacchati, tāva parihārasambhavato niṭṭhānantiko. Yāva sanniṭṭhānaṃ na gacchati, tāva parihārasambhavato sanniṭṭhānantiko. Yāva na nassati, tāva parihārasambhavato nāsanantiko. Yāva na suṇāti, tāva parihārasambhavato savanantiko. Yāva cīvarāsā na chijjati, tāva parihārasambhavato āsāvacchediko. Yāva sīmaṃ nātikkamati, tāva parihārasambhavato sīmātikkantiko. Atthārena ekuppādo nānānirodho hotīti veditabbo.

Tattha antarubbhārasahubbhārā dve antosīmāyaṃ eva sambhavanti, na bahisīmāyaṃ. Pakkamanasavanasīmātikkantikā bahisīmāyameva sambhavanti, na antosīmāyaṃ. Niṭṭhānasaaāṭṭhānāsāvacchedikā antosīmāyañceva bahisīmāyañca. Antarubbhāro saṅghāyatto, pakkamananiṭṭhānasanniṭṭhānasīmātikkantikā puggalādhīnā, sesā tadubhayaviparītā.

Tattha ‘‘niṭṭhitacīvarasmi’’nti iminā cīvarapalibodhābhāvameva dīpeti. Na āvāsapalibodhābhāvaṃ. ‘‘Ubbhatasmiṃ kathine’’ti iminā ubhayapalibodhābhāvaṃ dīpeti, tasmā ubhayapalibodhābhāvadīpanatthaṃ tadeva vattabbanti ce? Na, visesattā. Kathaṃ? Kāmañcetaṃ tasmā ‘‘ubbhatasmiṃ kathine’’ti kesañci kathinuddhārānaṃ nānānirodhattā, saṅghapuggalādhīnānadhīnattā ca antobahiubhayasīmāsu niyamāniyamato ca ubbhatasmiṃ kathine saṅghassa, na puggalassa ubbhataṃ hoti, tathāpi ‘‘ubbhatasmiṃ kathine’’ti idaṃ sāmaññavacanaṃ. Tasmā ‘‘niṭṭhitacīvarasmi’’nti iminā niyameti.

Kiṃ vuttaṃ hoti – saṅghassa antarubbhārena ubbhatasmiṃ kathine acchinnacīvarapalibodho bahisīmāgato pacchā gantvā attano sīmāgato aniṭṭhitacīvaro ānisaṃsaṃ labhati evāti katvā ‘‘niṭṭhitacīvarasmi’’nti vuttanti veditabbaṃ. Tattha āvāsapalibodho nāma vasati vā tasmiṃ āvāse, sāpekkho vā pakkamati. Cīvarapalibodho nāma cīvaraṃ akataṃ vippakataṃ, cīvarāsānupacchinnā, tabbiparītena apalibodho veditabbo. Tattha anatthatakathinānaṃ cīvarakālasamaye niyamato cattāro ānisaṃsā labbhanti, asamādānacāro aniyamato. Tena sāsaṅkasikkhāpadaṃ vuttaṃ. Kathaṃ cattāro niyatāti ce? ‘‘Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso’’ti (pārā. 649) vacanato anatthatakathinānaṃ tasmiṃ māse yāvadatthacīvaraṃ siddhaṃ, tathā tatiyakathinasikkhāpade (pārā. 497 ādayo) akālacīvaraṃ nāma piṭṭhisamayato paṭṭhāya taṃ paṭiggahetvā saṅghato labhitabbaṃ ce, yāva cīvarakālasamayaṃ nikkhipitvā bhājetvā gahetabbaṃ. Puggalikaṃ ce, vassānassa chaṭṭhapakkhassa pañcamito paṭṭhāya yāva cīvarakālasamayaṃ anadhiṭṭhitaṃ avikappitaṃ vaṭṭati accekacīvarasikkhāpadena anuññātattā, na tato paraṃ. Tadā uppannacīvarassa paṭisiddhattā paṭhamakathinena. Tattha aṭṭhakathāyaṃ vuttanayo saṅghikaṃ sandhāya, tathā porāṇagaṇṭhipade cāti veditabbaṃ.

Paṭhamakathine (pārā. 459 ādayo) paṭhamapaññattiyā, avisesena vā ekādasame divase āpatti. Vassānassa hi antonivāraṇatthaṃ aṭṭhakathāya ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti (pārā. 462 ādayo) vuttaṃ. Eseva nayo dutiye, tatiye ca. Tena cīvarakālato pure vā anto vā uppannaṃ cīvarakālato uddhaṃ ekadivasampi parihāraṃ na labhati. Yadi labheyya, accekacīvarasikkhāpadavirodho. ‘‘Yāva cīvarakālasamayaṃ nikkhipitabbaṃ, tato ce uttari nikkhipeyya, nissaggiya’’nti (pārā. 648) hi tattha vuttaṃ. Vassāvāsikabhāvena saṅghato laddhaṃ vuṭṭhavassattā attano santakabhūtaṃ accekacīvaraṃ cīvarakālasamayaṃ atikkāmayato eva āpatti, na accekacīvarakālaṃ atikkāmayato āpattīti. ‘‘Anatthate kathine ekādasamāse uppanna’’nti (pārā. 500) vacanato yo ca tattha cīvaruppādo, so ca nesaṃ bhavissatīti siddhaṃ, anāmantacāragaṇabhojanasikkhāpade ‘‘aññatra samayā’’ti (pāci. 222 ādayo) vuttattā sesadvayaṃ siddhameva. Tasmā ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvara’’nti (pārā. 500) vacanato ādissa dinnacīvaraṃ parihāraṃ na labhati.

Aparakattikāyameva vā ubbhatasmiṃ kathine labhati, evaṃ ‘‘ubbhatasmiṃ kathine’’ti vuttattāti ce? Na vattabbaṃ. Cha ṭhānāni hi sāpekkhatāya vuttāni. Duṭṭhadosadvaye adhikaraṇacatutthaṃ, paṭhamāniyate sotassa raho, tatiyakathine ādissa dinnaṃ cīvaraṃ, accekacīvarasikkhāpade ‘‘saññāṇaṃ katvā nikkhipitabba’’nti padaṃ, duṭṭhullārocanappaṭicchādanadvaye adhikaraṇaṃ, pārājikavacanañca, tīsu kathinasikkhāpadesu ‘‘aṭṭhannaṃ mātikānaṃ aññatarāyā’’ti vacananti. Tattha ādissa dinnaṃ cīvaraṃ saṅghikaṃ bhājitabbacīvaraṃ sandhāya vuttaṃ, na puggalikaṃ. Saññāṇaṃ katvā nikkhipitabbanti vassāvāsikacīvaraṃ sandhāya vuttaṃ. Avuṭṭhavassena pacchā dātabbattā saññāṇaṃ kātabbaṃ, na ñātippavāritato laddhaṃ puggalikaṃ sandhāya. Tasmā duvidhaṃ accekacīvaraṃ saṅghe ninnaṃ, puggale ninnañcāti siddhaṃ. Tattha saṅghe pariṇataṃ accekacīvaraṃ vassūpanāyikadivasato paṭṭhāya, piṭṭhisamayato paṭṭhāya vā yāva pavāraṇā nikkhipituṃ vaṭṭati eva saṅghikattā, puggalikampi ‘‘vassaṃvuṭṭhakāle gaṇhathā’’ti dinnattā. Tādisañhi yāva vassaṃvuṭṭho na hoti, tāva tasseva dāyakassa santakaṃ hoti. Ettako visesahetu.

‘‘Anaccekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, anāpattī’’ti vacanato accekacīvarakasseva so aparādho. Yena ‘‘virodho’’ti vacanaṃ dasseyyāti na vinaye visesahetu pariyesitabbo. Buddhavisayattā pamāṇanti ce? Na, yadi evaṃ ettha attano santakabhūtampi accekacīvaraṃ saññāṇaṃ katvā nikkhipitabbameva, na adhiṭṭhātabbaṃ na vikappetabbaṃ na vissajjetabbaṃ. Tato ‘‘anāpatti, antosamaye adhiṭṭheti vikappeti vissajjetī’’tiādivacanavirodho (pārā. 651) adhivāsetabbo siyā. Tathā ‘‘vassānassa pacchime māse kathinuddhāre kate tasmiṃ māse atthate kathine kathinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hotī’’ti vacanato nissaggiyaṃ hotīti ayampi atthavirodho adhivāsetabbo siyā. Tasmiñca ‘‘anaccekacīvare anāpattī’’ti vuttaṃ, tañca anadhiṭṭhitaṃ avikappitamevāti ettako visesahetu. Atirekacīvarañcetaṃ paṭhamasikkhāpadenāpatti, itaraṃ ce anāpattiyevāti imassa atthassa ayaṃ bhagavato visesahetu. Tathā atirekadasāhānāgatāyeva kattikapuṇṇamāya saṅghassa vassāvāsikatthaṃ accekacīvaraṃ viya dadamānaṃ na gahetabbaṃ, dasāhānāgatāya eva gahetabbanti ettako visesahetu. Tato aṭṭhakathānayavirodho ca adhivāsetabbo siyā. Tattha ‘‘adhiṭṭhitato paṭṭhāya uppannaṃ accekacīvaraṃ na hotī’’ti vatvā aññathā nayo dassito. Porāṇagaṇṭhipade so ca nayo saṅghikaṃ upādāya vuttattā na virujjhatīti neva so ca paṭikkhitto. Yathā anaccekacīvaraṃ chaṭṭhito paṭṭhāya uppannaṃ atirekadasāhānāgatāyapi paṭiggahetabbaṃ, paṭiggahetvā cīvarakālasamayaṃ atikkāmayatopi anāpattīti ayampi nayo adhivāsetabbo siyā. Tato paṭhamakathinavirodho. Dasāhānāgatāya eva paṭiggahetabbaṃ, paṭiggahetvā cīvarakālasamayaṃ atikkāmayato anāpattīti ce, taṃ dve dasāhe labhatīti ettako visesahetu.

Antarā anāpattikkhettacīvarakālappaviṭṭhattā adhiṭṭhahitvā paccuddhaṭaṃ viya taṃ punapi dasāhe labhatīti ce? Na, kālappaveso adhiṭṭhānaṃ viya hotīti ce? Na, ‘‘vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti vacanavirodhaṃ katvā, tato paraṃ dasāhaṃ avikappentassāpi anāpatti siyā. Apica yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘vassikasāṭikā antovasse laddhā ceva niṭṭhitā ca, antodasāhe adhiṭṭhātabbā, dasāhātikkame niṭṭhitā, tadaheva adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkāmetabbā’’ti (pārā. aṭṭha. 2.630). Tena āpattito na mucceyya. Kālappaveso hi adhiṭṭhānapariyāyo na jātoti. Ettāvatā yathāvutto atthavikappo pāḷinayeneva patiṭṭhāpito hoti.

Apicettha yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘dasāhe appahonte cīvarakālaṃ nātikkāmetabbā’’ti, tatthapi cīvarakāle uppannaṃ, dasāhe appahonte cassa karaṇaṃ natthi, taṃ accekacīvaraṃ akālacīvaramiva cīvarakālaṃ nātikkāmetabbanti siddhametaṃ. Pāḷito ca tañce antokāle uppajjati, dasāhe appahontepi uppajjati, evaṃ uppannaṃ accekacīvaraṃ accekacīvarameva na hoti. Na hi taṃ kālavisesavasena accekacīvarasaṅkhaṃ gacchati. Vuttañhetaṃ ‘‘accekacīvaraṃ nāma senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti…pe… ‘vassāvāsikaṃ dassāmī’ti evaṃ ārocitaṃ, etaṃ accekacīvaraṃ nāmā’’ti (pārā. 649). Tasmā yathā taṃ cīvaraṃ nātikkāmetabbaṃ, tathā anaccekacīvarampīti siddhaṃ hoti. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘dasāhe appahonte cīvarakālaṃ nātikkāmetabbā’’ti. Apica yadi evaṃ taṃ accekacīvarasikkhāpadameva accekacīvaraṃ cīvarakālaṃ nātikkāmetabbanti imassa pana atthavisesassa dassanatthaṃ bhagavatā paññattaṃ.

Mahāaṭṭhakathāyaṃ pana taṃ evaṃ vuttaṃ – kāmañcedaṃ ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti iminā siddhaṃ, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitanti atthavisesadīpanapayojanato. Tasmā taṃ tassa atthavisesadassanatthaṃ vuttanti siddhameva. Tasmāpi veditabbameva yaṃ kiñci cīvaraṃ cīvarakālasamayaṃ nātikkāmetabbanti. Apica yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddhāretvā ṭhapitacīvarampi etaṃ parihāraṃ labhatī’’ti (pārā. aṭṭha. 2.646-649). Tena ‘‘anaccekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, anāpattī’’ti (pārā. 650) imināpi anaccekacīvarassāpi accekacīvaraparihāralābhaṃ dīpetīti.

Ettāvatā yathāvutto dutiyo atthavikappo pāḷinayena, aṭṭhakathānayena ca patiṭṭhāpito hoti. Evaṃ tāva pakiṇṇakāya adhikathā parato pāṭhato vitthāritā hotīti apakiṇṇakaṃ.

Cīvarapalibodho, āvāsapalibodho cāti dve palibodhā. Tesu ekapalibodhepi sati anāmantacārādiānisaṃsaṃ labhati, taṃ idha natthīti dassetuṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vuttaṃ. Tasmā eva ‘‘atthatakathinassa hi bhikkhuno’’tiādi vuttaṃ. Kathinatthārārahassāti ettha ‘‘aṭṭhahi aṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ – pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānātī’’ti (pari. 409) vacanato imehi aṭṭhahi aṅgehi samannāgato puggalo kathinatthārāraho nāma. Pubbakaraṇaṃ nāma dhovanavicāraṇacchedanasibbanarajanakappakaraṇaṃ.

‘‘Cīvaraṃ nāma khoma’’ntiādinā pāḷivasena jātiñca pamāṇañca dassetvā idāni atirekacīvaraṃ dassetuṃ ‘‘yaṃ pana vuttaṃ adhiṭṭhitavikappitesū’’tiādi vuttaṃ. Ṭhapitaṭṭhānaṃ sallakkhetvā’’ti vuttepi yasmiṃ ṭhāne yaṃ ṭhapitaṃ, tasmiṃ taṃ pacchā hotu vā, mā vā, adhiṭṭhānaṃ ruhateva. Pure pacchā ṭhapanaṭṭhānaṃ na pamāṇaṃ.

Antimavatthuṃ ajjhāpannassa bhikkhubhāvapariccāgavasena setavatthanivāsanaṃ vā kāsāvacajanaṃ vā hīnāyāvattanaṃ.

Ekādasame aruṇuggamaneti antimaṃ ṭhapetvā tato purimatarasminti attho veditabbo. Tattha antimaṃ nāma aparakattikāya paṭhamāruṇuggamanaṃ. Tañhi kālattā nissaggiyaṃ na karoti. Idha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā’’ti karaṇavacanaṃ nidānānapekkhaṃ nidāne karaṇābhāvato. Tasmā eva ‘‘dasāhaparama’’nti ayamettha anupaññattīti vuttaṃ. ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’ntiādi (mahāva. 358) vacanato ca idha ‘‘vikappetī’’ti avisesena vuttavacanaṃ viruddhaṃ viya dissati, na ca viruddhaṃ tathāgatā bhāsanti, tasmā evamassa attho veditabbo – ticīvaraṃ ticīvarasaṅkhepena parihārato adhiṭṭhātumeva anujānāmi, na vikappetuṃ. Vassikasāṭikaṃ pana catumāsato paraṃ vikappetumeva, na adhiṭṭhātunti. Evañca pana sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhātikkame ca anāpattīti. Etena upāyena sabbattha vikappanāya apaṭisiddhabhāvo veditabboti likhitaṃ.

Imassa pana sikkhāpadassa ayaṃ saṅkhepavinicchayo – anatthate kathine hemantānaṃ paṭhamadivasato paṭṭhāya, atthate kathine gimhānaṃ paṭhamadivasato paṭṭhāya uppannacīvaraṃ sandhāya ‘‘niṭṭhitacīvarasmi’’ntiādi vuttaṃ. Etthāha – ‘‘rajakehi dhovāpetvā setakaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevā’’ti (pārā. aṭṭha. 2.465) vacanato arajitepi adhiṭṭhānaṃ ruhatīti. Tena sūcikammaṃ katvā rajitvā kappabinduṃ datvā adhiṭṭhātabbanti niyamo kātabbo, na kātabboti? Kattabbova. Patto viya adhiṭṭhito yathā puna setabhāvaṃ vā tambabhāvaṃ vā patto adhiṭṭhānaṃ na vijahati, na ca pana tādiso yaṃ adhiṭṭhānaṃ upagacchati, evametaṃ daṭṭhabbanti. ‘‘Sve kathinaṃ uddharissatī’’ti laddhacīvaraṃ sace ajjeva na adhiṭṭhāti, aruṇuggamane eva nissaggiyaṃ hoti. Kasmā? ‘‘Niṭṭhitacīvarasmi’’ntiādinā (pārā. 462-463;) sikkhāpadassa vuttattā. Kathinabbhantare dasāhato uttaripi parihāraṃ labhati, kathinato pana pacchā ekadivasampi na labhati. Yathā kiṃ – yathā atthatakathino saṅgho ticīvaraṃ atthatadivasato paṭṭhāya yāva ubbhārā ānisaṃsaṃ labhati, na tato paraṃ, evaṃ atthatadivasato paṭṭhāya yāva ubbhārā labhati, uddhate pana kathine ekadivasampi na labhati. Etthāha – ubbhatadivasato paṭṭhāya puna dasāhaṃ labhatīti? Na, kasmā? ‘‘Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti vacanato. Kathinabbhantarepi ekādase aruṇuggamane nissaggiyanti āpannaṃ. Taṃ pana atippasaṅgaṃ nivāretuṃ ‘‘niṭṭhitacīvarasmi’’ntiādi vuttaṃ, na kathinadivasāni adivasānīti dīpanatthaṃ. Ayamattho tattha tattha āvibhavissati. Atha vā vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbāti vuttaṃ. Ettha ‘‘paccuddharitvā’’ti vacane uposathadivase eva paccuddharitvā vikappetvā ṭhapitaṃ hoti, tato paraṃ hemantassa paṭhamadivasato paṭṭhāya paccuddharaṇābhāvā. Evaṃ kathinabbhantare uppannacīvarampi veditabbanti likhitaṃ.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

‘‘Atthatakathinassa pañca māse baddhasīmāyaṃ yattha katthaci cīvaraṃ nikkhipitvā pakkamantassa anāpattī’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Abaddhasīmāyapi vaṭṭatī’’ti idaṃ abaddhasīmāyaṃ kathinatthārañca āraññakasikkhāpadañca sādhetīti likhitaṃ. Idāni –

‘‘Chinnaṃ dhutaṅgaṃ sāsaṅka-sammato santaruttaraṃ;

Acīvarassānāpatti, paccuddhārādisiddhito’’ti. (vajira. ṭī. pārājika 479) –

Idaṃ pakiṇṇakaṃ veditabbaṃ.

Tatrāyaṃ codanāpubbaṅgamavinicchayo – keci ‘‘diguṇaṃ saṅghāṭi’’nti (mahāva. 348) vacanato ‘‘ekaccikā saṅghāṭi nādhiṭṭhātabbā. Sace adhiṭṭhāti, na ruhatī’’ti vatvā upasampadāpekkhānampi diguṇaṃyeva saṅghāṭiṃ datvā upasampādenti, te iminā suttalesena saññāpetabbā. Bhagavatā hi ‘‘chinnakaṃ saṅghāṭiṃ, chinnakaṃ uttarāsaṅgaṃ, chinnakaṃ antaravāsaka’’nti paṭhamaṃ anuññātaṃ. Tato ‘‘aññatarassa bhikkhuno ticīvare kariyamāne sabbaṃ chinnakaṃ nappahoti. Dve chinnakāni ekaṃ achinnakaṃ nappahoti, dve achinnakāni ekaṃ chinnakaṃ nappahotī’’ti imasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, anvādhikampi āropetu’’nti (mahāva. 360) anuññātaṃ, tasmā ekaccikāpi saṅghāṭi vaṭṭatīti siddhaṃ. Yā chijjamānāpi nappahoti, tassā kuto diguṇatāti? Aṭṭhakathāyampissa vuttaṃ ‘‘anvādhikampi āropetunti āgantukapattampi dātuṃ, idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbamevā’’ti (mahāva. aṭṭha. 360). Kathinaṃ pana chinnakameva vaṭṭati, āveṇikalakkhaṇattā, ‘‘chinnakaṃ diguṇaṃ nappahotī’’ti vacanābhāvato cāti sanniṭṭhānamettha gantabbanti.

Dhutaṅganti anupasampannānaṃ tecīvarikadhutaṅgābhāvato ticīvareneva tecīvarikoti, tesaṃ adhiṭṭhānābhāvato ‘‘adhiṭṭhitenevā’’ti vattabbaṃ hotūti ce? Na, dhutaṅgabhedena virodhappasaṅgato. Catutthacīvarasādiyanena hi dhutaṅgabhedo, na ticīvaravippavāsena, nāpi atirekacīvarasādiyanena, nāpi atirekacīvaradhāraṇena. Yasmā pana bhikkhūnaṃ eva bhagavatā adhiṭṭhānavasena nava cīvarāni anuññātāni, jātivasena ca vuttāni, na evaṃ anupasampannānaṃ, tasmā nesaṃ cīvaraniyamābhāvā na taṃ dhutaṅgaṃ anuññātaṃ gahaṭṭhānaṃ viya. Tasmā tassa samādānavidhāne avacanato ca sanniṭṭhānamettha gantabbanti.

Sāsaṅkasammatoti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) sāsaṅkasikkhāpade visuṃ aṅgāni na vuttāni, ‘‘sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayeneva veditabba’’nti vuttaṃ, na ca panetaṃ vuttaṃ. Tattha rattivippavāso catutthamaṅgaṃ, idha chārattavippavāso, ayamettha visesoti. Tasmā aṅgasāmaññato ca sammutisāmaññato ca sāsaṅkasikkhāpadamevidanti idaṃ nippadesaṃ, taṃ sappadesaṃ māsaparamattā. Tattha bahigāmepi gāmasīmaṃ okkamitvā vasitvā pakkamantassa anāpatti, idha na tathā. Idha anantare anantare aruṇuggamane nissaggiyaṃ, tattha sattameti ayaṃ imesaṃ dvinnaṃ viseso. Aṅgāni pana cīvaranikkhepanaṅgasampattito vipariyāyena, idha vuttanayena ca siddhattā na vuttāni. Tāni kāmaṃ na vuttāni, tathāpi catutthamaṅgaṃ visesitabbaṃ, na pana visesitaṃ. Kiṃ kāraṇaṃ? Idha vuttanissajjanakkamena nissajjitvā āpattidesanato, tatthāpannāpattivimokkhadīpanatthaṃ. Saṃvaccharavippavutthampi rattivippavutthameva, pageva chārattavippavutthaṃ. Evaṃ santepi tattha yathāvuttaaṅgasampattiyā sati tattha vuttanayeneva nissajjitabbaṃ. Hemante, gimhe vā nissajjati ce? Idha vuttanayenāpi nissajjituṃ vaṭṭatīti ñāpanatthaṃ catutthamaṅgaṃ na visesitanti no takkoti ācariyo. Māsātikkantaṃ, dasāhātikkantampi cīvaraṃ ‘‘dasāhātikkanta’’nti vatvā nissaṭṭhameva, na ūnamāsaṃ hutvā ‘‘dasāhātikkanta’’nti vatvā, māsātikkanta’’nti vatvāti eke. Tathāpi sace paccāsācīvaraṃ hoti, nissaggiyaṃ. ‘‘Dasāhātikkanta’’nti vatvā mūlacīvaraṃ pana ‘‘māsātikkanta’’nti vatvā nissajjitabbaṃ.

‘‘Santaruttara’’nti vā ‘‘saṅghāṭi’’nti vā ‘‘cīvara’’nti vā kiṃ ticīvaraṃ, udāhu aññampīti? Kiñcettha – yadi ticīvarameva paṭisiddhaṃ, pariyāpannavasena acchinnacīvaraaachandanadhovāpanaviññattiādivirodho. Atha aññampi ‘‘niṭṭhitacīvarasmi’’nti evamādinā virodhoti? Vuccate – na niyamato veditabbaṃ yathāsambhavaṃ gahetabbato. Tathā hi ‘‘cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī’’ti (pārā. 471) evamādīsu ticīvarameva, ‘‘na, bhikkhave, santaruttarena gāmo pavisitabbo (mahāva. 362), santaruttaraparamaṃ tato cīvaraṃ sāditabba’’nti (pārā. 523-524) evamādīsu yaṃ kiñci, tathā ‘‘saguṇaṃ katvā saṅghāṭiyo dātabbā, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, handa te, āvuso, saṅghāṭi, dehi me paṭa’’nti evamādīsu. Vuttañhetaṃ ‘‘sabbañhi cīvaraṃ saṅghaṭitaṭṭhena ‘saṅghāṭī’ti vuccatī’’ti (pāci. aṭṭha. 898). Tathā ‘‘niṭṭhitacīvarasmi’’nti etthāpīti eke. Antosamaye yāvadatthaṃ cīvaraṃ anuññātaṃ, taṃ sabbaṃ kariyamānaṃ kadā niṭṭhānaṃ gacchissati, tasmā ticīvaramevāti eke.

Acīvarassānāpatti paccuddhārādisiddhitoti kiṃ vuttaṃ hoti – udositasikkhāpadassa nippayojanabhāvappasaṅgato ticīvaravippavāse tecīvarassa āpattīti eke. Tatthetaṃ vuccati na hoti āpatti paccuddhārādisiddhito. ‘‘Anāpatti antoaruṇe paccuddharati vissajjetī’’ti (pārā. 496) hi vuttaṃ. Aññathā paccuddharantassa, antoaruṇe vissajjentassa ca yāva añño nādhiṭṭhāti, tāva āpattiṃ āpajjati yathāvuttanayeneva. Aññathā sattabbhantarena vippavāsassāti vippavāsato yathārutaṃyeva sati vippavāse vippavāsato, avippavāse sati avippavāsatoti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Akālacīvarasikkhāpadavaṇṇanā

Aparikkhittassa parikkhepārahaṭṭhānassa dubbijānattā taṃ dassetuṃ ‘‘apica bhikkhūna’’ntiādi vuttaṃ. Vihārapariyante niviṭṭhadhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vāti evaṃ gahetabbaṃ. Sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmā hotīti attho. ‘‘Samānasaṃvāsakasīmāyā’’ti vutte khaṇḍasīmādīsu ṭhitānaṃ na pāpuṇāti, tāsaṃ visuṃ samānasaṃvāsakasīmattāti ca samānasaṃvāsakaavippavāsasīmānaṃ idaṃ nānattaṃ. ‘‘Avippavāsasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vacanato. ‘‘Samānasaṃvāsakasīmāyā’’ti dinnaṃ pana yasmiṃ ṭhāne avippavāsasīmā atthi, tattha ṭhitānampi. ‘‘Tatra ṭhitānañca pāpuṇātī’’ti ca, ‘‘khaṇḍasīmāyaṃ ṭhatvā ‘sīmaṭṭhakasaṅgho gaṇhātū’ti vutte upacārasīmāya eva paricchinditvā dātabba’’nti ca, ‘‘tesaṃ bahisīmaṭṭhānampi pāpuṇāti yāva kathinassubbhārāti attho’’ti ca, ‘‘anatthate pana kathine antohemante sace vihāraṃ pavisitvā ‘vassaṃvuṭṭhasaṅghassa dammī’ti vadati, ye tattha vassacchedaṃ akatvā pacchimavassaṃvuṭṭhā, tesaṃ bahisīmaṭṭhānampi pāpuṇātī’’ti vinayadharā paricchindanti, aṭṭhakathāyaṃ pana anāgataṃ. Tasmā samantapāsādikāyaṃ ‘‘lakkhaṇaññū vadantī’’ti (mahāva. aṭṭha. 379) vuttanti ca, ‘‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demā’ti vutte kathinaṃ atthataṃ vā hotu, anatthataṃ vāti yaṃ samantapāsādikāvacanaṃ (mahāva. aṭṭha. 379), etthāpi yadi atthataṃ, purimavassaṃvuṭṭhā pañca māse. Yadi anatthataṃ, pacchimavassaṃvuṭṭhā cattāro māse labhantīti vinicchayo’’ti ca likhitaṃ.

‘‘Yehi mayhaṃ yāgu pītāti yehi nimantitehi mayhaṃ yāgu pītāti adhippāyo. Tasmā yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇātīti vuttaṃ. Aññathā ‘yehi mayhaṃ yāgu pītā’ti vutte nimantitā vā hontu, animantitā vā, yehi pītā, tesaṃ pāpuṇitabbānī’’ti vadanti. Ettha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vadanto ñāpeti etthantare tiṇṇampi akālacīvarānaṃ uppattiabhāvanti. Kasmā pana padabhājane vitthāritānīti? Vuccate – idaṃ pana sikkhāpadaṃ adhiṭṭhānaṃ sandhāya na vuttaṃ kintu paṭhamasikkhāpade dasāhaparamaṃ anujānitvā tasmiṃ appahonte sace paccāsā atthi, tameva vaḍḍhetvā māsamanujānanto imampi atthavisesaṃ dīpeti. Akālacīvaraṃ nāma sammukhībhūtena bhājetabbaṃ. Taṃ pana ‘‘ākaṅkhamānena bhikkhunā paṭiggahetabba’’nti iminā sikkhāpadena vaḍḍhetvā vuttanti. Tasmā tīṇipi padabhājane vitthāritānīti.

‘‘Khippameva kāretabbanti sīghaṃ antodasāheyeva kāretabba’’nti idaṃ pana pahonakabhāve purimasikkhāpadalakkhaṇenāti dīpetuṃ vuttaṃ. Tasmā evaṃ ‘‘sīgha’’nti vā ‘‘lahu’’nti vā ādinā avatvāpi ‘‘dasāhā’’ti vuttanti. Atthatakathinassa evaṃ hotu, anatthate pana kathine kathanti vutte anatthatassa paṭikkhepataṃ dassetīti vutto apassanto vighātaṃ āpajjatīti (vajira. ṭī. pārājika 499-500) likhitaṃ.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

‘‘Sākiyāniyo viya suddhabhikkhusaṅghe vā’’ti idaṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā’’ti (pārā. 505) iminā virujjhatīti ce? Na, adhippāyājānanato. Bhikkhūnaṃ santike upasampadāya paṭikkhittattā tadanuppasaṅgabhayā evaṃ vuttanti veditabbaṃ.

Ekena vatthunāti yena kenaci paṭhamena. Avuttā vā dhovatīti avuttā dhovati, rajati ākoṭetīti attho. ‘‘‘Avuttā’ti vacanato avādāpetvā dhovanādīsu anāpattī’’ti likhitaṃ. Idha cīvaraṃ nāma nivāsanapārupanūpagameva. Yadi evaṃ ‘‘nivāsanapārupanūpagameva vattabba’’nti ce? Taṃ na vattabbaṃ ‘‘purāṇacīvara’’nti imināva siddhattā. Vuttañhetaṃ ‘‘purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampī’’ti (pārā. 505).

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Upacāro dvādasahattho. Acittakattā kathaṃ paṃsukūlaṃ vaṭṭatīti ce? Tāya tassa bhikkhuno adinnattā, bhikkhunā ca tato bhikkhunito aggahitattā ca.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

Ñātakappavārite vā viññāpentassāti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati. Puggalikappavāraṇāya yaṃ yaṃ pavāreti, taṃ taṃyeva viññāpetabbanti likhitaṃ.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

Pakatiyā santaruttarena carati kathinapalibodhavasena vā sāsaṅkasikkhāpadavasena vā. Ettha siyā – ‘‘na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti, dussavāṇijjaṃ vā’’tiādinā (pārā. 522) ujjhāyantānaṃ sutvā bhagavāpi chabbaggiye bhikkhū ‘‘kathañhi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessathā’’ti (pārā. 522) vatvā sikkhāpadassa paññattattā ca imissaṃ kaṅkhāvitaraṇiyaṃ ‘‘bahucīvaraviññāpanavatthusmiṃ paññatta’’nti vuttattā, samantapāsādikāyaṃ ‘‘na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhantī’’ti vuttattā ca aññassatthāya pamāṇaṃ viññāpetuṃ vaṭṭatīti ce? Na, kasmā? Aññātakaviññattisikkhāpadassa aṭṭhuppattiyā eva aññātakaviññatti vāritā. Tassa sikkhāpadassa anāpatti. Pāḷiyaṃ (pārā. 521) ‘‘aññassatthāyā’’ti imissā anāpattipāḷiyā aññassatthāya viññāpento tassa ñātakappavārite eva viññāpeti, na aññeti vacanato ca vāritā. Tasmā bhagavāpi ‘‘bahuṃ cīvaraṃ viññāpessathā’’ti (pārā. 522) vigarahitvā sikkhāpadaṃ paññāpento ‘‘abhihaṭṭhuṃ pavāreyyā’’ti vuttanayeneva pamāṇato gahaṇaṃ anujāni, na aññassatthāya pamāṇato viññāpanaṃ. Yasmā panimaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ, na na labbhatīti katvā.

Aṭṭhakathāsu ‘‘aññātakappavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī’’ti vuttaṃ. Taṃ ‘‘anāpatti ñātakānaṃ pavāritāna’’nti (pārā. 526) vuttaanāpattipāḷiyā na sametīti samantapāsādikāyaṃ (pārā. aṭṭha. 2.526) vuttattā idhāpi vuttanayeneva ñātakappavārite viññāpentassa attano dhanena gaṇhantassa anāpattīti likhitaṃ. ‘‘Aññassatthāyā’’ti nidānavirodhato na vuttaṃ, tathāpi anantare vuttanayeneva labbhati evāti vadanti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Upakkhaṭasikkhāpadavaṇṇanā

Paṭhamaupakkhaṭe ‘‘pubbe appavārito’’ti (pārā. 528) vacanato tasmiṃ khaṇe pavāritopi appavāritova hotīti veditabbaṃ.

Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Dutiyaupakkhaṭena kiṃ payojananti ce? Natthi payojanaṃ, kevalaṃ aṭṭhuppattivasena pana paññattaṃ bhikkhuniyā rahonisajjasikkhāpadaṃ viya. Evaṃ sante saṅgītikārakehi saṅgītiṃ anāropetabbaṃ bhaveyya vināpi tena tadatthasiddhito, anissarattā, anāropetuṃ anuññātattā ca. Vuttañhetaṃ ‘‘ākaṅkhamāno, ānanda, saṅgho…pe… samūhaneyyā’’ti (dī. ni. 2.216; cūḷava. 441). Idaṃ sabbamakāraṇaṃ. Na hi buddhā appayojanaṃ vacanaṃ nicchārenti, pageva sikkhāpadaṃ. Tenevāha aṭṭhakathāyaṃ ‘‘imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisa’’ntiādi. Anupaññatti ca nippayojanaṃ natthi. Taṃsadisañcetaṃ, na nippayojananti dassitaṃ hoti. Evaṃ sante ko panettha atthavisesoti? Tato āha ‘‘kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso’’ti. Iminā atthavisesena ko panañño atirekattho dassitoti? Porāṇagaṇṭhipade tāva vuttaṃ ‘‘ekasmimpi vatthusmiṃ ubhinnampi pīḷā kātuṃ na vaṭṭatīti ayamatirekattho dassito’’ti. Tenetaṃ dīpeti ‘‘na kevalaṃ paṭiladdhacīvaragaṇanāya eva āpattigaṇanā, pīḷitapuggalasaṅkhātavatthugaṇanāyapī’’ti.

Honti cettha –

‘‘Vatthuto gaṇanāyapi, siyā āpatti nekatā;

Iti sandassanatthañca, dutiyūpakkhaṭaṃ idha.

‘‘Kāyasaṃsaggasikkhāya, vibhaṅge viya kintetaṃ;

Ekitthiyāpi nekatā, āpattīnaṃ payogato’’ti. (vajira. ṭī. pārājika 532);

Apicetaṃ sikkhāpadaṃ taṃjātikesu sikkhāpadesu sabbesupi gahetabbavinicchayassa dassanappayojananti veditabbaṃ. Āha ca –

‘‘Aññātikāya bahutāya vimissatāya;

Āpattiyāpi bahutā ca vimissatā ca;

Iccevamādividhisambhavadassanatthaṃ;

Satthā upakkhaṭamidaṃ dutiyaṃ avocā’’ti. (vajira. ṭī. pārājika 532);

Tassāyaṃ saṅkhepato adhippāyapubbaṅgamā vicāraṇā – purāṇacīvaraṃ ekameva bhikkhu bhikkhunīhi dvīhi, bahūhi vā dhovāpeti, bhikkhunigaṇanāya pācittiyagaṇanā. Tathā dvinnaṃ, bahūnaṃ vā sādhāraṇaṃ ekameva cīvaraṃ aññatra pārivattakā paṭiggaṇhāti, idhāpi tathā dvinnaṃ, bahūnaṃ vā sādhāraṇamekaṃ viññāpeti, viññattapuggalagaṇanāya āpattigaṇanā. Tathā aññesupi evarūpesu sikkhāpadesu nayo netabbo. Ayaṃ tāva bahutāya nayo.

Vimissatāya pana ñātikāya, aññātikāya ca ekaṃ dhovāpeti, ekato niṭṭhāpane ekaṃ pācittiyaṃ. Atha ñātikā paṭhamaṃ thokaṃ dhovitvā ṭhitā, puna aññātikā sudhotaṃ karoti, nissaggiyaṃ pācittiyaṃ. Atha aññātikā paṭhamaṃ dhovati, pacchā ñātikā sudhotaṃ karoti, aññātikāya payogavasena bhikkhuno dukkaṭameva. Aññātikāya, ñātikāya ca aññātikasaññī, vematiko, ñātikasaññī vā dhovāpeti, yathāvuttanayena nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikāya, ñātikāya ca santakaṃ cīvaraṃ ubhohi ekato diyyamānaṃ paṭiggaṇhāti, nissaggiyameva. Atha aññātikāya eva hatthato paṭiggaṇhāti, nissaggiyameva. Atha ñātikāya hatthato paṭiggaṇhāti, anāpatti. Atha ubhosu aññātikādisaññī, vuttanayeneva nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikaviññattiādīsupi yathāsambhavaṃ nayo netabbo. Ayaṃ vimissatāya nayo.

Ādisaddena pana aneke aññātikā viññattā, viññattapuggalagaṇanāya dukkaṭaṃ. Eko deti, eko na deti, nissaggiyaṃ. Atha aviññatto deti, na nisaggiyaṃ. Atha viññattāviññattānaṃ sādhāraṇaṃ viññatto deti, nissaggiyaṃ. Ubho denti, nissaggiyameva. Aviññatto deti, nissaggiyena anāpatti. Viññattassa vacanena aviññatto deti, anāpatti eva. Tathā upakkhaṭādīsupi yathāsambhavaṃ nayo netabbo.

Ettāvatā saṅkhepato aññātikāyādigāthā vuttādhippāyā hoti. Yaṃ panettha bhikkhuniyā rahonisajjasikkhāpadaṃ nippayojanatāya nidassanaṃ vuttaṃ, tassa payojanaviseso tasmiṃyeva āvibhavissatīti. Evameva aññatthapi vacanena, visesaaṭṭhuppattivasena ca sikkhāpadesu ñātabbaṃ visesappayojananti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

‘‘Ṭhānaṃ bhañjati, āgatakāraṇaṃ vināsetī’’ti vuttattā puna codanaṃ na labhatīti eke. Āgamanassa sātthakaṃ na hoti, cīvaraṃ na labhissati paṭisanthārassa katattāti eke. Codanālakkhaṇaṃ na hotīti katvā vuttanti eke. ‘‘Dhammadesanādhippāyādinā na paṭisanthāro kātabbo’’ti upatissatthero ‘‘‘āgatakāraṇaṃ vināsetī’ti codanāṭhānāni bhañjati, codetukāmo akattabbamakāsi, tappaccayā vattabhede dukkaṭa’’nti ca vadati. Dhammasiritthero pana ‘‘āsane ce nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahaṇena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanāsikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjati. Taṃ sandhāya ‘āgatakāraṇaṃ vināsetī’ti vutta’’nti vadati. ‘‘Eso kho’’ti vuttena saññatto eko, ‘‘ayaṃ veyyāvaccakaroti…pe… avuttepi codetuṃ vaṭṭatī’’ti vutto dutiyo, sace pana dūto gacchantova ‘‘ahaṃ tassa hatthe dassāmī’’tiādinā vutto tatiyo, ‘‘aññaṃ vā pesetvā ārocāpetī’’ti vutto catutthoti yathā bhikkhunā niddiṭṭhā cattāro, tatheva dūtena niddiṭṭhā cattāro. Mukhavevaṭikakappiyakārako, parammukhakappiyakārako ceti etesu aññātakaappavāritesu viya paṭipajjitabbanti likhitaṃ.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

2. Eḷakalomavaggo

1. Kosiyasikkhāpadavaṇṇanā

Kārāpeyyāti attano ca parassa ca ubhinnañca kosiyaṃ ekato gaṇhitvā vuttaṃ, ubho vā ekato karontīti atthato veditabbaṃ. Tattha attanā kataṃ ce, ‘‘nissajjanakāle sayaṃ kataṃ nissaggiya’’nti vattabbaṃ. Ubhohi ce kataṃ, yathāpāḷimeva.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

Yathā paṭhame ‘‘ekenapi kosiyaṃsunā’’ti (kaṅkhā. aṭṭha. kosiyasikkhāpadavaṇṇanā) vuttaṃ, tathā idha ‘‘ekenapi aññena amissitāna’’nti vacanābhāvato aññena missabhāve satipi apaññāyamānarūpakaṃ ce, ‘‘suddhakāḷaka’’micceva vuccatīti vadanti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

‘‘Tulayitvā’’ti vacanato yathā tulādhāraṇāya kāḷakādhikā na honti, tathā kāḷakānaṃ dve bhāgā gahetabbā ukkaṭṭhaparicchedena. ‘‘Ekassāpi kāḷakalomassa atirekabhāve nissaggiyanti vacanaṃ tulādhāraṇāya kiñcāpi na sameti, acittakattā pana sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya, nissaggiyanti ayamadhippāyoti no takko’’ti ācariyo. Vuttaparicchedena aggahaṇaṃ akiriyā, santhatakaraṇaṃ kiriyā.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

‘‘Orena ce channaṃ vassāna’’nti vuttattā chabbasse paripuṇṇe kātuṃ vaṭṭatīti niṭṭhānadivasato paṭṭhāya channaṃ vassānaṃ paricchedo veditabbo. Yāni panettha atirekachabbassavasena vā sammutivasena vā katāni, sabbāni tāni ekato paribhuñjituṃ vaṭṭantīti. Gilānassa ca ekaṃ nappahotīti anekampi vaṭṭati. Yato paṭṭhāya rogassa mandatāya santhataṃ ādāya gantuṃ sakkoti, tato paṭṭhāya sammuti vā rogo vā na rakkhatīti eke. Apica chavassabuddhanimmalaṃ sikkhāpadaṃ vicāretuṃ gambhīrattā. Tasmā chavasse kammaṃ katanti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasikkhāpadavaṇṇanā

Kasmā panettha ‘‘santhataṃ pana bhikkhunā’’ti sikkhāpadaṃ apaññapetvā ‘‘nisīdanasanthata’’nti paññattaṃ, nanu ettha kāraṇena bhavitabbanti? Atthi kāraṇaṃ, cīvarasaññitāya santhatānaṃ ujjhitattā tesaṃ acīvarabhāvadassanatthaṃ tathā paññattaṃ bhagavatāti vuttaṃ hoti. Tasmā te bhikkhū tecīvarikadhutaṅgabhedabhayā santhate catutthacīvarasaññitāya santhatāni ujjhitvā terasa dhutaṅgāni samādayiṃsu, bhagavā ca tesaṃ santhataṃ anujāni. Tato tesaṃ bhikkhūnaṃ evaṃ hoti ‘‘nisīdanacīvarasaṇṭhānampetaṃ nisīdanasanthataṃ no bhagavatā anuññātaṃ catutthacīvarabhāvena, pageva katasanthataṃ vā’’ti. Tato ‘‘santhate tesaṃ cīvarasaññitā na bhavissatī’’ti tadatthaṃ bhagavatā ‘‘santhata’’nti apaññapetvā ‘‘nisīdanasanthata’’nti paññattanti adhippāyo. Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvāpi paribhuñjituṃ na vaṭṭanti akappiyattā, pacchimāni dve vaṭṭantīti (vajira. ṭī. pārājika 566-567) likhitaṃ. Kathaṃ paññāyatīti ce? ‘‘Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti (pārā. 570) vacanatoti veditabbaṃ.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

‘‘Addhānamaggappaṭipannassā’’ti iminā pakatiyā dīghamaggaṃ paṭipannassa uppannānipi tiyojanaparamameva haritabbāni, pageva appaṭipannassāti dasseti. Paṭipannassa ce, addhānaṃ nāma paṭipannassa akāmā vassaṃvuṭṭhabhikkhuniyā maggappaṭipatti viyāti dasseti. Addhānamaggappaṭipannassa nissaggiyanti vā sambandho. Teneva vāsādhippāyassa paṭippassaddhagamanussāhattā ‘‘appaṭipanno’’ti saṅkhaṃ gatassa anāpattīti siddhaṃ. Imasmiṃ pana atthavikappe ‘‘bhikkhuno paneva eḷakalomāni uppajjeyyuṃ…pe… asantepi hārake addhānamaggappaṭipannassa nissaggiyaṃ pācittiya’’nti yojanā veditabbā. Yasmā vā eḷakalomānaṃ uppattiṭṭhānato paṭṭhāya tiyojanaparamatā adhippetā, maggaṃ appaṭipannassa ca tiyojanaparamatā natthi, tasmā ‘‘addhānamaggappaṭipannassa uppajjeyyu’’nti vuttaṃ. Tena acchinnaṃ paṭilabhitvā harato ca anāpattīti siddhaṃ. Paṭilābho hi tesaṃ uppatti nāmāti.

‘‘Ākaṅkhamānena bhikkhunā paṭiggahetabbānī’’ti iminā attanā paṭiggahitānaṃyeva tiyojanātikkame āpattīti dasseti. Tena anākaṅkhamānena parasantakāni paṭiggahitāni harantassa anāpattīti siddhaṃ.

Aṅgesu ‘‘attano santakatā’’ti natthi, ayamattho ‘‘bhikkhuno uppajjeyyu’’nti iminā, ‘‘acchinnaṃ paṭilabhitvā’’ti iminā ca dīpito hotīti veditabbo. Porāṇagaṇṭhipade ca ‘‘aññaṃ bhikkhuṃ harāpento gacchati ce, dvinnampi anāpattī’’ti vuttaṃ. Tasmā dve bhikkhū tiyojanaparamaṃ patvā aññamaññassa bhaṇḍaṃ parivattetvā ce haranti, anāpattīti siddhaṃ.

Tiyojanaparamaṃ sahatthā haritabbānīti tiyojanaparamameva attanā haritabbāni, taṃ kimatthanti? Sīmāya etaparamato. Vuttañhetaṃ ‘‘anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu’’nti (mahāva. 140). Vāsādhippāyena, paccāgamanādhippāyena vā gacchato etaparamatā ca. Vuttañhetaṃ ‘‘chabbaggiyā bhikkhū atimahatiyo sīmāyo sammannanti…pe… bhikkhū uposathaṃ āgacchantā uddissamānepi pātimokkhe āgacchanti, uddiṭṭhamattepi āgacchanti, antarāpi parivasantī’’ti (mahāva. 140).

Asante hāraketi āṇattiyā hārake asati. Kambalassa upari nisīditvā gacchantassa sace ekampi lomaṃ cīvare laggaṃ hoti, tiyojanātikkame āpatti eva kambalato vijaṭitattāti likhitaṃ. Taṃ kambalassa paṭiggahitattā attano atthāya paṭiggahitameva hotīti yuttaṃ.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

8. Jātarūpasikkhāpadavaṇṇanā

‘‘Nibbattarukkhacchāyāpi rukkhaparicchedaṃ anatikkantā’’ti likhitaṃ.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Jātarūparajataparivattananti ukkaṭṭhaparicchedena vuttaṃ.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

Asante pācittiyaṃ desetabbamevāti ettha kiṃ suddhikaṃ pācittiyaṃ, udāhu nissaggiyanti? Nissaggiyaṃ pācittiyameva.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Tatridaṃ pakiṇṇakaṃ

Aṭṭhamasikkhāpadaṃ parena attano atthāya diyyamānassa vā pārivattakabhāvena diyyamānassa vā paṃsukūlassa vā rūpiyassa uggaṇhanauggaṇhāpanasādiyanāni paṭikkhipati.

Navamaṃ parassa vā attano vā rūpiyaparivattanaṃ paṭikkhipati.

Dasamaṃ arūpiyaparivattanaṃ. ‘‘Arūpiye arūpiyasaññī pañcannaṃ saha anāpattī’’ti (pārā. 591; vi. vi. ṭī. 1.591; vajira. ṭī. pārājika 587) ca vacanaṃ itarehi saha āpattīti dīpeti. Arūpiyañca dukkaṭavatthu. Tasmā tassa parivattane sati nissaggiyanti ekantena vuttaṃ. Pañcannaṃ saha dukkaṭavatthūnaṃ parivattane anāpattippasaṅgato anāpatti evāti porāṇāti ce? Na, kappiyavatthūnaṃyeva tattha āgatattā. Yadi kappiyavatthu nissaggiyaṃ, pageva dukkaṭavatthūti ce? Na, āpattigarukalahukabhāvena vatthugarukalahukaniyamābhāvato.

Nissaggiyavatthuto hi muttāmaṇiveḷuriyādi mahagghappahonakampi dukkaṭavatthūti katvā nissaggiyavatthuto muttādi lahukaṃ hoti. Lahukepi vatthusmiṃ yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ, tatheva tassa vā tena vā cetāpanepi dukkaṭaṃ yuttanti (pārā. aṭṭha. 2.589) aṭṭhakathācariyā.

Atha vā yaṃ vuttaṃ ‘‘kappiyavatthūnaṃyeva tattha āgatattā’’ti, tattha kiñcāpi dukkaṭavatthūnipi adhippetāni, na pana pāḷiyaṃ vuttāni anāpattivārappasaṅgabhayāti vuttaṃ hoti. Muttādīsupi vuttesu anāpattiyaṃ kappiyakārakassa ācikkhati, ‘‘idaṃ muttādi amhākaṃ atthi, amhākañca iminā ca iminā ca veḷuriyādinā attho’’ti bhaṇati, dasamena āpajjatīti adhippāyo siyā. Yasmā ca idaṃ kappiyakārakassa ācikkhanādisaṃvohāro ca, tasmā taṃ navamena vuttanti veditabbaṃ. Kiñcāpi kayavikkayeva hoti kappiyavatthūhi anuññātaṃ, imināva nayena kiñcāpi dukkaṭavatthupi dasame adhippetaṃ āpajjati, aṭṭhakathāvirodhato pana nādhippetamicceva gahetabbo.

Kā panettha kāraṇacchāyāti, pañcannaṃ saha tattha anāpattippasaṅgato anāpatti evāti ce? Na, tattha anāgatattā. Anāgatakāraṇā vuttanti ce? Na, pañcannaṃ saha āpattivatthukassa anāpattivāralābhe visesakāraṇābhāvā, akappiyattā pañcannaṃ sahāpi āpattiyā bhavitabbanti siddho aṭṭhakathāvādo.

Aparo nayo – yadi dukkaṭavatthunā kayavikkaye nissaggiyaṃ, kappiyavatthumhi vuttapariyāyo tattha labbheyya, na pana labbhatīti navame eva tāni vattabbāni. Tasmā saṃvohāro nāma kayavikkayopi aññathā parivattanaṃ pariyādiyitvā pavatto, kayavikkayañca mocetvā ‘‘iminā imaṃ dehī’ti cetāpeti, vaṭṭatī’’ti avatvā dasamassa anāpattivāre vuttanayeneva tesaṃ parivattane nissaggiyānumativirodhato aṭṭhakathāyaṃ vuttanayeneva dukkaṭavatthunā cetāpane dukkaṭameva. Nesaṃ kayavikkayena nissaggiyanti ce? Na, sabbassapi kayavikkayattā. Teneva vuttaṃ ‘‘andhakaṭṭhakathāyaṃ pana ‘sace kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya’nti bhāsitaṃ, taṃ dubbhāsitaṃ. Kasmā? Na hi dānaggahaṇato añño kayavikkayo nāma atthī’’ti (pārā. aṭṭha. 2.589), attano matiyā kayavikkayalakkhaṇasammate dasamassa anāpattivāre vuttanayeneva tesaṃ parivattane nissaggiyānumativirodhato ca. Bhavatu vā attano paṭisiddhamidaṃ kāraṇaṃ, dasame avassameva jānitabbānīti tāni kayavikkayānevāti tesaṃ nissaggiyabhāvañca gatānīti evampi siddho aṭṭhakathāvādo.

Etthāhu porāṇā – ‘‘attano santakaṃ rūpiyaṃ parahatthagataṃ karoti ajjhācarati, dukkaṭaṃ. Parassa rūpiyaṃ attano hatthagataṃ karoti, aṭṭhamena nissaggiyaṃ. Uggahitavatthuparivattane kathaṃ jātaṃ? Abbohārikaṃ jātaṃ. Atha parassa rūpiyaṃ attano hatthagataṃ paṭhamaṃ karoti, rūpiyappaṭiggahaṇassa katattā aṭṭhamena nissaggiyaṃ. Attano santakaṃ rūpiyaṃ parassa hatthagataṃ pacchā karoti, saṃvohārena nissaggiya’’nti. ‘‘Rūpiyassa gahaṇamattena aṭṭhamena āpatti, pacchā parivattane navamenā’’ti hi tattha vuttaṃ, taṃ pana yuttaṃ. ‘‘Ajjhācarati, dukkaṭa’’nti duvuttaṃ. Dukkaṭassa aniyamappasaṅgato nissajjanavidhānesu dassitova. Kiṃ vuttaṃ hoti – yadi dvīhi nissaggiyehi bhavitabbaṃ, nissajjanavidhāne ‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, nānāppakārakañca rūpiyasaṃvohāraṃ samāpajji’’nti vattabbaṃ bhaveyya ‘‘rūpiyaṃ cetāpetī’’ti sabbattha pāḷiyaṃ rūpiyappaṭiggahaṇassa vuttattā.

Ettāvatā yaṃ porāṇagaṇṭhipade vuttaṃ ‘‘dukkaṭavatthunā kayavikkayaṃ pariharantena catūsu nissaggiyavatthūsu ekekasmiṃ gahite aṭṭhamena nissaggiyaṃ hoti. Dukkaṭavatthunā dukkaṭavatthunti ‘‘iminā idaṃ dehī’’ti gahite teneva nissaggiyaṃ hoti. ‘‘Kayavikkayampi nīharitvā gahite dukkaṭaṃ, cetāpitarūpiyaggahaṇe aṭṭhamena, parivattane navamenātiādinā attanā anuggahetvā kappiyavasena nīharitvā pañcahi sahadhammikehi saddhiṃ parivattetuṃ vaṭṭatī’’ti, taṃ visodhitaṃ hoti. Aparampi tattha vuttaṃ ‘‘nissajjitabbe asati kathaṃ pācittiyaṃ, dunnissaṭṭharūpiyampi ‘na chaḍḍetī’ti vadantassa vissaṭṭho upāsako taṃ gahetvā aññaṃ ce bhikkhuno deti, kappatī’’ti, tañca duvuttaṃ. Na hi gahitattā tato aññaṃ vatthu hoti. Puna aparañca tattha vuttaṃ ‘‘imaṃ ‘gaṇhāhī’ti vadantassa saddhādeyyavinipātadukkaṭaṃ, ‘etaṃ dehī’ti vadantassa viññattidukkaṭa’’nti, tañca duvuttaṃ. Tattha hi payogadukkaṭaṃ yuttaṃ viya paññāyati.

Pakiṇṇakaṃ niṭṭhitaṃ.

Eḷakalomavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

Dve apattā, tasmā ete bhājanaparibhogena paribhuñjitabbā, naadhiṭṭhānūpagānavikappanūpagatāti atthoti ca. Samaṇasāruppena pakkanti ayopatto pañcahi pākehi pakko hoti, mattikāpatto dvīhi. ‘‘Bhikkhuniyā pattasanniccayassa vāritattā (vajira. ṭī. pārājika 602) bhikkhussapi taṃ ‘ananurūpa’nti katvā ‘purāṇapattaṃ paccuddharitvā’ti vutta’’nti ca likhitaṃ, taṃ na yuttaṃ pāḷiyaṃ ‘‘sanniccayaṃ kareyyāti anadhiṭṭhito avikappito’’ti (pāci. 735) vuttattā. So hi kathinakkhandhake (mahāva. 306 ādayo) niccayasannidhi viya ekopi punadivase ‘‘sanniccayo’’ti vuccati. Anantarasikkhāpade pana ‘‘dutiyo vārito’’ti adhiṭṭhānaṃ niyataṃ. Tasmā dve patte adhiṭṭhātuṃ na labhati. Sace ekato adhiṭṭhāti, dvepi anadhiṭṭhitā honti. Visuṃ visuṃ adhiṭṭhāti, dutiyo anadhiṭṭhito. Vikappetuṃ pana bahūpi labhati. Kākaṇikamattampīti ettha pi-kāro ‘‘ekapākampi janetī’’ti pākaṃ sampiṇḍeti. Atha vā sace ekapākeneva sāruppo, vaṭṭatīti pākaparimāṇaṃ na vuttanti gahetabbaṃ. Apattattā adhiṭṭhānūpago na hoti. Apaccuddharantena vikappetabboti purāṇapattaṃ apaccuddharantena so patto vikappetabboti atthoti likhitaṃ.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

Pavāriteti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati, puggalikavasena pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭatīti likhitaṃ.

Yo ūnapañcabandhanatthaṃ, vuttampi cetaṃ karo so;

Ūnapañcabandhanatthaṃ, patvāna santike.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

‘‘Paṭisāyanīyāni paṭiggahetvā’’ti vadantena pādamakkhanādīnaṃ atthāya paṭiggahetvā ṭhapetuṃ vaṭṭatīti dīpitanti likhitaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti vacanena yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi na kappatīti vadantā ajānitvā vadanti. Yesañhi maṃsaṃ kappati, tesaṃ sappītiādi sattāhakālikanissaggiyavatthuparicchedadassanatthaṃ vuttaṃ. Tathā paṇītabhojanasikkhāpade yesaṃ maṃsaṃ kappati, tesaṃyeva khīrādi paṇītabhojanaṃ, netaranti dassetuṃ vuttanti. Madhu nāma madhukaribhamaramakkhikānaṃ āsayesu niyyāsasadisaṃ mahāmadhu hoti, taṃ yāvajīvikanti ca likhitaṃ.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

4. Bhojanavaggo

2. Gaṇabhojanasikkhāpadavaṇṇanā

Devadatto kāle viññāpetvā bhuñjati, tappaccayā bhagavatā ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) sikkhāpadaṃ paññattaṃ. Padabhājane pana ‘‘nimantitā bhuñjantī’’ti (pāci. 218) nimantanameva gahetvā vibhattaṃ. Andhakaṭṭhakathāyaṃ pana vatthuvasena viññattiyā yācanampi vuttanti likhitaṃ. Kasmā? Parivāre eva ‘‘gaṇabhojanaṃ dvīhākārehi pasavati viññattito vā nimantanato vā’’ti (pari. 322) vuttattā. Tasmā aṭṭhuppattiyaṃyeva pākaṭattā padabhājane na vuttanti veditabbaṃ. ‘‘‘Ekato gaṇhantī’ti ca gahitabhattāpi aññe yāva gaṇhanti, tāva ce tiṭṭhanti, ekato gaṇhanti eva nāmā’’ti ca, ‘‘yo koci pabbajitoti sahadhammikesu, titthiyesu vāti attho’’ti ca, ‘‘samayābhāvoti sattannaṃ anāpattisamayānaṃ abhāvo’’ti ca, ‘‘samayaladdhakena saha cattāro hontī’’ti ca, ‘‘samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī’’ti ca likhitaṃ.

Etthāha – ‘‘paṭiggahaṇameva hettha pamāṇa’’nti vuttaṃ, atha kasmā pāḷiyaṃ ‘‘gaṇabhojanaṃ nāma yattha cattāro…pe… bhuñjantī’’ti (pāci. 218) vuttanti? Vuccate – tattha ‘‘bhuñjantī’’ti paṭiggahaṇaniyamavacanaṃ. Na hi appaṭiggahitakaṃ bhikkhū bhuñjantīti.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

Aññatra samayāti pana nimantanato pasavanato bhojanāpekkhaṃ pācittiyanti eke. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño cūpāsako nimantetvā ghare nisīdāpesi, na ca tāva bhattaṃ sampajjati. Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Kasmāti ce? ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti (pāci. 227) vuttattā. Paṭhamakathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

Dvattipattapūrā paṭiggahetabbāti tathānītapūvehi atthikena ukkaṭṭhapattappamāṇavasena gahetabbā. ‘‘Mā kho tvaṃ ettha paṭiggaṇhī’’ti apātheyyādiatthāya sajjitasaññāya atirekappaṭiggahaṇena ārocane, asaṃvibhāge ca na muccati acittakattā sikkhāpadassa. Atha uggahitakaṃ gaṇhāti, na muccati eva. Asaṃvibhāge pana anāpatti akappiyattā. Acittakatā paṇṇattijānanābhāveneva, na vatthujānanābhāvenāti eke. ‘‘Na pātheyyādiatthāya sajjitabhāvajānana’’nti aṅgesu avuttattā sace sañcicca na vadati, pācittiyanti porāṇā vadanti. Atirekappaṭiggahaṇanti tattha pañcamaṃva aṅgaṃ vuttaṃ, tasmā appaṭiggahitattā na pācittiyaṃ, kattabbākaraṇato pana dukkaṭaṃ. Aññathā kiriyākiriyaṃ idaṃ āpajjati. Anivāraṇaṃ, anārocanaṃ vā chaṭṭhamaṅgaṃ vattabbaṃ siyā.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Bhuttāvī pavāraṇaṃ nāma pañcaṅgikaṃ. Tesu ‘‘asanaṃ paññāyattī’’ti eteneva ‘‘bhuttāvī’’ti etassa siddhattā visuṃ atthasiddhi na dissati. Dissati ce, aṅgānaṃ chakkattadassananti (vajira. ṭī. pācittiya 238-239) likhitaṃ. ‘‘Bhojanaṃ paññāyatī’’ti abhihaṭaṃ sandhāya vuttaṃ.

Koṭṭetvā katacuṇṇampīti pi-kārena kuṇḍakaṃ sampiṇḍeti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ vā ye keci taṇḍulā vāti ettakameva vuttattā samapākabhajjitānaṃ vīhīnaṃ, vīhipalāsānaṃ vā taṇḍulacuṇṇaṃ pavāreti. Tathā kharapākabhajjitānaṃ kuṇḍakampi pavāreti. Bhajjitasattuyo piṇḍetvā kato apakkasattumodakopi pavāretīti likhitaṃ. Sace avasiṭṭhaṃ natthi, na pavāreti. Kasmā? Asanasaṅkhātassa vippakatabhojanassa abhāvato.

Akappiyamaṃsaṃ pana kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahāti, tasmā pavāreti. Bhojanasālāya bhuñjanto ce attano apāpuṇanakoṭṭhāsaṃ abhihaṭaṃ paṭikkhipati, na pavāreti. Kāmaṃ paṭikkhipati, patte pana ārāmikā ākiranti, taṃ bhuñjituṃ na vaṭṭati. Idañhi buddhappaṭikuṭṭhāya anesanāya uppanneyeva saṅkhaṃ gacchati. Yathā hi saṅghato laddhaṃ piṇḍaṃ dussīlo deti, tañce paṭikkhipati, na pavāreti, evaṃsampadamidanti ca, vibhāgo lajjī ce deti, taṃ so na ajjhoharitukāmatāya paṭikkhipati, pavāretīti ca, ‘‘samaṃsarasaṃ samaccharasa’’nti āpajjanato ‘‘maṃsarasa’’nti vutte pana paṭikkhipato hoti, ‘‘maṃsassa rasaṃ maṃsarasa’’nti ayaṃ viggaho nādhippetoti ca vuttaṃ. Bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vadati, na pavāreti. ‘‘Bhattaṃ gaṇhathā’’ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ettha pana ‘‘yāgumissakaṃ gaṇhathā’’ti vadati, tatra ce yāgu bahutarā vā hoti, samasamā vā. Bhattaṃ mandaṃ, na pavāreti. Yāgu ce mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ. Kāraṇaṃ panettha duddasaṃ. ‘‘Bhattamissakaṃ gaṇhathā’’ti vadati. Tatra bhattaṃ bahutaraṃ vā samakaṃ vā appataraṃ vā hoti, pavāreti eva. Bhattaṃ vā yāguṃ vā anāmasitvā ‘‘missakaṃ gaṇhathā’’ti vadati. Tatra ce bhattaṃ bahutaraṃ, samakaṃ vā hoti, pavāreti. Appataraṃ na pavāreti. Taṃ sabbaṃ vīmaṃsitabbanti.

Phalaṃ vā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ akatanti ettha kappiyaṃ akārāpitehi kadaliphalādīhi saddhiṃ atirittaṃ kārāpetvāpi taṃ kadaliphalādiṃ ṭhapetvā avasesaṃ bhuñjituṃ vaṭṭati. Amissakarasattā puna tāni kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā kāretvā bhuñjituṃ vaṭṭati. Kasmā? Pubbe tesu vinayakammassa anāruḷhattāti vadanti.

Patte rajaṃ patitaṃ appaṭiggahitameva hoti. Tasmā paṭiggahetvāva bhikkhā gaṇhitabbā. ‘‘Apaṭiggahetvā gaṇhato vinayadukkaṭa’’nti (pāci. aṭṭha. 265) vuttattā etamaññesampi na vaṭṭatīti vadanti. ‘‘Taṃ pana puna paṭiggahetvā bhuñjantassa anāpattī’’ti etthāpi evameva. Imasmiṃ pana ‘‘atirittaṃ kataṃ anatirittakataṃ hotī’’ti etthāpi evameva. Imasmiṃ pana ‘‘atirittaṃ kataṃ, anatirittaṃ kataṃ hotī’’tiādīhi upaparikkhitvā vinicchayo veditabboti dīpitaṃ. Alametaṃ sabbanti idampi te adhikaṃ, ito aññaṃ na lacchasīti attho.

Āhāratthāyāti vikāle evāti eke. ‘‘Paṭhamakathinasadisāni. Idaṃ pana kiriyākiriya’’nti pāṭho. Kāyakammaṃ ajjhoharaṇato. Vacīkammaṃ vācāya ‘‘atirittaṃ karotha, bhante’’ti akārāpanatoti veditabbaṃ.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

‘‘Bhuttasmiṃ pācittiya’’nti (pāci. 243) mātikāyaṃ vuttattā ‘‘bhojanapariyosāne pācittiya’’nti vuttaṃ, na ajjhohāre ajjhohāre.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

Jambudīpassa kālena paricchedoti evaṃ kira.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

‘‘Duddhoto hotī’’tiādinā nayena idha vuttattā, ‘‘duddhotaṃ pattaṃ dhovitvā puna

Tattha acchodakaṃ vā āsiñcitvā, aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo’’ti (pāci. aṭṭha. 253) samantapāsādikāyaṃ vuttattā ca mattikāpattassa kapālena pīto sneho sannidhiṃ karotīti siddhanti likhitaṃ. Sayaṃ paṭiggahetvā apariccattamevāti ettha apariccattaṃ nāma anupasampannānaṃ nirapekkhaapariccattaṃ avijahitaṃ. ‘‘Paṭiggahaṇanti ettha paṭiggahitabhāvamavijahitameva sannidhiṃ janetī’’ti dhammasiritthero, taṃ ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti (pāci. 255) pāḷiyā virujjhati. Tassa pana puna paṭiggaṇhanakiccābhāvato vīmaṃsitabbaṃ.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

‘‘Tesaṃ maṃsañca khīradadhīni ca idha adhippetānī’’ti idaṃ pācittiyavatthuparicchedo, na pana kappiyakhīrādiparicchedo, tasmā yassa kassaci khīrādīni vaṭṭantīti ca, ‘‘mahānāmasikkhāpadena kāretabbo’’ti saṅghavasena pavārite bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, tattha ‘‘na bhesajjakaraṇīyena bhesajjaṃ viññāpetī’’ti ettha saṅgahaṃ gacchati, tasmā ‘‘tena pācittiya’’nti (vajira. ṭī. pācittiya 261) ca likhitaṃ.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

‘‘Sarīrāvayavenā’’ti vuttattā mukhena paṭiggahaṇaṃ anuññātaṃ. ‘‘Ciñcādipattesu bhūmiyaṃ atthatesu na vaṭṭati, kallakhette tattha vaṭṭatī’’ti ca, ‘‘sāmaṃ gahetvā’’ti iminā na kevalaṃ sappadaṭṭhaṃyeva, aññampi daṭṭhaṃ viseseti. Sāmaṃ gahetvā paribhuñjituṃ vaṭṭatī’’ti ca likhitaṃ.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

Acelakādayo yasmā, titthiyāva matā idha;

Tasmā titthiyanāmena, tikacchedo kato tato.

Atitthiyassa naggassa, tathā titthiyaliṅgino;

Gahaṭṭhassāpi bhikkhussa, kappatīti vinicchayo.

Atitthiyassa cittena, titthiyassa ca liṅgino;

Sotāpannādino dātuṃ, kappatītīdha no mati.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

Anupavisitvā nisīdanacittena sacittakatāti veditabbā.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā

Catutthaṃ paṭhamāniyate, pañcamaṃ dutiyāniyate vuttanayameva. Idha pañcamaṃ upanandassa catutthaṃ hoti.

Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

6. Cārittasikkhāpadavaṇṇanā

Sabhatto samānoti nimantanabhattoti porāṇā. Santaṃ bhikkhuṃ, anāpucchā, purebhattaṃ pacchābhattaṃ, aññatra samayāti ayamettha catubbidhā anupaññatti. Tattha samayā dve samayā. Bhattiyagharanti nimantitassa gharaṃ vā salākābhattādidāyakānaṃ vā gharaṃ. ‘‘Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho, ‘‘idha nimantanā akappiyanimantanā’’ti eke.

Purebhattañca piṇḍāya, caritvā yadi bhuñjati;

Siyā paramparāpatti, pacchābhattaṃ na sā siyā.

Pacchābhattañca gamiko, pubbagehaṃ yadi gacche;

Eke āpattiyevāti, anāpattīti ekacce.

Kulantarassokkamane, āpattimatayo hi te;

Samānabhattapaccāsā, iti āhu idhāpare.

Matā gaṇikabhattena, samenti naṃ nimantane;

Vissajjanaṃ samānanti, eke sammukhatāpare.

Sanniṭṭhānatthikeheva, vicāretabbabhedato;

Viññū cārittamicceva, sikkhāpadamidaṃ vidū. (vajira. ṭī. pācittiya 294);

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

Paṇītabhojanasikkhāpade ‘‘mahānāmasikkhāpadena kāretabbo’’ti (kaṅkhā. aṭṭha. paṇītabhojanasikkhāpadavaṇṇanā) yaṃ vuttaṃ, tassattho saṅghavasena pavārite bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, ‘‘nabhesajjena karaṇīyena bhesajjaṃ viññāpetī’’ti (pāci. 309) vacanena pācittiyanti (vajira. ṭī. pācittiya 310) likhitaṃ. ‘‘Tayā imināva pavāritamhā, amhākañca iminā ca iminā ca attho’’ti yathābhūtaṃ ācikkhitvā viññāpetuṃ gilānova labhati, na itaroti ca, ‘‘aññassa atthāyā’’ti assa ñātakappavārite, attano vā ñātakappavāriteti atthoti ca, ‘‘apariyantappavāraṇāya pavārite’’ti saṅghavasena, puggalavasena ca pavāretvā dāyakā. Tasmā ‘‘saṅghappavāraṇatā’’ti vatvā ‘‘puggalappavāraṇatā’’ti na vuttanti ca, ‘‘pariyantātikkamo’’ti vacanena gilāno gahito, tasmā ‘‘gilānāgilānatā’’ti na vuttaṃ. Evaṃ santepi ‘‘saṅghappavāraṇāya pavāraṇatā’’ti pāṭhoti ca likhitaṃ, vīmaṃsitabbaṃ.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

Hatthiādīsu ekamekanti antamaso ekapurisāruḷhahatthimpi, ekaṃ sarahatthaṃ purisampi. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ tivedana’’nti pāṭho.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

Kenaci palibuddhassāti verikena vā issarena vā kenaci ruddhassa. Senāparikkhepena vā parikkhepārahaṭṭhānena vā sañcaraṇaṭṭhānapariyantena vā paricchinditabbā.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

‘‘Surā’’ti vā ‘‘na vaṭṭatī’’ti vā jānitvā pivane akusalamevāti likhitaṃ. Akusalacittanti yebhuyyena taṃ sandhāya kira vuttaṃ. Atha kasmā vinayaṭṭhakathāyaṃ ‘‘akusaleneva pātabbatāyā’’ti (pāci. aṭṭha. 329) vuttanti ce? Sacittakapakkhe akusaleneva pātabbatāyāti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

Kāyasaṃsaggasaṅghādisesāpattibhāve samānepi bhikkhuniyāpi anupasampannepi dukkaṭaṃ, upasampanne eva pācittiyanti evaṃ puggalāpekkhaṃ dassetuṃ ‘‘aṅgulipatodake pācittiya’’nti vuttaṃ. Sati karaṇīyeti ettha purisaṃ sati karaṇīye āmasatoti adhippāyo, na itthiṃ.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

‘‘Cikkhallaṃ vā’’ti vacanato sakkharampi khipanakīḷāya kīḷato dukkaṭameva. Uparigopphake pācittiyaṃ, aññattha dukkaṭanti pācittiyavatthuatthavasena ‘‘udake hasadhamme pācittiya’’nti vuttaṃ.

Idaṃ saññāvimokkhaṃ ce, tikapācittiyaṃ kathaṃ;

Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.

Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;

Akīḷāsaññī hotettha, vinayatthaṃ samādaye.

Ekantākusalo yasmā, kīḷāyābhiratamano;

Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti. (vajira. ṭī. pācittiya 336);

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

Tassa vacananti ‘‘ayaṃ ukkhittako vā vambhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī’’ti anādariyaṃ karoti. Dhammanti kathāyaṃ dhammo nasseyya vā vinasseyya vā antaradhāyeyya vā, taṃ vā asikkhitukāmo anādariyaṃ karoti. ‘‘Lokavajjaṃ atikkamitvā ‘idaṃ amhākaṃ ācariyuggaho’ti vadantassa na vaṭṭatī’’ti (vajira. ṭī. pācittiya 344) likhitaṃ.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

‘‘Visibbanāpekkho’’ti vuttattā aññassa vaṭṭati, aññesañca.

Jotinekamaneke vā, jālenti munayo saha;

Eko sopeti nāneko, adhippāyavisesato.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Morakkhimaṇḍalamaṅgulapiṭṭhīnanti na ekantato, adhikaṃ, orañcāti vadanti. Ekakoṇepi vaṭṭati, evaṃ yattha katthaci ekabindupi vaṭṭatīti.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

‘‘Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho. Ettha paribhogena kāyakammaṃ. Apaccuddharaṇena vacīkammaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Apanidhānasikkhāpadavaṇṇanā

Sasūcike sūcighare sūcigaṇanāya āpattiyoti porāṇā.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

Vatthugaṇanāya kammabandhagaṇanācetanāmāraṇānaṃ, na kammabandhagaṇanāya cetanāmāraṇā. Ettha ekacetanāya bahupāṇakā marantīti ayaṃ vibhāgo veditabbo.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

Sappāṇakanti pāṇakānaṃ maraṇavasena pācittiyaṃ, na sappāṇakaudakaparibhogavasena pācittiyaṃ, tasmā eva ‘‘paṇṇattivajja’’nti vuttaṃ. Asuddhacittattā pācittiyaṃ, suddhacitte anāpatti. Padīpujjalane viya paṇṇattivajjatā vuttāti likhitaṃ.

Jale pakkhipanaṃ pubbaṃ, jalappavesanaṃ idaṃ;

Evaṃ ubhinnaṃ nānāttaṃ, ñeyyaṃ ñāṇavatā sadāti. (vajira. ṭī. pācittiya 387)

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

Aññaṃ upasampādetīti –

Upajjhāyo sace sāmaṃ, kammavācañca sāveti;

Kammaṃ ruhati icceke, neti vinayakovido.

Dukkaṭaṃ vihitaṃ yasmā, ācariyassa gaṇassa ca;

Tasmā bhinnāva ācariya-upajjhāyā visuṃ idhāti.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Idha ekatoupasampannā, sikkhamānā, sāmaṇerīti imā tissopi saṅgahaṃ gacchanti, imāsaṃ pana tissannaṃ samayo rakkhati, ayamimāsaṃ, mātugāmassa ca visesoti veditabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

‘‘Taṃ diṭṭhiṃ appaṭinissaṭṭhenāti laddhinānāsaṃvāsakaṃ sandhāyā’’ti likhitaṃ. Ticittanti ettha vipākābyākatacittena sahaseyyaṃ kappeyyāti evamattho daṭṭhabbo. Aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjati.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

‘‘Ayaṃ samaṇuddeso pārājiko hoti. Sace taṃ diṭṭhiṃ paṭinissajjati, saṅghassa ārocetvā saṅghānumatiyā pabbājetabbo’’ti porāṇagaṇṭhipade vuttaṃ, taṃ na yuttaṃ. Daṇḍakammanāsanā hi idhādhippetā. Yadi so pārājiko hoti, liṅganāsanā nāma siyā. ‘‘Te paṭisevato nālaṃ antarāyāyā’’ti ca diṭṭhi satthari asatthādidiṭṭhi na hoti. Sace sā yassa uppajjati, so pārājiko hoti, tasmimpi evameva paṭipajjitabbaṃ, saṃvare atiṭṭhanto liṅganāsanāya nāsetabboti (vajira. ṭī. pācittiya 428) ācariyassa takko.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

4. Pahārasikkhāpadavaṇṇanā

Aṅgesu na mokkhādhippāyatā viya amaraṇādhippāyatā vattabbāti ce? Na vattabbā. Kasmā? Yo bhikkhu sayaṃ pahāraṃ dātukāmo, so adhippāyena tassa maraṇe payogavirahovāti katvā amaraṇādhikārattā kevalaṃ amaraṇādhippāyo eva soti tā viya tā na vuttā. Mokkhādhippāyassa pana kopo natthi, tasmā anāpattīti vuttaṃ.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

Talameva talasattikaṃ. ‘‘Pothanasamatthaṭṭhena sattika’’nti eke. Yasmā paharitukāmatāya paharato purimena pācittiyaṃ, kevalaṃ uccāretukāmatāya uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā napaharitukāmatāya dinnattā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Pahārapaccayā eva dukkaṭaṃ, purimaṃ uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro. Na ca pacchimaṃ pahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatīti no takkoti (vajira. ṭī. pācittiya 456) ācariyo.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

Paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇaṃ. ‘‘Kukkuccupādana’’nti tatiyamaṅgaṃ tassa adhippāyavasena vuttanti veditabbaṃ.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

Upassutinti yathā upakujjhaṃ ‘‘samīpakujjha’’nti vuccati, tathā upassuti ‘‘samīpassutī’’ti veditabbā. Yattha ṭhito suṇāti, taṃ ṭhānanti attho. Sutīti panettha paresaṃ vacanasaddo ca. So hi suyyatīti suti nāma. Upasuyyati vā etthāti upassuti. Okāso hi suti nāma. Imesaṃ sutvāti ettha ‘‘vacana’’nti pāṭhaseso.

Samuṭṭhānādīni atītadvayasadisānīti na gahetabbāni. Theyyasatthasamuṭṭhānaṃ. Siyā kiriyaṃ gantvā savane. Siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā vadantānaṃ ajānāpanavasena samuṭṭhānato. ‘‘Saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedana’’nti likhitaṃ.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammappaṭibāhanasikkhāpadavaṇṇanā

Appamattakavissajjanakena pana cīvaraṃ karontassa senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. 328) vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tato atirekaṃ dentena apalokanakammaṃ kātabbaṃ. Evaṃ kataṃ pana apalokanaṃ kammalakkhaṇamevāti adhippāyo. Evaṃ sabbattha kammalakkhaṇaṃ veditabbaṃ. Gāmasīmāvihāresu osāraṇādīni saṅghakammāniyeva na vaṭṭanti. Vissajjiyavebhaṅgiyāni pana vaṭṭanti. ‘‘Saṅghassa santaka’’nti sāmaññato avatvā ‘‘imasmiṃ vihāre saṅghassa santaka’’nti apaloketabbanti ca, ‘‘samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedana’’nti pāṭhoti ca likhitaṃ.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Sannipātaṃ anāgantvā ce chandaṃ na deti, anāpattīti eke. Dukkaṭanti eke dhammakammantarāyakaraṇādhippāyattā.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

Akappiyena vāti suvaṇṇarajatamayamañcādinā. Kappiyamañco sampaṭicchitabboti ‘‘saṅghassa demā’’ti dinnaṃ sandhāya vuttaṃ, tehi pana ‘‘vihārassa demā’’ti vutte suvaṇṇarajatamayādiakappiyamañcāpi sampaṭicchitabbāti ca, ‘‘arañjaro bahuudakagaṇhanako’’ti ca, ‘‘saṅghikapaabhogena vāti sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatī’’ti ca, ‘‘kaṃsalohādibhājanaṃ saṅghassa dinnampi pārihāriyaṃ na vaṭṭatī’’ti (cūḷava. aṭṭha. 321) samantapāsādikāyaṃ vuttattā attano hatthena gahetvā paṭisāmituṃ na labhatīti ca, ‘‘vedhako kāyabandhanassāti vadantī’’ti ca, ‘‘hiṅgu hiṅguliharitālamanosilā añjanānī’’ti pāṭhoti ca, ‘‘dārumayo vā…pe… apādakopi samuggo’’ti pāṭhoti ca, ‘‘dārumayo tumboti dārumayo udakatumbo’’ti ca, ‘‘thambhatulāsopānaphalakādīsū’’ti ca likhitaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

Eko bhikkhu ukkhittakassa dātukāmo hoti, tassa dānaṃ nivāretvā aññassa dāpeti, anāpatti. Tathā saddhādeyyavinipātanaṃ karontassa dāpeti, attano nissitakā itthannāmassa pattaṃ dātukāmā āpucchanti, ‘‘visabhāgo eso, sabhāgassa dehī’’ti vadati. Anāpatti attano bhārabhūtattā. Tassa pana dātukāmaṃ aññassa dāpeti, āpatti eva. Sabbattha āpucchitvā dātukāmaṃ yathāsukhaṃ vicāretuṃ labhati.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

Asayanighareti parikkhittassa bahibhūtesu rukkhamūlādīsu. ‘‘Sace khattiyova hoti, nābhisitto, abhisittova hoti, na khattiyo, rakkhatī’’ti ācariyo ‘‘khattiyatā, abhisittatā’’ti āpattiyā aṅgabhāvena vuttattā. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

Sabbopi kathāmaggo bhaṇḍāgārikasīsena nikkhipanaṃ, gopanañca paṭikkhipitvā pavatto.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavesanasikkhāpadavaṇṇanā

‘‘Santaṃ bhikkhu’’nti ca ‘‘anāpucchā’’ti ca ‘‘tathārūpā accāyikāti ca imāti ettha tisso’’ti pāṭho. ‘‘Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

Taṃ assāti taṃ bhedanakaṃ assa pācittiyassa atthi paṭhamaṃ bhedanaṃ katvā pacchā desetabbattā. Esa nayo itaresupi. Vāsijaṭeti vāsidaṇḍake.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

Aṭṭhaṅgulapādakanti bhāvanapuṃsakaṃ. Tulāsaṅghāte ṭhapanameva aṭṭakaraṇaṃ.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

Kiñcāpi paṭilābheyeva pācittiyaṃ viya dissati, paribhoge eva pana āpatti daṭṭhabbā. ‘‘Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pāci. 529) vacanaṃ ettha sādhakaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

Kiñcāpi nisīdanassa jāti na dissati ettha, tathāpi cīvarakkhandhake anuññātattā, ‘‘nava cīvarāni adhiṭṭhātabbānī’’ti ettha ca pariyāpannattā cīvarajāti evassa jātīti veditabbaṃ. ‘‘Lābhe sadasaṃ, alābhe adasampi vaṭṭatī’’ti eke, taṃ na yuttaṃ ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti (pāci. 531-532) tassa saṇṭhānaniyamanato.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Suddhapācittiyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Yāmakālikādīsu āhāratthāya eva dukkaṭaṃ. Tampi āmisena asambhinnarase, sambhinne pana ekarase pāṭidesanīyameva.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

‘‘Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Ārāme vā ārāmūpacāre vā paṭiggahetvā ajjhoharantassāti ārāme vā ārāmūpacāre vā paṭiggahetvā ārāme vā ārāmūpacāre vā ajjhoharantassāti attho.

Bahārāme paṭiggahitaṃ ajjhārāme bhuñjantassa anāpatti. Aṅgesu ca ‘‘ajjhārāme vā ārāmūpacāre vā paṭiggahaṇa’’nti gahetabbaṃ. Ajjhārāme hi dassite ārāmūpacāraṃ dassitamevāti. ‘‘Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍaṃ

Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati. Tato paraṃ otārentassa dukkaṭanti mahāaṭṭhakathāyaṃ vuttaṃ. Ārāme vāti buddhupaṭṭhānādikāle. Pārupitabbanti uttarāsaṅgakiccavasena vuttaṃ.

Ṭhatvāti ettha gacchantopi parissayābhāvaṃ oloketuṃ labhatiyevāti (vajira. ṭī. pācittiya 582) likhitaṃ. Yathā vāsūpagatassa antaraghare kāyaṃ vivaritvā nisīdituṃ vaṭṭati, tathā tassa santike gantukāmassapi kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gāmappavesanamanārocetvā yathākāmaṃ gantuṃ vaṭṭati. Tasmā addhānamaggagamanakāle eko bhikkhu gāmappavesanavattaṃ pūretvā gāmaṃ pavisitvā ekaṃ āvasathaṃ puratova ṭhitaṃ patvā parikkhāraṃ ṭhapetvā vāsūpagato ce hoti, itarehi tassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati. Ko pana vādo catūhapañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikaṃ gantuñca vāsūpagatānaṃ santikaṃ gantuñca vaṭṭatīti. Buddhapūjampi yathāsukhaṃ gantuṃ vaṭṭati. Vuttampi cetaṃ aṭṭhakathāyaṃ ‘‘anāpatti kāraṇaṃ paṭicca tahaṃ tahaṃ oloketī’’ti. Tattha kāraṇaṃ nāma āmisapūjāti veditabbāti likhitaṃ.

Chabbīsatisāruppavaṇṇanā niṭṭhitā.

Yasmā ‘‘samatittiko piṇḍapāto paṭiggahetabbo’’ti (pāci. 602-603) vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpito hoti. Sūpodanaviññattiyaṃ mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sahasā ce pavisati, ettha asañcicca bhuñjati nāma. Viññattikatañca akatañca ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, assatiyā bhuñjati nāma.

Sayaṃ yānagato hutvā, yathā yānagatassa ce;

Alaṃ vatthuṃ tathā nālaṃ, sachatto chattapāṇino.

‘‘Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedana’’nti pāṭho.

Sekhiyavaṇṇanā niṭṭhitā.

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīpātimokkhavaṇṇanā

Pārājikakaṇḍaṃ

Abhilāpamattamevāti ettha daharavasena ‘‘bhante’’ti ca vuḍḍhavasena ‘‘āvuso’’ti ca tattha duvidho abhilāpo, idha pana vuḍḍhadaharānaṃ ‘‘ayyā’’ti ekameva.

Kāyasaṃsagge vuttanayenāti ettha tabbahulanayena kiriyasamuṭṭhānatā vuttā. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā pana ‘‘sādiyeyyā’’ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā’’tiādinā (pārā. 56) nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santikaṃ ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti, so ce pavesanaṃ sādiyatī’’tiādinā (pārā. 58) nayena akiriyasamuṭṭhānassapi vuttattā paṭhamapārājikāyapi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati.

Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ ‘‘so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā’’ti (pārā. 58) ettha ṭhitanasādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā paṭisevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā.

Apica bhikkhuniyāpi paṭhamapārājike tassa sādiyanassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā ‘‘kiriyasamuṭṭhāna’’micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā. Itarathā ‘‘yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti vutte lokavajjapaṇṇattivajjānaṃ niyamalakkhaṇasiddhi hoti, tathā taṃ avatvā ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ ‘‘majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvāva pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti (mahāva. aṭṭha. 108) vuttaṃ, na vuttaṃ ‘‘vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī’’ti. Abhinivesavacanaṃ pāṇātipātādīhi samānagatikattā sāmaṇerānaṃ surāpānassa. ‘‘Surāmerayime’’ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ ‘‘yassā sacittakapakkhe’’tiādi.

Kiñcettha – yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbā. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti saddhiṃ pāḷiyā cāti. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti. Ekacce pana kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgaṃ acopayamānāpi citteneva adhivāseti, āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃ sādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittuppādanaṃ, maggena vā maggappaṭipannampi icchanti. Tassāpi kāyacalanaṃ ekantaṃ atthi eva. Evaṃ santepi vīmaṃsitvā gahetabbanti vadantīti likhitaṃ

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

1. Ussayavādikāsikkhāpadavaṇṇanā

Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevā’’ti pāṭho.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Katthaci agantvā nisinnaṭṭhāne eva nisīditvā karontiyā vācācittato, khaṇḍasīmādigatāya kāyavācācittato.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

‘‘Ābhogaṃ vinā’’ti vuttattā ābhoge sati anāpatti, imasmiṃ pana sikkhāpade samantapāsādikāyaṃ upacārātikkame āpatti vuttā, idha okkame. Dvīsupi vuttaṃ atthato ekameva gāmantaragamanasaṅghādisesaṃ upacārassa sandhāya vuttattā. Gaṇamhā ohīyanassa virodho. ‘‘Araññe’’ti idaṃ atthavasena vuttaṃ, gāmantarepi hoti eva.

Sikkhāpadā buddhavarena vaṇṇitāti gāthāya vasena, aṭṭhakathāyampi gāmantarapariyāpannaṃ nadipāranti vuttaṃ.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

‘‘Chādanapaccayā pana dukkaṭaṃ āpajjatī’’ti idaṃ –

‘‘Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481) –

Imāya virujjhati. Tasmā pamādalekhā viya dissatīti gavesitabbo ettha attho. Bhikkhūnaṃ mānattakathāyaṃ ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā’’ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, idha pana ‘‘gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte’’tiādi vuttaṃ. Tatra bhikkhūnaṃ vuttappakārappadesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati. Tasmā evaṃ vuttanti eke. Apare pana bhikkhūnampi gāme na vaṭṭati. Bhikkhuvihāro nāma pubbe eva gāmūpacāraṃ atikkamitvā ṭhito, tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ vihāro gāme eva vaṭṭati, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānāttaṃ natthīti vadanti. Yaṃ yujjati, taṃ gahetabbaṃ.

Saṅghādisesavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

Dutiye idha bhājāpitāya laddhacīvaraṃ nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labbhati.

Tatiye ‘‘samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedana’’nti pāṭho.

Catutthe paṭhamaṃ viññattaṃ alabhitvā aññaṃ tato ūnatarampi labheyya, nissaggiyameva aṅgasampattito.

Nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

1. Paṭhamavaggavaṇṇanā

Paṭhame haritapattavaṇṇo haritako. Cāpalasuṇaṃ amiñjako. Aṅkuramattameva hi tassa hoti. Palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādī vināpi antamaso yāgubhattepi pakkhipituṃ vaṭṭatīti likhitaṃ, ‘‘bhikkhuniyāpi gilānāya purebhattameva lasuṇaṃ kappati, na agilānāyā’’ti abhayagirīnaṃ uggahoti.

Dutiye ābādhapaccayā bhikkhunisaṅghaṃ āpucchitvā saṃharāpetuṃ vaṭṭati, bhikkhussa ettha ca lasuṇe ca dukkaṭaṃ.

Sattame ‘‘samuṭṭhānādīni addhānamaggasikkhāpadasadisānī’’ti pāṭho.

Navame kuṭṭo nāma gharakuṭṭo. Pākāro nāma parikkhepapākāro.

Chaḍḍitakhetteti purāṇakhette. Saṅghasantake bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā. Bhikkhunīnampi saṅghasantake bhikkhusaṅghasantake vuttanayeneva vaṭṭati. Evaṃ santepi sāruppavasena kātabbanti likhitaṃ.

Dasame ‘‘sayaṃ tāni vatthūni karontiyā’’tiādi idha sikkhāpade natthi. Kasmā? Eḷakalomasamuṭṭhānattā. Yadi evaṃ kasmā vuttanti ce? Suttānulomamahāpadesato. Yadi naccādīni passituṃ vā suṇituṃ vā na labhati, pageva attanā kātunti nayato labbhamānattā vuttaṃ. Itarathā mahāpadesā niratthakā siyuṃ. ‘‘Evaṃ aññatthapi nayo netabbo. Samuṭṭhānampi idha vuttameva aggahetvā chasamuṭṭhānavasena gahetabba’’nti ācariyā. Idha vuttaṃ samuṭṭhānaṃ nāma mūlabhūtassa antarā vuttāpattiyā, tasmā eḷakalomasamuṭṭhānamevāti apare. Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato gantvā pana sabbiriyāpathehipi labhati. Ārāme ṭhitāti pana ārāmapariyāpannāti attho. Itarathā nisinnāpi na labheyyāti.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggavaṇṇanā

Pañcame upacāro dvādasahattho. ‘‘Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Sattame dhuvapaññatteti bhikkhunīnaṃ atthāya. Kulānīti kulagharāni.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggavaṇṇanā

Catutthe saṅghāṭiādivasena adhiṭṭhitānaṃ saṅghāṭicāraṃ.

Pañcame ‘‘idaṃ pana kiriyākiriya’’nti pāṭho.

Chaṭṭhe aññasmiṃ parikkhāre dukkaṭanti thālakādīnaṃ vā sappitelādīnaṃ vā aññatarasmiṃ.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggavaṇṇanā

Chaṭṭhe saṃsaṭṭhavihārasikkhāpade ‘‘sesamettha paṭhamaariṭṭhasikkhāpade vuttavinicchayasadisamevā’’ti pāṭho.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggavaṇṇanā

‘‘Cittāgāraṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hotī’’tiādinā (pāci. 979) pāḷiyaṃ vuttattā cittāgārādīni sabbesaṃ atthāya katāni, na rañño eva.

Sattame etena nissajjituṃ kappiyaṃ vuttaṃ. ‘‘Nissajjitvā paribhuñjatī’’ti (pāci. 1007) pāḷi ca atthi. ‘‘Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho. Aṭṭhamepi esova pāṭho.

Pañcamavaggavaṇṇanā niṭṭhitā.

6. Chaṭṭhavaggavaṇṇanā

Dasame ‘‘samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Chaṭṭhavaggavaṇṇanā niṭṭhitā.

8. Aṭṭhamavaggavaṇṇanā

Paṭhamadutiyatatiyesu ‘‘gihigatā’’ti vā ‘‘kumāribhūtā’’ti vā na vattabbā. Vadanti ce, kammaṃ kuppati.

Ekādasame chandaṃ avissajjetvāti ‘‘yathāsukha’’nti avatvā. Ettha pana ayaṃ vinicchayo – ‘‘pārivāsikachandadānenā’’ti idaṃ uddharitvā ‘‘vuṭṭhitāya parisāyā’’ti (pāci. 1168) padabhājanaṃ vuttaṃ. Etassa pana samantapāsādikāyaṃ ‘‘vuṭṭhitāya parisāyāti chandaṃ vissajjetvā kāyena vā vācāya vā chandavissajjanamattena vā vuṭṭhitāyā’’ti (pāci. aṭṭha. 1167) vuttaṃ. Idha chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭatīti vuttaṃ. Tasmā chandaṃ avissajjetvāva dvādasahatthapāse viharitvā puna sannipātakaraṇañca vaṭṭatīti likhitaṃ.

Aṭṭhamavaggavaṇṇanā niṭṭhitā.

9. Navamavaggavaṇṇanā

Tatiye ‘‘sesaṃ vuttanayena veditabbaṃ, idaṃ pana akusalacitta’’nti pāṭho.

Catutthe vuttanayenāti tatiye vuttanayena.

Ekādasame ‘‘samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Dvādasame ‘‘samuṭṭhānādīni padasodhammasadisāni, idaṃ pana kiriyākiriya’’nti pāṭho.

Terasame ‘‘saṃkaccikaṃ nāma adhakkhakaṃ ubbhanābhi, tassā paṭicchādanatthāyā’’ti (pāci. 1226) pāḷiyaṃ vuttattā idhāpi ‘‘adhakkhakaubbhanābhisaṅkhātassa sarīrassa paṭicchādanattha’’nti pāṭho. Aparikkhepe āpattiparicchedaṃ samantapāsādikavasena aggahetvā idha vuttanayena gahetabbanti likhitaṃ.

Navamavaggavaṇṇanā niṭṭhitā.

Suddhapācittiyavaṇṇanā niṭṭhitā.

Samuṭṭhānavinicchayavaṇṇanā

Samuṭṭhānānaṃ vinicchaye pana giraggasamajjādīni ‘‘acittakāni lokavajjānī’’ti vuttattā ‘‘nacca’’nti vā ‘‘gandha’’nti vā ajānitvāpi dassanena, vilimpanena vā āpajjanato vatthuajānanacittena acittakāni. ‘‘Nacca’’nti vā ‘‘gandha’’nti vā jānitvā passantiyā, vilimpantiyā vā akusalattā eva lokavajjāni. Corivuṭṭhāpanādīni ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇeyeva āpajjanattā sacittakāni. Upasampadādīnaṃ ekantākusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabba’’nti likhitaṃ. Adhippetattā saṅkhepato dassanābhāvā –

Acittakattaṃ dvidhā mataṃ, vatthupaṇṇattiaññāṇā;

Vuttaṃ ñāṇaṃ dvidhā idha, sakanāmena aññātaṃ.

Paranāmañca jānanaṃ, vatthussekaṃ balakkāre;

Ekadhā samacārike, tasmiṃ tappaṭibandhoti.

Paranāmena jānanaṃ, dvidhā muttādike ekaṃ;

Ekaṃ lomādike matanti, ayaṃ bhedo veditabbo.

Sesamettha uttānaṃ, anuttānatthe vuttavinicchayattā na uddhaṭanti;

Samuṭṭhānavinicchayavaṇṇanā niṭṭhitā.

Bhikkhunīpātimokkhavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇīpurāṇaṭīkā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Kaṅkhāvitaraṇī-abhinavaṭīkā

Ganthārambhakathā

Tilokatilakaṃ buddhaṃ, vande suddhaguṇākaraṃ;

Karuṇāsītalībhūta-hadayaṃ mahitodayaṃ.

Tenāpi dhammarājena, lokekācariyena yo;

Pūjito tañca saddhammaṃ, vande gambhīramuttamaṃ.

Munindacandasaddhamma-raṃsīhi vimalehi yo;

Bodhitohaṃ sadā vande, taṃ saṅghaṃ kumudākaraṃ.

Vinaye nayagambhīre, sabbathā pāradassinā;

Vādinā duttarāgādha-sabbasatthamahaṇṇave.

Yā katā buddhaghosena, therena thiracetasā;

Kaṅkhāvitaraṇī nāma, mātikaṭṭhakathā subhā.

Thirānekaguṇoghena, therena vinayaññunā;

Kalyāṇācārayuttena, dhīmatā munisūnunā;

Vinayaṭṭhitikāmena, sumedhenābhiyācito.

Tamahaṃ vaṇṇayissāmi, suvisuddhamanākulaṃ;

Sādhavo taṃ nisāmetha, sakkaccaṃ mama bhāsatoti.

Ganthārambhakathāvaṇṇanā

Sabbakusaladhammappamukhassa vipuloḷāraguṇavisesāvahassa paramagambhīrassa pātimokkhassa atthasaṃvaṇṇanaṃ kattukāmoyamācariyo paṭhamaṃ tāva ‘‘buddhaṃ dhamma’’ntiādinā ratanattayappaṇāmakaraṇena attano cittasantānaṃ punāti. Visuddhacittasantānanissayā hi paññā tikkhavisadabhāvappattiyā yathādhippetasaṃvaṇṇanāya pariyosānagamanasamatthā hotīti. Apica ratanattayappaṇāmena vidhutasabbakibbise cittasantāne bhavantarūpacitānipi antarāyikakammāni paccayavekallato yathādhippetāya atthasaṃvaṇṇanāya nālamantarāyakaraṇāyātipi ācariyassa ratanattayavandanā.

Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena, ñeyyavisesassa ca kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā ‘‘dikkhito na dadātī’’ti. Atthato pana pāramitāparibhāvitena sayambhuñāṇena sahavāsanāya vigataviddhastaniravasesupakkileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhārova khandhasantāno buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161),

Taṃ buddhaṃ.

Dhāretīti dhammo. Ayañhi yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe, saṃsāradukkhe ca apatamāne dhāretīti, tannibbattakakilesaviddhaṃsanañcettha dhāraṇaṃ. Evañca katvā ariyamaggo, tassa tadatthasiddhihetutāya nibbānañcāti ubhayameva nippariyāyato dhāreti. Ariyaphalañca pana taṃsamucchinnakilesapaṭippassambhanena tadanukūlatāya, pariyattidhammo ca tadadhigamahetutāyāti ubhayampi pariyāyato dhāretīti veditabbaṃ, taṃ dhammaṃ. Ca-saddo samuccayattho. Tena yathāvuttaṃ buddhaṃ, imañca dhammaṃ vanditvāti buddharatanena saha vandanakiriyāya dhammaratanaṃ samuccinoti.

Na kevalaṃ idaṃ dvayamevāti āha ‘‘saṅghañcā’’ti. Ariyena diṭṭhisīlasāmaññena saṃhato ghaṭitoti saṅgho, aṭṭhaariyapuggalasamūho. Tehi tehi vā maggaphalehi kilesadarathānaṃ samucchedapaṭippassambhanavasena sammadeva ghātitattā saṅgho, pothujjanikasaṅghassāpi pubbabhāgappaṭipadāya ṭhitattā purimacetanāya viya dāne ettheva saṅgaho daṭṭhabbo. Sopi hi kiñcāpi ariyena diṭṭhisīlasāmaññena asaṃhato, niyyānikapakkhiyena pana pothujjanikena saṃhatattā dakkhiṇeyyapaṇipātāraho saṅghoyevāti, taṃ saṅghaṃ. Ca-saddassattho etthāpi vuttanayeneva veditabbo.

Kiṃvisiṭṭhaṃ buddhaṃ, dhammaṃ, saṅghañcāti āha ‘‘vandanāmānapūjāsakkārabhājana’’nti. Idañca visesanaṃ paccekaṃ yojetabbaṃ ‘‘vandanāmānapūjāsakkārabhājanaṃ. Buddhaṃ…pe… vandanāmānapūjāsakkārabhājanaṃ saṅghañcā’’ti. Tattha sadevakena lokena arahatādīhi guṇehi seṭṭhabhāvena kariyamāno paṇāmo vandanā, sammāno māno, gandhapupphādīhi upahāro pūjā, abhisaṅkhatapaccayadānaṃ sakkāro, vandanā ca māno ca pūjā ca sakkāro ca vandanāmānapūjāsakkārā, tesaṃ mahapphalabhāvakaraṇena bhājanattā ādhārattā vandanāmānapūjāsakkārabhājanaṃ. Iminā ratanattayassa arahatādīhi guṇehi asamabhāvaṃ dasseti. Tandassanampi takkatassa nipaccakārassa sasantānapavanādivasena yathādhippetāya atthasaṃvaṇṇanāya nipphādanasamatthabhāvadīpanatthanti veditabbaṃ.

Vippasannena cetasā vanditvāti arahatādianekappakāraguṇavisesānussaraṇavasena vividhena, visesena vā pasannena manasā saddhiṃ kāyavācāhi karaṇabhūtāhi abhivandiyāti attho, tīhi dvārehi namassitvāti vuttaṃ hoti. Tividhā cāyaṃ vandanā kāyavacīmanovandanānaṃ vasena. Tattha buddhādiguṇārammaṇā kāmāvacarakusalakiriyānaṃ aññataracetanā kāyavacīviññattiyo samuṭṭhāpetvā kāyavacīdvāravasena uppannā kāyavacīvandanāti vuccati, ubhayaviññattiyo pana asamuṭṭhāpetvā manodvāravasena uppannā manovandanāti. Imassa padassa ‘‘vaṇṇanaṃ vaṇṇayissāmī’’ti iminā sambandho.

Evaṃ ratanattayassa paṇāmaṃ dassetvā idāni attano nissayabhūtānaṃ aṭṭhakathācariyānañca paṇāmaṃ dassento ‘‘theravaṃsappadīpāna’’ntiādimāha. Tattha katañjalī pubbācariyasīhānaṃ namo katvāti sambandho. Kato añjali karapuṭo etenāti katañjalī. Chandānurakkhaṇatthañhettha dīgho, katañjalī hutvāti vuttaṃ hoti. Pubbācariyā porāṇaṭṭhakathākārā tambapaṇṇiyā mahātherā, te eva parissayasahanato, paṭipakkhabhūtakilesahananato, paravādimigehi apadhaṃsanīyato ca sīhasadisattā sīhāti pubbācariyasīhā, tesaṃ pubbācariyasīhānaṃ. Kīdisā te pubbācariyasīhā, yesaṃ tayā namo karīyatīti āha ‘‘theravaṃsappadīpāna’’ntiādi. Tattha theravaṃsappadīpānanti thirehi sīlakkhandhādīhi samannāgatāti therā, mahākassapādayo, tesaṃ vaṃso anvayoti theravaṃso. Etena bhinnaladdhikānaṃ sattarasabhedānaṃ mahāsaṅghikādīnaṃ vaṃsaṃ paṭikkhipati, theravaṃsapariyāpannā hutvā pana āgamādhigamasampannattā paññāpajjotena tassa theravaṃsassa dīpanato theravaṃsappadīpā, pubbācariyasīhā, tesaṃ theravaṃsappadīpānaṃ. Asaṃhīrattā thirānaṃ. Vinayakkameti ārambhānurūpavacanametaṃ, te pana suttābhidhammesupi thirā eva.

Evaṃ aṭṭhakathācariyānampi paṇāmaṃ dassetvā idāni saṃvaṇṇetabbadhammavisesassa abhidhānānisaṃsaṃ, desakasampattiyo ca dassento ‘‘pāmokkha’’ntiādimāha. Tattha mahesinā yaṃ pātimokkhaṃ pakāsitanti sambandho. Tattha mahesināti mahante sīlādike pañca dhammakkhandhe esī gavesīti mahesi. Mahantehi esitoti vā puthujjanasekhāsekhaisīhi visiṭṭhattā mahanto isīti vā mahesi, sammāsambuddho, tena mahesinā. Pātimokkhanti sattāpattikkhandhasaṃvarabhūtaṃ sikkhāpadasīlaṃ, taddīpanato ubhatovibhaṅgasuttasaṅkhātaṃ ganthapātimokkhameva vā. Kimbhūtanti āha ‘‘pāmokkha’’ntiādi. Pamukhe sādhūti pamokkhaṃ, pamokkhameva pāmokkhaṃ, vajjapaṭipakkhattā anavajjānaṃ samādhipaññāsaṅkhātānaṃ parittamahaggatalokuttarānaṃ kusalānaṃ dhammānaṃ ādi patiṭṭhābhūtanti attho. ‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) hi vuttaṃ. Mukhamivāti mukhaṃ, dvāraṃ. Yathā hi sattānaṃ khajjabhojjaleyyapeyyavasena catubbidhopi āhāro mukhena pavisitvā aṅgapaccaṅgāni pharati, evaṃ yoginopi cātubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mukhamivāti mukha’’nti. Atha vā mukhaṃ dvāraṃ mokkhappavesāya nibbānasacchikiriyāyāti attho. Vuttañhi –

‘‘Avippaṭisāratthāni kho, ānanda, kusalāni sīlānī’’ti (a. ni. 11.1).

Tathā –

‘‘Avippaṭisāro pāmojjatthāya, pāmojjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāparinibbānatthāyā’’ti (pari. 366) ca.

Evaṃ saṃvaṇṇetabbadhammassa abhidhānādiṃ dassetvā idāni saṃvaṇṇanāya nimittaṃ dassetuṃ ‘‘sūratenā’’tiādinā catutthagāthamāha. Tattha sūratenāti sobhane ratoti sūrato u-kārassa dīghaṃ katvā, tena sūratena, sobhane kāyikavācasikakamme ratenāti attho, vinītenāti vuttaṃ hoti. Nivātenāti nīcavuttinā. Sucisallekhavuttināti sucibhūtā kilesasallikhanasamatthā vutti paṭipatti etassāti sucisallekhavutti, tena sucisallekhavuttinā, parisuddhāya appicchavuttiyā samannāgatenāti attho. Vinayācārayuttenāti vārittacārittasīlasampannena. Atha vā vinayoti cettha pātimokkhasaṃvarādibhedo saṃvaravinayo. Ācāroti ācāragocaraniddese āgatasamaṇasāruppācāro. Soṇattherenāti ettha soṇoti tassa nāmaṃ. Thirehi sīlakkhandhādīhi samannāgatattā thero. Yācitoti abhiyācito. Thero hi pātimokkhassa gambhīratāya duravagāhataṃ, ācariyassa ca taṃsaṃvaṇṇanāya sāmatthiyaṃ ñatvā ‘‘pātimokkhassa tayā atthasaṃvaṇṇanā kātabbā. Evañhi sāsanassa suciraṭṭhitikatā hotī’’ti sānisaṃsagāravena yācanaṃ akāsi. Tadassa yācanaṃ attano saṃvaṇṇanāya nidānabhūtaṃ dassento ‘‘yācito’’ti āha.

Ettha ca ‘‘sūratenā’’ti imināssa soraccaṃ vuccati. ‘‘Nivātenā’’ti iminā nīcamanatā nivātavuttitā, yāya nivātavuttitāya samannāgato puggalo nihatamāno, nihatadappo, pādapuñchanacoḷakasamo, bhinnavisāṇūsabhasamo, uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso hoti. ‘‘Sucisallekhavuttinā’’ti iminā indriyasaṃvarapaccayasannissitaājīvapārisuddhisīlaṃ. ‘‘Vinayācārayuttenā’’ti iminā pātimokkhasaṃvarasīlaṃ vuttanti veditabbaṃ. Evamanekaguṇehi tassa abhitthavanaṃ yathāvuttaguṇasamannāgatassa sabrahmacārino ajjhesanaṃ na sakkā paṭibāhitunti paramagambhīrassāpi pātimokkhassa atthasaṃvaṇṇanāyaṃ pavattāti dassanatthaṃ. Kiñca – tādisassa ajjhesanaṃ nissāya kariyamānā atthasaṃvaṇṇanā tassa ajjhesanādhipaccena, mamañca ussāhasampattiyā na cirena pariyosānaṃ gacchatīti katanti veditabbaṃ.

Evaṃ saṃvaṇṇanāya nimittaṃ dassetvā idāni tassavane sotujanassādaraṃ janetuṃ tappayojanakaraṇappakāranissayābhidhānādiṃ dassento ‘‘tatthā’’tiādigāthādvayamāha. Tattha tatthāti ‘‘yaṃ mahesinā pātimokkhaṃ pakāsita’’nti vuttaṃ, tasmiṃ pātimokkhe. Sañjātakaṅkhānanti padapadatthavinicchayavasena sañjātakaṅkhānaṃ, samuppannasaṃsayānanti attho. Kaṅkhāvitaraṇatthāyāti yathāvuttasaṃsayassa atikkamanatthāya. Tassāti pātimokkhassa. Vaṇṇīyati attho kathīyati etāyāti vaṇṇanā, aṭṭhakathā, taṃ vaṇṇanaṃ. Imassa ca ‘‘vaṇṇayissāmī’’ti iminā sambandho. Kiṃbhūtanti āha ‘‘paripuṇṇavinicchaya’’ntiādi. Paripuṇṇavinicchayanti khandhakaparivārapadabhājanādivasena asādhāraṇavinicchayassa ca nidānādivasena sattarasappabhedassa ca sabbasikkhāpadasādhāraṇavinicchayassa pakāsanato sampuṇṇavinicchayaṃ.

Mahāvihāravāsīnanti mahāmeghavanuyyānabhūmibhāge patiṭṭhito vihāro mahāvihāro, yo satthuno mahābodhinā vibhūsito, tattha vasanti sīlenāti mahāvihāravāsino, tesaṃ mahāvihāravāsīnaṃ. Vācanāmagganissitanti kathāmagganissitaṃ, aṭṭhakathānissitanti attho, mahāvihāravāsīnaṃ sīhaḷaṭṭhakathānayaṃ idha nissāyāti vuttaṃ hoti. Vaṇṇayissāmīti pavattayissāmi. Nāmenāti attano guṇanāmena. Kaṅkhāvitaranti etāyāti kaṅkhāvitaraṇī, taṃ kaṅkhāvitaraṇiṃ. Subhanti atthabyañjanasampannattā sundaraṃ, saddalakkhaṇasubhato, vinicchayasubhato, viññeyyasubhato ca subhaṃ parisuddhaṃ. Ettha ca ‘‘kaṅkhāvitaraṇatthāyā’’ti iminā payojanaṃ dasseti, puripuṇṇavinicchaya’’nti iminā saṃvaṇṇanāppakāraṃ, ‘‘mahāvihāravāsīnaṃ vācanāmagganissita’’nti iminā saṃvaṇṇanāya nissayavisuddhiṃ nikāyantaraladdhisaṅkaradosavivajjanato, ‘‘vaṇṇayissāmī’’ti iminā attano ajjhāsayaṃ dassetīti daṭṭhabbaṃ. ‘‘Vattayissāmī’’tipi pāṭho.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Nidānavaṇṇanā

Evaṃ ratanattayapaṇāmādisahitaṃ saññādikaṃ dassetvā idāni ‘‘pātimokkhassa vaṇṇanaṃ vaṇṇayissāmī’’ti vuttattā pātimokkhaṃ tāva vacanatthato, sarūpabhedato, ganthabhedato, uddesavibhāgato, uddesaparicchedato ca vavatthapetvā taduddesakkamenāyaṃ vaṇṇanā bhavissatīti dassetuṃ ‘‘tattha pātimokkha’’ntiādi āraddhaṃ.

Tattha tatthāti tasmiṃ gāthāpade. Paatimokkhanti pakārato ativiya sīlesu mukhabhūtaṃ. Atipamokkhanti tameva padaṃ upasaggabyattayena vadati. Atha vā pa ati mokkhanti padacchedo, tassa upasaggabyattayenatthamāha ‘‘atipamokkha’’nti. Evaṃ pabhedato padavaṇṇanaṃ katvā saddatthato vadati ‘‘atiseṭṭhaṃ atiuttamanti attho’’ti. Ettha ca sīlapātimokkhaṃ sabbaguṇānaṃ mūlabhāvato seṭṭhaṃ, ganthapātimokkhaṃ pana seṭṭhaguṇasahacaraṇato seṭṭhanti veditabbaṃ. Uttamanti etthāpi eseva nayo. Itīti evaṃ. Iminā yathāvuttavacanatthaṃ nidasseti. Nidassanattho hi ayaṃ iti-saddo ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya. Imināti āsannapaccakkhavacanaṃ iti-saddena anantaranidassitassa, paṭiggāhakehi ca sotaviññāṇādivīthiyā paṭipannassa vacanatthassa vacanato. Atha vā imināti āsannapaccakkhabhāvakaraṇavacanaṃ yathāvuttassa vacanatthassa abhimukhīkaraṇato. Vacanatthenāti ‘‘atiseṭṭha’’nti saddatthena. Ekavidhampīti ekakoṭṭhāsampi. Sīlaganthabhedato duvidhaṃ hotīti puna sīlaganthasaṅkhātena pabhedena duvidhaṃ hoti, sīlapātimokkhaṃ, ganthapātimokkhañcāti duvidhaṃ hotīti attho.

Idāni tadubhayassāpi sutte āgatabhāvaṃ dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ. Tattha pāti rakkhatīti pāti, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ, saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo, pātimokkhameva saṃvaro pātimokkhasaṃvaro, pātimokkhasaṃvarena saṃvuto samannāgato pātimokkhasaṃvarasaṃvuto. Viharatīti vattati.

Ādimetanti etaṃ sikkhāpadasīlaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ –

‘‘Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382).

Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti, evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ. ‘‘Mukhameta’’ntiādīni vuttatthāneva. Ādisaddena ‘‘pātimokkhe ca saṃvaro’’tiādipāḷiṃ (dī. ni. 2.90; dha. pa. 185) saṅgaṇhāti.

Sīlanti cārittavārittavasena duvidhaṃ vinayapiṭakapariyāpannaṃ sikkhāpadasīlaṃ, dhammato pana sīlaṃ nāma pāṇātipātādīhi vā viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kiṃ sīlanti cetanā sīlaṃ cetasikaṃ sīlaṃ saṃvaro sīlaṃ avītikkamo sīla’’nti (paṭi. ma. 1.39) ‘‘ubhayāni kho panassa pātimokkhānī’’ti bhikkhubhikkhunīpātimokkhavasena ubhayāni pātimokkhāni, dve mātikāti attho. Assāti bhikkhunovādakassa. Vitthārenāti ubhatovibhaṅgena saddhiṃ. Svāgatānīti suṭṭhu āgatāni. Ādisaddena ‘‘pātimokkhaṃ uddiseyyā’’tiādipāḷiṃ (mahāva. 134) saṅgaṇhāti. Tatthāti tesu sīlaganthapātimokkhesu. Yoti aniyamaniddeso, yo koci puggalo. Nanti vinayapariyāpannasīlaṃ. Rakkhatīti samādiyitvā avikopento pāleti. Taṃ ‘‘pātī’’ti laddhanāmaṃ pātimokkhasīle ṭhitaṃ. Mocetīti sahakārikāraṇabhāvato mokkheti. Apāye jātaṃ āpāyikaṃ, dukkhaṃ, taṃ ādi yesaṃ tāni āpāyikādīni. Ādisaddena tadaññaṃ sabbaṃ saṃsāradukkhaṃ saṅgaṇhāti. Attānuvādādīhīti attānaṃ anuvādo attānuvādo, so ādi yesaṃ tāni attānuvādādīni, tehi attānuvādādīhi. Ādisaddena parānuvādadaṇḍaduggatibhayāni saṅgaṇhāti. Tassa pātimokkhassa jotakattāti tassa sīlapātimokkhassa dīpanattā. Ādimhi pana vutto vacanatthoti ‘‘atiseṭṭha’’ntiādinā ādimhi vutto vacanattho. Ubhinnampi sādhāraṇo hoti sīlapātimokkhaṃ sabbaguṇānaṃ mūlabhāvato seṭṭhaṃ, ganthapātimokkhaṃ seṭṭhaguṇasahacaraṇato seṭṭhanti.

Tatthāti tesu sīlapātimokkhaganthapātimokkhesu. ‘‘Ayaṃ vaṇṇanā’’ti vakkhamānavaṇṇanamāha. Ganthapātimokkhassa tāva yujjatu, kathaṃ sīlapātimokkhassa yujjatīti āha ‘‘ganthe hī’’tiādi. ti kāraṇatthe nipāto. Tassāti ganthassa. Atthoti sīlaṃ. Vaṇṇitova hotīti ganthavaṇṇanāmukhena atthasseva vaṇṇanato. Idaṃ vuttaṃ hoti – yasmā ganthe vaṇṇite tadavinābhāvato tassattho vaṇṇito hoti, tasmā sīlapātimokkhassapi yujjatīti.

Evaṃ sarūpabhedato vavatthapetvā idāni ganthabhedato vavatthapetuṃ ‘‘taṃ paneta’’ntiādimāha. Tatthāti tesu bhikkhupātimokkhabhikkhunīpātimokkhesu dvīsu. Uddesā paricchijjanti yehi vakkhamānavacanappabandhehi, te uddesaparicchedā, tehi. Vavatthitanti asaṅkarato ṭhitaṃ.

Evaṃ ganthabhedato vavatthapetvā idāni uddesavibhāgato vavatthapetuṃ ‘‘tatthā’’tiādimāha. Uddisīyati sarūpena kathīyati ettha, etenāti vā uddeso, nidānassa uddesoti nidānuddeso. Evaṃ sesesupi. Vitthārova uddeso vitthāruddeso.

Idāni nidānuddesādīnaṃ paricchedadassanatthaṃ ‘‘tattha nidānuddeso’’tiādi āraddhaṃ. Tattha tatthāti tesu pañcasu uddesesu. Nidānuddeso uddiṭṭho hotīti sambandho. Yaṃ panettha nidānuddesaparicchedaṃ dassentena ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī’’ti idhāgatanidānapāḷiṃ dassetvā tadanantaraṃ uddesakāle vattabbassāpi ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’nti imassa pāṭhassa yojanaṃ akatvā ‘‘tatthāyasmante pucchāmī’’tiādinā anusāvanādikameva yojetvā dassitaṃ, taṃ pana aparipuṇṇanidānapāḷidassanapubbakanidānuddesaparicchedadassanatthaṃ, khuddakapeyyālavasena vā pākaṭattā tassa ayojanaṃ katanti veditabbaṃ, uddesakāle pana yojetvāva vattabbaṃ. Vakkhati hi ‘‘taṃ panetaṃ pārājikādīnaṃ avasāne dissati, na nidānāvasāne. Kiñcāpi na dissati, atha kho uddesakāle ‘āvikatā hissa phāsu hotī’ti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmī’tiādinā nayena vattabbamevā’’tiādi. Avasese sutena sāviteti avasiṭṭhaṃ pārājikuddesādicatukkaṃ ‘‘sutā kho panāyasmantehi cattāro pārājikā dhammā…pe… avivadamānehi sikkhitabba’’nti evaṃ sutavasena sāvite.

Eteneva nayena sesā tayo pātimokkhuddesaparicchedā veditabbāti dassetuṃ ‘‘pārājikuddesādīna’’ntiādimāha. Pārājikuddesādīnaṃ paricchedā yojetabbāti sambandho. Nidānassa ādito paṭṭhāya pārājikādīni osāpetvāti nidānaṃ, pārājikañca, tadubhayaṃ saṅghādisesañca, taṃtikaṃ aniyatañcāti evaṃ yathākkamaṃ uddisitvā pārājikādīni pariyosāpetvā. Yojetabbāti ‘‘avasese sutena sāvite uddiṭṭho hoti pārājikuddeso’’tiādinā yojetabbā. Avasesaṃ sutena sāvetabbanti vacanatoti uposathakkhandhake –

‘‘Pañcime, bhikkhave, pātimokkhuddesā nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso’’tiādīsu (mahāva. 150) –

Evaṃ vuttattā. Yasmiṃ vippakateti yasmiṃ uddese apariyosite. Antarāyo uppajjatīti dasasu antarāyesu yo koci antarāyo uppajjati. Dasa antarāyā nāma – rājantarāyo, corantarāyo, agyantarāyo, udakantarāyo, manussantarāyo, amanussantarāyo, vāḷantarāyo, sarīsapantarāyo, jīvitantarāyo, brahmacariyantarāyoti. Tattha sace bhikkhūsu ‘‘uposathaṃ karissāmā’’ti (mahāva. aṭṭha. 150) nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davadāho vā āgacchati, āvāse vā aggi uṭṭhahati, ayaṃ agyantarāyo. Megho vā uṭṭhahati, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. Iti yaṃ vuttaṃ ‘‘antarāyo uppajjatīti dasasu antarāyesu yo koci antarāyo uppajjatī’’ti, tassattho pakāsito hotīti.

Tena saddhinti vippakatuddesena saddhiṃ. Avasesaṃ sutena sāvetabbaṃ uddiṭṭhauddesāpekkhattā avasesavacanassa. Yathāha ‘‘nidānaṃ uddisitvā’’tiādi (mahāva. 150). Tenāha ‘‘nidānuddese panā’’tiādi. Sutena sāvetabbaṃ nāma natthi uposathassa antarāyova hotīti adhippāyo. Aniyatuddeso parihāyatīti bhikkhunīnaṃ aniyatasikkhāpadapaññattiyā abhāvato. Tadabhāvo ca ‘‘idameva lakkhaṇaṃ tatthāpi anugata’’nti katvāti veditabbaṃ. Sesanti avasesuddesaparicchedadassanaṃ. Etesaṃ dvinnaṃ pātimokkhānanti sambandho. Tāvāti paṭhamaṃ. Idanti idāni vattabbaṃ buddhiyaṃ viparivattamānaṃ sāmaññena dasseti, idaṃ akkharapadaniyamitaganthitaṃ vacanaṃ vuccati kathīyatīti attho. Kiṃ tanti āha, ‘‘suṇātu metiādīna’’ntiādi.

Tattha suṇātu metiādīnanti ‘‘suṇātu me, bhante, saṅgho ajjuposatho’’tiādīnaṃ bhikkhupātimokkhe āgatānaṃ suttapadānaṃ. Atthanicchayanti abhidheyyatthassa ceva adhippāyatthassa ca nicchayanaṃ, vavatthāpananti attho. Imāya hi aṭṭhakathāya tesaṃ abhidheyyattho ceva adhippāyattho ca anekadhā vavatthāpīyati. Atha vā nicchinnoti nicchayo. Gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedakathā, attho ca nicchayo ca atthanicchayo, taṃ atthanicchayaṃ, mayā vuccamānaṃ atthañca vinicchayañcāti vuttaṃ hoti. Sīlasampannāti samantato pannaṃ pattaṃ puṇṇanti sampannaṃ, sīlaṃ sampannametesanti sīlasampannā, paripuṇṇasīlāti attho. Atha vā sammadeva pannā gatā upāgatāti sampannā, sīlena sampannā sīlasampannā, pātimokkhasaṃvarena upetāti attho. Adhisīlaadhicittaadhipaññāsaṅkhātā tissopi sikkhitabbaṭṭhena sikkhā, taṃ kāmentīti sikkhākāmā. Suṇantu meti te sabbepi bhikkhavo mama santikā nisāmentu. Iminā attano saṃvaṇṇanāya sakkaccaṃ savane niyojeti. Sakkaccasavanapaṭibaddhā hi sabbāpi sāsanasampattīti. Ettha ca sīlasampannānaṃ sikkhākāmānaṃyeva bhikkhūnaṃ gahaṇaṃ tadaññesaṃ imissā saṃvaṇṇanāya abhājanabhāvato. Na hi te vinayaṃ sotabbaṃ, paṭipajjitabbañca maññissanti.

Etthāti etasmiṃ gāthāpade, etesaṃ vā gāthāya saṅgahitānaṃ ‘‘suṇātu me’’tiādīnaṃ padānamantare. Savane āṇattivacanaṃ savanāṇattivacanaṃ. Kiñcāpi savanāṇattivacanaṃ, tathāpi pātimokkhuddesakena evaṃ vattabbanti bhagavatā vuttattā bhagavato āṇatti, na uddesakassāti navakatarenāpi idaṃ vattuṃ vaṭṭati saṅghagāravena, saṅghabahumānena ca sahitattā sagāravasappatissavacanaṃ. Saṅgho hi suppaṭipannatādiguṇavisesayuttattā uttamaṃ gāravappatissavaṭṭhānaṃ. Idañca sabbaṃ kena kattha kadā vuttanti āha ‘‘sabbameva ceta’’ntiādi. Pātimokkhuddesaṃ anujānantenāti –

‘‘Anujānāmi, bhikkhave, pātimokkhaṃ uddisituṃ, evañca pana, bhikkhave, uddisitabbaṃ, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘suṇātu me, bhante, saṅgho’’’ti (mahāva. 133-134) –

Evamādinā anujānantena. Rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Taṃ panetaṃ buddhakāle, cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanaṭṭhānaṃ hutvā tiṭṭhati. Tasmāti yasmā idaṃ pātimokkhuddesakena vattabbavacanaṃ, tasmā. Kiṃ te ubhopi pātimokkhaṃ uddisanti, yenevaṃ vattabbanti āha ‘‘saṅghatthero vā hī’’tiādi. Therādhikanti therādhīnaṃ, therāyattaṃ bhavitunti attho. ‘‘Therādheyya’’nti vā pāṭho, soyevattho. Tatthāti tissaṃ parisāyaṃ. Byattoti paññāveyyattiyena samannāgato, paguṇamātikoti attho. Paṭibaloti vattuṃ samattho, abhītoti vuttaṃ hoti. Ettha ca kiñcāpi daharassāpi byattassa pātimokkho anuññāto, atha kho etthāyaṃ adhippāyo – sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akkhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyattoti.

Idāni ‘‘saṅgho’’ti avisesena vuttattā idhādhippetasaṅghaṃ visesetvā dassetuṃ ‘‘saṅghoti iminā pana padenā’’tiādimāha kiñcāpīti anuggahatthe nipāto, tassa yadi nāmāti attho veditabbo. Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dātabbaṃ dānaṃ, taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito, yasmā naṃ mahapphalakāritāya visodhetīti dakkhiṇeyyo, diṭṭhisīlasaṅghātena saṃhatoti saṅgho, dakkhiṇeyyo ca so saṅgho cāti dakkhiṇeyyasaṅgho. Sammutiyā catuvaggādivinayapaññattiyā siddho saṅgho sammutisaṅgho. Avisesenāti ‘‘ariyā’’ti vā ‘‘puthujjanā’’ti vā avisesetvā sāmaññena. Soti sammutisaṅgho. Idhāti imissaṃ uposathañattiyaṃ. Adhippeto uposathañattiyā avisesattā. Nanu ca sopi pañcavidho hoti, tattha katamo idhādhippetoti anuyogaṃ sandhāyāha ‘‘so panesā’’tiādi. Kammavasenāti vinayakammavasena. Pañca vidhā pakārā assa sammutisaṅghassāti pañcavidho. Tathā hi vidhayuttagatappakārasadde samānatthe vaṇṇayanti. Catunnaṃ vaggo samūhoti catuvaggo, catuparimāṇayutto vā vaggo catuvaggo. Evaṃ pañcavaggādi.

Idāni yesaṃ kammānaṃ vasenāyaṃ pañcavidho hoti, taṃ visesetvā dassetuṃ ‘‘tatthā’’tiādimāha. Tattha tatthāti pañcavidhe saṅghe. Majjhimesu janapadesu upasampadakammassa dasavaggakaraṇīyattā vuttaṃ ‘‘ṭhapetvā…pe… upasampadañcā’’ti. ‘‘Tathā’’ti iminā ‘‘na kiñci saṅghakammaṃ kātuṃ na vaṭṭatī’’ti imamatthaṃ atidisati. Yadi evaṃ kimatthaṃ atirekavīsativaggo vuttoti āha ‘‘so panā’’tiādi. Atirekatarenāti catuvaggādikaraṇīyaṃ pañcavaggādinā atirekatarena, dasavaggakaraṇīyañca ekādasavaggādinā atirekatarena. Dassanatthanti ñāpanatthaṃ. Idameva cānena kattabbaṃ kammanti ‘‘kammavasena pañcavidho’’ti vuttaṃ. Kammassāniyame kathametaṃ yujjeyyāti īdisī codanā anavakāsāti daṭṭhabbaṃ. Imasmiṃ panattheti uposathe.

Uposathasaddo panāyaṃ pātimokkhuddesasīlaupavāsapaññattidivasesu vattati. Tathā hesa ‘‘āyāmāvuso kappina, uposathaṃ gamissāmā’’tiādīsu (dī. ni. aṭṭha. 1.150; ma. ni. aṭṭha. 3.85) timokkhuddese āgato, ‘‘evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho’’tiādīsu (a. ni. 8.43) sīle, ‘‘suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāse, ‘‘uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññattiyaṃ, ‘‘na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) divase, idhāpi divaseyeva vattamāno adhippetoti āha ‘‘ajja uposathadivaso’’tiādi. Upavasanti etthāti uposatho. Upavasantīti sīlena vā sabbaso āhārassa abhuñjanasaṅkhātena anasanena vā khīrapānamadhupānādimattena vā upetā hutvā vasantīti attho.

Sabbesampi vākyānaṃ eva-kāratthasahitattā ‘‘uposatho’’ti etassa ‘‘uposatho evā’’ti ayamattho labbhatīti āha ‘‘etena anuposathadivasaṃ paṭikkhipatī’’ti. Iminā avadhāraṇena nirākataṃ dasseti, atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti ‘‘uposatho’’ti etassa ‘‘anuposatho na hotī’’ti ayamatthoti vuttaṃ ‘‘etena anuposathadivasaṃ paṭikkhipatī’’ti. ‘‘Esa nayo pannaraso’’ti iminā aññaṃ uposathadivasaṃ paṭikkhipatīti etthāpi. Etenāti ‘‘uposatho’’ti etena saddena. Pañcadasannaṃ tithīnaṃ pūraṇavasena pannaraso. Pannarasoti iminā aññaṃ uposathadivasaṃ paṭikkhipatī’’ti saṃkhittena vuttamatthaṃ vitthārato dassetuṃ ‘‘divasavasena hī’’tiādimāha. Catuddasiyaṃ niyutto cātuddasiko. Evaṃ pannarasiko. Sāmaggiuposatho nāma saṅghasāmaggikatadivase kātabbauposatho. Hemantagimhavassānānaṃ tiṇṇaṃ utūnanti ettha hemantautu nāma aparakattikassa kāḷapakkhapāṭipadato paṭṭhāya phaggunapuṇṇamapariyosānā cattāro māsā, gimhautu nāma phaggunassa kālapakkhapāṭipadato paṭṭhāya āsāḷhapuṇṇamapariyosānā cattāro māsā, vassānautu nāma āsāḷhassa kāḷapakkhapāṭipadato paṭṭhāya aparakattikapuṇṇamapariyosānā cattāro māsā. Tatiyasattamapakkhesu dve dve katvā cha cātuddasikāti hemantassa utuno tatiye ca sattame ca pakkhe dve cātuddasikā, evamitaresaṃ utūnanti cha cātuddasikā. Sesā pannarasikāti sesā aṭṭhārasa pannarasikā. Honti cettha –

‘‘Kattikassa ca kāḷamhā, yāva phaggunapuṇṇamā;

‘Hemantakālo’ti viññeyyo, aṭṭha honti uposathā.

‘‘Phaggunassa ca kāḷamhā, yāva āsāḷhapuṇṇamā;

‘Gimhakālo’ti viññeyyo, aṭṭha honti uposathā.

‘‘Āsāḷhassa ca kāḷamhā, yāva kattikapuṇṇamā;

‘Vassakālo’ti viññeyyo, aṭṭha honti uposathā.

‘‘Utūnaṃ pana tiṇṇannaṃ, pakkhe tatiyasattame;

‘Cātuddaso’ti pātimokkhaṃ, uddisanti nayaññuno’’ti.

Pakatiyā nabahutarāvāsikādipaccayena kātabbaṃ pakaticārittaṃ. Bahutarāvāsikādipaccaye pana sati aññasmiṃ cātuddasepi kātuṃ vaṭṭati. Tenāha ‘‘saki’’ntiādi. Sakinti ekasmiṃ vāre. Āvāsikānaṃ anuvattitabbanti āvāsikehi ‘‘ajjuposatho cātuddaso’’ti pubbakicce kariyamāne anuvattitabbaṃ, na paṭikkositabbaṃ. Ādisaddena ‘‘āvāsikehi āgantukānaṃ anuvattitabba’’nti (mahāva. 178) vacanaṃ, ‘‘anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ, kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmā’’ti (mahāva. 240) vacanañca saṅgaṇhāti. Ettha ca paṭhamasuttassa ekekassa utuno tatiyasattamapakkhassa cātuddase vā avasesassa pannarase vā sakiṃ pātimokkhaṃ uddisitabbanti pakaticārittavasenapi atthasambhavato ‘‘āgantukehī’’tiādīni suttāni dassitānīti veditabbaṃ. Tathārūpapaccaye satīti aññasmimpi cātuddasike uposathaṃ kātuṃ anurūpe ‘‘āvāsikā bahutarā hontī’’ti evamādike paccaye sati. Aññasmimpi cātuddaseti tiṇṇaṃ utūnaṃ tatiyasattamapakkhacātuddasato aññasmiṃ cātuddase.

Na kevalaṃ uposathadivasāva hontīti āha ‘‘purimavassaṃvuṭṭhānaṃ panā’’tiādi. iti cando vuccati tassa gatiyā divasassa minitabbato, so ettha sabbakalāpāripūriyā puṇṇoti puṇṇamā, pubbakattikāya puṇṇamā pubbakattikapuṇṇamā, assayujapuṇṇamā. Sā hi pacchimakattikaṃ nivattetuṃ evaṃ vuttā. Tesaṃyevāti purimavassaṃvuṭṭhānaṃyeva. Bhaṇḍanakārakehīti kalahakārakehi. Paccukkaḍḍhantīti ukkaḍḍhanti. Bhaṇḍanakārakehi anuvādavasena assayujapuṇṇamādiṃ pariccajantā pavāraṇaṃ kāḷapakkhaṃ, juṇhapakkhanti uddhaṃ kaḍḍhantīti attho. ‘‘Suṇantu me āyasmanto āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti (mahāva. 240) ‘‘suṇantu me āyasmanto āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti ca evaṃ ñattiyā pavāraṇaṃ ukkaḍḍhantīti vuttaṃ hoti.

Athāti anantaratthe nipāto. Catuddasannaṃ pūraṇo cātuddaso, divaso. Yaṃ sandhāya ‘‘āgame juṇhe pavāreyyāmā’’ti ñattiṃ ṭhapayiṃsu, tasmiṃ pana āgame juṇhe komudiyā cātumāsiniyā avassaṃ pavāretabbaṃ. Na hi taṃ atikkamitvā pavāretuṃ labbhati. Vuttañhetaṃ –

‘‘Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ, tehi, bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabba’’nti (mahāva. 240).

Tenevāha ‘‘pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā evā’’ti. Yadi hi taṃ atikkamitvā pavāreyya, dukkaṭāpattiṃ āpajjeyya. Vuttañhetaṃ ‘‘na ca, bhikkhave, apavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyā’’ti (mahāva. 233). Visuddhipavāraṇāyogato pavāraṇādivasā. Pisaddena na kevalaṃ pavāraṇādivasāyeva, atha kho uposathadivasāpi hontīti dasseti. Idāni yo so sāmaggiuposathadivaso vutto, tañca tappasaṅgena sāmaggipavāraṇādivasañca dassento ‘‘yadā panā’’tiādimāha. Osārite tasmiṃ bhikkhusminti ukkhittake bhikkhusmiṃ osārite, taṃ gahetvā sīmaṃ gantvā āpattiṃ desāpetvā kammavācāya kammappaṭippassaddhivasena pavesiteti vuttaṃ hoti. Tassa vatthussāti tassa adhikaraṇassa. Tadā ṭhapetvā…pe… uposathadivaso nāma hotīti sambandho. Kiṃ kāraṇanti āha ‘‘tāvadevā’’tiādi. Tattha tāvadevāti taṃ divasameva. Vacanatoti kosambakakkhandhake (mahāva. 475) vuttattā. Yattha pana pattacīvarādīnaṃ atthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite ‘‘samaggā jātamhā’’ti antarā sāmaggiuposathaṃ kātuṃ na labhanti. Karontehi anuposathe uposatho kato nāma hoti. Kattikamāsabbhantareti ettha kattikamāso nāma pubbakattikamāsassa kāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā, tāva ekūnatiṃsarattidivo, tassabbhantare, tato pacchā vā pana pure vā na vaṭṭati. Ayameva yo koci divasoyeva. Idhāpi kosambakakkhandhake sāmaggiyā sadisāva sāmaggī veditabbā. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyameva pavāraṇā kātabbā, tāvadeva na kātabbā. Karontehi appavāraṇāya pavāraṇā katā hoti. Na kātabboyevāti niyamena yadi karoti, dukkaṭanti dasseti. Tattha hi uposathakaraṇe dukkaṭaṃ. Vuttañhetaṃ ‘‘na, bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183).

‘‘Pattakālameva pattakalla’’nti iminā sakatthe bhāvappaccayoti dasseti. Nāsatīti anvayato vuttameva byatirekato daḷhaṃ karoti.

Anurūpāti arahā anucchavikā, sāminoti vuttaṃ hoti. Sabbantimenāti sabbaheṭṭhimena cattāro, na tehi vinā taṃ uposathakammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti. Avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā, sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā, mā vā, kammaṃ na kuppati. Pakatattāti anukkhittā, pārājikaṃ anajjhāpannā ca. Hatthapāso nāma diyaḍḍhahatthappamāṇo.

Sīmā ca nāmesā katamā, yattha hatthapāsaṃ avijahitvā ṭhitā kammappattā nāma hontīti anuyogaṃ sandhāya sīmaṃ dassento vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti ‘‘sīmā ca nāmesā’’tiādimāha. Sambhindantenāti missīkarontena. Ajjhottharantenāti maddantena, anto karontenāti vuttaṃ hoti. Imā vipattisīmāyo nāmāti sambandho. Kasmā vipattisīmāyo nāmāti āha ‘‘ekādasahī’’tiādi. Ākārehīti kāraṇehi. Vacanatoti kammavagge (pari. 482 ādayo) kathitattā. Saṅghakammaṃ nāmetaṃ vīsativaggakaraṇīyaparamanti āha ‘‘yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti. Yassaṃ sīmāyaṃ heṭṭhimaparicchedena kammārahena saddhiṃ ekavīsati bhikkhū parimaṇḍalākārena nisīdituṃ na sakkonti, ayaṃ atikhuddakā nāmāti attho. Evarūpā ca sīmā sammatāpi asammatā, gāmakhettasadisāva hoti, tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi.

Sammatāti baddhā, vācitakammavācāti attho. Kammavācāya vācanameva hi bandhanaṃ nāma. Nimittaṃ na upagacchatīti animittupago, taṃ animittupagaṃ, animittārahanti vuttaṃ hoti. Tacasārarukkho nāma tālanāḷikerādikā. Paṃsupuñjavālukāpuñjānanti paṃsurāsivālukārāsīnaṃ majjhe. Niddhāraṇe cetaṃ sāmivacanaṃ. Potthakesu pana katthaci ‘‘paṃsupuñjaṃ vā vālukāpuñjaṃ vā aññatara’’nti pāṭho dissati, so pana apāṭho. Na hi so ‘‘aññatara’’nti iminā yujjatīti. Antarāti nimittupaganimittānamantarā. Ettha ca yā tīhi nimittehi bajjhamānā animittupagesu tacasārarukkhādīsu aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā, sā khaṇḍanimittā nāma hoti. Yā pana catupañcanimittādīhi bajjhamānā imesu tacasārarukkhādīsu aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā, sā khaṇḍanimittā nāma na hotīti viññāyati nimittupagānaṃ nimittānaṃ tiṇṇaṃ sabbhāvato. Aṭṭhakathāsu pana avisesena vuttaṃ, tasmā upaparikkhitvā gahetabbaṃ. Sabbena sabbanti sabbappakārena. Nimittānaṃ bahi ṭhitena sammatāti tesaṃ bahi ṭhitena vācitakammavācā. Nimittāni pana anto ca bahi ca ṭhatvā kittetuṃ vaṭṭanti.

Evaṃ sammatāpīti nimittāni kittetvā kammavācāya sammatāpi. Imassa ‘‘asammatāva hotī’’ti iminā sambandho. Sabbā, bhikkhave, nadī asīmāti yā kāci nadīlakkhaṇappattā nadī nimittāni kittetvā ‘‘etaṃ baddhasīmaṃ karomā’’ti katāpi asīmā, baddhasīmā na hotīti attho. Attano sabhāvena pana sā baddhasīmāsadisā. Sabbattha saṅghakammaṃ kātuṃ vaṭṭati. Samuddajātassaresupi eseva nayo. ‘‘Saṃsaṭṭhaviṭapā’’ti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti tassā ekadesaṃ. Yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ ekadesanti vuttaṃ hoti. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā, tādisaṃ padesaṃ anto karitvā bandhantā sīmāya sīmaṃ sambhindanti nāma, na tu ajjhottharanti nāmāti gahetabbaṃ. Gaṇṭhipadesu pana ‘‘sambhindanaṃ paresaṃ sīmāya ekaṃ vā dve vā nimitte kittetvā lekhāmattaṃ gahetvā bandhanaṃ. Ajjhottharaṇaṃ nāma paresaṃ sīmāya nimitte kittetvā taṃ sakalaṃ vā tassekadesaṃ vā anto karontena tassā bahi ekissaṃ dvīsu vā disāsu nimitte kittetvā bandhana’’nti vuttaṃ.

Pabbatādīnaṃ nimittānaṃ sampadā nimittasampatti. Pabbatova nimittaṃ pabbatanimittaṃ. Evaṃ sesesupi. Evaṃ vuttesūti uposathakkhandhake (mahāva. 138 ādayo) sīmāsammutiyaṃ vuttesu. Imehi ca pana aṭṭhahi nimittehi asammissehipi aññamaññamissehipi sīmaṃ sammannituṃ vaṭṭati. Tenāha ‘‘tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittānī’’ti. Ekena, pana dvīhi vā nimittehi sammannituṃ na vaṭṭati, tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenāpi vaṭṭati. ‘‘Puratthimāya disāya kiṃ nimitta’’nti vinayadharena pucchitabbaṃ, ‘‘pabbato, bhante’’ti vutte puna vinayadhareneva ‘‘eso pabbato nimitta’’nti evaṃ nimittaṃ kittetabbaṃ. ‘‘Etaṃ pabbataṃ nimittaṃ karoma, nimittaṃ karissāma, nimittaṃ kato, nimittaṃ hotu, hoti bhavissatī’’ti evaṃ pana kittetuṃ na vaṭṭati. Pāsāṇādīsupi eseva nayo. Tenāha ‘‘puratthimāya disāya kiṃ nimitta’’ntiādi. ‘‘Pabbato, bhante, udakaṃ, bhante’’ti evaṃ pana upasampanno vā ācikkhatu, anupasampanno vā, vaṭṭatiyeva. Ādisaddena ‘‘puratthimāya anudisāya kiṃ nimittaṃ? Pāsāṇo, bhante, eso pāsāṇo nimittaṃ. Dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Udakaṃ, bhante, etaṃ udakaṃ nimitta’’nti idaṃ saṅgaṇhāti. Ettha pana aṭṭhatvā puna ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante, eso pabbato nimitta’’nti evaṃ paṭhamaṃ kittitanimittaṃ kittetvāva ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ hoti. Sammā kittetvāti aññamaññanāmavipariyāyena, animittānaṃ nāmena ca akittetvā yathāvutteneva nayena kittetvā. Sammatāti ‘‘suṇātu me, bhante’’tiādinā nayena uposathakkhandhake (mahāva. 139 ādayo) vuttāya parisuddhāya ñattidutiyakammavācāya baddhā. Tattha nimittāni sakiṃ kittitānipi kittitāneva honti. Andhakaṭṭhakathāyaṃ pana tikkhattuṃ sīmamaṇḍalaṃ sambandhantena nimittaṃ kittetabba’’nti (mahāva. aṭṭha. 138) vuttaṃ.

Tatrāti tesu aṭṭhasu nimittesu. Nimittupagatāti nimittayogyatā. ‘‘Hatthippamāṇato paṭṭhāyā’’ti vacanato hatthippamāṇopi nimittupagoyeva. Hatthī pana sattaratano vā aḍḍhaṭṭharatano (sārattha. ṭī. mahāvagga 3.138) vā. Tato omakataroti tato hatthippamāṇato khuddakataro. Sace catūsu disāsu cattāro vā tīsu vā tayo pabbatā honti, catūhi, tīhi vā pabbatanimitteheva sammannitumpi vaṭṭati, dvīhi pana nimittehi, ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇanimittādīsupi eseva nayo. Tasmā pabbatanimittaṃ karontena pucchitabbaṃ ‘‘ekābaddho, na ekābaddho’’ti. Sace ekābaddho hoti, na kātabbo. Tañhi catūsu vā aṭṭhasu vā disāsu kittentenāpi ekameva nimittaṃ kittitaṃ hoti. Tasmā yo evaṃ cakkasaṇṭhānena vihāraṃ parikkhipitvā ṭhito pabbato, taṃ ekadisāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace yojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni (mahāva. aṭṭha. 138; vi. saṅga. aṭṭha. 158).

Saṅkhaṃ gacchatīti gaṇanaṃ vohāraṃ gacchatīti attho. Dvattiṃsapalaguḷapiṇḍaparimāṇoti thūlatāya, na tulagaṇanāya. Tattha ‘‘ekapalaṃ nāma dasakalañja’’nti vadanti. Iṭṭhakā mahantāpi na vaṭṭati. Tathā animittupagapāsāṇānaṃ rāsi, pageva paṃsuvālukārāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti, sopi pamāṇūpago ce, vaṭṭati. ‘‘Piṭṭhipāsāṇo pana atimahantopi pāsāṇasaṅkhameva gacchatīti āha ‘‘piṭṭhipāsāṇo panā’’tiādi. Tasmā sace mahato piṭṭhipāsāṇassa ekaṃ padesaṃ antosīmāyaṃ kattukāmā honti, taṃ akittetvā tassupari añño pāsāṇo kittetabbo. Sace piṭṭhipāsāṇupari vihāraṃ karonti, vihāramajjhena ca piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti, nimittassupari vihāro hoti, nimittañca nāma bahisīmāyaṃ hoti, vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo pana ekattha kittetvā aññattha na kittetabbo.

Vananimitte tiṇavanaṃ vā tacasārarukkhavanaṃ vā na vaṭṭatīti āha ‘‘antosārehī’’tiādi. Antosārā nāma ambajambupanasādayo. Antosāramissakehīti anto sāro yesaṃ te antosārā, tehi missakā antosāramissakā, tehi. Catupañcarukkhamattampīti heṭṭhimaparicchedanāha. Ukkaṃsato pana yojanasatikampi vanaṃ vaṭṭati. Ettha pana caturukkhamattañce, tayo sārato, eko asārato. Pañcarukkhamattañce, tayo sārato, dve asāratoti gahetabbaṃ. Sace pana vanamajjhe vihāraṃ karonti, taṃ vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāyaṃ kattukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā, vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ (mahāva. aṭṭha. 138).

Rukkhanimittepi tacasārarukkho na vaṭṭatīti āha ‘‘antosāro’’ti. ‘‘Bhūmiyaṃ patiṭṭhito’’ti iminā kuṭasarāvādīsu ṭhitaṃ paṭikkhipati. Tato apanetvā pana taṅkhaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati, navamūlasākhāniggamanaṃ akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ yujjati. Sūcidaṇḍakappamāṇoti ‘‘sīhaḷadīpe lekhanadaṇḍappamāṇo’’ti vadanti (sārattha. ṭī. mahāvagga 3.138), so ca kaniṭṭhaṅguliparimāṇoti daṭṭhabbo. Idaṃ pana rukkhanimittaṃ kittentena ‘‘rukkho’’tipi, ‘‘sākarukkho, sālarukkho’’tipi vattuṃ vaṭṭati. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ rukkhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Magganimitte araññakhettanadītaḷākamaggādayo na vaṭṭantīti āha ‘‘jaṅghamaggo vā hotū’’tiādi. Yo pana jaṅghamaggo sakaṭamaggato okkamitvā puna sakaṭamaggameva otarati, ye vā jaṅghamaggasakaṭamaggā avalañjitā, te na vaṭṭanti. Tenāha ‘‘jaṅghasatthasakaṭasatthehī’’tiādi. Ettha ca sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti. Sace bāhiracakkamaggaṃ nimittaṃ karonti, bāhiracakkamaggova bahisīmāya hoti, sesaṃ antosīmaṃ bhajatīti veditabbaṃ. Sacepi dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekībhavanti, dvidhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbā. Ekābaddhanimittañhetaṃ hoti.

Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhanimittañhetaṃ. Koṇaṃ vinivijjhitvā gataṃ pana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena vinivijjhitvā gatamaggo pana na kittetabbo. Kittite pana nimittassa upari vihāro hoti. Imañca maggaṃ kittentena ‘‘maggo pajjo patho’’tiādinā (cūḷani. pārāyanatthutigāthāniddesa 101) vuttesu dasasu nāmesu yena kenaci nāmena kittetuṃ vaṭṭati. Parikhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Yaṃ pana abaddhasīmālakkhaṇe nadiṃ vakkhāmāti ‘‘yassā dhammikānaṃ rājūnaṃ kāle’’tiādinā (kaṅkhā. aṭṭha. nidānavaṇṇanā) udakukkhepasīmāyaṃ nadiyā vakkhamānattā vuttaṃ. Yā pana nadī maggo viya sakaṭadhurasaṇṭhānena vā parikhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, naṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinivijjhitvā gate nadīcatukkepi eseva nayo. Asammissanadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karonto viya rukkhapāde nikhaṇitvā vallipalālādīhi nadīsotaṃ rumbhanti, udakampi ajjhottharitvā āvaraṇaṃ pavattatiyeva, nimittaṃ kātuṃ vaṭṭati. Yathā pana udakaṃ nappavattati, evaṃ setumhi kate appavattamānā nadī nimittaṃ kātuṃ na vaṭṭati. Pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati.

Yā pana dubbuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati, sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati. Kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito niggatāpi kālantarena teneva niggatamaggena nadiṃ bhinditvā sayameva gacchati, gacchantī ca parato susumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati.

Asandamānanti appavattamānaṃ. Sandamānaṃ nāma oghanadīudakavāhakamātikāsu udakaṃ. Vuttaparicchedakālaṃ atiṭṭhantanti ‘‘yāva kammavācāpariyosānā saṇṭhamānaka’’nti vuttaparicchedakālaṃ atiṭṭhantaṃ. Bhājanagatanti nāvācāṭiādīsu bhājanesu gataṃ. Yaṃ pana andhakaṭṭhakathāyaṃ ‘‘gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabba’’nti (mahāva. aṭṭha. 138; vi. saṅga. aṭṭha. 158) vuttaṃ, taṃ duvuttaṃ, attano matimattameva. Ṭhitaṃ pana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi sace yāva kammavācāpariyosānaṃ tiṭṭhati, appaṃ vā hotu, bahu vā, vaṭṭatiyeva. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo.

Evaṃ nimittasampattiyuttataṃ dassetvā idāni yehi ākārehi baddhā parisāsampattiyuttā nāma hoti, taṃ dassetuṃ ‘‘parisāsampattiyā yuttā nāmā’’tiādimāha. Imassa pana kammassa catuvaggakaraṇīyattā ‘‘catūhi bhikkhūhī’’ti vuttaṃ. Imañca sīmaṃ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasakasīmāparicchedato mā nikkhamitthā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātāpetabbā, chandārahānaṃ chando āharāpetabbo. Tena vuttaṃ ‘‘yāvatikā tasmiṃ gāmakhette’’tiādi. Tasmiṃ gāmakhetteti yasmiṃ gāmakhette ṭhatvā kammavācaṃ vācenti, tasmiṃ gāmakhette. ‘‘Sace aññānipi gāmakhettāni anto kattukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘nānāgāmakhettāni nāma pāṭiyekkaṃ baddhasīmāsadisāni, na tato chandapārisuddhi āgacchati. Antonimittagatehi pana bhikkhūhi āgantabba’’nti vatvā puna āha ‘‘samānasaṃvāsakasīmāsammannanakāle āgamanampi anāgamanampi vaṭṭati, avippavāsasīmāsammannanakāle pana antonimittagatehi āgantabbaṃ. Anāgacchantānaṃ chando āharitabbo’’ti (mahāva. aṭṭha. 138).

Idāni yehi ākārehi sammatā kammavācāsampattiyuttā nāma hoti, taṃ dassetuṃ ‘‘kammavācāsampattiyā yuttā nāmā’’tiādimāha. Ādisaddena. ‘‘Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti. Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ, yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 139) imaṃ pāḷisesaṃ saṅgaṇhāti. Vuttāyāti uposathakkhandhake vuttāya. Ñattidosaanussāvanadosehi virahitattā parisuddhāya.

Khaṇḍasīmā (mahāva. aṭṭha. 138; sārattha. ṭī. mahāvagga 3.138; vajira. ṭī. mahāvagga 138) nāma khuddakasīmā. Samānasaṃvāsakatthaṃ sammatā sīmā samānasaṃvāsakasīmā. Avippavāsatthaṃ sammatā sīmā avippavāsasīmā. Imāsu pana tīsu sīmaṃ sammannantehi pabbajjupasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsatibhikkhū gaṇhāti, vaṭṭati. Tato oraṃ na vaṭṭati. Paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmāmāḷakassa samantā nimittupagā pāsāṇā ṭhapetabbā, na khaṇḍasīmāya ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya ṭhitehi khaṇḍasīmā. Khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā, mahāsīmāyameva ṭhatvā mahāsīmā.

Tatrāyaṃ bandhanavidhi – samantā ‘‘eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā, sīmantarikā pacchimakoṭiyā caturaṅgulappamāṇāpi (mahāva. aṭṭha. 138; vi. saṅga. aṭṭha. 163) vaṭṭati. Sace pana vihāro mahā hoti, dvepi tissopi tatuttaripi khaṇḍasīmāyo bandhitabbā.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmāsammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāyaṃ ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā. Tato avasesanimitte kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāyaṃ ṭhitā bhikkhū mahāsīmāyaṃ kammaṃ karontānaṃ na kopenti, mahāsīmāyaṃ vā ṭhitā khaṇḍasīmāyaṃ karontānaṃ. Sīmantarikāya pana ṭhitā ubhinnampi na kopanti. Gāmakhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakhettaṃ bhajati. Avippavāsasīmāsammannane kate sati sā ca avippavāsasīmā nāma hoti. Tenāha ‘‘tassāyeva pabhedo’’ti. Tassāyevāti baddhasīmāya eva.

Ayaṃ pana viseso – ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vacanato avippavāsasīmā gāmañca gāmūpacārañca na otarati, samānasaṃvāsakasīmā pana tatthāpi otarati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati, avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Na hi tassā visuṃ nimittakittanaṃ atthi. Tattha sace avippavāsāya sammutikāle gāmo atthi, taṃ sā na otarati. Sace pana sammatāya sīmāya pacchā gāmo nivisati, sopi sīmāsaṅkhameva gacchati. Yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmāsaṅkhameva gacchati. Sacepi sīmāsammutikāle gehāni katāni, ‘‘pavisissāmā’’ti ālayopi atthi, manussā pana appaviṭṭhā, porāṇagāmaṃ vā sagehameva chaḍḍetvā aññattha gatā, agāmoyeva esa, sīmā otarati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā agataṃ vā atthi, gāmoyeva, sīmā na otarati.

Evaṃ baddhasīmaṃ dassetvā idāni abaddhasīmaṃ dassento ‘‘abaddhasīmā panā’’tiādimāha. Gāmo eva sīmā gāmasīmā. Gāmaggahaṇena cettha nigamanagarānampi saṅgaho veditabbo. Yattake padese tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu, mahanto vā, ekaṃ gāmakhettaṃ nāma. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘‘ayaṃ visuṃ gāmo hotū’’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyeva. Tasmā sā ca itarā ca pakatigāmasīmā baddhasīmāsadisāva hoti. Kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhatīti (mahāva. aṭṭha. 147).

Agāmake araññeti viñjhāṭavisadise araññe. Tenāha ‘‘agāmakaṃ nāmā’’tiādi. Ayaṃ pana sīmā ticīvaravippavāsaparihārampi labhati. Macchabandhānanti kevaṭṭānaṃ. Agamanapathesūti gantuṃ asakkuṇeyyapathesu. Yattha tadaheva gantvā tadaheva paccāgantuṃ na sakkā hoti, tādisesūti vuttaṃ hoti. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhaṃ gacchati. Tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Majjhe ṭhitānaṃ sabbadisāsu sattabbhantarāti majjhe ṭhitānaṃ bhikkhūnaṃ ṭhitokāsato sabbadisāsu sattabbhantarā. Tatthāti tesu abbhantaresu. Tasmāti yasmā parisavasena vaḍḍhati, tasmā. Upacāratthāyāti sīmopacāratthāya. Sīmābhāvaṃ paṭikkhipitvāti baddhasīmābhāvaṃ paṭikkhipitvā. Samāno saṃvāso etthāti samānasaṃvāsā. Eko uposatho etthāti ekūposathā. Ettha ca uposathassa visuṃ gahitattā avasesakammavasena samānasaṃvāsatā veditabbā. Vuttāti abaddhasīmāparicchedaṃ dassetuṃ uposathakkhandhake (mahāva. 149) vuttā. Anu anu aḍḍhamāsaṃ anvaḍḍhamāsaṃ, aḍḍhamāse aḍḍhamāseti attho. Evaṃ ‘‘anudasāha’’ntiādīsupi. Deveti meghe. Valāhakesu vigatamattesūti bhāvenabhāvalakkhaṇe bhummaṃ. Sotanti udakappavāho vuccati. Titthena vā atitthena vā otaritvāti pāṭhaseso. Timaṇḍalaṃ paṭicchādetvāti yathā timaṇḍalapaṭicchādanaṃ hoti, evaṃ nivāsetvā. Uttarantiyāti yattha katthaci uttarantiyā. Bhikkhunīvibhaṅge (pāci. 692) bhikkhuniyā vasena nadīlakkhaṇassa pāḷiyaṃ āgatattā ‘‘bhikkhuniyā’’ti vuttaṃ, na pana visesasabbhāvato.

Kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Nadiṃ vā samuddaṃ vā bhinditvāti nadīkūlaṃ vā samuddavelaṃ vā bhinditvā. Etaṃ lakkhaṇanti ‘‘yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhatī’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttappakāralakkhaṇaṃ. Loṇīpi jātassarasaṅkhameva gacchati. Yattha pana vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā hatthapāde dhovituṃ vā udakaṃ na hoti sukkhati, ayaṃ jātassaro gāmakhettasaṅkhameva gacchati.

Udakukkhepāti karaṇatthe nissakkavacananti āha ‘‘udakukkhepenā’’ti. Kathaṃ pana udakaṃ khipitabbanti āha ‘‘tatthā’’tiādi. Majjhimena purisenāti thāmamajjhimena purisena. Ayaṃ udakukkhepo nāmāti ayaṃ udakukkhepena paricchinnā sīmā nāmāti attho. Yāva parisā vaḍḍhati, tāva ayaṃ sīmāpi vaḍḍhati, parisapariyantato udakukkhepoyeva pamāṇaṃ. Sace pana nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvāraṃ sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthi. Sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti.

Pakativassakāleti pubbe vuttappakāre pakativassakāle. Catūsu māsesūti vassānassa catūsu māsesu. Ativuṭṭhikāle oghena otthatokāso na gahetabbo. So hi gāmasīmāsaṅkhameva gacchati. Antonadiyaṃ jātassare jātapiṭṭhipāsāṇadīpakesupi ayameva vinicchayo veditabbo. Sace pana nadī paripuṇṇā hoti samatitthikā, udakasāṭikaṃ nivāsetvāpi antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti, nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā? Udakukkhepamattameva hi sīmā, taṃ nāvā sīghameva atikkāmeti. Evaṃ sati aññissā sīmāya ñatti, aññissā anussāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā, pāsāṇe vā lambitvā, antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhaaṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kammaṃ kātuṃ vaṭṭati.

Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito, sīmaṃ vā sodhetvā, sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati. Karontehi sīmā vā sodhetabbā, sākhaṃ chinditvā vā tassa bahipatiṭṭhitabhāgo nāsetabbo. Nadītīre pana khāṇukaṃ koṭṭetvā tattha bandhanāvāya na vaṭṭatiyeva.

Nadiyaṃ setuṃ karonti, sace antonadiyaṃyeva setu vā setupādā vā, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kammaṃ kātabbaṃ. Atha setupādā anto, setu pana ubhinnampi tīrānaṃ upariākāse ṭhito, vaṭṭati. Jātassarepi eseva nayo.

‘‘Yasmiṃ padese pakativīciyo ottharitvā saṇṭhahantī’’ti etena yaṃ padesaṃ uddhaṃ vaḍḍhanakaudakaṃ vā pakativīciyo vā vegena āgantvā ottharanti, tattha kammaṃ kātuṃ na vaṭṭatīti (mahāva. aṭṭha. 147) dasseti. Sace ūmivego bādhati, nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Sace pana samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati, samuddova hoti. Tattha kammaṃ kātuṃ vaṭṭati. Tato paṭṭhāya kappiyabhūmīti ottharitvā saṇṭhitaudakantato paṭṭhāya anto nadījātassarasamuddo nāmāti attho. Dubbuṭṭhikāleti vassānahemante sandhāya vuttaṃ. Sukkhesupīti nirudakesupi. Yathā ca vāpikhaṇane, evaṃ āvāṭapokkharaṇīādīnaṃ khaṇanepi gāmakhettaṃ hotiyevāti daṭṭhabbaṃ. Vappaṃ vā karontīti lābutipusakādivappaṃ vā karonti. Taṃ ṭhānanti yattha vāpiādikaṃ kataṃ, taṃ ṭhānaṃ. Aññaṃ pana kappiyabhūmi. Sace pana jātassaraṃ pūretvā thalaṃ karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbameva naṃ mahātaḷākaṃ vā karonti, sabbopi ajātassaro hoti. Gāmasīmāsaṅkhameva gacchati.

Sace nadimpi vināsetvā taḷākaṃ karonti, heṭṭhā pāḷi baddhā, udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati. Upari pavattanaṭṭhāne chaḍḍitaṃ udakaṃ nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Kāci nadī kālantarena uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadīyeva hoti, kammaṃ kātuṃ vaṭṭati. Sace vihārasīmaṃ ottharati ‘‘vihārasīmā’’tveva saṅkhaṃ gacchati. Tasmāti yasmā anto gacchati, tasmā. Samantā udakukkhepaparicchedo kātabboti pahonakaṭṭhānaṃ sandhāya vuttaṃ. Yattha pana kunnadīādīsu nappahoti, tattha pahonakaṭṭhānato udakukkhepaparicchedo kātabbo. Upacāratthāyāti sīmopacāratthāya.

Kasmā pana aññamekaṃ sattabbhantaraṃ, añño eko udakukkhepo ca upacāratthāya ṭhapetabboti āha ‘‘ayaṃ hī’’tiādi. Idaṃ vuttaṃ hoti (sārattha. ṭī. mahāvagga 3.147; vi. vi. ṭī. mahāvagga 2.147) – yasmā ayaṃ sattabbhantarasīmā ca udakukkhepasīmā ca bhikkhūnaṃ ṭhitokāsato paṭṭhāya labbhati, te ca bhikkhū na sabbadā ekasadisā, kadāci vaḍḍhanti, kadāci parihāyanti. Yadā ca vaḍḍhanti, tadā sīmāsaṅkaro hoti. Tasmā aññamekaṃ sattabbhantaraṃ, añño eko udakukkhepo ca upacāratthāya ṭhapetabboti. Yaṃ pana mahāaṭṭhakathāyaṃ ‘‘tato adhikaṃ vaṭṭatiyeva, ūnakaṃ pana na vaṭṭatī’’ti (mahāva. aṭṭha. 147) vuttaṃ, tampi etadatthameva, na pana tattha katassa kammassa kuppattāti gahetabbaṃ. Paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopīti attano sattabbhantarena, udakukkhepena vā yo tesaṃ sattabbhantarassa, udakukkhepassa vā paricchedo, tato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopīti attho. Kathametaṃ viññāyatīti āha ‘‘idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti, idaṃ ‘‘kammaṃ kopetī’’ti mahāaṭṭhakathādīsu vavatthānanti attho. ‘‘Iti ima’’ntiādi yathāvuttassa nigamanaṃ. Hoti cettha –

‘‘Baddhābaddhavasenedha, sīmā nāma dvidhā tahiṃ;

Tisampattiyuttā vajji-tekādasa vipattikā;

Baddhasīmā tidhā khaṇḍā-dito gāmādito parā’’ti.

Sabhāgāpatti ca nāmesā duvidhā vatthusabhāgā, āpattisabhāgāti. Tattha idha vatthusabhāgā adhippetā, netarāti dassetuṃ ‘‘yaṃ sabbo saṅgho vikālabhojanādinā’’tiādimāha. Lahukāpattinti lahukena vinayakammena visujjhanato lahukā thullaccayapācittiyapāṭidesanīyadukkaṭadubbhāsitasaṅkhātā pañcāpattiyo. Vatthusabhāgāya saṅghādisesāpattiyāpi sati uposathakammaṃ pattakallaṃ na hotiyeva. Yathāha ‘‘sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭati. Sace āvi karoti, āpatti āvikatā hoti, dukkaṭā pana na muccatī’’ti (cūḷava. aṭṭha. 102). Tassā pana adesanāgāminito evaṃ vuttaṃ. Vatthusabhāgāti vatthuvasena samānabhāgā, ekakoṭṭhāsāti vuttaṃ hoti. Imameva vatthusabhāgaṃ desetuṃ na vaṭṭati ‘‘na, bhikkhave, sabhāgā āpatti desetabbā, yo deseyya, āpatti dukkaṭassā’’ti (mahāva. 169) vuttattā, na pana āpattisabhāgaṃ. Tenāha ‘‘vikālabhojanapaccayā āpannaṃ panā’’tiādi. Āpattisabhāganti āpattiyā samānabhāgaṃ.

Sāmantā āvāsāti sāmantaāvāsaṃ, samīpavihāranti attho. Sajjukanti tadahevāgamanatthāya. Pāhetabboti pesetabbo. Iccetaṃ kusalanti iti etaṃ sundaraṃ bhaddakaṃ, laddhakappanti vuttaṃ hoti. No ce labhethāti vihārānaṃ dūratāya vā magge paripanthādinā vā yadi na labhetha. ‘‘Tassa santike paṭikarissatī’’ti iminā vacanena sabhāgāpatti āvi kātumpi na labbhatīti dīpitaṃ hoti. Yadi labheyya, āvi katvāpi uposathaṃ kareyya. Yadi pana sabbo saṅgho sabhāgaṃ saṅghādisesaṃ āpanno hoti, ñattiṃ ṭhapetvā uposathaṃ kātuṃ na vaṭṭati, uposathassa antarāyova hoti. Ubhopi dukkaṭaṃ āpajjanti ‘‘na, bhikkhave, sabhāgā āpatti desetabbā, yo deseyya, āpatti dukkaṭassa. Na, bhikkhave, sabhāgā āpatti paṭiggahetabbā, yo paṭiggaṇheyya, āpatti dukkaṭassā’’ti (mahāva. 169) vuttattā. Vimati saṃsayo, tattha niyutto vematiko. ‘‘Puna nibbematiko hutvā desetabbamevā’’ti neva pāḷiyaṃ, na ca aṭṭhakathāyaṃ atthi, desite pana doso natthi. Vuttanayenevāti ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādinā nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjantīti vuttanayeneva. Kasmā sabhāgāpattiyeva vuttāti āha ‘‘etāsu hī’’tiādi. Visabhāgāpattīsu vijjamānāsupi pattakallaṃ hotiyevāti visabhāgāsu pana vijjamānāsu tesaṃyeva puggalānaṃ āpatti, na saṅghassāti saṅghassa pattakallaṃ hotiyeva.

Antimavatthuajjhāpannako nāma catunnaṃ pārājikānaṃ aññataraṃ ajjhāpannako. Paṇḍakādīnaṃ vinicchayo parato pārājikuddese āvi bhavissati. Tiracchānagatoti antamaso sakkaṃ devarājānaṃ upādāya yo koci nāgamāṇavakādiko amanussajātiko veditabbo, na assagoṇādayo. Tenāha ‘‘ettha cā’’tiādi. Tattha etthāti etissaṃ vajjanīyapuggalakathāyaṃ. Yassa upasampadā paṭikkhittāti ‘‘tiracchānagato, bhikkhave, anupasampanno, na upasampādetabbo’’ti (mahāva. 111) yassa nāgasupaṇṇādino tiracchānagatassa upasampadā paṭikkhittā, so idhāpi tiracchānagato nāmāti attho. Tattha hi antamaso deve upādāya nāgamāṇavakādiko yo koci amanussajātiko ‘‘tiracchānagato’’ti adhippeto. Vuttañhi samantapāsādikāyaṃ ‘‘tiracchānagato, bhikkhaveti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro, antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, so sabbova imasmiṃ atthe ‘tiracchānagato’ti veditabbo’’ti (mahāva. aṭṭha. 111). Titthaṃ vuccati laddhi, taṃ etesaṃ atthīti titthikā, titthikā eva titthiyā, ito aññaladdhikāti attho.

Suttassa uddeso suttuddeso. Pārisuddhi eva uposatho pārisuddhiuposatho. Eseva nayo adhiṭṭhānuposathoti etthāpi. Soti pātimokkhuddeso. Ovādova pātimokkhaṃ, tassa uddeso sarūpena kathanaṃ ovādapātimokkhuddeso. ‘‘Imasmiṃ vītikkame ayaṃ nāma āpattī’’ti evaṃ āpattivasena āṇāpanaṃ paññāpanaṃ āṇā, sesaṃ anantarasadisameva.

Khantī paramaṃ tapo titikkhā…pe… vuttā tisso gāthāyo nāma –

‘‘Khantī paramaṃ tapo titikkhā;

Nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī;

Na samaṇo hoti paraṃ viheṭhayanto.

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

‘‘Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti.(dī. ni. 2.90; dha. pa. 183-185) –

Imā tisso gāthāyo.

Tattha khantī paramaṃ tapoti (dī. ni. aṭṭha. 2.90; dha. pa. aṭṭha. 2.185) adhivāsanakhanti nāma paramaṃ tapo. Titikkhāti khantiyā eva vevacanaṃ, titikkhāsaṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Nibbānaṃ paramaṃ vadantīti sabbākārena pana nibbānaṃ ‘‘parama’’nti vadanti buddhā. Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādhati vihiṃsati, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ. ‘‘Na hi pabbajito’’ti etassa hi ‘‘nasamaṇo hotī’’ti vevacanaṃ. ‘‘Parūpaghātī’’ti etassa ‘‘paraṃ viheṭhayanto’’ti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena ‘‘para’’nti vuccati. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti, attano sīlavināsako, so pabbajito nāma na hotīti attho. Atha vā yo adhivāsanakhantiyā abhāvā parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi sañcicca jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Malassa apabbājitattā. ‘‘Pabbājayamattano malaṃ, tasmā ‘pabbajito’ti vuccatī’’ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti na māreti, apica daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo na hoti. Kiṃ kāraṇā? Vihesāya asamitattā. ‘‘Samitattā hi pāpānaṃ, ‘samaṇo’ti pavuccatī’’ti (dha. pa. 265) idañhi samaṇalakkhaṇaṃ.

Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmakakusalassa. Upasampadāti upasampādanaṃ paṭilābho. Sacittapariyodapananti attano cittassa vodāpanaṃ pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya lokiyalokuttarāhi samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi.

Tatiyagāthāya anūpavādoti vācāya kassaci anupavadanaṃ. Anūpaghātoti kāyena kassaci upaghātassa akaraṇaṃ. Pātimokkheti yaṃ taṃ pātimokkhaṃ paatimokkhaṃ atipamokkhaṃ uttamaṃ sīlaṃ, pāti vā agativisesehi, mokkheti duggatibhayehi. Yo vā naṃ pāti, taṃ mokkhetīti ‘‘pātimokkha’’nti vuccati, tasmiṃ pātimokkhe ca. Saṃvaroti sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti janasaṅghaṭṭanavirahitaṃ nijjanasambādhaṃ vivittaṃ, senāsanañca. Ettha ca dvihiyeva paccayehi catupaccayasantoso dīpitoti veditabbo paccayasantosasāmaññena itaradvayassāpi lakkhaṇahāranayena jotitattā. Adhicitte ca āyogoti vipassanāpādakaṃ aṭṭhasamāpatticittaṃ, tatopi maggaphalacittameva adhicittaṃ, tasmiṃ yathāvutte adhicitte āyogo ca anuyogo cāti attho. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ, anupaghātanaṃ, pātimokkhe saṃvaro, paṭiggahaṇaparibhogesu mattaññutā, aṭṭhasamāpattivasibhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. Imā pana tisso gāthā sabbabuddhānaṃ pātimokkhuddesagāthāyo hontīti veditabbā. Taṃ buddhā eva uddisanti, na sāvakā.

‘‘Suṇātu me, bhante, saṅgho’’tiādinā (mahāva. 134) nayena vuttaṃ āṇāpātimokkhaṃ nāma. Taṃ sāvakā eva uddisanti, na buddhā saṅghakammaṃ karonti, na ca tattha pariyāpannāti āha ‘‘taṃ sāvakā eva uddisanti, na buddhā’’ti. Imasmiṃ attheti ‘‘pātimokkhaṃ uddiseyyā’’ti etasmiṃ atthe.

Anupagato nāma tattheva upasampanno, asatiyā purimikāya anupagato vā. Cātumāsiniyanti cātumāsiyaṃ. Sā hi catunnaṃ māsānaṃ pāripūribhūtāti cātumāsī, sā eva ‘‘cātumāsinī’’ti vuccati, tassaṃ cātumāsiniyaṃ. Pacchimakattikapuṇṇamāsiniyanti attho. Kāyasāmagginti kāyena samaggabhāvaṃ, hatthapāsūpagamananti vuttaṃ hoti.

Ayaṃ panettha vinicchayo – sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro, tayo, dve, eko vā hoti, eseva nayo. Atha purimikāya cattāro, pacchimikāyapi cattāro, tayo, dve, eko vā, eseva nayo. Atha purimikāya tayo, pacchimikāya tayo, dve vā, eseva nayo. Idañhettha lakkhaṇaṃ – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghappavāraṇāya ca gaṇaṃ pūrenti, saṅghappavāraṇāvasena ñattiṃ ṭhapetvā purimehi pavāretabbā. Sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena tesaṃ santike pārisuddhiuposatho kātabbo. Sace purimikāya dve, pacchimikāya dve vā eko vā, etthāpi eseva nayo. Sace purimikāya eko, pacchimikāyapi eko, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimavassūpagatehi pacchimavassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ. Kattikacātumāsinipavāraṇāya pana sace paṭhamaṃ vassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbanti.

Ekaṃsaṃ uttarāsaṅgaṃ karitvāti ekasmiṃ aṃse sādhukaṃ uttarāsaṅgaṃ karitvāti attho. Añjaliṃ paggahetvāti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Sace pana tattha pārivāsikopi atthi, saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo. Pātimokkhe uddisiyamāne pana pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabbaṃ. Pavāraṇāyapi eseva nayo.

Sabbaṃ pubbakaraṇīyanti sammajjanādiṃ navavidhaṃ pubbakiccaṃ. Yathā ca sabbo saṅgho sabhāgāpattiṃ āpajjitvā ‘‘suṇātu me, bhante, saṅgho…pe… paṭikarissatī’’ti (mahāva. 171) ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evametthāpi tīhi ‘‘suṇantu me āyasmantā ime bhikkhū sabhāgaṃ āpattiṃ āpannā, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissanti, tadā tassa santike taṃ āpattiṃ paṭikarissantī’’ti gaṇañattiṃ ṭhapetvā, dvīhipi ‘‘aññaṃ suddhaṃ passitvā paṭikarissāmā’’ti vatvā uposathaṃ kātuṃ vaṭṭati. Ekenāpi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā kātuṃ vaṭṭati. Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Nānāsaṃvāsakehīti laddhinānāsaṃvāsakehi. Anāvāso nāma navakammasālādiko yo koci padeso. Aññatra saṅghenāti saṅghappahonakehi bhikkhūhi vinā. Aññatra antarāyāti pubbe vuttaṃ dasavidhamantarāyaṃ vinā. Sabbantimena pana paricchedena attacatutthena antarāye vā sati gantuṃ vaṭṭati. Yathā ca āvāsādayo na gantabbā, evaṃ sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati. Evaṃ gato adhiṭṭhātumpi labhati. Āraññakenāpi bhikkhunā uposathadivase gāme piṇḍāya caritvā attano vihārameva āgantabbaṃ. Sace aññaṃ vihāraṃ okkamati, tattha uposathaṃ katvāva āgantabbaṃ, akatvā āgantuṃ na vaṭṭati. Yaṃ jaññā ‘‘ajjeva tattha gantuṃ sakkomī’’ti (mahāva. aṭṭha. 181) evarūpo pana āvāso gantabbo. Tattha bhikkhūhi saddhiṃ uposathaṃ karontenāpi hi iminā neva uposathantarāyo kato bhavissatīti.

Udakaṃ āsanena cāti āsanena saha pānīyaparibhojanīyaṃ udakañcāti attho. Saṅghasannipātato paṭhamaṃ kattabbaṃ pubbakaraṇaṃ. Pubbakaraṇato pacchā kattabbampi uposathakammato paṭhamaṃ kattabbattā pubbakiccaṃ. Ubhayampi cetaṃ uposathakammato paṭhamaṃ kattabbattā ‘‘pubbakicca’’micceva ettha vuttanti āha ‘‘evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassita’’nti. Kiṃ taṃ katanti pucchatīti āha ‘‘na hī’’tiādi. Taṃ akatvā uposathaṃ kātuṃ na vaṭṭati ‘‘na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ, yo na sammajjeyya, āpatti dukkaṭassā’’tiādi (mahāva. 159) vacanato. Tenevāha ‘‘tasmā therena āṇattenā’’tiādi.

Sace pana āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. Tampi alabhantassa laddhakappiyaṃ hoti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbanti āgantukānaṃ atthāya pānīyaparibhojanīyaṃ upaṭṭhāpetabbaṃ. Āsanaṃ paññāpetabbanti pīṭhaphalakādiāsanaṃ paññāpetabbaṃ. Sace uposathāgāre āsanāni natthi, saṃghikāvāsatopi āharitvā paññāpetvā puna haritabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati. Taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni. Kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti. Padīpo kātabboti padīpetabbo, padīpujjalanaṃ kātabbanti vuttaṃ hoti. Āṇāpentena pana ‘‘asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo. Āṇāpentena ca kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Tenāha ‘‘therenāpi patirūpaṃ ñatvā āṇāpetabba’’nti.

Bahi uposathaṃ katvā āgatenāti nadiyā vā sīmāya vā yattha katthaci uposathaṃ katvā āgatena chando dātabbo, ‘‘kato mayā uposatho’’ti acchituṃ na labhatīti adhippāyo. Kiccappasuto vāti gilānupaṭṭhākādikiccappasuto vā. Sace gilāno chandapārisuddhiṃ dātuṃ na sakkoti, mañcena vā pīṭhena vā saṅghamajjhaṃ ānetvā uposatho kātabbo. Sace gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti ‘‘sace kho mayaṃ imaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissatī’’ti, na tveva so gilāno ṭhānā cāvetabbo, saṅghena tattha gantvā uposatho kātabbo, na tveva vaggena saṅghena uposatho kātabbo. Kareyya ce, āpatti dukkaṭassa. Sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace dūre dūre honti, saṅgho nappahoti, taṃ divasaṃ uposatho na kātabbo, na tveva vaggena saṅghena uposatho kātabbo. ‘‘Anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165) vuttattā bhagavato āṇaṃ karontena ‘‘chandaṃ dammī’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande tattheva pakkamati, aññassa dātabbo chando’’tiādivacanato (mahāva. 165) puna attano chandadānaparissamavinodanatthaṃ ‘‘chandaṃ me harā’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando, chandahārakassa āpatti dukkaṭassā’’ti (mahāva. 165) vuttattā dukkaṭato taṃ mocetuṃ ‘‘chandaṃ me ārocehī’’ti vuttaṃ.

Kāyena vā vācāya vā ubhayena vā viññāpetabboti manasā cintetvā kāyappayogaṃ karontena yena kenaci aṅgapaccaṅgena vā, vācaṃ pana nicchāretuṃ sakkontena tatheva vācāya vā, ubhayathāpi sakkontena kāyavācāhi vā viññāpetabbo, jānāpetabboti attho. ‘‘Ayaṃ attho’’ti vacanato pana yāya kāyacipi bhāsāya viññāpetuṃ vaṭṭati, pārisuddhidānepi chandadāne vuttasadisova vinicchayo. Taṃ pana dentena paṭhamaṃ santī āpatti desetabbā. Na hi sāpattiko samāno ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti (mahāva. 164) vattuṃ labhati. ‘‘Santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘santi saṅghassa karaṇīya’’nti vuttaṃ. Tesañca attano ca chandapārisuddhiṃ detīti ettha chando ca chandapārisuddhi ca chandapārisuddhi, taṃ detīti sarūpekasesanayena attho daṭṭhabbo. Itarāti aññesaṃ chandapārisuddhi. Biḷālasaṅkhalikā chandapārisuddhīti ettha biḷālasaṅkhalikā nāma biḷālabandhanaṃ. Tattha hi saṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃyeva pāpuṇāti, na tatiyaṃ, evamayampi chandapārisuddhi dāyakena yassa dinnā, tato aññattha na gacchatīti (sārattha. ṭī. mahāvagga 3.164; vi. vi. ṭī. mahāvagga 2.164). Tasmā sā biḷālasaṅkhalikasadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikaggahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.

Utukkhānanti taṃ taṃ kiriyaṃ arati vattetīti utu, tassa akkhānaṃ utukkhānaṃ, utuācikkhananti attho. Yathā ca tassa ācikkhanaṃ, taṃ sarūpato dassetuṃ ‘‘hemantādīna’’ntiādi vuttaṃ. Gaṇanāti kalanā. Bhikkhunīnaṃ aṭṭhagarudhammehi ovadanaṃ bhikkhunovādo. Sve uposathoti āgantvāti ‘‘sve uposatho hotī’’ti vutte ajjeva āgantvā pannarasike uposathe pakkhassa cātuddasiyaṃ, cātuddasike terasiyaṃ āgantvāti vuttaṃ hoti. Mahāpaccariyaṃ pana ‘‘pakkhassa terasiyaṃyeva āgantvā ‘ayaṃ uposatho cātuddasiko vā pannarasiko vā’ti pucchitabba’’nti (pāci. aṭṭha. 149) vuttaṃ. Evaṃ pucchitena ca bhikkhunā sace cātuddasiyaṃ uposathaṃ karonti, ‘‘cātuddasiko bhaginī’’ti vattabbaṃ. Sace pannarasiyaṃ karonti, ‘‘pannarasiko bhaginī’’ti vattabbaṃ. ‘‘Anujānāmi, bhikkhave, ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetu’’nti (cūḷava. 414) vuttattā ‘‘taṃ ṭhapetvā’’tiādimāha. Tattha ārocanavidhānaṃ ajānanto bālo. Cātuddasikapannarasikesu uposathesu vā pāṭipade vā gantukāmo gamiyo, dutiyapakkhadivasato pana paṭṭhāya tato uddhaṃ gacchanto idha gamiyo nāma na hoti. Araññe nivāso assāti āraññiko. Sopi ‘‘ahaṃ araññavāsī, sve uposatho, vihāre na vasāmī’’ti appaṭiggahituṃ na labhati. Yadi na gaṇheyya, dukkaṭaṃ āpajjeyya. Vuttañhetaṃ ‘‘na, bhikkhave, ovādo na gahetabbo, yo na gaṇheyya, āpatti dukkaṭassā’’ti (cūḷava. 414). Tena pana paccāharaṇatthāya saṅketo kātabbo. Vuttañhetaṃ ‘‘anujānāmi, bhikkhave, āraññikena bhikkhunā ovādaṃ gahetuṃ, saṅketañca kātuṃ atra patiharissāmī’’ti (cūḷava. 415). Tasmā āraññikena bhikkhunā sace bhikkhunīnaṃ vasanagāme bhikkhā labbhati, tattheva caritvā bhikkhuniyo disvā ārocetvā gantabbaṃ. No cassa tattha bhikkhā sulabhā hoti, sāmantagāme caritvā bhikkhunīnaṃ gāmaṃ āgamma tatheva kātabbaṃ. Sace dūraṃ gantabbaṃ hoti, saṅketo kātabbo ‘‘ahaṃ asukaṃ nāma tumhākaṃ gāmadvāre sabhaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā upasaṅkamissāmi, tatra āgaccheyyāthā’’ti. Bhikkhunīhi tatra gantabbaṃ, agantuṃ na labbhati. Vuttañhetaṃ ‘‘na, bhikkhave, bhikkhuniyā saṅketaṃ na gantabbaṃ, yā na gaccheyya, āpatti dukkaṭassā’’ti (cūḷava. 415). Uposathaggeti uposathakaraṇaṭṭhāne. Aṭṭhahi aṅgehīti –

‘‘Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā vacasā paricitā, manasā anupekkhitā, diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpo. Paṭibalo hoti bhikkhuniyo ovadituṃ. Na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti. Vīsativasso vā hoti atirekavīsativasso vā’’ti (pāci. 147) –

Imehi aṭṭhahi aṅgehi. Pāsādikenāti pasādāvahena niddosena kāyavacīmanokammena. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Yadā pana tāhi bhikkhunīhi pātimokkhuddesakaṃyeva disvā ovādo yācito, tadā uposathagge sannipatitehi bhikkhusaṅghehi pubbakiccavasena ‘‘atthi kāci bhikkhuniyo ovādaṃ yācamānā’’ti pucchite ‘‘evaṃ vadehī’’ti attanā vattabbavacanaṃ aññena kathāpetvā ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’tiādiṃ sayaṃ vatvā puna sayameva gantvā bhikkhunīnaṃ ārocetabbaṃ. Aññena vā bhikkhunā tasmiṃ divase pātimokkhaṃ uddisāpetabbaṃ. Idanti ‘‘tāhī’’ti bahuvacanaṃ. Ekato saheva.

Ñattiṭṭhapakena vāti yattha tiṇṇaṃ vasanaṭṭhāne pātimokkhuddeso natthi, tattha ñattiṭṭhapanakena vā. Itarena vāti yattha dve bhikkhū vasanti, eko vā, tattha itarena vā bhikkhunā sace sayameva sammato, ‘‘aha’’nti vattabbaṃ. Tathevāti uposathagge vuttasadisameva. ‘‘Ārocetvāvā’’ti iminā anārocanaṃ paṭikkhipati. ‘‘Na, bhikkhave, ovādo na ārocetabbo, yo na āroceyya, āpatti dukkaṭassā’’ti (cūḷava. 415) vacanato ovādaṃ gahetvā uposathagge anārocetuṃ na vaṭṭati.

Parisuddhabhāvanti āpattiyā parisuddhataṃ. Ārocethāti āvi karotha. Ettha siyāti ‘‘pātimokkhaṃ uddisissāmī’’ti etasmiṃ pade ayamanuyogo bhaveyya. Kiṃ taṃ, yaṃ siyāti āha ‘‘saṅgho uposathaṃ kareyyā’’tiādi. Pubbenāparaṃ sandhiyatīti pubbavacanena aparaṃ vacanaṃ sandhānaṃ gacchati. Sāmaggiyāti kāyacittehi sahitatāya. Gaṇassāti uddesakaṃ ṭhapetvā catuvagge sesabhikkhūnaṃ. Saṅghassa uddiṭṭhaṃ hotīti saṅghena uddiṭṭhaṃ hoti. Karaṇatthe cetaṃ sāmivacanaṃ. Etthāti pātimokkhuddese. Lakkhaṇanti sabhāvo.

Therā ca navā ca majjhimā cāti ettha dasavassā, atirekadasavassā ca therā. Ūnapañcavassā navā. Pañcavassā, atirekapañcavassā ca majjhimā. Aṭṭhiṃ katvāti attānaṃ tena pātimokkhena atthikaṃ katvā, taṃ vā pātimokkhaṃ ‘‘idaṃ mayhaṃ pātimokkha’’nti atthiṃ katvā. Manasi karitvāti citte ṭhapetvā. Sotadvāravasenāti sotadvārikajavanaviññāṇavasena. Sabbacetasā samannāharāmāti cittassa thokampi bahi gantuṃ adentā sabbena cittena āvajjema, sallakkhemāti attho. Manasi karomāti āvajjema, samannāharāmāti attho. So ca kho manasikāro na ettha ārammaṇappaṭipādanalakkhaṇo, atha kho vīthippaṭipādanajavanappaṭipādanamanasikārapubbakacitte ṭhapanalakkhaṇoti āha ‘‘ekaggacittā hutvā citte ṭhapeyyāmā’’ti. Na sametīti na saṃgacchati. Kasmā na saṃgacchatīti āha ‘‘samaggassa hī’’tiādi. Kiñca bhiyyoti āha ‘‘pātimokkhuddesako cā’’tiādi. Saṅghapariyāpannoti saṅghe pariyāpanno antogadho.

Idāni taṃ dassetunti sambandho. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ.

Alajjitāti alajjitāya, alajjanabhāvenāti attho. Tatiyatthe hi idaṃ paccattavacanaṃ. ‘‘Aññāṇatā’’tiādīsupi eseva nayo. Kukkuccappakatatāti kukkuccena abhibhūtatāya. Satisammosāti sativippavāsato. Vītikkamanti sikkhāpadavītikkamanaṃ.

Sañciccāti sañcetetvā, akappiyabhāvaṃ jānantoyeva vītikkamacittaṃ pesetvāti attho. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Lajjāya parigūhanto alajjī na hoti, ‘‘kiṃ iminā’’ti anādariyena parigūhanto alajjī hotīti dasseti. Agatigamanañca gacchatīti bhaṇḍabhājanīyaṭṭhānādīsu chandāgatiādibhedaṃ agatigamanañca gacchati. Alajjipuggaloti ajjhattikasamuṭṭhānalajjāvirahito puggalo. Ettha ca ‘‘sañciccā’’ti iminā anādariyavaseneva āpattiṃ āpajjanto, āpannañca āpattiṃ parigūhanto, bhaṇḍabhājanīyaṭṭhānādīsu agatigamanaṃ gacchanto ca alajjī hoti, na itaroti dasseti.

Mandoti mandapañño, apaññassevetaṃ nāmaṃ. Momūhoti atisaṃmūḷho. Virādhetīti na rādheti na sādheti. Kukkucceti vinayasaṃsaye. Kappiyaṃ ce kattabbaṃ siyāti vinayadharaṃ pucchitvā tena vatthuṃ oloketvā mātikaṃ, padabhājanaṃ, antarāpattiṃ, anāpattiñca oloketvā ‘‘kappati, āvuso, mā ettha kaṅkhī’’ti vutte kattabbaṃ bhaveyya.

Sahaseyyacīvaravippavāsādīnīti ettha sahaseyyā nāma anupasampannena uttaridirattatirattaṃ sahaseyyāpatti, vippavāso nāma ekarattachārattavasena vippavāso. Ādisaddena sattāhātikkamādīsu āpattiṃ saṅgaṇhāti. Sattannaṃ āpattikkhandhānanti pārājikasaṅghādisesathullaccayapācittiyapāṭidesanīyadukkaṭadubbhāsitasaṅkhātānaṃ sattannaṃ āpattikkhandhānaṃ.

Desetu vā pakāsetu vāti saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā desetu vā pakāsetu vā. Ettha ca pārājikāpattidesanā nāma bhikkhubhāvassa pariccāgo. Vuṭṭhānaṃ pana desanāvisesattā ‘‘desanā’’ti daṭṭhabbaṃ. Pakāsetu vāti ārocetu vā.

Evaṃ anāpannā vāti evaṃ channaṃ ākārānaṃ aññatarena anāpannā vā. Vuṭṭhitā vāti parivāsādinā vuṭṭhitā vā. Ārocitā vāti āvikatā vā. Ārocento ca ‘‘tuyhaṃ santike ekaṃ āpattiṃ āvikaromī’’ti vā ‘‘ācikkhāmī’’ti vā ‘‘ārocemī’’ti vā ‘‘mama ekaṃ āpattiṃ āpannabhāvaṃ jānāhī’’ti vā vadatu, ‘‘ekaṃ garukaṃ āpattiṃ āvikaromī’’ti vā ādinā nayena vadatu, sabbehipi ākārehi ārocitāva hoti. Sace pana garukāpattiṃ āvikaronto ‘‘lahukāpattiṃ āvikaromī’’tiādinā nayena vadati, anāvikatā hoti āpatti. Vatthuṃ āroceti, āpattiṃ āroceti, ubhayaṃ āroceti, tividhenāpi ārocitāva hoti. Asantiyā āpattiyāti bhāvenabhāvalakkhaṇe bhummaṃ. Tuṇhībhāvenāpi hīti ettha na kevalaṃ ‘‘āma, mayaṃ parisuddhā’’ti vutteyeva, atha kho tuṇhībhāvenāpīti apisaddassa attho veditabbo.

Kiṃ taṃ yāvatatiyānusāvitaṃ nāma, kathañcetaṃ yāvatatiyānusāvitaṃ hotīti vicāraṇāyaṃ ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ ‘‘yāvatatiyaṃ anusāvitaṃ hotīti etthā’’tiādi vuttaṃ. Tattha yadetaṃ tikkhattuṃ anusāvitanti sambandho. Atthabyañjanabhedatoti arīyati ñāyatīti attho, abhidheyyaṃ, byañjīyati attho anenāti byañjanaṃ, akkharaṃ, attho ca byañjanañca atthabyañjanāni, tesaṃ bhedo atthabyañjanabhedo, tato, atthassa ca byañjanassa ca visadisattāti attho.

Idāni tamevatthaṃ vibhāvetuṃ ‘‘anusāvanañhi nāmā’’tiādimāha. ti kāraṇatthe nipāto. Tassa pana ‘‘abhinna’’nti iminā sambandho veditabbo. Tenāti bhinnattā. Assāti ‘‘yassa siyā’’tiādivacanattayassa. Avassañcetamevaṃ sampaṭicchitabbaṃ, aññathā atippasaṅgopi siyāti dassetuṃ ‘‘yadi ceta’’ntiādimāha. Etanti ‘‘yassa siyā’’tiādivacanattayaṃ. Apare ‘‘anusāvita’’nti padaṃ na atītatthaṃ dīpeti, atha kho anāgatatthaṃ. Dhātvatthasambandho kālantaravihitopi paccayo kālantare sādhu hotīti vikappesuṃ. Tenāha ‘‘apare ‘anusāvita’nti padassā’’tiādi. Upari uddesāvasāneti pārājikuddesāvasāne. Atthayuttīnaṃ abhāvatoti anāgatatthassa ca kāraṇassa ca abhāvato. Idāni tameva vibhāvetuṃ ‘‘idaṃ hī’’tiādimāha. Kathametaṃ viññāyatīti āha ‘‘yadi cassā’’tiādi. Ayanti anāgatakālo. Anusāvitaṃ hessatīti vadeyyāti anuppayogaṃ anāgatakālaṃ katvā ‘‘anusāvitaṃ hessatī’’ti buddho vadeyya. Ayaṃ hetthādhippāyo – yadi cettha dhātvatthasambandho ta-paccayo siyā, tathā sati dhātvatthasambandho nāma visesanavisesyabhāvo, so ca anuppayogassa samānatthabhāve sati uppajjati, nāsatīti ‘‘hessatī’’ti anuppayogaṃ vadeyya, na ca vuttaṃ. Tasmā anāgataṃ na dīpeti, atītakālameva dīpetīti. Anusāviyamāneti vacanatoti ‘‘anusāviyamāne’’ti vattamānakālavacanato. Yadi evaṃ ‘‘yāvatatiyaṃ anusāvitaṃ hotī’’ti kimidanti āha ‘‘yāvatatiya’’ntiādi. Kiṃ tena lakkhīyati, yenetaṃ lakkhaṇavacanamattaṃ siyāti āha ‘‘tenā’’tiādi. Tenāti lakkhaṇavacanamattena hetunā.

Tadetanti pātimokkhaṃ. Taṃ panetanti ‘‘tatthāyasmante pucchāmī’’tiādikaṃ yāvatatiyānusāvanaṃ. Na dissatīti nopalabbhati. Imameva ca atthanti imaṃ amhehi vuttamevatthaṃ. Yadi hi ‘‘yassa siyā āpattī’’tiādivacanattayaṃ yāvatatiyānusāvanaṃ siyā, tadeva uposathakkhandhake (mahāva. 132 ādayo) vadeyya, na pana ‘‘sakimpi anusāvitaṃ hotī’’tiādikanti adhippāyo. Nanu cāyaṃ vinicchayo aṭṭhakathāsu na āgato, atha kuto laddhoti āha ‘‘ayametthā’’tiādi. Vinayaṭṭhānesu kataparicayānaṃ ācariyānaṃ taṃ taṃ atthaṃ ñāpentī paveṇi ācariyaparamparā, tāya ābhato ānīto ācariyaparamparābhato.

Nanu sampajānamusāvāde pācittiyena bhavitabbaṃ, atha kathaṃ dukkaṭāpatti hotīti āha ‘‘sā ca kho na musāvādalakkhaṇenā’’tiādi. Sampajānamusāvāde kiṃ hotīti yvāyaṃ ‘‘sampajānamusāvādo assa hotī’’ti vutto, so āpattito kiṃ hoti, katarā āpatti hotīti attho. Dukkaṭaṃ hotīti dukkaṭāpatti hoti. Vacīdvāre akiriyasamuṭṭhānāpatti hotīti assa hi bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi. Yasmā pana āvikātabbaṃ nāvikāsi, tenassa vacīdvāre akiriyato ayaṃ āpatti samuṭṭhātīti veditabbā. Idāni vuttamevatthaṃ pāḷiyā sādhetuṃ ‘‘vuttampi ceta’’ntiādimāha. Etaṃ upālittherena parivāre sedamocanagāthāsu (pari. 479) vuttampi cāti attho.

Anālapanto manujena kenaci vācāti kenaci manujena vācāya anālapanto. Giraṃ no ca pare bhaṇeyyāti ‘‘iti ime sossantī’’ti parapuggale sandhāya saddampi na nicchāreyya. Āpajjeyya vācasikanti vācato samuṭṭhitaṃ āpattiṃ āpajjeyya. Pañhāmesā kusalehi cintitāti ettha pañhāmesāti liṅgabyattayena vuttaṃ, eso pañho kusalehi cintitoti attho. Ayaṃ pañho imameva musāvādaṃ sandhāya vutto.

Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, atikkamanaṭṭhena tasmiṃ antarāye niyutto, antarāyaṃ vā phalaṃ arahati, antarāyassa vā karaṇasīloti antarāyiko. Tenāha ‘‘vippaṭisāravatthutāyā’’tiādi. Tattha vippaṭisāravatthutāyāti vippaṭisāro nāma pacchānutāpavasena cittavippaṭisāro, tassa kāraṇatāyāti attho. Paṭhamajjhānādipaccayabhūtaaappaṭisāraviruddhassa vippaṭisārassa paccayattāti vuttaṃ hoti. Pāmojjādisambhavanti dubbalataruṇā pīti pāmojjaṃ, taṃ ādi yesaṃ te pāmojjādayo, tesaṃ sambhavo paṭilābho pāmojjādisambhavo, taṃ. Ādisaddena pītippassaddhādīnaṃ gahaṇaṃ. Paṭhamajjhānādīnanti etthādisaddena pana ‘‘dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaṃ, vimokkhānaṃ, samādhīnaṃ, samāpattīnaṃ, nekkhammānaṃ, nissaraṇānaṃ, pavivekānaṃ, kusalānaṃ dhammānaṃ adhigamāya antarāyiko’’ti (mahāva. 135) vuttadutiyajjhānādīnaṃ saṅgaho daṭṭhabbo. ‘‘Tasmā’’ti vutte yaṃtaṃsaddānaṃ abyabhicāritasambandhatāya ‘‘yasmā’’ti ayamattho upaṭṭhitoyeva hotīti āha ‘‘tasmāti yasmā’’tiādi. Jānantenāti jānamānena. Imināssa sampajānamusāvādassa sacittakataṃ dasseti. Visuddhiṃ apekkhatīti visuddhāpekkho, tena visuddhāpekkhena. Sā ca visuddhi idha vuṭṭhānādīti āha ‘‘vuṭṭhātukāmena visujjhitukāmenā’’ti. Vuṭṭhānagāminito saṅghādisesato vuṭṭhātukāmena, desanāgāminito visujjhitukāmenāti attho. Saṅghamajjhe vā gaṇamajjhe vā ekapuggale vāti uposathagge saṅghassa ārocanavasena saṅghamajjhe vā tattheva ubhato nisinnānaṃ ārocanavasena gaṇamajjhe vā anantarassa ārocanavasena ekapuggale vā pakāsetabbā. Ito vuṭṭhahitvāti ito uposathaggato vuṭṭhāya. Ettha pana sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti. Tasmā tassa avatvā ‘‘ito vuṭṭhahitvā paṭikarissāmī’’ti ābhogaṃ katvā uposatho kātabboti andhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 170) vuttaṃ.

Karaṇattheti tatiyāvibhattiatthe. Kattari hetaṃ paccattavacanaṃ hoti phāsusaddāpekkhāya. Paccattavacananti paṭhamāvacanaṃ. Paṭhamajjhānādīnaṃ adhigamāya phāsu hotīti adhigamatthaṃ tassa bhikkhuno phāsu hoti sukhaṃ hoti saṃvarassa avippaṭisārahetuttā. Tenāha ‘‘avippaṭisāramūlakāna’’ntiādi. Pāpapuññānaṃ katākatavasena cittavippaṭisārābhāvo avippaṭisāro, so mūlaṃ kāraṇaṃ yesaṃ te avippaṭisāramūlā, avippaṭisāramūlāyeva avippaṭisāramūlakā, tesaṃ avippaṭisāramūlakānaṃ. Sukhappaṭipadā sampajjatīti sukhā paṭipadā samijjhati, paṭhamajjhānādīnaṃ sukhena adhigamo hotīti adhippāyo. Hoti cettha –

‘‘Nidāne ñattiṭṭhapanaṃ, pubbakiccassa pucchanaṃ;

Nidānuddesasavane, visuddhārocane vidhi;

Anārocane cāpatti, ñeyyaṃ piṇḍatthapañcaka’’nti.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Nidānavaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṃ

Idāni nidānuddesānantaraṃ vuttassa pārājikuddesassa atthaṃ saṃvaṇṇetuṃ ‘‘idānī’’tiādi āraddhaṃ. Nidānānantaranti bhāvanapuṃsakaniddeso, nidānaṃ anantaraṃ katvāti vuttaṃ hoti. Tatthāti pārājikakaṇḍe. Pātimokkheti bhikkhupātimokkhe. Cattāroti gaṇanaparicchedo ūnātirekabhāvanivattanato. Pārājikāti sajātināmaṃ. Āpattiyoti sabbasādhāraṇanāmaṃ. Uddisīyatīti uddeso. Bhāvappadhānoyaṃ niddeso. Tenāha ‘‘uddisitabbata’’nti.

1. Paṭhamapārājikavaṇṇanā

Yo panāti (pārā. aṭṭha. 1.45 bhikkhupadabhājanīyavaṇṇanā) ettha yasmā panāti nipātamattaṃ, yoti atthapadaṃ, tañca aniyamena puggalaṃ dīpeti. Tasmā tassa atthaṃ dassento ‘‘yo kocī’’ti āha. Yasmā pana yo yokoci nāma, so avassaṃ liṅgayuttajātināmagottasīlavihāragocaravayesu ekenākārena paññāyati, tasmā taṃ tathā ñāpetuṃ ‘‘rassadīghādinā’’tiādimāha. Ādisaddena navakammādīnaṃ gahaṇaṃ. Liṅgādibhedenāti liṅgīyatiñāyati etenāti liṅgaṃ, taṃ ādi yesaṃ teti liṅgādayo, tesaṃ bhedo liṅgādibhedo, tena liṅgādibhedena. Etthādisaddena pana yuttādīnaṃ gahaṇaṃ. Idaṃ vuttaṃ hoti – liṅgavasena yādiso vā tādiso vā hotu, dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vā. Yogavasena yena vā tena vā yutto hotu, navakammayutto vā uddesayutto vā vāsadhurayutto vā. Jātivasena yaṃjacco vā taṃjacco vā hotu, khattiyo vā brāhmaṇo vā vesso vā suddho vā. Nāmavasena yathānāmo vā tathānāmo vā hotu, buddharakkhito vā dhammarakkhito vā saṅgharakkhito vā. Gottavasena yathāgotto vā tathāgotto vā hotu, kaccāyano vā vāsiṭṭho vā kosiyo vā. Sīlesu yathāsīlo vā tathāsīlo vā hotu, navakammasīlo vā uddesasīlo vā vāsadhurasīlo vā. Vihāresupi yathāvihārī vā tathāvihārī vā hotu, navakammavihārī vā uddesavihārī vā vāsadhuravihārī vā. Gocaresupi yathāgocaro vā tathāgocaro vā hotu, navakammagocaro vā uddesagocaro vā vāsadhuragocaro vā. Vayesupi yo vā so vā hotu thero vā navo vā majjhimo vā, atha kho sabbova imasmiṃ atthe ‘‘yo’’ti vuccatīti.

Idāni ‘‘bhikkhū’’ti padaṃ saṃvaṇṇetuṃ ‘‘ehibhikkhūpasampadā’’tiādimāha. Tattha ‘‘ehi bhikkhū’’ti bhagavato vacanamattena bhikkhubhāvo ehibhikkhūpasampadā. ‘‘Buddhaṃ saraṇaṃ gacchāmī’’tiādinā (mahāva. 105) nayena tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi upasampadā saraṇagamanūpasampadā. Ovādappaṭiggahaṇūpasampadā (pārā. aṭṭha. 1.45) nāma –

‘‘Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū’ti, evañhi te kassapa sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī’ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘sātasahagatā ca me kāyagatāsati na vijahissatī’ti, evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154) –

Iminā ovādappaṭiggahaṇena mahākassapattherassa anuññātaupasampadā.

Pañhābyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākasāmaṇeraṃ ‘‘‘uddhumātakasaññā’ti vā sopāka ‘rūpasaññā’ti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna’’nti (pārā. aṭṭha. 1.45) dasa asubhanissite pañhe pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā ‘‘kativasso tvaṃ, sopākā’’ti pucchi. Sattavassohaṃ bhagavāti. ‘‘Sopāka, tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsī’’ti āraddhacitto upasampadaṃ anujāni, ayaṃ pañhābyākaraṇūpasampadā.

Aṭṭhagarudhammapaṭiggahaṇūpasampadā nāma mahāpajāpatiyā aṭṭhagarudhammappaṭiggahaṇena anuññātaupasampadā.

Dūtenūpasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātaupasampadā.

Aṭṭhavācikūpasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena, bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā.

Ñatticatutthakammūpasampadā nāma bhikkhūnaṃ etarahi upasampadā. Ñatticatutthenāti tīhi anussāvanāhi, ekāya ca ñattiyāti evaṃ ñatticatutthena. Kiñcāpi hi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnaṃ ñattiṃ tāsaṃ catutthanti katvā ‘‘ñatticatuttha’’nti vuccati. Akuppenāti akopetabbataṃ, appaṭikkositabbatañca upagatena. Ṭhānārahenāti kāraṇārahena satthu sāsanārahena. Upasampanno nāma uparibhāvaṃ samāpanno, pattoti attho. Bhikkhubhāvo hi uparibhāvo, tañcesa yathāvuttena kammena samāpannattā ‘‘upasampanno’’ti vuccati. Kasmā panettha imināva upasampanno idha gahito, nāññehīti? Vuccate – ehibhikkhūpasampadā antimabhavikānameva, saraṇagamanūpasampadā parisuddhānaṃ, ovādappaṭiggahaṇapañhābyākaraṇūpasampadā mahākassapasopākānaṃ, na ca te bhabbā pārājikādilokavajjaṃ āpajjituṃ, aṭṭhagarudhammappaṭiggahaṇādayo ca bhikkhunīnaṃyeva anuññātā. Ayañca bhikkhu, tasmā ñatticatuttheneva upasampadākammena upasampanno idha gahito, nāññehīti veditabbo. Paṇṇattivajjesu pana sikkhāpadesu aññepi ehibhikkhūpasampadāya upasampannādayo saṅgayhanti (sārattha. ṭī. 2.45 bhikkhupadabhājanīyavaṇṇanā). Vakkhati hi ‘‘paṇṇattivajjesu pana aññepi saṅgahaṃ gacchantī’’ti. Idāni ‘‘akuppena ṭhānārahena upasampanno’’ti saṃkhittena vuttamatthaṃ vitthāretvā dassetuṃ ‘‘tassa panā’’tiādimāha.

Tatthāti tesu pañcasu. Vasati etthāti vatthu, ādhāro patiṭṭhā. Tenāha ‘‘upasampadāpekkho puggalo’’ti. Ūnāni aparipuṇṇāni vīsati vassāni assāti ūnavīsativasso. Ettha yaṃ vattabbaṃ, taṃ upari sappāṇakavagge ūnavīsatisikkhāpade (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā) vaṇṇayissāma. Tesūti paṇḍakādīsu ekādasasu abhabbapuggalesu. Paṇḍako (mahāva. aṭṭha. 109) panettha pañcavidho hoti āsittapaṇḍako, usūyapaṇḍako, opakkamikapaṇḍako, napuṃsakapaṇḍako, pakkhapaṇḍakoti. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritāti. Tayo cettha pabbajjūpasampadānaṃ abhabbatāya avatthū. Tenāha ‘‘āsittapaṇḍakañcā’’tiādi. Tattha yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako (vi. saṅga. aṭṭha. 135; vi. vi. ṭī. mahāvagga 2.109). Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍakoti veditabbo.

Theyyena saṃvāso etassāti theyyasaṃvāsako. So ca na saṃvāsamattasseva thenako idhādhippeto, atha kho liṅgassa, tadubhayassa ca thenakopīti āha ‘‘theyyasaṃvāsako pana tividho’’tiādi. Na bhikkhuvassāni gaṇetīti (mahāva. aṭṭha. 110) ‘‘ahaṃ dasavasso vā vīsativasso vā’’ti musā vatvā bhikkhuvassāni na gaṇeti. Na yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ sādiyatīti attanā musāvādaṃ katvā dassitavassānurūpena yathāvuḍḍhaṃ vandanaṃ nādhivāseti. Na āsanena paṭibāhatīti ‘‘apehi, me etaṃ pāpuṇātī’’ti āsanena nappaṭibāhati. Na uposathādīsu sandissatīti uposathappavāraṇādīsu na sandissati. Liṅgamattassevāti evasaddena saṃvāsaṃ nivatteti. Samānoti santo. Liṅgānurūpassa saṃvāsassāti sāmaṇeraliṅgānurūpassa sāmaṇerasaṃvāsassa. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātavatthanivattho vā methunasevanādīhi assamaṇo hutvā kāsāyāni nivāseti, liṅgatthenako hoti. Sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ katvā, aññena vā ākārena gihinivāsanena nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhati tāva, ‘‘sobhatī’’ti sampaṭicchitvā puna liṅgaṃ sādiyati, liṅgatthenako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Sacepi nivatthakāsāvassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhati eva.

Antimavatthuajjhāpannakepi eseva nayoti pārājikaṃ āpannake bhikkhumhipi eseva nayoti attho. Idaṃ vuttaṃ hoti – sace koci bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, ayaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgatthenako, liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsatthenakoti. Videsanti paradesaṃ. Idañca vañcetuṃ sakkuṇeyyaṭṭhānaṃ dassetuṃ vuttaṃ. Yo pana sadesepi evaṃ karoti, sopi saṃvāsatthenakova. ‘‘Saṃvāsamattassevā’’ti iminā liṅgaṃ paṭikkhipati. Sace koci vuḍḍhapabbajito (mahāva. aṭṭha. 110) bhikkhuvassāni gaṇetvā mahāpeḷādīsu diyyamānabhattaṃ gaṇhāti, sopi theyyasaṃvāsako hoti. Sayaṃ sāmaṇerova sāmaṇerappaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu pana bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo.

Nanu saṃvāso nāma ekakammaṃ ekuddeso samasikkhatāti āha ‘‘bhikkhuvassagaṇanādiko hī’’tiādi. Iminā na kevalaṃ ekakammādikova kiriyabhedo saṃvāsoti idhādhippeto, atha kho tadañño bhikkhuvassagaṇanādikopīti dasseti. Imasmiṃ attheti theyyasaṃvāsakādhikāre. Sikkhaṃ paccakkhāyāti sikkhaṃ pariccajitvā. Idaṃ vuttaṃ hoti – sace koci bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā ‘‘na maṃ koci jānātī’’ti puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, so theyyasaṃvāsako hotīti.

Sace pana kassaci rājā kuddho hoti, so ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti. Rājā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me rājabhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi ‘‘sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī’’ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvāva pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ paṭipajjati, ayaṃ pana na pabbājetabbo.

Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So ‘‘evaṃ maṃ satthavāho gahetvā gamissatī’’ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo rogabhaye (mahāva. aṭṭha. 110; vi. saṅga. aṭṭha. 138) uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati. So ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Veriko ‘‘kuhiṃ so’’ti pariyesanto ‘‘pabbajitvā palāto’’ti sutvā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me veribhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā ‘‘imāni cīvarāni idha vinassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ ‘coro’ti gahessanti, yaṃnūnāhaṃ kāyaparihāriyāni katvā gaccheyya’’nti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū ‘‘na dāni mayaṃ taṃ muñcissāmā’’ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana ‘‘na ime mama hīnāyāvattabhāvaṃ jānantī’’ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttavassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo. Tenāha ‘‘rājadubbhikkhakantāra-rogaverībhayena vā’’tiādi. Bhayasaddo cettha paccekaṃ yojetabbo ‘‘rājabhayena, dubbhikkhabhayenā’’tiādinā. Liṅgaṃ ādiyatīti vesaṃ gaṇhāti. Idhāti imasmiṃ sāsane. Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti bhikkhūnaṃ vañcetukāmatāya abhāvato yo suddhamānaso yāva saṃvāsaṃ nādhivāseti, tāva esa ‘‘gihī maṃ ‘samaṇo’ti jānantū’’ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvato doso natthīti theyyasaṃvāsako nāmāti na vuccatīti attho.

Titthiyesu pakkantako paviṭṭhoti titthiyapakkantako. So ca na kevalaṃ tattha paviṭṭhamatteneva titthiyapakkantako hoti, atha kho tesaṃ laddhiggahaṇena. Tenāha ‘‘yo panā’’tiādi. ‘‘Upasampanno’’ti iminā anupasampanno titthiyapakkantako na hotīti dasseti. Vuttañhetaṃ kurundiaṭṭhakathāyaṃ ‘‘ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī’’ti (mahāva. aṭṭha. 110). Kusacīrādikanti etthādisaddena phalakakkhaṇḍajaṭādīnaṃ gahaṇaṃ. Sacepi ‘‘ayaṃ pabbajjā seṭṭhā’’ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantakova hoti. Vatānīti ukkuṭikappadhānādīni vatāni. Sace pana ‘‘sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī’’ti vīmaṃsanatthaṃ kusacīrādīni nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati taṃ laddhiṃ, tāva rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento, rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti.

Avaseso sabbopīti nāgasupaṇṇayakkhagandhabbādiko. Yañhettha vattabbaṃ, taṃ heṭṭhā vuttameva.

Yathā samānajātikassa (sārattha. ṭī. mahāvagga 3.112) vikopane kammaṃ garutaraṃ, na tathā vijātikassāti āha ‘‘manussajātikā’’ti. Puttasambandhena mātāpitusamaññā, dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyatoti nippariyāyasiddhataṃ dassetuṃ ‘‘janettī’’ti vuttaṃ. Janettīti janikā, mātāti attho. Yathā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadasūrabhāvāpatti, yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanipphattiyaṃ, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘manussabhūtenevā’’ti. Sañciccāti ‘‘pāṇo’’ti saññāya saddhiṃ vadhakacetanāya cetetvā. Ayaṃ mātughātako nāmāti ayaṃ ānantariyena mātughātakakammena mātughātako nāma. Yena pana manussitthibhūtāpi ajanikā posāvanikamātā vā mahāmātā vā cūḷamātā vā janikāpi vā amanussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti. Tiracchānagatattā panassa pabbajjā paṭikkhittā, kammaṃ panassa bhāriyaṃ hoti, ānantariyaṃ āhacceva tiṭṭhati.

Yena manussabhūto janako pitā sayampi manussajātikeneva satā sañcicca jīvitā voropito, ayaṃ ānantariyena pitughātakakammena pitughātako nāmāti imamatthaṃ atidisanto ‘‘pitughātakepi eseva nayo’’ti āha. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ca tena ghātito, ‘‘pitughātako’’tveva saṅkhaṃ gacchati, ānantariyañca phusati (mahāva. aṭṭha. 114).

Eḷakacatukkaṃ (ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809; sārattha. ṭī. mahāvagga 3.112), saṅgāmacatukkaṃ, coracatukkañcettha kathetabbaṃ. ‘‘Eḷakaṃ māremī’’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati māraṇādhippāyeneva ānantariyavatthuno vikopitattā. Eḷakābhisandhinā, pana mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati ānantariyavatthuabhāvato. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Eseva nayo itarasmimpi catukkadvaye. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ, pana tadārammaṇajīvitindriyañca ānantariyānānantariyabhāve pamāṇaṃ.

Arahantaghātakopi manussaarahantavaseneva veditabboti āha ‘‘yena antamaso gihiliṅge ṭhitopī’’tiādi. Amanussajātikaṃ pana arahantaṃ, manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariko na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariko na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo. Yathā mātāpitūsu, evaṃ arahantepi eḷakacatukkādīni veditabbāni.

Pakatattaṃ bhikkhuninti parisuddhasīlaṃ ubhatosaṅghe upasampannaṃ bhikkhuniṃ. Yo (mahāva. aṭṭha. 115) pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunidūsakoyeva, balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunidūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannaṃ pana pacchā dūsento sikkhamānasāmaṇerīsu ca vippaṭipajjanto neva bhikkhunidūsako hoti, pabbajjaṃ, upasampadañca labhatīti.

Dhammato uggataṃ apagataṃ uddhammaṃ. Ubbinayanti etthāpi eseva nayo. Catunnaṃ kammānanti apalokanañattiñattidutiyañatticatutthasaṅkhātānaṃ catunnaṃ kammānaṃ. Imesañhi aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ visuṃ karontena saṅgho bhinno nāma hoti. Tena vuttaṃ ‘‘catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindatī’’ti.

‘‘Duṭṭhacittenā’’ti vuttamevatthaṃ vibhāvetuṃ ‘‘vadhakacittenā’’ti vuttaṃ. Vadhakacetanāya hi dūsitaṃ cittaṃ idha duṭṭhacittaṃ nāma. Lohitaṃ uppādetīti antosarīreyeva lohitaṃ uppādeti, sañcitaṃ karotīti adhippāyo. Na hi tathāgatassa abhejjakāyatāya parūpakkamena dhammaṃ bhinditvā lohitaṃ paggharati, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānaṃ sañcitaṃ hoti, taṃ sandhāyetaṃ vuttaṃ. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsukaṃ karoti, ayaṃ lohituppādako na hoti, bahuṃ pana so puññaṃ pasavati (mahāva. aṭṭha. 115).

Duvidhampi byañjananti yathāvuttakammadvayato samuṭṭhitaṃ itthinimittaṃ, purisanimittañcāti duvidhampi byañjanaṃ. Iminā ca viggahena ‘‘ubhatobyañjanako’’ti asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, purimapade ca vibhattialopoti dasseti. So duvidho hoti itthiubhatobyañjanako, purisaubhatobyañjanako cāti. Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti. Purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ gaṇhāpetīti idametesaṃ nānākaraṇaṃ.

Aparāmasanānīti aggahaṇāni avacanāni. ‘‘Ayaṃ itthannāmo’’ti upasampadāpekkhassa akittananti yassa upasampadā karīyati, tassa akittanaṃ, ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘ayaṃ dhammarakkhito’’ti (pari. aṭṭha. 484) avacananti vuttaṃ hoti. ‘‘Itthannāmassa upasampadāpekkho’’ti upajjhāyassa akittananti ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vatvā ‘‘āyasmato buddharakkhitassā’’ti avacanaṃ. Sabbena sabbaṃ ñattiyā anuccāraṇanti ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammassa karaṇaṃ. Sampannanti upetaṃ.

Hāpanaṃ pariccajanaṃ. Yopi ekaṃ ñattiṃ ṭhapetvā sakiṃyeva vā dvikkhattuṃ vā anussāvanaṃ karoti, ayampi sāvanaṃ hāpetiyeva. Duruccāraṇaṃ nāma aññasmiṃ akkhare vattabbe aññassa vacanaṃ. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –

‘‘Sithilaṃ dhanitañca dīgharassaṃ;

Garukaṃ lahukañceva niggahītaṃ;

Sambandhavavatthitaṃ vimuttaṃ;

Dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291; a. ni. aṭṭha. 2.3.64, pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) –

Vutto, ayaṃ suṭṭhu upalakkhetabbo. Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaṃ ā-kārādi. Rassanti tato upaḍḍhakālena vattabbaṃ a-kārādi. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa nakkhamatī’’ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa na khamatī’’ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahītanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhissā’’ti vā ‘‘tuṇhassā’’ti vā vuccati. Vavatthitanti yaṃ parapadena sambandhaṃ akatvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.

Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā ‘‘pattakallaṃ esā ñattī’’ti vattabbe ‘‘patthakallaṃ esā ñattī’’tiādivacanañca. ‘‘Bhante, saṅgho’’ti vattabbe bha-kāra gha-kārānaṃ ba-kāra ga-kāre katvā ‘‘bante saṃgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.

Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva. Rassaṭṭhāne ca rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti.

Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādīnaṃ vacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma. Ñattiṃ aṭṭhapetvā paṭhamaṃ anussāvanakaraṇanti sambandho.

Yāvatikā bhikkhū kammappattāti yattakā bhikkhū tassa upasampadākammassa pattā yuttā anurūpā. Te ca kho sabbantimena pariyāyena hatthapāsaṃ avijahitvā ekasīmaṭṭhā pañca pakatattā bhikkhū. Na hi tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando eti. Avasesā pana sacepi sahassamattā honti, sace ekasīmaṭṭhā ekasmiṃ ṭhāne samānasaṃvāsakā, sabbe chandārahāva honti, chandaṃ datvā āgacchantu vā, mā vā, kammaṃ na kuppati. Paṭikkosananti nivāraṇaṃ. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ. Idha pana upasampadākammakaraṇassa kāraṇattā upasampadākammavācāsaṅkhātaṃ bhagavato vacanaṃ vuccati. Tenāha ‘‘kāraṇārahattā pana satthu sāsanārahattā’’ti. Yathā ca ‘‘taṃ kattabba’’nti bhagavatā anusiṭṭhaṃ, tathākaraṇaṃ upasampadākammassa kāraṇaṃ hotīti ṭhānārahaṃ nāma. Keci (sārattha. ṭī. 2.45) pana ‘‘ṭhānārahenāti ettha ‘na, bhikkhave, hatthacchinno pabbājetabbo’tiādi (mahāva. 119) satthusāsanaṃ ṭhāna’’nti vadanti. Idhāti imasmiṃ pārājike. Yathā ca idha, evaṃ sabbatthāpi lokavajjasikkhāpadesu ayameva adhippetoti veditabbaṃ. Tenāha ‘‘paṇṇattivajjesu panā’’tiādi. Aññepīti ehibhikkhūpasampannādayopi. Kathametaṃ viññāyati paṇṇattivajjesu sikkhāpadesu aññepi saṅgahaṃ gacchantīti? Atthato āpannattā. Tathā hi ‘‘dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca, dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti (pari. 322) sāmaññato vuttattā. Ehibhikkhūpasampannādayopi asañcicca assatiyā acittakaṃ sahaseyyāpattiādibhedaṃ paṇṇattivajjaṃ āpajjantīti (sārattha. ṭī. 2.45) atthato āpannaṃ.

Idāni ‘‘bhikkhūna’’nti imaṃ padaṃ visesatthābhāvato visuṃ avaṇṇetvāva yaṃ sikkhañca sājīvañca samāpannattā bhikkhūnaṃ sikkhāsājīvasamāpanno hoti, taṃ dassento ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’tiādimāha. Sikkhitabbāti sikkhā, pātimokkhasaṃvarasīlaṃ, saha jīvanti etthāti sājīvaṃ, mātikādibhedā paṇṇatti, sikkhā ca sājīvañca sikkhāsājīvaṃ, tadubhayaṃ samāpanno upagatoti sikkhāsājīvasamāpanno. Tenāha ‘‘yā bhikkhūna’’ntiādi. Ettha ca ‘‘sikkhā’’ti sājīvasahacariyato adhisīlasikkhāva adhippetāti āha ‘‘adhisīlasaṅkhātā’’ti. Adhikaṃ uttamaṃ sīlanti adhisīlaṃ, ‘‘adhisīla’’nti saṅkhātā adhisīlasaṅkhātā.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlanti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva, na taṃ adhisīlaṃ. Pātimokkhasaṃvarasīlaṃ pana adhisīla’’nti vuccati. Tañhi sūriyo viya pajjotānaṃ, sineru viya ca pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto paññāpetuṃ sakkoti, buddhāyeva panassa sabbaso kāyavacīdvārajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ taṃ sīlasaṃvaraṃ paññāpenti. Pātimokkhasaṃvarasīlatopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha na adhippetaṃ. Na hi taṃ samāpanno methunadhammaṃ paṭisevati.

Eteti nānādesajātigottādibhedabhinnā bhikkhū. Saha jīvantīti ekuddesādivasena saha pavattanti. Tenāha ‘‘ekajīvikā sabhāgavuttino’’ti. Sikkhāpadasaṅkhātanti paṇṇattisaṅkhātaṃ. Sāpi hi viratiādīnaṃ dīpanato ‘‘sikkhāpada’’nti vuccati. Vuttampi cetaṃ ‘‘sikkhāpadanti yo tattha nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti. Tatthāti tesu. Sikkhaṃ paripūrentoti akattabbaparivajjanakattabbakaraṇavasena vārittacārittasaṅkhātaṃ duvidhaṃ sīlaṃ paripūrentoti attho, vārittasīlavasena viratisampayuttacetanaṃ, cārittasīlavasena virativippayuttacetanañca attani pavattentoti vuttaṃ hoti. Sājīvañca avītikkamantoti sikkhāpadañca amaddanto, sīlasaṃvaraṇaṃ, sājīvānatikkamanañcāti idameva dvayaṃ idha samāpajjanaṃ nāmāti adhippāyo. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Tassānatikkamanato hi yāva maggā sikkhā paripūrati. Apicettha ‘‘sikkhaṃ paripūrento’’ti iminā viraticetanāsaṅkhātassa sīlasaṃvarassa visesato santāne pavattanakālova gahito, ‘‘avītikkamanto’’ti iminā pana appavattanakālopi. Sikkhañhi paripūraṇavasena attani pavattentopi niddādivasena appavattentopi vītikkamābhāvā sikkhanavasena samāpannoti vuccati.

Yasmā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti, tasmā taṃ sandhāya ‘‘sikkhaṃ apaccakkhāyā’’ti padassa atthaṃ vivaranto ‘‘dubbalyaṃ anāvikatvā’’ti āhāti dassetuṃ ‘‘sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’tiādimāha. Tattha siyā (pārā. aṭṭha. 1.45 sikkhāpaccakkhānavibhaṅgavaṇṇanā), yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ, tasmā ‘‘dubbalyaṃ anāvikatvā’’ti paṭhamaṃ vatvā tassa atthaniyamanatthaṃ ‘‘sikkhaṃ apaccakkhāyā’’ti vattabbanti? Taṃ na, kasmā? Atthānukkamābhāvato. ‘‘Sikkhāsājīvasamāpanno’’ti hi vuttattā yaṃ sikkhaṃ samāpanno, taṃ apaccakkhāya, yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvāti vuccamāne anukkameneva attho vutto hoti, na aññathā. Tasmā idameva paṭhamaṃ vuttanti.

Idāni tadubhayameva pākaṭaṃ katvā dassetuṃ ‘‘tatthā’’tiādimāha. Tadabhāvenāti tesaṃ cittādīnaṃ abhāvena. Cavitukāmatācittenāti apagantukāmatācittena. Davāti sahasā. Yo hi aññaṃ bhaṇitukāmo sahasā ‘‘buddhaṃ paccakkhāmī’’ti bhaṇati, ayaṃ davā vadati nāma. Ravāti virajjhitvā. Yo hi aññaṃ bhaṇitukāmo virujjhitvā ‘‘buddhaṃ paccakkhāmī’’ti bhaṇati, ayaṃ ravā bhaṇati nāma. Purimena ko visesoti ce? Purimaṃ paṇḍitassāpi sahasāvasena aññabhaṇanaṃ, idaṃ pana mandattā momūhattā pakkhalantassa ‘‘aññaṃ bhaṇissāmī’’ti aññabhaṇanaṃ. ‘‘Akkharasamayānabhiññātatāya vā karaṇasampattiyā abhāvato vā kathetabbaṃ kathetumasakkonto hutvā aññaṃ kathento ravā bhaṇati nāmā’’ti (sārattha. ṭī. 2.54) eke.

Vajjāvajjaṃ upanijjhāyatīti upajjhāyo, taṃ upajjhāyaṃ. ‘‘Evaṃ sajjhāyitabbaṃ, evaṃ abhikkamitabba’’ntiādinā ācārasikkhāpanako ācariyo. Ante samīpe vasati sīlenāti antevāsī, vibhattialopena yathā ‘‘vanekaserukā’’ti. Samāno upajjhāyo assāti samānupajjhāyako. Evaṃ samānācariyako. Sabrahmacārinti bhikkhuṃ. So hi ‘‘ekakammaṃ, ekuddeso, samasikkhatā’’ti imaṃ brahmaṃ samānaṃ carati, tasmā ‘‘sabrahmacārī’’ti vuccati. Evaṃ vuttānanti evaṃ padabhājanīye vuttānaṃ. Yathā hi loke sassānaṃ viruhanaṭṭhānaṃ ‘‘khetta’’nti vuccati, evamimānipi buddhādīni padāni sikkhāpaccakkhānassa viruhanaṭṭhānatthā ‘‘khetta’’nti vuccantīti āha ‘‘imesaṃ dvāvīsatiyā khettapadāna’’nti. Yasmā panetesaṃ vevacanehipi sikkhāpaccakkhānaṃ hoti, tasmā ‘‘savevacanassā’’ti vuttaṃ. Vividhaṃ ekasmiṃyeva atthe vacanaṃ vivacanaṃ, vivacanameva vevacanaṃ, pariyāyanāmaṃ, saha vevacanehīti savevacanaṃ, tassa savevacanassa. Ettha ca vaṇṇapaṭṭhāne (sārattha. ṭī. 2.52; vi. vi. ṭī. 1.53; vajira. ṭī. 53) āgataṃ nāmasahassaṃ, upāligāthāsu (ma. ni. 2.76) nāmasataṃ, aññāni ca guṇato labbhamānāni nāmāni ‘‘buddhavevacanānī’’ti veditabbāni. Sabbānipi dhammassa nāmāni ‘‘dhammavevacanānī’’ti veditabbāni. Esa nayo sabbattha.

Tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadato sikkhāpaccakkhānaṃ hotīti tesu dvāvīsatiyā khettapadesu yaṃ kiñci ekaṃ padaṃ vattukāmassa tato aññaṃ yaṃ kiñci padampi vacībhedaṃ katvā vadato khettapadantogadhattā sikkhāpaccakkhānaṃ hotīti attho. Idaṃ vuttaṃ hoti – sace panāyaṃ ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo padapaccābhaṭṭhaṃ katvā ‘‘paccakkhāmi buddha’’nti vā vadeyya, milakkhabhāsādīsu vā aññatarabhāsāya tamatthaṃ vadeyya, ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo uppaṭipāṭiyā ‘‘dhammaṃ paccakkhāmī’’ti vā ‘‘sabrahmacāriṃ paccakkhāmī’’ti vā vadeyya, seyyathāpi uttarimanussadhammavibhaṅge ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’ti vattukāmo ‘‘dutiyaṃ jhāna’’nti vadati. Sace ‘‘yassa vadati, so ayaṃ bhikkhubhāvaṃ cajitukāmo etamatthaṃ vadatī’’ti ettakamattampi jānāti, viraddhaṃ nāma natthi, khettameva otiṇṇaṃ, paccakkhātāva hoti sikkhā. Sakkattā vā brahmattā vā cutasatto viya cutova hoti sāsanāti.

Alanti (pārā. aṭṭha. 1.52) hotu, pariyattanti attho. Kiṃ nu meti kiṃ mayhaṃ kiccaṃ, kiṃ karaṇīyaṃ, kiṃ sādhetabbanti attho. Na mamatthoti natthi mama attho. Sumuttāhanti suṭṭhu mutto ahaṃ. Purimehi cuddasahi padehīti buddhādīhi sabrahmacāripariyantehi purimehi cuddasahi padehi. Yannūnāhaṃ paccakkheyyanti ettha ‘‘yannūnā’’ti parivitakkadassane nipāto. Idaṃ vuttaṃ hoti – ‘‘sacāhaṃ buddhaṃ paccakkheyyaṃ, sādhu vata me siyā’’ti. Ādisaddena ‘‘paccakkhi’’nti vā ‘‘paccakkhissāmī’’ti vā ‘‘bhavissāmī’’ti vā ‘‘homī’’ti vā ‘‘jātomhī’’ti vā ‘‘amhī’’ti vā evaṃbhūtānaṃ gahaṇaṃ. Sace pana ‘‘ajja paṭṭhāya ‘gihī’ti maṃ dhārehī’’ti vā ‘‘jānāhī’’ti vā ‘‘sañjānāhī’’ti vā ‘‘manasi karohī’’ti vā vadati, ariyakena vā vadati, milakkhakena vā. Evametasmiṃ atthe vutte yassa vadati, sace so jānāti, paccakkhātā hoti sikkhā. Esa nayo sesesupi ‘‘upāsako’’tiādīsu sattasu padesu. Ettha ca ariyakaṃ nāma māgadhavohāro. Milakkhakaṃ nāma anariyako andhadamiḷādi.

Akkharalikhananti ‘‘buddhaṃ paccakkhāmī’’tiādinā aññesaṃ dassanatthaṃ akkharalikhanaṃ. Adhippāyaviññāpako aṅgulisaṅkocanādiko hatthavikāro hatthamuddā, hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu (pāci. 618) viya. Tasmā adhippāyaviññāpakassa aṅgulisaṅkocanādino hatthavikārassa dassanaṃ hatthamuddādidassananti (sārattha. ṭī. 2.51) evamettha attho daṭṭhabbo. Ādisaddena sīsakampanadassanādiṃ saṅgaṇhāti.

Ummattakakhittacittavedanāṭṭānanti ettha ummattakoti pittummattako. Khittacittoti yakkhehi katacittavikkhepo, yakkhummattakoti vuttaṃ hoti. Ubhinnaṃ pana viseso anāpattivāre āvibhavissati. Vedanāṭṭoti balavatiyā dukkhavedanāya phuṭṭho mucchāpareto, tena vippalapantena paccakkhātāpi apaccakkhātāva hoti. Manussajātiko hotīti sabhāgo vā visabhāgo vā gahaṭṭho vā pabbajito vā viññū yokoci manusso hoti. Ummattakādīnanti etthādisaddena khittacittavedanāṭṭadevatātiracchānagatānaṃ gahaṇaṃ. Tatra ummattakakhittacittavedanāṭṭatiracchānagatānaṃ santike paccakkhātāpi ajānanabhāvena apaccakkhātāva hoti. Devatāya pana santike atikhippaṃ jānanabhāvena. Devatā nāma mahāpaññā tihetukappaṭisandhikā atikhippaṃ jānanti, cittañca nāmetaṃ lahuparivattaṃ, tasmā ‘‘cittalahukassa puggalassa cittavaseneva mā atikhippaṃ vināso ahosī’’ti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi. Tena vuttaṃ ‘‘na ca ummattakādīnaṃ aññataro’’ti. Dūtena vāti ‘‘mama sikkhāpaccakkhānabhāvaṃ kathehī’’ti mukhasāsanavasena dūtena vā. Paṇṇena vāti paṇṇe likhitvā pahiṇavasena paṇṇena vā.

Sace te sikkhāpaccakkhānabhāvaṃ jānantīti sambandho. Āvajjanasamayeti atthābhogasamaye. Iminā taṃ khaṇaṃyeva pana apubbaṃ acarimaṃ dujjānanti dasseti. Vacanānantaramevāti vacanassa anantarameva, āvajjanasamayevāti attho. Eva-saddena pana cirena jānanaṃ paṭikkhipati. Ukkaṇṭhitoti anabhiratiyā imasmiṃ sāsane kicchajīvikaṃ patto. Atha vā ‘‘ajja yāmi, sve yāmi, ito yāmi, ettha yāmī’’ti uddhaṃ kaṇṭhaṃ katvā viharamāno vikkhitto, anekaggoti vuttaṃ hoti. Idañca ‘‘anabhirato sāmaññā cavitukāmo’’tiādīnaṃ (pārā. 45) upalakkhaṇaṃ. Yena kenaci…pe… jānantīti sace te‘‘ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthetī’’ti vā ‘‘anabhirato’’ti vā ‘‘sāmaññā cavitukāmo’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti. Idañhi sikkhāpaccakkhānañca upari abhūtārocanaduṭṭhullavācāattakāmaduṭṭhadosabhūtārocanasikkhāpadāni ca ekaparicchedāni, āvajjanasamaye ñāte eva sīsaṃ enti. ‘‘Kiṃ ayaṃ bhaṇatī’’ti kaṅkhatā cirena ñāte sīsaṃ na enti. Tenāha ‘‘atha aparabhāge’’tiādi. Atha dvinnaṃ ṭhitaṭṭhāne dvinnampi niyametvā ‘‘etesaṃ ārocemī’’ti vadati, tesu ekasmiṃ jānantepi dvīsu jānantesupi paccakkhātāva hoti sikkhā. Evaṃ sambahulesupi veditabbaṃ. Vuttanayenāti ‘‘tassa vacanānantara’’ntiādinā vuttena nayena. Yo koci manussajātikoti antamaso navakammikaṃ upādāya yo koci manusso. Vuttañhetaṃ samantapāsādikāyaṃ

‘‘Sace pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅkamāno ‘yo koci jānātū’ti uccāsaddaṃ karonto ‘buddhaṃ paccakkhāmī’ti vadati, tañca avidūre ṭhito navakammiko vā añño vā samayaññū puriso sutvā ‘ukkaṇṭhito ayaṃ samaṇo gihibhāvaṃ pattheti, sāsanato cuto’ti jānāti, paccakkhātāva hoti sikkhā’’ti (pārā. aṭṭha. 1.51).

Sace vacanatthaṃ ñatvāpi ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthetī’’ti vā na jānāti, apaccakkhātāva hoti sikkhā. Sace pana vacanatthaṃ ajānitvāpi ‘‘ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthetī’’ti vā jānāti, paccakkhātāva hoti sikkhā. Davāyapīti kīḷādhippāyenapi. Cittādīnaṃ vā vasenāti cittādīnaṃ vā chaḷaṅgānaṃ vasena. Hoti cettha –

‘‘Cittaṃ khettañca kālo ca, payogo puggalo tathā;

Vijānananti sikkhāya, paccakkhānaṃ chaḷaṅgika’’nti.

Sabbaso vā pana apaccakkhānenāti ‘‘buddhaṃ paccakkhāmī’’tiādīsu yena yena pariyāyena sikkhāpaccakkhānaṃ hoti, tato ekassapi paccakkhānassa abhāvena. Iminā pana ‘‘idaṃ padaṃ sāvessāmi, sikkhaṃ paccakkhāmī’’ti evaṃ pavattacittuppādassa abhāvaṃ dasseti. Yassa hi evarūpo cittuppādo natthi, so sabbaso na paccakkhāti nāmāti. Sikkhāpaccakkhānassāti ‘‘buddhaṃ paccakkhāmī’’tiādisikkhāpaccakkhānassa. Atthabhūtaṃ ekaccaṃ dubbalyanti ‘‘buddhaṃ paccakkhāmī’’ti vadati viññāpeti, evampi, bhikkhave, dubbalyāvikammañceva hoti, sikkhā ca paccakkhātā’’tiādinā (pārā. 53) vuttehi yehi vacanehi sikkhāpaccakkhānañceva hoti dubbalyāvikammañca, taṃ ‘‘buddhaṃ paccakkhāmī’’tiādikaṃ atthabhūtaṃ dubbalyaṃ anāvikatvā. ‘‘Buddhaṃ paccakkhāmī’’tiādimhi pana vutte sikkhāparipūraṇe dubbalabhāvassāpi gamyamānattā sikkhāpaccakkhānassa idaṃ dubbalyāvikammaṃ atthoti daṭṭhabbaṃ. Ettha ca ‘‘atthabhūta’’nti iminā ‘‘yannūnāhaṃ buddhaṃ paccakkheyya’’ntiādikaṃ dubbalyāvikammaṃ paṭikkhipati. Yena hi sikkhāpaccakkhānañceva hoti dubbalyāvikammañca, tadeva sikkhāpaccakkhānassa atthabhūtaṃ. Yena pana dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, na taṃ tassa atthabhūtanti.

Rāgapariyuṭṭhānena sadisabhāvāpattiyā mithunānaṃ ayanti ‘‘methuno’’ti dhammova vuccatīti āha ‘‘rāgapariyuṭṭhānenā’’tiādi. Tattha rāgapariyuṭṭhānenāti rāgassa pariyuṭṭhānena, methunarāgassa pavattiyā pariyonaddhacittatāyāti attho. Dhammoti ajjhācāro. ‘‘Palambate vilambate’’tiādīsu viya upasaggassa koci atthaviseso natthīti āha ‘‘seveyyā’’ti. Ajjhāpajjeyyāti abhibhuyya pajjeyya. Sabbantimenāti paranimmitavasavatti…pe… cātumahārājikamanussitthināgagaruḷamāṇavikādīnaṃ sabbāsaṃ antimena. Tiracchānagatāyāti tiracchānesu uppannāya. Tenāha ‘‘paṭisandhivasenā’’ti. Pārājikāya vatthubhūtā eva cettha tiracchānagatitthī ‘‘tiracchānagatā’’ti gahetabbā, na sabbā. Tatrāyaṃ paricchedo –

‘‘Apadānaṃ ahimacchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimā’’ti. (pārā. aṭṭha. 1.55)

Tattha ahiggahaṇena sabbāpi ajagaragonasādibhedā dīghajāti saṅgahitā. Tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ aññatarasmiṃ sakkā tilaphalamattampi pavesetuṃ, sā pārājikavatthu, avasesā dukkaṭavatthūti veditabbā. Macchaggahaṇena sabbāpi macchakacchapamaṇḍūkādibhedā odakajāti saṅgahitā. Tatrāpi dīghajātiyaṃ vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Ayaṃ pana viseso – pataṅgamukhamaṇḍūkā nāma honti, tesaṃ mukhasaṇṭhānaṃ mahantaṃ, chiddaṃ appakaṃ, tattha pavesanaṃ nappahoti, mukhasaṇṭhānaṃ pana vaṇasaṅkhepaṃ gacchati, tasmā taṃ thullaccayavatthūti veditabbaṃ. Kukkuṭiggahaṇena sabbāpi kākakapotādibhedā pakkhijāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Majjāriggahaṇena sabbāpi rukkhasunakhamaṅgusagodhādibhedā catuppadajāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ.

Pārājiko hotīti (pārā. aṭṭha. 1.55) parājito hoti parājayaṃ apanno. Ayañhi pārājikasaddo sikkhāpadāpattipuggalesu vattati. Tattha ‘‘aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti (pārā. 43) evaṃ sikkhāpade vattamāno veditabbo. ‘‘Āpattiṃ tvaṃ bhikkhu āpanno pārājika’’nti (pārā. 67) evaṃ āpattiyaṃ. ‘‘Na mayaṃ pārājikā, yo avahaṭo, so pārājiko’’ti (pārā. 155) evaṃ puggale vattamāno veditabbo. ‘‘Pārājikena dhammena anuddhaṃseyyā’’tiādīsu (pārā. 384) pana dhamme vattatīti vadanti. Yasmā pana tattha ‘‘dhammo’’ti katthaci āpatti, katthaci sikkhāpadameva adhippetaṃ, tasmā so visuṃ na vattabbo. Tattha sikkhāpadaṃ yo taṃ atikkamati, taṃ parājeti, tasmā ‘‘pārājika’’nti vuccati. Āpatti pana yo naṃ ajjhāpajjati, taṃ parājeti, tasmā ‘‘pārājikā’’ti vuccati. Puggalo yasmā parājito parājayamāpanno, tasmā ‘‘pārājiko’’ti vuccati. Idha pana puggalo veditabboti āha ‘‘pārājiko hotī’’tiādi. Imināpi idaṃ dasseti – ‘‘parājitasadde upasaggassa vuddhiṃ katvā, ta-kārassa ca ka-kāraṃ katvā pārājiko hotīti niddiṭṭho’’ti.

Apalokanādi catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Ādisaddena ekuddesasamasikkhatānaṃ gahaṇaṃ. Tattha pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Nahāpitapubbakādīnaṃ viya odissa anuññātaṃ ṭhapetvā avasesaṃ sabbampi sikkhāpadaṃ sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Yasmā sabbepi lajjino etesu ekakammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā ekakammādiko tividhopi saṃvāso nāmāti āha ‘‘so ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi, tena kāraṇena so pārājiko puggalo ‘asaṃvāso’ti vuccatī’’ti (pārā. aṭṭha. 1.55).

Idāni yasmā na kevalaṃ manussitthiyā eva nimittaṃ pārājikavatthu, atha kho amanussitthitiracchānagatitthīnampi. Na ca itthiyā eva. Atha kho ubhatobyañjanakapaṇḍakapurisānampi, tasmā te satte, tesañca yaṃ yaṃ nimittaṃ vatthu hoti, taṃ taṃ nimittaṃ, tattha ca yathā paṭisevanto pārājiko hoti, tañca sabbaṃ vitthāretvā dassetuṃ ‘‘ayaṃ panettha vinicchayo’’tiādimāha. Etthāti imasmiṃ sikkhāpade. Tesūti ye tiṃsamaggā vuttā, tesu. Attano vāti lambimudupiṭṭhike sandhāya vuttaṃ. Santhatassa vāti yena kenaci vatthena vā paṇṇena vā vākapaṭṭena vā cammena vā tipusīsādīnaṃ paṭṭena vā paliveṭhetvā, anto vā pavesetvā paṭicchannassa. Akkhāyitassa vāti soṇasiṅgālādīhi akkhāditassa. Yebhuyyena akkhāyitassāti yāva upaḍḍhakkhāyito nāma na hoti, evaṃ akkhāyitassa. Allokāseti tintokāse. Santhatanti tesaṃyeva vatthādīnaṃ yena kenaci paṭicchannaṃ. Ayañhettha saṅkhepattho – na hettha anupādinnakaṃ anupādinnakena chupati, mutti atthi, atha kho upādinnakena vā anupādinnakaṃ ghaṭṭiyatu, anupādinnakena vā upādinnakaṃ, anupādinnakena vā anupādinnakaṃ, upādinnakena vā upādinnakaṃ. Sace yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ, tattakaṃ sevanacittena paveseti, sabbatthāyaṃ pārājikāpattiṃ āpanno nāma hotīti.

Evaṃ sevanacitteneva pavesentassa āpattiṃ dassetvā idāni yasmā taṃ pavesanaṃ nāma na kevalaṃ attūpakkameneva, parūpakkamenāpi hoti. Tatrāpi sādiyantasseva āpatti paṭisevanacittasamaṅgissa, na itarassāti dassetuṃ ‘‘parena vā’’tiādimāha. Tattha parenāti bhikkhupaccatthikādinā yena kenaci aññena. Pavesanapaviṭṭhaṭṭhitauddharaṇesūti ettha aggato (sārattha. ṭī. 2.58) yāva mūlā pavesanaṃ pavesanaṃ nāma. Aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhaṃ paviṭṭhaṃ nāma. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakālo ṭhitaṃ nāma. Samantapāsādikāyaṃ pana mātugāmassa sukkavisaṭṭhiṃ patvā sabbathā vāyāmato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavisaṭṭhisamaye’’ti vuttaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakālo. Sādiyatīti sevanacittaṃ upaṭṭhapeti. Asādhāraṇavinicchayoti adinnādānādīhi sabbehi sikkhāpadehi asādhāraṇo vinicchayo.

Sādhāraṇavinicchayatthanti parivāravasena sādhāraṇavinicchayatthaṃ. Mātikāti mātā, janettīti attho. Nidadāti desanaṃ desavasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Paññāpīyatīti paññatti, tassā pakāro paññattividhi aṅgeti gameti ñāpetīti aṅgaṃ, kāraṇaṃ. Samuṭṭhahanti āpattiyo etenāti samuṭṭhānaṃ, uppattikāraṇaṃ, tassa vidhi samuṭṭhānavidhi. Vajjakammappabhedañcāti ettha pabhedasaddo paccekaṃ yojetabbo ‘‘vajjappabhedaṃ, kammappabhedañcā’’ti. Tattha tatthāti tasmiṃ tasmiṃ sikkhāpade.

Paññattiṭṭhānanti paññattiṭṭhapanassa ṭhānaṃ, sikkhāpadānaṃ paññattidesoti attho. Puggaloti ettha ādikammikoyeva adhippetoti āha ‘‘puggalo nāma yaṃ yaṃ ārabbha taṃ taṃ sikkhāpadaṃ paññatta’’nti, so so puggaloti adhippāyo. Honti cettha –

‘‘Sudinno dhaniyo sambahulā vaggumudantikā;

Seyyasako udāyi cā-ḷavakā channamettiyā.

‘‘Devadattassajipunabbasu-chabbaggiyopanandaññataropi ca;

Hatthako cānuruddho ca, sattarasa cūḷapanthako.

‘‘Belaṭṭhasīso cānando, sāgatoriṭṭhanāmako;

Nandattherena tevīsa, bhikkhūnaṃ ādikammikā.

‘‘Sundarīnandā thullanandā, chabbaggiyaññatarāpi ca;

Caṇḍakāḷī sambahulā, dve ca bhikkhuniyo parā;

Bhikkhunīnaṃ tu satteva, honti tā ādikammikā’’ti.

Tassa tassa puggalassāti yaṃ yaṃ sudinnādikaṃ puggalaṃ ārabbha sikkhāpadaṃ paññattaṃ, tassa tassa puggalassa. Paññattīti paṭhamapaññatti. Paṭhamapaññattiyā pacchā ṭhapitā paññatti anupaññatti. Anuppanne dose ṭhapitā paññatti anuppannapaññatti. Sabbattha majjhimadese ceva paccantimesu janapadesu cāti sabbesu padesesu ṭhapitā paññatti sabbatthapaññatti. Majjhimadeseyeva ṭhapitā paññatti padesapaññatti. Bhikkhūnañceva bhikkhunīnañca sādhāraṇabhūtā paññatti sādhāraṇapaññatti. Suddhabhikkhūnameva, suddhabhikkhunīnaṃ vā paññattaṃ sikkhāpadaṃ asādhāraṇapaññatti. Ubhinnampi paññatti ubhatopaññatti. Vinayadharapañcamenāti anussāvanakācariyapañcamena. Guṇaṅguṇūpāhanāti catuppaṭalato paṭṭhāya katā upāhanā, na ekadvitipaṭalā. Cammattharaṇanti attharitabbaṃ cammaṃ. Etesaṃ vasena catubbidhā padesapaññatti nāmāti etesaṃ vasena catubbidhā paññatti majjhimadeseyeva paññattāti padesapaññatti nāma. Tenevāha ‘‘majjhimadeseyeva hī’’tiādi. Yasmā majjhimadeseyeva yathāvuttavatthuvītikkame āpatti hoti, na paccantimajanapade, tasmā padesapaññattīti attho. Dhuvanhānaṃ paṭikkhepamattanti niccanahānappaṭisedhanameva. Ettha ca mattasaddena aññāni tīṇi sikkhāpadāni paṭikkhipati. Tāni hi ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’’ntiādinā (mahāva. 259) cammakkhandhake āgatāni. Tenevāha ‘‘tato aññā padesapaññatti nāma natthī’’ti. Sabbānīti tato avasesāni sabbāni sikkhāpadāni. Tasmāti yasmā anuppannapaññatti aṭṭhagarudhammavasena bhikkhunīnaṃyeva āgatā, yasmā ca dhuvanhānaṃ paṭikkhepamattaṃ ṭhapetvā pātimokkhe sabbāni sikkhāpadāni sabbatthapaññattiyeva honti, yasmā ca sādhāraṇapaññattidukañca ekatopaññattidukañca byañjanamattaṃ nānaṃ, atthato ekaṃ, tasmā. Sabbatthāti sabbesu sikkhāpadesu. Āpattibhedo hettha uttarapadalopena ‘‘āpattī’’ti vuttoti āha ‘‘āpattīti pubbappayogādivasena āpattibhedo’’ti. Sīlaācāradiṭṭhiājīvavipattīnanti ettha paṭhamā dve āpattikkhandhā sīlavipatti nāma, avasesā pañca ācāravipatti nāma, micchādiṭṭhi ca antaggāhikādiṭṭhi ca diṭṭhivipatti nāma, ājīvahetu paññattāni cha sikkhāpadāni ājīvavipatti nāma, iti imāsaṃ sīlaācāradiṭṭhiājīvavipattīnaṃ aññatarāti attho.

Na kevalaṃ yathāvuttanayeneva vuccantīti āha ‘‘yāni sikkhāpadasamuṭṭhānānītipi vuccantī’’ti. Etāni hi kiñcāpi āpattiyā samuṭṭhānāni, na sikkhāpadassa, vohārasukhatthaṃ panevaṃ vuccantīti. Tatthāti tesu chasu samuṭṭhānesu. Tesūti sacittakācittakesu. Ekaṃ samuṭṭhānaṃ uppattikāraṇaṃ etissāti ekasamuṭṭhānā, ekena vā samuṭṭhānaṃ etissāti ekasamuṭṭhānā. ‘‘Dvisamuṭṭhānā’’tiādīsupi eseva nayo.

Samuṭṭhānavasenāti samuṭṭhānasīsavasena. Paṭhamapārājikaṃ samuṭṭhānaṃ etissāti paṭhamapārājikasamuṭṭhānā. Tathā adinnādānasamuṭṭhānā’’tiādīsupi.

Sayaṃ pathavikhaṇane kāyena, pare āṇāpetvā khaṇāpane vācāya ca āpattisambhavato ‘‘pathavikhaṇanādīsu viyā’’ti vuttaṃ. Ādisaddena adinnādānādīnaṃ pariggaho. Paṭhamakathināpatti kāyavācato kattabbaṃ adhiṭṭhānaṃ vā vikappanaṃ vā akarontassa hoti, no karontassāti āha ‘‘paṭhamakathināpatti viyā’’ti. Aññātikāya bhikkhuniyā hatthato cīvarappaṭiggahaṇāpatti tassā hatthato cīvaraṃ paṭiggaṇhantassa, parivattakaṃ adentassa ca hotīti kiriyākiriyato samuṭṭhāti. ‘‘Siyā karontassā’’tiādīsu siyāti ‘‘siyā kho pana te brāhmaṇa evamassā’’tiādīsu viya ‘‘kadācī’’ti iminā samānattho nipāto. Rūpiyappaṭiggahaṇāpatti siyā kiriyā gahaṇena āpajjanato, siyā akiriyā paṭikkhepassa akaraṇatoti āha ‘‘rūpiyappaṭiggahaṇāpatti viyā’’ti. Kuṭikārāpatti vatthuṃ desāpetvā pamāṇātikkantakaraṇe karontassa siyā, adesāpetvā pana pamāṇātikkantakaraṇe pamāṇayuttaṃ vā karontassa ca akarontassa ca siyāti āha ‘‘kuṭikārāpatti viyā’’ti.

Saññāya abhāvena vimokkho assāti saññāvimokkhoti majjhepadalopasamāso daṭṭhabboti āha ‘‘yato vītikkamasaññāyā’’tiādi. Itarā nāma yato vītikkamasaññāya abhāvena na muccati, sā itarasaddassa vuttappaṭiyogivisayattā. Yā acittakena vā sacittakamissakena vā samuṭṭhātīti yā āpatti kadāci acittakena vā kadāci sacittakamissakena vā samuṭṭhānena samuṭṭhāti. Ettha ca saññādukaṃ anāpattimukhena vuttaṃ, sacittakadukaṃ āpattimukhenāti daṭṭhabbaṃ.

Yassā sacittakapakkhe cittaṃ akusalameva hotīti yassā sacittakāya āpattiyā cittaṃ akusalameva hoti, yassā ca sacittakācittakasaṅkhātāya surāpānādiacittakāya āpattiyā vatthuvijānanacittena sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā. ‘‘Sacittakapakkhe’’ti hi idaṃ vacanaṃ sacittakācittakaṃ sandhāya vuttaṃ. Na hi ekaṃsato sacittakassa ‘‘sacittakapakkhe’’ti visesane payojanaṃ atthīti. Yaṃ panettha gaṇṭhipade ‘‘surāpānasmiñhi ‘surā’ti vā ‘na vaṭṭatī’ti vā jānitvā pivane akusalamevā’’ti vuttaṃ. Tattha ‘‘na vaṭṭatīti vā jānitvā’’ti vuttavacanaṃ na yujjati paṇṇattivajjassāpi lokavajjabhāvappasaṅgato. Yassā pana ‘‘sacittakapakkhe cittaṃ akusalamevā’’ti niyamo natthi, sā paṇṇattivajjāti imamatthaṃ dassento āha ‘‘sesā paṇṇattivajjā’’ti. Tathā hi tassā vatthuvijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākatanti ‘‘akusalamevā’’ti niyamo natthi. Ubhayattha āpajjitabbāti kāyadvāre, vacīdvāre cāti ubhayattha āpajjitabbā āpatti, tā pana adinnādānādayo. ‘‘Manodvāre āpatti nāma natthī’’ti idaṃ yebhuyyavasena vuttaṃ upanikkhittasādiyanādīsu āpattisambhavatoti daṭṭhabbaṃ.

Akusalacitto vā āpajjatīti pārājikasukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmapāricariyaduṭṭhadosasaṅghabhedappahāradānatalasattikādibhedaṃ āpattiṃ akusalacitto āpajjati. Anupasampannaṃ padasodhammaṃ vācento, mātugāmassa dhammaṃ desentoti evarūpaṃ āpattiṃ kusalacitto āpajjati. Asañciccasahaseyyādiṃ abyākatacitto āpajjati. Yaṃ arahā āpajjati, sabbaṃ abyākatacittova āpajjati. Tenāha ‘‘kusalābyākatacitto vā’’ti.

Dukkhavedanāsamaṅgī vāti duṭṭhadosādibhedaṃ āpattiṃ āpajjanto dukkhavedanāsamaṅgī āpajjati. Methunadhammādibhedaṃ pana sukhavedanāsamaṅgī āpajjati. Yaṃ sukhavedanāsamaṅgī āpajjati, taṃyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī āpajjati. Tenāha ‘‘itaravedanādvayasamaṅgī vā’’ti. Idampi ca tikadvayaṃ yebhuyyavaseneva vuttaṃ. Nipajjitvā nirodhasamāpanno hi acittako avedano sahaseyyāpattiṃ āpajjatīti. Kiñcāpi evaṃ aniyamena vuttaṃ, viseso panettha atthīti dassetuṃ ‘‘evaṃ santepī’’tiādi vuttaṃ. Evaṃ santepīti hi visesābhidhānanimittābhyūpagameva yujjati. Sabbesaṃ vasena tīṇi cittānīti kusalākusalābyākatānaṃ vasena padasodhammādīsu tīṇi cittāni.

Idāni taṃ yathāvuttanidānādivedanāttikapariyosānaṃ sattarasappakāraṃ imasmiṃ sikkhāpade yojetuṃ ‘‘idha panā’’tiādimāha. Idhāti imasmiṃ paṭhamapārājikasikkhāpade. Vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā ‘‘vesālī’’ti vuccati. Idampi ca nagaraṃ sabbaññutaṃ sampatteyeva sammāsambuddhe sabbākāravepullattaṃ pattanti veditabbaṃ. ‘‘Sikkhaṃ apaccakkhāyā’’ti ca ‘‘antamaso tiracchānagatāyapī’’ti ca dve anupaññattiyoti makkaṭivajjiputtakavatthūnaṃ vasena vuttā. ‘‘Antamaso tiracchānagatāyā’’ti ca ‘‘sikkhaṃ apaccakkhāyā’’ti ca imā dve anupaññattiyo. Āpattikarā ca hotīti paṭhamapaññattito visuṃyevāpattikarā ca hoti. Aññavādakasikkhāpadādīsu viyāti aññavādakasikkhāpadādīsu ‘‘vihesake’’tiādikā (pāci. 98) viyāti attho. Ādisaddena ujjhāpanakassa pariggaho. Ettha hi aññavādakādito visuṃyeva vihesakādīsupi pācittiyaṃ hoti. Yathāha ‘‘ropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anayuñjiyamāno taṃ nakathetukāmo taṃ naugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti, āpatti pācittiyassā’’tiādi (pārā. 100). Supinante vijjamānāpi mocanassādacetanā abbohārikattā anāpattikarāti āha ‘‘aññatra supinantātiādikā viyā’’ti. Tathā hi thinamiddhena abhibhūtattā supine cittaṃ abbohārikaṃ, cittassa abbohārikattā opakkamanakiriyāpavattanikāpi cetanā abbohārikā. Vuttañhetaṃ ‘‘atthesā, bhikkhave, cetanā, sā ca kho abbohārikā’’ti (pārā. 235), tasmā ‘‘aññatra supinantā’’ti ayaṃ anupaññatti anāpattikarā jātā. Ādisaddena ‘‘aññatra adhimānā’’tiādikaṃ (pārā. 197) saṅgaṇhāti. Adinnādānādīsu viyāti adinnādānādīsu ‘‘araññā vā’’tiādikā (pārā. 91) viyāti attho. Ettha pana ādisaddena paṭhamapārājikādīnaṃ saṅgaho. Ettha hi ‘‘tañca kho gāme, no araññe’’tiādinā (pārā. 90) nayena lesaṃ oḍḍentānaṃ lesapidahanatthaṃ ‘‘araññā vā’’tiādikā anupaññatti vuttāti upatthambhakarāva hoti. Teneva hi ‘‘nanu, āvuso, tathevetaṃ hotī’’ti (pārā. 90) bhikkhūhi vuttaṃ.

Vuttappakāre maggeti ‘‘manussāmanussatiracchānagatavasenā’’tiādinā (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttappakāre tiṃsamagge. Imassa pana ‘‘chinne’’ti iminā sambandho. Tacādīni anavasesetvāti nimittappadese bahi ṭhitāni chavicammāni anavasesetvā. Nimittasaṇṭhānamattaṃ paññāyatīti nimittamaṃsassa pana abbhantare chavicammassa ca vijjamānattā vuttaṃ. Cammakhilanti cammakkhaṇḍaṃ. ‘‘Uṇṇigaṇḍo’’tipi (sārattha. ṭī. 2.55; vi. vi. ṭī. 1.55) vadanti. Tañhi nimitte jātattā nimittameva. Tenāha ‘‘sevanacitte sati pārājika’’nti. Sevanacitteti methunasevanacitte. Kāyasaṃsaggasevanacitte pana sati saṅghādisesova. Naṭṭho kāyappasādo etthāti naṭṭhakāyappasādaṃ, sukkhapīḷakaṃ vā matacammaṃ vāti attho. Mate akkhāyite, yebhuyyena akkhāyite ca pārājikāpattivacanato (pārā. 61) pana naṭṭhakāyappasādepi itthinimitte pavesentassa pārājikāpattiyeva. Nimittasaṇṭhānamattampi anavasesetvāti nimittākārena ṭhitaṃ yathāvuttanimittamaṃsādimpi anavasesetvā. Vaṇasaṅkhepavasenāti vaṇasaṅgahavasena. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) imassa suttassa vasena veditabbaṃ. Tasmiñhi sutte dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharantassa thullaccayaṃ vuttaṃ. Vuttañhi samantapāsādikāyaṃ ‘‘imassa sattassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabba’’nti (pārā. aṭṭha. 1.66). Manussānaṃ pana akkhiādayopi vaṇasaṅgahaṃ gacchantīti vaṇena ekaparicchedaṃ katvā dassento ‘‘tathā’’tiādimāha. Tesaṃ vaṇasaṅgaho ‘‘navadvāro mahāvaṇo’’ti (mi. pa. 2.6.1) evamādisuttānusārena veditabbo. Tattha manussānanti itthipurisapaṇḍakaubhatobyañjanakavasena catubbidhānaṃ manussānaṃ. Vatthikosesūti vatthipuṭesu purisānaṃ aṅgajātakosesu. Hatthiassādīnañca tiracchānānanti hatthiassagoṇagadrabhaoṭṭhamahiṃsādīnaṃ tiracchānagatānaṃ. Tiracchānānaṃ panāti sabbesampi tiracchānagatānaṃ. Sabbesanti yathāvuttamanussādīnaṃ sabbesaṃ.

Evaṃ jīvamānakasarīre labbhamānaṃ āpattivisesaṃ dassetvā idāni matasarīre labbhamānaṃ āpattivisesaṃ dassetuṃ ‘‘matasarīre’’tiādimāha. Vaccamaggapassāvamaggamukhamaggānaṃ catūsu koṭṭhāsesu dve koṭṭhāse ṭhapetvā yadā apare dve koṭṭhāsā khāditā, tadā upaḍḍhakkhāyitaṃ nāma hoti. Na kuthitaṃ hotīti uddhumātakādibhāvena kuthitaṃ na hoti, allanti attho. Yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikasamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi paggaḷitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ (pārā. aṭṭha. 1.59-60), tadā pārājikavatthuñca thullaccayavatthuñca vijahati, dukkaṭavatthumeva hotīti āha ‘‘kuthite dukkaṭa’’nti. Kuthiteti uddhumātakabhāvappatte. Īdise hi sarīre yattha katthaci upakkamato dukkaṭaṃ. Tathā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesentassāti (pārā. aṭṭha. 1.73) vivaṭṭe mukhe cattāri passāni, tālukañca apphusantaṃ aṅgajātaṃ pavesentassa dukkaṭanti attho. Sace pana heṭṭhā vā upari vā ubhayapassehi vā chupantaṃ paveseti, pārājikaṃ. Catūhi passehi acchupantaṃ pavesetvā abbhantare tālukaṃ chupati, pārājikameva. Bahi nikkhantajivhāya vā dantesu vā aṅgajātaṃ pavesentassa thullaccayanti sambandho. Jīvamānakasarīrepi bahi nikkhantajivhāya thullaccayameva. Yadi pana bahi jivhāya paliveṭhetvā antomukhaṃ paveseti, pārājikameva. Yadi pana dantā suphusitā, antomukhe okāso natthi, dantā ca bahi oṭṭhamaṃsena paṭicchannā, tattha vātena asamphuṭṭhaṃ allokāsaṃ tilaphalamattampi pavesentassa pārājikameva. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayaṃ. Yopi danto bahi nikkhamanto tiṭṭhati, na sakkā oṭṭhehi pidahituṃ, tatthāpi eseva nayo.

Vedanāya aṭṭo pīḷito vedanāṭṭo. Ummattakoti cettha pittummattako adhippetoti āha ‘‘yo pittavasenā’’tiādi. Pittavasenāti baddhapittavasena. Tasmiñhi baddhapitte pittakosato calitvā bahi nikkhamante sattā ummattakā honti, vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppacariyaṃ caranti, lahukagarukāni sikkhāpadāni maddantāpi na jānanti, bhesajjakiriyāyapi atekicchā honti, evarūpassa ummattakassa anāpatti. Abaddhapittaṃ pana lohitaṃ viya sabbaṅgagataṃ, tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti, tāni bhesajjakiriyāya vūpasamanti. Tena vuttaṃ ‘‘baddhapittavasenā’’ti. Khittacitto nāma vissaṭṭhacitto yakkhummattako vuccatīti āha ‘‘yakkhehi katacittavikkhepo khittacitto’’ti. Yakkhā kira bheravāni ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā, hadayarūpaṃ vā maddantā satte vikkhittacitte vipallatthasaññe karonti, evarūpassa khittacittassa anāpatti. Tesaṃ pana ubhinnaṃ ayaṃ viseso – pittummattako niccameva ummattako hoti, pakatisaññaṃ na labhati. Yakkhummattako antarantarā pakatisaññaṃ paṭilabhati. Idha pana pittummattako vā hotu, yakkhummattako vā, yo sabbaso muṭṭhassati kiñci na jānāti, aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddantova vicarati, evarūpassa anāpatti. Antarantarā pakatisaññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva. Tenāha ‘‘dvinnampi ca etesa’’ntiādi.

Adhimattavedanāyāti adhikappamāṇāya dukkhavedanāya. Ādikamme niyutto ādikammiko, yo ca ādikamme niyutto, so tasmiṃ kamme ādibhūto hotīti āha ‘‘yo’’tiādi. Idha pana sudinnatthero ādikammiko, tassa anāpatti. Avasesānaṃ makkaṭisamaṇavajjiputtakādīnaṃ āpattiyeva. Paṭipādanaṃ sampādanaṃ. Karontoyeva hi taṃ āpajjatīti kiriyaṃ. Idaṃ (sārattha. ṭī. 2.66) pana yebhuyyavasena vuttaṃ methunadhamme parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato. Methunappaṭisaṃyuttāya hi kāmasaññāya abhāvena muccanato saññāvimokkhaṃ. ‘‘Anāpatti ajānantassa, asādiyantassā’’ti (pārā. 66) hi vuttaṃ. Methunacitteneva naṃ āpajjati, na vinā cittenāti sacittakaṃ. Rāgavaseneva āpajjitabbato lokavajjaṃ. Kāyadvāreneva samuṭṭhānato kāyakammaṃ. Cittaṃ panettha aṅgamattaṃ hoti, na tassa vasena kammabhāvo labbhati. Lobhacitteneva āpajjitabbato akusalacittaṃ. Sukhasamaṅgī vā upekkhāsamaṅgī vā āpajjatīti dvivedanaṃ. Nanu samuṭṭhānādīni āpattiyā honti, na sikkhāpadassa, atha kasmā sikkhāpadassa samuṭṭhānādīni vuttānīti āha ‘‘imāni ca samuṭṭhānādīni nāmā’’tiādi. Āpattiyā hontīti ajjhācārassa honti.

Munanato anumunanato muti, ñāṇaṃ, taṃ etassa atthīti mutimā, ñāṇavāti attho.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikavaṇṇanā

Etthāti etesu dvīsu. Ekakuṭikādibhedo sabbopi gāmoti veditabboti sambandho. Tattha ekakuṭikādibhedoti yasmiṃ gāme ekā eva kuṭi ekaṃ gehaṃ seyyathāpi malayajanapade, ayaṃ ekakuṭiko gāmo nāma. Ādisaddena ‘‘dvikuṭikopi gāmo, tikuṭikopi gāmo, catukkuṭikopi gāmo’’ti (pārā. 92) vuttappabhedaṃ saṅgaṇhāti. Abhinavaniviṭṭho ekakuṭikādigāmo pana yāva manussā pavisitvā vāsaṃ na kappenti, tāva gāmasaṅkhaṃ na gacchati. Kiṃbhūtoti āha ‘‘parikkhitto vā’’tiādi. Tattha parikkhitto nāma iṭṭhakapākāraṃ ādiṃ katvā antamaso kaṇṭakasākhāhipi parikkhitto. Tabbiparīto aparikkhitto. Amanusso nāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto, yato vā manussā kenaci karaṇīyena punapi āgantukāmā eva apakkantā, yato pana nirapekkhā hutvā pakkamanti, so gāmasaṅkhaṃ na gacchati. Na kevalaṃ ekakuṭikādibhedovāti āha ‘‘antamaso’’tiādi. Yo koci satthopīti jaṅghasatthasakaṭasatthādīsu yo koci satthopi. Imasmiṃ sikkhāpade nigamanagarāni viya gāmaggahaṇeneva gāmūpacāropi saṅgahitoti āha ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti. Aññathā pana mātikāya anavasesato avahāraṭṭhānapariggaho kato nāma na hoti, na ca buddhā sāvasesaṃ pārājikaṃ paññāpenti.

Tatthāti tesu gāmagāmūpacāresu. Dvāreti nibbakosassa udakapatanaṭṭhānato abbhantare. Antogeheti pamukhassa abbhantare. Kataparikkhepoti pākāravatiādīhi kataparikkhepo. Suppapatanādiparicchedo panettha aparikkhittagharaṃ sandhāya vutto. Na kevalaṃ gharassa purato, atha kho samantato tattakova paricchedo gharūpacāro nāmāti gahetabbaṃ. ‘‘Purato’’tiādikaṃ pana lokiyehi tathākaraṇato vuttaṃ. Thāmamajjhimassāti majjhimathāmassa, neva appathāmassa, na mahāthāmassāti vuttaṃ hoti. ‘‘Yathā taruṇamanussā’’tiādinā yathā mātugāmo kāke uḍḍāpento ujukameva hatthaṃ ukkhipitvā leḍḍuṃ khipati, yathā ca udakukkhepe udakaṃ khipanti, evaṃ khittassa leḍḍussa patitaṭṭhānaṃ paṭikkhipati. Pavattitvāti luṭhitvā, parivattitvāti vuttaṃ hoti. Tassa sace dve indakhīlā hontīti (pārā. aṭṭha. 1.92) tassa parikkhittassa gāmassa sace anurādhapurasseva dve ummārā honti. Yassa pana eko, tassa gāmadvārabāhānaṃ vemajjhe ṭhitassa leḍḍupātabbhantaraṃ gāmūpacāro nāma. Yatra pana indakhīlo natthi, tatra gāmadvārabāhānaṃ vemajjhaṃ. Yatra dvārabāhāpi natthi, tattha ubhosu passesu vatiyā vā pākārassa vā koṭivemajjhaṃva indakhīlaṭṭhāniyattā indakhīloti gahetabbaṃ. Yo pana gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti, so gharūpacārato leḍḍupāteneva paricchinditabbo. Purimaparicchedo panassa parikkhittassāpi aparikkhittassāpi appamāṇamevāti. Nanu cetaṃ aparikkhittassa upacāradassanaṃ padabhājanena viruddhamiva dissati. Tattha hi ‘‘gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’’ti (pārā. 92) vatvā ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti (pārā. 92) ettakameva vuttaṃ, na pana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāroti vuttoti āha ‘‘padabhājanepi hi imināva nayena attho veditabbo’’ti.

Ayamettha adhippāyo – idha gāmo nāma duvidho hoti parikkhitto ca aparikkhitto ca (pārā. aṭṭha. 1.92). Tatra parikkhittassa parikkhepoyeva paricchedo. Tasmā tassa visuṃ paricchedaṃ avatvā ‘‘gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’’ti pāḷiyaṃ vuttaṃ. Aparikkhittassa pana gāmassa gāmaparicchedo vattabbo. Tasmā tassa gāmassa gāmaparicchedadassanatthaṃ ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti (pārā. 92) vuttaṃ. Gāmaparicchede ca dassite gāmūpacāralakkhaṇaṃ pubbe vuttanayeneva sakkā ñātunti puna ‘‘tattha ṭhitassa majjhimassa purisassa leḍḍupāto’’ti na vuttaṃ, attho pana tatthāpi ayameva yathāvuttoti. Yo pana gharūpacāre ṭhitassa leḍḍupātaṃyeva ‘‘gāmūpacāro’’ti vadati, tassa gharūpacāro ‘‘gāmo’’ti āpajjati. Tato gharaṃ gharūpacāro, gāmo gāmūpacāroti esa vibhāgo saṅkarīyati. Asaṃkarato cettha vinicchayo veditabbo. Tasmā pāḷiñca aṭṭhakathañca saṃsanditvā vuttanayenevettha gāmo, gāmūpacāro ca veditabboti.

Tatthāti tesu dvīsu upacāresu. Yvāyaṃ upacāro dassitoti sambandho. Vikāle gāmappavesanādīsūti ettha ādisaddena asaṃkaccikāgāmappavesanaṃ (pāci. 1225) saṅgaṇhāti. Yo pana parikkhittassa gāmassa upacāro vutto, so na katthaci vinayapiṭake upayogaṃ gato. Kevalaṃ aparikkhittassa parikkhepokāsato aparo eko leḍḍupāto gāmūpacāro nāmāti ñāpanatthaṃ vutto. Evaṃ vutte hi ñāyati ‘‘parikkhittassāpi ce gāmassa eko leḍḍupāto kappiyabhūmi samāno upacāroti vutto, pageva aparikkhittassa parikkhepokāsato eko’’ti. Imesaṃ paricchedadassanatthanti imesaṃ gāmāraññānaṃ paricchedadassanatthaṃ vuttā aṭṭhakathāyaṃ. Pārājikavatthunti pādagghanakaṃ. Avaharantassāti gaṇhantassa.

Adinnanti (pārā. aṭṭha. 92) dantaponasikkhāpade attano santakampi appaṭiggahitakaṃ kappiyaṃ ajjhoharaṇīyaṃ vuccati, idha pana yaṃ kiñci parapariggahitaṃ sasāmikaṃ bhaṇḍaṃ, tadetaṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Avahārappahonakameva pana dassetuṃ ‘‘aññassa manussajātikassa santaka’’nti vuttaṃ. Saṅkhāsaddasseva ta-kārena vaḍḍhetvā vuttattā ‘‘saṅkhā saṅkhātanti atthato eka’’nti vuttaṃ. Tattha atthato ekanti padatthato ekaṃ, anatthantaranti vuttaṃ hoti. Koṭṭhāsassetaṃ nāmaṃ bhāgato saṅkhāyati upaṭṭhātīti katvā. Papañcasaṅkhāti sattānaṃ saṃsāre papañcenti cirāyantīti papañcā, taṇhāmānadiṭṭhiyo, yassa vā uppannā, taṃ ‘‘ratto’’ti vā ‘‘matto’’ti vā ‘‘micchādiṭṭhiniviṭṭho’’ti vā papañcenti byañjentīti papañcā, saṅkhā vuccati koṭṭhāso, papañcāva saṅkhā papañcasaṅkhā, papañcakoṭṭhāsāti attho, taṇhāmānadiṭṭhiyoti vuttaṃ hoti. Theyyacittasaṅkhātoti ‘‘theyyacitto’’ti kathito. Eko cittakoṭṭhāsoti vissāsatāvakālikādiggāhavasappavattaatheyyacittakoṭṭhāsato añño cittakoṭṭhāso. Theyyasaṅkhātenāti theyyabhūtacittakoṭṭhāsena. Yadi evaṃ atha kasmā etassa vibhaṅge ‘‘theyyacitto avaharaṇacitto’’ti (pārā. 92) vuttanti āha ‘‘yo cā’’tiādi. Byañjanaṃ anādiyitvāti byañjane ādaraṃ akatvāti attho, saddatthamanapekkhitvāti vuttaṃ hoti. Atthamevāti bhāvatthameva.

Te pana avahārāti te pañcavīsati avahārā. Saviññāṇakāviññāṇakavasena nānāvidho bhaṇḍo etassa pañcakassāti nānābhaṇḍaṃ, pañcannaṃ avahārānaṃ samūho pañcakaṃ, pañcaparimāṇamassāti vā pañcakaṃ, nānābhaṇḍameva pañcakaṃ nānābhaṇḍapañcakaṃ. Saviññāṇakavasena eko bhaṇḍo etassāti ekabhaṇḍaṃ. Sesaṃ vuttanayameva. Sāhatthikova pañcakaṃ sāhatthikapañcakaṃ. Ādipadavasena cetaṃ nāmaṃ kusalādittikassa kusalattikavohāro viya. Tasmā sāhatthikādipañcakanti atthato daṭṭhabbaṃ. Esa nayo sesesu pañcakadvayesu. Etassevāti ‘‘ādiyeyyā’’ti etasseva mātikāpadassa. Imesaṃ padānaṃ vasenāti imesaṃ pañcannaṃ padānaṃ vasena. Ettha ca paṭhamapadaṃ abhiyogavasena vuttaṃ, dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato vasena, tatiyapadaṃ upanikkhittabhaṇḍavasena, catutthaṃ saviññāṇakavasena, pañcamaṃ thale nikkhittādivasena vuttanti veditabbaṃ.

Idāni nesaṃ atthayojanaṃ dassetuṃ ‘‘tatthā’’tiādimāha. Tattha tatthāti tesu dvīsu pañcakesu. Itaranti ekabhaṇḍapañcakaṃ. Ārāmanti pupphārāmaphalārāmaṃ. Abhiyuñjatīti (pārā. aṭṭha. 1.102) parasantakaṃ ‘‘mama santakova aya’’nti musā bhaṇitvā abhiyuñjati codeti, aṭṭaṃ karotīti attho. Sampajānamusāvādepi adinnādānassa pubbapayogattā dukkaṭanti āha ‘‘āpatti dukkaṭassā’’ti, dukkaṭasaṅkhātā āpatti bhaveyyāti attho. Atha vā dukkaṭasaññitassa vītikkamassa āpajjananti attho. Esa nayo ‘‘āpatti thullaccayassā’’tiādīsu. Sāmikassa vimatiṃ uppādetīti vinicchayakusalatāya, balavanissitādibhāvena vā ārāmasāmikassa saṃsayaṃ janeti. Kathaṃ? Tañhi tathā vinicchayappasutaṃ disvā sāmiko cinteti ‘‘sakkhissāmi nu kho ahaṃ imaṃ ārāmaṃ attano kātuṃ, na sakkhissāmi nu kho’’ti. Evaṃ tassa vimati uppajjamānā tena uppāditā hoti. Dhuraṃ nikkhipatīti yadā pana sāmiko ‘‘ayaṃ thaddho kakkhaḷo jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā’’ti dhuraṃ nikkhipati, ussāhaṃ ṭhapeti, attano santakakaraṇe nirussāho hotīti attho. Āpatti pārājikassa sace sayampi katadhuranikkhepo cāti adhippāyo. Atha pana sāmikena dhure nikkhittepi abhiyuñjako dhuraṃ anikkhipitvāva ‘‘imaṃ suṭṭhu pīḷetvā mama āṇāpavattiṃ dassetvā kiṅkārappaṭissāvibhāve ṭhapetvā dassāmī’’ti dātabbabhāve saussāho, rakkhati tāva. Athāpi abhiyuñjako acchinditvā ‘‘na dāni imaṃ imassa dassāmī’’ti dhuraṃ nikkhipati, sāmiko pana dhuraṃ na nikkhipati, pakkhaṃ pariyesati, kālaṃ āgameti, ‘‘lajjiparisaṃ tāva labhāmi, pacchā jānissāmī’’ti gahaṇeyeva saussāho hoti, rakkhatiyeva. Yadā pana ‘‘sopi na dassāmī’’ti, ‘‘sāmikopi na lacchāmī’’ti evaṃ ubho dhuraṃ nikkhipanti, tadā abhiyuñjakassa pārājikaṃ.

Aññassa bhaṇḍaṃ harantoti vetanena vā mittabhāvena vā aññassa bhaṇḍaṃ haranto. Sīse bhāranti sīse ṭhitabhāraṃ. Sīsassa tāva purimagale galavāṭako, piṭṭhigale kesañci kesante āvaṭṭo hoti, galasseva ubhosu passesu kesañci kesā oruyha jāyanti, ye ‘‘kaṇṇacūḷikā’’ti vuccanti, tesaṃ adhobhāgo cāti ayaṃ heṭṭhimako paricchedo, tato upari sīsaṃ, etthantare ṭhitabhāranti vuttaṃ hoti. Khandhaṃ oropetīti ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvaṭṭato ca galavāṭakato ca paṭṭhāya heṭṭhā, piṭṭhivemajjhāvaṭṭato ca uraparicchedamajjhe, hadayāvāṭakato ca paṭṭhāya upari khandho, taṃ oropeti.

Ayaṃ panettha vinicchayo – yo bhikkhu ‘‘idaṃ gahetvā ettha yāhī’’ti (pārā. aṭṭha. 1.101) sāmikehi anāṇatto sayameva ‘‘mayhaṃ idaṃ nāma detha, ahaṃ vo bhaṇḍaṃ vahāmī’’ti tesaṃ bhaṇḍaṃ sīsena ādāya gacchanto theyyacittena taṃ bhaṇḍaṃ āmasati, dukkaṭaṃ. Yathāvuttasīsaparicchedaṃ anatikkamantova ito cito ca ghaṃsanto sāretipi paccāsāretipi, thullaccayaṃ. Khandhaṃ oropitamatte kiñcāpi sāmikānaṃ ‘‘vahatū’’ti cittaṃ atthi, tehi pana anāṇattattā pārājikaṃ. Khandhaṃ pana anoropetvāpi sīsato kesaggamattampi cāventassa pārājikaṃ. Yamakabhārassa pana eko bhāgo sīse patiṭṭhāti, eko piṭṭhiyaṃ, tattha dvinnaṃ ṭhānānaṃ vasena vinicchayo veditabbo. Ayaṃ pana suddhasīsabhārasseva vasena vutto. Yo cāyaṃ sīsabhāre vutto, khandhabhārādīsupi ayameva vinicchayo veditabbo.

Upanikkhittaṃ bhaṇḍanti saṅgopanatthāya attano hatthe parehi ṭhapitabhaṇḍaṃ. Ahaṃ na gaṇhāmīti sambandho. Atītatthe cetaṃ vattamānavacanaṃ, nāhaṃ gahesinti attho. Dukkaṭaṃ (pārā. aṭṭha. 1.111) sampajānamusāvādepi adinnādānassa pubbapayogattā. ‘‘Kiṃ tumhe bhaṇatha, nevidaṃ mayhaṃ anurūpaṃ, na tumhāka’’ntiādīni vadantassāpi dukkaṭameva. Sāmikassa vimatiṃ uppādetīti ‘‘raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, dassati nu kho me, no’’ti sāmikassa vimatiṃ uppādeti. Dhuraṃ nikkhipatīti tassa pharusādibhāvaṃ disvā ussāhaṃ ṭhapeti. Tatra sacāyaṃ bhikkhu ‘‘kilametvā naṃ dassāmī’’ti dāne saussāho, rakkhati tāva. Sace so dāne nirussāho, bhaṇḍasāmiko pana gahaṇe saussāho, rakkhateva. Yadi pana so tasmiṃ dāne nirussāho, bhaṇḍasāmikopi ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. Yadipi mukhena ‘‘dassāmī’’ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepena bhikkhuno pārājikaṃ.

Sahabhaṇḍahārakaṃ nessāmīti ‘‘sahabhaṇḍahārakaṃ bhaṇḍaṃ nessāmī’’ti cintetvā. Paṭhamaṃ pādaṃ atikkāmetīti bhaṇḍahārakaṃ tajjetvā tassa gamanapathaṃ vāretvā attanā rucitamaggaṃ ekapādaṃ atikkāmeti. Thalaṭṭhanti (pārā. aṭṭha. 1.95) thale nikkhittaṃ, bhūmitale vā pāsāṇapabbatatalādīsu vā yattha katthaci paṭicchanne vā appaṭicchanne vā ṭhapitanti attho. Phandāpeti, thullaccayanti yo phandāpeti, tassa payoge payoge thullaccayaṃ, āmasane dukkaṭaṃ, phandāpane thullaccayañca visuṃ visuṃ theyyacittena āmasanaphandāpanapayoge karontasseva hoti. ‘‘Ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānī’’ti vadanti. Ṭhānāti ṭhitaṭṭhānato. Sace taṃ thalaṭṭhaṃ rāsikataṃ hoti, antokumbhiyaṃ bhājanagatakaraṇamuṭṭhicchedanavinicchayena vinicchinitabbaṃ. Sace ekābaddhaṃ silesaniyyāsādi, pakkamadhuphāṇitavinicchayena vinicchinitabbaṃ. Sace garukaṃ hoti bhārabaddhaṃ lohapiṇḍitelamadhughaṭādi vā, kumbhiyaṃ ṭhānācāvanavinicchayena vinicchinitabbaṃ. Saṅkhalikābaddhassa ca ṭhānabhedo sallakkhetabbo. Pattharitvā ṭhapitaṃ pana pāvārattharaṇakaṭasārakādiṃ ujukaṃ gahetvā ākaḍḍhati, pārimante orimantena phuṭṭhokāsaṃ atikkante pārājikaṃ. Tatheva gahetvā parato pellati, pārimante phuṭṭhokāsaṃ orimante atikkante pārājikaṃ. Vāmato vā dakkhiṇato vā apanāmentassa vāmantena vā dakkhiṇantena vā phuṭṭhokāsaṃ dakkhiṇante vā vāmante vā atikkante pārājikaṃ. Veṭhetvā uddharati, kesaggamattaṃ ākāsagataṃ karontassa pārājikaṃ.

Sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Āṇāpanaṃ āṇatti, tāya āṇattiyā nibbatto avahāro āṇattiko. Nissajjanaṃ nissaggo, suṅkaghātaṭṭhāne, parikappitokāse ca ṭhatvā bhaṇḍassa bahi nipātanaṃ, nissaggova nissaggiyo. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. Dhurassa ālayasaṅkhātassa bhārassa nikkhipanaṃ pariccajanaṃ nirussāhabhāvāpajjanaṃ dhuranikkhepo. Idāni byañjane ādaraṃ akatvā tesaṃ atthamattameva dassento ‘‘tattha sāhatthiko nāmā’’tiādimāha. Sahatthāti sahatthena. Karaṇatthe hi idaṃ nissakkavacanaṃ. ‘‘Asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpetīti etthāpi āṇattikkhaṇe eva āpatti daṭṭhabbā. Yadi evaṃ imassa, atthasādhakassa ca ko visesoti? Taṃ khaṇaṃ eva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti (sārattha. ṭī. 2.92; vi. vi. ṭī. 1.92) ayametesaṃ visesoti. Tenevāha ‘‘asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharāti āṇāpetī’’ti.

Suṅkaghātaparikappitokāsānanti suṅkaghātañca parikappitokāso ca suṅkaghātaparikappitokāsā, tesaṃ. Tattha suṅkaghātanti (pārā. aṭṭha. 1.113) rukkhapabbatādisaññāṇena niyamitassa suṅkaṭṭhānassetaṃ adhivacanaṃ. Tañhi yasmā tato rājadeyyabhāgaṃ suṅkaṃ adatvā nīharantā rañño suṅkaṃ hananti vināsenti, tasmā ‘‘suṅkaghāta’’nti vuttaṃ.

Koci parapariveṇādīni paviṭṭho kiñci lobhaneyyabhaṇḍaṃ disvā dvārappamukhādivasena yaṃ ṭhānaṃ ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya dassāmi, no ce passissanti, harissāmī’’ti parikappeti, ayaṃ parikappitokāso. Āṇattikkhaṇeyeva pārājikanti (pārā. aṭṭha. 1.121) atthasādhakacetanākkhaṇeyeva pārājikaṃ. Sacepi avahārako saṭṭhivassātikkamenapi taṃ bhaṇḍaṃ avaharati, āṇāpako ca antarāyeva kālaṃ karoti, hīnāya vā āvattati, assamaṇova hutvā kālaṃ vā karissati, hīnāya vā āvattissati, avahārakassa pana avahārakkhaṇeyeva pārājikaṃ. Pādagghanakatelanti (pārā. aṭṭha. 1.94) ettha pādo nāma kahāpaṇassa catuttho bhāgo, taṃ agghatīti pādagghanakaṃ, pādagghanakañca taṃ telañcāti pādagghanakatelaṃ. Upāhanā ādi yesaṃ vatthūnaṃ tāni upāhanādīni. Ādisaddena dukūlasāṭakacammakkhaṇḍādīnaṃ gahaṇaṃ. Pakkhipatīti theyyacittena pakkhipati. Tenāha ‘‘hatthato muttamatteyeva pārājika’’nti sace pana attanopi kumbhiyaṃ añño sappiṃ vā telaṃ vā ākirati, tatra cāyaṃ theyyacittena telapivanakaṃ bhaṇḍaṃ pakkhipati, vuttanayeneva pārājikaṃ.

Kāyena vā vācāya vā payuñjanaṃ āṇāpanaṃ payogo, āṇattassa bhaṇḍaggahaṇato pubbattā pubbo, iti pubbo ca so payogo cāti pubbapayogo. Payogena saha vattamāno avahāro sahapayogo. Samaṃ ekī hutvā vidahitvā mantetvā avaharaṇaṃ saṃvidhāvahāro, aññamaññaṃ saññuppattiyā katāvahāroti vuttaṃ hoti. Pubbaṇhādikālaparicchedena sañjānanaṃ saṅketo, tassa kammaṃ saṅketakammaṃ. Nimittassa kammaṃ nimittakammaṃ, saññuppādanatthaṃ kassaci nimittassa karaṇanti attho. Tatthāti yathāvuttesu pubbapayogādīsu pañcasu. Khilādīni saṅkāmetvā khettādiggahaṇavasenāti khilaṃ, rajjuṃ, vatiṃ, mariyādaṃ vā pākāraṃ vā saṅkāmetvā khettaggahaṇavasena, khilaṃ, rajjuṃ, vatiṃ, mariyādaṃ vā pākāraṃ vā saṅkāmetvā vatthuggahaṇavasena. Sace pana dvīhi khilehi gahetabbaṃ hoti, paṭhame khile thullaccayaṃ, dutiye pārājikaṃ (pārā. aṭṭha. 1.104). Sace tīhi gahetabbaṃ hoti, paṭhame dukkaṭaṃ, dutiye thullaccayaṃ, tatiye pārājikaṃ. Evaṃ bahukesupi avasāne dve ṭhapetvā purimehi dukkaṭaṃ, avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ. Rajjupasāraṇādīsupi eseva nayo. Yaṃ pana samantapāsādikāyaṃ ‘‘tañca kho sāmikānaṃ dhuranikkhepenā’’ti (pārā. aṭṭha. 1.104) vuttaṃ, taṃ ‘‘khettaṃ abhiyuñjati, āpatti dukkaṭassā’’tiādi (pārā. 104) -adhikāre vuttattā abhiyogavasena gahaṇaṃ sandhāyāti daṭṭhabbaṃ. Saṃvidahitvāti etasseva vevacanaṃ. Saṃmantayitvāti ekacchandatāya ekajjhāsayatāya bhaṇitvāti attho. Imasmiṃ avahāre asammohatthaṃ ‘‘evaṃ saṃvidahitvā gatesu hī’’tiādimāha. Sañjānanakammanti pubbaṇhādikālaparicchedavasena saññāṇakaraṇaṃ. Tenāha ‘‘sace hī’’tiādi.

Ettha ca ‘‘purebhattaṃ avaharā’’ti vutte (pārā. aṭṭha. 1.119) ajja vā purebhattaṃ avaharatu, sve vā, anāgate vā saṃvacchare, natthi visaṅketo, ubhinnampi pārājikaṃ. Sace pana ‘‘ajja purebhattaṃ avaharā’’ti vutte sve avaharati. ‘‘Ajjā’’ti niyamitaṃ saṅketaṃ atikkamma pacchā avahaṭaṃ hoti. Sace ‘‘sve purebhattaṃ avaharā’’ti vutte ajja purebhattaṃ avaharati, ‘‘sve’’ti niyamitaṃ taṃ saṅketaṃ apatvā pure avahaṭaṃ hoti, evaṃ avaharantassa avahārakasseva pārājikaṃ, mūlaṭṭhassa anāpatti. ‘‘Sveva purebhatta’’nti vutte tadaheva vā, sve pacchābhattaṃ vā avaharantopi taṃsaṅketato pure ca pacchā ca avaharati. Yo pana evaṃakatvā yathāparicchinnakālameva avaharati, ayaṃ saṅketato apure apacchā taṃ avaharatīti veditabbo. Esa nayo pacchābhattarattindivesupi, purimayāmamajjhimayāmapacchimayāmakāḷajuṇhamāsautusaṃvaccharādivasenāpi ettha saṅketavisaṅketatā veditabbā. Parabhaṇḍāvahārasaññuppādassa hetuttā akkhinikhaṇādīneva nimittanti akkhinikhaṇādinimittaṃ, tassa karaṇaṃ akkhinikhaṇādinimittakaraṇaṃ. Ādisaddena bhamukukkhepasīsakampanahatthalaṅghanapāṇippahāraaṅguliphoṭanagīvunnāmanaukkāsanādianekappakāraṃ saṅgaṇhāti. Sesamettha saṅketakamme vuttanayameva.

Theno vuccati coro, tassa bhāvo theyyaṃ, tena avaharaṇaṃ theyyāvahāro. Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro. Vatthasuttādikaṃ paricchijja kappanaṃ parikappo, tena avaharaṇaṃ parikappāvahāro. Tiṇapaṇṇādīhi paṭicchannassa avahāro paṭicchannāvahāro. Kusena avahāro kusāvahāro. Kūṭamānakūṭakahāpaṇādīhīti ettha kūṭamānaṃ (dī. ni. aṭṭha. 1.10; ma. ni. aṭṭha. 1.293; pu. pa. aṭṭha. 179) nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ mānakūṭaṃ. Tattha hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ, tassa bhedo chiddakaraṇaṃ hadayabhedo, so sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto ca chiddaṃ pidhāya sīghaṃ pūretvā deti.

Sikhābhedo pana tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti.

Rajjubhedo khettavatthuminanakāle labbhati. Khettādiṃ minantā hi amahantampi mahantaṃ katvā minanti, mahantampi amahantaṃ.

Tambakaṃsādimayo kūṭo kahāpaṇo kūṭakahāpaṇo. Ādisaddena tulākūṭakaṃsakūṭavañcanādiṃ saṅgaṇhāti. Tattha tulākūṭaṃ rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge akkamati. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā ‘‘suvaṇṇabhājanāni kiṇāthā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.

Vañcanaṃ nāma tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto ‘‘kiṃ bho migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivattento ‘‘na me bho migapotakena attho, migaṃ me dehī’’ti āha. ‘‘Tena hi dve kahāpaṇe dehī’’ti āha. So āha ‘‘nanu bho mayā paṭhamaṃ eko kahāpaṇo dinno’’ti. Āma dinno, imaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Pasayhāti (pārā. aṭṭha. 1.138) pare abhibhuyya. Gāmaṃ ghātentīti gāmaghātakā, gāmaṃ paharantā corā, te ādi yesaṃ te gāmaghātakādayo. Ādisaddena cettha panthaghātakādīnaṃ gahaṇaṃ. Uddhāreyeva pārājikanti ‘‘sace sāṭako bhavissati, gaṇhissāmī’’ti parikappassa pavattattā, sāṭakassa ca tattha sabbhāvato. Padavārena kāretabboti bhūmiyaṃ anikkhipitvāva vīmaṃsitattā vuttaṃ. Bhaṇḍadeyyanti yaṃ parassa naṭṭhaṃ, tassa mūlaṃ vā tadeva vā bhaṇḍaṃ dātabbanti attho.

Tassāti yo evaṃ parikappeti, tassa. Imassa ‘‘avahāro hotī’’ti iminā sambandho.

Paresanti kīḷantānaṃ, pavisantānaṃ vā paresaṃ manussānaṃ. ‘‘Pacchā gaṇhissāmī’’ti paṃsunā vā paṇṇena vā paṭicchādetīti ‘‘sace idāneva onamitvā gaṇhissāmi, ‘kiṃ samaṇo gaṇhātī’ti maṃ jānitvā viheṭheyyuṃ pacchā gaṇhissāmī’’ti paṃsunā vā paṇṇena vā paṭicchādeti. Uddhāro natthīti ṭhānācāvanaṃ natthīti attho. Sāmikāti antāgāmaṃ pavisitukāmā bhaṇḍasāmikā manussā. Uddhāreti uddharaṇe, ṭhānācāvaneti attho. Ṭhānācāvanañcettha heṭṭhā vuttanayānusārena veditabbaṃ. Pavesetīti ṭhānācāvanavasena paveseti, heṭṭhimantena phuṭṭhokāsaṃ kesaggamattampi uparimantena atikkāmento pavesetīti attho.

Samagghataranti appagghataraṃ. Uddhaṭamatte avahāroti sakabhāvappayogassa niṭṭhāpitattā, na atthasādhakavasena. Uddhāre rakkhati attano koṭṭhāse pātetukāmatāya uddhaṭattā. Eseva nayo pātanepi rakkhatīti etthāpi. ‘‘Uddhāreyeva rakkhatī’’ti imināva pātane na rakkhatīti atthe siddhepi atthasādhakavasena atthaṃ dassetuṃ ‘‘taṃ uddharitvā’’tiādi vuttaṃ. Sace pana dvīsupi koṭṭhāsesu patitadaṇḍake adassanaṃ gameti (pārā. aṭṭha. 1.138), tato avasesabhikkhūsu gatesu itaro ‘‘mayhaṃ, bhante, daṇḍako na paññāyatī’’ti, ‘‘mayhampi, āvuso, na paññāyatī’’ti, ‘‘katamo pana, bhante, mayhaṃ bhāgo’’ti. ‘‘Ayaṃ tuyhaṃ bhāgo’’ti attano bhāgaṃ dasseti. Tasmiṃ vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa bhāgaṃ uddharati, uddhāre pārājikaṃ. Sacepi tena ‘‘ahaṃ mama bhāgaṃ tuyhaṃ na demi, tvaṃ pana attano bhāgaṃ ñatvā gaṇhā’’ti vuttepi ‘‘nāyaṃ mamā’’ti jānantopi tasseva bhāgaṃ gaṇhāti, uddhāre pārājikaṃ. Sace pana itaro ‘‘ayaṃ tuyhaṃ bhāgo, ayaṃ mayhaṃ bhāgoti kiṃ iminā vivādenā’’ti cintetvā ‘‘mayhaṃ vā patto hotu, tumhākaṃ vā, yo varabhāgo, taṃ tumhe gaṇhathā’’ti vadati, dinnakaṃ nāma gahitaṃ hoti, natthettha avahāro. Sace so vivādabhīruko bhikkhu ‘‘yaṃ tuyhaṃ ruccati, taṃ gaṇhā’’ti vutto attano pattaṃ varabhāgaṃ ṭhapetvā lāmakaṃyeva gahetvā gacchati, tato itarassa vicinitāvasesaṃ gaṇhantassāpi avahāro nattheva. Evamimāni pañca pañcakāni samodhānetvā ime pañcavīsati avahārā veditabbā. Niṭṭhito ‘‘ādiyeyyā’’ti imassa padassa vinicchayo. Tenāha ‘‘iti yaṃ vuttaṃ…pe… yassattho pakāsito hotī’’ti.

Rājānoti kiñcāpi avisesena vuttaṃ, aparādhānurūpaṃ pana chejjabhejjānusāsako pamāṇabhūtova idhādhippetoti āha ‘‘rājānoti idaṃ bimbisāraṃyeva sandhāya vutta’’nti. So hi dhammikarājattā yathāpaveṇiyāva karoti. Aññe pana kākaṇikamattassapi sīsaṃ chindeyyuṃ, bahukassāpi na vā kiñci kareyyuṃ. Tenāha ‘‘aññe panā’’tiādi. Hananaṃ nāma pothanañceva chedanañcāti āha ‘‘hatthādīhi vā’’tiādi. Ādisaddena pādakasāvettaaḍḍhadaṇḍakānaṃ gahaṇaṃ. Rajjubandhanādīhīti ādisaddena andubandhanasaṅkhalikābandhanagharabandhananagarabandhanapurisaguttīnaṃ gahaṇaṃ. Nīhareyyunti raṭṭhato nikkhāmeyyuṃ. Corosi…pe… thenosīti ettha ‘‘paribhāseyyu’’nti padaṃ ajjhāharitabbaṃ ūnattā padappayogassa. Tenāha ‘‘imehi vacanehi paribhāseyyu’’nti. Yathārūpaṃ pana yasmā pādato paṭṭhāya hoti, tasmā ‘‘pādassa vā pādārahassa vā’’ti āha. Porāṇakassa kahāpaṇassa catuttho bhāgo pādo, pādaṃ arahatīti pādāraho, tassa pādassa vā pādārahassa vā. Ettha ca pādena kahāpaṇassa catutthabhāgaṃ akappiyabhaṇḍameva dasseti, pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ. Ettāvatā heṭṭhimantadassanena sabbākārena dutiyapārājikappahonakavatthu dassitaṃ hotīti daṭṭhabbaṃ. Porāṇakassāti (sārattha. ṭī. 2.88; vi. vi. ṭī. 1.88) porāṇasatthānurūpaṃ uppāditassa lakkhaṇasampannassa nīlakahāpaṇasadisassa kahāpaṇassa. Etena rudradāmakādīni paṭikkhipati.

Evaṃ asādhāraṇavinicchayaṃ dassetvā idāni sādhāraṇavinicchayaṃ dassetuṃ ‘‘rājagahe’’tiādimāha. Raññoti bimbisārarañño. Māsako nāma porāṇakassa kahāpaṇassa vīsatimo bhāgo. Yo loke ‘‘mañjeṭṭhī’’tipi vuccati. Idāni imasmiṃ adinnādāne vinicchayaṃ dassetuṃ ‘‘sabbatthā’’tiādi vuttaṃ. Sabbatthāti ūnamāsakātirekamāsakapañcamāsakesu. Parihīnāparihīnavasenāti agghassa parihīnāparihīnavasena. Ayamettha saṅkhepo, vitthāro pana evaṃ veditabbo – idañhi adinnādānaṃ vinicchinantena otiṇṇe vatthusmiṃ sahasā avinicchinitvā pañca ṭhānāni oloketabbāni. Yāni sandhāya porāṇā āhu –

‘‘Vatthuṃ kālañca desañca, agghaṃ paribhogapañcamaṃ;

Tulayitvā pañcaṭhānāni, dhāreyyatthaṃ vicakkhaṇo’’ti. (pārā. aṭṭha. 1.92);

Tattha ca vatthūti bhaṇḍaṃ. Avahārakena hi ‘‘mayā idaṃ nāma avahaṭa’’nti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ sasāmikaṃ vā asāmikaṃ vāti upaparikkhitabbaṃ. Sasāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ, bhaṇḍaṃ agghāpetvā āpatti kāretabbā. Sace nirālayakāle, na pārājikena kāretabbo. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci. Evaṃ vatthu oloketabbaṃ.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci samagghaṃ hoti, kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho, tena agghena āpatti kāretabbā. Evaṃ kālo oloketabbo.

Desoti avahāradeso. Tañhi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃyeva dese yo tassa aggho, tena agghena āpatti kāretabbā. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti, aññattha mahagghaṃ. Evaṃ deso oloketabbo.

Agghoti (pārā. aṭṭha. 1.92) bhaṇḍaggho. Navabhaṇḍassa hi yo aggho, so pacchā parihāyati. Yathā navadhoto patto aṭṭha vā dasa vā agghati, so pacchā bhinno vā chiddo vā āṇigaṇṭhikāhato vā appaggho hoti, tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo.

Paribhogoti bhaṇḍassa paribhogo. Paribhogenāpi hi vāsiādibhaṇḍassa aggho parihāyati, tasmā evaṃ upaparikkhitabbaṃ – sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo ‘‘tayā ayaṃ vāsi kittakena kītā’’ti. ‘‘Pādena, bhante’’ti. ‘‘Kiṃ pana te kiṇitvāva ṭhapitā, udāhu taṃ valañjesī’’ti? Sace vadati ‘‘ekadivasaṃ me dantakaṭṭhaṃ vā rajanachalli vā pattapacanadāru vā chinnaṃ, ghaṃsitvā vā nisitā’’ti. Athassa porāṇo aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā, evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovanamattenāpi aggho bhassati. Tipumaṇḍalassa makaradantacchedanenāpi parimaddanamattenāpi, udakasāṭikāya sakiṃ nivāsanapārupanenāpi, paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi, taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenapi, antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenāpi, sappitelādīnaṃ bhājanantaraparivattanenapi, antamaso tato makkhikaṃ vā kipillikaṃ vā uddharitvā chaḍḍitamattenapi, guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā aṇumattaṃ gahitamattenapi aggho bhassati. Tasmā yaṃ kiñci pādagghanakaṃ vuttanayeneva sāmikena paribhogena ūnaṃ kataṃ hoti, na taṃ avahārako bhikkhu pārājikena kāretabboti. Evaṃ paribhogo oloketabbo.

Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyya atthaṃ vicakkhaṇo āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti.

Evaṃ tattha vinicchayaṃ dassetvā idāni anāpattiṃ dassento ‘‘sakasaññissā’’tiādimāha. Tattha sakasaññissāti ‘‘mayhaṃ santakaṃ idaṃ bhaṇḍa’’nti evaṃ sakasaññissa parabhaṇḍampi gaṇhato gahaṇe anāpatti, gahitaṃ pana puna dātabbaṃ. Sace sāmikehi ‘‘dehī’’ti vutto na deti, tesaṃ dhuranikkhepe pārājikaṃ. Vissāsaggāheti (pārā. aṭṭha. 1.131) vissāsaggahaṇepi anāpatti. Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ –

‘‘Anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ, sandiṭṭho ca hoti, sambhatto ca ālapito ca jīvati ca jānāti ca ‘gahite me attamano’’’ti (mahāva. 356).

Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto. Evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni. Vissāsaggāho pana tīhi aṅgehi ruhati. Kathaṃ? Sandiṭṭho, jīvati, gahite attamano, sambhatto, jīvati, gahite attamano, ālapito, jīvati, gahite attamanoti evaṃ.

Yo pana jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsabhāvena gahitampi puna dātabbaṃ. Dadantena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, so paccāharāpetuṃ na labhati. Yo ca adātukāmo, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahita’’nti vā ‘‘paribhutta’’nti vā vutto gahitaṃ vā hotu, paribhuttaṃ vā, ‘‘mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, pākatikaṃ kātuṃ vaṭṭatī’’ti vadati, ayaṃ paccāharāpetuṃ labhati.

Tāvakāliketi ‘‘paṭidassāmi paṭikarissāmī’’ti evaṃ gaṇhantassa tāvakālikepi gahaṇe anāpatti. Gahitaṃ pana sace bhaṇḍasāmiko puggalo vā gaṇo vā ‘‘tuyhevetaṃ hotū’’ti anujānāti, iccetaṃ kusalaṃ. No ce anujānāti, āharāpente dātabbaṃ. Saṅghasantakaṃ pana paṭidātumeva vaṭṭati.

Petapariggaheti ettha pana pettivisaye upapannāpi, kālaṃ katvā tasmiṃyeva attabhāve nibbattāpi, cātumahārājikādayo devāpi sabbe ‘‘petā’’tveva saṅkhyaṃ gatā, tesaṃ pariggahe anāpatti. Devatāya pana uddissa balikammaṃ karontehi rukkhādīsu laggitasāṭake vattabbameva natthi. Tañca kho ārakkhakehi apariggahite, pariggahitaṃ pana gahetuṃ na vaṭṭati (sārattha. ṭī. 2.131).

Tiracchānagatapariggaheti nāgasupaṇṇādīnaṃ tiracchānagatānaṃ pariggahe. Sacepi hi devo vā nāgasupaṇṇo vā manussarūpena āpaṇaṃ pasāreti, tato cassa santakaṃ koci dibbacakkhuko bhikkhu taṃ ñatvā gahetvā gacchati, vaṭṭati.

Paṃsukūlasaññissāti ‘‘asāmikaṃ idaṃ paṃsukūla’’nti evasaññissāpi gahaṇe anāpatti. Sace pana taṃ sasāmikaṃ hoti, āharāpente dātabbaṃ. Ummattakādīni pubbe vuttappakārāneva. Ādikammiko panettha dhaniyo. Avasesānaṃ pana rajakabhaṇḍikādicorānaṃ chabbaggiyādīnaṃ āpattiyeva.

Sacittakehi tīhi samuṭṭhānehi idaṃ samuṭṭhātīti āha ‘‘adinnādānasamuṭṭhāna’’nti. Tathā hi sāhatthikaṃ kāyacittato samuṭṭhāti. Āṇattikaṃ vācācittato samuṭṭhāti. Sāhattikāṇattikaṃ kāyavācācittato samuṭṭhāti, tañca kho ‘‘bhāriyamidaṃ, tvaṃ ekapassaṃ gaṇha, ahaṃ ekapassa’’nti saṃvidhāya ubhayesaṃ payogena ekassa vatthuno ṭhānācāvane labbhati. ‘‘Kāyavacīkamma’’nti avacanaṃ pana kāyavācānaṃ īdise ṭhāne aṅgamattattā. Yāya pana cetanāya samuṭṭhāpito payogo sāhatthiko vā āṇattiko vā padhānabhāvena ṭhānācāvanaṃ sādheti, tassā vasena āpatti kāretabbā. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassāti idaṃ virujjhati. ‘‘Adinnaṃ ādiyāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ. Kāyena kataṃ kammaṃ kāyakammaṃ, kāyadvārena katanti attho. Vacīkammanti etthāpi eseva nayo. Tuṭṭho vā bhīto vā majjhatto vā naṃ āpajjatīti tivedanaṃ. Sesaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ.

Dutiyapārājikavaṇṇanā niṭṭhitā.

3. Tatiyapārājikavaṇṇanā

Santi sahatthe upasaggo. Tena saddhiṃ ussukkavacanametaṃ ‘‘sañciccā’’ti āha ‘‘sañcetetvā’’tiādi. Ussukkavacananti ettha ussukkavacanaṃ (sārattha. ṭī. 2.172) nāma pubbakālakiriyāvacanaṃ. Ayañhi samānakattukesu pubbāparakālakiriyāvacanesu pubbakālakiriyāvacanassa niruttivohāro. Idāni ‘‘saddhiṃ cetetvā’’ti iminā saṅkhepena vuttamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘pāṇo’’tiādimāha. Tattha ‘‘pāṇo’’ti saññāya saddhiṃyevāti ‘‘pāṇo’’ti saññaṃ avijahitvā eva, ‘‘pāṇo’’ti saññuppattiyā anantaranti vuttaṃ hoti. Evañca katvā kathaṃ ekakkhaṇe ekassa cittassa ubhayārammaṇabhāvoti edisī codanā anavakāsāti daṭṭhabbaṃ. Keci pana ‘‘ñātapariññāya diṭṭhasabhāvesu dhammesu tīraṇapariññāya tilakkhaṇaṃ āropetvā (sārattha. ṭī. 2.172) ‘rūpaṃ anicca’ntiādinā sabhāvena saddhiṃ ekakkhaṇe aniccādilakkhaṇajānanaṃ viya ‘pāṇo’ti saññāya saddhiṃyeva ‘vadhāmi na’nti jānātī’’ti vadanti. Apare pana ācariyā tatthāpi evaṃ na kathenti. Ettha ca manussaviggaho’’ti avatvā ‘‘pāṇo’’ti vacanaṃ ‘‘manusso aya’’nti ajānitvā kevalaṃ sattasaññāya ghātentassāpi pārājikabhāvadassanatthaṃ vuttaṃ. Cetetvāti cintetvā. Pakappetvāti abhivicāretvā, sanniṭṭhānaṃ karitvāti attho.

Idāni manussaattabhāvaṃ ādito paṭṭhāya dassetuṃ ‘‘manussaviggaha’’ntiādimāha. Tattha kalalato paṭṭhāyāti paṭisandhiviññāṇena saddhiṃ uppannakalalarūpato paṭṭhāya. Kalalarūpaṃ nāma itthipurisānaṃ kāyavatthubhāvadasakavasena samatiṃsa rūpāni, napuṃsakānaṃ kāyavatthudasakavasena vīsati. Tattha itthipurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti acchaṃ vippasannaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃvaṇṇappaṭibhāgaṃ, ‘kalala’nti pavuccatī’’ti. (saṃ. ni. aṭṭha. 1.1.235; vibha. aṭṭha. 26; pārā. aṭṭha. 2.172);

Evaṃ parittakaṃ vatthuṃ ādiṃ katvā yāva maraṇakālā etthantare anupubbena vuḍḍhippatto attabhāvo manussaviggaho nāmāti vuttaṃ hoti. Idañca yebhuyyavaseneva vuttaṃ. Opapātikasaṃsedajāpi hi manussā pārājikavatthuyeva. Kalalakālepīti paṭhamasattāhepi. Tattha hi santativasena pavattamānaṃ kalalasaṅkhātaṃ attabhāvaṃ jīvitā voropetuṃ sakkā, na pana sabbapaṭhamaṃ kalalarūpaṃ. Paṭisandhicittena hi saddhiṃ tiṃsa kammajarūpāni nibbattanti. Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi maraṇassa anokāso nāma. Bhesajjasampadānenāti gabbhapātanabhesajjadānena. Tato vā uddhampīti abbudapesikālādīsupi. Jīvitā viyojeyyāti santativikopanavasena jīvitindriyato apaneyya.

Imassa panatthassāti ‘‘sañcicca manussaviggahaṃ jīvitā voropeyyā’’ti (pārā. 171) imassa atthassa. Āvibhāvatthanti pakāsanatthaṃ. Pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Yāya cetanāyāti tasmiṃ pāṇe pāṇasaññino kāyavacīdvārānaṃ aññataradvārappavattāya yāya cetanāya. Manodvāre pana pavattāya vadhakacetanāya pāṇātipātabhāvo natthi. Sā cetanāti sā jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā. Idaṃ vuttaṃ hoti – yāya cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti (sārattha. ṭī. 2.172), sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi mahābhūtāni itarabhūtāni viya na visadānīti samānajātikānaṃ kāraṇaṃ na hontīti.

Pāṇātipāto assa atthīti pāṇātipātī. Saṃsagge ayamīkāro. Tenāha ‘‘vuttacetanāya samaṅgipuggalo’’ti. Sako hattho sahattho, tena nibbatto payogo sāhatthiko. Nissajjanaṃ nissaggo, sova nissaggiyo. Evaṃ āṇattiko. Vijjāmayo mantaparijappanayogo. Iddhimayo kammavipākajiddhimayo.

Idāni yathāvutteyeva cha payoge vibhajitvā dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha tatthāti tesu chasu payogesu. Sāhatthikoti ettha hattho upalakkhaṇabhāvena gahitoti āha ‘‘kāyena vā’’tiādi. Tattha kāyenāti hatthena vā pādena vā muṭṭhinā vā jāṇunā vā yena kenaci aṅgapaccaṅgena. Kāyekadeso hettha hatthādikāyo avayave samudāyopacāro yathā ‘‘gāmo daḍḍho’’ti. Kāyappaṭibaddhenāti kāyato amocitena asiādinā paharaṇena. Paharaṇanti kāyaviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Kāyena vā sattiādīnaṃ, kāyappaṭibaddhena vā usuyantapāsāṇādīnaṃ nissajjananti yathāsambhavaṃ yojetabbaṃ. Tatthāti tesu sāhatthikanissaggiyesu. Uddissānuddissabhedatoti uddisitvā ca anuddisitvā ca pavattibhedena. Uddisanaṃ uddiso, so etassa atthīti uddisako, payogo, tasmiṃ. Bajjhati etenāti baddho, kammameva baddho kammabaddho, pāṇātipātoti attho. Atha vā bandhanaṃ baddho, kammunā baddho kammabaddho, so assa hoti, pāṇātipātakammamassa siddhanti vuttaṃ hoti. Ubhayatthāpīti uddisake, anuddisake cāti dvīsupi. Pacchā vā teneva rogena maratūti yojanā. Paharitakkhaṇeyevāti maraṇāya pahonakappahārassa laddhakkhaṇeyeva kammabaddho. Yadi avassaṃ tena maratīti adhippāyo. Sace pana maraṇādhippāyena pahāraṃ datvā tena amatassa puna aññena cittena pahāre dinne pacchāpi paṭhamappahāreneva marati, tadāva kammabaddho. Atha dutiyapahārena marati, natthi pāṇātipāto. Ubhayehi matepi paṭhamappahāreneva kammabaddho, ubhayehipi amate nevatti pāṇātipāto. Esa nayo bahūhipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati, tasseva kammabaddhoti. Āṇāpanaṃ nāma vacīviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ.

Idāni imasmiṃ āṇattikapayoge saṅketavisaṅketabhāvajānanatthaṃ chabbidhaṃ niyamaṃ dassento ‘‘tatthā’’tiādimāha. Tattha tatthāti tasmiṃ āṇattikapayoge. Āṇattiniyāmakāti āṇattikapayogasādhikā. Etesu hi avirajjhitesuyeva āṇattikapayogo hoti, na aññathāti.

Puggaloti māretabbo puggalo. Tenāha ‘‘yaṃ hī’’tiādi. Āṇāpakassa āpattīti āṇāpakassa āṇattikkhaṇe āpatti, āṇattassa māraṇakkhaṇe. Āṇāpako muccatīti āṇattasseva kammabaddho, vatthuvisesena panettha kammaviseso ca āpattiviseso ca hotīti. ‘‘Purebhattaṃ mārehī’’ti āṇatto purebhattameva māretīti ‘‘ajja sve’’ti aniyametvā ‘‘purebhattaṃ mārehī’’ti āṇatto yadā kadāci purebhattaṃ māreti. Yo pana ‘‘ajja pubbaṇhe’’ti vutto majjhanhe vā sāyanhe vā sve vā pubbaṇhe māreti, visaṅketo hoti, āṇāpakassa natthi kammabaddho. Pubbaṇhe māretuṃ vāyamantassa majjhanhe jātepi eseva nayo. Etena nayena sabbakālappabhedesu saṅketavisaṅketatā veditabbā.

Evaṃ vatthukālesu saṅketavisaṅketataṃ dassetvā idāni okāsādīsu saṅketavisaṅketataṃ atidisanto ‘‘iminā nayenā’’tiādimāha. Tattha okāsoti (pārā. aṭṭha. 2.174) gāmo vā vanaṃ vā gehadvāraṃ vāti evamādiko. Āvudhanti asi vā usu vā satti vāti evamādi. Iriyāpathoti māretabbassa gamanaṃ vā nisajjā vāti evamādi. Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vāti evamādi. Imesu yathā yathā vadhako āṇatto, tathā tathā kate āṇāpakassa āpatti, aññathā kate visaṅketo hoti. Tenāha ‘‘iminā nayenā’’tiādi. Tattha sabbatthāti okāsādīsu catūsu. Hoti cettha –

‘‘Yathāṇattivaseneva, āṇattena kate sati;

Āṇāpakassa āpatti, visaṅketoññathā kate’’ti.

Āṇattiyaṃ pana ayaṃ viseso – adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti (pārā. 174) vuttāya pāḷiyā labbhatīti ñātabbo.

Opatanti etthāti opāto, āvāṭo, tassa khaṇanaṃ opātakkhaṇanaṃ. Apassenasaṃvidhānanti (pārā. aṭṭha. 2.177) apassenassa saṃvidhānaṃ. Niccaparibhogo mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa apassenakatthambho vā tatthajātakarukkho vā caṅkame apassāya tiṭṭhantassa ālambanarukkho vā ālambanaphalakaṃ vā, sabbampetaṃ apassanīyaṭṭhena apassenaṃ nāma, tasmiṃ apassene yathā apassayantaṃ vijjhati vā chindati vā, tathā katvā vāsipharasusattiārakaṇṭakādīsu aññatarassa satthassa ṭhapananti attho.

Upanikkhipanaṃ nāma samīpe nikkhipanaṃ. Manāpassa vā amanāpassa vā rūpassa upaharaṇaṃ samīpe ṭhapanaṃ rūpūpahāro, attanā vā yakkhapetādivesaṃ gahetvā tiṭṭhanaṃ. Ādisaddena saddūpahārādīnaṃ gahaṇaṃ. Etthāpīti thāvarapayogepi. Uddissānuddissabhedo veditabbo, yato tatthapi pubbe vuttanayeneva kammabaddho hoti. Ayaṃ pana viseso – mūlaṭṭhena opātādīsu paresaṃ mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati, mūlaṭṭhasseva kammabaddho. Yadipi tena, aññena vā tatra opāte vināsetvā bhūmisame katepi paṃsuhārakā vā paṃsuṃ gaṇhantā, mūlakhaṇakā vā mūlāni khaṇantā āvāṭaṃ karonti, deve vā vassante kaddamo jāyati, tattha ca koci otaritvā vā laggitvā vā marati, mūlaṭṭhasseva kammabaddho. Yadi pana yena laddhaṃ, so vā añño vā vitthatataraṃ vā gambhīrataraṃ vā karoti, tappaccayā ca koci marati, ubhayesampi kammabaddho. Yathā tu mūlāni mūlehi saṃsandanti, tathā tattha thale kate muccati. Evaṃ apassenasaṃvidhānādīsupi yāva tesaṃ pavatti, tāva yathāsambhavaṃ kammabaddho veditabbo.

Vijjāparijappananti āthabbaṇikehi, vijjādharehi ca mantaparijappanaṃ. Kammavipākajāya iddhiyāti sātisayakammanibbattāya kammavipākena sahajātāya iddhiyā, kammassa vā vipākabhāvena jātāya iddhiyā. Payojananti pavattanaṃ, karaṇanti attho, dāṭhāvudhādīnaṃ dāṭhākoṭanādīnamiva māraṇatthaṃ kammavipākajiddhivikārakaraṇanti vuttaṃ hoti.

Kammasādhano vāyaṃ hārakasaddo bahulaṃvidhānena tatthāpi ṇvupaccayassa sijjhanatoti āha ‘‘atha vā’’tiādi. Jīvitaharaṇakaṃ, upanikkhipitabbaṃ vā satthameva hārakanti (sārattha. ṭī. 2.172) vikappadvayena vuttanti āha ‘‘satthañca taṃ hārakañcāti satthahāraka’’nti. ‘‘Hārakasattha’’nti vattabbe visesanassa paranipātaṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Pariyeseyyāti gaveseyya. ‘‘Yathā labhati, tathā kareyyā’’ti iminā pana adhippāyatthamāha, ‘‘upanikkhipeyyā’’ti iminā sikhāpattamatthaṃ. Itarathā hi ‘‘pariyeseyyā’’ti imassa ‘‘upanikkhipeyyā’’ti ayamattho adhippeto na siyā. Pariyiṭṭhamatteyevāti pariyesitamatteyeva. Yadi evaṃ atha kasmā pāḷiyaṃ ‘‘satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā’’ti (pārā. 172) vuttanti āha ‘‘padabhājane panā’’tiādi. Assāti ‘‘satthahārakaṃ vāssa pariyeseyyā’’ti imassa padassa. Byañjanānurūpato paripuṇṇaṃ katvā atthassa avuttattā ‘‘byañjanaṃ anādiyitvā’’ti vuttaṃ. Sasati hiṃsatīti satthaṃ, sasanti hiṃsanti etenāti vā satthaṃ. Ādisaddena ‘‘sattiṃ vā’’tiādipāḷisesaṃ saṅgaṇhāti. Tattha laguḷanti muggaro. Satthanti vuttāvasesaṃ yaṃ kiñci samukhaṃ veditabbaṃ.

Yo evaṃ maratīti yo satthaṃ vā āharitvā, visaṃ vā khāditvā, rajjuyā vā ubbandhitvā, sobbhādīsu vā patitvā, aññehi vā aggipavesanaudakapavesanādīhi upāyehi marati. ‘‘So dhanaṃ vā labhatī’’tiādinā nayenāti so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchati, dhammo vāssa hotīti iminā nayena. Kimanena veditabbanti āha ‘‘etenā’’tiādi. Tattha etenāti ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti etena vacanena. Nayidha evanti idha manussaviggahapārājike na evaṃ, na pariyāyakathāya muccatīti attho. Tenāha ‘‘saṃvaṇṇeyyā’’tiādi.

‘‘Satthaṃ vā āharā’’tiādināti ettha ādisaddena ‘‘visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohi, sobbhe vā narake vā papāte vā papatā’’tiādiṃ (pārā. 172) sabbaṃ maraṇūpāyaṃ saṅgaṇhāti. Ettha ca narako (pārā. aṭṭha. 2.172) nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā mahādarī, yattha hatthīpi patanti, corāpi nilīyitvā tiṭṭhanti. Papātoti pabbatantare vā thalantare vā ekato chinno. Pāpakenāti lāmakena. Dujjīvitenāti dukkhabahulattā dukkhena jīvitena. Mataṃ te jīvitā seyyāti tava maraṇaṃ jīvitā sundarataraṃ. Cittamassa atthīti citto. Tathā mano. Iti-saddo ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya nidassane daṭṭhabbo yathāvuttassa buddhiyaṃ viparivattamānassa maraṇassa nidassanato. Tenevāha ‘‘mataṃ te jīvitā seyyo’’tiādi.

Nanu cettha ‘‘mano’’ti idampi atthato cittameva, atha kasmā vuttanti āha ‘‘ettha cā’’tiādi. Cittassa atthadīpanatthaṃ vuttanti nāyaṃ cittasaddo ‘‘cittasaṅkappo’’tiādīsu (pārā. 171) viya vicittādiattho, atha kho viññāṇavacanoti tassa atthadīpanatthaṃ vuttaṃ. Iminā punaruttidosābhāvaṃ dasseti. Kathametaṃ viññāyatīti āha ‘‘tenevassā’’tiādi. Citto nānāppakārako saṅkappo assāti cittasaṅkappo. Vicittattho hettha cittasaddo ‘‘nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ, yathayidaṃ, bhikkhave, tiracchānagatā’’tiādīsu (saṃ. ni. 3.100) viya. Tenāha ‘‘vicittasaṅkappo’’ti. Etthāpi itisaddo āharitabboti ‘‘cittasaṅkappo’’ti imasmiṃ padepi adhikāravasena itisaddo āharitabbo. Idañhi ‘‘iti cittasaṅkappo’’ti evaṃ avuttampi adhikārato vuttameva hotīti. Saṅkappoti cettha ‘‘takko vitakko saṅkappo’’tiādīsu (dha. sa. 7) viya na vitakkasseva nāmaṃ, atha kho tassa ca aññesañcāti dassetuṃ ‘‘saṅkappoti cā’’tiādi āraddhaṃ. Saṃvidahanamattassāti saññācetanāvitakkasaṅkhātassa sabbassa saṃvidahanassa. Sāmaññattho hettha mattasaddo ‘‘brāhmaṇamattaṃ bhojetī’’tiādīsu viya. Tenāha ‘‘tañca saṃvidahana’’ntiādi. Iminā saṃvidahanaṃ nāmettha na vidhānanti dasseti. Adhippāyo nāma vitakko.

Uccāvacena kāraṇenāti (pārā. aṭṭha. 2.172) mahantāmahantena upāyena. Tattha maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā, maraṇe vaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane pana muṭṭhijāṇunippothanādīhi maraṇasamādapanavasena uccākāratā, ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena avacākāratā veditabbā.

Evaṃ asādhāraṇavinicchayaṃ vatvā idāni sādhāraṇavinicchayaṃ dassetuṃ ‘‘vesāliya’’ntiādimāha. Opātakkhaṇanādīsu dukkaṭanti ettha sacepi jātapathaviṃ khaṇati, pāṇātipātassa pubbapayogattā payoge payoge dukkaṭaṃ. Manussaviggaho nāgasupaṇṇādisadiso tiracchānagato tiracchānagatamanussaviggaho, yakkho ca peto ca tiracchānagatamanussaviggaho ca yakkhapetatiracchānagatamanussaviggahā, tesaṃ. ‘‘Tathā’’ti iminā thullaccayaṃ atidisati. Idāni ‘‘iminā nayenā’’tiādinā apassenasaṃvidhānādīsupi yathāvuttaāpattibhedaṃ atidisati. Sabbatthāti apassenasaṃvidhānādīsu sabbesu payogesu.

Idāni anāpattiṃ dassetuṃ ‘‘asañciccā’’tiādimāha. Ettha ca ‘‘asañciccā’’ti (sārattha. ṭī. 2.179) idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttaṃ, ‘‘ajānantassā’’ti idaṃ pana maraṇasaṃvattanikaupakaraṇassa ajānanaṃ sandhāya, ‘‘namaraṇādhippāyassā’’ti idaṃ upakkamaṃ jānantassāpi maraṇādhippāyassa abhāvaṃ. Tenāha ‘‘asañciccā’’tiādi. Acetetvāti asallakkhetvā, virajjhitvāti vuttaṃ hoti.

Musalussāpanavatthusmiṃ viyāti ‘‘tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento musale ussite ekaṃ musalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… kiṃcitto tvaṃ bhikkhūti. Asañcicca ahaṃ bhagavāti. Anāpatti bhikkhu asañciccā’’ti (pārā. 180) imasmiṃ vatthusmiṃ viya.

Visagatapiṇḍapātavatthusmiṃ viyāti ‘‘tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhū kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… kiṃcitto tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassā’’ti (pārā. 181) imasmiṃ vatthusmiṃ viya.

Bhesajjavatthusmiṃ viyāti ‘‘tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca ‘‘iṅghāyya bhesajjaṃ jānāhi, yenāhaṃ vijāyeyya’nti. ‘Suṭṭhu bhaginī’ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’’ti (pārā. 187) imasmiṃ vatthusmiṃ viya. Idha ādikammikā aññamaññaṃ jīvitā voropitabhikkhū, tesaṃ anāpatti. Avasesānaṃ maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyeva.

Atha kathaṃ dukkhavedananti, nanu rājāno coraṃ disvā hasamānāpi ‘‘gacchatha, naṃ ghātethā’’ti vadantīti? Saccaṃ hasamānā vadanti, so pana hāso tesaṃ aññavisayo, sanniṭṭhāpakacetanā dukkhasampayuttāva. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘sacepi hi sirisayanaṃ āruḷho rajjasampattisukhamanubhavanto rājā ‘coro deva ānīto’ti vutte ‘gacchatha naṃ mārethā’ti hasamāno bhaṇati, domanassacitteneva bhaṇatīti veditabbo. Sukhavokiṇṇattā, pana anuppabandhābhāvā ca dujjānametaṃ puthujjanehī’’ti (pārā. aṭṭha. 2.179).

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikavaṇṇanā

Anabhijānanti na abhijānaṃ. Yena hi yo dhammo adhigato, so tassa pākaṭo hotīti āha ‘‘sakasantāne’’tiādi. Uttarimanussānanti pakatimanussehi uttaritarānaṃ manussānaṃ, ukkaṭṭhamanussānanti attho. Dhammanti mahaggatalokuttarabhūtaṃ adhigatadhammaṃ. Atha vā uttarimanussadhammāti uttarimanussadhammo. Manussadhammo nāma vinā bhāvanāmanasikārena pakatiyā manussehi nibbattetabbo dasakusalakammapathadhammo. So hi manussānaṃ cittādhiṭṭhānamattena ijjhanato tesaṃ so bhāvitadhammo viya ṭhitoti tathā vutto, manussaggahaṇañcettha tesu bahulaṃ pavattanato. Jhānādikaṃ pana tabbidhuranti tatuttari, iti uttari manussadhammāti uttarimanussadhammo, taṃ uttarimanussadhammanti evampettha attho daṭṭhabbo. Samudācarantoti ārocento.

Kiñcāpi lokiyalokuttarā sabbāva paññā ‘‘ñāṇa’’nti vuccati, idha pana mahaggatalokuttarāva veditabbāti āha ‘‘mahaggatalokuttarapaññā jānanaṭṭhena ñāṇa’’nti. Kilesehi ārakattā parisuddhaṭṭhena ariyanti āha ‘‘ariyaṃ visuddhaṃ uttama’’nti. Ariyasaddo cettha visuddhapariyāyo, na lokuttarapariyāyo. Jhānādibhedeti ādisaddena ‘‘vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhiratī’’ti (pārā. 198) ime saṅgaṇhāti. Viññussa manussajātikassāti ārocetabbapuggalanidassanaṃ. Etassa hi ārocite ārocitaṃ hoti, na devabrahmānaṃ, nāpi petayakkhatiracchānagatānanti. Āroceyyāti vadeyya, viññāpeyyāti vuttaṃ hoti. Vinā aññāpadesenāti ‘‘yo te vihāre vasati, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā (pārā. 220) nayena aññāpadesaṃ vināti attho. Idhevāti ‘‘iti jānāmi, iti passāmī’’ti imasmiṃyeva pade. ‘‘Tena vutta’’ntiādi nigamanaṃ.

Samanuggāhīyamānoti codiyamāno, yaṃ vatthu ārocitaṃ hoti, tasmiṃ vatthusmiṃ ‘‘kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’ti kenaci vuccamāno’’ti vuttaṃ hoti. Asamanuggāhīyamānoti na kenaci vuccamāno.

‘‘Bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantu’’nti sikkhāpadātikkamassa antarāyakarattā vuttaṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo ca (pārā. aṭṭha. 2.198). Vuttañhetaṃ ‘‘sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhatī’’ti (saṃ. ni. 1.89; dha. pa. 311). Aparampi vuttaṃ ‘‘sithilo hi paribbājo, bhiyyo ākirate raja’’nti (saṃ. ni. 1.89; dha. pa. 313). Bhikkhubhāvoti pārājikaṃ āpajjitvā ‘‘samaṇo aha’’nti paṭijānanato vohāramattasiddho bhikkhubhāvo. Dānādīhīti dānasaraṇasīlasaṃvarādīhi.

Ajānamevāti ettha evāti avadhāraṇatthe nipāto. ‘‘Ajānameva’’ntipi paṭhanti. Tattha pana ‘‘evaṃ jānāmi, evaṃ passāmī’’ti avacanti yojetabbaṃ. Vacanatthavirahatoti ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti ādivacanassa (pārā. 209) atthabhūtena jhānādinā vajjitattā tucchaṃ udakādisuññaṃ bhājanaṃ viya. Musāti visaṃvādanapurekkhārassa paravisaṃvādako vacīpayogo, kāyapayogo vā. Tenāha ‘‘vañcanādhippāyato musā’’ti. Musā ca vañcanādhippāyo ca pubbabhāgakkhaṇe, taṅkhaṇe ca. Vuttañhi ‘‘pubbe vāssa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’’’ti (pārā. 200). Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā, mā vā, akāraṇametaṃ. Abhaṇinti viññāpanaṃ akāsiṃ.

Aññatra adhimānāti adhigato māno, adhiko vā māno adhimāno, thaddhamānoti attho, taṃ vināti attho. Kassa panāyaṃ adhimāno uppajjati, kassa nuppajjati? Ariyasāvakassa tāva nuppajjati (pārā. aṭṭha. 2.196). So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇappaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena māno nuppajjati. Dussīlassa nuppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati, suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati. Tenāha ‘‘yvāya’’ntiādi. Tattha tilakkhaṇaṃ āropetvāti (sārattha. ṭī. 2.196) kalāpasammasanavasena aniccādilakkhaṇattayaṃ āropetvā. Sammasantassāti vipassantassa. Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa. Apatteti attano santāne uppattivasena apatte, anadhigateti vuttaṃ hoti. Pattasaññitāsaṅkhātoti ‘‘patto mayā uttarimanussadhammo’’ti evaṃsaññitāsaṅkhāto adhimāno uppajjati. Uppanno ca suddhasamathalābhiṃ vā suddhavipassanālābhiṃ vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ apassanto ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhimpi vassāni, asītimpi vassāni, vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva ‘‘arahā aha’’nti maññatīti. ‘‘Taṃ adhimānaṃ ṭhapetvā’’ti iminā ‘‘aññatrā’’ti padaṃ apekkhitvā ‘‘adhimānā’’ti upayogatthe nissakkavacananti dasseti.

Pāpicchatāyāti pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya, pāpikāya icchāyāti attho. Yā sā ‘‘idhekacco dussīlova samāno ‘sīlavā’ti maṃ jano jānātū’’tiādinā (vibha. 851) nayena vuttā, tāya asantaguṇasambhāvanicchāyāti vuttaṃ hoti. Iminā pana mandattā momūhattā samudācarantassa anāpattīti dasseti. Ayampīti pi-saddena na kevalaṃ purimā tayovāti dasseti.

Asantanti abhūtaṃ. Jhānādidhammanti jhānaṃ, vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhiratī’’ti (pārā. 198) evaṃ vuttaṃ uttarimanussadhammaṃ. Yassa ārocetīti (pārā. aṭṭha. 2.215) vācāya vā hatthavikārādīhi vā aṅgapaccaṅgacopanehi viññattipathe ṭhitassa yassa puggalassa āroceti. Viññattipathaṃ pana atikkamitvā ṭhito koci ce dibbena cakkhunā (sārattha. ṭī. 2.215), dibbāya ca sotadhātuyā disvā ca sutvā ca jānāti, na pārājikaṃ. Yopi ‘‘kiṃ ayaṃ bhaṇatī’’ti saṃsayaṃ vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti, ‘‘avijānanto’’icceva saṅkhyaṃ gacchati. Yo pana jhānādīni attano adhigamavasena vā uggahaparipucchādivasena vā na jānāti, kevalaṃ ‘‘jhāna’’nti vā ‘‘vimokkho’’ti vā vacanamattameva sutaṃ hoti, sopi tena vutte ‘‘jhānaṃ kira samāpajjī’’ti esa vadatīti yadi ettakamattampi jānāti, ‘‘jānāti’’cceva saṅkhyaṃ gacchati, tassa vutte pārājikameva. Seso pana ekassa vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbo sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabbo. Pariyāyabhāsane pana ‘‘aha’’nti avuttattā paṭivijānantassa vuttepi thullaccayaṃ. Visaṃvādanādhippāyena musāvādapayogassa katattā appaṭivijānantassāpi dukkaṭanti āha ‘‘yo te vihāre vasati…pe… dukkaṭa’’nti. Anullapanādhippāyassāti ullapanādhippāyavirahitassa, abhūtārocanādhippāyavirahitassāti attho. Ummattakādayo pubbe vuttanayā eva. Idha pana ādikammikā vaggumudātīriyabhikkhū, tesaṃ anāpatti.

Catutthapārājikavaṇṇanā niṭṭhitā.

Pārājikanigamanavaṇṇanā

Idhāti imasmiṃ bhikkhupātimokkhe. Uddiṭṭhapārājikaparidīpanamevāti uddiṭṭhānaṃ catunnaṃ pārājikānaṃ paridīpanavacanameva. Avadhāraṇaṃ pana na aññesampīti dassanatthaṃ. Tenāha ‘‘samodhānetvā panā’’tiādi. Tattha samodhānetvāti tattha tattha āgatāni ettheva samodahitvā, pakkhipitvā rāsiṃ katvāti attho. Pāḷiyaṃ āgatānīti uddesapāḷiyaṃ āgatāni. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā, vajjappaṭicchādikā, ukkhittānuvattikā, aṭṭhavatthukāti imāni bhikkhunīnaṃ bhikkhūhi asādhāraṇāni cattāri. Paṇḍakādīnañhi ekādasannaṃ abhabbabhāvo pārājikāpattisadisattā pārājikoti āha ‘‘ekādasanna’’ntiādi. Abhabbabhāvasaṅkhātehīti vatthuvipannatādinā pabbajjūpasampadāya naarahabhāvasaṅkhātehi. Paṇḍakatiracchānagataubhatobyañjanakā (pārā. aṭṭha. 2.233) hi tayo vatthuvipannā ahetukappaṭisandhikā, tesaṃ saggo avārito, maggo pana vārito. Abhabbā hi te maggappaṭilābhāya vatthuvipannattā. Pabbajjāpi nesaṃ paṭikkhittā, tasmā tepi pārājikāva. Theyyasaṃvāsako, titthiyapakkantako, mātughātako, pitughātako, arahantaghātako, bhikkhunidūsako, lohituppādako, saṅghabhedakoti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattāti pārājikāva. Tesu theyyasaṃvāsako, titthiyapakkantako, bhikkhunidūsakoti imesaṃ tiṇṇaṃ saggo avārito, maggo pana vāritova. Itaresaṃ pañcannaṃ ubhayampi vāritaṃ. Te hi anantarāva narake nibbattanakasattā. Yadā bhikkhunī vibbhamitukāmā hutvā kāsāvameva vā gihivatthaṃ vā gihinivāsanākārena nivāseti, tadā pārājikamāpannā nāma hotīti āha ‘‘gihibhāvaṃ patthayamānāyā’’tiādi. Sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatā assamaṇī nāma hoti.

Dīghatāya lambamānaṃ aṅgajātametassāti lambī (sārattha. ṭī. 2.233). Na so ettāvatā pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudukatā piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhamaggavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti. Parassa aṅgajātaṃ mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari nisīdati, taṃ attano vaccamaggaṃ pavesetīti attho. Etāni hi cattāri yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo ‘‘methunadhammo’’ti vuccati, tasmā ekena pariyāyena methunadhammaṃ appaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti ‘‘anulomapārājikānī’’ti vuccanti.

Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunidūsako, lambiādayo cattāro ca paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti (sārattha. ṭī. 2.233)? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā, lambiādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ekena pariyāyena methunadhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti. Dutiyavikappe kaccitthāti ettha kacci atthāti padacchedo kātabbo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

Piyavacanena ālapananti piyāyitabbavacanenālapanaṃ, sādhūnaṃ samālapananti vuttaṃ hoti. Sādhavo hi pare ‘‘bhonto’’ti vā ‘‘devānaṃpiyā’’ti vā ‘‘bhadrabhava’’nti vā ‘‘āyasmanto’’ti vā samālapanti.

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Saṃ-saddo vijjamānatthoti āha ‘‘saṃvijjatī’’ti. Cetanāti vītikkamavasappavattā pubbabhāgacetanā, mocanassādacetanāti attho. Assāti sukkavissaṭṭhiyā. Aññapadatthasamāseneva sukkavissaṭṭhiyā vuttattā ika-saddassa visuṃ attho natthīti āha ‘‘sañcetanāva sañcetanikā’’ti. Idāni ika-saddova atthiatthaṃ pakāsetīti dassento ‘‘sañcetanā vā’’tiādimāha. Saṃvijjamānā cetanā sañcetanā. Sukkassāti sambhavassa. Visaṭṭhīti vissaggo.

Idāni taṃ yasmiṃ kāle moceti, yenādhippāyena moceti, yena copāyena moceti, yañca tassa adhippāyassa vatthu, taṃ sabbaṃ saṅkhepato vibhāvetvā sarūpato taṃ visaṭṭhiṃ dassetuṃ ‘‘rāgūpatthambhādīsū’’tiādimāha. Tattha rāgassa balavabhāvo, rāgena vā aṅgajātassūpatthambho thaddhabhāvo rāgūpatthambho, so ādi yesaṃ te rāgūpatthambhādayo, tesu rāgūpatthambhādīsu. Ādisaddena (pārā. 238) vaccūpatthambhapassāvūpatthambhavātūpatthambhauccāliṅgapāṇakadaṭṭhūpatthambhānaṃ gahaṇaṃ. Kammaññataṃ patteti mocanakammakkhamatāya kammaniyataṃ patte, ajjhattarūpādīsu upakkamārahabhāvaṃ patteti attho. Arogassa bhāvo ārogyaṃ, taṃ ādi yesaṃ te ārogyādayo, tesu ārogyādīsu. Ādisaddena sukhabhesajjadānapuññayaññasaggabījavīmaṃsadavānaṃ gahaṇaṃ. Ajjhattarūpaṃ ajjhattaṃ upādinnarūpaṃ, taṃ ādi yesaṃ te ajjhattarūpādayo, tesu. Ādisaddena bahiddhārūpaajjhattabahiddhārūpaākāsekaṭikampanānaṃ gahaṇaṃ. Mocane assādo sukhavedanā mocanassādo, mocanatthaṃ pubbabhāge pavattarāgo, sampayuttaassādasīsena cettha rāgo vutto, tena sampayuttā cetanā mocanassādacetanā, tāya. Iminā muccanassādo (pārā. aṭṭha. 2.240) muttassādo methunassādo phassassādo kaṇḍuvanassādo dassanassādo nisajjassādo vācassādo gehasitapemaṃ vanabhaṅgiyanti imehi sampayuttā cetanāyo paṭikkhipati, tāhi nimitte upakkamantassa muttepi anāpatti. ‘‘Nimitte upakkamantassā’’ti iminā pana ūrumaddāpanādīni paṭikkhipati. Tena hi satipi mocanassāde nimitte upakkamābhāvato muttepi anāpatti. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘sā ca kho nimitte upakkamantasseva, hatthaparikammapādaparikammagattaparikammakaraṇena sacepi asuci muccati, anāpattī’’ti.

Āsayadhātunānāttatoti pittasemhapubbalohitāsayānañceva pathavīdhātuādīnañca catunnaṃ dhātūnaṃ, rasasoṇitādīnaṃ vā sattannaṃ dhātūnaṃ nānāttato. Ṭhānā cāvanāti sukkassa yaṃ ṭhānaṃ, tato cuti. Sukkassa hi vatthisīsaṃ kaṭi kāyoti (pārā. aṭṭha. 2.237) tidhā ṭhānaṃ pakappenti. Eko kirācariyo ‘‘vatthisīsaṃ sukkassa ṭhāna’’nti āha, eko ‘‘kaṭī’’ti, eko ‘‘sakalo kāyo’’ti. Tesu tatiyassa bhāsitaṃ subhāsitaṃ. Kesalomanakhadantānañhi maṃsavinimuttaṭṭhānaṃ, uccārapassāvakheḷasiṅghāṇikā, thaddhasukkhacammāni ca vajjetvā avaseso chavimaṃsalohitānugato sabbopi kāyo kāyappasādabhāvajīvitindriyābaddhapittānaṃ, sambhavassa ca ṭhānameva. Tathā hi rāgapariyuṭṭhānenābhibhūtānaṃ hatthīnaṃ ubhohi kaṇṇacūḷikāhi sambhavo nikkhamati.

Ettha ca ‘‘rāgūpatthambhādīsū’’tiādinā (pārā. aṭṭha. 2.237) kālo dassito. Rāgūpatthambhādikālesu hi aṅgajātaṃ kammaniyaṃ hoti. Yassa kammaniyatte sati moceti, ito paraṃ añño kālo natthi. Na hi vinā rāgūpatthambhādīhi pubbaṇhādayo kālabhedā mocane nimittaṃ honti. ‘‘Ārogyādīsū’’tiādinā pana adhippāyo dassito. Evarūpena hi adhippāyabhedena moceti, na aññathā. ‘‘Ajjhattarūpādīsū’’tiādinā upāyo dassito. Ajjhattarūpe vā hi moceyya, bahiddhārūpe vā, ubhayattha vā, ākāse vā kaṭiṃ kampento, ito paraṃ añño upāyo natthi. Nīlādivasenā’’tiādīhi pana dasahi navamassa adhippāyassa vatthu dassitaṃ. Vīmaṃsanto hi nīlādīsu aññataravasena vīmaṃsati, na tehi vinimuttanti. ‘‘Ṭhānā cāvanā’’ti iminā pana atthato vissaṭṭhi dassitā. Yathāha ‘‘vissaṭṭhīti ṭhānato cāvanā vuccatī’’ti (pārā. 237). Sā cāyaṃ tassa sukkassa ṭhānā cāvanā rāgavasena. Vuttañhetaṃ kathāvatthuaṭṭhakathāyaṃ ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti (kathā. aṭṭha. 307). Aññatra supinantāti supino eva supinanto, taṃ ṭhapetvāti vuttaṃ hoti. Tenāha ‘‘yā supine’’tiādi. Saṅghādisesoti imassa āpattinikāyassa nāmaṃ. Tenāha ‘‘yā aññatra supinantā’’tiādi. Āpattinikāyoti āpattisamūho. Kiñcāpi ayaṃ ekāva āpatti, ruḷhisaddena, pana avayave samūhavohārena vā ‘‘nikāyo’’ti vutto ‘‘eko vedanākkhandho, eko viññāṇakkhandho’’tiādīsu viya.

Assāti (sārattha. ṭī. 2.16 saṃghādisesakaṇḍa) āpattinikāyassa. Nanu ca ayuttoyaṃ niddeso ‘‘saṅgho ādimhi ceva sese ca icchitabbo assā’’ti. Na hi āpattinikāyassa ādimhi ceva sese ca saṅgho icchito, kiñcarahi vuṭṭhānassāti imaṃ codanaṃ manasi nidhāya yathā na virujjhati, tathā adhippāyaṃ vivarituṃ ‘‘kiṃ vuttaṃ hotī’’tiādimāha. Āpattito vuṭṭhānassa ādimhi ceva sese ca icchito saṅgho āpattiyāva icchito nāma hotīti ayamettha adhippāyo. Āpattivuṭṭhānanti āpattito vuṭṭhānaṃ, anāpattikabhāvūpagamananti attho.

Dakasotanti passāvamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Yadi evaṃ atha kasmā aṭṭhakathāyaṃ ‘‘dakasotaṃ otiṇṇamatte’’ti vuttanti āha ‘‘ṭhānato pana cuta’’ntiādi. Avassameva dakasotaṃ otarati adhivāsetvā antarā nivāretuṃ asakkuṇeyyattā. Dakasotorohanato (sārattha. ṭī. 2.236-237) paṭṭhāya pana upādinnato vinimuttattā sambhavarūpaṃ utusamuṭṭhānameva avasissati, sesaṃ tisamuṭṭhānaṃ natthīti veditabbaṃ. Tasmāti yasmā ṭhānato cutaṃ dakasotaṃ otarati, tasmā.

Amocanādhippāyassāti bhesajjena nimittaṃ ālimpantassa uccārādīni vā karontassa. Supinaṃ passantassāti (pārā. aṭṭha. 2.237) dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti imehi catūhi kāraṇehi supinaṃ passantassa. Kiṃ panetaṃ passanto sutto passati, paṭibuddho, udāhu neva sutto, na paṭibuddhoti? Kiñcettha – yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ vā rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, ko nāma passati, evañca sati supinassa abhāvova āpajjatīti? Na abhāvo, kasmā? Yasmā kapimiddhapareto passati. Vuttañhetaṃ ‘‘kapimiddhapareto kho mahārāja supinaṃ passatī’’ti (mi. pa. 5.3.5). Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Yassa ca evaṃ passantassa supine methunaṃ dhammaṃ paṭisevantassa viya, kāyasaṃsaggādīni āpajjantassa viya ca supinanteneva kāraṇena asuci muccati, tassapi anāpatti. Supine (pārā. aṭṭha. 2.262) pana uppannāya assādacetanāya sacassa visayo hoti, niccalena bhavitabbaṃ, na hatthena nimittaṃ kīḷāpetabbaṃ. Kāsāvapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭati.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

‘‘Otiṇṇo’’ti (sārattha. ṭī. 2.270) idaṃ kammasādhanaṃ, kattusādhanaṃ vā hotīti tadubhayavasena atthaṃ dassento ‘‘yakkhādīhi viya sattā’’tiādimāha. Asamapekkhitvāti yathāsabhāvaṃ anupaparikkhitvā, yathā te ratijanakā rūpādayo visayā aniccadukkhāsubhānattākārena avaṭṭhitā, tathā apassitvāti vuttaṃ hoti. Pariṇatenāti parivattena. Tenāha ‘‘yathā parivattamāna’’ntiādi. Vuttarāgavasenāti kāyasaṃsaggarāgavasena. Tadahujātāyapīti tasmiṃ ahani jātaṃ jananaṃ etissāti tadahujātā, tasmiṃ ahani jātāti vā tadahujātā, tāya, taṃ divasaṃ jātāyapīti attho, jātamattāya allamaṃsapesivaṇṇāyapīti vuttaṃ hoti.

Assāti ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti padassa. Idāni hatthādīnaṃ vibhāgadassanatthaṃ ‘‘tattha hattho nāma kapparato paṭṭhāyā’’tiādimāha. Kapparato paṭṭhāyāti dutiyamahāsandhiṃ upādāya. Aññattha pana maṇibandhato paṭṭhāya yāva agganakhā hattho. Vinandhitvā vā avinandhitvā vā katakesakalāpassetaṃ adhivacananti sambandho. Tattha vinandhitvāti tīhi kesavaṭṭīhi ganthitvā. Suvaṇṇacīrakanti suvaṇṇapāḷiṃ. Hatthañca veṇiñca ṭhapetvā avasesasarīraṃ aṅganti āha ‘‘avasesassa sarīrassā’’tiādi.

Yo hi sevanādhippāyopi niccalena kāyena kevalaṃ phassaṃ paṭivijānāti sādiyati anubhoti, tassa cittuppādamatte āpattiyā abhāvato anāpattīti āha ‘‘kāyena avāyamitvā’’tiādi. Mokkhādhippāyenāti itthito muccitukāmatādhippāyena. Asañciccāti ‘‘iminā upāyena imaṃ phusissāmī’’ti acetetvā. Evañhi acetetvā pattappaṭiggahaṇādīsu mātugāmassa aṅge phuṭṭhepi anāpatti. Asatiyāti aññavihito hoti, ‘‘mātugāmaṃ phusissāmī’’ti sati natthi, evaṃ asatiyā hatthapādapasāraṇādikāle phusantassa anāpatti. Ajānantassāti dārakavesena ṭhitaṃ dārikaṃ ‘‘itthī’’ti ajānanto kenacideva karaṇīyena phusati, evaṃ ‘‘itthī’’ti ajānantassa phusato anāpatti. Asādiyantassāti kāyasaṃsaggaṃ asādiyantassa bāhāparamparāya nītabhikkhussa viya anāpatti. Idha pana udāyitthero ādikammiko. Tassa anāpatti ādikammikassāti.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

Duṭṭhullavācassādarāgavasenāti duṭṭhullā vācā duṭṭhullavācā, tāya assādacetanā duṭṭhullavācassādo, tena sampayuttarāgavasena. Etthādhippetaṃ mātugāmaṃ dassetuṃ ‘‘mātugāma’’ntiādimāha. Duṭṭhullāduṭṭhullasaṃlakkhaṇasamatthanti asaddhammasaddhammappaṭisaṃyuttaṃ kathaṃ jānituṃ samatthaṃ. Yā pana mahallikāpi bālā eḷamūgā, ayaṃ idhānadhippetā. Vaṇṇo nāma dve magge uddissa ‘‘itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’tiādinā (pārā. aṭṭha. 2.285) thomanā. Avaṇṇo nāma dve magge uddissa vuttavipariyāyena garahanā, ‘‘itthilakkhaṇena subhalakkhaṇena asamannāgatāsī’’tiādīhi khuṃsanāti vuttaṃ hoti. Yācanā nāma ‘‘dehi me, arahasi me dātu’’nti (pārā. 285) vacanaṃ. Āyācanā nāma ‘‘kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā te sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmī’’ti (pārā. 285) vacanaṃ. Pucchanaṃ nāma ‘‘kathaṃ tvaṃ sāmikassa desi, kathaṃ jārassa desī’’ti (pārā. 285) vacanaṃ. Paṭipucchanaṃ nāma ‘‘evaṃ kira tvaṃ sāmikassa deti, evaṃ jārassa desī’’ti (pārā. 285) vacanaṃ. Ācikkhanaṃ nāma puṭṭhassa ‘‘evaṃ dehi, evaṃ dentā sāmikassa piyā bhavissasi, manāpā cā’’ti (pārā. 285) bhaṇanaṃ. Anusāsanaṃ nāma apuṭṭhassa ‘‘evaṃ dehi, evaṃ dentā sāmikassa piyā bhavissasi, manāpā cā’’ti (pārā. 285) bhavanaṃ. Akkosanaṃ (pārā. 285) nāma ‘‘animittāsi, nimittamattāsi, alohitāsi, dhuvalohitāsi, dhuvacoḷāsi, paggharantīsi, sikharaṇīsi, itthipaṇḍakāsi, vepurisikāsi, sambhinnāsi, ubhatobyañjanakāsī’’ti (pārā. 285) vacanaṃ. Yasmā methunupasaṃhitāya vācāya adhikaṃ duṭṭhullaṃ nāma natthi, tasmā ‘‘methunupasaṃhitāhī’’ti idaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassananti vuttaṃ, na pana methunupasaṃhitāyeva duṭṭhullavācattā. Sikharaṇīsīti (pārā. aṭṭha. 2.285) bahinikkhantaāṇimaṃsā. Sambhinnāsīti sambhinnavaccamaggapassāvamaggā. Ubhatobyañjanakāsīti purisanimittena, itthinimittena cāti ubhatobyañjanehi samannāgatā.

Ettha ca vaṇṇabhaṇane tāva ‘‘itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, na tāva sīsaṃ eti. ‘‘Tava vaccamaggo ca passāvamaggo ca subho subhasaṇṭhāno dassanīyo, īdisena nāma itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, sīsaṃ eti, saṅghādiseso hotīti attho.

Avaṇṇabhaṇane pana ‘‘animittāsī’’tiādīhi ekādasahi padehi avaṇṇe aghaṭite sīsaṃ na eti, ghaṭitepi tesu ‘‘sikharaṇīsi sambhinnāsi ubhatobyañjanakāsī’’ti imehi tīhi ghaṭiteyeva saṅghādiseso.

Yācanāyapi ‘‘dehi me’’ti ettakeneva sīsaṃ na eti, ‘‘methunaṃ dhammaṃ dehī’’ti evaṃ methunadhammena ghaṭite eva saṅghādiseso.

‘‘Kadā te mātā pasīdissatī’’tiādīsu āyācanavacanesupi ettakeneva sīsaṃ na eti, ‘‘kadā te mātā pasīdissati, kadā te methunaṃ dhammaṃ labhissāmī’’ti vā ‘‘tava mātari pasannāya vā methunaṃ dhammaṃ labhissāmī’’tiādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso.

‘‘Kathaṃ tvaṃ sāmikassa desī’’tiādīsu (pārā. 285) pucchāvacanesupi ‘‘methunaṃ dhamma’’nti vutteyeva saṅghādiseso. ‘‘Evaṃ kira tvaṃ sāmikassa desī’’ti (pārā. 285) paṭipucchāvacanesupi eseva nayo.

Ācikkhanāya ca ‘‘evaṃ dehī’’ti, ‘‘evaṃ dadamānā’’ti vuttepi sīsaṃ na eti, ‘‘methunaṃ dhammaṃ evaṃ dehi, evaṃ upanehi, evaṃ methunaṃ dhammaṃ dadamānā upanayamānā sāmikassa piyā hotī’’tiādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso. Anusāsanivacanesupi eseva nayo.

Akkosavacanesu pana ekādasasu ‘‘sikharaṇīsi sambhinnāsi ubhatobyañjanakāsī’’ti imāni tīṇiyeva padāni suddhāni sīsaṃ enti, iti imāni ca tīṇi, purimāni ca vaccamaggapassāvamaggamethunadhammapadāni tīṇīti cha padāni suddhāni āpattikarāni, sesāni ‘‘animittāsī’’tiādīni animitte ‘‘methunaṃ dhammaṃ me dehī’’ti vā ‘‘animittāsi, methunaṃ dhammaṃ me dehī’’ti vā ādinā nayena methunadhammena ghaṭitāneva āpattikarāni hontīti veditabbāni.

Adhakkhakanti akkhakato paṭṭhāya adho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalato paṭṭhāya uddhaṃ. Ubbhakkhakanti akkhakato paṭṭhāya uddhaṃ. Adhojāṇumaṇḍalanti jāṇumaṇḍalato paṭṭhāya adho. Akkhakaṃ, pana jāṇumaṇḍalañca ettheva dukkaṭakhette saṅgahaṃ gacchati bhikkhuniyā kāyasaṃsagge viya. Na hi buddhā garukāpattiṃ sāvasesaṃ paññāpentīti. Kāyappaṭibaddhanti vatthaṃ vā pupphaṃ vā ābharaṇaṃ vā.

Atthadhammaanusāsanipurekkhārānanti (pārā. aṭṭha. 2.287) ettha ‘‘animittā’’tiādīnaṃ padānaṃ atthaṃ kathento, aṭṭhakathaṃ vā sajjhāyaṃ karonto atthapurekkhāro nāma, pāḷiṃ vācento, sajjhāyaṃ vā karonto dhammapurekkhāro nāma, ‘‘idānipi animittāsi, ubhatobyañjanakāsi, appamādaṃ dāni kareyyāsi, yathā āyatimpi evarūpā mā hohisī’’ti bhaṇanto anusāsanipurekkhāro nāma. Iti atthañca dhammañca anusāsaniñca purakkhitvā bhaṇantānaṃ anāpatti. Yo pana bhikkhunīnaṃ pāḷiṃ vācento pakativācanāmaggaṃ pahāya hasanto hasanto ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanakāsī’’ti punappunaṃ bhaṇati, tassa āpattiyeva. Idha ādikammiko udāyitthero, tassa anāpatti ādikammikassa. Nanu ‘‘sikharaṇī’’tiādīhi akkosantassa paṭighacittaṃ uppajjatīti dukkhavedanāyapi bhavitabbaṃ, atha kasmā dvivedananti? Nāyaṃ doso. Rāgavasena hi ayaṃ āpatti, na paṭighavasena, tasmā rāgavaseneva pavatto akkoso idhādhippeto, na paṭighavasenāpīti.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmasikkhāpadavaṇṇanā

Attakāmapāricariyāvasenāti attakāmapāricariyāya rāgavasena. Idhāpi duṭṭhullāduṭṭhullajānanasamatthāva itthī adhippetāti āha ‘‘duṭṭhullobhāsena vuttappakārāya itthiyā’’ti. Samīpeti savanūpacāre. ‘‘Ṭhatvā’’ti pāṭhaseso. Attakāmapāricariyāti kāmīyatīti kāmo, methunadhammo, paricaraṇaṃ upaṭṭhānaṃ paricariyā, sāva pāricariyā, kāmena pāricariyā kāmapāricariyā, attano kāmapāricariyā attakāmapāricariyā, attano atthāya methunadhammena upaṭṭhānanti attho. Atha vā kāmitāti kāmā, pāricariyā, attano kāmā attakāmā, attakāmā ca sā pāricariyā cāti attakāmapāricariyā, sayaṃ methunarāgavasena patthitaupaṭṭhānanti attho. Tenāha ‘‘methunadhammasaṅkhātenā’’tiādi. Ettha ca paṭhamena atthavikappena kāmahetupāricariyāsaṅkhātaṃ atthattayaṃ dasseti, dutiyena adhippāyapāricariyāsaṅkhātaṃ atthadvayaṃ. Byañjane (pārā. aṭṭha. 2.291) pana ādaraṃ akatvā atthamattameva dassetuṃ ‘‘attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariya’’nti (pārā. 292) padabhājanaṃ vuttaṃ. ‘‘Attano kāmaṃ attano hetuṃ attano pāricariya’’nti hi vutte jānissanti paṇḍitā ‘‘ettāvatā attano atthāya kāmapāricariyā vuttā’’ti, ‘‘attano adhippāyaṃ attano pāricariya’’nti (pārā. 292) vuttepi jānissanti ‘‘ettāvatā attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttā’’ti.

Kalyāṇena bhaddakena guṇena samannāgatattā kalyāṇadhammaṃ. Tenāha ‘‘tadubhayenāpī’’tiādi. Abhirameyyāti toseyya. Etadagganti esā aggā. Pāricariyānanti pāricariyānaṃ majjhe, niddhāraṇe cetaṃ sāmivacanaṃ. Nanu duṭṭhallavācāsikkhāpade (pārā. 285) methunayācanaṃ āgataṃ, atha kasmā idaṃ vuttaṃ? Nāyaṃ doso. Tattha (sārattha. ṭī. 2.291) hi duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti.

Tasmiṃyeva khaṇeti bhaṇitakkhaṇe. Ubhatobyañjanako pana paṇḍakagatikattā visuṃ na vutto. ‘‘Imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsupi duṭṭhullattakāmavacane thullaccaya’’nti (vajira. ṭī. pārājika 295) vadanti. Tasmiṃyevāti paṇḍakeyeva itthisaññino attakāmapāricariyāya vaṇṇabhaṇanepi dukkaṭaṃ. ‘‘Yo te vihāre vasati, tassa aggadānaṃ methunaṃ dhammaṃ dehī’’ti pariyāyavacanepi dukkaṭaṃ. ‘‘Attakāmapāricariyāya vaṇṇaṃ bhāseyya yā mādisaṃ ‘sīlavanta’nti vuttattā’’ti (vajira. ṭī. pārājika 295) eke. ‘‘Pañcasu aṅgesu sabbhāvā saṅghādisesovā’’ti apare. ‘‘Methunupasaṃhitenā’’ti vuttattā ‘‘cīvarādīhi…pe… bhāsantassa anāpattī’’ti vuttaṃ.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, sañcaraṇasīloti vā sañcarī, tassa bhāvo sañcarittaṃ, sañcaraṇanti attho. Tañca parato ‘‘itthiyā vā purisamati’’ntiādivacanato itthipurisānaṃ vemajjheti āha ‘‘itthipurisānaṃ antare sañcaraṇabhāva’’nti. Paṭiggaṇhanavīmaṃsanapaccāharaṇānīti ettha paṭiggaṇhanaṃ nāma purisena vā itthiyā vā ubhinnaṃ mātādīhi vā ‘‘bhante, itthannāmaṃ itthiṃ vā purisaṃ vā evaṃ bhaṇāhī’’ti vutte tesaṃ vacanaṃ ‘‘sādhū’’ti vā ‘‘hotū’’ti vā ‘‘bhaṇāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā, sīsakampanādīhi vā sampaṭicchanaṃ. Vīmaṃsanaṃ nāma vuttappakārena sāsanaṃ gahetvā tassā itthiyā vā purisassa vā tesaṃ avassaṃ ārocanakānaṃ mātāpitubhātābhaginiādīnaṃ vā santikaṃ gantvā tassa sāsanassa ārocanaṃ. Paccāharaṇaṃ nāma tena gantvā ārocite sā itthī vā puriso vā ‘‘sādhū’’ti sampaṭicchatu vā, mā vā, lajjāya vā tuṇhī hotu, puna āgantvā tassā itthiyā vā purisassa vā tassā pavattiyā ārocanaṃ. Āpajjeyyāti paṭipajjeyya.

Itthiyā vā purisamatiṃ purisassa vā itthimatinti ettha ‘‘āroceyyā’’ti pāṭhaseso daṭṭhabbo. Tenevāha ‘‘tatthā’’tiādi. Jāyābhāveti bhariyābhāve. Jārabhāveti patibhāve, nimittatthe cetaṃ bhummavacanaṃ. Tasmā bhariyābhāvanimittaṃ patibhāvanimittaṃ, bhariyābhāvahetu patibhāvahetu, bhariyābhāvapaccayā patibhāvapaccayā ārocetīti attho. Esa nayo ‘‘jāyattane ārocetī’’tiādīsupi. ‘‘Jāyattane vā jārattane vā’’ti hi idaṃ yadatthaṃ taṃ tesaṃ matiṃ āroceti, taṃ dassanatthaṃ vuttaṃ. Idāni pana padabhājaniyaṃ (pārā. 302) vuttanayenāpi atthaṃ dassetuṃ ‘‘apicā’’tiādimāha. Kiñcāpi itthiliṅgavasena padabhājaniyaṃ vuttaṃ, ‘‘jāyattane vā jārattane vā’’ti pana niddesassa ubhayaliṅgasādhāraṇattā purisaliṅgavasenāpi yojetvā vattabbanti āha ‘‘eteneva upāyenā’’tiādi. Muhuttikāti gaṇikā. ‘‘Antamaso taṅkhaṇikāyapī’’ti idaṃ nidassanamattanti āha ‘‘eteneva upāyenā’’tiādi.

Aññatra nālaṃvacanīyāyāti (sārattha. ṭī. 2.339-340) desacārittavasena paṇṇadānādinā apariccattaṃ ṭhapetvā. Sañcarittavasena bhikkhunā vacanīyā na hotīti nālaṃvacanīyā, taṃ ṭhapetvāti keci. Appena vā bahunā vā dhanena kītā dhanakkītā. Yasmā pana sā na kītamattāyeva bhariyā, saṃvāsatthāya pana kītattā bhariyā, tasmāssa niddese ‘‘dhanena kiṇitvā vāsetī’’ti (pārā. 304) vuttaṃ. Chandavāsinīti chandena attano ruciyā vasatīti chandavāsinī. Yasmā pana sā na attano chandamatteneva bhariyā hoti, purisena pana sampaṭicchitattā, tasmāssa niddese ‘‘piyo piyaṃ vāsetī’’ti (pārā. 304) vuttaṃ. Ādisaddena ‘‘bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā’’ti (pārā. 304) imesaṃ aṭṭhannaṃ ākārānaṃ gahaṇaṃ. Yathā ca ‘‘chandavāsinī’’tiādīsu aññataravasena vadato visaṅketo natthi, evaṃ pāḷiyaṃ avuttesupi ‘‘hohi kira itthannāmassa bhariyā, jāyā, pajāpati, puttamātā, gharaṇī, gharasāminī, bhattarandhikā, sussūsikā, paricārikā’’ti (pārā. aṭṭha. 2.305) evamādīsu saṃvāsaparidīpakesu vacanesu aññataravasena vadantassāpi visaṅketo natthi, tivaṅgasampattiyā āpattiyeva.

Māturakkhitaṃ brūhīti ettha māturakkhitā nāma mātarā rakkhitā, yathā purisena saha saṃvāsaṃ na kappeti, evaṃ mātarā rakkhitāti attho. Tenevassa padabhājanepi ‘‘mātā rakkhati gopeti, issariyaṃ kāreti, vasaṃ vattetī’’ti (pārā. 304) vuttaṃ. Piturakkhitādīsūti ‘‘piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍā’’ti (pārā. 303) evaṃ vuttesu piturakkhitādīsu. Yathā ca ettha, evaṃ ‘‘piturakkhitaṃ brūhī’’tiādīsupi nayo veditabbo.

Saṅghassa vā cetiyassa vā gilānassa vā kiccena gacchantassāti (pārā. aṭṭha. 2.340) ettha bhikkhusaṅghassa uposathāgāraṃ vā kiñci vā vippakataṃ hoti. Tattha kārukānaṃ bhattavetanatthāya upāsako vā upāsikāya santikaṃ bhikkhuṃ pahiṇeyya, upāsikā vā upāsakassa, evarūpena saṅghakiccena gacchantassa anāpatti. Cetiyakamme kariyamānepi eseva nayo. Gilānassa bhesajjatthāyapi upāsakena vā upāsikāya santikaṃ, upāsikāya vā upāsakassa santikaṃ pahitassa gacchato anāpatti.

Kiñcāpi ettha ‘‘itthī nāma manussitthī, na yakkhī na petī na tiracchānagatā. Puriso nāma manussapuriso, na yakkho’’tiādi (sārattha. ṭī. 2.341) natthi, tathāpi manussajātikāva itthipurisā idha adhippetāti āha ‘‘tesaṃ manussajātikatā’’ti. Nanālaṃvacanīyatāti yathāvuttanayena pariccattā alaṃvacanīyā. Nivāraṇattho hi ettha alaṃ-saddo. Na alaṃvacanīyā nālaṃvacanīyā, na nālaṃvacanīyā, tassā bhāvo nanālaṃvacanīyatā, ‘‘alaṃvacanīyatā’’icceva vuttaṃ hoti.

Paṇṇattinti, imaṃ sikkhāpadaṃ. Kāyavikārenāti sīsukkhipanādikāyavikārena. Tatheva vīmaṃsitvā tatheva paccāharantassāti hatthamuddādinā kāyavikārena vīmaṃsitvā puna āgantvā tatheva ārocentassa. Āgamissatīti tava santike dhammassavanādiatthaṃ āgamissati. Kenaci vutteti āsanasālādīsu nisinnassa kenaci purisena vutte. Sace hi khīṇāsavassa mātāpitaro kujjhitvā alaṃvacanīyā honti, tañca bhikkhuṃ gharaṃ upagataṃ pitā vadati ‘‘mātā te, tāta, maṃ mahallakaṃ chaḍḍetvā ñātikulaṃ gatā, gaccha naṃ maṃ upaṭṭhātuṃ pesehī’’ti. So ce gantvā taṃ vatvā puna pituno tassā āgamanaṃ vā anāgamanaṃ vā āroceti, evaṃ ārocentassa tassapi kāyavācato samuṭṭhāti. Tenāha ‘‘paṇṇattiṃ ajānantassa panā’’tiādi. Khīṇāsavassapīti ettha pi-saddena sekkhaputhujjanānaṃ vattabbameva natthīti dīpeti. Pituvacanenāti attano pituvacanena. Gantvāti tassā samīpaṃ gantvā. Paṇṇattiṃ, alaṃvacanīyabhāvañcāti ubhayaṃ ajānantassapi kāyavācato samuṭṭhāti. Tadubhayanti paṇṇattiṃ, alaṃvacanīyabhāvañca. Yaṃ pana paṇṇattiṃ jānitvā eteheva tīhi nayehi sañcarittaṃ samāpajjato kāyacittato, vācācittato, kāyavācācittato ca samuṭṭhāti. Imāni tīṇi paṇṇattijānanacittena ‘‘sacittakasamuṭṭhānānī’’ti vuttaṃ, taṃ ayuttaṃ. Na hi paṇṇattiṃ jānitvāpi ‘‘nālaṃvacanīyā’’ti maññamānassa sacittakehi samuṭṭhānehi āpatti samuṭṭhātīti vattuṃ yujjati vītikkamacetanāya asambhavato.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

Saññācikāya panāti ettha santi attavācako tatiyatthe nipāto, yācikāti bhāvasādhano, tesañca majjhepadalopasamāso. Panāti nipātamattameva. Tenāha ‘‘sayaṃ pavattitayācanā vuccatī’’ti. Yā hi attanā pavattitā, sā attano nāma hotīti āha ‘‘tasmā’’tiādi. Nanu na sakkā yācanāyeva kuṭiṃ kātunti anuyogaṃ sandhāya tassādhippāyatthaṃ dassetuṃ ‘‘sayaṃ yācitakehī’’tiādimāha. Tattha sayaṃ yācitakehīti ‘‘vāsiṃ detha, pharasuṃ dethā’’tiādinā (pārā. 342) sayaṃ yācitakehi. Upakaraṇehīti vāsiyādīhi. Parena bhaṇḍasāmikena ‘‘mama ida’’nti apariccāgārakkhaṇagopanavasena pariggahitaṃ parapariggahitakaṃ, parasantakanti vuttaṃ hoti. Mūlacchedavasenāti mūlassa chindanavasena, parasantakabhāvato mocetvā attano santakaṃ katvāti vuttaṃ hoti. Evañhi aññātakaappavāritaṭṭhānato yācantassa aññātakaviññattiyā dukkaṭaṃ. Tāvakālikaṃ pana vaṭṭatīti tāvakālikaṃ katvā yācituṃ vaṭṭati. Sakakammaṃ na yācitabbāti pāṇātipātasikkhāpadarakkhaṇatthaṃ vuttaṃ. ‘‘Hatthakammaṃ dethā’’ti aniyametvāpi na yācitabbā. Evaṃ yācitā hi te ‘‘sādhu, bhante’’ti bhikkhuṃ uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana ‘‘vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā’’ti yācitabbā. ‘‘Kuṭi nāma ullittā vā hoti, avalittā vā ullittāvalittā vā’’ti (pārā. 345) padabhājane vuttattā ‘‘kuṭinti ullittādīsu aññatara’’nti vuttaṃ. Tattha uddhaṃ mukhaṃ littā ullittā. Anto limpantā hi evaṃ limpanti. Adho mukhaṃ littā avalittā. Bahi limpantā hi evaṃ limpanti. Tenāha ‘‘tattha ullittā nāmā’’tiādi. Piṭṭhasaṅghāṭoti dvārabāhā. ‘‘Sudhāya vā mattikāya vā’’ti etena ṭhapetvā ime dve lepe avaseso bhasmāgomayādibhedo alepoti dasseti.

Yasmā pana saññācikāya kuṭiṃ karontenāpi idha vuttanayeneva paṭipajjitabbaṃ, tasmā ‘‘sayaṃ vā karontena āṇattiyā vā kārāpentenā’’ti vuttaṃ. Ettha ca ‘‘sayaṃ vā karontenā’’ti iminā sāmatthiyato labbhamānamatthamāha, na tu padatthato. ‘‘Āṇattiyā vā kārāpentenā’’ti (pārā. aṭṭha. 2.348-349) pana padatthato. Evañca katvā yadi pana ‘‘karontena vā kārāpentena vā’’ti vadeyya, byañjanaṃ vilomitaṃ bhaveyya. Na hi kārāpento karonto nāma hotīti edisī codanā anavakāsāti daṭṭhabbaṃ. Natthi sāmī pati etissāti asāmikā, taṃ asāmikaṃ, anissaranti attho. Anissaratā cettha kārāpanenāti āha ‘‘kāretā dāyakena virahita’’nti. Uddesoti uddisitabbo.

Tatrāti sāmismiṃ bhummavacananti āha ‘‘tassā kuṭiyā’’ti. Dīghasoti nissakkavacananti āha ‘‘dīghato’’ti. Bahikuṭṭeti kuṭṭassa bahi, thusena missako piṇḍo thusapiṇḍo, tassa pariyanto thusapiṇḍapariyanto, tena, thusamissakamattikāpiṇḍapariyantenāti vuttaṃ hoti. Thusapiṇḍassūpari setakammaṃ pana abbohārikaṃ. Abbhantare bhavo abbhantarimo, tena. Yatthāti yassaṃ kuṭiyaṃ. Pamāṇayuttoti pakatividatthiyā navavidatthipamāṇo. ‘‘Tiriyaṃ sattantarā’’ti (pārā. 348) ukkaṃsato pamāṇassa vuttattā ‘‘heṭṭhimakoṭiyā catuhatthavitthārā na hotī’’ti vuttaṃ.

Sodhetvāti samatalasīmamaṇḍalasadisaṃ katvā. Padabhājane vuttanayena saṅghaṃ tikkhattuṃ yācitvāti ‘‘saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘ahaṃ, bhante, saññācikāya kuṭiṃ kattukāmo asāmikaṃ attuddesaṃ, sohaṃ, bhante, saṅghaṃ kuṭivatthuolokanaṃ yācāmī’’’ti (pārā. 349) padabhājane vuttanayena tikkhattuṃ yācitvā. Saṅghena vā sammatāti padabhājaniyaṃ (pārā. 350) vuttena ñattidutiyakammena, apalokanakammavasena vā saṅghena sammatā. Vatthūti kuṭivatthu. Anārambhanti anupaddavaṃ. Parito kamati gacchati etthāti parikkamanaṃ, tena saha vattatīti saparikkamanaṃ, saupacāranti attho. Tenāha ‘‘tehi bhikkhūhī’’tiādi.

Kipillikādīnanti ettha kipillikā (pārā. aṭṭha. 2.353) nāma rattakāḷapiṅgalādibhedā yā kāci, tā ādi yesaṃ tāni kipillikādīni, tesaṃ. Ādisaddena upacikādīnaṃ saṅgahaṇaṃ. Āsayoti nibaddhavasanaṭṭhānaṃ, so ādi yesaṃ te āsayādayo, tehi. Ādisaddena cettha nissitassa gahaṇaṃ. Soḷasahi upaddavehīti ‘‘kipillikānaṃ vā āsayo hoti, upacikānaṃ vā undūrānaṃ vā ahīnaṃ vā vicchikānaṃ vā satapadīnaṃ vā hatthīnaṃ vā assānaṃ vā sīhānaṃ vā byagghānaṃ vā dīpīnaṃ vā acchānaṃ vā taracchānaṃ vā yesaṃ kesañci tiracchānagatānaṃ pāṇānaṃ vā āsayo hoti, pubbaṇṇanissitaṃ vā hoti, aparaṇṇaabbhāghātaāghātanasusānauyyānarājavatthuhatthisālāassasālābandhanāgārapānāgārasūnaracchācaccarasabhāsaṃsaraṇanissitaṃ vā hotī’’ti (pārā. 353) evaṃ vuttehi soḷasahi upaddavehi. Tattha ca abbhāghātaṃ (pārā. aṭṭha. 2.353) nāma kāraṇāgharaṃ. Āghātanaṃ nāma dhammagandhikā. Susānanti mahāsusānaṃ. Saṃsaraṇaṃ nāma anibbijjhagamanīyo gatapaccāgatamaggo.

Āvijjhituṃ sakkuṇeyyatāyāti chinnataṭādīnamabhāvato anupariyāyituṃ sakkuṇeyyatāya. Tena bhikkhunāti kuṭikārakena bhikkhunā. Yācitehīti ‘‘ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘ahaṃ, bhante, saññācikāya kuṭiṃ kattukāmo asāmikaṃ attuddesaṃ, sohaṃ, bhante, saṅghaṃ kuṭivatthudesanaṃ yācāmī’’’ti (pārā. 351) tikkhattuṃ yācitehi. Ñattidutiyena kammenāti –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo asāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. Esā ñatti. Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo asāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseti, yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthussa desanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ padabhājane vuttena ñattidutiyena kammena. Āḷavikā nāma āḷaviraṭṭhe jātā dārakā, te pabbajitakālepi ‘‘āḷavikā’’tveva paññāyiṃsu. Te sandhāya vuttaṃ āḷavike bhikkhū’’ti. Lepe ghaṭiteti (pārā. aṭṭha. 2.353) antolepe vā antolepena saddhiṃ bhittiñca chadanañca ekābaddhaṃ katvā ghaṭite, bahilepe vā bahilepena saddhiṃ ghaṭite. Dve ca dukkaṭāni sārambhaaparikkamanavasena. Ubhayavipannāti ubhayehi desanāpamāṇehi vipannā virahitā ubhayavipannā, adesitavatthukā pamāṇātikkantāti attho. Tasminti dvārabandhe vā vātapāne vā. Lepo na ghaṭiyatīti pubbe dinnalepo dvārabandhena vā vātapānena vā saddhiṃ na ghaṭiyati, ekābaddhaṃ hutvā na tiṭṭhatīti vuttaṃ hoti. Tanti dvārabandhaṃ vā vātapānaṃ vā parāmasati. Paṭhamamevāti lepakiccassa niṭṭhitattā dvārabandhavātapānānaṃ ṭhapanato pubbeyeva, lepassa niṭṭhitakkhaṇeyevāti adhippāyo. ‘‘Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassā’’ti (pārā. 355) padabhājaniyaṃ vuttattā ‘‘kevalaṃ sārambhāyā’’tiādi vuttaṃ. Vippakatanti aniṭṭhitaṃ. Aññassa dadato cāti aññassa puggalassa vā saṅghassa vā dadato ca. Guhā nāma iṭṭhakaguhā vā silāguhā vā dāruguhā vā bhūmiguhā vā. Tiṇakuṭi nāma sattabhūmikopi pāsādo tiṇacchadano ‘‘tiṇakuṭikā’’ti vuccati. Aññassāti ācariyassa vā upajjhāyassa vā saṅghassa vā. Vāsāgāraṃ ṭhapetvāti (pārā. aṭṭha. 2.364) attano vasanatthāya vāsāgāraṃ ṭhapetvā. Uposathāgārādīsūti ettha ādisaddena jantāgharabhojanasālāaggisālānaṃ gahaṇaṃ. Heṭṭhimapamāṇasambhavoti catuhatthavitthiṇṇatā. Adesāpetvā karototi vatthuṃ adesāpetvā pamāṇātikkantaṃ, pamāṇayuttaṃ vā karoto. Ettha ca vatthuno adesāpanaṃ akiriyā. Kuṭikaraṇaṃ kiriyā.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

Mahantaṃ lāti gaṇhātīti mahallako, taṃ mahallakaṃ. Yo ca yaṃ gaṇhāti, so tassa atthīti āha ‘‘mahantabhāvo etassa atthīti mahallako’’ti. So ca mahantabhāvo kena, kuto cāti āha ‘‘sasāmikabhāvenā’’tiādi. Na kevalaṃ sasāmikabhāvenevāti āha ‘‘yasmā vā’’tiādi. Yadi evaṃ atha kasmā ‘‘mahallako nāma vihāro sasāmiko vuccatī’’ti (pārā. 367) ettakameva padabhājane vuttanti āha ‘‘yasmā panā’’tiādi. Viharanti etthāti vihāro, āvāso. Mātikāyaṃ bhikkhū vā anabhineyyāti ettha -saddo ‘‘ayaṃ vā so mahānāgo’’tiādīsu viya avadhāraṇattho.

Kosambiyanti (sārattha. ṭī. 2.365) evaṃnāmake nagare. Tassa kira nagarassa ārāmapokkharaṇiādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā taṃ ‘‘kosambī’’ti saṅkhaṃ gacchati. ‘‘Kusumbassa nāma isino assamato avidūre māpitattā’’ti eke. Channattheraṃ ārabbhāti yo abhinikkhamanakāle saddhiṃ nikkhanto, yassa ca satthārā parinibbānakāle brahmadaṇḍo (cūḷava. 445) āṇatto, taṃ channattheraṃ ārabbha. Cetiyarukkhanti cittīkataṭṭhena cetiyaṃ, pūjārahānaṃ devaṭṭhānānametaṃ adhivacanaṃ, ‘‘cetiya’’nti sammataṃ rukkhaṃ cetiyarukkhaṃ. Vatthuno adesanāya āpajjanato ‘‘akiriyamattato samuṭṭhānabhāvo’’ti vuttaṃ. Matta-saddena kiriyato samuṭṭhānataṃ paṭikkhipati. Keci pana ‘‘vatthuadesanāya, kuṭikaraṇena ca samuṭṭhānato kiriyākiriyato samuṭṭhātī’’ti vadanti. Pamāṇaniyamābhāvova viseso.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Duṭṭhadosasikkhāpadavaṇṇanā

Dūsīyatīti duṭṭho, dūseti paraṃ vināsetīti doso. Tenāha ‘‘dūsito cevā’’tiādi. Idāni ‘‘dūsito ceva dūsako cā’’ti iminā saṅkhepena vuttamevatthaṃ vitthāretvā dassetuṃ ‘‘uppanne hi dose’’tiādimāha. Pakatibhāvaṃ jahāpitoti (sārattha. ṭī. 2.385-386) sommabhāvaṃ jahāpitoti attho, vikāramāpāditoti vuttaṃ hoti. Ākāranānāttenāti dūsitākārassa ceva dūsakākārassa cāti imesaṃ dvinnaṃ ākārānaṃ nānābhāvena. Nappatitoti pītisukhādīhi na abhigato anupagato, na upagatoti attho. Yo ca pītisukhādīhi anupagato, so tehi vajjito nāma hotīti āha ‘‘pītisukhādīhi vivajjito’’ti. Yo ca tehi vajjito, na so tehi abhisaṭo nāma hotīti āha ‘‘na abhisaṭo’’ti, pītisukhādīhi na patthaṭoti attho. Nāssa mūlanti amūlakaṃ. Taṃ pana amūlakattaṃ yasmā codakavasena adhippetaṃ, na cuditakavasena, tasmā tadatthaṃ dassetuṃ ‘‘yaṃ codakenā’’tiādi vuttaṃ. Tattha yanti pārājikaṃ. Etanti cuditakassa āpannānāpannattaṃ. Idhāti imasmiṃ sikkhāpade.

Idāni attanā vuttameva diṭṭhādiṃ vivarituṃ ‘‘ettha cā’’tiādi vuttaṃ. Tathevāti ‘‘pasādasotena vā dibbasotena vā’’ti imamatthaṃ atidisati. Parisaṅkitaṃ (pārā. aṭṭha. 2.385-386) pana tividhaṃ diṭṭhaparisaṅkitaṃ, sutaparisaṅkitaṃ, mutaparisaṅkitanti. Tattha bhikkhuñca mātugāmañca tathārūpe ṭhāne disvā ‘‘addhā imehi kata’’nti vā ‘‘karissantī’’ti vā parisaṅkitaṃ, idaṃ diṭṭhaparisaṅkitaṃ nāma. Andhakāre vā paṭicchannokāse vā bhikkhussa ca mātugāmassa ca vacanaṃ sutvā dutiyassa atthibhāvaṃ ajānato pubbe vuttanayena parisaṅkitaṃ, idaṃ sutaparisaṅkitaṃ nāma. Dhuttehi itthīhi saddhiṃ paccantavihāre maṇḍape vā sālādīsu vā pupphagandhamaṃsasurādīni anubhavitvā gataṭṭhānaṃ disvā ‘‘kena nu kho idaṃ kata’’nti vīmaṃsantena tatra kenaci bhikkhunā gandhādīhi pūjā katā hoti, bhesajjatthāya ariṭṭhaṃ vā pītaṃ, so tassa gandhaṃ ghāyitvā ‘‘ayaṃ so bhavissatī’’ti parisaṅkitaṃ, idaṃ mutaparisaṅkitaṃ nāma. Evaṃ tividhassa parisaṅkitassa abhāvo aparisaṅkitaṃ. Tenāha ‘‘diṭṭhasutamutavasena cetasā aparisaṅkita’’nti. Tañca panetaṃ diṭṭhādikaṃ na kevalaṃ attano vāti āha ‘‘attano vā parassa vā’’ti. Yasmā ‘‘tvaṃ paṇḍako’’tiādivacanenāpi codayato āpattiyeva, tasmā ‘‘bhikkhuno anurūpesu ekūnavīsatiyā aññatarenā’’ti vuttaṃ. Yadi evaṃ atha kasmā padabhājane ‘‘pārājikena dhammenāti catunnaṃ aññatarenā’’ti (pārā. 386) vuttanti āha ‘‘padabhājane panā’’tiādi. Upasagganipātānaṃ vācakasaddasanniṭṭhāne tadatthajotanabhāvena pavattanato ‘‘dhaṃseyyā’’ti vuttaṃ. Dhaṃsanañcettha abhibhavanaṃ. Tenāha ‘‘abhibhaveyyā’’ti. ‘‘Tvaṃ methunaṃ dhammaṃ paṭisevī’’tiādinā nayena pavattāti ‘‘tvaṃ methunaṃ dhammaṃ paṭisevi, adinnaṃ ādiyi, manussaṃ ghātayittha, abhūtaṃ ārocayitthā’’ti evaṃ pavattā. Ettha ca ‘‘assamaṇosī’ti avandanakāraṇassa avuttattā antimavatthuṃ ajjhāpanno na vanditabbo’’ti vadanti, taṃ na gahetabbaṃ avandiyesu antimavatthuṃ ajjhāpannassa avuttattā, ‘‘pacchā upasampannena pure upasampanno vandiyo’’ti (pari. 468) vuttattā ca. Idaṃ pana attanā vattabbaṃ dassetuṃ vuttaṃ.

Samīpeti dvādasahatthapamāṇe padese. Sikkhāpaccakkhānameva hi hatthamuddāya sīsaṃ na eti, idaṃ pana anuddhaṃsanaṃ, abhūtarocanañca etiyeva. Tenāha ‘‘hatthamuddāya eva vā’’ti. Brahmacariyāti brahmaṃ seṭṭhaṃ pasatthaṃ cariyanti brahmacariyaṃ, brahmūnaṃ vā seṭṭhānaṃ buddhapaccekabuddhaariyasāvakānaṃ, brahmānañca cariyanti brahmacariyaṃ, tamhā brahmacariyā. Tenāha ‘‘seṭṭhacariyā’’ti. Sādhu vatassa ekantena bhaddakaṃ bhaveyya. ‘‘Tajjanīyakammādisattavidhampi kammaṃ karissāmā’’ti āpattiyā codentassa adhippāyo kammādhippāyo. ‘‘Āpattito vuṭṭhāpessāmā’’ti adhippāyo vuṭṭhānādhippāyo. Anuvijjanādhippāyoti vīmaṃsanādhippāyo, upaparikkhādhippāyo. Anuvijjakenāti saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchinituṃ nisinnena vinayadharena. Kiṃ te diṭṭhanti tayā kiṃ diṭṭhaṃ, paṭhamaṃ pārājikaṃ ajjhāpajjanto diṭṭho, dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ āpajjanto diṭṭhoti vuttaṃ hoti. Ādisaddena ‘‘kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭha’’nti imaṃ nayaṃ saṅgaṇhāti.

Samanatthāya pavattamānehi samathehi adhikātabbanti adhikaraṇaṃ. Yathā hi samanavasena samathānaṃ vivādādīsu adhikatabhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāti. Tenāha ‘‘samathehi adhikaraṇīyabhāvenā’’tiādi. Iminā hi adhikaraṇasaddassa kammasādhanatā vuttā. Adhikaraṇanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti catubbidhaṃ adhikaraṇaṃ. Vivādādīni adhikaraṇāni samenti vūpasamentīti samathā, sammukhāvinayādayo. Atha vā adhikarīyanti etthāti adhikaraṇaṃ. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Adhikaraṇaṃ samenti vūpasamentītipi samathāti evampettha attho daṭṭhabbo. Āpattādhikaraṇaṃ ṭhapetvā sesādhikaraṇehi codanāya abhāvato ‘‘idaṃ pana pārājikasaṅkhātaṃ āpattādhikaraṇameva adhippeta’’nti vuttaṃ. Āpattiyeva adhikaraṇaṃ āpattādhikaraṇaṃ. Anuddhaṃsitakkhaṇeyeva saṅghādiseso, so ce taṅkhaṇeyeva jānātīti adhippāyo.

Mettiyabhūmajaketi mettiyañca bhūmajakañca. Chabbaggiyānaṃ aggapurisā ete. Suddhaṃ vāti pārājikamanāpannaṃ vā. ‘‘Sace so taṅkhaṇeyeva jānātī’’ti iminā āvajjanasamayamāha. Taṅkhaṇeyeva jānanaṃ nāma dukkaraṃ, samayena āvajjitvā ñāte pana ñātameva hoti. Pacchā ce jānāti, sīsaṃ na eti. Sikkhāpaccakkhānaabhūtārocanaduṭṭhullavācāattakāmaduṭṭhadosabhūtārocanasikkhāpadānīti sabbāneva hi imāni ekaparicchedāni. Yasmā pana parammukhā sattahipi āpattikkhandhehi vadato dukkaṭameva, tasmā ‘‘parammukhā codentassa pana sīsaṃ na etī’’ti vuttaṃ. Vuttanayāpattiyoti ‘‘vācāya vācāyā’’tiādinā vuttanayā saṅghādisesadukkaṭāpattiyo. Tathevāti vācāya vācāyeva. Vadantassāti sattahipi āpattikkhandhehi upasampannaṃ sammukhā vadantassa. Vuttanayenevāti vācāya vācāyeva. Okāsaṃ kāretvā upasampannaṃ sammukhā vadantassa vācāya vācāya pācittiyanti āha ‘‘okāsaṃ kāretvā vadantassa pācittiyamevā’’ti. Evasaddena dukkaṭaṃ nivattīyati. Asammukhā sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ. Sattavidhampi kammanti tajjanīyaṃ, niyasaṃ, pabbājanīyaṃ, paṭisāraṇīyaṃ, tividhañca ukkhepanīyanti sattavidhampi kammaṃ.

Uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ca okāsakammaṃ natthīti ettha uposathato pure vā pacchā vā ṭhapitopi aṭṭhapito hoti. Khette ṭhapito pana ṭhapito hoti, tasmā ‘‘suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti ettha yāva re-kāraṃ bhaṇati, tāva ṭhapetabbo, idaṃ khettaṃ. Yya-kāre pana vutte ṭhapentena pacchā ṭhapito nāma hoti. ‘‘Suṇātu me’’ti anāraddhe ṭhapentena pure ṭhapito hoti. Pavāraṇāṭṭhapanaṃ pana sabbasaṅgāhikaṃ, puggalikañcāti duvidhaṃ. Tattha sabbasaṅgāhike ‘‘suṇātu me, bhante, saṅgho…pe… saṅgho tevācikaṃ pavāreyyā’’ti su-kārato yāva re-kāro, tāva apariyositāva hoti pavāraṇā, etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. Yya-kāre pana patte pariyositāva hoti, tasmā tato paṭṭhāya ṭhapentena aṭṭhapitā hoti. Puggalikaṭṭhapane pana ‘‘saṅghaṃ, bhante, pavāremi…pe… tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭī’’ti (mahāva. 210) saṃ-kārato yāva ayaṃ sabbapacchimo ṭi-kāro, tāva apariyositāva hoti pavāraṇā, etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. ‘‘Karissāmī’’ti vutte pana pariyositā hoti, tasmā ‘‘karissāmī’’ti etasmiṃ pade sampatte ṭhapitāpi aṭṭhapitā hoti. Eseva nayo dvevācikaekavācikasamānavassikāsu. Etāsupi hi ṭi-kārāvasānaṃyeva ṭhapanakkhettanti. Tenāha ‘‘ṭhapanakkhettaṃ pana jānitabba’’nti. Osaṭe vatthusminti codakena attanā vattabbe saṅghamajjhe udāhaṭe. Idañca idañca karotīti pāṇātipātaṃ, adinnādānañca karoti, jātarūparajatañca paṭiggaṇhāti. Asuko ca asuko ca assamaṇo, anupāsakoti akkosādhippāyena parammukhā vadantassa dukkaṭaṃ, sammukhā vadantassa pana pācittiyameva. Tenāha ‘‘sace pana odissa niyametvā’’tiādi. Saṅkhyupagamananti vohārūpagamanaṃ.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Aññabhāgiyasikkhāpadavaṇṇanā

Aññabhāgassāti aññakoṭṭhāsassa, yaṃ codetukāmo, tassa jātiādito aññassa tiracchānajātiādikoṭṭhāsassāti vuttaṃ hoti. Idanti napuṃsakaniddesena chagalakādiṃ niddisati, ayaṃ chagalakādikoti attho, adhikaraṇasaddāpekkhāya vā napuṃsakaniddeso, idaṃ chagalakādisaṅkhātaṃ adhikaraṇanti vuttaṃ hoti. Aññabhāgo vāti tiracchānajātiādibhedo añño koṭṭhāso vā. Assāti chagalakādikassa. Aññabhāgiyaṃ chagalakādi. Ettha ca ‘‘aññabhāgasambandhi aññabhāgiya’’nti paṭhamaviggahassa attho, ‘‘aññabhāgavantaṃ aññabhāgiya’’nti dutiyaviggahassa. Ṭhapetvā pana tiracchānajātiādikaṃ paramatthato visuṃ chagalakādike asatipi ‘‘paṭimāya sarīra’’ntiādīsu viya abhedepi bhedakappanāya pavattalokavohāravasena ‘‘aññabhāgassa idaṃ, aññabhāgo vā assa atthī’’ti vuttanti daṭṭhabbaṃ. Adhikarīyati etthāti adhikaraṇaṃ. Tenāha ‘‘ādhāro veditabbo’’ti. Ādharīyati asminti ādhāro, patiṭṭhānaṃ. Tenāha ‘‘vatthu adhiṭṭhānanti vuttaṃ hotī’’ti.

Idāni ‘‘aññabhāgassa ida’’ntiādinā saṅkhepena vuttamevatthaṃ kevalaṃ nayadassanatthaṃ aṭṭhuppattiyaṃ āgatameva gahetvā vibhajanto ‘‘yo hi so’’tiādimāha. Tena nanu anāgate evaṃ codentānaṃ pāpabhikkhūnaṃ lesokāsapidahanatthaṃ idaṃ sikkhāpadaṃ paññattaṃ, na pana mettiyabhūmajakānaṃ. Tesañhi ādikammikattā anāpatti, tasmā sāmaññena attho vibhajitabbo. Na pana ‘‘yo hi so aṭṭhuppattiyaṃ dabbo mallaputto’’tiādinā visesenāti edisī codanā anavakāsāti daṭṭhabbaṃ. ti kāraṇatthe nipāto, yasmāti vuttaṃ hoti. Aṭṭhuppattiyanti atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, tassaṃ aṭṭhuppattiyaṃ, sikkhāpadassa nidāneti vuttaṃ hoti. Chagalakoti setachagalako. Soti chagalako. Imassa pana ‘‘hotī’’ti iminā sambandho. Aññassa…pe… chagalakabhāvassa cāti ‘‘tiracchānajātiyā ceva chagalakabhāvassa cā’’ti saṅkhātassa aññassa bhāgassa koṭṭhāsassa, pakkhassāti attho.

Kutoyamañño, yato ‘‘aññassa bhāgassā’’ti vuttanti āha ‘‘yvāyaṃ…pe… tato’’ti. Tattha manussajāti ceva bhikkhubhāvo cāti yo ayaṃ bhāgo koṭṭhāso pakkhoti sambandho, ‘‘manussajāti ceva bhikkhubhāvo cā’’ti saṅkhāto yo ayaṃ bhāgo koṭṭhāso pakkhoti attho. Tatoti ‘‘manussajāti ceva bhikkhubhāvo cā’’ti bhāgato. So vā aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto so aññabhāgo vā. Assāti chagalakassa. Atthīti upalabbhati. Tasmāti yasmā aññabhāgassa chagalako hoti, yasmā ca so vā aññabhāgo assa atthi, tasmā. Aññabhāgiyasaṅkhyaṃ labhatīti ettha ‘‘so yvāya’’nti idha so-saddameva ānetvā so aññabhāgiyasaṅkhaṃ labhatīti yojetabbaṃ, ‘‘so’’ti vā pāṭhaseso daṭṭhabbo. Ca-saddo samuccayattho. So pana adhikaraṇasaddato paraṃ daṭṭhabbo, ‘‘adhikaraṇa’’nti ca veditabboti. Tesanti mettiyabhūmajakānaṃ. Imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomāti chagalakaṃ ajikāya vippaṭipajjantaṃ disvā ‘‘mayaṃ, āvuso, imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karomā’’ti vadantānaṃ. Nāmakaraṇasaññāyāti nāmakaraṇasaṅkhātāya saññāya. Etthāpi ‘‘yo so’’tiādikaṃ ānetvā tassā nāmakaraṇasaññāya yo so aṭṭhuppattiyaṃ ‘‘dabbo mallaputto nāmā’’ti chagalako vutto, so yasmā ādhāro vatthu adhiṭṭhānanti yojetabbaṃ.

Idāni kathametaṃ viññāyati ‘‘adhikaraṇa’’nti cettha ādhāro veditabbo, na vivādādhikaraṇādīsu aññataranti anuyogaṃ sandhāyāha ‘‘tañhi sandhāyā’’tiādi. Tattha tanti tassā nāmakaraṇasaññāya adhiṭṭhānabhūtaṃ chagalakaṃ paccāmasati. Vivādādhikaraṇādīsu aññataraṃ sandhāya na vuttanti sambandho. Tattha kāraṇaṃ pucchati ‘‘kasmā’’ti. Kāraṇamāha ‘‘asambhavato’’ti. Idāni tameva asambhavaṃ pākaṭaṃ katvā dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Na hi upādiyiṃsūti sambandho. Upādiyiṃsūti gaṇhiṃsu. Kiṃ catunnaṃ adhikaraṇānampi leso atthi, yenevaṃ vuttanti āha ‘‘na ca catunnaṃ adhikaraṇāna’’ntiādi. Idāni tameva samatthetuṃ ‘‘jātilesādayo hī’’tiādi vuttaṃ. Tattha jātiyeva leso jātileso. Ādisaddena nāmalesādīnaṃ gahaṇaṃ. Hoti cettha –

‘‘Lesā jātināmagotta-liṅgāpattivasāpi ca;

Pattacīvarupajjhāyā-cariyāvāsavasā dasā’’ti.

Āpattileso nāma lahukaṃ āpattiṃ āpajjanto diṭṭho hoti. Tañce pārājikena codeti ‘‘assamaṇosi, asakyaputtiyosī’’ti, āpatti vācāya vācāya saṅghādisesassāti (pārā. 396) evaṃ āpattilesampi puggalasmiṃyeva āropetvā vuttattā ‘‘puggalānaṃyeva lesā vuttā’’ti vuttaṃ. Tañca ‘‘dabbo mallaputto’’ti nāmanti mettiyabhūmajakehi chagalakassa kataṃ taṃ ‘‘dabbo mallaputto’’ti nāmañca. Evaṃ asambhavaṃ dassetvā idāni imināva pasaṅgena desalesasaddānaṃ atthaṃ saṃvaṇṇetuṃ ‘‘ettha cā’’tiādimāha. Etthāti etesu dvīsu desalesesu. Deso nāma jātiādibhedo vohāro. Tenāha ‘‘jātiādīsū’’tiādi. Aññampi vatthunti yasmiṃ vatthusmiṃ patiṭṭhitaṃ, taṃ muñcitvā aññampi vatthuṃ. Kathaṃ silissatīti āha ‘‘vohāramattenevā’’tiādi, vohāramatteneva, na tu atthatoti adhippāyo. ‘‘Īsakaṃ allīyatī’’ti iminā ‘‘leso’’ti lisa allībhāveti imassa rūpanti dasseti. Kiñcāpi desalesānaṃ vuttanayena byañjanato nānākaraṇaṃ atthi, atthato pana natthīti āha ‘‘jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacana’’nti.

Yadi pana nāmakaraṇasaññāya ādhārabhūtaṃ chagalakaṃ sandhāya ‘‘aññabhāgiyassa adhikaraṇassā’’ti vuttaṃ, atha kasmā padabhājane taṃ avibhajitvā ‘‘aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā’’tiādi (pārā. 393) vuttanti āha ‘‘padabhājane panā’’tiādi. Tanti ādhārasaṅkhātaṃ adhikaraṇaṃ. Āvibhūtaṃ pākaṭaṃ. Atthuddhāravasenāti tena vattabbaatthānaṃ uddharaṇavasena. Nanu ca ‘‘atthamattaṃ pati saddā abhinivisantī’’ti na ekena saddena anekatthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite, tesaṃ tesaṃ pana atthānaṃ adhikaraṇasaddavacanīyatāsāmaññaṃ upādāya vuccamāno ayaṃ vicāro adhikaraṇasaddassa atthuddhāroti vutto. Tenevāha ‘‘adhikaraṇanti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇānī’’ti. Aññabhāgiyatāti aññapakkhiyatā. Tabbhāgiyatāti tappakkhiyatā. Apākaṭā padabhājanato aññatra dassitaṭṭhānābhāvato. Avasāne āpattaññabhāgiyena codanañcāti ‘‘bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codetī’’tiādicodanaṃ sandhāya vuttaṃ ‘‘adhikaraṇaññabhāgiya’’nti. Ekamekañhi adhikaraṇaṃ itaresaṃ tiṇṇaṃ tiṇṇaṃ aññabhāgiyaṃ aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti vatthuvisabhāgattā. Ādisaddena ‘‘kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiya’’ntiādiko padavibhāgo saṅgahito.

Kiñci desaṃ lesamattaṃ upādāyāti ettha yaṃ vattabbaṃ, tassāpi asambhavadassanappasaṅgena heṭṭhā vuttattā ‘‘sesā vinicchayakathā aṭṭhame vuttasadisāyevā’’ti vuttaṃ. Tattha sesā vinicchayakathāti ‘‘pārājikenāti bhikkhuno anurūpesu ekūnavisatiyā aññatarenā’’tiādikā (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) vinicchayakathā. Vuttasadisāyevāti ettha imasmiṃ sikkhāpade yā vattabbā, tena sikkhāpadena sādhāraṇabhūtā sā vuttasadisāyevāti adhippetā, na asādhāraṇabhūtā apubbavaṇṇanāya adhippetattā. Tenevāha ‘‘ayaṃ panā’’tiādi. Purimasmiṃ sikkhāpadepi tathāsaññino anāpattikattā ‘‘idha cā’’ti vuttaṃ. Tathāsaññinopīti ‘‘pārājikaṃyeva ayaṃ āpanno’’ti evaṃsaññinopi. Itisaddo ādiattho vā pakārattho vā. Tena kenaci bhikkhunā añño koci khattiyajātiko pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭho hoti, atha so aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvaṃ khattiyo pārājikaṃ dhammaṃ ajjhāpannosi, atha vā tvaṃ kho khattiyo, na añño, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya vācāya saṅghādisesassa. Ettha ca tesaṃ khattiyānaṃ aññamaññaṃ asadisassa tassa tassa dīghādino vā diṭṭhādino vā vasena aññabhāgiyatā, khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā. Esa nayo nāmalesādīsupi.

Āpattilese pana kenaci bhikkhunā koci bhikkhu lahukaṃ āpattiṃ āpajjanto diṭṭho hoti, so cetaṃ bhikkhuṃ pārājikena codeti, āpatti vācāya vācāya saṅghādisesassa. Yadi evaṃ kathaṃ aññabhāgiyaṃ adhikaraṇaṃ hotīti? Yañhi so lahukaṃ āpattiṃ āpanno, taṃ pārājikassa aññabhāgiyaṃ adhikaraṇaṃ, tassa pana aññabhāgiyassa adhikaraṇassa leso nāma. Yo so sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya sabbāpattīnaṃ sādhāraṇo āpattibhāvo. Eteneva upāyena ‘‘kenaci bhikkhunā koci bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādikaṃ visesaṃ saṅgaṇhāti.

Aññabhāgiyasikkhaṃ yo, neva sikkhati yuttito;

Gacche vinayaviññūhi, aññabhāgiyataṃva so. (vajira. ṭī. pārājika 408);

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

10. Saṅghabhedasikkhāpadavaṇṇanā

Sahitassāti kāyacittehi ekībhūtassa. Tenāha ‘‘cittena ca sarīrena ca aviyuttassāti attho’’ti. Assāti ‘‘samaggassā’’ti padassa. Samānasaṃvāsakoti samāno ekūposathādibhedo saṃvāso assāti samānasaṃvāsako, laddhinānāsaṃvāsakena vā kammanānāsaṃvāsakena vā virahito. Kāyasāmaggidānatoti kāyena, kāyassa vā sāmaggiyā sahitabhāvassa dānato, tesu tesu saṅghakammesu hatthapāsūpagamanatoti vuttaṃ hoti. Kathaṃ nāmāyaṃ bhijjeyyāti ayaṃ saṅgho kena nu kho upāyena vaggo bhaveyya. Vāyāmeyyāti ussāhaṃ kareyya, pakkhaṃ pariyeseyya, gaṇaṃ bandheyyāti vuttaṃ hoti. Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ, adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ, visesakāraṇañca saṅghabhedassāti vuttaṃ ‘‘bhedanassā’’tiādi. Bhedakaravatthuvasena aṭṭhārasavidhanti –

‘‘Idhupāli bhikkhū adhammaṃ ‘dhammo’ti dīpenti, dhammaṃ ‘adhammo’ti dīpenti. Avinayaṃ ‘vinayo’ti dīpenti, vinayaṃ ‘avinayo’ti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena ‘bhāsitaṃ lapitaṃ tathāgatenā’ti dīpenti, bhāsitaṃ lapitaṃ tathāgatena ‘abhāsitaṃ alapitaṃ tathāgatenā’ti dīpenti. Anāciṇṇaṃ tathāgatena ‘āciṇṇaṃ tathāgatenā’ti dīpenti, āciṇṇaṃ tathāgatena ‘anāciṇṇaṃ tathāgatenā’ti dīpenti. Apaññattaṃ tathāgatena ‘paññattaṃ tathāgatenā’ti dīpenti, paññattaṃ tathāgatena ‘apaññattaṃ tathāgatenā’ti dīpenti. Anāpattiṃ ‘āpattī’ti dīpenti, āpattiṃ ‘anāpattī’ti dīpenti. Lahukaṃ āpattiṃ ‘garukā āpattī’ti dīpenti, garukaṃ āpattiṃ ‘lahukā āpattī’ti dīpenti. Sāvasesaṃ āpattiṃ ‘anavasesā āpattī’ti dīpenti, anavasesaṃ āpattiṃ ‘sāvasesā āpattī’ti dīpenti. Duṭṭhullaṃ āpattiṃ ‘aduṭṭhullā āpattī’ti dīpenti, aduṭṭhullaṃ āpattiṃ ‘duṭṭhullā āpattī’ti dīpentī’’ti (cūḷava. 352) –

Evaṃ kammakkhandhake vuttānaṃ aṭṭhārasannaṃ bhedakaraṇānaṃ vasena aṭṭhārasavidhaṃ. Kāraṇañhi tadāyattavuttitāya phalaṃ ettha vasatīti ‘‘vatthū’’ti vuccati. Honti cettha –

‘‘Dhammavinayabhāsitā-ciṇṇapaññattikā dukā;

Āpattilahuduṭṭhulla-sāvasesadukāni ca.

‘‘Etānaṭṭhārasa ‘bheda-karavatthū’ti vuccare;

Vipallāsagahitāni, vādamūlūpanissayā’’ti.

Paggayhāti paggahitaṃ abbhussitaṃ pākaṭaṃ katvā. Tiṭṭheyyāti yathāsamādinnaṃ, yathāpaggahitameva ca katvā accheyya. Yasmā pana evaṃ paggaṇhatā, tiṭṭhatā ca taṃ dīpitañceva avinissaṭṭhañca hoti, tasmā ‘‘dīpeyya ceva nappaṭinissajjeyya cā’’ti vuttaṃ. Kīva dūre sutvā gantvā avadantānaṃ dukkaṭanti āha ‘‘sabbantimena paricchedenā’’tiādi. Pi-saddo cettha aṭṭhānappayutto, tassa ‘‘aḍḍhayojanamatta’’nti iminā sambandho veditabbo. Tattha ‘‘aḍḍhayojanamatta’’nti iminā ekavihāre vattabbameva natthīti dīpeti. ‘‘Gantvā’’ti iminā dūtaṃ vā paṇṇaṃ vā pesetvā vadatopi āpattimokkho natthi, sayameva pana gantvā ‘‘garuko kho, āvuso, saṅghabhedo, mā saṅghabhedāya parakkamī’’ti (pārā. aṭṭha. 2.411) nivāretabboti dīpeti.

Samāgacchatūti ekībhavatu. Ekībhāvo ca samānaladdhivasena hotīti āha ‘‘ekaladdhiko hotū’’ti. Ekā laddhi gahaṇaṃ assāti ekaladdhiko, ekadiṭṭhikoti attho. Aññamaññasampattiyāti aññamaññassa samānadiṭṭhicittatāsaṅkhātāya sampattiyā. ‘‘Aññamaññassa guṇalābhādikāya sampattiyā’’ti keci. Asamaggo hi visuṃ pātimokkhaṃ uddisati, bahisīmāyaṃ vā anupariveṇiyaṃ vāti na ekuddeso. Tenāha ‘‘ekato pavattapātimokkhuddesoti attho’’ti. Appaṭinissajjato dukkaṭanti visuṃ visuṃ vadantānaṃ gaṇanāya dukkaṭaṃ. Samanubhāsanakammaṃ kātabbanti yāvatatiyaṃ samanubhāsanakammaṃ kātabbaṃ, ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamatī’’tiādinā (pārā. 413) padabhājane vuttāhi ñatticatutthāhi tīhi samanubhāsanakammavācāhi kammaṃ kātabbanti vuttaṃ hoti. ‘‘Bhedāya parakkameyyā’’ti visuṃ vuttattā bhedanasaṃvattanikassa adhikaraṇassa samādāya paggaṇhanato pubbepi pakkhapariyesanādivasena saṅghabhedāya parakkamantassa samanubhāsanakammaṃ kātabbanti veditabbaṃ. Paṭinissajjantassa anāpattibhāvato ‘‘sotthibhāvo tassa bhikkhuno’’ti vuttaṃ.

Kiñcāpi bhikkhunī saṅghaṃ na bhindati, apica kho bhedāya parakkamatīti ‘‘sādhāraṇapaññattī’’ti vuttaṃ. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā ca paṭippassambhantīti āha ‘‘samanubhāsanakamme’’tiādi. Tañca dukkaṭaṃ te ca thullaccayā paṭippassambhantīti yañca ñattipariyosāne dukkaṭaṃ āpanno, ye ca dvīhi kammavācāhi thullaccaye, tā tissopi āpattiyo liṅgaparivattena asādhāraṇāpattiyo viya paṭippassambhanti. Sace panassa ñattipariyosāne lajjidhammo okkamati, saṃvaro uppajjati, taṃ paṭinissajjati, ñattiyā dukkaṭaṃ desetvā muccati. Atha taṃ na paṭinissajjati, bhedāya parakkamati ceva bhedanasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭṭhati ca, ñattidukkaṭaṃ paṭippassambhati, paṭhamakammavācāya thullaccaye patiṭṭhāti. Esa nayo itarakammavācāyampi. Asamanubhāsiyamānassa appaṭinissajjantassāpi saṅghādisesena anāpatti. Paṭinissajjantassāpi ñattito pubbe vā ñattikkhaṇe vā ñattipariyosāne vā paṭhamāya vā anussāvanāya dutiyāya vā tatiyāya vā yāva yya-kāraṃ na sampāpuṇāti, tāva paṭinissajjantassa saṅghādisesena anāpatti. Tenāha ‘‘asamanubhāsiyamānassa cā’’tiādi.

Ettha pana (pārā. aṭṭha. 2.416) ‘‘devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ vatthusmi’’nti (pari. 17) parivāre āgatattā devadatto ādikammiko, so ca kho saṅghabhedāya parakkamanasseva, na appaṭinissajjanassa. Na hi tassa taṃ kammaṃ kataṃ. Kathamidaṃ jānitabbanti ce? Suttato. Tathā hi ‘‘ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajji, tasmiṃ vatthusmi’’nti parivāre āgatattā ariṭṭhassa kammaṃ katanti paññāyati, na tathā devadattassa. Athāpissa katena bhavitabbanti koci attano rucimattena vadeyya, tathāpi appaṭinissajjane ādikammikassa anāpatti nāma natthi. Na hi paññattaṃ sikkhāpadaṃ vītikkamantassa aññatra odissa anuññātato anāpatti nāma dissati. Yampi ariṭṭhasikkhāpadassa padabhājane anāpattiyaṃ ‘‘ādikammikassā’’ti potthakesu likhitaṃ, taṃ pamādalikhitaṃ, pamādalikhitabhāvo ca tassa ‘‘paṭhamaṃ ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo’’ti (cūḷava. 65) evaṃ kammakkhandhake āpattiropanato veditabbo.

Idha bhedāya parakkamane ādikammikassa devadattassa yasmā taṃ kammaṃ na kataṃ (pārā. aṭṭha. 2.416), tasmāssa āpattiyeva na jātā. Sikkhāpadaṃ pana taṃ ārabbha paññattanti katvā ‘‘ādikammiko’’ti vutto. Iti āpattiyā abhāvatoyevassa anāpatti vuttā. Sā panesā kiñcāpi ‘‘asamanubhāsiyamānassā’’ti imināva siddhā. Yasmā pana asamanubhāsiyamāno nāma yassa kevalaṃ samanubhāsanaṃ na karonti, so vuccati, na ādikammiko. Ayañca devadatto ādikammikoyeva. Tasmā ‘‘ādikammikassā’’ti (pārā. 416) vuttaṃ. Eteneva upāyena ṭhapetvā ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu vinicchayo veditabbo. Kāyavācācittato samuṭṭhānato samanubhāsanasamuṭṭhānaṃ. ‘‘Paṭinissajjāmī’’ti kāyavikāraṃ vā vacībhedaṃ vā akarontasseva pana āpajjanato akiriyaṃ. ‘‘Nappaṭinissajjāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ. ‘‘Nappaṭinissajjāmī’’ti jānanacitteneva sacittakaṃ.

Saṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Bhedānuvattakasikkhāpadavaṇṇanā

Tassevāti bhedāya parakkamantasseva. Khoti nipātamattaṃ. Panāti visese nipāto. Yaṃ vacanaṃ samaggepi vagge avayavabhūte karoti bhindati, taṃ kalahakārakavacanaṃ idha ‘‘vagga’’nti vuccatīti āha ‘‘vaggaṃ asāmaggipakkhiyavacanaṃ vadantī’’ti. Asāmaggipakkhe bhavā asāmaggipakkhiyā, kalahakārakā, tesaṃ vacanaṃ asāmaggipakkhiyavacanaṃ, asāmaggipakkhe vā bhavaṃ vacanaṃ asāmaggipakkhiyavacanaṃ. ‘‘Na hi saṅgho saṅghassa kammaṃ karotī’’ti idaṃ niggahavasena kattabbaṃ kammaṃ sandhāya vuttaṃ, ubbāhikādikammaṃ pana bahūnampi kātuṃ vaṭṭatiyeva. Dhammavādīti bhūtavādī. Vinayavādīti vūpasamavādī. Jānāti noti etthāpi ‘‘chandañca ruciñcā’’ti idaṃ ānetvā sambandhitabbaṃ. Tenāha ‘‘amhākaṃ chandādīni jānātī’’ti. Bhāsatīti ettha ‘‘no’’ti idaṃ vibhattivipariṇāmena yujjati. Tenāha ‘‘evaṃ karomāti amhehi saddhiṃ bhāsatī’’ti. ‘‘Eta’’nti iminā tassa kammaṃ paccāmaṭṭhanti āha ‘‘yaṃ so karotī’’tiādi. Soti saṅghabhedāya parakkamanto. Sametāyasmantānanti ettha ‘‘citta’’nti ajjhāharitabbanti āha ‘‘āyasmantānaṃ citta’’nti. Vuttasadisāyevāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā aññabhāgiyasikkhāpadaṭṭhakathāya vaṇṇanāyaṃ (kaṅkhā. aṭṭha. aññabhāgiyasikkhāpadavaṇṇanā) vuttameva.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

Dukkhena vattabbo anusāsituṃ asakkuṇeyyo sabhāvo assāti dubbacajātiko, vilomabhāvī. Tenāha ‘‘dubbacasabhāvo’’tiādi. Vattuṃ asakkuṇeyyoti kismiñci vuccamāne asahanato ovadituṃ asakkuṇeyyo. Uddisīyatīti uddeso, pātimokkho, tasmiṃ pariyāpannā antogadhā uddesapariyāpannā, tesu uddesapariyāpannesu. Tenāha ‘‘uddese’’tiādi. Atha sabbāneva sikkhāpadāni kathaṃ pātimokkhuddesapariyāpannānīti āha ‘‘yassa siyā āpatti, so ‘āvikareyyā’ti evaṃ saṅgahitattā’’ti. ‘‘Yassa siyā āpattī’’ti iminā sabbāpi āpattiyo nidānuddese saṅgahitā eva honti. Sikkhāpadesūti adhisīlasikkhāya adhigamūpāyabhūtesu vinayapaññattīsūti attho. So pana pākaṭoyevāti aṭṭhakathāyaṃ na vutto. Pañcahi sahadhammikehīti bhikkhubhikkhunisāmaṇerasāmaṇerisikkhamānāhi. Sikkhitabbattāti labbhamānavasena sikkhitabbattā. Tathā hi tehi yathāsakaṃ sikkhā sikkhīyati, na sabbā. Buddhapaññattenāti buddhena ṭhapitena, vihitenāti attho. Atha vā sahadhammikena sakāraṇena vuccamānoti evamettha attho daṭṭhabbo. Vacanāyāti nissakke sampadānavacananti āha ‘‘tato mama vacanato’’ti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

Nagarassāpi gāmavisesattā idha gāmaggahaṇeneva nagarampi gahitanti āha ‘‘nagarampi gāme antogadhamevā’’ti, -saddena vā anuttavikappatthena gahaṇanti evaṃ vuttaṃ. Ettha ca apākāraparikkhepo sāpaṇo nigamo, sapākārāpaṇaṃ nagaraṃ, taṃtaṃviparīto gāmoti imesaṃ tiṇṇaṃ viseso daṭṭhabbo. Kulāni dūsetīti khattiyabrāhmaṇavessasuddavasena cattāri kulāni vikāraṃ āpādeti. Dūsento ca na asucikaddamādīhi dūseti, atha kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti. Tenāha ‘‘pupphadānādīhī’’tiādi. Tattha haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ (pārā. aṭṭha. 2.436-437) yassa kassaci attano santakassa pupphassa kulasaṅgahatthāya dānaṃ pupphadānaṃ, taṃ ādi yesaṃ te pupphadānādayo, tehi pupphadānādīhi. Ādisaddena (pārā. 437) phaladānacuṇṇamattikādantakaṭṭhaveḷuvejjikājaṅghapesanikānaṃ gahaṇaṃ. Saddhaṃ vināsentoti tathā akarontesu aññesu pesalesu bhikkhūsu appasādaṃ adassanaṃ gamento. Pupphadānādīhi ca tehi katasaṅgahehi aññe pesale tathā akaronte te manussā issanti na allīyantīti so tesaṃ pasādaṃ vināseti nāmāti daṭṭhabbaṃ. Pāpakā samācārāti buddhappaṭikuṭṭhattā lāmakā samācārā. Te pana yasmā kulasaṅgahatthaṃ mālāvaccharopanādayo idha adhippetā, tasmā ‘‘mālāvaccharopanādayo’’ti vuttaṃ. Ārāmādīnamatthāya pana kappiyavohārādīhi ropāpanādikaṃ vaṭṭati. Tattha mālāvacchanti taruṇapuppharukkhaṃ. Taruṇakā hi puppharukkhāpi pupphagacchāpi ‘‘mālāvacchā’’tveva vuccanti, tassa ropanaṃ mālāvaccharopanaṃ, taṃ ādi yesaṃ te mālāvaccharopanādayo. Ādisaddena cettha ropāpanasiñcanasiñcāpanaocinanaocināpanaganthanaganthāpanānaṃ gahaṇaṃ.

Mātikāyaṃ dissantīti ye paccakkhato passanti, tehi dissanti. Suyyantīti ye parato suṇanti, tehi sotadvārena sutvā upadhārīyanti. Duṭṭhānīti dūsitāni. Alaṃ te idha vāsenāti tava idha vāsena alaṃ, mā idha tava vāso hotūti attho. Vāraṇattho hi idha alaṃ-saddo. Pabbājanīyakammakatoti codetvā sāretvā āpattiṃ āropetvā ‘‘suṇātu me, bhante, saṅgho, ime assajipunabbasukā’’tiādinā (pārā. 434) padabhājane vuttāya ñatticatutthakammavācāya katapabbājanīyakammo. Yasmiñca vihāre vasatīti gāmato bahivihāramāha. Neva tasmiṃ gāme…pe… carituṃ labhatīti sacepi gāmo vā nigamo vā dvādasayojanaparamo hoti, tiyojanaparamo ca vihāro hoti, neva tasmiṃ gāme vā nigame vā piṇḍāya carituṃ labhati, na vihāre vasituṃ. Tasmiṃ vihāre vasantena sāmantagāmepi piṇḍāya na caritabbaṃ, sāmantavihārepi vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Sāmantavihāre vasantena pana sāmantagāme carituṃ vaṭṭati. Āpajjitabbā āpattiyoti kulasaṅgahatthaṃ attano santakadāne dukkaṭaṃ, issaravatāya saṅghasantakadāne thullaccayaṃ, pasayha dāne pārājikanti imā āpattiyo. Mātikāyaṃ ‘‘pakkamatā yasmā’’ti pabbājanīyakammakatassa vattavasena vuttaṃ. Ādimhi pana pabbājanīyakammavasena daṭṭhabbaṃ. Assajipunabbasuketi assajiñceva punabbasukañca.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Saṅghādisesanigamanavaṇṇanā

Paṭhamāpattikāti avayavena viggaho samudāyo samāsatthoti āha ‘‘paṭhamaṃ āpatti etesanti paṭhamāpattikā’’ti. Vītikkamanakkhaṇeyevāti vatthuvītikkamanakkhaṇeyeva. Eva-kārena samanubhāsanakammakkhaṇaṃ paṭikkhipati. Ahassa yattako paricchedo yāvatīhaṃ. Tenāha ‘‘yattakāni ahānī’’ti. Ahānīti ca divasānīti attho.

Vatthuvasena vāti asucimocanādivītikkamamattavasena vā. Idanti idaṃ vītikkamaṃ. Nāmamattavasena vā ayaṃ itthannāmā āpattīti ‘‘ayaṃ saṅghādiseso nāma āpattī’’ti evaṃ vinā vatthuṃ nāmavasena vā. Mattasaddena cettha vatthuṃ paṭikkhipati. Potthakesu pana katthaci ‘‘nāmagottavasena vā’’ti likhanti, taṃ na sundaraṃ ‘‘ayaṃ itthannāmā āpattī’’ti vuttattā. Idāni naṃ kassaci na ārocessāmīti sambandho. Dhuraṃ nikkhipitvāti ārocane ussāhaṃ ṭhapetvā. Na kevalaṃ vatthunāmavaseneva āpattisaññī hutvā chādentasseva, atha kho yopi evaṃ ajānanto kevalaṃ ‘‘āpattiṃ chādemī’’ti āpattisaññāya chādeti, tassapi channā hotīti veditabbaṃ. Sace panettha anāpattisaññī vā hoti, aññāpattikkhandhasaññī vā vematiko vā hutvā ‘‘na dāni naṃ kassaci ārocessāmī’’ti evaṃ chādetukāmova dhuraṃ nikkhipitvā aruṇaṃ uṭṭhāpeti, acchannāva hotīti ānetvā yojetabbaṃ. Anāpatti pana āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti. Lahukaṃ vā ‘‘garukā’’ti garukaṃ vā ‘‘lahukā’’ti chādeti, alajjipakkhe tiṭṭhati, āpatti pana acchannā hoti. Garukaṃ ‘‘lahukā’’ti maññamāno deseti, neva desitā hoti nacchannā.

Pakato sabhāvabhūto attā assāti pakatatto, na kammehi vikatattoti attho. Tenāha ‘‘anukkhitto samānasaṃvāsako’’ti. Vuttanayenevāti ‘‘na dāni naṃ kassaci ārocessāmī’’tiādinā vuttaneva nayena. Atha ‘‘mayhaṃ saṅghena kammaṃ kata’’nti (cūḷava. aṭṭha. 102) apakatattasaññī hutvā chādeti, acchannāva hoti. Apakatattena pana pakatattasaññinā vā pakatattena apakatattasaññinā vā chāditāpi acchannāva hoti. Vuttampi cetaṃ –

‘‘Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho ukkhittakena kathito.

Dasasu antarāyesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sace pana yo bhīrukajātikatāya andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti, acchannāva hoti. Yassapi pabbatavihāre vasantassa kandaraṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti, antarāmagge ca caṇḍavāḷaamanussādibhayaṃ atthi, magge ajagarā nipajjanti, nadī pūrā hoti, etasmiṃ satiyeva antarāye antarāyikasaññī hutvā chādeti, acchannāva hoti. Antarāyikassa pana antarāyikasaññāya vā anantarāyikasaññāya vā chādayato acchannāva.

Bhikkhunoti sabhāgassa bhikkhuno. Sacassa mukhe appamattako gaṇḍo vā hoti, hanukavāto vā vijjhati, danto vā rujjati, bhikkhā vā mandā laddhā hoti, tāvatakena pana neva vattuṃ na sakkoti, na gantuṃ. Apica kho ‘‘na sakkomī’’ti saññī hoti, ayaṃ pahu hutvā appahusaññī nāma. Iminā chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā asamatthena pahusaññinā vā appahusaññinā vā chāditāpi acchāditāva.

Idaṃ uttānamevāti idaṃ aṅgadvayaṃ uttānatthameva. Sace pana ‘‘chādessāmī’’ti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ okkamati, antoaruṇeyeva āroceti, ayaṃ chādetukāmo na chādeti nāma.

Yassa pana abhikkhuke ṭhāne vasantassa āpattiṃ āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa vā, sabhāgassa santikaṃ vā gacchantassa aḍḍhamāsopi māsopi atikkamati, ayaṃ nacchādetukāmo chādeti nāma. Ayampi acchannāva hoti.

Yo pana āpannamattova aggiṃ akkantapuriso viya sahasā apakkamitvā sabhāgaṭṭhānaṃ gantvā āvi karoti, ayaṃ nacchādetukāmova na chādeti nāma. Sabhāgamattameva pamāṇanti averisabhāgamattameva pamāṇaṃ. Averisabhāgassa hi santike ārocetabbaṃ. Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassapi santike na ārocetabbā. Tattha purebhattaṃ āpattiṃ āpanno hotu, pacchābhattaṃ vā divā vā rattiṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbaṃ. Uddhaste aruṇe paṭicchannā hoti, paṭicchādanapaccayā ca dukkaṭaṃ āpajjati. Saṅkhepatoti samāsato. Vitthārato pana samantapāsādikāyaṃ vuttoti adhippāyo.

Akāmā parivatthabbanti appaṭikammakatāya āpattiyā saggamokkhāvaraṇabhāvato anicchantenāpi parivasitabbanti attho. Tenāha ‘‘na kāmenā’’tiādi. Parivāsaṃ samādāyāti parivāsavattaṃ saṅghamajjhe samādiyitvā. Yadipi catubbidho parivāso appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti, tathāpi appaṭicchannaparivāso idha na adhippetoti āha ‘‘tattha paṭicchanna…pe… tividho parivāso’’ti. Tatthāti tasmiṃ vākye. Paṭicchannāya āpattiyā sati dātabbo parivāso paṭicchannavisayatāya paṭicchannaparivāso. Suddhantato paṭṭhāya dātabbo parivāso suddhantaparivāso. Samodahitvā dātabbo parivāso samodhānaparivāso.

Idāni te tividheyeva parivāse sarūpato dassetuṃ ‘‘tatthā’’tiādimāha. ti yasmā. Ekāhaṃ paṭicchannā ekāhappaṭicchannā. Vuttanayenāti ‘‘āpatti ca hotī’’tiādinā vuttena nayena. Ekāhappaṭicchannanti ettha itisaddo ‘‘iti vā, iti evarūpā visūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13, 197) viya ādiattho. Tena ‘‘sohaṃ, bhante, saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yācāmī’’ti imaṃ pāḷisesaṃ (cūḷava. 102) saṅgaṇhāti. Evaṃ parivāsaṃ yācāpetvāti evaṃ yāvatatiyaṃ yācāpetvā. Khandhake āgatanayenāti samuccayakkhandhake (cūḷava. 97 ādayo) āgatanayena. Tatoti pakkhato paṭṭhāya. Atirekapakkhappaṭicchannanti pakkhassa atireko atirekapakkho, taṃ paṭicchannanti attho. Tatoti tiṃsatimadivasato paṭṭhāya. Māsappaṭicchannanti sattānaṃ āyuṃ minanto viya siyati antaṃ karotīti māso, tiṃsarattindivo, taṃ paṭicchannanti attho. Saṃvacchare puṇṇeti taṃ taṃ sattaṃ, dhammappavattiñca saṅgamma vadanto viya sarati pavattatīti saṃvaccharo, dvādasa māsā, tasmiṃ paripuṇṇe.

Vatthukittanavasena vāti nāmena saha vatthukittanavasena vāti attho. Teneva hi upari ‘‘nāmamattavasena vā’’ti mattaggahaṇaṃ katanti daṭṭhabbaṃ. Nāmamattavasenāti vatthukittanaṃ vinā kevalaṃ nāmasseva vasena. Tasmāti yasmā duvidhe nāme ‘‘āpattī’’ti sabbasādhāraṇaṃ nāmaṃ, tasmā. Sukkavissaṭṭhīti sukkavissaṭṭhi nāmāyaṃ. Itisaddo hettha vacanīyatthaṃ nidasseti. Nidassanamattañcetaṃ ‘‘sukkavissaṭṭhī’’ti kāyasaṃsaggādīnampi vatthuādibhāvena icchitabbattā. Vatthu ceva gottañcāti vītikkamattā vatthu ceva anaññasādhāraṇattā gottañca. Gaṃ tāyatīti gottaṃ, sajātito aññattha kāyasaṃsaggādīsu gantuṃ adatvā buddhiṃ, vacanañca rakkhatīti attho. Saṅghādisesoti saṅghādiseso nāmāyaṃ. Ettha pana itisaddo vacanavacanīyasamudāyaṃ nidasseti. Tenāha ‘‘nāmañceva āpatti cā’’ti, sajātisādhāraṇanāmattā nāmañceva tena tena vītikkamenāpajjitabbattā āpatti cāti attho. Idampi nidassanamattameva ‘‘āpattiyo’’ti imassāpi nāmādibhāvena icchitabbattā. Itisaddo vā ādiattho. Evañca katvā ‘‘kāyasaṃsaggantiādivacanenāpī’’tiādikampi samatthitaṃ hoti.

Tayidaṃ kammavācāya kena vacanena gahitanti anuyogaṃ sandhāya ‘‘tatthā’’tiādimāha. ‘‘Āpattī’’ti sabbasādhāraṇanāmattā, vītikkamena āpajjitabbattā ca nāmañceva āpatti ca hotīti āha ‘‘āpattiyoti vacanenāpī’’ti. Tasmāti yasmā idaṃ parivāsādivinayakammaṃ vatthuvasena, gottavasena, nāmavasena, āpattivasena ca kātuṃ vaṭṭatiyeva, tasmā. Etesūti vatthuādīsu, sukkavissaṭṭhiādīsu vā. Vattaṃ samādātabbanti yathāvuttesu dvīsu padesu ekenapi samādātabbaṃ. Dvīhi pana susamādinnaṃyeva. Teneva vakkhati ‘‘samādānepi eseva nayo’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā).

Ārocetvāti

‘‘Ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannaṃ, sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ adāsi, sohaṃ parivasāmi, vedayāmahaṃ, bhante, ‘vedayatī’ti maṃ saṅgho dhāretū’’ti (cūḷava. aṭṭha. 102) –

Evamādinā taṃ taṃ yojanānurūpaṃ ārocetvā. Imañca panatthaṃ gahetvā yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva (cūḷava. aṭṭha. 102). ‘‘Puna āgatāgatānaṃ bhikkhūnaṃ ārocentenā’’ti idaṃ āgantukaṃ bhikkhuṃ sandhāya vuttaṃ. Ettha ca ekassa ārocentena avasāne ‘‘vedayatīti maṃ āyasmā dhāretu’’, dvinnaṃ ‘‘āyasmantā dhārentu’’, tiṇṇaṃ ‘‘āyasmanto dhārentū’’ti vattabbaṃ. Vattabhedañca ratticchedañca akatvāti ‘‘na, bhikkhave, pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccupaṭṭhāna’’ntiādinā (cūḷava. 75) pārivāsikakkhandhake yāni catunavuti vattāni vuttāni, tesaṃ bhedañca, yo ca ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā’’ti (cūḷava. 83) ratticchedo vutto, tañca akatvā.

Ayaṃ hettha vinicchayo – sace (cūḷava. aṭṭha. 76) āgantukā muhuttaṃ vissamitvā vā avissamitvā eva vā vihāramajjhena gacchanti, tesampi ārocetabbaṃ. Sace tassa ajānantasseva gacchanti, ayañca gatakāle jānāti, gantvā ārocetabbaṃ. Sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhedadukkaṭaṃ. Yepi antovihāraṃ appavisitvā upacārasīmaṃ okkamitvā gacchanti, ayañca nesaṃ chattasaddaṃ vā ukkāsitasaddaṃ vā khipitasaddaṃ vā sutvāva āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ. Gatakāle jānantenāpi anubandhitvā ārocetabbameva. Sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhedadukkaṭaṃ. Yopi rattiṃyeva āgantvā rattiṃyeva gacchati, sopissa ratticchedaṃ karoti. Aññātattā pana vattabhedadukkaṭaṃ natthi. Sace ajānitvāva abbhānaṃ karoti, akatameva hotīti kurundiyaṃ (cūḷava. aṭṭha. 76) vuttaṃ. Tasmā adhikā rattiyo gahetvā kātabbaṃ. Ayaṃ apaṇṇakappaṭipadā.

Nadiādīsu nāvāya gacchantampi paratīre ṭhitampi ākāse gacchantampi pabbatatalaaraññādīsu dūre ṭhitampi bhikkhuṃ disvā sace ‘‘bhikkhū’’ti vavatthānaṃ atthi, nāvādīhi vā gantvā, mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ, anārocentassa ratticchedo ceva vattabhedadukkaṭañca. Sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedova hoti, na vattabhedadukkaṭaṃ.

Aññaṃ kañci vihāraṃ gatenapi bhikkhūnaṃ ārocetabbameva (cūḷava. aṭṭha. 76). Sace sabbe ekaṭṭhāne ṭhite passati, ekaṭṭhāne ṭhiteneva ārocetabbaṃ. Atha rukkhamūlādīsu visuṃ visuṃ ṭhitā honti, tattha tattha gantvā ārocetabbaṃ. Sañcicca anārocentassa ratticchedo ca hoti, vattabhede ca dukkaṭaṃ. Atha vicinanto ekacce na passati, ratticchedova hoti, na ca vattabhedadukkaṭaṃ. Sañcicca anārocentassa pana ratticchedo ceva hoti, vattabhede ca dukkaṭaṃ.

Tatthevāti māḷakasīmāyameva. Māḷakato pana bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati (cūḷava. aṭṭha. 97). Māḷakato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike nikkhipitabbaṃ. Tenāha ‘‘ekapuggalassa vā santike’’ti. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Pakatattaṭṭhāneti saṅghakammānaṃ arahaṭṭhāne. Dve leḍḍupāte atikkamitvāti (sārattha. ṭī. cūḷavagga 3.97) bhikkhūnaṃ sajjhāyanasaddasavanūpacāravijahanatthaṃ vuttaṃ. Mahāmaggato okkammāti maggappaṭipannabhikkhūnaṃ upacāravijahanatthaṃ vuttaṃ. Gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanatthaṃ vuttaṃ. Vattaṃ samādiyitvā ārocetabbanti vuttanayeneva vattaṃ samādiyitvā parivāso ārocetabbo. ‘‘Ārocetabba’’nti pana sāmaññena vuttaṃ. Ārocentena ca sace navakataro hoti, ‘‘āvuso’’ti vattabbaṃ. Sace vuḍḍhataro, ‘‘bhante’’ti vattabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati. Sace esa naṃ passati, saddaṃ vā tassa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca. Tenāha ‘‘yampi aññaṃ bhikkhuṃ passati, tassāpi ārocetabbamevā’’ti. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hotiyeva, vattabhedo pana natthi. Uṭṭhiteti uggate. Yaṃ sabbapaṭhamaṃ bhikkhunti vihārato nikkhamantaṃ vā āgantukaṃ vā sabbapaṭhamaṃ yaṃ aññaṃ bhikkhuṃ passati. Tassa ārocetvā nikkhipitabbanti anārocentassa dukkaṭaṃ siyā, taṃ sandhāya vuttaṃ, na tu ratticchedaṃ sandhāya. Itarathā hi ‘‘vihārasīmāpariyāpannānaṃ sabbesaṃ ārocetvā’’ti vadeyya. Yāva rattiyo pūrentīti yattakā rattiyo āpatti paṭicchannā hoti, tattakā rattiyo yāva pūrenti, tāva parivatthabbaṃ. Samantapāsādikāyaṃ pana ‘‘evaṃ yattakāni divasāni āpatti paṭicchannā hoti, tattakāni, tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā’’ti vuttaṃ. Vitthāroti papañco.

Itaresu pana dvīsūti suddhantaparivāso, samodhānaparivāsoti dvinnaṃ majjhe. Khandhaketi samuccayakkhandhake (cūḷava. 156 ādayo). Cūḷasuddhanto mahāsuddhantoti ettha yo upasampadato (cūḷava. aṭṭha. 102; vi. saṅga. aṭṭha. 242) paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā ‘‘asukañca asukañca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsī’’ti pucchiyamāno ‘‘āma, bhante, jānāmi, ettakaṃ nāma kālaṃ ahaṃ suddho’’ti vadati, tassa dinno suddhantaparivāso ‘‘cūḷasuddhanto’’ti vuccati.

Taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhabhāvaṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ. Sace ‘‘māsamattaṃ asuddhomhī’’ti sallakkhetvā parivāsaṃ aggahesi, parivasanto ca puna aññaṃ māsaṃ sarati, tampi māsaṃ parivasitabbameva, puna parivāsadānakiccaṃ natthi. Atha ‘‘dvemāsaṃ asuddhomhī’’ti sallakkhetvā aggahesi, parivasanto ca ‘‘māsamattamevāhaṃ asuddhomhī’’ti sanniṭṭhānaṃ karoti, māsameva parivasitabbaṃ, puna parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso uddhampi ārohati, heṭṭhāpi orohati, idamassa lakkhaṇaṃ.

Yo pana yathāvuttena anulomappaṭilomavasena pucchiyamānopi rattipariyantaṃ (cūḷava. aṭṭha. 102) na jānāti nassarati, rattipariyante vematiko vā hoti, tassa dinno suddhantaparivāso ‘‘mahāsuddhanto’’ti vuccati. Taṃ gahetvā gahitadivasato yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ. Ayaṃ uddhaṃ nārohati, heṭṭhā pana orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ karoti ‘‘māso vā saṃvaccharo vā mayhaṃ āpannassā’’ti, māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ. Ettha ca kiñcāpi ‘‘ettakaṃ kālaṃ ahaṃ suddho’’ti vadantassa cūḷasuddhanto dīyati, tathāpi niyameneva jānanābhāvā ‘‘duvidhopi cesa…pe… dātabbo’’ti vuttaṃ. Tassa dānavidhi khandhake āgatoti tassa duvidhassāpi suddhantassa dānavidhi ‘‘tena, bhikkhave, bhikkhunā saṅghaṃ upasaṅkamitvā…pe… evamassa vacanīyo’’tiādinā samuccayakkhandhake (cūḷava. 156) āgato. Tasmā tattha vuttanayeneva veditabboti adhippāyo. Esa nayo vinicchayakathā pana vitthārato samantapāsādikāyaṃ vuttāti etthāpi.

Odhunitvā avadhuya pahāya samodhāno odhānasamodhāno. Cirappaṭicchannānaṃ agghena samodhāno agghasamodhāno. Missakānaṃ samodhāno missakasamodhāno. Idāni taṃ tividhampi samodhānaparivāsaṃ saṅkhepato dassetuṃ ‘‘tatthā’’tiādimāha. Antarāpattiṃ āpajjitvā paṭicchādentassāti yo parivāsaṃ gahetvā anikkhittavatto hutvā parivasanto apariniṭṭhiteyeva parivāse antarā vemajjhe saṅghādisesāpattiṃ āpajjitvā paṭicchādeti, tassa. Parivutthadivaseti lakkhaṇavacanametaṃ, tena ‘‘mānattaciṇṇadivase cā’’tipi vuttameva hoti. Makkhetvāti ñatticatutthena kammena mūlāya paṭikassanavasena makkhetvā. Samodahitvāti mūlāpattiṭṭhāne ṭhapetvā, pakkhipitvāti attho. Dātabbaparivāsoti ‘‘suṇātu me, bhante, saṅgho’’tiādinā ñatticatutthena kammena dātabbaparivāso. Idaṃ vuttaṃ hoti – yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto (cūḷava. aṭṭha. 102; vi. saṅga. aṭṭha. 243) vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā anikkhittavatto aññaṃ āpattiṃ āpajjitvā purimāpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāya paṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlāpattiyaṃ samodhāya parivāso dātabboti.

Sace pana antarāpatti mūlāpattito atirekappaṭicchannā hoti (cūḷava. aṭṭha. 102), taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabbo. Sace pana antarāpatti appaṭicchannā hoti, mūlāya paṭikassanaṃ akatvā pubbe gahitaparivāseneva parivasitabbaṃ.

Yā ekā vā…pe… sabbacirappaṭicchannāyoti yā ekā vā āpatti sabbacirappaṭicchannā, yā dve vā tisso vā sambahulā vā āpattiyo sabbacirappaṭicchannāyoti attho. Tāsanti sabbacirappaṭicchannānaṃ āpattīnaṃ. Dānavidhi panassa khandhake vuttanayeneva veditabbo.

Yassa pana sataṃ āpattiyo dasāhapaṭicchannā, aparampi sataṃ āpattiyo dasāhapaṭicchannā, aparampi sataṃ āpattiyo dasāhapaṭicchannāti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasatapaṭicchannaṃ hoti, tena kiṃ kātabbanti? Sabbaṃ samodahitvā dasa divase parivasitabbaṃ. Evaṃ ekeneva dasāhena divasasatampi parivasitameva hoti. Vuttampi cetaṃ –

‘‘Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko’’ti. (pari. 477);

Ayaṃ agghasamodhāno nāma.

Idāni missakasamodhānaṃ niddisituṃ ‘‘missakasamodhāno nāmā’’tiādimāha. Tatrāyaṃ nayo –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikārakaṃ, ekaṃ vihārakārakaṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedaṃ, ekaṃ bhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsakaṃ, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā tadanurūpāya kammavācāya parivāso dātabbo. Ettha ca ‘‘saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo’’tipi ‘‘saṅghādisesā āpattiyo āpajji’’ntipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammavācaṃ kātuṃ vaṭṭhatiyevāti. Ayaṃ missakasamodhāno. Sabbaparivāsakammavācāvasāne pana nikkhittānikkhittavattādikathā purimanayeneva veditabbā. Tividhepi samodhānaparivāse atthamattasseva vuttattā, vinicchayādīnaṃ vā anāmaṭṭhattā ‘‘ayaṃ tividhepi samodhānaparivāse saṅkhepakathā’’ti vuttaṃ. Mahāvisayattā samodhānavicāraṇāya sā niravasesā kuto laddhabbāti āha ‘‘vitthāro’’tiādi.

Chārattanti saddo tīyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamanakāloti attho, cha rattiyo samāhaṭā, channaṃ rattīnaṃ vā samāhāro charattaṃ, charattameva chārattaṃ, avayavabyatirekena samudāyassābhāvato cha rattiyoti attho vutto.

Parivāsaṃ adatvā mānattameva dātabbanti yasmā āpatti appaṭicchannā, yasmā ca āpannabhāveneva mānattāraho hoti, tasmā parivāsaṃ adatvā kevalaṃ mānattameva dātabbaṃ. Yaṃ paṭicchannāya āpattiyā parivutthaparivāsassa dīyati, idaṃ paṭicchannamānattaṃ nāmāti āha ‘‘yassa paṭicchannā hotī’’tiādi. Idanti paṭicchannamānattaṃ. Idhāti imasmiṃ vākye. Kathaṃ pana tesaṃ dvinnaṃ mānattānaṃ dānavidhi ca vinicchayakathā ca veditabbāti āha ‘‘ubhinnampi panā’’tiādi.

Ayanti vakkhamānaṃ sandhāyāha. Parivāse vuttappakāraṃ padesanti parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhānaṃ. Samādiyitvāti antoaruṇeyeva samādiyitvā. Ārocetvāti –

‘‘Ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, sohaṃ, bhante, saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vedayāmahaṃ, bhante, vedayatī’ti maṃ saṅgho dhāretū’’tiādinā (cūḷava. aṭṭha. 97) –

Āpattidivasānurūpaṃ ārocetvā. Imañca pana atthaṃ gahetvā (cūḷava. aṭṭha. 97) yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva. Ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati. Aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci kammena pure aruṇeyeva gacchati, aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati, tassa santike ārocetvā nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā, bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hoti. Sace pana kañci na passati, vihāraṃ gantvā yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Tenāha ‘‘tato tesu gatesu vā agatesu vā purimanayena paṭipajjitabba’’nti.

Yattha siyāti yassaṃ samānasaṃvāsakasīmāyaṃ vīsatigaṇo bhikkhusaṅgho atthi. Avhātabboti abbhānakammavasena pakkositabbo. Abbhānakammaṃ pana kathanti āha ‘‘abbhānakammaṃ panā’’tiādi. Pāḷivasenāti ‘‘suṇātu me, bhante, saṅgho’’tiādinā (cūḷava. 101) pāḷivasena. Vinicchayavasenāti ‘‘abbhantehi ca paṭhamaṃ abbhānāraho kātabbo. Ayañhi nikkhittavattattā pakatattaṭṭhāne ṭhito, pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādapetabbo. Vatte samādinne abbhānāraho hoti. Tenāpi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. Anikkhittavattassa pana vattasamānakiccaṃ natthi. So hi chārattātikkameneva abbhānāraho hotī’’tiādinā (cūḷava. aṭṭha. 97) vinicchayavasena. Taṃ panetaṃ sabbaṃ parivāsādikammaṃ pāḷivasena (cūḷava. 75) ca aṭṭhakathāvasena (cūḷava. aṭṭha. 75, 97) ca suviññeyyattā ativitthārabhayena na vitthārayimha, atthikehi pana tatova gahetabbaṃ. Imassa pana kammassa vīsativaggakaraṇīyattā tato ūnatarena kataṃ kuppati. Tenāha ‘‘ekenāpi ce…pe… anabbhito’’ti. Ayanti ayaṃ yathāvuttā. Sāmīcīti vattaṃ.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Saṅghādisesavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

‘‘Mātugāmenā’’ti vatvā puna ‘‘ekāyā’’ti vuttattā ‘‘mātugāmasaṅkhātāya ekāya itthiyā’’ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa apaccakkhabhāvatoti āha ‘‘cakkhussa raho’’ti. Nanu ‘‘raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne, bhamukaṃ vā ukkhipiyamāne, sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotu’’nti padabhājanapāḷiyaṃ sotassa rahoti āgataṃ, atha kasmā taṃ avatvā ‘‘cakkhussa raho’’ti ettakameva vuttanti āha ‘‘kiñcāpī’’tiādi. Iminā pāḷiyaṃ ‘‘sotassa raho’’ti idaṃ atthuddhāravasena vuttanti dasseti. Atha kathametaṃ viññāyati ‘‘cakkhusseva raho idha adhippeto’’ti? ‘‘Paṭicchanne āsane’’ti vacanato ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti (pārā. 445) ca vuttattā. Tenevāha ‘‘sacepī’’tiādi. ‘‘Pihitakavāṭassā’’ti (sārattha. ṭī. 2.444-445) iminā paṭicchannabhāvato cakkhussa rahosabbhāvaṃ dasseti. Apihitakavāṭassa (pārā. aṭṭha. 2.444-445) pana dvāre nisinno anāpattiṃ karoti, na kevalaṃ apihitakavāṭassa gabbhassa dvāre nisinnova anāpattiṃ karoti, antodvādasahatthe okāse nisinnopīti veditabbo. Tenāha ‘‘yattha pana sakkā daṭṭhu’’ntiādi. Yasmā nisīditvā niddāyanto kapimiddhapareto kañci kālaṃ cakkhūni ummīleti, kañci kālaṃ nimīleti, na ca mahāniddaṃ okkamati, tasmā ‘‘niddāyantopi anāpattiṃ karotī’’ti vuttaṃ. Nipajjitvā niddāyanto pana tādiso na hotīti āha ‘‘nipajjitvā niddāyantopi na karotī’’ti, anāpattiṃ na karotīti attho. Methunassa mātugāmo dutiyo na hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti. Teneva vesāliyaṃ (pārā. 76-77) mahāvane dvāraṃ vivaritvā nipanne bhikkhumhi sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsu. Tenāha ‘‘itthīnaṃ pana satampi na karotī’’ti. Taṃ kammanti ajjhācārakammaṃ. Yasmā nisīditvāva nipajjati, tasmā nipajjanampi antokatvā ‘‘nisajjaṃ kappeyyā’’ti vuttanti dassetuṃ ‘‘ettha cā’’tiādimāha. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti nisajjaṃ paṭijānamānassa tiṇṇaṃ dhammānaṃ aññatarasamāyogo hotiyevāti vuttaṃ. Pārājikena, pana saṅghādisesena ca pācittiyena ca tenākārena nisajjaṃ paṭijānamānova kāretabbo. Na appaṭijānamānoti nisajjaṃ appaṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena na kāretabboti. Alajjīpi hi paṭijānamānova āpattiyā kāretabbo. Yāva na paṭijānāti, tāva ‘‘neva suddho’’ti vā ‘‘na asuddho’’ti vā vattabbo, vattānusandhinā pana kāretabboti. Vuttañhetaṃ –

‘‘Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye’’ti. (pari. 359);

Na kevalaṃ tiṇṇaṃ dhammānaṃ aññatarena codanāyameva evaṃ paṭiññāya kāretabbo, atha kho nisajjādinā ākārena saddhiṃ codanāyapīti dassetuṃ ‘‘yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo’’ti vuttaṃ. Tenevāha ‘‘nisajjādīsu ākāresū’’tiādi. Ettha ca ‘‘paṭijānamāno’’ti avuttepi adhikārattā ‘‘paṭijānamānova tena so bhikkhu kāretabbo’’ti vuttaṃ. Tathārūpāya (sārattha. ṭī. 2.444-445) upāsikāya vacane aññathattābhāvato diṭṭhaṃ nāma tathāpi hoti, aññathāpi hotīti dassane aññathattasambhavaṃ dasseti. Anekaṃsikatāya na niyatoti aniyato. Tenāha ‘‘tiṇṇaṃ āpattīna’’ntiādi.

Rahonisajjassādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti, dukkaṭaṃ. Nivāsanaṃ nivāseti, kāyabandhanaṃ bandhati, cīvaraṃ pārupati, sabbattha payoge payoge dukkaṭaṃ. Gacchati, padavāre padavāre dukkaṭaṃ. Gantvāna nisīdati, dukkaṭameva. Tenāha ‘‘methunadhammasannissitakilesasaṅkhātenā’’tiādi. Ettha ca rahonisajjassādassa asatipi methunarāgabhāve tappaṭibaddhakilesattā vuttaṃ ‘‘methunadhammasannissitakilesasaṅkhātenā’’ti. Teneva sannissitaggahaṇaṃ kataṃ. Rahassādenāti ‘‘itthannāmāya saddhiṃ raho nisīditvā hasitalapitādikaṃ kareyya’’nti uppannaassādahetu. Nisajjāya pācittiyaṃ asati upacāragate nipajjitvā aniddāyante anandhe viññupuriseti adhippāyo. Sace sā itthī kenaci karaṇīyena uṭṭhāyuṭṭhāya punappunaṃ nisīdati, nisajjāya nisajjāya pācittiyaṃ. Yaṃ sandhāya gato, sā na diṭṭhā, aññā āgantvā nisīdati, assāde uppanne pācittiyaṃ. Sace sambahulā āgacchanti, mātugāmagaṇanāya pācittiyaṃ. Sace uṭṭhāyuṭṭhāya punappunaṃ nisīdanti, nisajjāgaṇanāyapi pācittiyāni. Aniyametvā ‘‘diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappissāmī’’ti gantvā nisinnassāpi āgatāgatānaṃ vasena, punappunaṃ nisajjāya vasena ca vuttanayeneva āpattiyo veditabbā. Vuttappakāre puriseti anandhe viññupurise. Upacāragate satīti dvādasahatthabbhantaragate sati. Sace suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati, evampi anāpatti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

Naheva kho pana paṭicchannanti ettha pana yampi bahi parikkhittaṃ anto vivaṭaṃ pariveṇaṅgaṇādi, tampi antogadhanti veditabbaṃ. ‘‘Evarūpañhi ṭhānaṃ appaṭicchanneyeva gahita’’nti mahāpaccariyaṃ (pārā. aṭṭha. 2.453) vuttaṃ. Saṅghādisesena vāti kāyasaṃsaggaduṭṭhullobhāsanasaṅkhātena saṅghādisesena vā. Teneva hi padabhājane ‘‘sā ce evaṃ vadeyya ‘ayyo, mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’’tiādi (pārā. 455) vuttaṃ. Idaṃ sikkhāpadaṃ duṭṭhullavācāvasena āgataṃ. Duṭṭhullavācañca sutvā taṃ mātugāmopi na paṭicchādeti. Tathā hi duṭṭhullavācāsikkhāpade (pārā. 283 ādayo) yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesuṃ, tasmā idha itthīpi anāpattiṃ karotīti āha ‘‘itthīpī’’ti. Atha vā idha appaṭicchannattā itthīpi anāpattiṃ karoti, paṭhame pana paṭicchannattā itthisatampi anāpattiṃ na karotīti evamettha attho daṭṭhabbo. Anandho abadhiroti ettha kāyasaṃsaggavasena anandho vutto, duṭṭhullavācāvasena abadhiro.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, sukhamajjhattavedanāhi dvivedanaṃ. Tenāha ‘‘samuṭṭhānādīni panettha adinnādānasadisānevā’’ti. Ettha ca kāyasaṃsaggaṃ samāpajjanto duṭṭhullampi bhaṇati, duṭṭhullaṃ bhaṇanto nisīdati cāti ‘‘kāyavācācittato ca samuṭṭhātī’’ti vuttaṃ, duṭṭhullameva vā sandhāya vuttanti gahetabbaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

‘‘Aniyatuddeso cāyaṃ diṭṭhādisamūlakacodanāya vatthuṃ paṭijānamānova āpattiyā kāretabbo, na itaroti āpattiropanāropanalakkhaṇadassanatthaṃ vutto’’ti vadanti.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Aniyatavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Kathinasikkhāpadavaṇṇanā

Niṭṭhitacīvarasminti (pārā. aṭṭha. 2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā pana taṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti nāsanādīhipi, tasmā ‘‘sūcikammapariyosānena vā’’tiādi vuttaṃ. Tattha yaṃ kiñci sūciyā kattabbaṃ pāsakapaṭṭagaṇṭhikapaṭṭapariyosānakammaṃ, taṃ sūcikammapariyosānaṃ nāma, tena. Naṭṭhanti corādīhi haṭaṃ. Etampi hi karaṇapalibodhassa niṭṭhitattā ‘‘niṭṭhita’’nti vuccati. Vinaṭṭhanti upacikādīhi khāditaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti ‘‘asukasmiṃ nāma kule cīvaraṃ labhissāmī’’ti yā cīvarāsā uppannā hoti, sā upacchinnā. Etesampi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo. Tenāha ‘‘imesu vā’’tiādi. Etena cīvarapalibodhābhāvo vutto. Tenāha ‘‘cīvarassa karaṇapalibodhe upacchinneti attho’’ti. Kathametaṃ viññāyatīti āha ‘‘atthatakathinassa hī’’tiādi. Pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhanaṭṭhena kathinaṃ, thiranti attho, atthataṃ kathinaṃ yena so atthatakathino, tassa atthatakathinassa. ti kāraṇatthe nipāto. Tāva kathinānisaṃsaṃ labhatīti ettha yo atthatakathino bhikkhūti ajjhāharitabbaṃ, tāva so atthatakathino bhikkhūti veditabbo, anāmantacārādikaṃ kathinānisaṃsaṃ labhatīti attho. ‘‘Atthatakathinassa bhikkhuno’’ti idaṃ vā ‘‘atthatakathino bhikkhū’’ti vibhattivipariṇāmaṃ katvā yojetabbaṃ. Idaṃ vuttaṃ hoti – cīvarapalibodho āvāsapalibodhoti dve palibodhā. Tesu ekapalibodhepi sati yasmā anāmantacārādikaṃ ānisaṃsaṃ labhati, nāsati. Kasmā? ‘‘Niṭṭhitacīvarasmi’’nti etassa cīvarassa karaṇapalibodhe upacchinneti ayamattho viññāyatīti. Saṅghassāti saṅghena. Kattari cetaṃ sāmivacanaṃ. Ubbhateti aṭṭhannaṃ mātikānamaññatarena, antarubbhārena vā uddhaṭe.

Tatrāti tasmiṃ kathine. Ubbhāro uddharaṇaṃ. Purimavassaṃvuṭṭhe tiṃsamatte pāveyyake bhikkhū uddissa ‘‘anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti kathinakkhandhake (mahāva. 306) bhagavatā kathinassa anuññātattā ‘‘ayañhi kathinatthāro nāma…pe… anuññāto’’ti vuttaṃ. Tattha purimavassaṃvuṭṭhānanti vassacchedaṃ akatvā purimavassaṃvuṭṭhānanti attho. Etena vuṭṭhavassavasena tāva purimikāya vassaṃ upagatāyeva kathinatthāraṃ labhanti, na pacchimikāya upagatāti dasseti. Vuṭṭhavassavasena tāva evaṃ hotu, gaṇanavasena taṃ kittakā labhantīti āha ‘‘so’’tiādi. Soti kathinatthāro. Sabbantimena paricchedenāti gaṇanavasena pacchimakoṭiyā. Pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭati. Keci pana ‘‘pañcavaggakaraṇīyattā ‘pañcannaṃ janānaṃ vaṭṭatī’ti vutta’’nti vadanti, taṃ tesaṃ matimattaṃ ‘‘tatra, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti campeyyakkhandhake (mahāva. 388) vuttattā. Tasmāti yasmā vuṭṭhavassavasena purimavassaṃvuṭṭhānaṃ anaññāto, yasmā ca sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā. Yatthāti yasmiṃ vihāre. Ānisaṃseti anāmantacārādike kathinānisaṃse. Atha pana cattāro bhikkhū vassaṃ upagatā, eko paripuṇṇavasso sāmaṇero sace pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati. Tayo bhikkhū, dve sāmaṇerā, dve bhikkhū, tayo sāmaṇerā, eko bhikkhu, cattāro sāmaṇerāti etthāpi eseva nayo.

Khandhake vuttāya ñattidutiyakammavācāyāti –

‘‘Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti. Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ. Yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 307) –

Evaṃ kathinakkhandhake vuttāya ñattidutiyakammavācāya. Kathinatthārārahassāti kathinaṃ attharituṃ bhabbassa. So ca kho pubbakaraṇajānanādīhi aṭṭhahi aṅgehi samannāgatoti veditabbo. Vuttañhetaṃ vinayavinicchaye ‘‘aṭṭhadhammakovido bhikkhu, kathinatthāramarahatī’’ti. Parivārepi (pari. 409) vuttaṃ –

‘‘Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ. Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ? Pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti, imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharitu’’nti.

Ettha ca pubbakaraṇaṃ nāma dhovanavicāraṇacchedanabandhanasibbanarajanakappakaraṇaṃ. Paccuddhāro nāma purāṇasaṅghāṭiādīnaṃ paccuddharaṇaṃ. Adhiṭṭhānaṃ nāma kathinacīvarādhiṭṭhānaṃ. Atthāro nāma kathinatthāro. Mātikā nāma aṭṭha mātikā. Palibodho nāma āvāsapalibodho cīvarapalibodhoti dve palibodhā. Uddhāro nāma pakkamanantikādayo. Ānisaṃso nāma pañcānisaṃsā.

Yaṃ pana samantapāsādikāyaṃ (mahāva. aṭṭha. 306) vuttaṃ ‘‘kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti, saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti, sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā’ti vattabba’’nti, tampi kathinatthārārahaṃyeva gahetvāva dātabbaṃ. Dentena pana tīsu cīvaresu yaṃ yaṃ jiṇṇaṃ hoti, taṃ tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ. ‘‘Ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi kathinaṃ attharitvā pacchā sibbetvā ‘‘dve cīvarāni karissāmī’’ti na gahetabbaṃ.

Tenāti kathinatthārakena bhikkhunā. Tadahevāti tasmiṃyeva divase. Pañca vā atirekāni vā khaṇḍāni chinditvāti yathā pañcakhaṇḍikādīnaṃ saṅghāṭiādīnaṃ tiṇṇaṃ cīvarānaṃ aññatarappahonakāni mahāmaṇḍalaaḍḍhamaṇḍalādivasena pañca khaṇḍāni vā atirekāni vā sattādikhaṇḍāni honti, evaṃ chinditvā. Tasmiñca kathinacīvare kariyamāne ‘‘ahaṃ thero’’ti vā ‘‘bahussuto’’ti vā ekenāpi akātuṃ na labbhati. Anādariyena akarontassa dukkaṭaṃ. Tasmā sabbeheva sannipatitvā dhovanachedanasibbanarajanāni niṭṭhāpetabbāni. Tenāha ‘‘sesabhikkhūhipi tassa sahāyehi bhavitabba’’nti. Katacīvaramevāti niṭṭhitaparikammameva kathinadussaṃ. Sabbantimena paricchedena antaravāsakopi chinditvāva kātabbo aññathā atthāravipattito. Yathāha –

‘‘Kathañca pana, bhikkhave, anatthataṃ hoti kathinaṃ? Na ullikhitamattena atthataṃ hoti kathinaṃ…pe… na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnenā’’ti (mahāva. 308).

Tenevāha ‘‘acchinnāsibbitaṃ pana na vaṭṭatī’’ti. Tena bhikkhunāti atthārakena bhikkhunā. Attharitabbanti attharaṇaṃ kātabbaṃ. Tañca kho tathāvacībhedakaraṇamevāti daṭṭhabbaṃ. Yathāha –

‘‘Sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, ‘imāya saṅghāṭiyā kathinaṃ attharāmī’ti vācā bhinditabbā’’ti (pari. 413) –

Vitthāro. ‘‘Bhante, āvuso’’ti ca ‘‘anumodatha, anumodāhī’’ti ca vacanabhedaṃ sandhāya ‘‘therānañcā’’tiādi vuttaṃ.

Evaṃ atthārakena paṭipajjitabbavidhiṃ dassetvā idāni anumodakehi paṭipajjitabbavidhiṃ dassetuṃ ‘‘tehipī’’tiādi vuttaṃ. ‘‘Anumodāmā’’ti attanāva attani gāravavasena vuttaṃ. Kiñcāpi evaṃ vuttaṃ, tathāpi ekakena ‘‘anumodāmā’’ti vattuṃ na vaṭṭati, ‘‘anumodāmi’’cceva vattabbanti vadanti, vīmaṃsitvā gahetabbaṃ. Idāni kathinānisaṃse dassetuṃ bhūmiṃ vicārayanto ‘‘purimavassaṃvuṭṭhesupī’’tiādimāha. Tattha tesaṃyevāti atthārakaanumodakānaṃyeva. Vuttañhetaṃ parivāre ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti (pari. 403). Teti atthārakaanumodakā. Tato paṭṭhāyāti atthārānumodanato paṭṭhāya. Yāva kathinassubbhārāti na kevalaṃ cīvaramāseyeva, atha kho aṭṭhannaṃ mātikānaṃ aññatarena vā antarubbhārena vā yāva kathinassubbhārā pañcānisaṃse labhanti, uddhaṭe pana na labhantīti attho.

Idāni te pañcānisaṃse sarūpato dassetuṃ ‘‘anāmantacāro’’tiādimāha. Tattha anāmantacāro nāma pañcannaṃ bhojanānaṃ aññatarena nimantitassa santaṃ bhikkhuṃ anāpucchā kulesu cārittāpajjanaṃ. Asamādānacāro nāma nāmenādhiṭṭhitassa cīvarassa asamādānacaraṇaṃ, nāmenādhiṭṭhitānaṃ tiṇṇaṃ cīvarānamaññataraṃ cīvaraṃ yattha katthaci nikkhipitvā aññattha aruṇuṭṭhāpananti attho, cīvaravippavāsoti vuttaṃ hoti. Yāvadatthacīvaranti yāvatā cīvarena attho hoti, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ cīvaradhāraṇaṃ, dasāhamatikkamitvā cīvarassa ṭhapananti attho. Gaṇassa bhojanaṃ gaṇabhojanaṃ. Gaṇoti cettha cattāro vā tatuttari vā bhikkhū. Tesaṃ viññattito vā nimantanato vā laddhassa odanādīnaṃ pañcannaṃ aññatarabhojanassa saha gahaṇanti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāya matakacīvaraṃ vā hotu, saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho. Tenāha ‘‘tasmiṃ āvāse saṅghassa uppannacīvarañcā’’ti.

‘‘Yaṃ pana tattha saṅghassa uppannaṃ pattādi vā aññaṃ bhaṇḍaṃ vā, taṃ sabbesaṃ pāpuṇāti. Yaṃ pana tatruppādena taṇḍulādinā vatthaṃ cetāpitaṃ, atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī’’ti gaṇṭhipade vuttaṃ, tampi cetāpitakālato paṭṭhāya cīvaruppādo na hotīti suvuttanti daṭṭhabbaṃ. Anatthatakathinā pana imesu pañcasu ānisaṃsesu cīvaramāse asamādānacāraṃ ṭhapetvā sesānisaṃse labhanti. Yadi asamādānacāropi labbheyya, pāveyyakā bhikkhū vassaṃvuṭṭhā okapuṇṇehi cīvarehi na bhagavantaṃ upasaṅkameyyuṃ. Yasmā taṃ na labbhati, tasmā cīvaramāsepi cīvaraṃ samādāya eva bhagavantaṃ upasaṅkamiṃsu.

Evaṃ kathinatthāraṃ dassetvā idāni ubbhāraṃ dassento ‘‘taṃ panetaṃ kathina’’ntiādimāha. Tattha mātikāti mātaro, janettiyoti attho. Kathinubbhārañhi etā aṭṭha janenti. Tāsu pakkamanaṃ anto etissāti pakkamanantikā. Evaṃ sesāpi veditabbā. Tattha yo bhikkhu atthatakathino kathinacīvaraṃ ādāya tasmiṃ āvāse nirapekkho ‘‘na paccessa’’nti pakkamati, tassevaṃ pakkamato kathinuddhāro atikkantamattāya sīmāya hotīti pakkamanantiko kathinuddhāroti veditabbo.

Yo pana ānisaṃsacīvaraṃ ādāya pakkamati, tassa bahisīmāgatassa evaṃ hoti ‘‘idhevimaṃ karissāmi, na puna taṃ vihāraṃ gacchissāmī’’ti tasmiṃ āvāse nirapekkho hutvā taṃ cīvaraṃ kāreti, tassa bhikkhuno niṭṭhānantiko kathinuddhāro.

Yadi pana ānisaṃsamūlacīvaraṃ ādāya bahisīmāgato ‘‘nevimaṃ cīvaraṃ karissāmi, na ca taṃ āvāsaṃ gacchissāmī’’ti sanniṭṭhānaṃ karoti, tadā sanniṭṭhānantiko kathinuddhāro.

Tadeva ānisaṃsacīvaraṃ laddhā taṃ ādāya bahisīmaṃ gantvā ‘‘idhevimaṃ cīvaraṃ karissāmi, na gacchissāmī’’ti karontassa sace taṃ cīvaraṃ nassati vinassati ḍayhati, nāsanantiko kathinuddhāro hoti.

Sace pana ānisaṃsacīvaraṃ laddhā tasmiṃ vihāre sāpekkhova bahisīmāgato ‘‘vihāre bhikkhūhi antarubbhāraṃ kata’’nti suṇāti, tassa savanantiko kathinuddhāro hoti.

Āsāya avacchedo etissāti āsāvacchedikā. Yo pana yena kenaci ‘‘tuyhaṃ cīvaraṃ dassāmī’’ti vutto tasmiṃ cīvare āsāya vihāre apekkhaṃ pahāya bahisīmāgato puna tena ‘‘na sakkomi dātu’’nti vutte āsaṃ chindati, tassa āsāvacchediko kathinuddhāro hoti.

Yo pana vassaṃvuṭṭhavihārato aññaṃ vihāraṃ sāpekkhova gantvā āgacchanto antarāmaggeyeva kathinuddhāraṃ vītināmeti, tassa sīmātikkamanantiko kathinuddhāro.

Saha ubbhārenāti sahubbhārā. Ānisaṃsacīvaraṃ ādāya sāpekkhova bahi gantvā kathinuddhāraṃ sambhuṇantassa kathinuddhāro sahubbhāroti veditabbo.

‘‘Etasmiṃ pana pakkamanantike kathinuddhāre paṭhamaṃ cīvarapalibodho chijjatī’’tiādinā cīvarapalibodhupacchedādikassa vinicchayassa vitthārato samantapāsādikāyaṃ (mahāva. aṭṭha. 311) vuttattā 8 ‘‘tattha vitthāravinicchayo’’tiādimāha. Atthārubbhārānaṃyeva vā vitthāravinicchayassa tatthāgatattā evaṃ vuttanti daṭṭhabbaṃ. Sesapalibodhābhāvanti avasesassa palibodhassa abhāvaṃ, āvāsapalibodhābhāvanti attho.

Assāti kālassa. Dasāhaparamanti accantasaṃyoge upayogavacananti āha ‘‘taṃ dasāhaparamaṃ kāla’’nti. Atirekanti adhikaṃ, so ca adhikabhāvo adhiṭṭhitavikappitacīvaratoti āha ‘‘adhiṭṭhitavikappitesū’’tiādi. Khomanti (pārā. aṭṭha. 2.636-638) khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Tathā sesāni. Kambalaṃ nāma manussalomavāḷalome ṭhapetvā sesalomehi vāyitvā katavatthaṃ. Sāṇaṃ nāma sāṇavākehi katavatthaṃ. Bhaṅgaṃ nāma khomasuttādīhi pañcahi missetvā katavatthaṃ. ‘‘Pāṭekkaṃ vākamayamevā’’tipi vadanti. Tadanulomānaṃ vāti dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti tesaṃ khomādīnaṃyeva anulomānaṃ channaṃ cīvarānaṃ vā, tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Pattuṇṇadese pāṇakehi sañjātavatthaṃ pattuṇṇaṃ. Somāradese jātaṃ vatthaṃ somārapaṭṭaṃ. Tathā cīnapaṭṭaṃ. Imāni tīṇipi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ pana khomādīnamaññataraṃ hotīti tesaṃyeva anulomaṃ. Devehi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Dīghato vaḍḍhakihatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ vikappanupagaṃ pacchimaṃ. Aṭṭhaṅgulaṃ sugataṅgulenāti ettha sugataṅgulaṃ nāma idāni majjhimassa purimassa tīṇi aṅgulāni, tena sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakihatthappamāṇanti attho. Caturaṅgulavitthatanti etthāpi yathāvuttānusāreneva attho veditabbo. Yesaṃ pana adhiṭṭhānavikappanānaṃ abhāvato adhiṭṭhitavikappitesu apariyāpannattā idaṃ atirekacīvaraṃ nāma hoti.

Taṃ adhiṭṭhānavikappanaṃ kenākārena jānitabbanti anuyogaṃ sandhāya taṃ dassetuṃ ‘‘yaṃ pana vutta’’ntiādi āraddhaṃ. Tattha yaṃ pana vuttanti atirekacīvaraṃ dassetuṃ ‘‘adhiṭṭhitavikappitesu apariyāpannattā’’ti amhehi yaṃ vuttanti attho. Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti saṅghāṭiādināmena vikappetuṃ na anujānāmīti attho. ‘‘Imaṃ cīvaraṃ vikappemī’’ti pana vikappetuṃ vaṭṭatiyeva. Sāmaññavacanaṃ pana ticīvarassa kaṇḍupaṭicchādivassikasāṭikānaṃ viya kālavasena visesābhāvā cassa vikappetabbatāti dassanatthaṃ, na pana sabbathā vikappanapaṭisedhanatthanti daṭṭhabbaṃ. Tathā hi purāṇacīvaraṃ paccuddharitvā navassa adhiṭṭhānavacanato, ‘‘anāpatti adhiṭṭheti vikappetī’’tiādivacanato (pārā. 469) ca ticīvarassapi vikappanāya okāso dinno. Esa nayo sabbattha. Ticīvarādīni hi adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā taṃ taṃ nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu, aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti catumāsato paraṃ ‘‘imaṃ cīvaraṃ vikappemī’’ti vikappetuṃ. Idañca paribhuñjituṃ anuññātaṃ. Keci pana (sārattha. ṭī. 2.469) ‘‘tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ catumāsaṃ, tāva ṭhapetuṃ anuññāta’’nti vadanti. Tato paranti ābādhato paraṃ. ‘‘Imāsañca pana vassikasāṭikakaṇḍupaṭicchādīnaṃ tato paraṃ vikappetvā paribhogassa anuññātattā tathāvikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ. Adhiṭṭhātabbavikappetabbatā jānitabbāti adhiṭṭhātabbaṃ vikappetabbanti evaṃ adhiṭṭhānavikappanā jānitabbāti attho.

Pañcaparimāṇaṃ assāti pañcakaṃ, muṭṭhissa muṭṭhihatthassa sambandhaṃ pañcakaṃ muṭṭhipañcakaṃ. Esa na yo muṭṭhittikanti etthāpi. Pārupanenapi sakkā nābhiṃ paṭicchādetunti āha ‘‘dvihatthopi vaṭṭatī’’ti. Na kevalaṃ aḍḍhateyyova vaṭṭati, atha kho dvihatthopi vaṭṭatīti pi-saddassa attho daṭṭhabbo. Atirekañcāti sugatacīvarappamāṇampi tato adhikampi. Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. ‘‘Imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmī’’ti (sārattha. ṭī. 2.469) evampi vattuṃ vaṭṭati. Kāyavikāraṃ karontenāti hatthādinā cīvaraṃ parāmasantena, cālentena vā. Idañhi adhiṭṭhānaṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Duvidhanti sammukhāparammukhabhedena duvidhaṃ. Vācā bhinditabbāti vacanaṃ nicchāretabbaṃ. Antogabbhādīsūti antogabbhauparipāsādesu. Sāmantavihāreti yattha tadaheva gantvā nivattetuṃ sakkā, evarūpe samīpavihāre. Idañca desanāsīsamattaṃ, tasmā dūre ṭhitampi adhiṭṭhātabbanti vadanti. ‘‘Ṭhapitaṭṭhānaṃ sallakkhetvā’’ti iminā cīvarasaṃlakkhaṇaṃ vuttaṃ. Na hi ṭhapitaṭṭhānamattasallakkhaṇena kiñci payojanaṃ atthi.

Adhiṭṭhahitvā ṭhapitavatthehīti paccattharaṇamukhapuñchanacoḷaparikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato ‘‘imaṃ paccuddharāmī’’ti paccattharaṇādīnaṃ visuṃ paccuddharaṇavidhiṃ dasseti. Paccattharaṇādināmena pana adhiṭṭhātabbattā ‘‘imaṃ paccattharaṇaṃ paccuddharāmī’’tiādinā vuttepi nevatthi doso. Puna adhiṭṭhātabbānīti saṅghāṭiādināmena adhiṭṭhātabbāni. Parikkhāracoḷakassa pana parikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehipi saṅghāṭiādimhi kate paccuddharitvā puna adhiṭṭhātabbanti natthi. Pubbe katādhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhitena pana tena saddhiṃ mahantatarameva dutiyaṃ paṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena adhiṭṭhātabbaṃ, same vā khuddake vā adhiṭṭhānakiccaṃ natthi. Sukhaparibhogatthanti vippavāsadosābhāvato yattha katthaci ṭhapetvā dhammassavanādinā kiccena aññattha aruṇaṃ uṭṭhāpetvā āgantvā nissajjanaṃ vināva paribhuñjituṃ sakkuṇeyyatāya sukhaparibhogatthaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ.

Anatirittapamāṇāti ‘‘dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā’’ti (pāci. 543) vuttappamāṇato anadhikapamāṇā. Paccuddharitvā vikappetabbāti vassikasāṭikabhāvato apanetvā vikappetabbā, hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikāvassikasāṭikabhāvato apanetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’tiādinā nayena vikappetabbāti vuttaṃ hoti. Aññathā hi ‘‘vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī’’ti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vakkhamānattā vassānamāsato paraṃ asati adhiṭṭhāne kiṃ paccuddhareyyāti ‘‘paccuddharitvā’’ti vacanameva nopapajjeyya.

Keci pana (sārattha. ṭī. 2.469) ‘‘yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti. Tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo, paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā’’ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyaṃ hoti anadhiṭṭhitaavikappitameva hi taṃ kālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaparihāraṃ labhati. Evaṃ kaṇḍupaṭicchādipi adhiṭṭhānavijahanato paraṃ dasāhaparihāraṃ labhati. Dasāhaṃ pana anatikkāmetvā vikappetabbā. Nahānatthāya anuññātattā vaṇṇabhedamattarattāpi cesā vaṭṭatīti vuttaṃ. ‘‘Dve pana na vaṭṭantī’’ti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ. ‘‘Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā, vikappetvā ca adhiṭṭhātabbā’’ti vadanti.

Pamāṇayuttanti ‘‘dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhaṃ dasā vidatthī’’ti (pāci. 531 ādayo) iminā pamāṇena yuttaṃ. Pamāṇikāti ‘‘sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyo’’ti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Yasmā bhikkhūnaṃ ticīvare paripuṇṇe, atthe ca sati parissāvanādīhi ‘‘anujānāmi, bhikkhave, parikkhāracoḷaka’’nti (mahāva. 357) bahūnaṃ pattatthavikaparissāvanādīnaṃ saṅgahavasena parikkhāracoḷādhiṭṭhānamanuññātaṃ, tasmā ‘‘parikkhāracoḷe gaṇanā natthī’’tiādi vuttaṃ. Bhagavatā hi yaṃ yaṃ bhikkhū labhanti, taṃ taṃ iminā vidhānena adhiṭṭhahitvā puna ‘‘yena yena parissāvanādinā attho hoti, taṃ taṃ katvā gaṇhantū’’ti anukampāya anuññātaṃ. Tenevāha ‘‘thavikāpī’’tiādi. Ādisaddena ‘‘etāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti asammukhādhiṭṭhānaṃ saṅgaṇhāti. ‘‘Senāsanaparikkhāratthāya dinnapaccattharaṇe cā’’ti iminā attano santakaṃ paṭikkhipati. Keci pana (sārattha. ṭī. 2.469) ‘‘anivāsetvā, apārupitvā ca kevalaṃ pañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhitaṃ vaṭṭatī’’ti vadanti, taṃ ayuttaṃ senāsanaparikkhāratthāya dinna’’nti paccattharaṇassa visesitattā. Bhisibibbohanapāvārakojavānampi senāsanaparikkhāratoyeva adhiṭṭhānakiccaṃ natthīti veditabbaṃ.

Adhiṭṭhitañca panetaṃ cīvaraṃ paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti āha ‘‘sabbañca paneta’’ntiādi. Tattha acchinditvā gahaṇenāti corādīhi acchinditvā gahaṇena. Hīnāyāvattanenāti gihibhāvāya āvattanena, vibbhamenāti attho, ‘‘sīlavantova hutvā gihī bhavissāmī’’ti setavatthanivāsanenāti vuttaṃ hoti. ‘‘Antimavatthuṃ ajjhāpannassa setavatthanivāso vā kāsāyacajanaṃ vā hīnāyāvattana’’nti keci. ‘‘‘Hīnāyāvattanenā’ti iminā bhikkhuniyā eva adhiṭṭhānavijahanaṃ gahitaṃ hoti. Sā hi yadā vibbhamati, tadā assamaṇī hoti. Bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti apare. Sikkhāpaccakkhānenāti liṅge ṭhitasseva sikkhāya paccakkhānena. Yo hi bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti, tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti. Kālaṅkiriyāyāti maraṇena. Liṅgaparivattanenāti purisaliṅgassa, itthiliṅgassa vā parivattanena, purisassa itthiliṅgapātubhāvena, itthiyā vā purisaliṅgapātubhāvenāti vuttaṃ hoti.

Kaniṭṭhaṅgulinakhapiṭṭhippamāṇenāti heṭṭhimaparicchedaṃ dasseti. Oratoti abbhantarato. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa pana ekasmiṃ paṭale chidde vā jāte, galite vā adhiṭṭhānaṃ na bhijjati. Khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace pana paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ karontassāpi adhiṭṭhānaṃ adhiṭṭhānameva. Vassānamāsātikkamenāpīti ettha pi-saddo sampiṇḍanattho. Tena na kevalaṃ pubbe vuttena dānādinā aṭṭhavidheneva kāraṇena vassikasāṭikā adhiṭṭhānaṃ vijahati, atha kho vassānamāsātikkamenapīti evamettha attho daṭṭhabbo. Esa nayo ābādhavūpasamenāpīti etthāpi. Vikappanasikkhāpadeti (pāci. 372 ādayo) pācittiye surāpānavaggassa navamasikkhāpade.

Taṃ atikkāmayatoti ettha tanti cīvaraṃ, kālaṃ vā parāmasatīti āha ‘‘taṃ yathāvuttajātippamāṇa’’ntiādi. Assāti bhikkhussa. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa aruṇena saddhiṃ. Divasasaddena cettha taṃdivasanissito aruṇo vutto. Idāni yassa ca nissajjitabbaṃ, yathā ca nissajjitabbaṃ, taṃ dassetuṃ ‘‘taṃ gahetvā’’tiādi vuttaṃ. Tatrāyaṃ nayoti tasmiṃ nissajjane ayaṃ vidhi. Aññathāpīti bhāsantarenāpi, yāya kāyaci bhāsāyapīti attho. Paṭibalenāti vattuṃ samatthena. Āyatiṃ saṃvareyyāsīti upari saṃvaramāpajjeyyāsi, saṃvutakāyavacīdvāro bhaveyyāsīti attho. Imāni ca ‘‘passasī’’tiādīni yathākkamaṃ paṭiggāhakadesakehi vattabbavacanāni. Tathā hi ‘‘passasī’’ti paṭiggāhakena vattabbavacanaṃ, ‘‘āma passāmī’’ti tadanudesakena vattabbavacanaṃ. ‘‘Āyatiṃ saṃvareyyāsī’’ti tadanuppaṭiggāhakena vattabbavacanaṃ, ‘‘sādhu suṭṭhu saṃvarissāmī’’ti tadanudesakena vattabbavacanaṃ. Iminā ca attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu, pana sambahulāsu vāti dvīsu vā sambahulāsu vā āpattīsu purimanayeneva vacanabhedo kātabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha ‘‘dve āpattiyo’’ti vā ‘‘sambahulā āpattiyo’’ti vā vacanabhedo kātabbo. Dvīsu, bahūsu vā vacanabhedo kātabboti ‘‘saṅgho imāni cīvarānī’’ti vatthuvasena vacanabhedo kātabbo.

Evaṃ saṅghassa nissajjanavidhiṃ dassetvā gaṇassa nissajjanavidhiṃ dassetuṃ ‘‘gaṇassa pana nissajjantenā’’tiādimāha. Tattha sesaṃ purimasadisamevāti nissajjanāpattippaṭiggahaṇanissaṭṭhacīvaradānesu ‘‘āyasmantāna’’ntiādinā vuttavacanabhedaṃ vinā avasesaṃ saṅghassa nissajjanādīsu vuttasadisamevāti attho.

Idāni puggalassa nissajjanavidhiṃ dassetuṃ ‘‘puggalassa panā’’tiādi vuttaṃ. Tattha dvīsu, tīsu vāti dvīsu, tīsu vā āpattīsu ceva dātabbacīvaresu ca. Yathā ca gaṇassa nissajjane, evaṃ dvinnaṃ nissajjanepi pāḷi veditabbā. Yadi hi viseso bhaveyya, yatheva ‘‘anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo – byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā’’tiādinā (mahāva. 168) nayena tiṇṇaṃ pārisuddhiuposathaṃ vatvā ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kattabbo – therena bhikkhunā ekaṃsaṃ uttarāsaṅga’’ntiādinā nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto, evaṃ idhāpi visuṃ pāḷiṃ vadeyya. Yasmā pana natthi, tasmā avatvāva gatoti gaṇassa vuttā pāḷiyevettha pāḷi. Āpattippaṭiggahaṇe pana ayaṃ viseso – yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattippaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti, evaṃ āpatti paṭiggahetabbā. Dvinnañhi ñattiṭṭhapanaṃ nāma natthi. Yadi siyā, dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya. Nissaṭṭhacīvaradānepi yathā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti eko vadati, evaṃ ‘‘mayaṃ imaṃ cīvaraṃ āyasmato demā’’ti vattuṃ vaṭṭati. Ito garukatarānipi hi ñattidutiyakammāni apaloketvā kātabbānīti vuttāni atthi, tesaṃ etaṃ anulomaṃ. Tenevāha ‘‘dvinnaṃ panā’’tiādi. Nissaṭṭhacīvaraṃ pana dātabbameva, adātuṃ na labbhati. Vinayakammamattameva hetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hoti. Tenāha ‘‘nissaṭṭhavatthu’’ntiādi.

Anissajjitvā paribhuñjantassa dukkaṭanti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasampi carati, ekameva dukkaṭaṃ. Mocetvā nivāseti vā pārupati vā, payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhāpentassa anāpatti. Aññassa taṃ paribhuñjatopi anāpatti. ‘‘Aññena kataṃ paṭilabhitvā paribhuñjatī’’tiādivacanañcettha (pārā. 570) sādhakaṃ. Dasāhaṃ anatikkantepi atikkantasaññino, vematikassa ca dukkaṭanti etthāpi ‘‘paribhuñjantassā’’ti ānetvā sambandhitabbaṃ. Atikkante anatikkantasaññinopīti dasāhaṃ atikkante cīvare ‘‘anatikkantaṃ ida’’nti evaṃ saññino, dasāhe vā atikkante ‘‘anatikkanto dasāho’’ti evaṃ saññino.

Idāni ‘‘anadhiṭṭhite adhiṭṭhitasaññino nissaggiya’’ntiādiāpattivāraṃ saṅgahetvā dassento ‘‘tathā’’tiādimāha. Tathāti yathā dasāhaṃ atikkante saññābhedena tikapācittiyaṃ, tathā anadhiṭṭhitādīsu sattasu vikappesu adhiṭṭhitādisaññābhedatoti attho. Tattha avissajjite vissajjitasaññinoti kassaci adinne apariccatte ‘‘dinnaṃ pariccattaṃ mayā’’ti evaṃ saññino. Anaṭṭhe naṭṭhasaññinoti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni, tāni ce corā haranti, tatresa attano cīvare anaṭṭhe naṭṭhasaññī hoti, tassa naṭṭhasaññino. Esa nayo avinaṭṭhādīsupi. Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.

Vissajjiteti (pārā. aṭṭha. 2.469) aññassa dinne. Kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ? ‘‘Imaṃ tuyhaṃ demi, dadāmi, dajjāmi, oṇojemi, pariccajāmi, vissajjāmi, nissajjāmī’’ti vā vadati, ‘‘itthannāmassa demi…pe… nissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ, suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissasī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ, duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ, sace pana eko ‘‘gaṇhāhī’’ti vadati, itaro ‘‘na gaṇhāmī’’ti vadati, puna so ‘‘dinnaṃ mayā tuyhaṃ, gaṇhāhī’’ti vadati, itaropi ‘‘na mayhaṃ iminā attho’’ti vadati. Tato purimopi ‘‘mayā dinna’’nti dasāhaṃ atikkāmeti, pacchimopi ‘‘mayā paṭikkhitta’’nti, kassāpattīti? Na kassaci. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ. Yo pana adhiṭṭhāne vematiko, tena kiṃ kātabbaṃ? Vematikabhāvaṃ ārocetvā ‘‘sace anadhiṭṭhitaṃ bhavissati, evaṃ me kappiyaṃ hotī’’ti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti.

Yathā ca idaṃ, evaṃ ito parānipīti yathā idaṃ atirekacīvaradhāraṇasikkhāpadaṃ ācāravipatti, evaṃ ito parānipi sikkhāpadāni ācāravipattiyevāti attho. Tenāha ‘‘ubhatopātimokkhesū’’tiādi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattāti –

‘‘Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā ‘yo te vihāre vasati, so bhikkhu arahā’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā’’ti (pari. 287) –

Evaṃ pārājikādivasena ṭhapetvā dubbhāsitaṃ ājīvavipattipaccayā cha āpattikkhandhā paññattā. Diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti samanubhāsanāya pāpikāya diṭṭhiyā appaṭinissajjane ñattiyā dukkaṭaṃ, kammavācāpariyosāne pācittiyanti evaṃ diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattā. Etthāti vipattikathāsu.

Gaṇanupagatāti divasagaṇanaṃ upagatabhāvo. Aññehi ‘‘imaṃ cīvaraṃ itthannāmassa demā’’ti parahatthe dinnampi ‘‘na tāva taṃ gaṇanupagaṃ, yāva na hatthaṃ gacchatī’’ti (mahāva. 259) cammakkhandhake vuttattā yāva āharitvā vā na dinnaṃ, ‘‘tumhākaṃ, bhante, cīvaraṃ uppanna’’nti pahiṇitvā vā anārocitaṃ, tāva divasagaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati. Yadā pana ānetvā dinnaṃ hoti, ‘‘uppanna’’nti vā sutaṃ, tato paṭṭhāya gaṇanupagaṃ hoti, antodasāhe adhiṭṭhātabbaṃ. Kathinasaññitaṃ samuṭṭhānamassāti kathinasamuṭṭhānaṃ, tatiyachaṭṭhasamuṭṭhānavasena dvisamuṭṭhānanti attho. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akaraṇena kāyavācato, citte pana sati kāyavācācittato ca samuṭṭhātīti vuttaṃ hoti. Anadhiṭṭhānāvikappanavasena āpajjanato akiriyaṃ. Ajānantopi āpajjatīti nosaññāvimokkhaṃ. Kāyadvāre ca vacīdvāre ca kattabbākaraṇato kāyakammaṃ vacīkammaṃ.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

Bhikkhunāti bhikkhussāti attho, sāmiatthe cetaṃ karaṇavacanaṃ. Tenāha ‘‘purimasikkhāpade viyā’’tiādi. Atha kasmā karaṇavaseneva karaṇavacanassa atthaṃ aggahetvā sāmivasena attho veditabboti āha ‘‘karaṇavasena hī’’tiādi. ti kāraṇatthe nipāto. Chinnapalibodhoti chinnacīvarāvāsapalibodho. Ekāva ratti ekarattaṃ, samāsantagatassa atthaṃ. Tiṇṇaṃ cīvarānaṃ samāhāroti ticīvaraṃ. Tena ticīvarena, tīhi cīvarehīti attho. Ekena vippavutthopi (pārā. aṭṭha. 2.475-476) hi ticīvarena vippavuttho nāma hoti paṭisiddhapariyāpannena vippavutthattā, avayavepi vā samudāyavohārato. Tenāha ‘‘ticīvarādhiṭṭhānanayenā’’tiādi.

Idāni vippavāsalakkhaṇavavatthāpanatthaṃ ‘‘gāmo ekūpacāro’’tiādimāha. Tattha nivesananti udositādīnaṃ vasena akatāya patissayavikatiyā adhivacanaṃ. Udositoti (pārā. aṭṭha. 2.482-487) yānādīnaṃ bhaṇḍānaṃ sālā. Yo ‘‘udavasito’’tipi vuccati. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. ‘‘Aṭṭoti bahalabhittikagehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hotī’’ti apare. ‘‘Aṭṭākārena karīyatī’’tipi vadanti. Māḷoti ekakūṭasaṅgahito caturassapāsādo, ekakūṭasaṅgahito vā anekakoṇavanto patissayaviseso. ‘‘Māḷoti vaṭṭākārena katasenāsana’’nti apare. Pāsādoti dīghapāsādo, aḍḍhayogādibhedo aṭṭamāḷahammiyavajjito sabbo vā pāsādo. Hammiyanti muṇḍacchadanapāsādo. ‘‘Candiyaṅgaṇayutta’’nti apare. Nāvāti thalaṭṭhaudakaṭṭhavasena dvidhā nāvā. Satthoti jaṅghasattho, sakaṭasattho vā. Dhaññakaraṇanti (pārā. aṭṭha. 2.491-494) khalaṃ vuccati. Ārāmoti pupphārāmo, phalārāmo vā. Vihāroti saparikkhitto vā aparikkhitto vā sakalo āvāso. ‘‘Gehampī’’ti keci. Nivesanādīni cettha gāmato bahi niviṭṭhāni gahitāni. Antogāme ṭhitānaṃ pana gāmaggahaṇeneva gahitattā gāmaparihāroyevāti. ‘‘Nivesanādayo hammiyapariyosānā gāmaparikkhepato bahi niviṭṭhā’’ti apare. Hatthapāsātikkameti ettha hatthapāso nāma aḍḍhateyyaratanappamāṇo padeso, tassa atikkamo hatthapāsātikkamo, tasmiṃ hatthapāsātikkame. Hatthapāsabbhantare pana vatthuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti, nissaggiyameva hoti.

Ayaṃ panettha vinicchayo – sace (pārā. aṭṭha. 2.477-478) gāmo ekassa rañño vā bhojakassa vā vasena ekakulassa hoti, pākārādinā parikkhittattā ekūpacāro ca, evarūpe gāme cīvaraṃ nikkhipitvā tasmiṃ gāmabbhantare yathārucitaṭṭhāne vasitabbaṃ, sace aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vasitabbaṃ, tassa gharassa samantato hatthapāsā vā na vijahitabbaṃ.

Sace gāmo vesālikusinārādayo viya nānārājūnaṃ vā bhojakānaṃ vā hoti, vuttappakārena parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vā vatthabbaṃ, tassa gharassa hatthapāsā vā na vijahitabbaṃ. Yassā vīthiyā gharaṃ hoti, tassā vīthiyā tassa gharassa sammukhāṭṭhāne sabhāyaṃ vā gharadvāre vā vatthabbaṃ, tesaṃ sabhādvārānaṃ hatthapāsā vā na vijahitabbaṃ.

Sace so gāmo aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā tassa hatthapāse vā vatthabbaṃ. Nivesane pana sace ekakulassa nivesanaṃ hoti, parikkhittañca, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ ce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ.

Sace nānākulassa nivesanaṃ hoti, parikkhittañca, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇadvāramūle vā tesaṃ gabbhadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ ce, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ. Esa nayo udositādīsupi.

Sattho pana jaṅghasattho vā hotu, sakaṭasattho vā. Sace ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Sace (pārā. aṭṭha. 2.489) sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati, antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti antopaviṭṭho, gāmaparihāro ceva nadiparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti, satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge, goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ, tattha vasitabbaṃ.

Khettepi (pārā. aṭṭha. 2.490) sace ekakulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Sace aparikkhittaṃ, hatthapāsā cīvaraṃ na vijahitabbaṃ. Sace nānākulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā khettadvāramūle vā vatthabbaṃ, tassa hatthapāsā vā na vijahitabbaṃ. Sace aparikkhittaṃ, cīvaraṃ hatthapāsā na vijahitabbaṃ. Esa nayo dhaññakaraṇārāmesu dvīsupi. Vihāre pana nivesane vuttasadisova vinicchayo.

Rukkhamūle pana yaṃ majjhanhike kāle samantā chāyā pharati, tasmiṃ ṭhāne aviraḷe padese tassa chāyāya phuṭṭhokāsassa antoyeva nikkhipitabbaṃ. Sace viraḷasākhassa rukkhassa ātapena phuṭṭhokāse ṭhapeti, aruṇuggamane ca so bhikkhu tassa hatthapāse na hoti, aññasmiṃ ṭhāne tassa chāyāyapi hoti, nissaggiyaṃ hoti. Sace nānākulassa rukkho hoti, cīvarassa hatthapāsā na vijahitabbaṃ.

Ajjhokāse pana viñjhāṭaviādīsu araññesupi samuddamajjhe macchabandhānaṃ agamanapathadīpakesupi cīvaraṃ ṭhapetvā tato samantā sattabbhantare padese yattha katthaci vasitabbaṃ, ito aññattha vasanto vippavuttho nāma hotīti daṭṭhabbaṃ.

Imassa pana vitthārassa idha avuttattā, samantapāsādikāyañca vuttattā ‘‘ayamettha saṅkhepo’’tiādi vuttaṃ. Etthāti ‘‘ticīvarena vippavaseyyā’’ti etasmiṃ pade. Saṅkhepoti saṅkhepavaṇṇanā. Ettha pana pāḷiyaṃ (pārā. 477) ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā avisesena mātikaṃ nikkhipitvāpi gāmanivesanaudositakhettadhaññakaraṇaārāmavihārānaṃ ekūpacāranānūpacāratā ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca aparikkhitto cā’’tiādinā (pārā. 478) parikkhittāparikkhittavasena vibhattā. Aṭṭamāḷapāsādahammiyanāvāsattharukkhamūlaajjhokāsānaṃ pana evaṃ avatvā ‘‘ekakulassa aṭṭo hoti, nānākulassa aṭṭo hotī’’tiādinā (pārā. 484) nayena ekakulanānākulavasena ca ante ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāroti (pārā. 494) ca evaṃ ekūpacāranānūpacāratā vibhattā. Tasmā gāmādīsu parikkhittaṃ ekūpacāraṃ, aparikkhittaṃ nānūpacāranti ca, aṭṭādisu yaṃ ekakulassa, taṃ ekūpacāraṃ, yaṃ nānākulassa, taṃ nānūpacāranti ca gahetabbaṃ. Ajjhokāse vuttanayena gahetabbaṃ. Upacāroti hi ‘‘gāmo ekūpacāro nānūpacāro’’tiādīsu dvāraṃ, ‘‘ajjhokāso ekūpacāro’’ti ettha samantā sattabbhantarasaṅkhātaṃ pamāṇanti apare.

Aññatra bhikkhusammutiyāti bhikkhuno saṅghena dinnā sammuti bhikkhusammuti, taṃ vināti attho. Tenāha ‘‘yaṃ saṅgho’’tiādi. Avippavāsasammutiṃ detīti avippavāsā sammuti, avippavāsāya vā sammuti avippavāsasammuti, taṃ ñattidutiyena kammena detīti attho.

Santaruttarenāti ‘‘antara’’nti antaravāsako vuccati, ‘‘uttara’’nti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ, tena santaruttarena, saha antaravāsakena uttarāsaṅgenāti attho. Antoaruṇe paccuddhaṭeti nivattitvā sampāpuṇitumasakkontena tattheva ṭhatvā anto aruṇe paccuddhaṭe. Paccāgantabbanti yathā rogo na kuppati, tathā puna cīvarassa ṭhapitaṭṭhānaṃ āgantabbaṃ. Yato paṭṭhāya hi satthaṃ vā pariyesati, ‘‘gacchāmī’’ti ābhogaṃ vā karoti, tato paṭṭhāya vaṭṭati. ‘‘Na dāni gamissāmī’’ti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti. Tenāha ‘‘tattheva vā ṭhitena paccuddharitabba’’nti. Soti yassa sammuti dinnā, so rogo. Laddhakappiyameva puna sammutidānakiccaṃ natthīti adhippāyo.

Adhiṭṭhitacīvaratāti ticīvarādhiṭṭhānanayena adhiṭṭhitacīvaratā. Vippavāso nāma yadi baddhasīmāyaṃ cīvaraṃ hoti, tato bahi aruṇuṭṭhāpanaṃ. Atha abaddhasīmāyaṃ, yathāvuttagāmādīnaṃ bahi hatthapāsātikkame aruṇuṭṭhāpanaṃ. Baddhasīmāyaṃ pana yattha katthaci cīvaraṃ ṭhapetvā antosīmāyameva yattha katthaci vasituṃ vaṭṭati. Idha apaccuddharaṇaṃ akiriyāti sambandho.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Akālacīvarasikkhāpadavaṇṇanā

Purimasikkhāpade viya etthāpi bhikkhunāti sāmiatthe karaṇavacananti āha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā’’tiādi. ‘‘Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti (pārā. 500) padabhājaniyaṃ vuttattā ‘‘yvāyaṃ anatthate kathine’’tiādimāha. Yvāyaṃ cīvarakālo vuttoti sambandho. Vassānassāti vassānasaṅkhātassa utuno. Pacchimo māso nāma cīvaramāso. Tasmiñhi anatthatepi kathine uppannaṃ cīvaraṃ anadhiṭṭhitaṃ, avikappitaṃ ṭhapetuṃ vaṭṭati. Pañca māsāti pacchimakattikamāso, hemantikā cattāro cāti pañca māsā. Aññadāti anatthate kathine ekādasamāse, atthate kathine sattamāse. Kālepīti ‘‘anatthate kathine cīvaramāso, atthate kathine pañca māsā’’ti yathāvuttacīvarakālepi. ‘‘Ādinā nayenā’’ti iminā ‘‘dadāmi dajjāmī’’tiādīnaṃ (pārā. aṭṭha. 2.469) saṅgaho. Kiñcāpi cetāni sabbāni ‘‘akālacīvara’’nti vuttāni, tathāpi piṭṭhisamayeyeva uppannāni ‘‘akālacīvara’’nti idhādhippetāni.

‘‘Kāle saṅghassa idaṃ akālacīvara’’nti dinnaṃ pana akālacīvarasāmaññato atthuddhāravasena vuttaṃ. Yathā piṭṭhisamaye uppannaṃ cīvaraṃ vuṭṭhavassehi, sesehi ca sammukhībhūtehi bhājetuṃ labbhatīti akālacīvaraṃ nāma jātaṃ, tathevidampīti tadidaṃ akālacīvarasāmaññaṃ. Yadi evaṃ ‘‘puggalassa vā idaṃ tuyhaṃ ‘dammī’tiādinā nayena dinna’’nti kasmā vuttaṃ, na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotīti? Nāyaṃ virodho, ādissa dānasāmaññato labbhamānamatthaṃ dassetuṃ tathā vuttanti. Attano vā dhanenāti attano kappāsasuttādinā dhanena. Imassa ‘‘uppajjeyyā’’ti iminā sambandho veditabbo. ‘‘Sīmāya detī’’tiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā.

‘‘Parikkhepārahaṭṭhānenā’’ti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassapi anto upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi sīmāpariyantagatameva veditabbaṃ. Āvāse vaḍḍhante vaḍḍhatīti sace upacārato abahibhūto hutvā āvāso vaḍḍhatīti adhippāyo. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. ‘‘Sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇātī’’ti (mahāva. aṭṭha. 379) samantapāsādikāyaṃ vuttaṃ. Bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanānīti āgantukagamikānaṃ bhikkhunīnaṃ ārāmapavesanāpucchanaṃ, senāsanāpucchanañcāti attho. Tathā hi āgantukāya bhikkhuniyā ārāmapavesanaṃ āpucchitabbaṃ, gamikāya saṅghikaṃ dasavidhaṃ senāsanaṃ. Ettha ca kiñcāpi ‘‘bhikkhunīna’’nti vuttaṃ, gamikassa pana bhikkhussāpi imissāyeva sīmāya vasena senāsanāpucchanaṃ veditabbaṃ.

Parivāsamānattārocananti pārivāsikamānattacārīnaṃ parivāsārocanaṃ, mānattārocanañca. Vassacchedanissayasenāsanaggāhādividhānanti vassacchedavidhānaṃ, nissayaggāhavidhānaṃ, senāsanaggāhavidhānanti attho. Ādisaddena nissayapaṭippassaddhi, lābhaggāho āgantukavattaṃ pūretvā ārāmapavesananti evamādikaṃ saṅgaṇhāti. Imissāva sīmāya vasenāti upacārasīmāyevāti yathāsambhavaṃ anto, bahi ca imassa sabbassa labbhanato vuttaṃ.

Lābhatthāya ṭhapitā sīmā lābhasīmā (mahāva. 379), sā ca kho neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho lābhadāyakehi. Tenāha ‘‘yaṃ rājarājamahāmattādayo’’tiādi. Samantāti vihārassa samantā. Yanti suṅkasassādi. ‘‘Sīmaṃ ṭhapentī’’ti pāṭhaseso. Ekassa rañño āṇāpavattiṭṭhānanti coḷabhogo keraḷabhogoti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dvidhā āpo gato etthāti dīpo, oghena anajjhotthato bhūmibhāgo, sova sīmā dīpasīmā. Tenāha samuddantenā’’tiādi. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnāti āha ‘‘ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā’’ti.

Sesāti khaṇḍasīmādayo. Khaṇḍasīmāya demāti dinnanti khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘khaṇḍasīmāyaṃ saṅghassa demā’’ti dinnaṃ. Khaṇḍasīmāya ṭhite rukkhe vā pabbate vā ṭhitopi heṭṭhā vā pathavivemajjhagatopi khaṇḍasīmāyeva ṭhitoti veditabbo. Samānasaṃvāsasīmāya dinnanti ‘‘samānasaṃvāsasīmāya dammī’’ti dinnaṃ. Esa nayo sesesupi. Khaṇḍasīmā sīmantarikaṭṭhānaṃ na pāpuṇāti tattha samānasaṃvāsasīmāya abhāvatoti adhippāyo. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānāttaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vuttattā. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti. Abbhantarasīmāudakukkhepasīmāsu dinnanti tattha uposathādiatthāya sannipatite disvā ‘‘imissā abbhantarasīmāya demā’’tiādinā dinnaṃ. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisova vinicchayoti āha ‘‘janapadasīmādīsū’’tiādi. Ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhatīti ekopi gantvā idha vassaggena bhājetvā gahetvā āgantuṃ labhatīti attho. Ekoti sabhāgo eko bhikkhu, ayampi bhāgameva gahetuṃ labhati. Tenāha ‘‘sabhāgānaṃ bhāgaṃ gaṇhātī’’ti.

Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayaṃ vatvā idāni yo ‘‘asukasīmāyā’’ti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, tattha vinicchayaṃ dassetuṃ ‘‘yo pana vihāraṃ pavisitvā’’tiādimāha. Kataranti katarasīmaṃ. Ahametaṃ bhedaṃ na jānāmīti ahaṃ ‘‘asukā sīmā’’ti etaṃ vibhāgaṃ na jānāmi. Upacārasīmaṭṭhehi bhājetabbaṃ lābhassa upacārasīmāya paricchinnattāti adhippāyo. ti samānalābhakatikā.

Yattha mayhaṃ dhuvakārā karīyantīti (mahāva. aṭṭha. 379) ettha yasmiṃ vihāre tassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati. Yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso vā kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi. Tenāha ‘‘yattha tassa pākavattaṃ vā vattatī’’tiādi. Tattha pākavattanti dānavattaṃ. Vattatīti pavattati. Yatoti yasmā vihārā. Yatthāti yasmiṃ vihāre. Sabbatthāti sabbesu vihāresu. Mātikaṃ āropetvāti ekasmiṃ vihāre bhikkhū bahutarā, ekasmiṃ thokatarā, ekañca vatthaṃ, dhuvakāraṭṭhānañca bahukaṃ, kattha demāti pucchitvā, yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

Saṅghassa dammīti dinnanti ‘‘imāni cīvarāni saṅghassa dammī’’ti evaṃ dinnaṃ. Tato bahiddhāpīti upacārasīmāto bahiddhāpi. Tehi saddhinti upacārasīmāgatehi saddhiṃ. Ekābaddhānañca pāpuṇāti parisāvasena vaḍḍhitā sīmā hotīti katvāti adhippāyo. Tasmāti yasmā upacārasīmāgatānaṃ pāpuṇāti, yasmā ca tato bahiddhāpi upacārasīmokkantehi ekābaddhānaṃ pāpuṇāti, tasmā. Tesanti upacārasīmāgatānaṃ, tato bahiddhā tehi saddhiṃ ekābaddhānañca. Gāhate satīti antevāsikādike gaṇhante sati. Asampattānampīti upacārasīmāyaṃ ṭhitehi ghaṇṭiṃ paharitvā kālaṃ ghosetvā lābhabhājanaṭṭhānaṃ asampattānampi upacārasīmāya paviṭṭhānaṃ, tehi vā saddhiṃ ekābaddhānaṃ hutvā attano vihāradvāre vā antovihāreyeva vā ṭhitānañcāti attho. Bhāgo dātabboti saṅghanavakassa dinnepīti adhippāyo. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti. Dutiyabhāgato vassaggena dātabbaṃ.

Sace pana ‘‘bahiupacārasīmāyaṃ ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Yadi pana vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā. Ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

‘‘Asukavihāre kira bahucīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāya cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttanayena veditabbo.

Evaṃ vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayaṃ vatvā idāni bahiupacārasīmāyaṃ bhikkhuṃ disvā ‘‘saṅghassa dammī’’ti dinnesu vinicchayaṃ dassetuṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Ekābaddhaparisāya pāpuṇātīti sace yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇātīti attho. Ekābaddhatā cettha dvādasahatthabbhantarato paricchinditabbā. Tenāha ‘‘ye panā’’tiādi.

Ubhatosaṅghassa dinnanti (mahāva. aṭṭha. 379) ‘‘ubhatosaṅghassa dammī’’ti dinnaṃ. ‘‘Dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbanti dve bhāge same katvā eko bhāgo bhikkhūnaṃ, eko bhāgo bhikkhunīnaṃ dātabbo. Gahetuṃ labhati ubhatosaṅghaggahaṇena gahitattāti adhippāyo. Cetiyassāti thūpādino. Tañhi dhātāyatanādibhāvena citattā, lokassa cittīkāraṭṭhānatāya ca ‘‘cetiya’’nti vuccati. Na koci visesoti āha ‘‘idha pana cetiyassā’’tiādi.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva. Ayaṃ pana vāro yathāvutteneva nayena ñāyatīti katvā idha na vutto. Samantapāsādikāyaṃ (mahāva. aṭṭha. 379) pana vuttoyeva.

Na majjhe bhinditvā dātabbaṃ ‘‘bhikkhunīna’’nti puggalikavasena vuttattā. Puggalo visuṃ na labhatīti pubbe viya visuṃ puggalikakoṭṭhāsaṃ na labhati. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattabbaṭṭhānato ekameva koṭṭhāsaṃ labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati. Tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ. Tenāha ‘‘cetiyassa cāti vutte panā’’tiādi.

Tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisamevāti tehi bhikkhūhi bhikkhunīhi saddhiṃ puggalassa ca cetiyassa ca gahaṇaṃ anantaranayasadisamevāti attho. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvāva bhājetabbanti vuttaṃ hoti. Puggalassa visuṃ na labbhatīti puggalassa visuṃ paṭivīso na labbhati, vassaggena ekova labbhatīti attho. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti āha ‘‘cetiyassa pana labbhatī’’ti. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Cetiyassa pana labbhatiyevāti ‘‘bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti attho. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Etthāha – yaṃ panetarahi (mahāva. aṭṭha. 379) paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Vuccate – mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyapūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhusaṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāyaṃ bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

Vassaṃvuṭṭhasaṅghassa dammīti vadatīti (mahāva. aṭṭha. 379) ‘‘vassaṃvuṭṭhasaṅghassa imāni cīvarāni dammī’’ti vadati. Tesaṃ bahisīmaṭṭhānampi pāpuṇātīti atthate kathine bahisīmaṭṭhānampi yāva kathinassa ubbhārā pāpuṇāti, tasmā disāpakkantassāpi sati paṭiggāhake dātabbaṃ. Anatthate pana kathine antohemante, evañca pana vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇāti. Yattha katthacīti yesu kesuci vihāresu. Evaṃ vadatīti ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati. Tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti piṭṭhisamaye uppannattā. Sace pana ‘‘vassaṃ vasantānaṃ dammī’’ti vadati, antovasseyeva vassaṃ vasantāva labhanti, chinnavassā na labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu, anatthataṃ vā, atītavassaṃvuṭṭhānaṃyeva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disā pakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājitabbaṃ.

Yehi nimantitehi yāgu pītāti (mahāva. aṭṭha. 379) nimantitehi yehi bhikkhūhi yāgu pītā, yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu, animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hotū’’ti vadati, sabbesaṃ pāpuṇāti. Bhattakhajjakādīhīti ettha ādisaddenapi cīvarasenāsanabhesajjānaṃ gahaṇaṃ.

Puggalassāti (mahāva. aṭṭha. 379) sammukhāsammukhabhūtassa puggalassa. Tenāha ‘‘idaṃ cīvara’’ntiādi. Sace pana ‘‘idaṃ tumhākañceva tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato, gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Etthāti aṭṭhasu mātikāsu. Yadi pana ayamettha saṅkhepakathā, vitthāro pana kathaṃ ñātabboti āha ‘‘samantapāsādikāyaṃ vutto’’ti. Samantapāsādikāyaṃ cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttoti attho.

‘‘Ñātakehi vā me cīvaratthāya pesitaṃ, mittehi vā pesitaṃ, te ābhate cīvare dassantī’’ti evaṃ ñātito vā mittato vā paccāsā hotīti veditabbaṃ. Kappiyabhaṇḍenāti kappāsasuttādinā attano dhanena. Saṇhanti sukhumaṃ. Aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbanti aññaṃ mūlacīvarasadisaṃ paccāsācīvaraṃ labhitvāyeva māsabbhantare kāretabbaṃ. Tañca kho satiyāyeva paccāsāya, asatiyā pana paccāsāya mūlacīvaraṃ dasāhaṃ ce sampattaṃ, tadaheva adhiṭṭhātabbaṃ. Tenāha ‘‘sace na labhatī’’tiādi. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ thūlapaccāsācīvarampi sandhāya vuttaṃ. Pi-saddena na kevalaṃ mūlacīvaramevāti dasseti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

‘‘Amhākameva ñātī’’ti ñāyatīti ñāti, sāva ñātikā, na ñātikā aññātikā, tāya aññātikāya. Tenāha ‘‘na ñātikāyā’’ti. Mātito vā pitito vāti mātipakkhato vā pitipakkhato vā. Yāva sattamaṃ yuganti (pārā. aṭṭha. 2.503-505) yāva sattamassa purisassa, sattamāya vā itthiyā āyuppamāṇaṃ, yāva pitāmahayugaṃ pitāmahiyugaṃ mātāmahayugaṃ mātāmahiyuganti vuttaṃ hoti. Atha vā yāva sattamaṃ yuganti yāva sattamadvandanti attho. Yugasaddo cettha ekasesanayena daṭṭhabbo ‘‘yugo ca yugo ca yugā’’ti. Evañhi tattha tattha dvandaṃ gahitaṃ hoti. Kenaci ākārena asambaddhāyāti bhātubhaginibhāgineyyaputtapaputtādīsu yena kenaci ākārena asambaddhāya. Pitā, pitupitā, tassa pitā, tassāpi pitāti evaṃ yāva sattamā yugā, pitā, pitumātā, tassā pitā ca mātā ca bhātā ca bhaginī ca, puttā ca, dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, pitā, pitubhātā, pitubhaginī, pituputtā, pitudhītaro, tesampi puttadhītuparamparāti evampi yāva sattamā yugā, mātā, mātumātā, tassā mātā, tassāpi mātāti evaṃ yāva sattamā yugā, mātā, mātupitā, tassa pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, mātā, mātubhātā, mātubhaginī, mātuputtā, mātudhītaro, tesampi puttadhītuparamparāti evampi yāva sattamā yugā, tāva neva mātusambandhena, na pitusambandhena yā sambaddhā, sā ‘‘aññātikā nāmā’’ti vuttaṃ hoti.

Sākiyāniyo viyāti pañcasatamattā sākiyāniyo viya. Nidassanamattañcetaṃ, tasmā bhikkhubhāve ṭhatvā parivattaliṅgā bhikkhuniyopi idha suddhabhikkhusaṅghe ‘‘upasampannā’’ icceva veditabbā. Ubhatosaṅghe vāti bhikkhunisaṅghe ñatticatutthena, bhikkhusaṅghe ñatticatutthenāti evaṃ ubhatosaṅghe vā. Purāṇacīvaranti ettha cīvaranti nivāsanapārupanupagameva adhippetanti āha ‘‘rajitvā’’tiādi. Kappaṃ katvāti kappabinduṃ datvā. ‘‘Iminā adinnakappaṃ pācittiyavatthu na hotīti dassetī’’ti (sārattha. ṭī. 2.505) vadanti. Paribhogasīsenāti kāyena phusitvā paribhogasīsena. Aṃseti jattumhi. Matthaketi sīsamatthake. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati, hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena asamphusanto gacchati, ayaṃ paribhogo nāma na hoti.

Kāyavikāraṃ vā karotīti yathā sā ‘‘dhovāpetukāmo aya’’nti jānāti, evaṃ kāyavikāraṃ karoti. ‘‘Antodvādasahatthe okāse ṭhatvā upari vā khipatī’’ti iminā upacāraṃ muñcitvā orato khipantassa anāpattīti dasseti. Aññassa vā hatthe pesetīti antodvādasahatthe okāse ṭhatvā sikkhamānasāmaṇerasāmaṇeriupāsakaitthiyādīsu yassa kassaci aññassa hatthe vā peseti. Soti upāsako ca sāmaṇero ca. Upasampajjitvā dhovatīti ettha upāsako liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati, sāmaṇero liṅge parivatte bhikkhunīsu upasampajjitvā dhovatīti yathāyogaṃ attho gahetabbo. Sace pana bhikkhuniyā hatthe dinnaṃ hoti, sace liṅge parivatte dhovati, vaṭṭati.

Ettha ca ekassa tikkhattuṃ nissajjanābhāvato tīṇipi kārentassa ekena nissaggiyaṃ, dvīhi dve dukkaṭāni. Dve kārentassa ekena nissaggiyaṃ, dutiyena dukkaṭaṃ. Tenāha ‘‘dhovanādīni tīṇī’’tiādi. ‘‘Ekena vatthunā’’ti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Sace pana ‘‘imaṃ cīvaraṃ rajitvā dhovitvā ānehī’’ti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati, nissaggiyena dukkaṭameva, evaṃ sabbesu viparītavacanesu nayo netabbo. Sace pana ‘‘dhovitvā ānehī’’ti vuttā dhovati ceva rajati ca, dhovāpanapaccayā eva āpatti, rajane anāpatti. Evaṃ sabbattha. Tenāha ‘‘sace pana‘dhovā’ti vuttā’’tiādi. Bhikkhūnaṃ vasena ekato upasampannāya dhovāpentassa yathāvatthukamevāti āha ‘‘bhikkhunisaṅghavasenā’’tiādi.

Aññassa vā santakanti aññassa santakaṃ purāṇacīvaraṃ dhovāpentassāti attho. Nisīdanapaccattharaṇanti aññassa vā attano vā santakaṃ nisīdanañceva paccattharaṇañca. Nivāsanapārupanupagasseva ca idha ‘‘purāṇacīvara’’nti adhippetattā attano santakampi nisīdanapaccattharaṇaṃ dhovāpentassa dukkaṭameva hoti, na nissaggiyaṃ. Avuttā vā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭṭhacīvaraṃ disvā ṭhapitaṭṭhānato vā gahetvā, ‘‘detha ayya, dhovissāmī’’ti āharāpetvā vā dhovati ceva rajati ca ākoṭeti ca, ayaṃ avuttā dhovati nāma. Yāpi ‘‘imaṃ cīvaraṃ dhovā’’ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno vacanaṃ sutvā ‘‘āharathayya, ahaṃ dhovissāmī’’ti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti, ayampi avuttā dhovati nāma.

Aññaṃ vā parikkhāranti upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanamañcapīṭhataṭṭikādiṃ yaṃ kiñci. ‘‘Upacāre ṭhatvā’’ti vacanato pesitvā dhovanepi anāpatti. Upacāreti antodvādasahatthe okāse.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Channanti khomādīnaṃ channaṃ cīvarānaṃ majjhe. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā. Pi-saddena dhammakathaṃ kathentassa catasso parisā cīvarāni ca nānāvirāgavatthāni ca āharitvā pādamūle ṭhapenti, upacāre vā ṭhatvā upari khipanti, ‘‘sace sādiyati, paṭiggahitamevā’’ti ettha vattabbameva natthīti dasseti. Khipatūti divā vā rattibhāge vā khipatu. Paṭiggahitameva hotīti kiñcāpi ‘‘idaṃ bhikkhuniyā, idaṃ aññesa’’nti ñātuṃ na sakkā, tathāpi acittakabhāvena gahitameva hoti. Yassa kassaci pana anupasampannassāti sikkhamānasāmaṇerasāmaṇeriupāsakaupāsikādīsu yassa kassaci anupasampannassa. Ṭhapitanti bhikkhuniyā ṭhapitaṃ. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘assāmikaṃ ida’’nti saññaṃ uppādetvā. Assāmikañhi ‘‘paṃsukūla’’nti vuccati. Iminā ‘‘amhākamatthāya ṭhapita’’ntiādikāya saññāya gahetuṃ na vaṭṭatīti dasseti. Aññatra pārivattakāti parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā diyyamānaṃ, taṃ vināti attho. Tenāha ‘‘yaṃ antamaso harīṭakakkhaṇḍampī’’tiādi. Ābhogaṃ katvāti cittena samannāharitvā. Sace bhikkhunī vassāvāsikampi deti, tampi yathāvuttavidhānaṃ akatvā gahetuṃ na vaṭṭatīti veditabbaṃ.

Paṭilābhenāti gahaṇena. Tikapācittiyanti tīṇi parimāṇāni assāti tikaṃ,tikañca taṃ pācittiyañcāti tikapācittiyaṃ, aññātikāya ñātikasaññivematikaaññātikasaññīnaṃ vasena tīṇi pācittiyānīti attho. Ekatoupasampannāyāti bhikkhunīnaṃ santike upasampannāya. Tāya hi hatthato aññatra pārivattakā cīvaraṃ paṭiggaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyameva. ‘‘Pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre’’ti iminā bhisicchavimpi saṅgaṇhāti. Sā hi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhaṃ na gacchatīti neva adhiṭṭhānupagā, na vikappanupagā ca. Vuttañhi samantapāsādikāyaṃ ‘‘sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevā’’ti (pārā. aṭṭha. 2.514). ‘‘Hatthato cīvaraṃ paṭiggaṇhātī’’ti vacanato pana aññātikāya bhikkhuniyā pesitaggahaṇepi anāpatti. Paṭiggahaṇato, parivattanākaraṇato ca kiriyākiriyaṃ.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

Gehassa pati jeṭṭhoti gahapati, taṃ gahapatiṃ, idha pana apabbajito yo koci manusso adhippeto. Tenāha ‘‘bhikkhūsu apabbajitamanussa’’nti. Eseva nayo gahapatāninti etthāpi. ‘‘Viññāpeyyā’’ti idaṃ suddhakattuatthe ca hetukattuatthe ca vattatīti āha ‘‘yāceyya vā yācāpeyya vā’’ti. Yācāpanañcettha attano atthāyevāti daṭṭhabbaṃ. Evañca pana katvā ‘‘anāṇattika’’nti idaṃ samatthitaṃ hoti. Aññatra samayāti sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo, dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyati, taṃ samayaṃ ṭhapetvāti attho. Tenāha ‘‘yo acchinnacīvaro vā hotī’’tiādi. Tattha rājādīsu yehi kehici acchinnaṃ cīvaraṃ etassāti acchinnacīvaro. Yathāha ‘‘acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hotī’’ti. Aggiādīsu yena kenaci naṭṭhaṃ cīvarametassāti naṭṭhacīvaro. Yathāha ‘‘naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vūḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hotī’’ti (pārā. 519). Samayāti aññatrasaddāpekkhāya upayogatthe nissakkavacananti āha ‘‘taṃ samaya’’nti. Aññasminti aññasmiṃ samaye.

Tikapācittiyanti aññātake aññātakasaññivematikaññātakasaññīnaṃ vasena tīṇi pācittiyāni. Samayeti yathāvutte acchinnacīvarakāle ca naṭṭhacīvarakāle ca. Ñātakappavārite vā viññāpentassāti ñātake, pavārite ca ‘‘tumhākaṃ santhataṃ dethā’’ti yācantassa. Ettha (pārā. aṭṭha. 2.521) ca saṅghavasena pavārite pamāṇameva yācituṃ vaṭṭati, puggalikavasena pavārite pana yaṃ yaṃ pavārenti, taṃ tameva viññāpetabbaṃ. Yo hi catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarādīni divase divase yāgubhattādīni deti, evaṃ yena yena attho, taṃ taṃ deti, tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti, so viññāpetabbo. Yo ‘‘mayhaṃ gehaṃ pavāremī’’ti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ, na kiñci gahetabbaṃ. Yo pana ‘‘yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’ti vadati, yaṃ tattha kappiyaṃ, taṃ viññāpetabbaṃ. Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhati. Tassevatthāyāti ‘‘aññassā’’ti laddhavohārassa tasseva buddharakkhitassa vā dhammarakkhitassa vā atthāya. Attano dhanena gaṇhantassāti attano kappiyabhaṇḍena kappiyavohāreneva gaṇhantassa cetāpentassa, parivattāpentassāti attho.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

Taṃ-saddo cettha pakatatthavacano. Ceti nipātamattaṃ. Ceti vā yadīti attho, tassa ‘‘pavāreyyā’’ti iminā sambandho veditabbo. Pavāreyya ceti yadi pavāreyyāti attho. ‘‘Abhīti upasaggo’’ti (sārattha. ṭī. 2.523-524) iminā tassa atthavisesābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Pavārasaddassa icchāyaṃ vattamānattā ‘‘icchāpeyyā’’ti vuttaṃ. Icchaṃ uppādeyyāti paccaye icchaṃ uppādeyya. Upanimantanāyetaṃ adhivacanaṃ. Tenāha ‘‘yāvattaka’’ntiādi. Nekkhammanti pabbajjaṃ. Daṭṭhūti daṭṭhuṃ. Chandānurakkhaṇatthañhettha anunāsikalopo. Khematoti nibbhayato. Kāyena vā vācāya vā abhiharitvā nimanteyyāti sambandho. Yathā ca kāyena abhihareyya, vācāya ca, taṃ vidhiṃ dassetuṃ ‘‘upanetvā’’tiādi vuttaṃ saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Paramanti avasānaṃ. Assa cīvarassāti assa samudāyabhūtassa haritabbassa cīvarassa. Tagguṇasaṃviññāṇo hi ayaṃ bāhiratthasamāso yathā ‘‘lambakaṇṇo’’ti daṭṭhabbaṃ. Tenāha ‘‘nivāsanenā’’tiādi. Ukkaṭṭhaparicchedena hi sabbe taṃparamaṃyeva gahetuṃ labhanti.

Yasmā acchinnasabbacīvarena ticīvaramattakeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena pana aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘tatrāyaṃ vinicchayo’’tiādi vuttaṃ. Adhiṭṭhitacīvarassāti ticīvarādhiṭṭhānanayena vā parikkhāracoḷavasena vā yena kenaci adhiṭṭhitacīvarassa, idañca yebhuyyena adhiṭṭhahitvā cīvaraṃ paribhuñjato vuttaṃ, na pana anadhiṭṭhitacīvarassa cīvare acchinne ayaṃ vidhi na sambhavatīti. Yassa vā ticīvarato adhikampi cīvaraṃ aññattha atthi, tattha natthi, tenāpi tadā tattha abhāvato dve sādituṃ vaṭṭati. Pakatiyāva santaruttarena caratīti (sārattha. ṭī. 2.523-524) atthatakathinattā vā sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhena ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hoti aññena kenaci kāraṇena vinaṭṭhasesacīvarattā.

Pañcasu naṭṭhesūti ticīvaraṃ udakasāṭikā saṃkaccikāti imesu pañcasu cīvaresu naṭṭhesu. ‘‘Ekasmiṃ vā naṭṭhe’’ti vacanavipariṇāmaṃ katvā yojetabbaṃ. Tato uttarīti santaruttaraparamato uttari.

Sesakaṃ āharissāmīti dve cīvarāni katvā ‘‘sesakaṃ puna āharissāmī’’ti attho. Sesakaṃ tuyhaṃyeva hotūti vuttassāti dānasamaye evaṃ vuttassa. Sace pana ‘‘sesakaṃ āharissāmī’’ti vatvā gahetvā gamanasamayepi ‘‘sesakaṃ tuyhaṃyeva hotū’’ti vadanti, laddhakappiyameva. Na acchinnanaṭṭhakāraṇā dinnanti bāhusaccādiguṇavasena dinnaṃ. Vuttanayenāti ‘‘ñātakappavārite vā viññāpentassa, samaye ca aññassa vā ñātakappavārite tassevatthāya viññāpentassa’’ti vuttanayena.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

Bhikkhuṃ paneva uddissāti ettha panāti nipātamattaṃ, tathā eva-saddopi. Tenāha ‘‘itthannāmassā’’tiādi. Apadisitvāti kathetvā, ārabbhāti vā attho. Aññātakassa gahapatissāti aññātakagahapatināti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Aṭṭhakathāyaṃ pana idaṃ suviññeyyanti na vicāritaṃ. Cīvaraṃ cetāpenti parivattenti etenāti cīvaracetāpannaṃ (sārattha. ṭī. 2.528-529), cīvaramūlaṃ, na-kāro panettha āgamo, ‘‘cīvaracetāpana’’ntipi paṭhanti. Taṃ pana yasmā hiraññādīsu aññataraṃ hoti, tasmā ‘‘hiraññādika’’nti vuttaṃ. Tattha hiraññanti kahāpaṇo vuccati. Ādisaddena suvaṇṇādīnaṃ gahaṇaṃ. Upakkhaṭanti upaṭṭhāpitaṃ. Taṃ upakkharaṇaṃ tesaṃ tathā sajjitanti āha ‘‘upakkhaṭaṃ hotīti sajjitaṃ hotī’’ti. Saṃharitvā ṭhapitanti rāsiṃ katvā ṭhapitaṃ. Parivattanañca akatassa kārāpanaṃ, katassa kiṇananti āha ‘‘kāretvā vā kiṇitvā vāti attho’’ti. Acchādessāmīti pārupessāmīti vuttaṃ hoti. Tenāha ‘‘vohāravacanameta’’nti. Vohāravacananti ca upacāravacananti attho.

‘‘Tatra ce so bhikkhū’’tiādīsu ko padasambandhoti āha ‘‘yatra so gahapati vā’’tiādi. Pubbe appavāritoti ‘‘dassāmi, kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī’’ti pubbe avutto. Upasaṅkamitvāti gantvā. Padabhājane pacuravohāravasena ‘‘gharaṃ gantvā’’ti (pārā. 529) vuttaṃ. Ettha ca pacuravohāravasenāti yebhuyyavohāravasena. Yebhuyyena hi gharasāmikaṃ daṭṭhukāmā tassa gharaṃ gacchantīti tatheva bahulavohāro. Vikappanti visiṭṭho kappo vikappo, vi-saddo cettha visiṭṭhattho. Tenāha ‘‘visiṭṭhakappa’’nti. Iminā vacanatthamāha. ‘‘Adhikavidhāna’’nti iminā pana adhippāyatthaṃ. Yathā pana tamāpajjatīti yenākārena taṃ vikappaṃ āpajjati. Taṃ dassetunti taṃ ākāraṃ dassetuṃ.

‘‘Sādhū’’ti ayaṃ saddo sampaṭicchanasampahaṃsanasundarāyācanādīsu dissati. Tathā hesa ‘‘sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane dissati, ‘‘sādhu sādhu sāriputtā’’tiādīsu (dī. ni. 3.349; ma. ni. 1.340) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’ntiādīsu. (jā. 2.18.101) –

Sundare, ‘‘sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 3.64-68) āyācane, idhāpi āyācaneyeva daṭṭhabboti (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 mūlapariyāyasuttavaṇṇanā; su. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā; bu. vaṃ. aṭṭha. 1.49) āha ‘‘sādhūti āyācane nipāto’’ti. Tattha āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Parivitakke nipātoti sambandho. Ālapatīti āmanteti. Āyatādīsūti ettha ādisaddena vitthataappitasaṇhānaṃ gahaṇaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti, tasmā ‘‘tassa vacanenā’’tiādi vuttaṃ. Payogeti suttapariyesanādipayoge.

Mahagghaṃ cetāpetukāmaṃ appagghanti vīsatiagghanakaṃ cīvaraṃ cetāpetukāmaṃ ‘‘alaṃ mayhaṃ tena, dasaagghanakaṃ vā aṭṭhagghanakaṃ vā dehī’’ti vadantassāti attho. Evarūpanti evaṃ samabhāgaṃ, iminā samakanti vuttaṃ hoti. Tañca kho agghavaseneva, na pamāṇavasena. Agghavaḍḍhanakañhi idaṃ sikkhāpadaṃ.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Kasmā iminā nayena attho veditabboti āha ‘‘idañhī’’tiādi. ti kāraṇatthe nipāto. Na koci visesoti āha ‘‘kevala’’ntiādi.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

Rājato bhogganti rājato laddhabhoggaṃ. Rājabhoggoti rājāmatto. Rājato bhogoti raññā dinnaṃ issariyaṃ. Iminātiādīti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti idaṃ. Āgamanasuddhinti mūlasuddhiṃ. Yadi hi iminā kappiyanīhārena apesetvā ‘‘idaṃ itthannāmassa bhikkhuno dehī’’ti peseyya, sopi dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti (pārā. 538), tadā paṭikkhipitvāpi kappiyakārakaṃ puṭṭhena taṃ niddisituṃ na vaṭṭati. Tenāha ‘‘sace hī’’tiādi. Akappiyavatthuṃ ārabbhāti hiraññādiṃ ārabbha. Īdisena dūtavacanenāti ‘‘paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti evarūpena dūtavacanena. Tasmāti yasmā sampaṭicchituṃ akappiyaṃ hoti, tasmā. Suvaṇṇanti jātarūpaṃ. Rajatanti rūpiyaṃ. Kahāpaṇenāti suvaṇṇamayo vā rūpiyamayo vā pākatiko vā kahāpaṇo. Māsakoti lohamāsako vā hotu, dārumāsako vā hotu, jatumāsako vā hotu, yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo idha māsakoti veditabbo. Ettha ca yaṃ vattabbaṃ, taṃ rūpiyasikkhāpade vakkhāma.

Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha yā macchasaṅkhasippijātā, sā sāmuddikā, bhujaṅgajāpi kāci sāmuddikā hoti. Itarā asāmuddikā. Yasmā pana bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kadāci. Tasmā sammohavinodaniyaṃ ‘‘muttāti sāmuddikamuttā’’ti (vibha. aṭṭha. 172) vuttaṃ. Maṇīti ṭhapetvā veḷuriyādike antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇīti veditabbo, pacitvā kato pana kācamaṇiyeveko pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭati. Veḷuriyo nāma vaṃsavaṇṇamaṇi. Saṅkhoti dhamanasaṅkho dhotaviddho ratanamisso, pānīyasaṅkho pana ratanāmissakato, so ca añjanādibhesajjatthāya, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭati. Silāti dhotaviddhā ratanasaṃyuttā muggavaṇṇā silā. Ratanena pana amissā satthakanisānādiatthāya paṭiggaṇhituṃ vaṭṭati. Ettha ca ‘‘ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katā’’ti vadanti. Pavāḷanti dhotampi adhotampi sabbaṃ pavāḷaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Yaṃ ‘‘marakata’’ntipi vuccati.

Satta dhaññānīti sānulomāni sāliādīni satta dhaññāni. Nīvārādiupadhaññassa pana sāliādimūladhaññantogadhattā ‘‘satta dhaññānī’’ti vuttaṃ. Dāsidāsakhettavatthupupphārāmaphalārāmādayoti ettha dāsī nāma antojātadhanakkītakaramarānītappabhedā. Tathā dāso. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Vassikādīnaṃ pupphanako pupphārāmo. Ambaphalādīnaṃ phalanako phalārāmo. Na kevalañca attanoyevatthāya sampaṭicchituṃ na vaṭṭati, sacepi koci jātarūparajataṃ ānetvā ‘‘idaṃ saṅghassa dammi, ārāmaṃ vā karotha, cetiyaṃ vā bhojanasālādīnaṃ vā aññatara’’nti vadati, idampi sampaṭicchituṃ na vaṭṭati. ‘‘Yassa kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotī’’ti (pārā. aṭṭha. 2.538-539) mahāpaccariyaṃ vuttaṃ. Tenāha ‘‘cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭantī’’ti.

Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā’’ti vadanti, paṭikkhipituṃ na vaṭṭati. ‘‘Ime idaṃ bhaṇantī’’ti kappiyakārakānaṃ ācikkhitabbaṃ. ‘‘Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā’’ti vutte pana ‘‘amhākaṃ gahetuṃ na vaṭṭatī’’ti paṭikkhipitabbaṃ.

Veyyāvaccakaroti kiccakaro. Idha pana sabbo kiccakarova ‘‘veyyāvaccakaro’’ti adhippetoti āha ‘‘kappiyakārako’’ti. Eso khoti ‘‘asukavīthiyaṃ asukaghare asukanāmo’’ti parammukhaṃ vadati. Itarampīti parammukhāniddiṭṭhampi. ‘‘Attho me, āvuso, cīvarenā’’ti etaṃ codanālakkhaṇanidassananti sambandho. Tattha codanālakkhaṇanidassananti vācāya codanālakkhaṇanidassanaṃ. Tenāha ‘‘sace hī’’tiādi. Idaṃ vā vacanaṃ vattabbanti sambandho. Etassa vā attho yāya kāyaci bhāsāya vattabboti sambandho. ‘‘Dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara’’nti etāni pana vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. Tenāha ‘‘dehi me’’tiādi. Sādheyyāti nipphādeyya. Iccetaṃ kusalanti evaṃ yāvatatiyaṃ codanena tassa cīvarassa yadetaṃ abhinipphādanaṃ, etaṃ kusalaṃ sādhu suṭṭhūti attho. Tenāha ‘‘etaṃ sundara’’nti.

Chakkhattuṃ paramo paricchedo assāti chakkhattuparamaṃ. Idañhi ‘‘ṭhātabba’’nti imissā kiriyāya visesanaṃ, chakkhattuparamaṃ ṭhānaṃ kātabbanti attho. Tenāha ‘‘bhāvanapuṃsakavacanameta’’nti, etaṃ bhāve ṭhātabbanti vuttadhātvatthamatte sādhetabbe napuṃsakaliṅgavacananti attho. Na nisīditabbanti ‘‘idha, bhante, nisīdathā’’ti vuttepi na nisīditabbaṃ. Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ ‘‘gaṇhatha, bhante’’ti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti (pārā. aṭṭha. 2.538-539) ‘‘maṅgalaṃ vā anumodanaṃ vā bhāsathā’’ti yāciyamānenāpi na kiñci bhāsitabbaṃ. Ṭhānaṃ bhañjatīti ṭhitiṃ vināseti. Ṭhatvā cīvaraṃ gahetuṃ āgatena hi taṃ uddissa tuṇhībhūtena ṭhātabbameva, na nisajjādikaṃ kātabbaṃ. Iminā pana taṃ katanti ṭhānaṃ vināsitaṃ hoti. Tenāha ‘‘āgatakāraṇaṃ vināsetī’’ti. ‘‘Āgatakāraṇaṃ nāma ṭhānameva, tasmā ‘na kātabba’nti vāritassa katattā nisajjādīsu katesu chasu ṭhānesu ekaṃ ṭhānaṃ bhañjatī’’ti (sārattha. ṭī. 2.537-539) ayamettha adhippāyo. Chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. ‘‘Na aññaṃ kiñci kātabba’’nti hi idaṃ ṭhānalakkhaṇaṃ. Tenevāha ‘‘ida’’ntiādi. Tattha idanti ‘‘catukkhattuṃ pañcakkhattuṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabba’’nti vacanaṃ. Ettha ca ‘‘nisīdanādimhi kate puna cīvaraṃ gahetuṃ na labhatī’’ti keci. ‘‘Dve ṭhānāni parihāyantī’’ti aññe. ‘‘Ekaṃ ṭhānaṃ parihāyatī’’ti apare. Ubhayaṃ karotīti codetipi tiṭṭhatipi.

‘‘Tatra tatra ṭhāne tiṭṭhatī’’ti idaṃ codakassa ṭhitaṭṭhitaṭṭhānato apakkamma tatra tatra cīvaraṃ uddissa ṭhānaṃyeva sandhāya vuttaṃ. Etthāti etesu dvīsu codanāṭṭhānesu.

Kiṃ pana sabbakappiyakārakesu (pārā. aṭṭha. 2.538-539; vi. saṅga. aṭṭha. 65) evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca. Tattha ca niddiṭṭho duvidho bhikkhunā niddiṭṭho, dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako, parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭhopi.

Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto ca taṃ bhikkhuṃ upasaṅkamitvā ‘‘idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na’’nti vadati. Bhikkhu ‘‘idaṃ na kappatī’’ti paṭikkhipati. Dūto ‘‘atthi pana te, bhante, veyyāvaccakaro’’ti pucchati, puññatthikehi ca upāsakehi ‘‘bhikkhūnaṃ veyyāvaccaṃ karothā’’ti āṇattā vā bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati ‘‘ayaṃ bhikkhūnaṃ veyyāvaccakaro’’ti. Dūto tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa (pārā. aṭṭha. 2.537; vi. saṅga. aṭṭha. 65) santike nisinno hoti, apica kho bhikkhu niddisati ‘‘asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro’’ti. So gantvā tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dadeyyāsī’’ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati ‘‘dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, cīvaraṃ gaṇheyyāthā’’ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica kho gacchantova bhikkhuṃ vadati ‘‘ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tasmiñca khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘imassa hatthato cīvaraṃ gaṇheyyāthā’’ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā vā āroceti, aññaṃ vā pahiṇati, ‘‘ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho, tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Vuttañhetaṃ

‘‘Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti ‘iminā ayyassa yaṃ kappiyaṃ, taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti (mahāva. 299).

Ettha ca codanāya parimāṇaṃ natthi. Mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati, mūlasāmikānampi kathetabbaṃ. No ce icchati, na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tadañño samīpe ṭhito sutvā ‘‘āhara, bho, ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī’’ti vadati. Dūto ‘‘handa, bho, dadeyyāsī’’ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako.

Aparo (pārā. aṭṭha. 2.538-539; vi. saṅga. aṭṭha. 65) bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ dadeyyāsī’’ti ettova pakkamati, ayaṃ parammukhakappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ.

Sace sayameva cīvaraṃ ānetvā denti, gahetabbaṃ. No ce, na kiñci vattabbā. Tenāha ‘‘sace’’tiādi. Kappiyakāraketi sammukhāsammukhavasena cattāro kappiyakāraketi attho. ‘‘Dāyako sayamevā’’ti iminā bhikkhuṃ paṭikkhipati, na dūtaṃ. Tasmā dūtena niddiṭṭhopi yathāruci codetuṃ vaṭṭati. Mukhaṃ vivaritvā sayameva kappiyakārakattaṃ upagatoti mukhavevaṭikakappiyakārako. Evanti ‘‘eso kho’’tiādinā yathāvuttena ākārena. Dassitā honti saṅkhepatoti adhippāyo.

Vuttacodanāṭṭhānaparimāṇatoti vuttacodanāparimāṇato ca vuttaṭṭhānaparimāṇato ca. Santikanti samīpaṃ. Tatthāti ettha kathamayamattho labbhatīti āha ‘‘samīpatthe hi idaṃ bhummavacana’’nti. Idaṃ vuttaṃ hoti – ‘‘gaṅgāyaṃ goyūthāni caranti, kūpe gaggakūla’’ntiādīsu viya yasmā samīpādhāre idaṃ sattamīvibhattivacanaṃ, tasmā ayamattho labbhatīti. Evaṃ akarontoti sāmaṃ vā agacchanto, dūtaṃ vā apāhento.

Ajjaṇho, bhante, āgamehīti, bhante, ajja ekadivasaṃ amhākaṃ tiṭṭha, adhivāsehīti attho. Tikapācittiyanti atirekesu codanāṭṭhānesu atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya ūnakacchakkhattuṃ ṭhānena laddhepi anāpatti. Appitatāti patiṭṭhāpitatā, ‘‘saññatto so mayā’’tiādinā (pārā. 538) kathitatāti vuttaṃ hoti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

2. Eḷakalomavaggo

1. Kosiyasikkhāpadavaṇṇanā

Kosiyamissakanti ‘‘kosakārakā’’ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ aṃsu kosiyaṃ, tena missaṃ kosiyamissakaṃ. Tena pana kosiyena appakenāpi missitaṃ kosiyamissakameva, na idaṃ abbohārikanti vattuṃ labbhā. Tenāha ‘‘ekenāpī’’tiādi. Kosiyaṃsunāti kimikosasambhavena aṃsunā. ‘‘Antamaso’’tiādikaṃ pana imassa sikkhāpadassa acittakattā vuttaṃ. Santhataṃ nāma santharitvā kataṃ avāyimaṃ. Tenāha ‘‘same bhūmibhāge’’tiādi. Imasseva vacanassa anusārenāti imasseva paṭhamasanthatassa nissajjanavidhānavacanānusārena. Sabbasanthatanti sabbasanthatanissajjanavidhānaṃ.

Aññassatthāya kārāpane dukkaṭattā attano atthāya kārāpanavasena ‘‘sāṇattika’’nti vuttaṃ. Attanā vippakatapariyosāpananayenāti ‘‘attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiya’’nti (pārā. 545) iminā nayena. Vitānādikaraṇeti vitānabhūmattharaṇasāṇipākārabhisibibbohanakaraṇe. Yathā ca vitānādikaraṇe, evaṃ tenākārena paribhogepi anāpatti. ‘‘Avāyima’’nti (pārā. 544) vuttattā vāyitvā karontassāpi anāpatti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

Kāḷakānanti sabhāvena vā rajanena vā kāḷakānaṃ. Yathāha ‘‘kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā’’ti. Aññehi amissitānanti aññehi amissitakāḷakānanti attho. ‘‘Yathā paṭhame ‘ekenāpi kosiyaṃsunā’ti (kaṅkhā. aṭṭha. kosiyasikkhāpadavaṇṇanā) vuttaṃ, tathā idhāpi ‘ekenāpi aññena amissetvā’ti avuttattā aññena pana missakabhogepi apaññāyamānarūpakaṃ ce ‘suddhakāḷaka’micceva vuccatī’’ti (vajira. ṭī. pārājika 547) vadanti.

Ettha ca ‘‘idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhata’’ntiādinā (pārā. 549) nissajjanavidhānaṃ veditabbaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Aṅgesu pana ‘‘suddhakāḷakabhāvo’’ti ayaṃ viseso.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

Gahetabbāti yathā kāḷakā adhikā na honti, tathā gahetabbā. Ṭhapetvā cettha kāḷakaodāte avasesā gocariyesuyeva saṅgahaṃ gacchantīti (sārattha. ṭī. 2.552) daṭṭhabbaṃ. Ettha ca dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, ūnakaṃ vaṭṭati. Tenāha ‘‘ekassāpī’’tiādi. Ekassāpi kāḷakalomassa atirekabhāveti tulāya dhārayitvā ṭhapitesu antamaso vātavegenapi pahitassa ekassāpi kāḷakalomassa adhikabhāve satīti attho. ‘‘Tatiyaṃ odātānaṃ, catutthaṃ gocariyāna’’nti idaṃ pana heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato. Tasmā tesaṃ vuttappamāṇato adhikampi vaṭṭati.

Ettha ca ‘‘idaṃ me, bhante, santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ, tulaṃ odātānaṃ, tulaṃ gocariyānaṃ santhataṃ kārāpitaṃ nissaggiya’’nti (pārā. 554) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Ādāya ca vuttaparicchedena anādāya ca karaṇato kiriyākiriyaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Ayaṃ pana viseso – tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karaṇe, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karaṇe, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karaṇe ca anāpattīti.

Aṅgesu pana paṭhamaṅgaṃ kāḷakānaṃ dvebhāgato atirekabhāvoti daṭṭhabbaṃ. Imāni tīṇi na kevalaṃ anissaṭṭhāneva paribhuñjituṃ na vaṭṭantīti āha ‘‘imāni panā’’tiādi. ‘‘Paribhuñjituṃ na vaṭṭantī’’ti iminā yadi paribhuñjati, dukkaṭanti dasseti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

Yaṃ santhatasammutiṃ detīti sambandho. Gilānassa bhikkhunoti yassa vinā santhatā na phāsu hoti, na sakkoti ca santhataṃ ādāya pakkamituṃ, evaṃbhūtassa gilānassa bhikkhuno. Santhatasammutiṃ detīti ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamitu’’ntiādinā (pārā. 560) padabhājane vuttāya ñattidutiyakammavācāya santhatasammutiṃ deti.

ti santhatasammuti. Vūpasanto vā puna kuppatīti vūpasanto vā so ābādho puna kuppati, anuvassampi kātuṃ vaṭṭati, puna sammutidānakiccaṃ natthīti adhippāyo. Na kevalaṃ tasmiṃyeva roge kuppite, atha kho aññasmiṃ roge kuppitepi gatagataṭṭhāne anuvassaṃ kātuṃ labhati. Teneva hi samantapāsādikāyaṃ ‘‘sace arogo hutvā puna mūlabyādhināva gilāno hoti, soyeva parihāro, natthaññaṃ ‘sammutikicca’nti phussadevatthero āha. Upatissatthero pana so vā byādhi paṭikuppatu, añño vā, sakiṃ ‘gilāno’ti nāmaṃ laddhaṃ laddhameva, puna ‘sammutikiccaṃ natthī’ti āhā’’ti (pārā. aṭṭha. 2.557) upatissattheravādo pacchā vutto.

Ettha ca ‘‘idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammutiyā nissaggiya’’nti (pārā. 562) iminā nayena nissajjanavidhānaṃ veditabbaṃ. ‘‘Sesaṃ paṭhamasadisamevā’’ti iminā ‘‘attanā kataṃ parehi pariyosāpetī’’tiādikaṃ atidiṭṭhaṃ. Ayaṃ pana viseso – paripuṇṇe chabbasse vā atirekachabbasse vā anāpatti. Aṅgesu ca chabbassānaṃ antobhāvo nānāttaṃ.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasikkhāpadavaṇṇanā

Nisīdanasanthatanti ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ettha padabhājaniyaṃ (pārā. 568) vuttattā sadasaṃ santhataṃ, ettha ca nisīdanaggahaṇaṃ santhate cīvarasaññānivāraṇatthaṃ, yato te bhikkhū kambalacīvarasaññāya santhataṃ chaḍḍetvā dhutaṅgāni samādiyiṃsu. Sayanāsanappayojanattā santhatassa ‘‘purāṇasanthataṃ nāmā’’tiādi vuttaṃ. Yatthāti yasmiṃ santhate. Vidatthimattanti sugatavidatthimattaṃ. Ukkaṭṭhaparicchedo cāyaṃ ‘‘anāpatti alabhanto thokataraṃ ādiyitvā karotī’’ti (pārā. 570) padabhājane vuttattā. Ekadeseti idāni kattabbanavasanthatassa ekappadese. Vijaṭetvāti viddhaṃsetvā. Anādāti ya-kāralopenāyaṃ niddesoti āha ‘‘sati purāṇasanthate aggahetvā’’ti.

Ettha ca ‘‘idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiya’’nti (pārā. 568) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Santhatavissajjanavatthusmiṃ paññattanti bhagavatā santhatāni vippakiṇṇāni disvā ‘‘saddhādeyyavinipātane kāraṇaṃ natthi, paribhogupāyaṃ nesaṃ dassessāmī’’ti (pārā. aṭṭha. 2.566) santhatavissajjanavatthusmiṃ paññattaṃ. Kiriyākiriyattā imassa sikkhāpadassa ‘‘sesaṃ tatiyasadisamevā’’ti vuttaṃ, dvebhāgasikkhāpadasadisamevāti attho. Ayaṃ pana viseso – purāṇasanthatassa sāmantā sugatavidatthiyā ādāya karaṇe, alabhantassa thokataraṃ ādāya karaṇe, sabbathā alabhantassa anādāya karaṇe ca anāpattīti. Aṅgesu panettha paṭhamaṅgapurāṇasanthatassa sāmantā sugatavidatthianādiyanāti daṭṭhabbaṃ.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

Addhānamaggappaṭipannassāti addhānameva maggo addhānamaggo, taṃ paṭipannassāti attho. Tenāha ‘‘addhānasaṅkhāta’’ntiādi. Addhānasaddena visesitattā pana ‘‘dīghamagga’’nti vuttaṃ. Addhānagamanasamayassa vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Eḷakalomāni cetāni addhānamaggato aññattha uppannāni paṭiggahetuṃ na vaṭṭanti, yato ‘‘addhānamaggappaṭipannassā’’tiādikaṃ vuttanti anuyogaṃ sandhāyāha ‘‘sabbañceta’’ntiādi. Tattha sabbañcetanti ‘‘bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyu’’ntiādikaṃ etaṃ sabbaṃ. Vatthumattadīpanamevāti ‘‘tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsū’’tiādikassa (pārā. 571) vatthumattassa dīpanameva. Yattha katthacīti addhānato aññatthāpi yattha katthaci ṭhānesu. Sahatthāti karaṇatthe nissakkavacananti āha ‘‘sahatthenā’’ti. Lakkhaṇavacanañcetaṃ, tasmā yena kenaci sarīrāvayavenāti attho daṭṭhabbo. Tenāha ‘‘attanā haritabbānīti attho’’ti. Asante hāraketi ettha padānaṃ antogadhāvadhāraṇato avadhāraṇattho labbhatīti āha ‘‘asanteyevā’’tiādi.

Ettha ca ‘‘imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyānī’’tiādinā (pārā. 573) nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti atirekatiyojane atirekatiyojanasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Vāsādhippāyena gantvā tato paraṃ haraṇeti yattha gato, tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha haraṇe, tatopi aññatthāti evaṃ yojanasatampi haraṇe anāpatti. Acchinnaṃ vā nissaṭṭhaṃ vāti corehi acchinnaṃ vā vinayakammakataṃ vā. Katabhaṇḍanti kataṃ bhaṇḍaṃ kambalakojavasanthatādi yaṃ kiñci antamaso suttakena baddhamattampi. Tenāha ‘‘antamaso’’tiādi. Yo pana tanukapattatthavikantare (pārā. aṭṭha. 2.575) vā āyogaaṃsabaddhakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāyaṃ vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati, āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati, veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyeva.

Paṭhamappaṭilābhoti attano atthāya eḷakalomānaṃ paṭhamuppatti. Etena acchinnanissaṭṭhappaṭiladdhānaṃ paṭikkhepo. Aññassa ajānantassa yāne pakkhipitvāti (pārā. aṭṭha. 2.572) gacchante rathādike vā hatthipiṭṭhiādīsu vā sāmikassa ajānantasseva ‘‘harissatī’’ti pakkhipitvā. Agacchantepi eseva nayo. Sace pana agacchante rathādimhi vā hatthipiṭṭhiādīsu vā ṭhapetvā ārohitvā sāreti, heṭṭhā vā gacchanto codeti, pakkosanto vā anubandhāpeti, ‘‘aññaṃ harāpetī’’ti (pārā. 575) vacanato anāpatti. Ettha ca ‘‘ajānantassa yāne’’ti iminā jānantassa ce yāne pakkhipati, aññaṃ harāpeti nāmāti dasseti. Aharaṇapaccāharaṇanti haraṇapaccāharaṇānamabhāvo.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

Sakkesūti ‘‘sakyā vata, bho kumārā’’ti (dī. ni. 1.267) udānaṃ paṭicca ‘‘sakyā’’ti laddhanāmānaṃ nivāso ekopi janapado ruḷhisaddena ‘‘sakkā’’ti vuccati, tasmiṃ sakkesu janapade. Chabbaggiyā nāma paṇḍukalohitakādayo chamūlakā, tesaṃ sissā ca.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Jātarūpasikkhāpadavaṇṇanā

Rajatanti na kevalaṃ rūpiyameva idhādhippetaṃ, atha kho yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi ca etaṃ adhippetanti āha ‘‘apicā’’tiādi. Tattha kahāpaṇoti (pārā. aṭṭha. 2.583-584) suvaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsako nāma tambalohādīhi katamāsako. Dārumāsako nāma sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsako nāma lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘‘Ye vohāraṃ gacchantī’’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito. Tadevāti jātarūparajatameva. Hiraññaṃ nāma kahāpaṇo.

‘‘Sādiyatī’’ti vuttamevatthaṃ vibhāveti ‘‘gaṇhitukāmo hotī’’ti. Na kevalaṃ kāyavācāhi paṭikkhittameva paṭikkhittaṃ hoti, atha kho manasāpi paṭikkhittaṃ paṭikkhittameva hotīti āha ‘‘kāyavācāhī’’tiādi. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyavacīdvāre āpattiṃ āpajjati. Manodvāre pana āpatti nāma natthi.

Eko sataṃ (pārā. aṭṭha. 2.583-584) vā sahassaṃ vā pādamūle ṭhapeti ‘‘tuyhidaṃ hotū’’ti, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati. Upāsako ‘‘pariccattaṃ mayā tumhāka’’nti gato, añño tattha āgantvā pucchati ‘‘kiṃ, bhante, ida’’nti. Yaṃ tena ca attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati ‘‘gopessāmi, bhante, guttaṭṭhānaṃ dassethā’’ti, sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhitabbaṃ, ‘‘idha nikkhipāhī’’ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti, dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati, ‘‘idaṃ gahessatha, bhante’’ti vutte ‘‘upāsaka, atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī’’ti vattabbaṃ. Sace so vadati ‘‘ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā’’ti, dvāraṃ vivaritvā ‘‘imasmiṃ okāse ṭhapita’’nti vattabbaṃ, ‘‘imaṃ gaṇhā’’ti na vattabbaṃ. Evañca kappiyañca akappiyañca nissāya ṭhitameva hoti. So cetaṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, ‘‘na mayaṃ tava bhaṇḍaṃ gaṇhāma, nikkhamāhī’’ti vattabbo.

Saṅghamajjheyeva nissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ, tasmā ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva, na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ ‘‘saṅghamajjheyeva nissajjitabba’’nti vuttaṃ. Ādi-saddena telādīnaṃ gahaṇaṃ. Soti yo gahaṭṭho ‘‘sappi vā telaṃ vā vaṭṭati upāsakā’’tiādinā nayena vutto, so. Aññena labhitvāti bhikkhunā vā ārāmikena vā attano vassaggena labhitvā. Tato nibbattarukkhacchāyāpīti nissaggiyavatthunā āhaṭabījato nibbattarukkhaparicchedena ṭhitacchāyāpi, paricchedātikkantā pana āgantukattā vaṭṭati. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, ‘‘kiṃ mayhaṃ iminā byāpārenā’’ti yenakāmaṃ pakkamati. Pañcaṅgasamannāgato ‘‘yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyyā’’ti (pārā. 584) evaṃ vuttapañcaṅgehi samannāgato. Sammannitabboti ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyyā’’tiādinā padabhājane vuttāya ñattidutiyakammavācāya sammannitabbo.

Animittaṃ katvā gūthaṃ viya chaḍḍetabbanti patitaṭṭhānaṃ sallakkhaṇavasena nimittaṃ akatvā gūthaṃ viya chaḍḍetabbaṃ, akkhīni nimīletvāva nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti vuttaṃ hoti. Tenāha ‘‘gūthaṃ viya chaḍḍetabba’’nti. Tikapācittiyanti rūpiyasaññivematikaarūpiyasaññīnaṃ vasena tīṇi pācittiyāni. Arūpiye rūpiyasaññinoti kharapattādīsu suvaṇṇādisaññino. Ratanasikkhāpadanayenāti ‘‘ajjhārāme vā ajjhāvasathe vā’’ti (pāci. 505) ettha vuttavidhinā.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Katādivasenāti kataakatakatākatavasena. Suvaṇṇādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇena gahitanti āha ‘‘jātarūparajataparivattana’’nti. Idañca ukkaṭṭhaparicchedena vuttanti daṭṭhabbaṃ. Tenāha ‘‘purimasikkhāpadena hī’’tiādi. Parivattananti sāditarūpiyassa parivattanaṃ. Purimanayānusārenāti ‘‘ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me nissaggiya’’ntiādinā (pārā. 589).

Rūpiyasaṃvohāravatthusminti paṭiggahaṇasseva paṭikkhittattā paṭiggahitaparivattane dosaṃ adisvā rūpiyaparivattane. Tassa vāti parivattitassa vā. Dhanassa vāti attano mūladhanassa vā. Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya, attano vā rūpiyena parassa arūpiyaṃ, ubhayathāpi rūpiyasaṃvohāro katova hotīti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

Rūpiyasaṃvohārassa pana heṭṭhāsikkhāpadena gahitattā kappiyabhaṇḍānamevettha gahaṇanti āha ‘‘cīvarādīna’’ntiādi. Tattha cīvarādīnaṃ kappiyabhaṇḍānanti antamaso dasikasuttaṃ upādāya cīvarapiṇḍapātasenāsanagilānapaccayānaṃ yesaṃ kesañci kappiyabhaṇḍānaṃ. Kayaṃ nāma parabhaṇḍassa gahaṇaṃ. Vikkayaṃ nāma attano bhaṇḍassa dānaṃ. Tenāha ‘‘iminā imaṃ dehī’’tiādi. Parassāti ṭhapetvā pañca sahadhammike aññassa. Ettha ca ‘‘ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ, idaṃ me nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’tiādinā (pārā. 595) nayena nissajjitabbaṃ. Tenāha ‘‘vuttalakkhaṇavasenā’’tiādi. Nanu cettha cīvaradhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, tattha kiṃ kātabbanti āha ‘‘asante pācittiyaṃ desetabbamevā’’ti. Yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evaṃ idhāpi desetabbamevāti adhippāyo.

Idaṃ amhākaṃ atthīti idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ saṃvijjati. Amhākañca iminā ca iminā ca atthoti amhākañca tadaññena iminā ca iminā ca appaṭiggahitakena attho. ‘‘Rūpiyasaṃvohāre vuttanayamevā’’ti iminā ‘‘tikapācittiyaṃ akayavikkaye kayavikkayasaññino ca vematikassa ca dukkaṭa’’nti imaṃ nayamatidisati.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Eḷakalomavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

Avikappitoti ‘‘imaṃ pattaṃ tuyhaṃ vikappemī’’tiādinā nayena avikappito. Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti. ‘‘Magadhanāḷi nāma aḍḍhaterasapalā hotī’’ti andhakaṭṭhakathāyaṃ vuttaṃ. ‘‘Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷi pamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotī’’ti (pārā. aṭṭha. 2.602) mahāaṭṭhakathāyaṃ vuttaṃ. Anuttaṇḍulanti pākato ukkantaṃ taṇḍulaṃ uttaṇḍulaṃ, na uttaṇḍulaṃ anuttaṇḍulaṃ. Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpabyañjanaṃ.

Evaṃ ukkaṭṭhapattaṃ dassetvā idāni majjhimomakāni dassetuṃ ‘‘ukkaṭṭhato’’tiādimāha. Tatrāyaṃ nayo – sace nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace pattodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ omakukkaṭṭho nāma pattoti. Tenāha ‘‘tesampi vuttanayeneva bhedo veditabbo’’ti.

Idāni tesu adhiṭṭhānavikappanānadhiṭṭhānāvikappanupage dassetuṃ ‘‘iccetesū’’tiādimāha. Tattha ukkaṭṭhukkaṭṭhoti ukkaṭṭhato ukkaṭṭho. Tato hi so ‘‘apatto’’ti vutto. Omakomakoti omakato omako. Tato hi so ‘‘apatto’’ti vutto. Ete pana bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānupagā na vikappanupagā, itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā. Tenāha ‘‘sesā satta pattā pamāṇayuttā nāmā’’ti.

Tasmāti yasmā satta pattā pamāṇayuttā, tasmā. Samaṇasāruppena pakkanti ettha ayopatto pañcahi pākehi (pārā. aṭṭha. 2.608) pakko samaṇasāruppena pakko hoti, mattikāpatto dvīhi pākehi. Sace eko pāko ūno hoti, na adhiṭṭhānupago. Yathā ca samaṇasāruppena pakkoyeva adhiṭṭhānupago, tathā ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva adhiṭṭhānupagā. Yadi pana appakampi adinnaṃ hoti, na adhiṭṭhānupagā. Tenāha ‘‘sace panā’’tiādi. ‘‘Kākaṇikamattaṃ nāma diyaḍḍhavīhī’’ti vadanti. Sacepi pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha, adhiṭṭhahitvā paribhuñjathā’’ti, neva adhiṭṭhānupago hoti. Pākassa hi ūnattā pattasaṅkhaṃ na gacchati. Mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti. Tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānupago hoti. Yo adhiṭṭhānupago, sveva vikappanupago ca. Tenāha ‘‘apaccuddharantenā’’tiādi. Apaccuddharantena vikappetabboti purāṇapattaṃ apaccuddharantena navo patto vikappetabboti attho, ṭhapetabboti adhippāyo. Kaṅgusitthanti sattannaṃ dhaññānaṃ lāmakadhaññasitthanti āha ‘‘kaṅgusitthanikkhamanamattena chiddenā’’ti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

Assāti imassa pattassa. Tena ūnapañcabandhanenāti tena ūnapañcabandhanena pattena upalakkhito hutvāti attho. Ūnapañcabandhano hi patto ettha lakkhaṇabhāvena gahito. Tenevāha ‘‘itthambhūtassa lakkhaṇe karaṇavacana’’nti. Tattha itthambhūtassāti kañci pakāraṃ pattassa. Lakkhīyate anenāti lakkhaṇaṃ, tasmiṃ karaṇavacanaṃ, tatiyāvibhattīti attho. ‘‘Pakāro’’ti ca sāmaññassa bhedako viseso vuccati. Tathā hi ūnapañcabandhanena pattenāti ettha bhikkhubhāvasāmaññassa ūnapañcabandhanapattabhāvo pakāro, taṃ bhikkhu āpanno, tassa patto lakkhaṇaṃ. Yadi aparipuṇṇapañcabandhano patto ūnapañcabandhano nāma hoti, atha kasmā imassa padabhājaniyaṃ abandhanopi vuttoti āha ‘‘tatthā’’tiādi. Tattha tatthāti vākyopaññāse. Bandhanokāse sati vā asati vā bandhanavirahito patto abandhano, pañcabandhanānaṃ okāso assāti pañcabandhanokāso. Apattoti patto nāma na hotīti attho, pākatikaṃ kātuṃ asamatthoti vuttaṃ hoti. Idañca aññassa viññāpane kāraṇavacanaṃ. Tenāha ‘‘tasmā aññaṃ viññāpetuṃ vaṭṭatī’’ti.

Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti, asati na hoti, tasmā tassa lakkhaṇaṃ, bandhanavidhiñca dassetuṃ ‘‘yasmiṃ panā’’tiādi vuttaṃ. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāne kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Tenāha ‘‘heṭṭhimapariyante’’tiādi. Sukhumaṃ vā chiddaṃ katvā bandhitabboti sukhume chidde tipupaṭṭādīhi payojanaṃ natthi, suttaṃ pakkhipitvāva adhiṭṭhātabboti adhippāyo. Na kevalaṃ tipusuttakādināva bandhitabboti āha ‘‘phāṇita’’ntiādi. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇenāti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇenāti attho. Nissajjitabboti ‘‘ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 613) nissajjitabbo. Tenāha ‘‘nissajjantenā’’tiādi. Sammatenāti –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya, esā ñatti. Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu pattaggāhāpako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (pārā. 614) –

Evaṃ padabhājane vuttāya ñattidutiyakammavācāya sammatena. Pattassa vijjamānaguṇaṃ vatvāti ‘‘ayaṃ, bhante, patto pamāṇayutto sundaro therānurūpo’’tiādinā (pārā. aṭṭha. 2.615) vijjamānānisaṃsaṃ vatvā. Pattapariyantoti pariyante ṭhitapatto. Adeseti mañcapīṭhacchattanāgadantakādike adese. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, ādhāraka’’ntiādinā nayena khandhake vuttoyeva. Aparibhogenāti yāgurandhanarajanapacanādinā ayuttaparibhogena. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ pacituṃ, udakaṃ vā tāpetuṃ vaṭṭati. Vissajjetīti aññassa deti. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ‘‘ayaṃ mayhaṃ sāruppo, ayaṃ therassā’’ti gaṇhāti, vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti, vaṭṭati. ‘‘Mayhameva pattaṃ āharā’’ti vattabbakiccaṃ natthi.

Ñātakappavāriteti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi. Akataviññatti nāma ‘‘vada, bhante, paccayenā’’ti evaṃ akataṭṭhāne viññatti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

Uggahetvāti uggahitakaṃ katvā, appaṭiggahitaṃ sayameva gahetvāti attho. Sattāhātikkamepi anāpattikatā cettha anajjhoharaṇīyataṃ āpannattāti veditabbaṃ. Kasmā etena idaṃ dassitaṃ hotīti āha ‘‘tāni hī’’tiādi. Bhisakkassa imāni tena anuññātattāti bhesajjāni, yesaṃ kesañci sappāyānametaṃ adhivacanaṃ. Tenāha ‘‘bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārānī’’ti. Idāni sattāhakālikaṃ nissaggiyavatthubhūtaṃ sappinavanītaṃ dassetuṃ ‘‘sappi nāma gavādīna’’ntiādi vuttaṃ. Ādisaddena ajikādīnaṃ gahaṇaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti iminā pākaṭehi goajikādīhi aññānipi migarohitādīni saṅgaṇhāti. Yesañhi khīraṃ atthi, sappipi tesaṃ atthiyeva. Taṃ pana sulabhaṃ vā hotu, dullabhaṃ vā, asaṃmohatthaṃ vuttaṃ. Makkhikāmadhumevāti khuddakabhamaramadhukarīhi tīhi makkhikāhi kataṃ madhumeva. Ucchurasanti suddhodakasambhinnānaṃ vasena duvidhampi ucchurasaṃ. ‘‘Agilānassa guḷodaka’’nti (mahāva. 284) pana uddissa anuññātattā udakasambhinno agilānassa vaṭṭati. ‘‘Avatthukapakkā vā’’ti iminā savatthukapakkā na vaṭṭatīti dasseti. Mahāpaccariyaṃ pana ‘‘etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchābhattaṃ novaṭṭanakaṃ nāma natthī’’ti vuttaṃ, taṃ yuttanti samantapāsādikāyaṃ (pārā. aṭṭha. 2.623) vuttaṃ. Ucchuvikatīti ucchumhā nibbattā rasalasikādikā. Pakatattānaṃ paṭiniddesattā taṃ-saddassa tena pakatānaṃ bhesajjānaṃ eva gahaṇaṃ, na tesaṃ vatthūnanti āha ‘‘tāni bhesajjānī’’tiādi. Na tesaṃ vatthūnīti tesaṃ sappiādīnaṃ kāraṇāni khīrādīni appaṭiggahetvāti attho.

Vasātelanti (pārā. aṭṭha. 2.623) ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Yānīti yāni bhesajjāni. ‘‘Anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti evaṃ telatthaṃ vasāpaṭiggahaṇassa anuññātattā ‘‘vasātelaṃ panā’’tiādi vuttaṃ. Kāleti purebhattaṃ. Saṃsaṭṭhanti parissāvitaṃ. Tasmāti yasmā anuññātaṃ, tasmā. ‘‘Acchavasa’’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasāya anuññātattā ‘‘ṭhapetvā manussavasa’’nti vuttaṃ.

Sāmaṃ pacitvāti kāleyeva sāmaṃ pacitvā. Nibbattitatelampīti kāleyeva attanā vivecitatelampi. Tividhampi cetaṃ kāleyeva vaṭṭati. Vuttampi cetaṃ ‘‘kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī’’ti. Pacchābhattaṃ pana paṭiggahetuṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttampi cetaṃ ‘‘vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassā’’ti (mahāva. 262). ‘‘Sattāhaṃ nirāmisaparibhogena vaṭṭatī’’ti iminā pana ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti idaṃ nirāmisaparibhogaṃ sandhāya vuttanti dasseti.

Yaṃ panettha (pārā. aṭṭha. 2.623) sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana anupasampanno tāya paṭiggahitavasāya telaṃ katvā deti, taṃ kathanti āha ‘‘anupasampannenā’’tiādi. Tadahūti yasmiṃ ahani paṭiggahitaṃ, tadahu. Pacchābhattato paṭṭhāya pana sattāhaṃ nirāmisameva vaṭṭati. Tatrāpi abbohārikaṃ abbohārikameva. Yāvakālikavatthūnaṃ aññesaṃ vatthuṃ pacituṃ na vaṭṭatīti sambandho. Tattha yāvakālikavatthūnanti yāvakālikaṃ vatthu etesanti yāvakālikavatthūni, tesaṃ, yāvakālikavatthumantānanti attho. Aññesanti vasātelato aññesaṃ sappiādīnaṃ. Vatthunti khīrādikaṃ yāvakālikabhūtaṃ vatthuṃ, pacituṃ na vaṭṭatiyeva, sāmaṃpākattāti adhippāyo.

Nibbattitasappiṃ vāti yāvakālikavatthuto vivecitasappiṃ vā. Yathā tattha dadhigataṃ vā takkagataṃ vā khayaṃ gamissati, evaṃ jhāpitaṃ vāti attho. Navanītaṃ vāti takkabindūnipi dadhiguḷikāyopi apanetvā sudhotanavanītaṃ pacituṃ vaṭṭati sāmaṃpakkābhāvatoti adhippāyo. Yadi sayaṃpacitasattāhakālikena saddhiṃ āmisaṃ bhuñjati, taṃ āmisaṃ sayaṃpacitasattāhakālikena missitaṃ attano yāvakālikabhāvaṃ sattāhakālikena gaṇhāpeti. Tathā ca yāvakālikaṃ apakkampi sayaṃpakkabhāvaṃ upagacchatīti ‘‘taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Yathā sayaṃpakkasattāhakālikaṃ vasātelaṃ, sayaṃbhajjitasāsapādiyāvajīvikavatthūnaṃ telañca sāmisaṃ tadahupurebhattampi na vaṭṭati, tathā navanītasappīti veditabbaṃ. Vuttañca –

‘‘Yāvakālikaādīni, saṃsaṭṭhāni sahattanā;

Gāhāpayanti sabbhāva’’nti ca;

‘‘Teheva bhikkhunā pattaṃ, kappate yāvajīvikaṃ;

Nirāmisaṃva sattāhaṃ, sāmise sāmapākatā’’ti ca.

Khīrāditoti ettha ādisaddena tilādīnaṃ gahaṇaṃ. Sāmisānipīti na kevalaṃ nirāmisānevāti attho. Pacchābhattato pana paṭṭhāya na vaṭṭantiyeva. Sattāhātikkamepi anāpatti savatthukānaṃ paṭiggahitattā. ‘‘Tāni paṭiggahetvā’’ti (pārā. 622) hi vuttaṃ. Tenāha ‘‘pacchābhattato paṭṭhāyā’’tiādi. Pacchābhattaṃ paṭiggahitakehi kataṃ pana abbhañjanādīsu upanetabbaṃ, purebhattampi ca uggahitakehi kataṃ. Ubhayesampi sattāhātikkamepi anāpatti. Antosattāheti sattāhabbhantare. Abbhañjanādīnanti ettha ādisaddena muddhanitelaarumakkhanagharadhūpanādīnaṃ gahaṇaṃ. Adhiṭṭhahitvāti ‘‘idāni na mayhaṃ ajjhoharaṇatthāya bhavissati, idaṃ sappi ca telañca vasā ca muddhanitelatthaṃ vā abbhañjanatthaṃ vā bhavissati, madhu arumakkhanatthaṃ vā phāṇitaṃ gharadhūpanatthaṃ vā bhavissatī’’ti evaṃ cittaṃ uppādetvā.

Ko panettha yāvakālikayāvajīvikavatthūsu visesoti āha ‘‘yāvajīvikānī’’tiādi. Yāva aruṇassa uggamanā tiṭṭhatīti sattamadivase katatelaṃ sace yāva aruṇuggamanā tiṭṭhatīti attho. Pāḷiyaṃ anāgatasappiādīnanti ettha tāva migarohitādīnaṃ sappi pāḷiyaṃ anāgatasappi, tathā navanītaṃ, nāḷikeranimbakosambakaramandasāsapaādīnaṃ telaṃ pana pāḷiyaṃ anāgatatelaṃ, tathā madhukapupphaphāṇitaṃ pāḷiyaṃ anāgataphāṇitanti veditabbaṃ. Na sabbaṃ madhukapupphaphāṇitaṃ phāṇitagatikanti āha ‘‘sītudakenā’’tiādi. Sītudakena katanti madhukapupphāni sītudake pakkhipitvā amadditvā puppharase udakagate sati taṃ udakaṃ gahetvā pacitvā kataṃ. ‘‘Phāṇitagatikamevā’’ti iminā sattāhakālikanti dasseti, na pana nissaggiyavatthunti. Tasmā sattāhaṃ atikkāmayato dukkaṭanti veditabbaṃ. Vuttampi cetaṃ samantapāsādikāyaṃ sītudakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva, sattāhātikkame vatthugaṇanāya dukkaṭa’’nti. Sace pana khīraṃ pakkhipitvā kataṃ, yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati, ambajambupanasakadalikhajjuriciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikamevāti āha ‘‘ambaphāṇitādīni yāvakālikānī’’ti.

Kāyikaparibhogaṃ vaṭṭatīti kāyassa vā kāye aruno vā makkhanaṃ vaṭṭati, ajjhoharituṃ pana na vaṭṭati. Yanti sattāhātikkantaṃ bhesajjaṃ. Nirapekkho pariccajitvāti anapekkho sāmaṇerassa datvā. Tanti evaṃ pariccajitvā puna laddhabhesajjaṃ. Evañhi dinnaṃ bhesajjaṃ sace so sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno dadeyya, gahetvā natthukammaṃ vā kātabbaṃ, aññaṃ vā kañci paribhogaṃ. Tenāha ‘‘ajjhoharitumpi vaṭṭatī’’ti. Sace so bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo ‘‘atthi te, sāmaṇera, bhesajja’’nti, ‘‘āma, bhante, atthī’’ti. ‘‘Āhara, therassa bhesajjaṃ karissāmā’’ti, evampi vaṭṭati. Vatthugaṇanāyāti sappiādivatthugaṇanāya ceva sappipiṇḍādivatthugaṇanāya ca. Missitesu pana ekaṃ nissaggiyaṃ pācittiyaṃ. Ettha ca ‘‘idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 623) nissajjanavidhānaṃ veditabbaṃ.

Sādhāraṇapaññatti. Sattāhaṃ anatikkantepi atikkantasaññino ceva vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvissajjitānaṭṭhāvinaṭṭhādaḍḍhāviluttesu adhiṭṭhitādisaññino. Antosattāhaṃ adhiṭṭhite, vissajjite, naṭṭhe, vinaṭṭhe, daḍḍhe, acchinne, vissāsena gahite ummattakādīnañca anāpatti. Ācāravipatti. Sappiādīnaṃ attano santakatā, gaṇanupagatā, sattāhātikkamoti imānettha tīṇi aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedanaṃ. Tenāha ‘‘sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabba’’nti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā).

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

Pacchimamāsassa paṭhamadivasato paṭṭhāyāti jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya. Tāvāti tāva parimāṇe kāle. Jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, imasmiṃ pañcamāseti attho. Kālo vassikasāṭikāyātiādināti ettha ādisaddena ‘‘samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī’’ti (pārā. 628) imesaṃ gahaṇaṃ. Detha me vassikasāṭikacīvarantiādikāyāti ettha ādisaddena pana ‘‘āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvara’’nti imesaṃ gahaṇaṃ. Attano aññātakaappavāritesu tadubhayaṃ karontassa kiṃ hotīti āha ‘‘aññātakaappavāritaṭṭhāne’’tiādi. ‘‘Vattabhede dukkaṭa’’nti idaṃ vassikasāṭikaṃ pubbe adente sandhāya vuttaṃ. Ye pana pubbepi denti, tesu vattabhedo natthi. Vuttañhi samantapāsādikāyaṃ ‘‘ye manussā pubbepi vassikasāṭikacīvaraṃ denti, ime pana sacepi attano aññātakaappavāritā honti, vattabhedo natthi tesu satuppādakaraṇassa anuññātattā’’ti (pārā. aṭṭha. 2.628). Aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyanti ‘‘yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiya’’nti (pārā. 518) iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva.

Gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāyāti ettha jeṭṭhamūlakāḷapakkhūposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhipuṇṇamā, ayamaddhamāso gimhānaṃ pacchimaddhamāso nāma, tassa paṭhamadivasato paṭṭhāyāti attho, addhamāsassa paṭhamapāṭipadadivasato paṭṭhāyāti vuttaṃ hoti. Kattikamāsassa pacchimadivaso nāma pacchimakattikamāsassa puṇṇamā. Ettāvatāti ‘‘māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, addhamāso seso gimhānanti katvā nivāsetabba’’nti ettakena gaṇanena. Pariyesanakkhettanti pariyesanassa khettaṃ. Etasmiñhi māse vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati. Karaṇanivāsanakkhettampīti karaṇakkhettañceva nivāsanakkhettañca. Pi-saddena pariyesanakkhettaṃ sampiṇḍeti. Etasmiñhi addhamāse pariyesituṃ, kātuṃ, nivāsetuñca vaṭṭati, adhiṭṭhātuṃyeva na vaṭṭati. Yaṃ pana samantapāsādikāyaṃ katthaci potthake ‘‘jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kālapakkhuposatho, ayameko addhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ, laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti (pārā. aṭṭha. 2.628) vacanaṃ dissati, taṃ pamādalikhitaṃ mātikāya virodhatoti daṭṭhabbaṃ. ‘‘Addhamāso seso gimhānanti katvā nivāsetabba’’nti (pārā. 627) hi pāḷi. Sabbampīti pariyesanaṃ, karaṇaṃ, nivāsanaṃ, adhiṭṭhānañcāti sabbampi. Iminā ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnampi khettanti dasseti. Etesu hi catūsu māsesu aladdhaṃ pariyesituṃ, laddhaṃ kātuṃ, nivāsetuṃ, adhiṭṭhātuñca vaṭṭati.

Vassaṃ ukkaḍḍhīyatīti saṃvaccharaṃ uddhaṃ kaḍḍhīyati vaḍḍhīyati, āruyhatīti attho, vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karontīti vuttaṃ hoti. Vassūpanāyikadivase adhiṭṭhātabbāti vassānato pubbeyeva dasāhassa atikkantattā vassūpanāyikadivaseyeva adhiṭṭhātabbā. Tañhi divasaṃ atikkāmetuṃ na vaṭṭati. Antovasse pana laddhā ceva niṭṭhitā ca tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ nātikkāmetabbā, dasāhātikkame niṭṭhitā pana tadaheva adhiṭṭhātabbā. Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā. Ayaṃ tāva katāya parihāro. Akatāya pana ko parihāroti āha ‘‘sace’’tiādi. Ekāhampi na labhati ito aññassa parihārassābhāvatoti adhippāyo.

So kuto hotīti āha ‘‘yāva hemantassa paṭhamadivaso’’ti, jeṭṭhamūlapuṇṇamāsito paṭṭhāya yāva kattikapuṇṇamāsiyā pacchimapāṭipadadivaso, tāvāti attho. Etesu sattasu piṭṭhisamayamāsesūti paṭilomakkamena vuttesu kattikapuṇṇamāsiyā pacchimapāṭipadādīsu jeṭṭhamūlapuṇṇamāsāvasānesu etesu sattasu piṭṭhisamayanāmakesu māsesu. Satuppādakaraṇenāti ‘‘kālo vassikasāṭikāyā’’tiādinā nayena satuppādakaraṇena. Viññāpentassāti ‘‘detha me vassikasāṭikacīvara’’ntiādinā (pārā. 628) nayena viññattiṃ karontassa. Tena sikkhāpadena anāpattīti aññātakaviññattisikkhāpadena anāpatti, iminā pana sikkhāpadena āpattiyeva asamayattā. Vuttañhetaṃ bhadantabuddhadattācariyena

‘‘Katvā pana satuppādaṃ, vassasāṭikacīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

‘‘Hoti nissaggiyāpatti, ñātakāññātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā’’ti.

Ettha ca ‘‘idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiya’’nti iminā (pārā. 628) nayena nissajjanavidhānaṃ veditabbaṃ.

Vassikasāṭikapariyesanavatthusminti paṭikacceva vassikasāṭikapariyesanavatthusmiṃ. Tikapācittiyanti atirekamāsaddhamāsesu atirekasaññivematikaūnakasaññīnaṃ pariyesananivāsanavasena tīṇi pācittiyāni, ekasesaniddeso cāyaṃ, sāmaññaniddeso vā. Ūnakamāsaddhamāsesūti ūnakamāse ceva ūnakaddhamāse ca. Atirekasaññino, vematikassa vā dukkaṭanti ettha ‘‘pariyesananivāsanaṃ karontassā’’ti pāṭhaseso. Idaṃ vuttaṃ hoti – ‘‘ūnakamāse sese gimhāne atirekasaññino, vematikassa vā pariyesantassa dukkaṭaṃ, ūnakaddhamāse sese gimhāne ca atirekasaññino, vematikassa vā nivāsentassa dukkaṭa’’nti. ‘‘Tathā’’ti iminā dukkaṭaṃ atidisati, tañca dukkaṭaṃ udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge kāretabbaṃ, tañca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nhāyantassa, na nhānakoṭṭhakavāpiādīsu ghaṭehi āsittūdakena nhāyantassa. Tenevāha ‘‘satiyā vassikasāṭikāyā’’tiādi. Pokkharaṇiyādīsu pana naggassa nhāyantassa anāpattīti sambandho, pokkharaṇiyādīsu pana satiyāpi vassikasāṭikāya naggassa nhāyantassa natthi dukkaṭāpattīti attho.

Evaṃ antarāpattiyā anāpattiṃ dassetvā idāni nissaggiyena anāpattiṃ dassetuṃ ‘‘acchinnacīvarassā’’tiādi vuttaṃ. Tattha acchinnacīvarassāti acchinnasesacīvarassa. Tassāpi asamaye nivāsato anāpatti. Esa nayo naṭṭhacīvarassa vāti etthāpi. Yathā cettha nivāsentānaṃ tesaṃ anāpatti, evaṃ tattha pariyesantānampīti daṭṭhabbaṃ. Ettha pana mahagghavassikasāṭikaṃ ṭhapetvā nhāyantassa corūpaddavo āpadā nāmāti āha ‘‘anivattha’’ntiādi. Āpadāsu vā nivāsayatoti āpadāsu vijjamānāsu asamaye nivāsentassa. Yaṃ pana samantapāsādikāyaṃ ‘‘acchinnacīvarassāti etaṃ vassikasāṭikaṃyeva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nhāyantassa corūpaddavo āpadā nāmā’’ti acchinnacīvarādino nissaggiyena anāpattiṃ adassetvā naggassa nhāyato dukkaṭeneva anāpattidassanaṃ, taṃ yuttaṃ viya na dissati. Sabbasikkhāpadesu hi mūlāpattiyā eva āpattippasaṅge anāpattidassanatthaṃ anāpattivāro ārabhīyati, na antarāpattiyāti, tasmā upaparikkhitabbaṃ. Sacīvaratāti antaravāsakauttarāsaṅgehi sacīvaratā.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

‘‘Datvā’’ti yaṃ kiñci paccāsīsamānasseva dānamiha adhippetaṃ, na nissaṭṭhadānanti āha ‘‘veyyāvaccādīnī’’tiādi. Sakasaññāyāti ‘‘saka’’nti saññāya. Iminā pārājikābhāvaṃ dasseti. Cajitvā dinnampi hi sakasaññāya gaṇhato natthi pārājikaṃ. Acchindantassāti ekato abaddhāni, visuṃ ṭhapitāni ca bahūni acchindato, ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca. Tenāha ‘‘vatthugaṇanāya āpattiyo’’ti. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo. Ekaṃ cīvaraṃ pana ekābaddhāni ca bahūni acchindato ekā āpatti. ‘‘Acchindā’’ti āṇattiyā dukkaṭanti ‘‘mayā dinnāni sabbāni gaṇhā’’ti āṇattiyā ekaṃ dukkaṭaṃ, acchinnesu pana ekavacaneneva sambahulā pācittiyo. Tenāha ‘‘acchinnesu vatthugaṇanāya āpattiyo’’ti. Acchinnesūti tenāṇattena acchinnesu cīvaresu. Yattha pana potthakesu ‘‘acchinnesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo’’ti pāṭho, tattha yattakāni āṇattānīti yattakāni cīvarāni gaṇhituṃ āṇattānīti attho. Yaṃ pana samantapāsādikāyaṃ ‘‘cīvaraṃ ‘gaṇhā’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiya’’nti (pārā. aṭṭha. 2.633) vuttaṃ, taṃ ekābaddhaṃ sandhāya. Evañca katvā samantapāsādikāya saddhiṃ imāya aṭṭhakathāya na koci virodho. Sace pana ‘‘saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti āṇāpeti, vācāya vācāya dukkaṭaṃ. Acchinnesu vatthugaṇanāya āpattiyo. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiya’’nti (pārā. 633) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tikapācittiyanti upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Aññaṃ parikkhāranti pattādiṃ aññaṃ parikkhāraṃ, antamaso sūcimpīti attho. Na kevalaṃ anupasampannassa cīvaraṃyeva acchindato dukkaṭanti āha ‘‘anupasampannassa cā’’tiādi. Tattha yaṃ kiñcīti cīvaraṃ vā hotu, pattādi, yaṃ kiñci parikkhāraṃ vā. Tassa vissāsaṃ gaṇhantassāti yassa dinnaṃ, tassa vissāsena gaṇhantassa, tatiyatthe cetaṃ upayogavacanaṃ. Upasampannatāti acchindanasamaye upasampannabhāvo. Kiñcāpi upasampannabhāvo pāḷiyaṃ, mātikaṭṭhakathāyañca dānaggahaṇesu dissati, tathāpi anupasampannakāle cīvaraṃ datvā upasampannakāle acchindantassa āpattito acchindanakāleyeva upasampannatā aṅganti veditabbaṃ.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

Chabbidhaṃ khomasuttādinti ‘‘suttaṃ nāma cha suttāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. 638) evaṃ vuttaṃ chabbidhaṃ khomasuttādiṃ. Tattha khomanti (pārā. aṭṭha. 2.636-38) khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ. Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti eḷakalomasuttaṃ. Sāṇanti sāṇavākena katasuttaṃ. Bhaṅganti pāṭekkaṃ vākasuttamevāti eke. Pañcahipi missetvā katasuttaṃ pana ‘‘bhaṅga’’nti veditabbaṃ. Tesaṃ anulomanti tesaṃ khomādīnaṃ anulomaṃ dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti chabbidhaṃ suttaṃ.

Turīti vāyanūpakaraṇo eko daṇḍo, vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti. Vemanti vāyanūpakaraṇo eko daṇḍo, suttaṃ pavesetvā yena ākoṭento ghanabhāvaṃ sampādenti. Tassa sabbappayogesu dukkaṭanti tantavāyassa ye te turivemasajjanādikā payogā, tesu sabbesu payogesu bhikkhussa dukkaṭaṃ, tassa tantavāyassa payoge payoge bhikkhussa dukkaṭanti vuttaṃ hoti. Turiādīnaṃ abhāve tesaṃ karaṇatthaṃ vāsipharasuādīnaṃ maggananisānarukkhacchedanādisabbappayogepi eseva nayo. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha ‘‘paṭilābhena nissaggiyaṃ hotī’’ti, vikappanupagapacchimacīvarappamāṇe vīte nissaggiyaṃ hotīti vuttaṃ hoti. Teneva vakkhati ‘‘dīghato vidatthimatte, tiriyañca hatthamatte vīte nissaggiyaṃ pācittiya’’nti. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiya’’nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tenevāti viññāpitatantavāyeneva. Evaṃ idha dukkaṭanti idhāpi tantavāyeneva dīghato vidatthimatte, tiriyaṃ hatthamatte vīte dukkaṭanti attho. Akappiyasuttamayeti viññāpitasuttamaye. Itarasminti aviññattisuttamaye paricchede. Tato ce ūnatarāti vuttappamāṇato ce ūnatarā, antamaso (pārā. aṭṭha. 2.636-638) acchimaṇḍalappamāṇāpīti adhippāyo. Kappiyatantavāyenapi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evamidha dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena, dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pamāṇayutte paricchede paricchede dukkaṭaṃ.

Yadi pana (pārā. aṭṭha. 2.636-638) dve tantavāyā honti eko kappiyo eko akappiyo, suttañca akappiyaṃ, te ce vārena vinanti, akappiyatantavāyena vīte pamāṇayutte paricchede paricchede pācittiyaṃ, ūnatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vinanti, pamāṇayutte paricchede paricchede pācittiyaṃ. Atha suttaṃ kappiyaṃ, cīvarañca kedārabaddhādīhi saparicchedaṃ, akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti. Sace dvepi ekato vinanti, pamāṇayutte paricchede paricchede dukkaṭaṃ. Atha suttampi kappiyañca akappiyañca, te ce vārena vinanti, akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ, ūnataresu kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva, kappiyasuttamayesu anāpatti.

Atha ekantarikena vā suttena, dīghato vā akappiyaṃ tiriyaṃ akappiyaṃ katvā vinanti, ubhopi vā te vemaṃ gahetvā ekato vinanti, aparicchede cīvare pamāṇayutte paricchede paricchede dukkaṭaṃ, saparicchede paricchedavasena dukkaṭāni. Tenāha ‘‘eteneva upāyenā’’tiādi.

Ettha ca tantavāyo tāva aññātakaappavāritato viññattiyā laddho akappiyo, seso kappiyo. Suttampi sāmaṃ viññāpitaṃ akappiyaṃ, sesaṃ, ñātakādivasena uppannañca kappiyanti veditabbaṃ. Tikapācittiyanti vāyāpite vāyāpitasaññivematikaavāyāpitasaññīnaṃ vasena tīṇi pācittiyāni. Cīvaratthāya viññāpitasuttanti sāmaṃ vā aññena vā cīvaratthāya viññāpitasuttaṃ. Kiñcāpi pāḷiyaṃ ‘‘sāmaṃ suttaṃ viññāpetvā’’ti vuttaṃ, tathāpi idha ‘‘cīvaratthāya sāmaṃ viññāpitasutta’’nti avatvā kevalaṃ ‘‘cīvaratthāya viññāpitasutta’’nti aṅgesu vuttattā aññena cīvaratthāya viññāpitasuttampi saṅgahaṃ gacchatīti veditabbaṃ. Akappiyaviññattiyāti ‘‘cīvaraṃ me, āvuso, vāyathā’’ti evaṃbhūtāya akappiyaviññattiyā.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

Cīvarasāmikehi pubbe appavārito hutvāti ‘‘kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemi, vada, bhante, yadicchasī’’ti cīvarasāmikehi pubbe avutto hutvā. Ettha ca āyatādīhi tīhi suttavaḍḍhanākārena saha vāyanākāraṃ dasseti, suvītādīhi catūhi vāyanākārameva. ‘‘Kiñcimattaṃ anupadajjeyyāmā’’tiādi tassa kattabbākāramattadassanaṃ, na pana aṅgadassanaṃ suttavaḍḍhanavaseneva āpajjitabbattāti āha ‘‘na bhikkhuno piṇḍapātadānamattenā’’tiādi. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ pubbe appavāritena aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 643) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti aññātake aññātakasaññivematikañātakasaññīnaṃ vasena tīṇi pācittiyāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

Paṭhamapadassāti ‘‘dasāhānāgata’’nti padassa. Purimanayenevāti accantasaṃyogavaseneva. Tāni divasānīti tesu divasesu. Accantamevāti nirantarameva, tesu dasāhesu yattha katthaci divaseti vuttaṃ hoti. Pavāraṇāmāsassāti pubbakattikamāsassa. So hi idha paṭhamapavāraṇāyogato ‘‘pavāraṇāmāso’’ti vutto. Juṇhapakkhapañcamito paṭṭhāyāti sukkapakkhapañcamiṃ ādiṃ katvā. Pavāraṇāmāsassa juṇhapakkhapañcamitoti vā pavāraṇāmāsassa pakāsanato purimassa juṇhapakkhassa pañcamito paṭṭhāyāti attho. Yo panettha ‘‘kāmañcesa (sārattha. ṭī. 2.650) ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti (pārā. 463) imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭho dissati, so pamādapāṭho ‘‘dasāhānāgata’’nti iminā virodhatoti daṭṭhabbaṃ. Kiñca ‘‘juṇhapakkhapañcamito paṭṭhāyā’’ti vuttattā aṭṭhakathāyeva pubbāparavirodhopi siyā.

Accekacīvaranti accāyikacīvaraṃ vuccati, so ca accāyikabhāvo dāyakassa gamikādibhāvenāti dassetuṃ ‘‘gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalāna’’ntiādi vuttaṃ. Tattha gamiko nāma ‘‘senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hotī’’ti (pārā. 649) vutto. Aññatarena ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnanti gamikādīnaṃ aññatarena gamanādīhi kāraṇehi dātukāmena dūtaṃ vā pesetvā, sayaṃ vā āgantvā ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnaṃ cīvaraṃ. Ettha ca ‘‘idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiya’’nti (pārā. 649) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sesanti ‘‘sādhāraṇapaññattī’’tiādikaṃ. Ayaṃ pana viseso – tattha atirekacīvare atirekacīvarasaññiādino dasāhātikkamo, idha accekacīvare accekacīvarasaññiādino cīvarakālātikkamo. Tathā anaccekacīvare accekacīvarasaññino, vematikassa ca dukkaṭaṃ. Jātippamāṇasampannassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti caturaṅgabhāvova ettha viseso.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

Upasampajjantiādīsu viyāti ‘‘paṭhamaṃ jhānaṃ upasampajja viharatī’’ti (vibha. 508) imassa vibhaṅge ‘‘upasampajjā’’ti uddharitabbe ‘‘upasampajja’’nti uddhaṭaṃ. Tadiha nidassanaṃ kataṃ. Ādisaddena pana ‘‘anāpucchaṃ vā gaccheyyā’’tiādīnaṃ (pāci. 111, 115) saṅgaho daṭṭhabbo. Upagantvāti upasaddassatthamāha. Vasitvāti akkhaṇḍaṃ vasitvā. ‘‘Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti vacanato ‘‘imassa…pe… iminā sambandho’’ti vuttaṃ. Tattha imassāti ‘‘upavassa’’nti padassa. Vinayapariyāyena araññalakkhaṇaṃ adinnādānapārājike āgataṃ. Tattha hi ‘‘gāmā vā araññā vā’’ti anavasesato avahāraṭṭhānapariggahena tadubhayaṃ asaṅkarato dassetuṃ ‘‘ṭhapetvā gāmañcā’’tiādi vuttaṃ. Gāmūpacāro hi loke gāmasaṅkhameva gacchatīti. Idha pana suttantapariyāyena ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) āgataṃ āraññakaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike araññe vasanto ‘‘āraññako panthasenāsano’’ti (ma. ni. 1.61) sutte vutto, tasmā tattha āgatameva lakkhaṇaṃ gahetabbanti dassento ‘‘sabbapacchimāni āropitena ācariyadhanunā’’tiādimāha. Tattha ‘‘ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ. Jiyāya pana āropitāya catuhatthapamāṇa’’nti vadanti. Gāmassāti parikkhittassa gāmassa. Indakhīlatoti ummārato. Parikkhepārahaṭṭhānatoti pariyante ṭhitagharassa upacāre ṭhitassa majjhimassa purisassa paṭhamaleḍḍupātato. Kittakena maggena minitabbanti āha ‘‘sace’’tiādi. Majjhimaṭṭhakathāyaṃ pana ‘‘vihārassāpi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba’’nti vuttaṃ. Corānaṃ niviṭṭhokāsādidassanenāti ārāme, ārāmūpacāre ca corānaṃ niviṭṭhokāsādidassanena kāraṇena. Ādisaddena bhuttokāsaṭṭhitokāsanisinnokāsanipannokāsānaṃ gahaṇaṃ. Corehi manussānaṃ hataviluttākoṭitabhāvadassanatoti ārāme, ārāmūpacāre ca hataviluttākoṭitabhāvadassanato.

Antaraghare nikkhipeyyāti antare antare gharāni ettha, etassāti vā antaragharaṃ, gāmo, tasmiṃ ṭhapeyyāti attho. Tenāha ‘‘āraññakassā’’tiādi. Tañcāti nikkhipanañca. ‘‘Mahāpavāraṇāya pavārito hotī’’ti idaṃ vassacchedaṃ akatvā vuṭṭhabhāvaṃ dassetuṃ vuttaṃ, na pana pavāraṇāya aṅgabhāvaṃ. Teneva hi byatirekaṃ dassentena samantapāsādikāyaṃ (pārā. aṭṭha. 2.653-654) vuttaṃ ‘‘sace pacchimikāya vā upagato hoti chinnavasso vā, nikkhipituṃ na labhatī’’ti. Kattikamāso nāma pubbakattikamāsassa kāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā, tāva ekūnattiṃsa rattindivā. Eva-saddena kattikamāsato paraṃ na labhatīti dasseti. Ūnappamāṇe tāva araññalakkhaṇāyogato na labhatu, kasmā gāvutato atirekappamāṇe na labhatīti āha ‘‘yatra hī’’tiādi. Nimantito pana addhayojanampi yojanampi gantvā vasituṃ pacceti, idamappamāṇaṃ. Sāsaṅkasappaṭibhayameva hotīti sāsaṅkañceva sappaṭibhayañca hoti. Eva-saddena anāsaṅkaappaṭibhayehi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti dasseti. Ettāvatā purimikāya upagantvā akkhaṇḍaṃ katvā vuṭṭhavasso yaṃ gāmaṃ gocaragāmaṃ katvā pañcadhanusatikapacchime āraññakasenāsane viharati, tasmiṃ gāme cīvaraṃ ṭhapetvā sakalakattikamāsaṃ tasmiṃyeva senāsane tena cīvarena vinā vatthuṃ anujānitvā idāni vihārato aññattha vasantassa chārattaṃ vippavāsaṃ anujānanto ‘‘siyā ca tassa bhikkhuno’’tiādimāha. Asamādānacārañhi atthatakathinā eva labhanti, netareti ettha idampi kāraṇaṃ daṭṭhabbaṃ. Tattha chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti yo bhikkhu vihāre vasanto tato aññattha gamanakicce sati antaraghare cīvaraṃ nikkhipati, tena bhikkhunā tena cīvarena chārattaparamaṃ vippavasitabbaṃ, cha rattiyo tamhā vihārā aññattha vasitabbāti vuttaṃ hoti. Vuttañhi bhadantena buddhadattācariyena

‘‘Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekaṃ tu vaṭṭati.

‘‘Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito’’ti.

Tenevāha ‘‘tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā’’tiādi. Tathā asakkontenāti gataṭṭhānassa dūratāya senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena. Evampi asakkontena tatreva ṭhitena paccuddharitabbaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti. Vasitvāti aruṇaṃ uṭṭhāpetvā. Bhikkhusammuti udositasikkhāpade vuttāva.

Sesanti ‘‘aññatra bhikkhusammutiyāti ayamettha anupaññattī’’tiādikaṃ. Tattha hi aṅgesu yaṃ rattivippavāso catutthamaṅgaṃ, taṃ idha chārattato uttari vippavāso hotīti ayameva viseso.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

Nanu cāyaṃ saṅghassa pariṇato, na pariccatto, atha kathaṃ saṅghasantako hotīti āha ‘‘so hī’’tiādi. Tattha soti lābho. Ekena pariyāyenāti pariṇatabhāvasaṅkhātena ekena pariyāyena. ‘‘Labhitabba’’nti iminā lābhasaddassa kammasādhanamāha. Cīvarādivatthunti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antamaso cuṇṇapiṇḍampi dantakaṭṭhampi dasikasuttampi. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitanti attho. Yena pana kāraṇena so pariṇato hoti, taṃ dassetvā tassa atthaṃ dassetuṃ ‘‘dassāma karissāmā’’tiādi vuttaṃ. Attano pariṇāmentassāti ‘‘idaṃ mayhaṃ dehī’’ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa. Payogeti pariṇāmanappayoge. Ettha ca ‘‘idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmikaṃ nissaggiya’’nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Saṅghacetiyapuggalesūti ettha ca antamaso sunakhaṃ upādāya yo koci satto ‘‘puggalo’’ti veditabbo. Aññasaṅghādīnanti aññasaṅghacetiyapuggalānaṃ. Idaṃ vuttaṃ hoti – ‘‘saṅghassa pariṇataṃ aññassa saṅghassa vā cetiyassa vā puggalassa vā, cetiyassa pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vā, puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā cetiyassa vā pariṇāmentassa dukkaṭa’’nti.

Idāni anāpattiṃ dassetuṃ ‘‘apariṇatasaññino’’tiādimāha. Pariṇate, apariṇate ca apariṇatasaññino cāti sambandho, pariṇate, apariṇate cāti ubhayatthāpi anāpattīti attho. Vuttañhetaṃ ‘‘pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Apariṇate apariṇatasaññī anāpattī’’ti (pārā. 660). Deyyadhammoti cattāro paccayā. Ādisaddena ‘‘paṭisaṅkhāraṃ vā labheyya, ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati, tattha dethā’’ti (pārā. 661) vacanānaṃ gahaṇaṃ. Sace pana dāyakā ‘‘mayaṃ saṅghabhattaṃ kattukāmā, cetiyapūjaṃ kattukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma. Bhaṇatha, kattha demā’’ti (pārā. aṭṭha. 2.660) vadanti, evaṃ vutte tena bhikkhunā ‘‘yattha icchatha, tattha dethā’’ti vattabbā.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ sampajānamusāvādeti attho. Tenāha ‘‘pubbe’’tiādi. So ca pana musāvādo pubbabhāgakkhaṇe, taṅkhaṇe ca vijānantassa hoti ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’’’ti (pāci. 4) vuttattāti āha ‘‘pubbepi jānitvā vacanakkhaṇepi jānantassā’’ti. Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā, mā vā, akāraṇametaṃ. Nanu cetaṃ bhaṇanameva ñāyatīti āha ‘‘bhaṇanañca nāmā’’tiādi. Abhūtassāti atacchassa.

Hatthakaṃ sakyaputtanti ettha hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataro. Avajānitvā paṭijānanādivatthusminti ettha avajānitvā paṭijānanaṃ nāma titthiyehi saddhiṃ kathento attano vāde kañci dosaṃ sallakkhento ‘‘nāyaṃ mama vādo’’ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti paṭijānāti. Ādisaddena paṭijānitvā avajānanaṃ, aññenaññaṃ paṭicaraṇaṃ, sampajānamusābhāsanaṃ, saṅketaṃ katvā visaṃvādakaraṇañca saṅgaṇhāti. Idāni āpattibhedadassanatthaṃ ‘‘uttarimanussadhammārocanattha’’ntiādi vuttaṃ.

Anupadhāretvā sahasā bhaṇantassāti avīmaṃsitvā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’tiādinā bhaṇantassa. ‘‘Aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassāti yo mandattā momūhattā pakkhalanto ‘‘cīvara’’nti vattabbe ‘‘cīra’’ntiādīni bhaṇati, ayaṃ ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati nāma. Yo pana sāmaṇerena ‘‘api, bhante, mayhaṃ upajjhāyaṃ passitthā’’ti vutto keḷiṃ kurumāno ‘‘tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī’’ti vā siṅgālasaddaṃ sutvā ‘‘kassāyaṃ saddo’’ti vutto ‘‘mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo’’ti vā evaṃ neva davā, na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti – eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati ‘‘tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī’’ti vā, pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ‘‘ajja gāme pacchikāhi pūve cāresu’’nti vā, ayaṃ musāvādova hoti. Visaṃvādanapurekkhāratāti visaṃ vādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ, tassa purekkhāratā visaṃvādanapurekkhāratā, visaṃvādanacittassa purato karaṇanti attho.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

Omasavādeti khuṃsanagarahaṇavacane. Yasmā pana taṃ neva kaṇṇasukhaṃ, na hadayasukhaṃ, tasmā tena kaṇṇañceva hadayañca vijjhatīti āha ‘‘ovijjhanavacane’’ti, jātiādīhi ghaṭetvā vacaneti vuttaṃ hoti. Tenāha ‘‘jātināmā’’tiādi. Tattha jāti nāma brāhmaṇādi ukkaṭṭhā ceva caṇḍālādi hīnā ca jāti. Nāmaṃ nāma avakaṇṇakādi hīnañceva buddharakkhitādi ukkaṭṭhañca nāmaṃ. Gottaṃ nāma kosiyādi hīnañceva gotamādi ukkaṭṭhañca gottaṃ. Kammaṃ nāma pupphachaḍḍakādi hīnañceva kasivaṇijjādi ukkaṭṭhañca kammaṃ. Sippaṃ nāma naḷakārādi hīnañceva muddāgaṇanādi ukkaṭṭhañca sippaṃ. Ābādho nāma sabbopi rogo hīnoyeva. Atha vā madhumeho ukkaṭṭho, seso hīnoti veditabbo. Liṅgaṃ nāma atidīghādi hīnañceva nātidīghādi ukkaṭṭhañca liṅgaṃ. Kileso nāma rāgādiko sabbopi kileso. Āpatti nāma sotāpattādikā ukkaṭṭhā ceva pārājikādi anukkaṭṭhā ca āpatti. Akkoso nāma ‘‘oṭṭhosī’’tiādiko hīno ceva ‘‘paṇḍitosī’’tiādiko (pāci. 15) ukkaṭṭho ca akkoso.

Yathā tathāti pāḷiāgatānāgatapadānaṃ yena kenaci ākārena. Imasmiṃ sikkhāpade ṭhapetvā bhikkhuṃ bhikkhuniādayo sabbe sattā anupasampannaṭṭhāne ṭhitāti āha ‘‘idha cā’’tiādi. Davakamyatā nāma keḷihasādhippāyatā. Sabbatthāti upasampannānupasampannesu ceva pāḷiāgatānāgatapadesu cāti sabbattha. Atthadhammaanusāsanipurekkhārānanti ettha ‘‘caṇḍālosī’’tiādikāya pāḷiyā atthaṃ vaṇṇento atthapurekkhāro nāma. Pāḷiṃ vācento dhammapurekkhāro nāma. Anusiṭṭhiyaṃ ṭhatvā ‘‘idānipi caṇḍālosi, pāpaṃ mā akāsi. Mā tamotamaparāyaṇo ahosī’’tiādinā (pāci. aṭṭha. 35) nayena kathento anusāsanipurekkhāro nāmāti veditabbo.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

Bhikkhupesuññeti pisatīti pisuṇā, yāya vācāya samagge satte avayavabhūte vagge bhinne karoti, sā vācā pisuṇā, pisuṇā eva pesuññaṃ, tāya vācāya samannāgato pisuṇo, tassa kammaṃ pesuññaṃ, bhikkhussa pesuññaṃ bhikkhupesuññaṃ, tasmiṃ bhikkhupesuññe, bhikkhuto sutvā bhikkhunā, bhikkhussa vā upasaṃhaṭapesuññeti attho. Tenāha ‘‘jātiādīhī’’tiādi. Tañca kho dvīhi kāraṇehi upasaṃharatīti āha ‘‘bhikkhuno piyakamyatāya vā’’tiādi. Tattha bhikkhuno piyakamyatāyāti yassa taṃ bhāsati, tassa bhikkhuno ‘‘evamahaṃ etassa piyo bhavissāmī’’ti attano piyabhāvaṃ patthayamānatāya. Bhedādhippāyenāti ‘‘evamayaṃ tena saddhiṃ bhijjissatī’’ti parassa parena bhedaṃ icchantena. Atha vā piyasuññakaraṇato pesuññaṃ (sārattha. ṭī. pācittiya 3.36) niruttinayena, yāya vācāya yassa taṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā vācā, ‘‘bhikkhussa pesuññaṃ bhikkhupesuñña’’ntiādinā evampettha attho daṭṭhabbo. ‘‘Vuttanayenevāti ‘‘jātiādīhi akkosavatthūhī’’tiādinā vuttanayena.

Pāḷimuttakaakkosūpasaṃhāreti ‘‘corosī’’tiādinā akkosassa upasaṃhāre. ‘‘Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ, vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭena bhavitabba’’nti (sārattha. ṭī. pācittiya 3.36) vadanti. Pāpagarahitāya vadantassāti ekaṃ akkosantaṃ, ekañca khamantaṃ disvā ‘‘aho nillajjo, īdisampi nāma bhavantaṃ puna vattabbaṃ maññissatī’’ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

Padaso dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya, koṭṭhāsaṃ koṭṭhāsaṃ vāceyyāti attho. Yasmā na kevalaṃ tisso saṅgītiyo āruḷhadhammaṃyeva padaso vācentassa āpatti, tasmā ‘‘saṅgītittayaṃ anāruḷhampī’’tiādi vuttaṃ. Ādi-saddena (pāci. aṭṭha. 45) sīlūpadesa dhutaṅgapañhaārammaṇakathā buddhikadaṇḍakaññāṇavatthuasubhakathādīnaṃ gahaṇaṃ. Meṇḍakamilindapañhesu therassa sakappaṭibhāne anāpatti. Yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantaragūḷhavinayavedallapiṭakādīni pana abuddhavacanāniyeva.

Yasmā pana taṃ padaṃ catubbidhaṃ hoti, tasmā taṃ dassetuṃ ‘‘padānupadaanvakkharānubyañjanesū’’ti vuttaṃ. Tattha padanti eko gāthāpādo adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekaṃ akkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṃ kiñci vā ekaṃ akkharaṃ anvakkharaṃ. Akkharasamūho anubyañjanaṃ. Akkharānubyañjanasamūho padaṃ. Paṭhamaṃ padaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ. Etesu padādīsu yaṃ kañci koṭṭhāsaṃ bhikkhuñca bhikkhuniñca ṭhapetvā avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyanti sambandho.

Ettha gāthābandhesu (pāci. aṭṭha. 45) tāva ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpentassa padagaṇanāya pācittiyaṃ. Therena ‘‘manopubbaṅgamā dhammā’’ti vutte taṃ padaṃ apāpuṇitvā ‘‘manoseṭṭhā manomayā’’ti vacanakāle pattena sāmaṇerena ekato bhaṇantassa anupadagaṇanāya. ‘‘Rūpaṃ anicca’’ntiādi (ma. ni. 1.353, 356) vacanakāle tena saddhiṃ ‘‘rū’’ kāramattameva vācentassa anvakkharagaṇanāya. Esa nayo gāthābandhepi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā’’ti (ma. ni. 1.353, 356) imaṃ suttaṃ vācayamāno therena ‘‘rūpaṃ anicca’’nti vuccamāne sāmaṇero sīghapaññatāya ‘‘vedanā aniccā’’ti imaṃ aniccapadaṃ therassa ‘‘rūpaṃ anicca’’nti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti, evaṃ vācentassa anubyañjanagaṇanāya pācittiyanti veditabbaṃ.

Tikapācittiyanti anupasampanne anupasampannasaññivematikaupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Anupasampannena saddhiṃ ekato uddesaggahaṇe ekato bhaṇantassa anāpattīti sambandho. Esa nayo ‘‘sajjhāyakaraṇe, tassa santike uddesaggahaṇe’’ti etthāpi. Tatrāyaṃ vinicchayo – upasampanno ca anupasampanno ca nisīditvā uddisāpenti. Ācariyo ‘‘nisinnānaṃ bhaṇāmī’’ti tehi saddhiṃ ekato vadati, ācariyasseva āpatti. Anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti, eseva nayo. Daharabhikkhu nisinno, sāmaṇero ṭhito, ‘‘nisinnassa bhaṇāmī’’ti bhaṇato anāpatti. Sace daharo tiṭṭhati, itaro nisīdati, ‘‘ṭhitassa bhaṇāmī’’ti bhaṇatopi anāpatti. Sace bahūnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti, tasmiṃ nisinne padaso dhammaṃ vācentassa acittakā āpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti, yesaṃ vāceti, tesu apariyāpannattā ekena disābhāgena palāyanakaganthaṃ nāma gaṇhātīti saṅkhaṃ gacchati, tasmā anāpatti.

Sajjhāyakaraṇeti anupasampannena saddhiṃ ekato sajjhāyakaraṇe. Tassa santike uddesaggahaṇeti anupasampannassa santike uddesaggahaṇe. Yebhuyyena paguṇaganthaṃ bhaṇantassāti sace ekagāthāya eko pādo nāgacchati, avasesā āgacchanti, ayaṃ yebhuyyena paguṇagantho nāma. Etena nayena suttepi veditabbo, taṃ bhaṇantassa. Osārentassa cāti parisāmajjhe suttaṃ uccārentassa ca.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

Idha ‘‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’’ti (pāci. 52) vacanato tiracchānagatopi anupasampannoyeva, so ca kho na sabbo, methunadhammāpattiyā vatthubhūtovāti āha ‘‘antamaso’’tiādi. Tassa ca paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Dirattatirattanti ettha dirattavacanena na koci visesattho labbhati, kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya, mukhāruḷhatāya evaṃ vuttanti veditabbaṃ. Dvinnaṃ vā tiṇṇaṃ vā rattīnanti pana vacanatthamattadassanatthaṃ vuttaṃ, nirantaratirattadassanatthaṃ vā dirattaggahaṇaṃ katanti daṭṭhabbaṃ. Sahaseyyanti ekato seyyaṃ. Seyyāti ca kāyappasāraṇasaṅkhātaṃ sayanampi vuccati ‘‘sayanaṃ seyyā’’ti katvā, yasmiṃ senāsane sayanti, tampi ‘‘sayanti etthāti seyyā’’ti katvā. Tadubhayampi idha sāmaññena, ekasesanayena vā gahitanti āha ‘‘sabbacchannaparicchanne’’tiādi.

Tattha yaṃ senāsanaṃ upari pañcahi chadanehi (pāci. aṭṭha. 51), aññena vā kenaci antamaso vatthenāpi sabbameva paricchannaṃ, bhūmito paṭṭhāya yāva chadanaṃ āhacca, anāhaccāpi vā sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārena vā aññena vā kenaci antamaso vatthenāpi parikkhittaṃ, idaṃ sabbacchannasabbaparicchannaṃ nāma. Yassa pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato ca bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, idaṃ yebhuyyena channaṃ yebhuyyena paricchannaṃ nāma. Tasmiṃ sabbacchannaparicchanne, yebhuyyena channaparicchanne vā.

Vidaheyyāti kareyya, tañca kho atthato sampādananti āha ‘‘sampādeyyā’’ti. Ayañhettha saṅkhepattho ‘‘senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya sampādeyyā’’ti. Diyaḍḍhahatthubbedho vaḍḍhakihatthena gahetabbo. Ekūpacāroti valañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catusālaṃ ekūpacāraṃ hotīti sambandho. Tattha vāti purimapurimadivase yattha vuṭṭhaṃ, tasmiṃyeva senāsane vā. Aññattha vā tādiseti yathāvuttalakkhaṇena samannāgate aññasmiṃ pubbe avuṭṭhasenāsane vā. Tena vāti yena saha purimapurimadivase vuṭṭhaṃ, tena vā. Aññena vāti yena saha purimapurimasmiṃ divase vuṭṭhaṃ, tato aññena vā. Saṅkhepoti saṅkhepavaṇṇanā. Yadi evaṃ vitthāro kathaṃ veditabboti āha ‘‘vitthāro panā’’tiādi.

Upaḍḍhacchannaparicchannādīsūti ādisaddena ‘‘sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyena channe cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyena paricchanne cūḷakacchanne dukkaṭa’’nti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ vuttānaṃ gahaṇaṃ. Tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassāti tatiyāya rattiyā aruṇato puretarameva nikkhamitvā aruṇaṃ bahi uṭṭhāpetvā catutthadivase atthaṅgate sūriye puna vasantassa. Sabbacchannasabbāparicchannādīsūti ettha pana ādisaddena ‘‘sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne’’ti (pāci. 54) pāḷiyaṃ āgatānaṃ, ‘‘upaḍḍhacchanne cūḷakaparicchanne anāpatti, upaḍḍhaparicchanne cūḷakacchanne anāpatti, cūḷakacchanne cūḷakaparicchanne anāpattī’’ti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ āgatānañca gahaṇaṃ.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

Manussitthiyāti jīvamānakamanussitthiyā. ‘‘Matitthī pana kiñcāpi pārājikavatthubhūtā, anupādinnapakkhe pana ṭhitattā sahaseyyāpattiṃ na karotī’’ti (vajira. ṭī. pācittiya 55) vadanti. Adissamānarūpāhi pana yakkhipetīhi, methunassa avatthubhūtāya ca tiracchānagatitthiyā anāpatti. Paṭhamadivasepīti paṭhamasmiṃ viya sikkhāpade na catuttheyeva divase, atha kho idha paṭhamadivasepīti attho. Iminā idha divasaparicchedo natthīti dasseti. Aṅgesu pana pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti tīṇi aṅgānīti ayampi viseso daṭṭhabbo.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

Chappañcavācāhīti chahi pañcahi vācāhi. Vācāparicchedo panettha kathaṃ veditabboti āha ‘‘uttari chappañcavācāhī’’tiādi. Sabbatthāti sutte, aṭṭhakathāyañca. Sace aṭṭhakathaṃ, dhammapadaṃ, jātakādivatthuṃ vā kathetukāmo hoti, chappadamattameva kathetuṃ vaṭṭati. Pāḷiyā saddhiṃ kathentena ekaṃ padaṃ pāḷito, pañca aṭṭhakathātoti evaṃ cha padāni anatikkamitvāva kathetabbo. Purisenāti manussapurisena. Tenāha ‘‘manussaviggahaṃ gahetvā panā’’tiādi.

Tikapācittiyanti mātugāme mātugāmasaññivematikaamātugāmasaññīnaṃ vasena tīṇi pācittiyāni. Aññassa vā mātugāmassāti ekassa mātugāmassa desetvā nisinne puna āgatassa aññassa mātugāmassa, evaṃ pana ekāsane nisinnena mātugāmasatassāpi desetuṃ vaṭṭati. ‘‘Viññumanussitthiyā’’ti vacanato aviññitthiyāpi desayato anāpatti. Iriyāpathaparivattābhāvoti attano vā mātugāmassa vā iriyāpathaparivattābhāvo. Kappiyakārakassābhāvoti viññussa kappiyakārakassābhāvo, dutiyāniyate vuttalakkhaṇassa manussassa abhāvoti vuttaṃ hoti. Kiriyākiriyanti ettha uttari chappañcavācāhi dhammadesanā kiriyā, kappiyakārakassa aggahaṇaṃ akiriyāti daṭṭhabbaṃ.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

Nippariyāyenāti ‘‘paṭhamaṃ jhānaṃ samāpajji’’ntiādinā (pāci. 71) ujukameva. Pariyāyena ārocitanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno’’tiādinā (pāci. 75) aññāpadesena bhaṇitaṃ. Parinibbānakāle (pāci. aṭṭha. 77), pana antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Anatikaḍḍhiyamānenāpi (sārattha. ṭī. pācittiya 3.77) tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero ‘‘āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’’ti āha. Therena ca ‘‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’’ti puṭṭho daharabhikkhu ‘‘āma, bhante, sotāpanno āha’’nti avoca. ‘‘Kārako aya’’nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya, sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Tenāha ‘‘tathārūpe kāraṇe sati upasampannassa ārocayato’’ti. Sutapariyattisīlaguṇaṃ pana anupasampannassapi ārocetuṃ vaṭṭati. Kasmā na idha ummattakādayo gahitāti āha ‘‘yasmā panā’’tiādi. Ādisaddena khittacittavedanāṭṭānaṃ gahaṇaṃ. Tasmiṃ satīti ummattakādibhāve sati. Idha na gahitāti imasmiṃ sikkhāpade padabhājaniyaṃ na gahitā. Acittakanti paṇṇattijānanacittābhāvena acittakaṃ. Kusalābyākatacittehi dvicitta’’nti idaṃ ukkaṭṭhaparicchedena ariyapuggaleyeva sandhāya vuttaṃ. Na hi paṇṇattiṃ ajānantā jhānalābhino puthujjanā vatthumhi lobhavasena akusalacittenāpi na ārocentīti. Dukkhavedanāya vā abhāvato ‘‘dvivedana’’nti imassa anurūpaṃ katvā evaṃ vuttanti daṭṭhabbaṃ.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

Dvinnaṃ ‘āpattikkhandhānanti pārājikasaṅghādisesasaṅkhātānaṃ dvinnaṃ āpattikkhandhānaṃ. Āyatiṃ saṃvaratthāyāti ‘‘evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatī’’ti āyatiṃ saṃvaratthāya. Āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vāti ‘‘ettakā āpattiyo ārocetabbā, ettakesu kulesu ārocetabbā’’ti evaṃ āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā.

Aduṭṭhullāyāti pārājikasaṅghādisesaṃ ṭhapetvā avasesapañcāpattikkhandhasaṅkhātāya aduṭṭhullāya āpattiyā. Avasese cha āpattikkhandheti saṅghādisesavajjite sese cha āpattikkhandhe. Purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullanti pāṇātipātaveramaṇiādikassa ādito pañcasikkhāpadassa vītikkamasaṅkhātaṃ duṭṭhullaṃ. Itaraṃ aduṭṭhullaṃ vā ajjhācāranti tato aññaṃ vikālabhojanādikapañcakaṃ, sukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmañceti aduṭṭhullaṃ vā ajjhācāraṃ. Vatthumattanti ‘‘ayaṃ sukkavissaṭṭhiṃ āpanno, duṭṭhullaṃ, attakāmaṃ, kāyasaṃsaggaṃ āpanno’’ti evaṃ vatthumattaṃ vā ārocentassa. Āpattimattanti ‘‘ayaṃ pārājikaṃ āpanno, saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ āpanno’’ti evaṃ āpattimattaṃ vā ārocentassa. Vuttalakkhaṇassāti ‘‘pārājikaṃ anajjhāpannassā’’ti kaṅkhā. aṭṭha. duṭṭhullārocanasikkhāpadavaṇṇanā) evaṃ vuttalakkhaṇassa. Savatthukoti vatthunā saha ghaṭito.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

Pāsāṇasakkharakathalamarumbavālukādīsūti ettha muṭṭhippamāṇato upari pāsāṇāti veditabbā. Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālukā vālikāyeva. Aññatarassa tatiyabhāgo hotīti tatiyo bhāgo hoti. Idaṃ vuttaṃ hoti – yato paṃsuṃ vā mattikaṃ vā āharāpetvā visuṃ visuṃ kate dve koṭṭhāsā paṃsu vā mattikā vā eko pāsāṇādīsu aññataro hoti, ayaṃ missakapathavī nāmāti. Ovaṭṭho nāma devena ovaṭṭho (pāci. 86). Vuttanti padabhājaniyaṃ, sīhaḷaṭṭhakathāyameva vā vuttaṃ. Adhikatarapāsāṇādimissāti adhikatarapāsāṇādīhi missā, adaḍḍhāpi vuttappamāṇato adhikatarapāsāṇādimissāti adhippāyo. -saddo avuttavikappattho, tena ūnakacatumāsovaṭṭhapathaviṃ saṅgaṇhāti. Suddhapāsāṇādibhedāyāti suddhā pāsāṇā etthāti suddhapāsāṇā, sā ādi yassa bhedassa so suddhapāsāṇādi. Ādi-saddena suddhasakkharādīnaṃ gahaṇaṃ. Suddhapāsāṇādibhedo yassā sā suddhapāsāṇādibhedā, tāya suddhapāsāṇādibhedāya, suddhapāsāṇādippakārāyāti attho.

Sayaṃ khaṇatīti ettha yo antamaso pādaṅguṭṭhakenapi khaṇati, udakampi chaḍḍento bhindati, pādaṅguṭṭhakenapi vilikhati, pattampi pacanto dahati, so sabbo khaṇatiyevāti veditabbo. Tenāha ‘‘khaṇanabhedanavilekhanapacanādīhi vikopetīti. Pattaṃ pacantena (pāci. aṭṭha. 87) hi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakapāsāṇādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhaṃ gacchanti. Sukkhakhāṇurukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ apattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Vuttanayenevāti ‘‘khaṇanabhedanavilikhanapacanādīhī’’ti vutteneva nayena. Niyametvāti sanniṭṭhānaṃ katvā. Itaroti āṇāpako.

‘‘Pokkharaṇiṃ khaṇā’’ti (pāci. aṭṭha. 86) vadati, vaṭṭati. Khatāyeva pokkharaṇī nāma hoti, tasmā ayaṃ kappiyavohāro. Esa nayo ‘‘vāpiṃ, taḷākaṃ, āvāṭaṃ khaṇā’’tiādīsupi. ‘‘Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā’’ti pana vattuṃ na vaṭṭati. ‘‘Kandaṃ khaṇa mūlaṃ khaṇā’’ti aniyametvā vattuṃ vaṭṭati. ‘‘Imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā’’ti vattuṃ na vaṭṭati. Tenāha ‘‘okāsaṃ aniyametvā…pe… bhaṇantassā’’ti. Ātapena sukkhakaddamo ca phalati, tatra yo heṭṭhā pathaviyā asambaddho, tameva apanetuṃ vaṭṭati. Esa nayo gokaṇṭakepi. Tenāha ‘‘ātapena…pe… asambaddha’’nti. Tattha gokaṇṭako (pāci. aṭṭha. 86) nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho, vikopetuṃ na vaṭṭati. Bhijjitvā patitanaditaṭanti bhijjitvā nadisāmantā patitaṃ omakacātumāsaṃ ovaṭṭhaṃ naditaṭaṃ. Sace pana bhijjitvā udakeyeva pakati, deve atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Mahantampi naṅgalacchinnamattikāpiṇḍanti mahantampi kasitaṭṭhāne heṭṭhā pathaviyā asambaddhaṃ naṅgalacchinnamattikāpiṇḍaṃ. Evamādisaddena kūṭāsiñcanayoggatanukakaddamādīnaṃ gahaṇaṃ. Asañcicca rukkhādipavaṭṭanena bhindantassāti pāsāṇarukkhādīni vā pavaṭṭentassa, kattaradaṇḍena vā āhacca āhacca gacchantassa pathavī bhijjati, sā ‘‘tena bhindissāmī’’ti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti, iti asañcicca rukkhādippavaṭṭanena bhindantassa anāpatti. Asatiyā pādaṅguṭṭhakādīhi vilikhantassāti yo aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, tassa evaṃ asatiyā pādaṅguṭṭhakādīhi vilikhantassa anāpatti.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

‘‘Bhavantī’’ti (sārattha. ṭī. pācittiya 3.90) iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. ‘‘Ahesu’’nti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. Tenāha ‘‘jāyantī’’tiādi. Ettha ca ‘‘bhavantī’’ti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti, ‘‘ahesu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Gāmoti samūho. Patiṭṭhitaharitatiṇarukkhādīnanti bhūmiyaṃ patiṭṭhitassa haritatiṇassa ceva haritarukkhādīnañca. Ādisaddena osadhigacchalatādayo veditabbā. Nimittatthe ca bhummaṃ. Yo attho sampajjati, tamāha ‘‘bhūtagāmapātabyatāyā’’tiādinā.

Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca pariphandābhāvato, chinnepi viruhanato, visadisajātikabhāvato, catuyoniyaṃ apariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bhūtagāmassa pātabyatāya pācittiyaṃ icchitanti? Samaṇaasāruppato, tannissitasattānurakkhaṇato ca. Tenevāha ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi (pāci. 89). Sāsapabījakasevālampīti sāsapabījakasaṅkhātaṃ sevālampi, sāsapasevālaṃ, bījakasevālampīti attho. Tattha sāsapasevālo nāma sāsapamatto khuddakasevālo. Bījakasevālo nāma upari khuddakapatto heṭṭhā khuddakamūlo sevālo.

Mūlabījakhandhabījaphaḷubījaaggabījabījabījānanti ettha mūlameva bījaṃ mūlabījaṃ. Evaṃ sesesupi. Tattha mūlabījaṃ haliddiādikaṃ. Khandhabījaṃ assatthādikaṃ. Phaḷubījaṃ ucchuādikaṃ. Aggabījaṃ hiriverādikaṃ. Bījaṃbījaṃ pubbaṇṇādikaṃ. Bhājanagatanti sarāvādibhājanagataṃ. Nikkhantaṃ mūlamattaṃ etasmāti nikkhantamūlamattaṃ. Matta saddena cettha paṇṇassa nikkhamanaṃ paṭikkhipati. Esa nayo nikkhantaaṅkuramattanti etthāpi. Sace pana mūlañca paṇṇañca niggataṃ, bhūtagāmasaṅkhaṃ gacchati. Vidatthimattā pattavaṭṭi niggacchatīti vidatthimattā anīlavaṇṇā pattavaṭṭi nikkhamati. Tenāha ‘‘nikkhante’’tiādi. Harito na hotīti nīlavaṇṇo na hoti. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite bhūtagāmasaṅgahaṃ gacchanti. Esa nayo ambaṭṭhiādīsu.

Bhūtagāmabījagāmeti ettha bhūtagāmato viyojitaṃ viruhanasamatthameva mūlabījādikaṃ bījagāmo nāmāti veditabbaṃ. Ubhayatthāti bhūtagāmabījagāmesu. Atathāsaññissāti abhūtagāmābījagāmasaññissa. Ko pana vādo abhūtagāmābījagāmesu abhūtagāmābījagāmasaññissa. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa, sākhaṃ vā kaḍḍhantassa, kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇāni kuppanti. Tāni tena ‘‘vikopessāmī’’ti evaṃ sañcicca avikopitattā asañcicca vikopitāni nāma honti. Iti asañcicca vikopentassa anāpatti.

Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā hatthena vā tiṇaṃ vā lataṃ vā vikopento tiṭṭhati, evaṃ asatiyā vikopentassa anāpatti.

Ajānitvāti ettha abbhantare ‘‘bījagāmo’’ti vā ‘‘bhūtagāmo’’ti vā na jānāti, ‘‘vikopemī’’ti pana jānāti. Evaṃ tiṇe vā palālapuñje vā khaṇittiṃ vā kudālaṃ vā saṅgopanatthāya ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti. Tatra ce tiṇāni chijjanti vā ḍayhanti vā, evaṃ ajānitvā vikopentassa anāpatti.

Yena kenaci aggināti kaṭṭhaggigomayaggiādīsu yena kenaci agginā, antamaso lohakhaṇḍenapi ādittena. ‘‘Kappiya’’nti vatvāvāti yāya kāyaci bhāsāya ‘‘kappiya’’nti vatvāva. Eva-saddena paṭhamaṃ agginā phusitvā pacchā ‘‘kappiya’’nti vattuṃ na vaṭṭatī’’ti dasseti. ‘‘Paṭhamaṃ aggiṃ nikkhipitvā taṃ anuddharitvāva ‘kappiya’nti vutte pana vaṭṭatī’’ti (sārattha. ṭī. pācittiya 3.93) vadanti. Esa nayo sesesupi. Tathevāti ‘kappiya’nti vatvāva. Assamahiṃsasūkaramigagorūpānaṃ pana khurā atikhiṇā, tasmā tehi na kātabbaṃ, katampi akataṃ hotīti āha ‘‘ṭhapetvā gomahiṃsādīnaṃ khure’’ti. Hatthinakhā pana khurā na honti, tasmā tehi vaṭṭati. Tiracchānānanti sīhabyagghadīpimakkaṭānaṃ, sakuntānañca. Tesañhi nakhā tikhiṇā honti, tasmā tehi kātabbaṃ. ‘‘Antamaso chinditvā āhaṭenapī’’ti iminā yehi kātuṃ vaṭṭati, tehi tatthajātakehi kātabbanti ettha vattabbameva natthīti dasseti. ‘‘Satthe vuttanayenevā’’ti iminā chedaṃ vā vedhaṃ vā dassentena ‘‘kappiyanti vatvāvā’’ti vuttamatidisati. Ettha ca kiñcāpi ‘‘kappiyanti vatvāva kātabba’’ntiādinā kappiyaṃ karontena kattabbākārameva dassitaṃ, tathāpi bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. Avacanaṃ pana ‘‘punapi kappiyaṃ karohīti kāretvāva paribhuñjitabba’’nti paṭhamameva vuttattā.

Ekasmiṃ…pe… kappiye kate sabbaṃ kataṃ hotīti ekaṃyeva ‘‘kappiyaṃ karomī’’ti adhippāyenapi kappiye kate ekābaddhattā sabbaṃ kataṃ hoti. Dārukaṃ vijjhatīti jānitvā vā ajānitvā vā vijjhati vā vijjhāpeti vā, vaṭṭatiyeva. Bhattasitthe vijjhatīti etthāpi eseva nayo. Taṃ vijjhati, na vaṭṭatīti valliādīnaṃ bhājanagatikattāti adhippāyo. Bhindāpetvā kappiyaṃ kāretabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ. Abījanti aṅkurajananasamatthabījarahitataruṇambaphalādi. Tenāha ‘‘yaṃ pana phalaṃ taruṇaṃ hoti, abīja’’nti. Nibbattabījaṃ nāma bījaṃ nibbattetvā visuṃ katvā paribhuñjituṃ sakkuṇeyyaṃ ambapanasādiphalaṃ. Tenāha ‘‘bījaṃ apanetvā paribhuñjitabba’’nti. Tattha kappiyakaraṇakiccaṃ natthi, sayameva kappiyānīti adhippāyo.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

Yamatthanti ‘‘tvaṃ kira dukkaṭāpattiṃ āpanno’’tiādikaṃ yaṃ kiñci atthaṃ. Tato aññanti pucchitatthato aññamatthaṃ. Aññenaññaṃ paṭicaraṇassāti vinayadharena yaṃ vacanaṃ dosapucchanatthaṃ vuttaṃ, tato aññena vacanena paṭicchādanassa. Paṭicchādanatthopi hi carasaddo hoti anekatthattā dhātūnaṃ. Vuttanti pāḷiyaṃ vuttaṃ.

Sāvasesaṃ āpattiṃ āpannoti ettha ṭhapetvā pārājikaṃ sesā sāvasesāpatti nāma, taṃ āpanno. Anuyuñjiyamānoti ‘‘kiṃ, āvuso, itthannāmaṃ āpattiṃ āpannosī’’ti pucchiyamāno. Aññena vacanenāti ‘‘ko āpanno? Kiṃ āpanno? Kismiṃ āpanno? Kathaṃ āpanno? Kaṃ bhaṇatha? Kiṃ bhaṇathā’’ti aññena vacanena. Aññanti ‘‘kiṃ tvaṃ itthannāmaṃ āpattiṃ āpannosī’’tiādikaṃ anuyuñjakavacanaṃ. Tathā tathā vikkhipatīti tena tena pakārena vikkhipati. Kiṃ vuttaṃ hoti? So (pāci. aṭṭha. 94) kiñci vītikkamaṃ disvā ‘‘āvuso, āpattiṃ āpannosī’’ti saṅghamajjhe āpattiyā anuyuñjiyamāno ‘‘ko āpanno’’ti vadati. Tato ‘‘tva’’nti vutte ‘‘ahaṃ kiṃ āpanno’’ti vadati. Atha ‘‘pācittiyaṃ vā dukkaṭaṃ vā’’ti vutte ‘‘ahaṃ kismiṃ āpanno’’ti vadati. Tato ‘‘amukasmiṃ nāma vatthusmi’’nti vutte ‘‘ahaṃ kathaṃ āpanno, kiṃ karonto āpannomhī’’ti pucchati. Atha ‘‘idaṃ nāma karonto āpanno’’ti vutte ‘‘kaṃ bhaṇathā’’ti vadati. Tato ‘‘taṃ bhaṇāmā’’ti vutte ‘‘kiṃ bhaṇathā’’ti evamanekehi pakārehi vikkhipatīti vuttaṃ hoti.

Yo pana bhikkhu sāvasesaṃ āpattiṃ āpanno, taṃ na kathetukāmo tuṇhībhāvena vihesetīti sambandho. Vihesetīti ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālusosādivasena saṅghaṃ viheseti, parissamaṃ tesaṃ karotīti attho. Parissamo hi vihesā nāma. Aññavādakakammanti aññavādakassa bhikkhuno aññavādakāropanatthaṃ kātabbaṃ ñattidutiyakammaṃ. Vihesakakammanti etthāpi eseva nayo. Tasmiṃ saṅghena kateti tasmiṃ aññavādakakamme ca vihesakakamme ca saṅghena ñattidutiyakammavācāya kate. Tathā karontānanti taṃ pakāraṃ karontānaṃ, aññavādakañca vihesakañca karontānanti attho.

‘‘Vihesaketi ayamettha anupaññattī’’ti avacanañcettha ‘‘āpattikarā ca hoti aññavādakasikkhāpadādīsu viyā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattāyeva paññāyatīti katvā. Esa nayo upari sikkhāpadesu. Dhammakamme tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Adhammakamme tikadukkaṭanti etthāpi eseva nayo. Anāropiteti kammavācāya anāropite, appatiṭṭhāpiteti attho. Gelaññenāti yena kathetuṃ na sakkoti, mukhe tādisena byādhinā. Saṅghassa bhaṇḍanādīni bhavissantīti saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā saṅghabhedo vā saṅgharāji vā bhavissantīti iminā vā adhippāyena na kathentassa. Ettha ca adhammenāti abhūtena vatthunā.

‘‘Samuṭṭhānādīni adinnādānasadisānī’’ti avisesaṃ atidisitvā visesaṃ dassetuṃ ‘‘idaṃ panā’’tiādi vuttaṃ. Siyā kiriyaṃ aññenaññaṃ paṭicarantassa. Siyā akiriyaṃ tuṇhībhāvena vihesentassa.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

Yena vacanenāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādikena yena vacanena. Tenāha ‘‘chandāyā’’tiādi. Tattha chandāyāti chandena pakkhapātena. ‘‘Akkharāya vācetī’’tiādīsu (pāci. 46) viya liṅgavipallāso esa. Idaṃ nāma karotīti attano sandiṭṭhasambhattānaṃ paṇītaṃ senāsanaṃ vā paññapeti, bhattādikaṃ vāti adhippāyo. Senāsanapaññāpakādibhedanti ettha ādisaddena bhattuddesakayāgubhājakaphalabhājakādīnaṃ gahaṇaṃ. Anekatthattā dhātūnaṃ jhe-saddo olokanatthopi hotīti āha ‘‘avaññāya olokāpentī’’ti. Cintanatthoyeva vā gahetabboti āha ‘‘lāmakato vā cintāpentī’’ti. Tatheva vadantāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vadantā. Vuttanti pāḷiyaṃ vuttaṃ. ‘‘Khiyyanake’’ti (pāci. aṭṭha. 105) ayamettha anupaññatti.

Asammatassāti saṅghena kammavācāya asammatassa. Kevalaṃ ‘‘taveso bhāro’’ti saṅghena āropitabhārassa, bhikkhūnaṃ vā phāsuvihāratthāya sayameva bhāraṃ vahantassa, yatra vā dve tayo bhikkhū viharanti, tatra tādisaṃ kammaṃ karontassāti adhippāyo. Yassa kassacīti upasampannassa vā anupasampannassa vā yassa kassaci. Anupasampannassa pana sammatassa vā asammatassa ti ettha pana (pāci. aṭṭha. 106) kiñcāpi anupasampannassa terasa sammatiyo dātuṃ na vaṭṭanti, tathāpi yo upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya ‘‘sammatassa vā’’ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā ‘‘tvaṃ idaṃ kammaṃ karohī’’ti bhāro kato, taṃ sandhāya ‘‘asammatassa vā’’ti vuttaṃ. Yasmā ujjhāpanañca khiyyanañca musāvādavasena pavattaṃ, tasmā ādikammikassa imināva anāpatti, musāvādena pana āpattiyevāti gahetabbaṃ.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

Mañcaṃ ti masārako, bundikābaddho, kuḷīrapādako, āhaccapādakoti imesu catūsu yaṃ kañci mañcaṃ vā. Pīṭhaṃ vāti etthāpi eseva nayo. Bhisiṃ vāti uṇṇabhisi, coḷabhisi, vākabhisi, tiṇabhisi, paṇṇabhisīti imāsu pañcasu bhisīsu yaṃ kañci bhisiṃ vā. Tenāha ‘‘mañcādīsū’’tiādi. Tattha ‘‘mañcasaṅkhepenā’’ti iminā pīṭhasaṅkhepaṃ paṭikkhipati. Kappiyacammenāti migājeḷakacammena. Ettha pana migacamme eṇimigo, vātamigo, pasadamigo, kuruṅgamigo, migamātuko, rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭatīti. (mahāva. aṭṭha. 259);

Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe ‘‘vāḷamigā’’tveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Tālīsapattanti suddhaṃ tamālapattaṃ, aññena missaṃ pana vaṭṭati. Tiṇavākacoḷesu akappiyaṃ nāma natthi. Kiṃ panettha bibbohane viya nisīdituñca nipajjituñca na vaṭṭatīti āha ‘‘tatthā’’tiādi. Na kevalañcedamevāti āha ‘‘pamāṇaparicchedopi cettha natthī’’ti, ‘‘ettakameva kātabba’’nti bhisiyā pamāṇaniyamopi natthīti attho. Mañcabhisipīṭhabhisibhūmattharaṇabhisicaṅkamanabhisipādapuñchanabhisīti etāsaṃ pana anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Anto saṃvellitvā baddhanti yathā vemajjhaṃ saṃkhittaṃ hoti, evaṃ majjhe suṭṭhu veṭhetvā baddhaṃ.

Ye aṭṭha māsāti sambandho. ‘‘Avassikasaṅketā’’ti etasseva vivaraṇaṃ ‘‘vassānamāsāti evaṃ apaññātā’’ti, appatitā appasiddhāti attho. ‘‘Asaññitā’’tipi pāṭho, tattha aviññātāti attho. Aṭṭha māsāti cattāro hemantikā, cattāro gimhikā māsāti aṭṭha māsā. Ovassakamaṇḍapeti sākhāmaṇḍapapadaramaṇḍapānaṃ yattha katthaci ovassake maṇḍape. Yatthāti yesu janapadesu. Sabbatthāti sabbesu janapadesu. Kākādīnaṃ nibaddhavāsarukkhamūleti yattha dhuvanivāsena kākā vā kulālā vā aññe vā sakuntā kulāvake katvā vasanti, tādisassa kākādīnaṃ nibaddhavāsassa yassa kassaci rukkhassa heṭṭhā. Yattha pana gocarappasutā sakuntā vissamitvā gacchanti, tassa rukkhassa mūle nikkhipituṃ vaṭṭati. ‘‘Kadācipī’’ti iminā na kevalaṃ vassikasaṅketeyevāti dasseti. Yatthāti yasmiṃ padese. Yadāti yasmiṃ kāle.

Soti yassatthāya santhato, so. Pakatisanthateti pakatiyāva santhate, yaṃ nevattanā santhataṃ, na parena santharāpitaṃ, tasminti vuttaṃ hoti. Lajjī hotīti lajjanasīlo hoti, parikkhāravināsane bhītoti attho. Tenāha ‘‘attano palibodhaṃ viya maññatī’’ti, iminā alajjiṃ āpucchitvā gantuṃ na vaṭṭatīti dasseti. Nirapekkhoti ‘‘āgantvā uddharissāmī’’ti apekkhārahito, iminā sāpekkho ce gacchati, anāpattīti dasseti. Teneva hi anāpattivāre ‘‘otāpento gacchatī’’ti (pāci. 113) vuttaṃ. Aññattha gacchantoti taṃ maggaṃ atikkamitvā aññattha gacchanto. Leḍḍupātūpacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho.

Tikapācittiyaṃ saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena. Imināva nayena tikadukkaṭampi veditabbaṃ. Cimilikādīnaṃ attho dutiyasikkhāpade dassitova. Pādapuñchanī (pāci. aṭṭha. 112) nāma rajjukehi vā pilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Na kevalaṃ cimilikādīniyeva ajjhokāse ṭhapetvā gacchantassa dukkaṭanti āha ‘‘yaṃ vā panā’’tiādi. Yaṃ kiñci dārubhaṇḍaṃ, yaṃ kiñci mattikābhaṇḍanti sambandho. ‘‘Antamaso pattādhārakampī’’ti iminā tālavaṇṭabījanipattapānīyauḷauṅkapānīyasaṅkhādīsu vattabbameva natthīti dasseti.

Araññe (pāci. aṭṭha. 110) paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā mañcapīṭhādīni denti ‘‘saṅghikaparibhogena paribhuñjathā’’ti, tattha kiṃ kātabbanti āha ‘‘āraññakena panā’’tiādi. Tattha asati anovassaketi pabbhārādianovassakaṭṭhāne asati. Idañca lakkhaṇavacanaṃ ‘‘sabhāgānaṃ abhāve’’ti ca icchitabbattā. Āraññakena hi bhikkhunā tattha vasitvā aññattha gacchantena sāmantavihāre bhikkhūnaṃ pesetvā gantabbaṃ. Sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ. Anovassake asati rukkhe laggetvā gantabbaṃ.

Na kevalaṃ idaṃyeva katvā gantuṃ vaṭṭatīti āha ‘‘yathā vā’’tiādi. Yathā vā upacikāhi na khajjatīti yathā ṭhapite upacikāhi senāsanaṃ na khajjati, evaṃ tathā pāsāṇānaṃ upari ṭhapanaṃ katvāti attho. Idaṃ vuttaṃ hoti – catūsu (pāci. aṭṭha. 116) pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā gamikavattaṃ pūretvā gantabbanti.

Abbhokāsikenāpi ‘‘ahaṃ ukkaṭṭhaabbhokāsiko’’ti cīvarakuṭimpi akatvā asamaye ajjhokāse paññapetvā nisīdituṃ vā nipajjituṃ vā na vaṭṭatīti dassento āha ‘‘abbhokāsikenā’’tiādi. Sace pana catugguṇenapi cīvarena katakuṭi atementaṃ rakkhituṃ neva sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Rukkhamūlikassāpi eseva nayo.

Yasmiṃ vissāsaggāho ruhati, tassa santakaṃ attano puggalikamiva hotīti āha ‘‘vissāsikapuggalike’’ti. Yasmiṃ pana vissāso na ruhati, tassa santake dukkaṭameva. Amanussoti yakkho vā peto vā. Palibuddhaṃ hotīti upaddutaṃ hoti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

Yaṃ kiñci cammanti kappiyākappiyaṃ yaṃ kiñci cammaṃ. Nanu ‘‘na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) khandhake sīhacammādīnaṃ paṭikkhepo katoti āha ‘‘sīhacammādīnañhī’’tiādi. Pariharaṇeyeva paṭikkhepoti attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā mañcapīṭhādīsu attharitvā paribhogeyeva paṭikkhepo, senāsanasantakaṃ katvā bhūmattharaṇavasena pana paribhoge nevatthi doso. Tenāha ‘‘senāsanaparibhoge pana akappiyacammaṃ nāma natthī’’ti. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro. Kojavoti uddalomiekantalomiādikojavattharaṇaṃ. Sesanti bhisi nisīdanaṃ tiṇasanthāro paṇṇasanthāroti avasiṭṭhaṃ senāsanaṃ. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Nisīdananti sadasaṃ veditabbaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre. Ettha ca bhisi heṭṭhā vuttattā pākaṭā. Nisīdanaṃ nisīdanasikkhāpadeneva (pāci. 531 ādayo) pākaṭaṃ. Tiṇasanthārapaṇṇasanthārāni pana lokapasiddhāniyeva. Tenevāha ‘‘pākaṭamevā’’ti.

Neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kāreyya. Tenāha ‘‘yathā ṭhapita’’ntiādi. Taṃ ṭhapentena ca ‘‘catūsu pāsāṇesū’’tiādinā (pāci. aṭṭha. 116) pubbe vuttanayeneva antogehe anovassake nikkhipitabbaṃ. Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti. Sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha nikkhipitabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi ‘‘saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā’’ti na sampaṭicchanti, ajjhokāse pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetabbaṃ. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti. Upacāranti sabbapacchimasenāsanato dve leḍḍupātā.

Ayamettha āpucchitabbānāpucchitabbavinicchayo – (pāci. aṭṭha. 118) yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati. Tenāha ‘‘yattha panā’’tiādi. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Āpucchanaṃ pana vattanti āpucchanaṃ gamikavattaṃ. Idañca itikattabbatādassanatthaṃ vuttaṃ, na pana vattabhedadukkaṭanti (sārattha. ṭī. pācittiya 3.118) dassanatthaṃ. Keci pana ‘‘dukkaṭanti dassanattha’’nti vadanti, taṃ na yujjati vattakkhandhakaṭṭhakathāya ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikānārohanti, taṃ anāpucchantassāpi anāpattī’’ti (cūḷava. aṭṭha. 360) vuttattā. Āpucchantena pana bhikkhumhi (pāci. aṭṭha. 116) sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārāpito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo.

‘‘Upacāre’’ti etasseva vivaraṇaṃ ‘‘bahi āsanne’’ti, vihārassa bahi āsannaṭṭhāneti attho. Upaṭṭhānasālāya vāti bhojanasālāyaṃ vā. Dukkaṭamevāti vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantā disvāva paṭisāmenti.

Uddharaṇāni katvāti ettha uddharitvā gacchantena mañcapīṭhakavānaṃ sabbaṃ apanetvā (pāci. aṭṭha. 118) saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vā paññapetvā sayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassāpi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ. Uddharāpetvā gamanepi eseva nayo. Āpucchitvā gacchantena pana ‘‘bhikkhumhi sati bhikkhu āpucchitabbo’’tiādinā (pāci. aṭṭha. 116) heṭṭhā vuttanayeneva āpucchitvā gantabbaṃ.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

‘‘Jāna’’nti vutte ‘‘anuṭṭhāpanīyo ‘aya’nti jānanto’’ti ayaṃ viseso kuto labbhatīti āha ‘‘tenevassā’’tiādi. Nanu padabhājanepi vuḍḍhabhāvādijānanameva vuttaṃ, na tu anuṭṭhāpanīyabhāvanti anuyogaṃ sandhāyāha ‘‘vuḍḍho hī’’tiādi. Bahūpakāratanti ‘‘bhaṇḍāgārikattādibahuupakārabhāvaṃ’’. Na kevalaṃ idamevāti āha ‘‘guṇavisiṭṭhatañcā’’tiādi, tena bahūpakārattepi guṇavisiṭṭhattābhāve, guṇavisiṭṭhattepi bahūpakārattābhāve dātuṃ na vaṭṭatīti dasseti. ‘‘Bhaṇḍāgārikassa bahūpakārataṃ, dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhetvā’’ti (sārattha. ṭī. pācittiya 3.119-121) keci. Dhuvavāsatthāyāti niccavāsatthāya. Sammannitvāti apalokanena kammena sammannitvā. Kāmañcettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti, gilāno pana apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabboti dassetuṃ visuṃ vutto.

Samantā diyaḍḍho hatthoti majjhe paññattaṃ mañcapīṭhaṃ sandhāya vuttaṃ. Ekapassena ce pahonakadisā dissati, tato gahetabbaṃ. Pādadhovanapāsāṇatoti dvāre nikkhittapādadhovanapāsāṇato. Nisīdantassa vā nipajjantassa vā pācittiyanti ettha nisīdanamattena, nipajjanamatteneva vā pācittiyaṃ. Punappunaṃ karontassāti uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā.

Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ veditabbaṃ. Tikadukkaṭaṃ pana puggalike saṅghikasaññivematikaaññapuggalikasaññīnaṃ vasena. Vihārassa upacāreti tassa bahi āsannappadese.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

Anekakoṭṭhakānīti anekadvārakoṭṭhakāni. ‘‘Nikkhamāti vacanaṃ sutvā attano ruciyā ce nikkhamati, anāpattī’’ti (sārattha. ṭī. pācittiya 126) vadanti.

Tassa parikkhāranikkaḍḍhaneti tassa santakaṃ yaṃ kiñci pattacīvaraparissāvanadhammakaraṇamañcapīṭhabhisibibbohanādibhedaṃ antamaso rajanachallipi atthi, tassa parikkhārassa nikkaḍḍhane. Tañcāti dukkaṭaṃ parāmasati. Nikkaḍḍhāpanepi eseva nayo. Gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpatti.

Bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā. Sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭati. Tenāha ‘‘sakalasaṅghārāmatopī’’tiādi.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

Uparivehāsakuṭiyāti uparimatale asanthatapadarāya kuṭiyā. Tenāha ‘‘upari acchannatalāyā’’tiādi. Yā hi kāci upari acchannatalā dvibhūmikakuṭikā vā tibhūmikādikuṭikā vā, sā ‘‘vehāsakuṭī’’ti vuccati. Idañhi vehāsakuṭilakkhaṇaṃ. Yadi evaṃ kasmā padabhājane ‘‘majjhimassa purisassa asīsaghaṭṭā’’ti (pāci. 131) vuttanti āha ‘‘padabhājane panā’’tiādi. Idha adhippetaṃ kuṭiṃ dassetunti imasmiṃ sikkhāpade adhippetaṃ vehāsakuṭiṃ dassetuṃ. Majjhimassa purisassāti pamāṇamajjhimassa purisassa. Sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭetīti asīsaghaṭṭā. Aṅge vijjhitvāti aṭaniyo vijjhitvā. Pavesitapādakanti pavesitapādasikhaṃ. Tasmāti ‘‘bhūmatthe vā’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā āhaccapādakādīsu yathāvutto attho hoti, tasmāti vuttaṃ hoti.

Sahasāti abhibhavitvā ajjhottharitvā. Avehāsakuṭikāyāti bhūmiyaṃ katapaṇṇasālādīsu, tattha anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yā sīsaṃ ghaṭṭā hoti, tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anoṇatena vicarituṃ, tasmā asañcaraṇaṭṭhānattā parapīḷā na bhavissati. Uparitalaṃ vā padarasañcitanti uparimatalaṃ dāruphalakehi ghanasanthataṃ. Kiñci gaṇhāti vāti upari nāgadantakādīsu laggitaṃ cīvarādiṃ yaṃ kiñci gaṇhāti vā. Laggati vāti etthāpi eseva nayo. Paṭipakkhabhūtā āṇi paṭāṇi. Yassā dinnāya nisīdantepi pādā na nipatanti, evaṃbhūtā āṇi mañcapīṭhānaṃ pādasikhāsu dinnā hotīti attho. Tenāha ‘‘pādasīsāna’’ntiādi.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

Piṭṭhasaṅghāṭassāti dvārabandhassa. Sāmantā aḍḍhateyyahattho padesoti yassa (pāci. aṭṭha. 135) vemajjhe dvāraṃ hoti, uparibhāge ca uccā bhitti, tassa tīsu disāsu sāmantā aḍḍhateyyahattho padeso. Khuddakassa pana vihārassa dvīsu disāsu. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati, sā aparipuṇṇūpacārāpi hoti. Sace pana dvārassa adhobhāgepi lepokāso atthi, tampi limpituṃ vaṭṭati. Aggaḷaṭṭhapanāyāti ettha aggaḷasaddena taṃsambandhato dvāraphalakasahitaṃ dvārabandhanaṃ adhippetaṃ. Tenāha ‘‘sakavāṭakassā’’tiādi. ‘‘Niccalabhāvatthāyā’’ti iminā tañca kho ṭhapanaṃ idha niccalabhāvenāti dasseti. Ko panettha adhippāyoti āha ‘‘kavāṭañhī’’tiādi. Kampatīti calati. Yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti aggaḷaṭṭhapanatthāya yāva dvārakosā punappunaṃ attanā limpitabbo vā, parehi lepāpetabbo vāti attho.

Nanu cāyamattho neva mātikāyaṃ, na padabhājane vutto, atha kuto daṭṭhabboti āha ‘‘tatthā’’tiādi. Kiñcāpīti yadipi. Aṭṭhuppattiyanti sikkhāpadassa nidāne. Adhikāratoti anuvattanato. Ālokaṃ sandheti pidhetīti ālokasandhi. Tenāha ‘‘ālokasandhīti vātapānakavāṭakā vuccantī’’ti. Tattha vātapānakavāṭakāti vātapānaphalakā. Anuññātappadesato pana aññattha punappunaṃ vilimpituṃ vā vilimpāpetuṃ vā na vaṭṭati. ‘‘Mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiya’’nti (sārattha. ṭī. pācittiya 3.135) keci. ‘‘Punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭa’’nti apare.

Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appasaddo ‘‘appiccho’’tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya abhāvatthoti āha ‘‘aharite’’ti. Sālivīhiādi (sārattha. ṭī. 2.30) pubbaṇṇaṃ ‘‘purakkhataṃ sassaphala’’nti katvā, tabbipariyāyato muggamāsādi aparaṇṇaṃ. Vuttanti vapitaṃ. ‘‘Tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjatī’’ti iminā yasmiṃ padese samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpetuṃ na vaṭṭatīti dasseti. Tathevāti mukhavaṭṭiantena. Tasmiṃ ṭhātabbaṃ patantassa vihārassa apatanokāsattā, tassa bhikkhuno upari na pateyyāti adhippāyo. Yathāparicchinnassa pana okāsassa abbhantaraṃ vihārassa patantassa okāso hotīti appaharitepi tasmiṃ ṭhatvā adhiṭṭhātuṃ na labhati. Tenāha ‘‘tassa anto aharitepi ṭhātuṃ na labhatī’’ti.

Tato ce uttarīti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vāti attho. Tenāha ‘‘maggena chādiyamāne’’tiādi. Tattha maggena chādiyamāneti aparikkhipitvā ujukameva chādiyamāne. Pariyāyenāti parikkhepena. Tattha maggena chādanaṃ iṭṭhakasilāsudhāhi labbhati, pariyāyena chādanaṃ tiṇapaṇṇehīti āha ‘‘iṭṭhakasilāsudhāhī’’tiādi. Tasmā yathā icchati, tathā dve magge vā dve pariyāye vā adhiṭṭhahitvā tatiyaṃ maggaṃ vā pariyāyaṃ vā ‘‘evaṃ chādehī’’ti āṇāpetvā pakkamitabbaṃ. Sace na pakkamati, tuṇhībhāvena ṭhātabbaṃ. Sabbampi cetaṃ chadanaṃ chadanūpari veditabbaṃ. Uparūparichanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tiṇamuṭṭhigaṇanāyāti tiṇakaraḷagaṇanāya.

Tikapācittiyanti atirekadvattipariyāye atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Setavaṇṇādikaraṇeti setavaṇṇakāḷavaṇṇagerukaparikammamālākammalatākammamakaradantakapañcapaṭikānaṃ karaṇe. Leṇaguhātiṇakuṭikādīsūti ettha leṇanti dvārabaddhaṃ. Guhāti kevalā pabbataguhā. Tiṇakuṭikā pākaṭā eva.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

Ekasmiṃ ghaṭe ekāva āpattīti ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu. Vicchindantassāti dhāraṃ vicchindantassa. Ekekaṃ pakkhipantassāti ekekaṃ tiṇaṃ vā paṇṇaṃ vā mattikaṃ vā aññaṃ vā kaṭṭhagomayādiṃ pakkhipantassa. Pariyādānanti khayaṃ.

‘‘Padīpe (sārattha. ṭī. pācittiya 3.140) patitvā paṭaṅgādipāṇakā marissantī’’ti jānantassāpi kusalacittena padīpujjalanaṃ viya ‘‘siñcanena pāṇakā marissantī’’ti pubbabhāge jānantassāpi ‘‘idaṃ jalaṃ siñcāmī’’ti siñcantassa vadhakacittaṃ na hotīti āha ‘‘vinā vadhakacetanāyā’’tiādi. Evañca katvā ‘‘paṇṇattivajja’’nti idampi samatthitaṃ hoti. Ticittanti kusalākusalābyākatavasena ticittaṃ. Tathā hi paṇṇattiṃ madditvā siñcantassa vā siñcāpentassa vā akusalacittena hoti, ‘‘āsanaṃ dhovissāmī’’ti cittena dhovanatthaṃ siñcantassa vā siñcāpentassa vā kusalacittena hoti, paṇṇattiṃ ajānatā arahatā siñcanādikaraṇe abyākatacittena hotīti kusalākusalābyākatacittavasena ticittaṃ hoti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

Aṭṭhaṅgasamannāgatassāti ‘‘sīlavā hotī’’tiādīhi (pāci. 147) aṭṭhahi aṅgehi samannāgatassa. Anuññātāti imassa sikkhāpadassa nidāne anuññātā. ‘‘Vassasatūpasampannāyā’’tiādi vakkhamānaaṭṭhagarudhammadassanaṃ. Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikaṃ vattaṃ. Ādisaddena –

‘‘Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca, vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā, garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā, na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo, ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho’’ti (cūḷava. 403; a. ni. 8.51) –

Ime satta dhamme saṅgaṇhāti. Garudhammeti garuke dhamme. Te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā ‘‘garudhammā’’ti vuccanti.

Aññena vā dhammenāti ṭhapetvā aṭṭha garudhamme aññena yena kenaci dhammena. Bhikkhunīsu upasampannamattaṃ vā ovadatoti bhikkhunīsu upasampannamattaṃ garudhammena ovadato vā. Bhikkhūnaṃ santike upasampannāya yathāvatthukameva. ‘‘Adhammakamme’’tiādīsu bhikkhunovādasammutikammaṃ ‘‘kamma’’nti veditabbanti āha ‘‘sammatassāpī’’tiādi. Vagge bhikkhunisaṅghe ovadato tikapācittiyanti vagge bhikkhunisaṅghe ovadato vaggasaññivematikasamaggasaññīnaṃ vasena tīṇi pācittiyāni. Tathā vematikassa cāti adhammakamme vematikassa ca vagge bhikkhunisaṅghe ovadato tikapācittiyanti attho. Esa nayo dhammakammasaññino cāti etthāpi. Yathā ca vagge bhikkhunisaṅghe ovadato nava pācittiyāni, evaṃ adhammakamme adhammakammasaññino samagge bhikkhunisaṅghe ovadato tasmiṃ saṅghe vaggasaññivematikasamaggasaññīnaṃ vasena tikapācittiyaṃ, tathā vematikassa ca dhammakammasaññino cāti nava pācittiyāni. Tenāha ‘‘samaggepi bhikkhunisaṅghe navā’’tiādi. Dhammakamme pana adhammakammasaññino vaggaṃ bhikkhunisaṅghaṃ ovadato tikadukkaṭaṃ, tathā vematikassa, dhammakammasaññino cāti nava dukkaṭāni. Samaggaṃ pana bhikkhunisaṅghaṃ ovadato aṭṭhāti sattarasa dukkaṭāni. Tenāha ‘‘sace panā’’tiādi. Aññaṃ dhammanti aññaṃ suttantaṃ vā abhidhammaṃ vā. ‘‘Samaggāmhāyyā’’ti vacanena hi ovādaṃ paccāsīsanti. Tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādañca aniyyātetvāti ‘‘eso bhagini ovādo’’ti avatvā. Paripucchaṃ detīti tassāyeva paguṇāya garudhammapāḷiyā atthaṃ bhaṇati. Osārehīti uccārehi, kathehīti attho. Osāretīti aṭṭhagarudhammapāḷiṃ vadati. Pañhaṃ puṭṭhoti garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ bhikkhuniyā puṭṭho.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

Ekatoupasampannanti bhikkhunisaṅghe upasampannamattaṃ. Ito parampi ca yattha yattha ‘‘ekatoupasampanna’’nti vuccati, sabbattha ayameva attho daṭṭhabbo.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

Saṃvāsāyāti uposathādiatthaṃ. Itaranti ubhatosaṅghe upasampannaṃ.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

Taṇhādiṭṭhīhi āmasitabbato āmisaṃ, cīvarādi, āmisameva hetu āmisahetu. Tenāha ‘‘cīvarādīnaṃ aññatarahetū’’ti. Ādisaddena piṇḍapātasenāsanagilānapaccayasakkāragarukāramānanavandanapūjanānaṃ gahaṇaṃ. Avaṇṇakāmatāyāti ayasakāmatāyeva.

Dhammakammetiādīsu bhikkhunovādasammutikammaṃ ‘‘kamma’’nti veditabbaṃ. Tattha tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Tatheva adhammakamme tikadukkaṭaṃ veditabbaṃ. Asammatanti sammatena vā saṅghena vā bhāraṃ katvā ṭhapitaṃ upasampannaṃ. Nanu ovādasammuti upasampannasseva dīyati, na sāmaṇerassāti āha ‘‘tatthā’’tiādi. Sammatena vā saṅghena vā ṭhapito pana bahussuto sāmaṇero ‘‘asammato’’ti veditabbo. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassāti pakatiyā cīvarādihetu ovadantaṃ ‘‘esa cīvarādihetu ovadatī’’ti saññāya evaṃ bhaṇantassa. ‘‘Na cīvarādihetu ovadatī’’ti saññāya pana evaṃ bhaṇantassa dukkaṭaṃ. Anāmisantaratāti āmisacittābhāvo, ‘‘āmisahetu ovadissāmī’’ti evaṃ pavattaajjhāsayābhāvoti attho. Cittapariyāyo hettha antarasaddo ‘‘yassantarato na santi kopā’’tiādīsu (udā. 20) viya.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

Pañcamasikkhāpadaṃ uttānatthameva.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

Sūciṃ pavesetvā pavesetvā nīharaṇeti ārāpathe ārāpathe pācittiyaṃ. ‘‘Sibbissāmī’’ti pana vicārentassa, chindantassāpi dukkaṭaṃ. Satakkhattumpi vijjhitvā sakiṃ nīharantassāti sakalasūciṃ anīharanto dīghasuttappavesanatthaṃ satakkhattumpi vijjhitvā sakiṃ nīharantassa. ‘‘Sibbā’’ti vuttoti sakiṃ ‘‘cīvaraṃ sibbā’’ti vutto. Niṭṭhāpetīti sabbaṃ sūcikammaṃ pariyosāpeti. Tassa ārāpathe ārāpathe pācittiyanti āṇattassa sūciṃ pavesetvā pavesetvā nīharaṇe ekamekaṃ pācittiyaṃ.

Udāyittheranti lāḷudāyittheraṃ. Vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti ‘‘sūciṃ pavesetvā’’tiādinā vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vā.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Saṃvidahitvāti ‘‘ehi, asukagāmaṃ gacchāmā’’ti vā ‘‘sve ahaṃ gacchāmi, tvampi āgaccheyyāsī’’ti vā vatvā. Tañca kho saṃvidahanaṃ atthato saṅketakammanti āha ‘‘gamanakāle saṅketaṃ katvāti attho’’ti. Akappiyabhūmiyaṃ saṃvidahantassāti antogāme, bhikkhuniupassayadvāre, rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu ṭhatvā saṃvidahantassa. Tenāha ‘‘tattha ṭhapetvā’’tiādi. Āsannassāpīti accāsannassāpi, ratanamattantarassāpīti adhippāyo. Aññassa gāmassāti yato nikkhamati, tato aññassa gāmassa. Taṃ okkamantassāti taṃ antaragāmassa upacāraṃ okkamantassa. Sace dūraṃ gantukāmo hoti, gāmūpacāragaṇanāya okkamante okkamante purimanayeneva āpatti. Tenāha ‘‘iti gāmūpacārokkamanagaṇanāya pācittiyānī’’ti. Tassa tassa pana gāmassa atikkamane anāpatti. Gāme asatīti addhayojanabbhantare gāme asati. Tasmiṃ pana gāme sati gāmantaragaṇanāyeva pācittiyāni. Addhayojanagaṇanāya pācittiyanti addhayojane addhayojane pācittiyaṃ, ekamekaṃ addhayojanaṃ atikkamantassa ‘‘idāni atikkamissāmī’’ti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyanti attho. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.

Visaṅketenāti (pāci. aṭṭha. 185) ettha ‘‘purebhattaṃ gamissāmā’’ti vatvā pacchābhattaṃ gacchanti, ‘‘ajja vā gamissāmā’’ti sve gacchanti, evaṃ kālavisaṅketeyeva anāpatti. Dvāravisaṅkete, pana maggavisaṅkete, vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā jānapadā pariyāyanti, evarūpāsu āpadāsu anāpatti. Cakkasamāruḷhāti ca iriyāpathacakkaṃ vā sakaṭacakkaṃ vā samāruḷhāti attho. Mātugāmasikkhāpadenāti (pāci. 413 ādayo) sappāṇakavagge sattamasikkhāpadena.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

Kīḷāpurekkhāroti lokassādamittasanthavavasena kīḷāpurekkhāro. Tathevāti kīḷāvaseneva. Agāmakatīrapassenāti addhayojanabbhantare gāmānaṃ abhāvato agāmakatīrapassena. Pāḷiyaṃ ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’ti (pāci. 186) vacanato pana vāpisamuddādīsu kīḷāpurekkhāratāyapi gacchantassa anāpatti. Tenāha ‘‘samudde pana yathāsukhaṃ gantuṃ vaṭṭatī’’ti. Visaṅketenāti idhāpi kālavisaṅketeneva anāpatti, titthavisaṅketena, pana nāvāvisaṅketena vā gacchantassa āpattiyeva.

Sesanti saddhiṃ samuṭṭhānādīhi avasesaṃ, keci pana ‘‘kīḷāpurekkhāro ‘saṃvidahitvā’ti (sārattha. ṭī. pācittiya 3.188) vacanato imaṃ sikkhāpadaṃ akusalacittaṃ lokavajjaṃ, tasmā sesaṃ nāma ṭhapetvā ‘paṇṇattivajjaṃ ticitta’nti idaṃ dvayaṃ avasesa’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane, addhayojanātikkame vā saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto cassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ, lokavajjañca siyāti.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

Paripācitanti paripākamāpāditaṃ, yathā labhati, tathā katvā ṭhapitanti vuttaṃ hoti. Tenāha ‘‘neva tassā’’tiādi tassāti yo paribhuñjeyya, tassa bhikkhuno. Bhikkhussa guṇaṃ pakāsetvāti ‘‘ayyo bhāṇako, ayyo bahussuto’’tiādinā (pāci. 195) guṇaṃ pakāsetvā. Piṇḍapātanti pañcannaṃ bhojanānaṃ aññataraṃ. Kammasādhanoyaṃ samārambhasaddoti āha ‘‘samāraddha’’nti. Paṭiyāditassāti sampāditassa. Yasmā ñātakappavāritehi bhikkhussa atthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti yathāsukhaṃ harāpetabbato, tasmā ‘‘ñātakappavāritānaṃ vā santaka’’nti vuttaṃ.

Ubhayatthāti paripācitāparipācitesu. Avaseseti bhikkhuniparipācitepi yāgukhajjakaphalāphalādike sabbattha. Nimittobhāsaparikathāviññattivasena pana avasesepi dukkaṭato na muccati.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

Uparīti acelakavagge. Upanandassa catutthasikkhāpadenāti appaṭicchanne mātugāmena saddhiṃ rahonisajjasikkhāpadena (pāci. 284 ādayo). Tañhi upanandattheraṃ ārabbha paññattesu catutthabhāvato ‘‘upanandassa catutthasikkhāpada’’nti vuttaṃ. Yadi ekaparicchedaṃ, atha kasmā visuṃ paññattanti āha ‘‘aṭṭhuppattivasena pana visuṃ paññatta’’nti. Tattha aṭṭhuppattivasenāti atthassa uppattivasena, bhikkhuniyā eva rahonisajjāya uppattivasenāti attho. Ayaṃ hetthādhippāyo – catutthasikkhāpadavatthuto imassa sikkhāpadassa vatthuno paṭhamaṃ uppannattā ekaparicchedepi idaṃ paṭhamaṃ visuṃ paññattanti.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathasikkhāpadavaṇṇanā

‘‘Agilāno’’ti ettha antamaso dvigāvutaṃ gantuṃ samattho adhippetoti āha ‘‘addhayojanampi gantuṃ samatthenā’’ti. Āvasathapiṇḍoti āvasathe piṇḍo, sālādīsu anodissa yāvadatthaṃ paññattaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojananti attho. Tenāha ‘‘imesaṃ vā’’tiādi. Tattha imesaṃ vāti imesaṃ pāsaṇḍānaṃ vā. Ettakānaṃ vāti imasmiṃ pāsaṇḍe ettakānaṃ pāsaṇḍānaṃ vā. Pāsaṇḍanti channavutividhaṃ samaṇaparibbājakādiṃ. Te hi taṇhāpāsañceva diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccanti. Anodissāti anuddisitvā, aparicchinditvāti attho. Sālādīsu yattha katthacīti sālārukkhamūlaabbhokāsādīsu yattha katthaci ṭhānesu. Ekadivasameva bhuñjitabboti ekadivasaṃ sakiṃyeva bhuñjitabbo, ekasmiṃ divase punappunaṃ bhuñjituṃ na vaṭṭati. Dutiyadivasato paṭṭhāyāti bhuttadivasassa dutiyadivasato paṭṭhāya. Ajjhohāre ajjhohāre pācittiyanti ālope ālope kabaḷe kabaḷe pācittiyaṃ. Nānākulehi (pāci. aṭṭha. 206) pana nānāṭṭhānesu paññattaṃ, ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati, paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭati. Ekapūganānāpūgaekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati, sopi na bhuñjitabbo. Sace pana ‘‘na sakkoma dātu’’nti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti, etaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭati.

Tikapācittiyanti agilāne agilānasaññivematikagilānasaññīnaṃ vasena tīṇi pācittiyāni. Gilānassa gilānasaññinoti gilānassa pana ‘‘gilāno aha’’nti saññino anuvasitvā bhuñjantassa anāpatti. Sakiṃ bhuñjatīti ekadivasaṃ bhuñjati. ‘‘Gacchanto vā’’ti idaṃ addhayojanavasena gahetabbaṃ, tathā ‘‘paccāgacchanto’’ti (sārattha. ṭī. pācittiya 3.208) idampīti vadanti. Kenaci upaddavenāti nadipūracorabhayādinā kenaci upaddavena. Aññanti yāgukhajjakaphalāphalādibhedaṃ yaṃ kiñci aññaṃ. Anuvasitvāti puna vasitvā.

Āvasathasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

Gaṇabhojaneti gaṇena laddhattā gaṇassa santake bhojane. Tenāha ‘‘gaṇassa bhojane’’ti. Nanu cettha ‘‘gaṇassa bhojane’’ti vuccati, so ca kho gaṇo ‘‘katthaci dvīhi, katthaci tīhī’’tiādinā anekadhā adhippeto, idha katihīti āha ‘‘idha cā’’tiādi. Taṃ panetaṃ gaṇabhojanaṃ dvīhi pakārehi pasavati nimantanato vā viññattito vāti āha ‘‘tesaṃ nimantanato vā’’tiādi. Tattha nimantanato vāti akappiyanimantanato vā. Odanādīnaṃ pañcannanti odanasattukummāsamacchamaṃsānaṃ pañcannaṃ.

‘‘Odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetīti sambandho. Cattāroti ekaṭṭhāne vā nānāṭṭhānesu vā ṭhite cattāro bhikkhū. Lakkhaṇavacanañcetaṃ, tasmā cattāro vā tato vā adhike bhikkhūti attho. Vevacanena vāti bhattaannādipariyāyasaddena vā. Bhāsantarena vāti andhadamiḷādibhāsantarena vā. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā. Odanena nimantemīti tumhe bhante odanena nimantemi. Ādisaddena ‘‘ākaṅkhatha oloketha adhivāsetha paṭimānetha, sattunā nimantemi, sattuṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā’’tiādīnaṃ (pāci. aṭṭha. 217-218) gahaṇaṃ. Ekato vāti ekattha ṭhite vā nisinne vā bhikkhū disvā ‘‘tumhe, bhante, odanena nimantemī’’tiādinā evaṃ ekato nimantitā. Nānāto vā nimantitāti cattāri pariveṇāni vā vihāre vā gantvā nānāto vā nimantitā. Ekaṭṭhāne ṭhitesuyeva vā eko puttena, eko pitarāti evampi nimantitā nānātoyeva nimantitā nāma honti. Ekato gaṇhantiti aññamaññassa dvādasahatthūpacāre ṭhitā gaṇhanti.

Kasmā pana nānāto bhuttepi gaṇabhojanaṃ hotīti āha ‘‘paṭiggahaṇameva hettha pamāṇa’’nti. Yadi evaṃ atha kasmā pāḷiyaṃ ‘‘gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti, etaṃ gaṇabhojanaṃ nāmā’’ti (pāci. 218) vuttaṃ? Taṃ paṭiggahaṇaniyamanatthameva. Na hi appaṭiggahitakaṃ bhikkhū bhuñjantīti ‘‘bhuñjantī’’ti padaṃ paṭiggahaṇaniyamavacanaṃ hoti. Ekato vā nānāto vā viññāpetvāti cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā ‘‘amhākaṃ catunnampi bhattaṃ dehī’’ti vā pāṭekkaṃ pavisitvā ‘‘mayhaṃ bhattaṃ dehi, mayhaṃ bhattaṃ dehī’’ti vā ekato vā nānāto vā viññāpetvā. Tassa duvidhassāpīti yañca nimantanato laddhaṃ gaṇabhojanaṃ, yañca viññattito laddhaṃ, tassa duvidhassāpi gaṇabhojanassa. Evaṃ paṭiggahaṇeti ekato paṭiggahaṇe.

Pādānampi phalitattāti (pāci. aṭṭha. 217-218) antamaso pādānampi yathā mahācammassa parato maṃsaṃ dissati, evaṃ phalitattā. Na sakkā piṇḍāya caritunti vālikāya vā sakkharāya vā phuṭṭhamatte dukkhuppattito antogāme piṇḍāya carituṃ na sakkoti. Cīvare kariyamāneti sāṭakañca suttañca labhitvā cīvare kariyamāne. Yaṃ kiñci cīvare kattabbakammanti cīvaravicāraṇachindanamoghasuttāropanādi yaṃ kiñci cīvare kattabbaṃ kammaṃ, antamaso sūcivedhanampīti adhippāyo. ‘‘Addhayojanampī’’tiādi avakaṃsato vuttaṃ. Yo pana dūraṃ gantukāmo, tattha vattabbameva natthi, gacchanto addhayojanabbhantare gāvutepi bhuñjituṃ labhati, gato pana ekadivasaṃ. Yadā nāvaṃ abhiruhitukāmo vā hoti āruḷho vā oruḷho vā, ayaṃ nāvābhiruhanasamayo nāmāti āha ‘‘nāvābhiruhanasamayepi eseva nayo’’ti. Ayaṃ pana viseso – abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ. Cattāro bhikkhūti antimaparicchedo. Yattha pana sataṃ vā sahassaṃ vā sannipatitaṃ, tattha vattabbameva natthi. Tasmā tādise kāle ‘‘mahāsamayo’’ti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci pabbajitoti sahadhammikesu vā titthiyesu vā aññataro.

Ye ca dve tayo ekato gaṇhantīti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gaṇhanti, tesampi anāpatti. Paṇītabhojanasūpodanaviññattīhi pana āpattiyevāti vadanti, upaparikkhitabbaṃ. Niccabhattādīsūti niccabhatte salākabhatte pakkhike uposathike pāṭipadike. Tattha niccabhattanti dhuvabhattaṃ vuccati. ‘‘Niccabhattaṃ gaṇhathā’’ti vadanti, bahūnampi ekato gaṇhituṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

Gaṇabhojane vuttanayenevāti bhikkhuṃ upasaṅkamitvā ‘‘tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā (pāci. aṭṭha. 217-218) nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā nimantetīti vutteneva nayena. Nimantitassāti akappiyanimantanena nimantitassa. Avikappetvāti sammukhāsammukhavasena avikappetvā, apariccajitvāti attho. Ayañhi bhattavikappanā nāma sammukhāparammukhāpi vaṭṭati. Tenāha ‘‘yo bhikkhu pañcasu sahadhammikesū’’tiādi.

Aññatra nimantanabhojanavatthusminti aññatra paṭhamaṃ nimantitā hutvā aññasmiṃ nimantane bhuñjanavatthusmiṃ. Yadi tividhā anupaññatti, atha kasmā parivāre ‘‘catasso anupaññattiyo’’ti vuttanti āha ‘‘parivāre panā’’tiādi. Vikappanampi gahetvāti vikappanānujānanampi anupaññattisamānanti anupaññattibhāvena gahetvā. Ekasaṃsaṭṭhānīti ekasmiṃ missitāni. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 229) – dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti. Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Dve tīṇi nimantanāni ekato vā katvā bhuñjatīti dve tīṇi nimantanāni ekato pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. ‘‘Sakalena gāmena vā’’tiādīsu sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno vā ‘‘bhikkhaṃ gahessāmī’’ti vadatīti ‘‘bhattaṃ gaṇhā’’ti nimantiyamāno ‘‘na mayhaṃ tava bhattena attho, bhikkhaṃ gahessāmī’’ti bhaṇati. Kiriyākiriyanti ettha bhojanaṃ kiriyaṃ, avikappanaṃ akiriyaṃ.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

Paheṇakatthāyāti paṇṇākāratthāya. Pātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya. Sattūti baddhasattu, abaddhasattu ca. Dvattipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samaṃ pūre dvattipattapūre gahetvāti attho. Imassa catthassa heṭṭhā vuttanayeneva pākaṭattā tattha kattabbappakārameva dassetuṃ ‘‘etthā’’tiādimāha. Sesanti tato ekapattato aññaṃ pattaṃ. Sace tayo pattapūrā gahitā dve, sace dve gahitā, ekanti vuttaṃ hoti.

Gamane vā paṭippassaddheti antarāmagge upaddavaṃ disvā, anatthikatāya vā ‘‘mayaṃ idāni na pesissāma na gamissāmā’’ti evaṃ gamane upacchinne dentānanti attho.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Bhuttavāti katabhattakicco. Sāsapamattampi ajjhoharitanti evaṃ parittampi bhojanaṃ saṅkhāditvā vā asaṅkhāditvā vā gilitaṃ. Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhipito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘katappavāraṇo katappaṭikkhepoti attho’’ti vuttaṃ. Sopi ca paṭikkhepo yasmā na paṭikkhepamattena, atha kho pañcaṅgavasena. Tenassa padabhājane ‘‘asanaṃ paññāyatī’’tiādi (pāci. 239) vuttaṃ.

Bhojanaṃ paññāyatīti pañcannaṃ bhojanānaṃ aññataraṃ pattādīsu dissati. Tenāha ‘‘pavāraṇappahonakaṃ ce bhojana’’ntiādi. Sālīti (pāci. aṭṭha. 238-239) antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakodravo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti.

Nīvāravarakacorakā cettha ‘‘dhaññānulomā’’ti vadanti. Yāgunti ambilayāgukhīrayāguādibhedaṃ yaṃ kiñci yāguṃ. Imināva pāyāsassāpi gahitattā ‘‘ambilapāyāsādīsu aññataraṃ pacāmāti vā’’ti na vuttaṃ. Pavāraṇaṃ janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ sādheti. Sace pana odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti. Puna pavāraṇaṃ janeti ghanabhāvagamanato paṭṭhāya bhojanasaṅgahitattāti adhippāyo.

Udakakañjikakhīrādīni ākiritvāti udakañceva kañjikañca khīrādīni ca ākiritvā tehi saddhiṃ amadditvā bhattamissake katvā. Tenāha ‘‘yāguṃ gaṇhathā’’tiādi. Sace pana bhatte udakakañjikakhīrādīni ākiritvā madditvā ‘‘yāguṃ gaṇhathā’’ti denti, pavāraṇā na hoti. Yāguyāpīti evaṃ yāgusaṅgahaṃ gatāya vā aññāya vā yāguyāpi. Suddharasako, pana rasakayāgu vā na janeti.

Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘dvepi khāditāni honti…pe… na pavāretī’’ti vuttaṃ. Akappiyamaṃsaṃ (pāci. aṭṭha. 238-239), akappiyabhojanañca buddhapaṭikuṭṭhaṃ paṭikkhipato pavāraṇāya avatthutāya na pavāraṇā hotīti āha ‘‘yo panā’’tiādi. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃ eva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati. Ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ vā bhojanaṃ vā paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu. Yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Ko pana vādo kappiyamaṃsaṃ khādato kappiyamaṃsabhojanappaṭikkhepe. Esa nayo akappiyabhojanaṃ khādato kappiyabhojanappaṭikkhepe.

Bhojane satīti pañcasu bhojanesu ekasmimpi bhojane sati. Aññaṃ vuttalakkhaṇaṃ bhojananti pattādigatato aññaṃ vuttalakkhaṇaṃ pañcasu bhojanesu ekampi bhojanaṃ. ‘‘Nirapekkho hotī’’ti etasseva vivaraṇaṃ ‘‘yaṃ pattādīsū’’tiādi. Na kevalaṃ nirapekkho vāti āha ‘‘aññatra vā’’tiādi. So paṭikkhipantopi na pavāretīti tasmiṃ ce antare aññaṃ bhojanaṃ abhihaṭaṃ, taṃ so paṭikkhipantopi na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā.

‘‘Upanāmetī’’ti (pāci. aṭṭha. 238-239) iminā kāyābhihāraṃ dasseti. Hatthe vā ādhārake vāti ettha -saddo avuttavikappattho, tena ‘‘ūrūsu vā’’ti vikappeti. Dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ‘‘ito odanaṃ gaṇhāhī’’ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, tampi paṭikkhipato eseva nayo. Kasmā? Bhikkhussa dūrabhāvato, dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu ‘‘imaṃ bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Evaṃ vuttepīti ‘‘bhattaṃ gaṇhā’’ti vuttepi.

Bhattapacchiṃ gahetvā parivisantassāti ekena hatthena bhattapacchiṃ gahetvā ekena hatthena kaṭacchuṃ gahetvā parivisantassa. Añño ‘‘ahaṃ dhāressāmī’’ti gahitamattakameva karotīti añño āgantvā ‘‘ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī’’ti vatvā gahitamattakameva karoti. Abhihaṭāva hotīti parivesakeneva abhihaṭāva hoti. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Uddhaṭeti uddhaṭe bhatte. Kaṭacchuabhihāroyeva hi tassa abhihāroti adhippāyo. Anantarassa diyyamāneti anantarassa bhikkhuno bhatte diyyamāne. Kāyavikārenāti ‘‘aṅguliṃ vā hatthaṃ vā macchikabījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketī’’ti (pāci. aṭṭha. 238-239) evaṃ vuttena aṅgulicalanādinā kāyavikārena. ‘‘Alaṃ mā dehī’’tiādinā vacīvikārenāti ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā evaṃ yena kenaci vacīvikārena.

Abhihaṭe pana bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ ‘‘ākira ākira, koṭṭetvā pūrehī’’ti vadato pavāraṇā na hoti. Esa nayo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā ‘‘kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī’’ti vadatopi.

‘‘Rasaṃ paṭiggaṇhathā’’ti appavāraṇājanakassa nāmaṃ gahetvā vuttattā ‘‘taṃ sutvā paṭikkhipato pavāraṇā natthī’’ti vuttaṃ. Maṃsarasanti ettha pana na kevalaṃ maṃsassa rasaṃ ‘‘maṃsarasa’’micceva viññāyati, atha kho maṃsañca rasañca maṃsarasanti evaṃ pavāraṇājanakanāmavasenāpi. Tasmā taṃ paṭikkhipato pavāraṇāva hotīti āha ‘‘maṃsarasanti vutte pana paṭikkhipato pavāraṇā hotī’’ti. Parato macchamaṃsaṃ byañjananti etthāpi eseva nayo. Yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbanti yo gacchanto (pāci. aṭṭha. 238-239) pavāreti, tena gacchanteneva bhuñjitabbaṃ. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, naditīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Esa nayo itarairiyāpathesupi. Taṃ taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭikova nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena pana āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā saṃsarituṃ na labbhati. Sace pana saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritenāpi nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

Alametaṃ sabbanti etaṃ sabbaṃ alaṃ pariyattaṃ, idampi te adhikaṃ, ito aññaṃ na lacchasīti adhippāyo. Yo atirittaṃ karotīti yo ‘‘alametaṃ sabba’’nti atirittaṃ karoti. Paṭipakkhanayenāti ‘‘kappiyakataṃ, paṭiggahitakataṃ, uccāritakataṃ, hatthapāse kataṃ, bhuttāvinā kataṃ, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ ‘alametaṃ sabba’nti vutta’’nti (pāci. 239) imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ kataṃ, yañca gilānātirittaṃ, tadubhayampi atirittanti evaṃ tasseva paṭipakkhanayena. Ettha ca ‘‘alametaṃ sabba’’nti tikkhattuṃ vattabbaṃ, ayaṃ kira āciṇṇo. Vinayadharā pana ‘‘sakiṃ eva vattabba’’nti vadanti.

Kasmā taṃ so puna kātuṃ na labhatīti āha ‘‘yañhī’’tiādi. Tattha yañhi akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tena yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Yena ca akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena ca kātabbanti attho. Vuttanti sīhaḷaṭṭhakathāsu vuttaṃ. Aññasmiṃ pana bhājaneti yasmiṃ pana bhājane paṭhamaṃ kataṃ, tato aññasmiṃ patte vā kuṇḍe vā pacchiyaṃ vā yattha katthaci purato ṭhapetvā onāmitabhājane.

Aññatra bhuñjanavatthusminti bhuttāvinā pavāritena hutvā aññatra bhuñjanavatthusmiṃ. Tikapācittiyanti anatiritte anatirittasaññivematikaatirittasaññīnaṃ vasena tīṇi pācittiyāni. Ajjhoharato ca dukkaṭanti ajjhoharato ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. Tesaṃ anuññātaparibhogavasenāti yāmakālikādīnaṃ anuññātaparibhogavasena, yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ, sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthanti vuttaṃ hoti. Idampi ajjhoharaṇato kāyakammaṃ, vācāya ‘‘atirittaṃ karotha bhante’’ti akārāpanena vacīkammanti āha ‘‘samuṭṭhānādīni paṭhamakathinasadisānevā’’ti. Kiriyākiriyanti ettha paṭikkhipitvā bhuñjanaṃ kiriyaṃ. Atirittassa akaraṇaṃ akiriyanti veditabbaṃ.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

Sutvā ti aññena vā teneva vā ārocitaṃ sutvā. ‘‘Bhuttasmiṃ pācittiya’’nti (pāci. 243) vuttattā bhojanapariyosāne pācittiya’’nti vuttaṃ.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

Vikāleti ettha aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma. Tadañño vikālo ‘‘vigato kālo’’ti katvā. Tenāha ‘‘vigate kāle’’tiādi. Ṭhitamajjhanhikopi (pāci. aṭṭha. 248-249) kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā. Sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kātabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo. Kālabbhantareva bhattakiccaṃ kātabbaṃ. ‘‘Yaṃ kiñci…pe… khādanīyaṃ vā’’ti iminā yaṃ tāva sakkhalimodakādi pubbaṇṇāparaṇṇamayaṃ, tattha vattabbameva natthīti dasseti. Bhojanīyaṃ nāma pañca bhojanāni.

Sati paccayeti pipāsādikāraṇe vijjamāne. Romaṭṭhakassāti romaṭṭhakassa bhikkhuno ajjhoharitvā uggiritvā mukheva ṭhapito bahi mukhadvārā viniggato bhojanassa maggā bahi niggato ‘‘romaṭṭho’’ti pavuccati. Idha pana ajjhoharitvā uggiritvā mukheva ṭhapitoti adhippeto. Tenāha ‘‘na ca, bhikkhave’’tiādi. Ṭhapetvā romaṭṭhakaṃ sesānaṃ āgataṃ uggāraṃ mukhe sandhāretvā gilantānaṃ āpatti. Sace pana asandhārentameva paragalaṃ gacchati, vaṭṭati.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

‘‘Kāro karaṇaṃ kiriyāti atthato eka’’nti etena kārasaddassa bhāvatthataṃ dasseti. Sammā nidhānaṃ ṭhapanaṃ sannidhi. ‘‘Paṭiggahetvā ekarattaṃ vītināmitassetaṃ nāma’’nti iminā paṭiggahetvā ekarattaṃ vītināmite imassa duddhotabhāvaṃ dasseti. Kiñcāpi yāmakālikaṃ khādanīyaṃ, bhojanīyaṃ vā na hoti, ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’tiādi vacanato pana tatthāpi yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti ‘‘yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā’’ti vuttaṃ. Idāni duddhotabhāvameva vibhāvetuṃ ‘‘yaṃ aṅguliyā’’tiādi vuttaṃ. Tattha yaṃ aṅguliyā ghaṃsantassa lekhā paññāyatīti yaṃ pattaṃ dhotaṃ aṅguliyā ghaṃsantassa patte aṅgulilekhā paññāyati, so patto duddhoto hotīti attho. Telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Snehoti telaṃ. Sandissatīti yāguyā upari sandissati. Tādise pattepīti paṭiggahaṇaṃ avissajjitvā sayaṃ vā aññena vā bhojanaṃ nīharitvā na sammā dhote pattepi. Punadivase bhuñjantassa pācittiyanti patte laggaṃ avijahitappaṭiggahaṇaṃ hotīti dutiyadivase bhuñjantassa pācittiyaṃ. Pariccatte pana patte punadivase bhuñjantassa anāpatti.

Yaṃ panāti yaṃ bhojanaṃ pana. Apariccattameva hīti anapekkhavissajjanena vā anupasampannassa nirapekkhadānena vā apariccattameva. Kappiya bhojananti antamaso ekasitthamattampi kappiyabhojanaṃ. Akappiyesūti akappiyamaṃsesu. Sesesūti manussamaṃsato avasesesu hatthiassasunakhaahisīhabyagghadīpiacchataracchamaṃsesu ceva appaṭivekkhite uddissakatamaṃse ca. Pāḷiyaṃ ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā (pāci. 255) sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇepi visuṃ dukkaṭenāpi bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Sabbavikappesūti ‘‘kappiyabhojanaṃ bhuñjantassā’’tiādinā vuttesu sabbesu vikappesu aparampi pācittiyaṃ vaḍḍhati. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 253) – kappiyabhojane dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu pana akappiyamaṃsesu dukkaṭena saddhiṃ dve pācittiyāni. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve pācittiyāni, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭena saddhinti.

Avasesesūti yāmakālikādito avasesesu. Pācittiyaṃ vaḍḍhatiyevāti aparampi pācittiyaṃ vaḍḍhatiyeva. Idaṃ vuttaṃ hoti – sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu dukkaṭena saddhiṃ dveti.

Belaṭṭhasīso nāma jaṭilasahassassa abbhantare eko mahāthero. Tikapācittiyanti sannidhikārake sannidhikārakasaññivematikaasannidhikārakasaññīnaṃ vasena tīṇi pācittiyāni. Saṃsaṭṭhānīti saṃsaṭṭharasāni. Sambhinnarasaṃ sandhāyeva hi ‘‘tadahupaṭiggahitaṃ kāle kappatī’’tiādi vuttaṃ. Tenāha ‘‘tasmā’’tiādi. Ettha ca asambhinnarasanti amissitarasaṃ. Idañca sītalapāyāsādinā saha laddhaṃ sappipiṇḍādikaṃ sandhāya vuttaṃ. ‘‘Sudhotaṃ vā’’ti idaṃ pana piṇḍapātena saddhiṃ laddhaṃ takkolajātiphalādiṃ, yāguādīsu pakkhipitvā dinnasiṅgīverādikañca sandhāya vuttaṃ.

Tenāti sattāhakālikena. Tadahu paṭiggahitaṃ assāti tadahupaṭiggahitaṃ, tena tadahupaṭiggahitena. Esa nayo ‘‘dvīhapaṭiggahitenā’’tiādīsupi. Tasmāti yasmā purebhattaṃ paṭiggahitampi vaṭṭati, tasmā. Paṭiggahitaṃ sattāhaṃ kappatīti vuttanti ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappati, sattāhātikkante na kappatī’’ti (mahāva. 305) bhesajjakkhandhake vuttaṃ. Kiñcāpi mukhe ekarattaṃ na vuttaṃ, tathāpi mukhe pakkhittameva yasmā sannidhi nāma hoti, tasmā ‘‘mukhasannidhī’’ti vuttaṃ.

Catasso kappiyabhūmiyoti ussāvanantikā, gonisādikā, gahapati, sammutīti catasso kappiyakuṭiyo. Tattha ussāvanantikā (mahāva. aṭṭha. 295) nāma gehe kariyamāne samparivāretvā ṭhitehi ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭi kappiyakuṭī’’ti vā vadantehi ṭhapitapaṭhamiṭṭhakathambhādikā saṅghassa vā ekassa bhikkhuno vā kuṭi. Yo pana ārāmo yebhuyyena vā aparikkhitto hoti, sakalopi vā, so ‘‘gonisādī’’ti vuccati. Gahapatīti yā ṭhapetvā bhikkhuṃ sesehi ‘‘kappiyakuṭiṃ demā’’ti dinnā, tesaṃ vā santakā. Sammuti nāma kammavācāya sāvetvā katā. Kathaṃ panetāsaṃ vinicchayo jānitabboti āha ‘‘tāsaṃ vinicchayo samantapāsādikāyaṃ vutto’’ti.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

‘‘Paṇītabhojanānī’’ti idaṃ majjhe padalopaṃ katvā niddiṭṭhanti āha ‘‘paṇītasaṃsaṭṭhānī’’tiādi. Sabbopi ‘‘odako’’ti vuttalakkhaṇo macchoti ‘‘maccho nāma odako vuccatī’’ti (pāci. 260) evaṃ vibhaṅge vuttalakkhaṇo, sabbopi maccho eva. Yo koci udake jāto maccho nāmāti vuttaṃ hoti. Mahānāmasikkhāpadenāti –

‘‘Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiya’’nti –

Iminā sikkhāpadena (pāci. 306). Ettha hi saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettikāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī’’ti, tato rattipariyantato vā bhesajjapariyantato vā uttari nabhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññīpi hutvā pañca bhesajjāni viññāpento nabhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ.

Yo pana nabhesajjatthāya viññāpeti, atha kho kevalaṃ attano bhuñjanatthāya, so sūpodanaviññattiyāyeva kāretabbo. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati, sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjatī’’ti (pāci. aṭṭha. 259). Sūpodanaviññattiyā kāretabboti ‘‘na sūpaṃ vā odanaṃ vā agilāno’’tiādinā (pāci. 613) sikkhāpadena kāretabbo, dukkaṭena kāretabboti vuttaṃ hoti. Imināti iminā paṇītabhojanasikkhāpadena.

‘‘Sappibhattaṃ dehī’’ti vutte kiṃ hotīti āha ‘‘sappibhattaṃ ‘dehī’ti vutte panā’’tiādi. Sūpodanaviññattiyā dukkaṭameva hotīti sambandho. Kasmāti āha ‘‘yasmā’’tiādi. Atha yathā ‘‘paṇītabhojanānī’’ti, evaṃ ‘‘sappibhatta’’nti idampi kasmā na viññāyatīti ce? Anekantikattā. Tathā hi ‘‘paṇītabhojanānī’’ti vutte ‘‘paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānī’’ti ayamattho ekantato paññāyati, ‘‘sappibhatta’’nti vutte pana ‘‘sappimayaṃ bhattaṃ sappibhatta’’ntipi viññāyamānattā ‘sappisaṃsaṭṭhaṃ bhattaṃ sappibhatta’’nti ayamattho na ekantato paññāyati. Esa nayo ‘‘navanītabhattaṃ dehī’’tiādīsupi.

Purimanayenevāti ‘‘bhattaṃ datvā sappiṃ katvā bhuñjā’’ti purimeneva nayena. Sace pana ‘‘sappinā’’ti vutte kevalaṃ sesesu navanītādīsu aññatarena deti, visaṅketameva hoti. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. ‘‘Kiñcāpi anāpatti, attano pana payogena nibbattattā na bhuñjitabba’’nti vadanti. Kappiyasappināti kappiyamaṃsasappinā. Esa nayo akappiyasappināti etthāpi. Kappiyākappiyatā hi maṃsānaṃyeva, na sappiādīnaṃ. Ṭhapetvā ekaṃ manussavasātelaṃ sabbesaṃ khīradadhisappinavanītavasātelesu akappiyaṃ nāma natthi.

Paribhogepi dukkaṭameva idha anadhippetattāti adhippāyo. Sace asati akappiyasappimhi purimanayeneva akappiyanavanītādīni deti ‘‘sappiṃ katvā bhuñjā’’ti, akappiyasappināva dinnaṃ hoti. Yathā ca ‘‘kappiyasappinā dehī’’ti vutte akappiyasappinā deti, visaṅketaṃ, evaṃ ‘‘‘akappiyasappinā’ti vutte kappiyasappinā detī’’ti etthāpi paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi ayamevattho vattabbo siyā, so ca saṅkhepenapi sakkā viññātunti vitthāranayaṃ hitvā imināva nayena sabbapadesu vinicchayo veditabboti vuttaṃ. Ayañhettha saṅkhepattho – yena yena viññatti hoti, tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā deti, visaṅketanti. Nānāṭṭhāne vāti tasmiṃyeva ghare sappiṃ, itarasmiṃ navanītantiādinā nānāṭṭhāne vā.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

Kāyenāti hatthādīsu yena kenaci sarīrāvayavena, antamaso pādaṅguliyāpi gaṇhanto kāyena gaṇhāti nāmāti veditabbo. Dānepi eseva nayo. Kāyappaṭibaddhenāti pattādīsu yena kenaci sarīrasambaddhena upakaraṇena. Dānepi eseva nayo. Kaṭacchuādīsu yena kenaci upakaraṇena dinnaṃ kāyappaṭibaddhena dinnaṃyeva hoti. Aññatarenāti kāyena vā kāyappaṭibaddhena vā nissaggiyena vāti attho. Tattha nissaggiyenāti (pāci. aṭṭha. 265) kāyato ca kāyappaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāye vā kāyappaṭibaddhe vā pātiyamānañhi nissaggiyena payogena dinnaṃ nāma hoti. Tassāti paṭiggahitakassa. Vuttavipallāsavasenāti vuttassa paṭipakkhavasena. Idaṃ vuttaṃ hoti – yaṃ kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena diyyamāne kāyena vā kāyappaṭibaddhena vā gaṇhāti, etaṃ paṭiggahitaṃ nāmāti.

Saṃhārimenāti thāmamajjhimena purisena saṃhārimena, iminā asaṃhārime phalake vā pāsāṇe vā paṭiggahaṇaṃ na ruhatīti dasseti. Dhāretuṃ samatthenāti sandhāretuṃ yoggena, iminā sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhatīti dasseti. Atatthajātakarukkhapaṇṇenāti jātaṭṭhānato cutena paduminipaṇṇādinā, iminā pana mahantepi tatthajātake paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā paṭiggahetuṃ na vaṭṭati. Na hi taṃ kāyappaṭibaddhasaṅkhaṃ gacchatīti dasseti. Yathā ca tatthajātake, evaṃ khāṇuke bandhitvā ṭhapitamañcādimhipi. Nanu paṭibaddhappaṭibaddhenāpi pattādhārādinā paṭiggaṇhantassa paṭiggahaṇaṃ ruhati, atha kasmā kāyakāyappaṭibaddhehiyeva paṭiggahaṇaṃ idha vuttaṃ, na paṭibaddhappaṭibaddhenāpīti āha ‘‘paṭibaddhappaṭibaddhaṃ nāma idha natthī’’ti. Keci pana ‘‘ādhārakena paṭiggahaṇaṃ kāyappaṭibaddhappaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatī’’ti vadanti, taṃ vacanamattameva. Atthato pana sabbampi taṃ kāyappaṭibaddhameva hotīti dasseti.

Akallakoti gilāno. Mukhena paṭiggaṇhātīti sahatthena gahetvā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Abhihaṭabhājanato patitarajampi vaṭṭati abhihaṭattāti adhippāho.

Tasmiṃ ṭhatvāti tādise hatthapāse ṭhatvā. Yanti yaṃ bhāraṃ. Majjhimo purisoti thāmamajjhimapuriso. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Taṃ anupasampannassa datvāti piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ bhikkhaṃ anupasampannassa datvā, idañca pubbābhogassa anurūpavasena vuttaṃ. Yasmā pana taṃ ‘‘anupasampannassa dassāmī’’ti cittuppādamattena taṃsantakaṃ nāma na hoti, tasmā vināpi tassa dānādiṃ paṭiggahetvā paribhuñjituṃ vaṭṭati.

Assukheḷasiṅghāṇikādīsūti ettha assu nāma akkhijalaṃ. Kheḷo nāma lālā. Siṅghāṇikāti antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ galitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā ṭhitaṃ vuccati, ādisaddena muttakarīsasemhadantamalaakkhigūthakaṇṇagūthakānaṃ, sarīre uṭṭhitaloṇassa ca gahaṇaṃ. Ṭhānatoti akkhikūpādito. Antarā ce gaṇhāti, kiṃ hotīti āha ‘‘uggahitakaṃ nāma hotī’’ti, duṭṭhu gahitakaṃ nāma hotīti attho. Phalininti phalavantaṃ. Tatthajātakaphalinisākhāya vāti tasmiṃ rukkhe jātāya phalinisākhāya vā. Durupaciṇṇadukkaṭanti ‘‘na kattabba’’nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭañca āpajjatīti attho.

Āharīyatīti āhāro, ajjhoharitabbaṃ yaṃ kiñci, idha pana cattāri kālikāni adhippetānīti āha ‘‘yaṃ kiñcī’’tiādi. Tattha aruṇuggamanato yāva ṭhitamajjhanhikā bhuñjitabbato yāva kālo assāti yāvakālikaṃ. Aruṇuggamanato yāva yāmāvasānā pipāsāya sati pipāsacchedanatthaṃ pātabbato yāmo kālo assāti yāmakālikaṃ. Yāva sattāhaṃ nidahitvā paribhuñjitabbato sattāhaṃ kālo assāti sattāhakālikaṃ. Yāvajīvampi pariharitvā paribhuñjitabbato yāva jīvaṃ etassāti yāvajīvikaṃ. Tenāha ‘‘tatthā’’tiādi.

Vanamūlapattapupphaphalādīti ettha tāva mūlaṃ nāma mūlakakhārakacaccutambakādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ sūpeyyapaṇṇamūlaṃ. Pattaṃ nāma mūlakakhārakacaccutambakādīnaṃ tādisaṃyeva pattaṃ. Pupphaṃ nāma mūlakakhārakādīnaṃ tādisaṃyeva pupphaṃ. Phalaṃ nāma panasalabujādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ phalaṃ. Ādisaddena kandamūlādīnaṃ gahaṇaṃ.

Ambapānanti (mahāva. aṭṭha. 300) āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇādīni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannena kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu.

Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikāpānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Imināva nayena vettapānādīni veditabbāni. Etāni ca pana sabbāni pānāni aggipākāni na vaṭṭanti. Tenāha ‘‘sītodakenā’’tiādi. Avasesesupi anuññātaphalapattapuppharasesūti dhaññaphalapakkasākamadhukapuppharasato avasesesu ‘‘anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa’’ntiādinā (mahāva. 300) anuññātakesu phalapattapuppharasesupi.

Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharatīti na nipphādeti. Anāhārepi udake āhārasaññāyāti ‘‘āhāraṃ āhareyyā’’ti padassa padabhājane (pāci. 265) vuttamatthaṃ sammā asallakkhetvā ‘‘āharīyatīti āhāro’’ti anāhārepi udake āhārasaññāya kukkuccāyantānaṃ. Dantapone ca ‘‘mukhadvāraṃ āhaṭaṃ ida’’nti saññāyāti mukhadvāraṃ anāhaṭampi dantaponaṃ ‘‘mukhadvāraṃ āhaṭaṃ idaṃ dantapona’’nti vipallatthasaññāya kukkuccāyantānaṃ. Yathāsukhaṃ pātunti paṭiggahetvā vā appaṭiggahetvā vā yathākāmaṃ pātuṃ. Dantaponaparibhogenāti dantakaṭṭhaparibhogena, dantadhovanādināti attho, iminā tassa pana rasaṃ gilituṃ na vaṭṭatīti dasseti.

Cattāri mahāvikaṭānīti gūthaṃ, muttaṃ, chārikā, mattikā (mahāva. 268) ca ‘‘āsayādivasena virūpāni jātānī’’ti katvā vikaṭānīti vā apakatibhojanattā vikaṭāni ‘‘virūpāni jātānī’’ti vā attho. Sati paccayeti kāraṇe sati, sappadaṭṭheti attho. Dhūmādiabbohārikābhāvoti dhūmapupphagandhadantakhayādiabbohārikābhāvo.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

Acelakassāti yassa kassaci pabbajjāsamāpannassa naggassa. Paribbājakassāti ṭhapetvā bhikkhuñca sāmaṇerañca avasesassa yassa kassaci pabbajjāsamāpannassa. Paribbājikāyāti ṭhapetvā bhikkhuniṃ, sikkhamānaṃ, sāmaṇeriñca avasesāya yāya kāyaci pabbajjāsamāpannāya. Ete ca sabbe aññatitthiyā veditabbā. Tenāha ‘‘etesaṃ acelakādīnaṃ aññatitthiyāna’’nti.

Tesanti aññatitthiyānaṃ. Bhājanaṃ nikkhipitvāti āmisabharitaṃ bhājanaṃ nikkhipitvā. Bāhirālepanti telādiṃ.

Acelakādayo yasmā, titthiyāva matā idha;

Tasmā titthiyanāmena, tikacchedo kato tayo.

Atitthiyassa naggassa, tathā titthiyaliṅgino;

Gahaṭṭhassāpi bhikkhussa, kappatīti vinicchayo.

Atitthiyassa cittena, titthiyassa ca liṅgino;

Sotāpannādino dātuṃ, kappatītīdha no mati.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

Gāmaṃ vā nigamaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitanti daṭṭhabbaṃ. Pavisissāmāti ettha gahetvā ‘‘gantvā’’ti pāṭhaseso, asamannāhāro vā tassā itthiyā tasmiṃ gāme sannihitabhāvaṃ ajānanto vā ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti bhikkhuṃ gahetvā gantvāti attho. Yaṃ kiñci āmisanti yāguādikaṃ yaṃ kiñci āmisaṃ. Uyyojeyyāti attano kīḷānurūpaṃ itthiṃ disvā uyyojeyya pahiṇeyya. Tenāha ‘‘mātugāmena saddhi’’ntiādi. Ādisaddena vuttāvasesaṃ kāyavacīdvāravītikkamaṃ saṅgaṇhāti. ‘‘Gacchā’’tiādīni vatvāti ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti (pāci. 275) vatvā. Etaṃ anācāramevāti etaṃ yathāvuttaṃ hasanādianācārameva. Na aññaṃ patirūpaṃ kāraṇanti ṭhapetvā vuttappakāraṃ anācāraṃ ubhinnaṃ ekato na yāpanādiṃ aññaṃ patirūpakāraṇaṃ paccayaṃ karitvā na hotīti attho. Assāti uyyojakassa. Soti yo uyyojito, so.

Anupasampanneti sāmaṇere. Sova idha anupasampannoti adhippetoti vadanti. Ubhinnampīti upasampannassa vā anupasampannassa vāti dvinnampi. Kalisāsanāropaneti (pāci. aṭṭha. 277) kalīti kodho, tassa sāsanaṃ āṇaṃ kalisāsanaṃ, tassāropaneti attho, ‘‘appeva nāma imināpi ubbāḷho pakkameyyā’’ti kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā ‘‘passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ, khāṇu viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī’’ti evaṃ amanāpavacanassa bhaṇaneti vuttaṃ hoti. Suddhacittena panevaṃ bhaṇane doso natthi. Evamādīhīti ettha ādisaddena ‘‘mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī’’ti uyyojeti, ‘‘mātugāmaṃ passitvā anabhiratiṃ uppādessatī’’ti uyyojeti, ‘‘gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā nīharā’’ti uyyojeti, ‘‘na anācāraṃ ācaritukāmo sati karaṇīye uyyojetī’’ti (pāci. 278) etesaṃ gahaṇaṃ.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

‘‘Sabhojane’’ti bāhiratthasamāsoyaṃ, ubhasadde ukārassa ca lopoti āha ‘‘saha ubhohi janehī’’tiādi. Tattha ubhohi janehīti jāyā ca pati cāti ubhohi janehi. Bhuñjitabbanti vā bhojanaṃ, itthī ca puriso ca, tena saha vattatīti sabhojananti āha ‘‘atha vā’’tiādi. Rāgapariyuṭṭhitassāti methunādhippāyassa. Sayanigharanti sayanīyagharaṃ, vāsagehanti attho. Mahallakassāti mahallakassa sayanigharassa. Piṭṭhasaṅghāṭatoti dvārabāhato khuddakassa ti yathā tathā vā katassa khuddakassa sayanigharassa. Vemajjhaṃ atikkamitvā nisīdeyyāti piṭṭhivaṃsaṃ atikkamitvā nisīdeyya. Khuddakaṃ (sārattha. ṭī. pācittiya 3.280) nāma sayanigharaṃ vitthārato pañcahatthappamāṇaṃ hoti, tassa ca majjhimaṭṭhānaṃ piṭṭhasaṅghāṭato aḍḍhateyyahatthappamāṇameva hoti, tasmā tādise sayanighare piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā nisinno piṭṭhivaṃsaṃ atikkamitvā nisinno nāma hoti. Evaṃ nisinno ca vemajjhaṃ atikkamitvā nisinno nāma hoti. Tena vuttaṃ pāḷiyaṃ ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’ti (pāci. 281). Sacittakañcettha anupavisitvā nisīdanacittena daṭṭhabbaṃ.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā

Catutthapañcamasikkhāpade yaṃ vattabbaṃ siyā, taṃ sabbaṃ aniyatadvaye vuttamevāti āha ‘‘seso kathānayo aniyatadvaye vuttanayeneva veditabbo’’ti.

Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

6. Cārittasikkhāpadavaṇṇanā

Antoupacārasīmāya dassanūpacāre bhikkhuṃ disvāti yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya gacchanto antoupacārasīmāya dassanūpacāre bhikkhuṃ passe vā abhimukhe vā disvā. Pakativacanenāti yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā, tādisena vacanena, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Tenāha ‘‘tādisa’’ntiādi. Anāpucchitvāti anārocetvā.

Antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharānīti ettha antarārāmanti antogāme vihāro. Paṭikkamananti āsanasālā. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu. Kiriyākiriyanti ettha kulesu cārittāpajjanaṃ kiriyaṃ, anāpucchanaṃ akiriyanti veditabbaṃ.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

Sabbañcetaṃ vatthuvasena vuttanti ‘‘agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 306) etaṃ sabbaṃ sikkhāpadanidānasaṅkhātassa vatthuno vasena vuttaṃ. Tattha hi mahānāmena sakkena ‘‘icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu’’ntiādinā (pāci. 303) ussannussannena ca bhesajjena catumāsaṃ puna niccaṃ pavāraṇā katā, tasmā bhagavatā tassa vasena evaṃ vuttanti vuttaṃ hoti. Aññatra punapavāraṇāyāti yadi punapavāraṇā atthi, taṃ ṭhapetvā. Aññatra niccapavāraṇāyāti etthāpi eseva nayo. Yadi pana tāpi atthi, sāditabbāvāti adhippāyo. Tenāha ‘‘ayaṃ panettha attho’’tiādi. Tatthāti tissaṃ pavāraṇāyaṃ. Bhesajjehi vā paricchedo kato hotīti ‘‘sappi tela’’nti evamādinā nāmavasena vā ‘‘patthena nāḷiyā āḷhakenā’’tiādinā parimāṇavasena vā ‘‘ettakāni vā bhesajjāni viññāpetabbānī’’ti bhesajjehi paricchedo kato hoti. Nabhesajjakaraṇīyeti missakabhattenāpi ce yāpetuṃ sakkoti, nabhesajjakaraṇīyaṃ nāma hoti. Aññaṃ bhesajjanti sappinā pavārito telaṃ, āḷhakena pavārito doṇaṃ.

Yathābhūtaṃ ācikkhitvāti ‘‘imehi tayā bhesajjehi pavāritamhā, amhākañca iminā ca iminā ca bhesajjena attho, yāsu tayā rattīsu pavāritamhā, tā rattiyo vītivattā, amhākañca bhesajjena attho’’ti yathābhūtaṃ ārocetvā. Evañca viññāpetuṃ gilānova labhati, na itaro.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

Caturaṅgininti hatthiassarathapattīti cattāri aṅgāni etissāti caturaṅginī, taṃ caturaṅginiṃ. ‘‘Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā pattī’’ti (pāci. 314) ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma, īdisaṃ senanti attho. Taṃ pana vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati, idha ṭhatvāna sakkā daṭṭhunti taṃ dassanūpacāraṃ vijahitvā aññaṃ ṭhānaṃ gantvā.

Senādassanavatthusminti senaṃ dassanāya gamanavatthusmiṃ. Ayameva vā pāṭho. Hatthiādīsu ekamekanti hatthiādīsu catūsu aṅgesu ekamekaṃ, antamaso ekapurisāruḷhahatthimpi ekampi sarahatthaṃ purisanti attho. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati, evaṃ anuyyuttā hoti. Tathārūpappaccayeti ‘‘mātulo senāya gilāno hotī’’tiādike (pāci. 312) anurūpakāraṇe sati. Āpadāsūti jīvitabrahmacariyantarāyesu ‘‘ettha gato muccissāmī’’ti gacchato anāpatti.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

Paṭisenāruddhāyāti yathā sañcāro chijjati, evaṃ paṭisenāya ruddhāya senāya. Kenaci palibuddhassāti verikena vā issarena vā kenaci ruddhassa.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

Sampahāraṭṭhānassāti yuddhabhūmiyā. Balassa aggaṃ jānantīti ‘‘ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī’’ti (pāci. 324) balassa koṭṭhāsaṃ jānanti. ‘‘Anujānāmi, bhikkhave, vihāraggenā’’tiādīsu (cūḷava. 318) viya koṭṭhāsattho hettha aggasaddo. Tenāha ‘‘balagaṇanaṭṭhānanti attho’’ti. Senāya viyūhanti ‘‘ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattī hontū’’ti (pāci. 324) senāya ṭhapanaṃ, rāsiṃ katvā ṭhapananti attho. Tenāha ‘‘senāsannivesassetaṃ nāma’’nti. Dvādasapuriso hatthīti cattāro ārohakā, ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hatthī. Tipuriso assoti eko ārohako, dve pādarakkhakāti evaṃ tipuriso asso. Catupuriso rathoti eko sārathi, eko yodho, dve āṇirakkhakāti evaṃ catupuriso rathoti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Piṭṭhādīhi kataṃ majjaṃ surāti piṭṭhapūvaodanakiṇṇasambhārehi kataṃ majjaṃ surāti attho. Idaṃ vuttaṃ hoti – piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti (pāci. 328) imāni pañca surā nāmāti. Tattha piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā piṭṭhasurā (sārattha. ṭī. pācittiya 3.326-328). Evaṃ sesāsupi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye ‘‘surāmodakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakisāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Pupphādīhi kato āsavo merayanti pupphaphalamadhuguḷasambhārehi kato ciraparivāsito merayanti attho. Idaṃ vuttaṃ hoti – pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcamerayaṃ nāmāti. Tattha madhukatālanāḷikerādi puppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Samantapāsādikāyaṃ pana ‘‘phalāsavo nāma muddikāphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato, makkhikāmadhunāpi karīyatīti vadantī’’ti (pāci. aṭṭha. 328) vuttaṃ. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Ettha ca surāya, merayassa ca samānepi sambhārasaṃyoge madditvā katā surā, ciraparivāsitamattena merayanti evamimesaṃ nānākaraṇaṃ daṭṭhabbaṃ. Bījato paṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato ceva tālanāḷikerādīnaṃ puppharasassa abhinavakālato ca paṭṭhāya.

Loṇasovīrakaṃ vā suttaṃ vāti ime dve anekehi bhesajjehi abhisaṅkhatā āsavavisesā. Vāsaggāhāpanatthanti sugandhabhāvagāhāpanatthaṃ. Vatthuṃ ajānanatāya cettha acittakatā veditabbā. Akusaleneva pātabbatāya lokavajjaṃ. Yaṃ panettha vattabbaṃ siyā, taṃ sabbaṃ paṭhamapārājikavaṇṇanāya vuttanayameva.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

Hasādhippāyassāti khiḍḍādhippāyassa, iminā kāyasaṃsaggādhippāyaṃ paṭikkhipati.

Ettha ca bhikkhunimpi hasādhippāyena phusato bhikkhussa dukkaṭaṃ. Tathā bhikkhumpi phusantiyā bhikkhuniyāti āha ‘‘idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno evā’’ti. Kāyappaṭibaddhādīsu sabbatthāti ‘‘kāyena kāyappaṭibaddhe, kāyappaṭibaddhena kāye, kāyappaṭibaddhena kāyappaṭibaddhe, nissaggiyena kāye, nissaggiyena kāyappaṭibaddhe, nissaggiyena nissaggiye’’ti (pāci. 332) sabbattha. Sati karaṇīye āmasatoti sati karaṇīye purisaṃ āmasato anāpatti. Itthī pana sati karaṇīyepi āmasituṃ na vaṭṭati.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hasādhippāyoti kīḷādhippāyo. Yena yena aṅgenāti hatthapādādīsu yena yena aṅgena. Tathā nāvāya kīḷatoti phiyārittādīhi nāvaṃ pājentassa vā tīre ussārentassa vā dukkaṭanti attho.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

Duvidhañhettha anādariyaṃ puggalānādariyañca dhammānādariyañcāti āha ‘‘puggalassa vā’’tiādi. Tattha yo bhikkhu upasampannena paññattena vuccamāno ‘‘ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatī’’ti (pāci. 342) anādariyaṃ karoti, ayaṃ puggale anādariyaṃ karoti nāma. Yo pana paññattena vuccamāno ‘‘kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā’’ti, taṃ vā nasikkhitukāmo anādariyaṃ karoti, ayaṃ dhamme anādariyaṃ karoti nāma. Tenāha ‘‘tasmā’’tiādi.

Idaṃ na sallekhāya saṃvattatīti sammā kilese likhatīti sallekho, appicchatā, tadatthaṃ nayidaṃ saṃvattati. Ādisaddena ‘‘idaṃ na dhutatthāya saṃvattati, na pāsādikatāya, na apacayāya, na vīriyārambhāya saṃvattatī’’ti (pāci. 343) idaṃ saṅgaṇhāti. Apaññattenāti sutte vā abhidhamme vā āgatena. Paveṇiāgatanti saṅgītikālato paṭṭhāya mahākassapādiācariyaparamparāya āgataṃ. Sace pana yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītakaṃ viyāti evamādikaṃ gārayhācariyuggahaṃ gahetvā ‘‘evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā’’ti bhaṇati, āpattiyeva.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

Rūpādīnīti bhayānakāni rūpasaddagandharasaphoṭṭhabbāni. Bhayānakakathanti corakantāravāḷakantārapisācakantārappaṭisaṃyuttakathaṃ.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

Agilānoti yassa vinā agginā phāsu hoti, so idha agilāno nāma. Jotinti aggiṃ.

Bhaggesūti evaṃnāmake janapade. Bhaggānāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena ‘‘bhaggā’’ti vuccati. Tena vuttaṃ ‘‘bhaggesūti evaṃnāmake janapade’’ti. Tathā patilātaṃ ukkhipantassāti ḍayhamānaṃ alātaṃ patitaṃ ukkhipantassa tathā dukkaṭanti attho. Tañcāti dukkaṭaṃ parāmasati. Avijjhātanti anibbutālātaṃ. Padīpajotikajantāghareti padīpujjalanapattapacanasedakammādīsu jotikaraṇe aggisālāyañca samādahantassa anāpattīti attho. Tathārūpappaccayeti ṭhapetvā padīpādīni aññasmimpi tathārūpapaccaye. Āpadāsūti duṭṭhavāḷamigaamanussehi upaddavesu.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

‘‘Diyaḍḍho māso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayoti gimhānaṃ seso diyaḍḍho māso uṇhasamayo, vassānassa paṭhamo māso pariḷāhasamayoti evaṃ ete aḍḍhateyyamāsā kamena uṇhasamayo, pariḷāhasamayo nāma hotīti attho teneva padabhājaniyaṃ ‘‘uṇhasamayo nāma diyaḍḍho māso seso gimhāna’’nti, ‘‘pariḷāhasamayo nāma vassānassa paṭhamo māso’’ti vuttaṃ. Yadā vinā nahānena na phāsu hoti, ayaṃ gilānasamayo. Padabhājaniyaṃ (pāci. 364) pana gilāne nicchite gilānakālo nicchitova hotīti ‘‘yassa vinā nahānena na phāsu hoti, ‘gilānasamayo’ti nahāyitabba’’nti vuttaṃ. Pariveṇasammajjanamattampīti antamaso pariveṇasammajjanamattampi.

Vālukaṃ ukkiritvāti sukkhāya nadiyā vālikaṃ uttiritvā. Āvāṭesupīti pi-saddena nadiyaṃ vattabbameva natthīti dasseti. Āpadāsūti bhamarādīhi anubandhesu.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Lābhasaddoyaṃ kammasādhano ‘‘ko bhavatā lābho laddho’’tiādīsu viya, so cettha atītakālikoti āha ‘‘alabbhīti labho’’ti, laddhanti attho. ‘‘Labho eva lābho’’ti iminā sakatthe ṇapaccayoti dasseti. Kiṃ alabbhīti kiṃ laddhaṃ. Navanti abhinavaṃ. Ettāvatā ca navañca taṃ cīvarañcāti navacīvaraṃ, navacīvaraṃ lābho etenāti navacīvaralābhoti evamettha samāso daṭṭhabboti. Yadi evaṃ kathaṃ ‘‘navaṃ cīvaralābhenā’’ti vuttanti āha ‘‘iti navacīvaralābhenā’’tiādi. Ettha ca ‘‘vikappanupagaṃ pacchima’’nti na vuttattā cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva veditabbanti āha ‘‘nivāsanapārupanupagaṃ cīvara’’nti. ‘‘Dubbaṇṇakaraṇaṃ ādātabba’’nti etaṃ kappabinduṃ sandhāya vuttaṃ, na nīlādīhi sakalacīvaraṃ dubbaṇṇakaraṇaṃ, tañca pana kappaṃ ādiyantena cīvaraṃ rajitvā catūsu vā koṇesu, tīsu vā dvīsu vā ekasmiṃ vā koṇe morassa akkhimaṇḍalamattaṃ vā maṅgulapiṭṭhimattaṃ vā ādātabbanti āha ‘‘tassā’’tiādi. Kaṃsanīlenāti cammakāranīlena. Mahāpaccariyaṃ pana ‘‘ayomalaṃ lohamalaṃ, etaṃ kaṃsanīlaṃ nāmā’’ti (pāci. aṭṭha. 368) vuttaṃ. Pattanīlenāti yena kenaci nīlavaṇṇena paṇṇarasena. Kappabinduṃ ādiyitvāti vaṭṭaṃ ekaṃ kappabinduṃ ādiyitvā.

Pāḷikappakaṇṇikakappādayo pana sabbaṭṭhakathāsu paṭisiddhā. Aggaḷādīni kappakatacīvare pana pacchā āropetvā kappakaraṇakiccaṃ natthīti āha ‘‘pacchā āropitesū’’tiādi. Aggaḷaanuvātaparibhaṇḍesūti uddharitvā alliyāpanakakhaṇḍapiṭṭhianuvātakucchianuvātesu. Kiriyākiriyanti nivāsanapārupanato, kappassa anādānato kiriyākiriyaṃ.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

Sammukhena vikappanā sammukhavikappanā. Parammukhena vikappanā parammukhavikappanā. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo.

Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto nātidaḷhamitto. Akatapaccuddhāranti ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā’’tiādinā akatapaccuddhāraṃ. Yena vinayakammaṃ katanti yena saddhiṃ vinayakammaṃ kataṃ.

Paribhogena kāyakammaṃ, apaccuddhārāpanena vacīkammanti āha ‘‘samuṭṭhānādīni paṭhamakathinasadisānevā’’ti. Kiriyākiriyanti ettha paribhuñjanaṃ kiriyaṃ. Apaccuddhārāpanaṃ akiriyaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Apanidhānasikkhāpadavaṇṇanā

Adhiṭṭhānupaganti adhiṭṭhānayoggaṃ ayopattañceva mattikāpattañca. Sūkarantakaṃ nāma kuñcikākoso viya anto susiraṃ katvā koṭṭitaṃ.

Aññaṃ parikkhāranti pāḷiyā anāgatapattatthavikādiṃ. Dhammakathaṃ katvāti ‘‘samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī’’ti evaṃ ‘‘dhammakathaṃ kathetvā dassāmī’’ti nikkhipato anāpatti.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

Pācittiyanti antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti (pāci. aṭṭha. 382), pācittiyaṃ. Tenāha ‘‘taṃ khuddakampī’’tiādi. Upakkamamahantatāya akusalaṃ mahantaṃ hotīti bahukkhattuṃ pavattajavanehi laddhāsevanāya sanniṭṭhāpakacetanāya vasena payogassa mahantattā akusalaṃ mahantaṃ hoti, mahāsāvajjaṃ hotīti adhippāyo.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya padīpujjalane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbā.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

Tassa tassa bhikkhunoti yena yena vūpasamitaṃ, tassa tassa bhikkhuno. ‘‘Akataṃ kamma’’ntiādīni vadantoti ‘‘akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammaṃ, anihataṃ dunnihataṃ puna nihanitabba’’nti (pāci. 394) vadanto. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyyāti tesaṃ pavatti ākāradassanatthaṃ vuttaṃ. Tenāha ‘‘yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatamevā’’ti.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

Cattāri pārājikāni atthuddhāravasena padabhājaniyaṃ dassitānīti āha ‘‘duṭṭhullanti saṅghādisesaṃ adhippeta’’nti. Yena kenaci upāyenāti ‘‘sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā ārocetī’’ti (pāci. 399) vuttesu yena kenaci upāyena. Pācittiyaṃ dhuraṃ nikkhittamatteyevāti adhippāyo. Sace pacchāpi āroceti, dhuranikkhepane āpattito na muccati. Tenāha ‘‘sacepī’’tiādi. Samaṇasatampi āpajjatiyevāti samaṇasatampi sutvā yadi chādeti, pācittiyaṃ āpajjatiyevāti attho. Yenassa ārocitanti yena dutiyena assa tatiyassa ārocitaṃ. Tassevāti tassa dutiyasseva. Ārocetīti paṭicchādanatthameva ‘‘mā kassaci ārocesī’’ti vadati. Koṭichinnā hotīti (sārattha. ṭī. pācittiya 3.399) yasmā paṭicchādanapaccayā āpattiṃ āpajjitvāva dutiyena tatiyassa ārocitaṃ, tasmā tappaccayā puna tena āpajjitabbāpattiyā abhāvato āpattiyā koṭi chinnā nāma hoti.

Ādipadeti duṭṭhullāpattisaññī, vematiko, aduṭṭhullāpattisaññīti imesu tīsu ‘‘duṭṭhullāpattisaññī paṭicchādetī’’ti (pāci. 400) imasmiṃ paṭhamapade. Itaresu dvīsūti ‘‘vematiko paṭicchādeti, aduṭṭhullāpattisaññī paṭicchādetī’’ti imesu padesu. Aduṭṭhullāyāti avasesapañcāpattikkhandhe. Anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāreti anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhāte duṭṭhulle vā itarasmiṃ aduṭṭhulle vā ajjhācāre. Yaṃ pana samantapāsādikāyaṃ ‘‘anupasampannassa sukkavisaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā’’ti (pāci. aṭṭha. 400) vuttaṃ, taṃ duṭṭhullārocanasikkhāpadaṭṭhakathāya (pāci. aṭṭha. 78 ādayo) na sameti, na cāpi evaṃ vattuṃ yujjati ‘‘ārocane anupasampannassa duṭṭhullaṃ aññathā adhippetaṃ, paṭicchādane aññathā’’ti (sārattha. ṭī. pācittiya 400) visesakāraṇassānupalabbhanato, tasmā taṃ upaparikkhitabbaṃ.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

Gabbhavīsopi hi ‘‘paripuṇṇavīso’’ tveva saṅkhaṃ gacchatīti āha ‘‘paṭisandhiggahaṇato paṭṭhāyā’’tiādi. Tattha paṭisandhiggahaṇato paṭṭhāyāti yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, taṃ ādiṃ katvā. Soti yo puggalo ūnavīsativasso upasampādito, so puggalo. Aññaṃ upasampādetīti upajjhāyo vā kammavācācariyo vā hutvā aññaṃ puggalaṃ upasampādeti. Tanti ūnavīsativassaṃ puggalaṃ. Sīmaṃ vā sammannatīti navaṃ sīmaṃ bandhati.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

Rājānaṃ vā vañcetvāti rājānaṃ thenetvā rañño santakaṃ kiñci gahetvā, ‘‘idāni tassa na dassāmā’’ti maggappaṭipannā akatakammā ceva katakammā ca corāti vuttaṃ hoti. Esa nayo suṅkaṃ pariharitukāmāti etthāpi.

Kālavisaṅketenāti kālassa visaṅketena, divasavisaṅketenāti vuttaṃ hoti. Maggavisaṅketena, pana aṭavivisaṅketena vā gacchato āpattiyeva.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Mātugāmenāti itthiyā. Ekatoupasampannā, pana sikkhamānā, sāmaṇerī cāti imā tissopi idha saṅgahaṃ gacchanti. Imāsaṃ pana tissannaṃ samayo rakkhati. Ayametāsaṃ, mātugāmassa ca visesoti veditabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

Taṃtaṃsampattiyā (sārattha. ṭī. pācittiya 3.417) vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanatthena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘saggamokkhānaṃ antarāyaṃ karontīti antarāyikā’’ti (ma. ni. aṭṭha. 1.234). Te kammakilesavipākaupavādapaññattivītikkamavasena pañcavidhāti ettha ca pañcānantariyakammaṃ kammantarāyikaṃ nāma, tathā bhikkhunidūsakakammaṃ. Taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā nāma. Te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca āpannā āpattiyo paññattivītikkamantarāyikā nāma. Tāpi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā, tāvadeva, na tato paraṃ.

Tatrāyaṃ (ma. ni. aṭṭha. 1.234; pāci. aṭṭha. 417) ariṭṭho bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi ‘‘ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā? Itthirūpā…pe… itthiphoṭṭhabbā eva na vaṭṭanti, etepi vaṭṭantī’’ti evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya ca pāpakaṃ diṭṭhigataṃ uppādetvā ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha ‘‘tesū’’tiādi.

Tattha tesūti yathāvuttesu antarāyesu. Aṭṭhikaṅkalūpamā kāmāti ettha aṭṭhikaṅkalaṃ (sārattha. ṭī. pācittiya 3.417) nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā ‘‘kaṅkala’’nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkalasaddo niruḷho, taṃsadisā kāmā appassādaṭṭhenāti attho. Ādisaddena ‘‘maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā’’ti (ma. ni. 1.234, 236; 2.43-48; pāci. 417; cūḷava. 65) etesaṃ gahaṇaṃ.

Tattha maṃsapesūpamā kāmā (pāci. aṭṭha. 417) bahusādhāraṇaṭṭhena. Tiṇukkūpamā kāmā anudahanaṭṭhena. Aṅgārakāsūpamā kāmā mahābhitāpanaṭṭhena. Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā kāmā tāvakālikaṭṭhena. Rukkhaphalūpamā kāmā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena.

Tathevāti ‘‘mā āyasmā’’tiādīhi. Itaresanti so saṅghamajjhaṃ ākaḍḍhitvā yehi ‘‘mā āyasmā’’tiādinā vutto, tattha tehi aññesaṃ sutānaṃ bhikkhūnaṃ. Ñatticatutthena kammenāti ‘‘suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppanna’’ntiādinā (pāci. 420) padabhājaniyaṃ vuttena ñatticatutthena kammena.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

Akatānudhammenāti ukkhipitvā anosāritena. Tenāha ‘‘anudhammo vuccatī’’tiādi. Ettha anudhammoti osāraṇā vuccatīti sambandho. Ukkhepanīyakammassānurūpo, pacchā kattabbo vā dhammoti anudhammo. Anulomavattaṃ disvāti ‘‘na upasampādetabbaṃ, na nissayo dātabbo’’tiādikaṃ (cūḷava. 70) aṭṭhārasavidhaṃ vattaṃ disvā, etesu aṭṭhārasasu anulomavattesu vattantaṃ disvāti adhippāyo. Āmisasambhogaṃ vā dhammasambhogaṃ vāti ettha yaṃ kiñci āmisassa dānaṃ, paṭiggahaṇañca āmisasambhogo. Dhammassa uddisanaṃ, uddisāpanañca dhammasambhogo. Saṃvaseyyāti ‘‘uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā’’ti (pāci. 425) evaṃ padabhājaniyaṃ vuttaṃ tividhaṃ saṃvāsaṃ kareyya. Yasmā panettha uposathapavāraṇāpi saṅghehiyeva kātabbattā saṅghakammāniyeva honti, tasmā ‘‘uposathādikaṃ saṅghakammaṃ kareyyā’’ti vuttaṃ. Payoge payogeti dāne dāne, gahaṇe gahaṇe cāti attho.

Paṇṇattiṃ ajānantena arahatāpi kiriyābyākatacittena āpajjitabbattā ‘‘ticitta’’nti vuttaṃ.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

Pireti (sārattha. ṭī. pācittiya 3.428) nipātapadaṃ sambodhane vattamānaṃ parasaddena samānatthaṃ vadantīti āha ‘‘para amāmakā’’ti, amhākaṃ anajjhattikabhūtāti attho. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti evamettha attho daṭṭhabbo.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno. Karaṇatthe cetaṃ upayogavacanaṃ. ‘‘Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘sahadhammika’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho’’ti (kaṅkhā. aṭṭha. dubbacasikkhāpadavaṇṇanā; pārā. aṭṭha. 2.425-426) dubbacasikkhāpade vuttattā ‘‘sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto’’ti vuttaṃ. Anādariyabhayāti anādarakaraṇe bhayā, tattha pācittiyabhayāti attho. Lesena evaṃ vadantassāti ujukaṃ ‘‘na sikkhissāmī’’ti avatvā ‘‘yāva na aññaṃ bhikkhu’’ntiādinā lesena vadantassa.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

Khuddakehi ca anukhuddakehi cāti saṅghādisesādīhi khuddakehi ceva thullaccayādīhi anukhuddakehi ca. Ṭhapetvā hi cattāri pārājikāni avasesāni sabbāni sikkhāpadāni pariyāyena khuddakāni ceva honti anukhuddakāni ca. Vuttañhetaṃ pañcasatikakkhandhake (cūḷava. 441) –

‘‘Katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānīti? Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’’’ti.

Yaṃ pana nāgasenattherena milindaraññā puṭṭhena vuttaṃ ‘‘dukkaṭaṃ, mahārāja, khuddakaṃ sikkhāpadaṃ, dubbhāsitaṃ anukhuddaka’’nti (mi. pa. 4.2.1), tattha antimakoṭṭhāsameva gahetvā vuttaṃ. Taṃ vādapathopacchedanatthanti daṭṭhabbaṃ.

Saṃvattanamariyādaparicchedavacananti saṃvattanassa mariyādā avadhi saṃvattanamariyādā, tāya niyamavasena yo paricchedo, tassa vacanaṃ saṃvattanamariyādaparicchedavacanaṃ. Idāni taṃ mariyādaṃ vivaritvā dassetuṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ. Tattha uddisantīti ācariyā attano ruciyā uddisanti. Uddisāpentīti ācariyaṃ yācitvā antevāsikā uddisāpenti. Sajjhāyantīti dhārenti. Kukkuccavippaṭisāroti kukkuccasaṅkhāto vippaṭisāro. Vihesāvicikicchāmanovilekhāti vihesāvicikicchāsaṅkhātā manovilekhā. Garahaṇeti nindane.

Anupasampannassa vivaṇṇaneti anupasampannassa santike nindato tassa tasmiṃ vimatiṃ uppādetuṃ vinayavivaṇṇane.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

Tasmiṃ anācāreti tasmiṃ anācāre āciṇṇe. Mokkho natthīti tassā āpattiyā mokkho natthi. Tassa teti tassa tava. Alābhāti ye aññesaṃ pātimokkhe uddissamāne sādhukaṃ aṭṭhiṃ katvā manasikaraṇassa ānisaṃsasaññitā diṭṭhadhammikasamparāyikā ca lābhā icchitabbā, te sabbe tuyhaṃ alābhā eva honti. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Sādhukanti suṭṭhu. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti vuttaṃ hoti. Ñattidutiyena kammenāti ‘‘suṇātu me, bhante, saṅgho’’tiādinā (pāci. 446) padabhājaniyaṃ vuttena mohāropanakena ñattidutiyena kammena.

Adhammakammeti ettha mohāropanakammaṃ adhippetaṃ.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

Pahāraṃ dadeyyāti antamaso uppalapattaṃ upādāya kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ dadeyya. Evaṃ pana pahāre dinne hattho vā bhijjatu, pādo vā sīsaṃ vā, maratu vā, pācittiyameva. Tenāha ‘‘paharitukāmatāyā’’tiādi.

Anupasampanneti gahaṭṭhe vā pabbajite vā itthiyā vā purise vā antamaso tiracchānagatepi. Sace pana rattacitto itthiṃ paharati, saṅghādiseso. Kenaci viheṭhiyamānassāti manussena vā tiracchānagatena vā viheṭhiyamānassa. Mokkhādhippāyassāti tato attano mokkhaṃ patthayamānassa. Sacepi antarāmagge (pāci. aṭṭha. 453) coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā ‘‘upāsaka, ettheva tiṭṭha, mā āgamitthā’’ti vatvā vacanaṃ anādiyitvā āgacchantaṃ ‘‘gaccha re’’ti muggarena vā satthakena vā paharitvā yāti, so ce tena pahārena marati, anāpattiyeva. Vāḷamigesupi eseva nayo.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

Talasattikanti talameva talasattikaṃ. ‘‘Pothanasamatthaṭṭhena sattika’’nti (vajira. ṭī. pācittiya 456) eke. Uccāreyyāti ukkhipeyya. Napaharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya paharite purimasikkhāpadena pācittiyaṃ. Uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Ettha pana ‘‘tiracchānagatādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyoyevā’’ti (sārattha. ṭī. pācittiya 3.471) vadanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

Chaṭṭhasikkhāpadaṃ uttānameva.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

Kukkuccaṃ uppādentassāti (vajira. ṭī. pācittiya 468) saṃsayaṃ janentassa. Paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇaṃ. Maññeti takkayāmi. Ādisaddena ‘‘vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinna’’ntiādīnaṃ (pāci. 466) gahaṇaṃ. Anupasampanneti sāmaṇere.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

Suyyatīti suti, saddo, sutiyā samīpaṃ upassutīti āha ‘‘sutisamīpa’’nti, saddasamīpanti attho. Yattha pana ṭhitena sakkā hoti saddaṃ sotuṃ, tattha tiṭṭhanto saddasamīpe tiṭṭhati nāmāti āha ‘‘yattha ṭhatvā’’tiādi. Atha vā upecca suyyati etthāti upassuti, ṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti evampettha attho daṭṭhabbo. Turitagamanepīti pacchato gacchantassa purato gacchantānaṃ saddasavanatthaṃ sīghagamanepi. Ohīyamānepīti purato gacchantassa pacchato gacchantānaṃ vacanasavanatthaṃ ohīyamānepi.

Vūpasamissāmīti upasamaṃ gamissāmi, kalahaṃ na karissāmi. Attānaṃ parimocessāmīti mama akārakabhāvaṃ kathetvā attānaṃ parimocessāmi. Siyā kiriyanti kadāci sotukāmatāya gamanavasena samuṭṭhānato siyā kiriyaṃ. Siyā akiriyanti kadāci ṭhitaṭṭhānaṃ āgantvā mantayamānānaṃ ajānāpanavasena samuṭṭhānato siyā akiriyaṃ.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammappaṭibāhanasikkhāpadavaṇṇanā

Dhammikānanti dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni, tesaṃ dhammikānaṃ. Kammānanti catunnaṃ saṅghakammānaṃ. Tenāha ‘‘dhammenā’’tiādi. Tattha dhammenāti bhūtena vatthunā. Vinayenāti codanāya ceva sāraṇāya ca. Satthusāsanenāti ñattisampadāya ceva anussavanāsampadāya ca. Samaggassa saṅghassāti sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā kattabbattā kāyena ceva cittena ca ekībhūtassa saṅghassa. Taṃ taṃ vatthunti avaṇṇabhaṇanādiṃ taṃ taṃ vatthu.

Osārenti saṅghamajjhaṃ etenāti osāraṇaṃ. Nissārenti saṅghamhā etenāti nissāraṇaṃ. Bhaṇḍukammanti muṇḍakaraṇaṃ, kesacchedanāpucchananti attho. Kammameva lakkhaṇaṃ kammalakkhaṇaṃ. Osāraṇādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā lakkhīyatīti kammalakkhaṇanti attho. ‘‘Osāraṇaṃ nissāraṇa’’nti (pari. aṭṭha. 495-496) cettha padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇāti āha ‘‘tattha kaṇṭakasāmaṇerassā’’tiādi. Kaṇṭakasāmaṇerassa nāsanā viya nissāraṇāti yathā kaṇṭakasāmaṇerassa daṇḍakammanāsanā nissāraṇā, tathā buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇato, akappiyaṃ ‘‘kappiya’’nti dīpayato, micchādiṭṭhikassa antaggāhikāya diṭṭhiyā samannāgatassa aññassāpi sāmaṇerassa –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya nissāraṇā ruccati saṅghassā’ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi ‘ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā’ti, cara pire vinassā’’ti (pari. aṭṭha. 495-496) –

Kattabbanāsanā nissāraṇāti attho. Tādisaṃyeva sammāvattantaṃ disvā pavesanā osāraṇāti tādisaṃyeva aparena samayena ‘‘ahaṃ, bhante, bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī’’ti khamāpentaṃ disvā yāvatatiyaṃ yācāpetvā –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā’ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi…pe… ruccati saṅghassā’’ti (pari. aṭṭha. 495-496) –

Pavesanā osāraṇāti attho.

Kesacchedanāpucchananti sīmāpariyāpanne bhikkhū sannipātāpetvā pabbajjāpekkhaṃ tattha netvā ‘‘saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vacanaṃ. Idha ca ‘‘imassa dārakassa bhaṇḍukammaṃ āpucchāmā’’tipi ‘‘imassa samaṇakaraṇaṃ āpucchāmā’’tipi ‘‘imassa pabbājanaṃ āpucchāmā’’tipi ‘‘ayaṃ samaṇo hotukāmo’’tipi ‘‘ayaṃ pabbajitukāmo’’tipi vattuṃ vaṭṭatiyeva.

Mukharassāti mukhena kharassa. Yaṃ avandiyakammaṃ anuññātanti sambandho. Ūruṃ vivaritvā dassanādivatthūsūti –

‘‘Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti ‘appeva nāma amhesu sārajjeyyu’nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti ‘appeva nāma amhesu sārajjeyyu’’’nti (cūḷava. 411) –

Imesu vatthūsu.

Acchinnacīvarakādīnanti acchinnacīvarajiṇṇacīvaranaṭṭhacīvaragilānabahussutasaṅghabhāranittharakādīnaṃ. Cīvarādīnīti cīvarabhesajjasenāsanādīni. Paribhuñjitabbānīti paribhuñjitabbāni mūlatacapattaaṅkurapupphaphalādīni. Apanetabbānipi vatthūnīti āvāsakaraṇādiatthaṃ haritabbānipi chāyūpagaphalūpagarukkhādīni. Tathārūpaṃ vā dhammikaṃ katikaṃ karontehīti cīvarapiṇḍapātatthāya dinnato āvāsajagganādikaṃ tādisaṃ vā aññampi dhammikaṃ katikaṃ karontehi.

Neva suttaṃ āgacchatīti na mātikā āgacchati. No suttavibhaṅgoti vinayopi na paguṇo. Byañjanacchāyāya atthaṃ paṭibāhatīti (cūḷava. aṭṭha. 233) byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthuppaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā ‘‘kiṃ ime āpattiyā kāretha, nanu ‘jātarūparajatappaṭiggahaṇā paṭivirato hotī’ti (dī. ni. 1.10, 194) evaṃ sutte paṭiviratimattameva vuttaṃ, natthi ettha āpattī’’ti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya ‘‘kiṃ imesaṃ āpattiṃ āropetha, nanu ‘parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’ti (pāci. 576) evaṃ sikkhākaraṇamattameva vuttaṃ, natthi ettha āpattī’’ti vadati. Ubbāhika vinicchayeti samathakkhandhake vuttaubbāhikavinicchaye ‘‘sīlavā hotī’’tiādikāya hi dasaṅgasampattiyā samannāgate dve tayo bhikkhū uccinitvā vinicchayo ubbāhikavinicchayoti daṭṭhabbo.

Pavāraṇappaccukkaḍḍhanāti pavāraṇāya ukkassanā, uddhaṃ kaḍḍhanāti attho. Tiṇavatthārakasamathe sabbasaṅgāhikañatti cāti ‘‘suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ…pe… ṭhapetvā gihippaṭisaṃyutta’’nti (cūḷava. 212-213) evaṃ tiṇavatthārakasamathe katā sabbapaṭhamā sabbasaṅgāhikañatti ca.

Alābhāya parisakkanādikehīti catunnaṃ paccayānaṃ alābhatthāya payogakaraṇādikehi. Ādisaddena ‘‘anatthāya parisakkanaṃ, anāvāsāya parisakkanaṃ, akkosanaparibhāsanaṃ, bhikkhū bhikkhūhi bhedanaṃ, buddhassa avaṇṇabhaṇanaṃ, dhammassa avaṇṇabhaṇanaṃ, saṅghassa avaṇṇabhaṇana’’nti (cūḷava. 265) avasesaṃ sattaṅgaṃ saṅgaṇhāti. Aṭṭhahaṅgehi samannāgatassāti aṭṭhahi ceva aṅgehi ekekenapi aṅgena ca samannāgatassa. Asambhogakaraṇatthanti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ. Pattanikkujjanavasenāti kammavācāya pattanikkujjanavasena, na adhomukhaṭṭhapanavasena. Pattukkujjanavasenāti etthāpi eseva nayo. Tassevāti yo pattanikkujjanavasena katanissāraṇo, tasseva upāsakassa. Sammāvattantassāti yena samannāgatassa pattukkujjanaṃ, tena samannāgatassa. ti yathāvuttā nissāraṇā, osāraṇā ca.

Sūciyādiappamattakaṃ taṃtadatthikānaṃ vissajjeti detīti appamattakavissajjako. Sāṭiyaggāhāpakoti vassikasāṭiyaggāhāpako. Kammaṃ karonte ārāmike pesanatthāya dātabbā sammuti ārāmikapesakasammuti. Esa nayo sāmaṇerapesakasammutīti etthāpi.

Tajjanīyakammādīnaṃ sattannanti tajjanīyaṃ, niyasaṃ, pabbājanīyaṃ, paṭisāraṇīyaṃ, tividhañca ukkhepanīyanti tajjanīyādīnaṃ sattannaṃ. Aṭṭhayāvatatiyakāti bhikkhūnaṃ vasena cattāro, bhikkhunīnaṃ vasena cattāroti aṭṭha saṅghādisesā.

Ñattikammādivasenāti ñattikammañattidutiyakammañatticatutthakammavasena. ‘‘Kariyamānaṃ daḷhataraṃ hoti, tasmā kātabba’’nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Sakalakkhaṇenevāti ñattiñca catasso ca kammavācāyo sāvetvāva. Na sesakammavasenāti apalokanakammādinā avasesakammavasena na kātabbaṃ.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Ārocitaṃ vatthu avinicchitanti ārocitavatthu āpattikabhāvena na vinicchitaṃ. Ettha ca codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatā vatthumeva ārocitaṃ hotīti daṭṭhabbaṃ. Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti ‘‘kathaṃ idaṃ kammaṃ kuppaṃ assa, vaggaṃ assa, na kareyyā’’ti (pāci. 481) iminā adhippāyena chandaṃ adatvā nisinnāsanato uṭṭhāya gaccheyya. Tenāha ‘‘yo bhikkhū’’tiādi. Kiriyākiriyanti ettha gamanaṃ kiriyaṃ, chandassa adānaṃ akiriyaṃ.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

Yathāsanthutanti yathāmittaṃ. Tenāha ‘‘yo yo’’ti ādi. Tattha mittasandiṭṭhasambhattavasenāti mittasandiṭṭhasambhattānaṃ vasena. Tattha mittā mittāva. Sandiṭṭhā tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattā suṭṭhu bhattā sinehavanto daḷhamittāti daṭṭhabbā.

Pañca garubhaṇḍānīti rāsivasena pañca garubhaṇḍāni, sarūpavasena panetāni bahūni honti. Tenāha ‘‘rāsivasena pañca garubhaṇḍāni vuttānī’’ti. Ārāmo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227) nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho, kuḷīrapādako, āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ bhisīnaṃ aññatarā. Bibbohanaṃ nāma rukkhatūlalatātūlapoṭakitūlānaṃ aññatarena puṇṇaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu, valliādīsu ca duviññeyyaṃ nāma natthi. Evaṃ –

Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayi. (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227);

Vissajjetuṃ vā vibhajituṃ vā na vaṭṭatīti mūlacchejjavasena vissajjetuṃ vā vibhajituṃ vā na vaṭṭanti. Parivattanavasena pana vissajjantassa, vibhajantassa ca anāpatti. Tenāha ‘‘thāvarenā’’tiādi. Tattha thāvarena thāvaranti ārāmaārāmavatthuvihāravihāravatthunā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthuṃ. Itarenāti athāvarena, pacchimarāsittayenāti vuttaṃ hoti. Akappiyenāti suvaṇṇamayamañcādinā ceva akappiyabhisibibbohanehi ca. Mahagghakappiyenāti dantamayamañcādinā ceva pāvārādinā ca. Itaranti athāvaraṃ. Kappiyaparivattanena parivattetunti yathā akappiyaṃ na hoti, evaṃ parivattetuṃ.

Tatrāyaṃ parivattananayo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakāva bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti. Aññesaṃ pana tassārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañcasatāni, ‘‘tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti, evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti, na cirena gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, ‘‘nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo, eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti.

Kathaṃ vihārena (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo, ubhopi agghena samakā. Sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ‘‘kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā’’ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāraṃ vihāravatthuṃ ārāmaṃ ārāmavatthuṃ. Evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.

Itarena itaraparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu, khuddakaṃ vā (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228), antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājā vā rājamahāmattādayo vā ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhappaṭipāṭiyā ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbā, na puggalikaparibhogena dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitvā paribhuñjitumpi vaṭṭati. Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo, na puggalikabhogena. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibibbohanānipi parivattetuṃ vaṭṭati. Eseva nayo pīṭhabhisibibbohanesupi. Varasenāsanādīnaṃ saṃrakkhaṇatthanti sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayāni, aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ sandhāya yāpetuṃ sakkā hoti, evarūpe kāle varasenāsanādīnaṃ saṃrakkhaṇatthaṃ. Lāmakāni vissajjetunti lāmakaṃ lāmakaṃ vissajjetuṃ, lāmakakoṭiyā vissajjetunti adhippāyo. Vissajjetvā paribhuñjituṃ vaṭṭatīti vissajjetvā tato laddhayāgubhattacīvarādīni paribhuñjituṃ vaṭṭati. Kāḷalohatambalohakaṃsalohavaṭṭalohānanti ettha kaṃsalohaṃ, vaṭṭalohañca kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sītatambe missetvā kataṃ vaṭṭalohaṃ, rasakatambe missetvā kataṃ ārakūṭaṃ. Tena vuttaṃ ‘‘kaṃsalohaṃ, vaṭṭalohañca kittimaloha’’nti. Tato atirekanti tato atirekaggaṇhanako.

Sarakoti majjhe makuḷaṃ dassetvā mukhavaṭṭivitthataṃ katvā piṭṭhito nāmetvā kātabbaṃ ekaṃ bhājanaṃ. ‘‘Sarāva’’ntipi vadanti. Ādisaddena kañcanakādīnaṃ gihiupakaraṇānaṃ gahaṇaṃ. Tāni hi khuddakānipi garubhaṇḍāneva gihiupakaraṇattāti. Pi-saddena pageva mahantānīti dasseti. Imāni pana bhājanīyāni bhikkhūpakaraṇattāti adhippāyo. Yathā ca etāni, evaṃ kuṇḍikāpi bhājanīyā. Vakkhati hi ‘‘yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatī’’ti (kaṅkhā. aṭṭha. dubbalasikkhāpadavaṇṇanā). Saṅghikaparibhogenāti āgantukānaṃ vuḍḍhatarānaṃ datvā paribhogena. Gihivikaṭāti gihīhi vikatā paññattā, attano vā santakakaraṇena virūpaṃ katā. Puggalikaparibhogena na vaṭṭatīti āgantukānaṃ adatvā attano santakaṃ viya gahetvā pariharitvā paribhuñjituṃ na vaṭṭati. Pipphalikoti kattari. Ārakaṇṭakaṃ sūcivedhakaṃ. Tāḷaṃ yantaṃ. Kattarayaṭṭhivedhako kattarayaṭṭhivalayaṃ. Yathā tathā ghanakataṃ lohanti lohavaṭṭi lohaguḷo lohapiṇḍi lohacakkalikanti evaṃ ghanakataṃ lohaṃ. Khīrapāsāṇamayānīti mudukakhīravaṇṇapāsāṇamayāni.

Gihivikaṭānipi na vaṭṭanti anāmāsattā. Pi-saddena pageva saṅghikaparibhogena vā puggalikaparibhogena vāti dasseti. Senāsanaparibhogo pana sabbakappiyo. Tasmā jātarūpādimayā sabbepi senāsanaparikkhārā āmāsā. Tenāha ‘‘senāsanaparibhoge panā’’tiādi.

Sesāti tato mahattarī vāsi. Yā panāti yā kudārī pana. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu, doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanidaṇḍakavedhanampi daṇḍabandhaṃ ce, garubhaṇḍameva. Tenāha ‘‘kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthī’’ti. Sipāṭikā nāma khurakoso. Sikharaṃ pana daṇḍabandhanikhādanaṃ anulometīti āha ‘‘sikharampi nikhādaneneva saṅgahita’’nti. Sace tampi pana adaṇḍakaṃ phalamattaṃ, bhājanīyaṃ. Upakkhareti vāsiādibhaṇḍāni.

Pattabandhako nāma pattassa gaṇṭhikādikārako. ‘‘Paṭimāsuvaṇṇādipattakārako’’tipi vadanti. Tipucchedanakasatthaṃ, suvaṇṇacchedanakasatthaṃ, kataparikammacammacchindanakakhuddakasatthanti imāni cettha tīṇi pipphalikaṃ anulomentīti āha ‘‘ayaṃ pana viseso’’tiādi. Itarānīti mahākattariādīni.

Aḍḍhabāhuppamāṇāti (sārattha. ṭī. cūḷavagga 3.321) kapparato paṭṭhāya yāva aṃsakūṭappamāṇā, vidatthicaturaṅgulappamāṇāti vuttaṃ hoti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Ārakkhasaṃvidhānena rakkhitattā rakkhitā ca sā mañjūsādīsu pakkhittaṃ viya yathā taṃ na nassati, evaṃ gopanato gopitā cāti rakkhitagopitā. Tatthajātakāpi pana arakkhitā garubhaṇḍameva na hoti. ‘‘Saṅghakamme ca cetiyakamme ca kate’’ti iminā saṅghasantakena cetiyasantakaṃ rakkhituṃ, parivattituñca vaṭṭatīti dīpeti. Suttaṃ panāti vaṭṭitañceva avaṭṭitañca suttaṃ.

Aṭṭhaṅgulasūcidaṇḍamattoti antamaso dīghaso aṭṭhaṅgulamatto, pariṇāhato sīhaḷapaṇṇasūcidaṇḍamatto. Etthāti veḷubhaṇḍe. Daḍḍhaṃ gehaṃ yesaṃ teti daḍḍhagehā. Na vāretabbāti ‘‘mā gaṇhitvā gacchathā’’ti na nisedhetabbā. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbā.

Avasesañca chadanatiṇanti muñjapabbajehi avasesaṃ yaṃ kiñci chadanatiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti (cūḷava. aṭṭha. 321). Tasmā paṇṇampi tiṇeneva saṅgahitanti āha ‘‘chadanatiṇasaṅkhepagatesū’’tiādi. Aṭṭhaṅgulappamāṇopīti vitthārato aṭṭhaṅgulappamāṇo. Likhitapotthako pana garubhaṇḍaṃ na hoti.

Veḷumhi vuttappamāṇoti ‘‘aṭṭhaṅgulasūcidaṇḍakamattopī’’ti veḷubhaṇḍe vuttappamāṇo. Saṅghassa dinno vāti dārudullabhaṭṭhāne saṅghassa dinno vā. Kurundiyaṃ vuttakkamena dārubhaṇḍavinicchayaṃ vatvā idāni mahāaṭṭhakathāyaṃ vuttakkamena vattuṃ ‘‘apicā’’tiādimāha. Āsandikādīnīti ettha āsandikoti caturassapīṭhaṃ vuccati. ‘‘Uccakampi āsandika’’nti vacanato ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati. Caturassāsandiko pana pamāṇātikkantopi vaṭṭhatīti veditabbo. Ādisaddena ‘‘sattaṅgo, bhaddapīṭhakaṃ, eḷakapādakapīṭhaṃ, āmalakavaṭṭakapīṭhaṃ, phalakaṃ, kocchaṃ, palālapīṭhaka’’nti (cūḷava. aṭṭha. 321) ime saṅgaṇhantīti veditabbaṃ. Tenāha ‘‘antamaso’’tiādi. Paṇṇehi vāti kadalipaṇṇādīhi vā. Byagghacammonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchakaṃ garubhaṇḍameva.

Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanakoti vadanti. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. Ambaṇanti phalakehi pokkharaṇī viya kataṃ pānīyabhājanaṃ. Rajanadoṇīti pakkarajanaṃ ākiritvā ṭhapanabhājanaṃ.

Akappiyacammanti sīhādīnaṃ cammaṃ. ‘‘Bhūmattharaṇaṃ kātuṃ vaṭṭatī’’ti idaṃ akappiyacammaṃ sandhāya vuttaṃ. ‘‘Paccattharaṇagatika’’nti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke. Noti apare. Vīmaṃsitvā gahetabbaṃ. Kappiyacammānīti migādīnaṃ cammāni.

Sabbaṃ cakkayuttayānanti rathasakaṭādikaṃ sabbacakkayuttayānaṃ. Visaṅkharitacakkaṃ pana yānaṃ bhājanīyaṃ. Anuññātavāsi nāma yā sipāṭikāya pakkhipitvā pariharituṃ sakkāti vuttā. Muṭṭhipaṇṇanti tālapattaṃ. Tañhi muṭṭhinā gahetvā pariharantīti ‘‘muṭṭhipaṇṇa’’nti vuccati. Muṭṭhipaṇṇanti chattacchadanapaṇṇamevāti keci. Araṇisahitanti araṇiyugaḷaṃ, uttarāraṇī, adharāraṇīti araṇidvayanti attho.

Phātikammaṃ katvāti antamaso taṃagghanakavālikāyapi thāvaraṃ vaḍḍhikammaṃ katvā. Phātikammaṃ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbo. Etthāti mattikābhaṇḍe. Kuṇḍikāti ayokuṇḍikā ceva tambalohakuṇḍikā ca. Bhājanīyakoṭṭhāsameva bhajatīti bhājanīyapakkhameva sevati, na tu garubhaṇḍanti attho. Kañcanako pana garubhaṇḍamevāti adhippāyo. Itaranti garubhaṇḍaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

Dvādasame na kiñci vattabbaṃ atthi.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

Anikkhantarājake aniggataratanaketi ettha ‘‘sayanighare’’ti pāṭhaseso daṭṭhabboti āha ‘‘anikkhanto rājā ito’’tiādi. Tattha itoti sayanigharato. Sayanighareti sayanīyaghare. Yattha rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi, tasminti vuttaṃ hoti. Ratijananaṭṭhena ratanaṃ, hatthiādi. Idha pana itthiratanaṃ adhippetanti āha ‘‘ratanaṃ vuccati mahesī’’ti.

Ubhosūti rājamahesīsu. Kiriyākiriyanti ettha indakhīlātikkamo kiriyaṃ, appaṭisaṃviditaṃ akiriyanti daṭṭhabbaṃ.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

Muttādidasavidhanti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) dasavidhaṃ ratanaṃ. Ajjhāvasatheti gehe. Tenāha ‘‘parikkhittassā’’tiādi, parikkhittassa āvasathassāti attho. Āvasathoti cettha antogāme niviṭṭhagehaṃ adhippetaṃ. Ārāme niviṭṭhagehaṃ pana ajjhārāmaggahaṇeneva gahitaṃ. ‘‘Āvasathoti cettha antoārāme vā hotu, aññattha vā, attano vasanaṭṭhānaṃ vuccatī’’ti (sārattha. ṭī. pācittiya 3.506) keci. Sabbesampi atthāya dukkaṭamevāti attano vā tesaṃ saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭameva. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbanti āha ‘‘tādisaṃ panā’’tiādi. Tādisanti yaṃ mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ, tādisaṃ. Chandenapi bhayenapīti vaḍḍhakiādīsu chandenapi, rājavallabhesu bhayenapi.

Tādise ṭhāneti mahāvihārasadisassa mahārāmassa pākāraparikkhitte pariveṇe. Saññāṇaṃ katvāti ‘‘ettakā kahāpaṇā’’tiādinā rūpena vā lañchanādinimittena vā saññāṇaṃ katvā, sallakkhetvāti attho. Patirūpānaṃ bhikkhūnaṃ hattheti lajjīnaṃ kukkuccakānaṃ bhikkhūnaṃ hatthe. Lolajātikānañhi hatthe ṭhapetuṃ na labbhati. Neva pakkamatīti neva tamhā āvāsā pakkamati. ‘‘Thāvaraṃ senāsanaṃ vā’’tiādinā attano cīvarādimūlaṃ na kātabbanti (pāci. aṭṭha. 506) dasseti. Taṃ dassetvāti yaṃ thāvarasenāsanādi kataṃ, taṃ upāsaka tava santakena idaṃ nāma katanti evaṃ dassetvā. Samādapetvāti aññaṃ samādapetvā, ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti vuttanayena yācitvāti attho.

Anuññātaṭṭhāneti ajjhārāmaajjhāvasathe. Āmāsanti āmasitabbañceva paṭisāmetabbañca vatthādi.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavesanasikkhāpadavaṇṇanā

Cāritteti cārittasikkhāpade. Upacāranti dutiyaleḍḍupātaṃ. Aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthīti ussāhaṃ appaṭippassambhetvā aññaṃ gāmaṃ gacchantānaṃ gāmasatampi hotu, puna āpucchanakiccaṃ natthīti attho. Tenāha ‘‘sace panā’’tiādi. Ussāhanti gāmappavisanussāhaṃ. Antarārāmādīsu (pāci. aṭṭha. 515) na kevalaṃ anāpucchā gacchantasseva, kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassāpi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

Taṃ assa atthīti (sārattha. ṭī. pācittiya 3.517) paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ assa pācittiyassa atthīti.

Araṇiketi araṇidhanuke. Vidheti vedhake. Vāsijaṭeti vāsidaṇḍake ca.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

Aṭṭhaṅgulapādakanti bhāvanapuṃsakaniddeso. ‘‘Chedanakaṃ bhedanakasadisamevā’’ti iminā ‘‘chedanameva chedanakaṃ, taṃ assa atthīti chedanaka’’nti imamatthaṃ atidisati.

Yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vāti sace pana na chinditukāmo hoti, yathā pamāṇameva upari dissati, evaṃ bhūmiyaṃ nikhaṇitvā vā. Aṭṭakaṃ vā bandhitvāti ukkhipitvā tulāsaṅghāte ṭhapetvā aṭṭaṃ katvā.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

Cimilikaṃ pattharitvā tūlaṃ pakkhipitvāti mañcapīṭhānaṃ upari cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Upari cimilikāyāti uparimabhāge cimilikāya.

Sīsappamāṇanti (cūḷava. aṭṭha. 297; sārattha. ṭī. cūḷavagga 3.297) yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hoti, dīghato dviratananti dassetuṃ ‘‘yassa vitthārato tīsu koṇesū’’tiādimāha. Dvinnaṃ antaraṃ vidatthi caturaṅgulaṃ hotīti dvinnaṃ koṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti. Majjhe muṭṭhiratananti bibbohanassa majjhaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Ayañhi sīsappamāṇassa ukkaṭṭhaparicchedo. Tato uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati. Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

Sattamaṃ uttānameva.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā

Adhonābhiubbhajāṇumaṇḍalanti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ upari. Kaṇḍupīḷakaassāvathullakacchābādhānanti ettha kaṇḍūti kacchu. Pīḷakāti lohitatuṇḍikā sukhumapīḷakā. Assāvoti arisabhagandalamadhumehānaṃ vasena asucipaggharaṇaṃ. Thullakacchābādhoti mahāpīḷakābādho vuccati.

Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Vassikasāṭikanandasikkhāpadavaṇṇanā

Navamaṃ dasamañca uttānameva.

Vassikasāṭikanandasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pācittiyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Antaragharaṃ paviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tenāha ‘‘antaragharaṃ paviṭṭhāyāti vacanato’’tiādi. Antarārāmādīsūti antarārāmabhikkhunupassayatitthiyaseyyāpaṭikkamanesu. Rathiyābyūhasiṅghāṭakagharānanti ettha rathiyāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Yathā ca rathiyādīsu ṭhatvā dadamānāya gaṇhato āpatti, evaṃ hatthisālādīsupi daṭṭhabbaṃ.

‘‘Yāmakālikādīsu paṭiggahaṇepi ajjhoharaṇepi dukkaṭa’’nti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya, bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.

Ñātikāya vā dāpentiyāti sayaṃ adatvā yāya kāyaci ñātikāya dāpentiyā, aññātikāyāti attho. Upanikkhipitvā vā dadamānāyāti bhūmiyaṃ ṭhapetvā ‘‘idaṃ, ayya, tumhākaṃ dammī’’ti dadamānāya. Evaṃ dinnaṃ ‘‘sādhu, bhaginī’’ti sampaṭicchitvā tāya eva vā bhikkhuniyā, aññena vā kenaci paṭiggahāpetvā idaṃ bhuñjituṃ vaṭṭati.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

Yo ca paṭiggahetvā bhuñjatīti sambandho. Attano vā bhattaṃ dāpentiyāti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ vā bhattaṃ dentiyāti ettha pana sace dāpeyya, iminā sikkhāpadena āpatti bhaveyya, dentiyā pana neva iminā, na purimena āpatti.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā

Laddhasekkhasammutikānīti ñattidutiyena kammena laddhasekkhasammutikāni. Yañhi kulaṃ saddhāya vaḍḍhati, bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ denti, taṃ sandhāyetaṃ vuttaṃ.

Gharato nīharitvāti gharato āsanasālaṃ vā vihāraṃ vā ānetvā. Tenāha ‘‘āsanasālādīsu vā’’ti. Imassa ‘‘dentī’’ti iminā sambandho. Dvāramūle vā ṭhapitaṃ dentīti dvāramūle ṭhapitaṃ pacchā sampattassa denti. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭati. Niccabhattaketi niccaṃ dātabbabhattake. Salākabhatteti rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā ‘‘asukassa nāma salākabhatta’’nti evaṃ akkharāni upanibandhitvā gāhāpetvā dātabbabhatte. Pakkhiketi ekasmiṃ pakkhe ekadivase dātabbabhatte. Uposathiketi uposathe dātabbabhatte. Pāṭipadiketi pāṭipadadivase dātabbabhatte.

Tatiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Tassa parivāraṃ katvā, aññaṃ vā tena saddhiṃ bahukampīti yāguyā paṭisaṃviditaṃ katvā ‘‘kiṃ suddhāya yāguyā dinnāya, pūvabhattādīnipi etissā yāguyā parivāraṃ katvā, dassāmā’’tiādinā tassa khādanīyassa vā bhojanīyassa vā parivāraṃ katvā, aññaṃ vā yaṃ kiñci tena saddhiṃ bahukampi āharīyatu. Khādanīyanti nidassanamattaṃ ‘‘bhojanīyaṃ vā’’tipi icchitabbattā. Tena saddhiṃ āharantūti tena saddhiṃ attano deyyadhammaṃ āharantu. ‘‘Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatī’’ti (pāci. aṭṭha. 573) kurundiyaṃ vuttaṃ.

Paṭisaṃviditagilānāvasesakaṃ vāti paṭisaṃviditañca gilāno ca paṭisaṃviditagilānā, tesaṃ avasesakaṃ, paṭisaṃviditassa ca gilānassa ca sesakanti attho. Ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi paribhuñjituṃ vaṭṭati. Catunnaṃ vā pañcannaṃ vā paṭisaṃviditaṃ katvā bahūnaṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassāhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchanto vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Katthaci pana potthakesu ‘‘paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā’’ti pāṭho dissati, so na gahetabbo. Tatthajātakameva vāti ārāme jātakameva. Mūlaphalādinti mūlaphalatacapattādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍaṃ

1. Parimaṇḍalasikkhāpadavaṇṇanā

‘‘Antaraghare’’ti visesetvā na vuttattā ‘‘ārāmepi antaragharepi sabbatthā’’ti vuttaṃ. Ārāmepīti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Yathā ‘‘tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī’’tiādinā tattha tattha paricchedo kato, evametthāpi ‘‘tatrime pañcasattati sekhiyā dhammā uddesaṃ āgacchantī’’ti kasmā paricchedo na katoti āha ‘‘ettha cā’’tiādi. Vattakkhandhake vuttavattānipīti āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikaantevāsikavattāni. Idañca nidassanamattaṃ aññesampi khandhakavattānaṃ ettheva saṅgahassa icchitabbattā. Ayañhettha adhippāyo – sekhiyaggahaṇena cettha vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnampi gahaṇaṃ. Tepi hi sikkhitabbaṭṭhena ‘‘sekhiyā’’ti icchitā. Tasmā mātikāyaṃ pārājikādīnaṃ viya sekhiyānaṃ paricchedo na katoti. Na kevalaṃ vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnaṃ gahaṇatthamevāti āha ‘‘cārittavinayadassanatthañcā’’ti. Etthāpi paricchedo na katoti ānetvā yojetabbaṃ. Mātikāya ‘‘dukkaṭa’’nti avutte kathaṃ panettha dukkaṭanti veditabbanti āha ‘‘yo panā’’tiādi.

Aṭṭhaṅgulamattanti pakataṅgulena aṭṭhaṅgulamattaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.

Pāsantanti pāsassa antaṃ, dasāmūlanti attho.

Aparimaṇḍalaṃ nivāsessāmīti ‘‘purato vā pacchato vā olambetvā nivāsessāmī’’ti evaṃ asañcicca. Kiñcāpi parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, tathāpi nivāsanavattaṃ sādhukaṃ uggahetabbameva. Sañcicca anuggahaṇañhi anādariyaṃ siyāti āha ‘‘apica nivāsanavattaṃ uggahetabba’’nti.

Parimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaparimaṇḍalasikkhāpadavaṇṇanā

Paṭikkhittaṃ gihipārutanti khuddakavatthukhandhake paṭikkhittaṃ gihipārutaṃ. Idāni ‘‘na, bhikkhave’’tiādinā (cūḷava. 280-281) saṅkhepena vuttamatthameva vitthāretvā dassetuṃ ‘‘tatthā’’tiādimāha. Yaṃ kiñci aññathā pārutanti sambandho. Tasmāti yasmā setapaṭapārutādi gihipārutaṃ nāma, tasmā. Setapaṭāti etasseva vivaraṇaṃ. Aḍḍhapālakanigaṇṭhāti aḍḍhaṃ pālentīti aḍḍhapālakā, aḍḍhapālakā ca te nigaṇṭhā cāti aḍḍhapālakanigaṇṭhā. Te hi upari ekameva setavatthaṃ upakacchake pavesetvā paridahanti, heṭṭhā naggāpi aḍḍhameva pālenti. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Uraṃ vivaritvāti hadayamajjhaṃ vivaritvā. Akkhitārakāmattanti akkhimattaṃ. Ārāme vāti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Antaraghare vāti antare gharāni ettha, etassāti vā ‘‘antaraghara’’nti laddhanāme gāme.

Dutiyaparimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

3-4. Suppaṭicchannasikkhāpadavaṇṇanā

Suṭṭhu paṭicchannoti jattumpi urampi avivaritvā paṭicchādetabbaṭṭhāne paṭicchādanena paṭicchanno, na sīsapāruto. Tenāha ‘‘gaṇṭhikaṃ paṭimuñcitvā’’tiādi. Tattha gaṇṭhikaṃ paṭimuñcitvāti gaṇṭhikaṃ pāsake paṭimuñcitvā. Antaraghare vāti gocaragāme. Ekadivasampi vāsūpagatassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati, ko pana vādo catuppañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikanti gaṇṭhipade likhitaṃ.

Vāsūpagatassāti rattivāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvā nisīdato anāpatti.

Suppaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Susaṃvutasikkhāpadavaṇṇanā

Susaṃvutoti susaṃyato. Yathā panettha susaṃvuto nāma hoti, taṃ dassetuṃ ‘‘hatthaṃ vā’’tiādi vuttaṃ.

Susaṃvutasikkhāpadavaṇṇanā niṭṭhitā.

7-8. Okkhittacakkhusikkhāpadavaṇṇanā

Kittakena pana okkhittacakkhu hotīti āha ‘‘yugamattaṃ bhūmibhāgaṃ pekkhamāno’’ti. Yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ, imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Hatthiassādiparissayābhāvanti parissayanaṭṭhena, abhibhavanaṭṭhena, viheṭhanaṭṭhena vā parissayo, hatthiassādiyeva parissayo hatthiassādiparissayo, tassābhāvaṃ, hatthiassādi upaddavābhāvanti attho. ‘‘Yathā ca ekasmiṃ ṭhāne ṭhatvā, evaṃ gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva, tathā gāme pūja’’nti (sārattha. ṭī. pācittiya 3.582) vadanti.

Okkhittacakkhusikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ukkhittakāyasikkhāpadavaṇṇanā

Antoindakhīlato paṭṭhāyāti parikkhittassa gāmassa antoummārato paṭṭhāya, aparikkhittassa pana dutiyaleḍḍupātato paṭṭhāya na evaṃ gantabbaṃ.

Ukkhittakāyasikkhāpadavaṇṇanā niṭṭhitā.

11-12. Ujjagghikasikkhāpadavaṇṇanā

Hasanīyasmiṃ vatthusminti nimittatthe bhummaṃ, hasitabbavatthukāraṇāti attho.

Ujjagghikasikkhāpadavaṇṇanā niṭṭhitā.

13-14. Uccasaddasikkhāpadavaṇṇanā

Kittāvatā appasaddo hotīti āha ‘‘ayaṃ panetthā’’tiādi. Saddameva suṇātīti aparibyattakkharaṃ saddamattameva suṇāti. Tenāha ‘‘kathaṃ na vavatthapetī’’ti.

Uccasaddasikkhāpadavaṇṇanā niṭṭhitā.

15-20. Kāyappacālakādisikkhāpadavaṇṇanā

‘‘Kāyādīni paggahetvā’’ti etasseva vivaraṇaṃ ‘‘niccalāni ujukāni ṭhapetvā’’ti gantabbañceva nisīditabbañcāti samena iriyāpathena gantabbañceva nisīditabbañca. Kāyappacālakādiyuttaṃ chakkaṃ.

Kāyappacālakādisikkhāpadavaṇṇanā niṭṭhitā.

26. Pallatthikasikkhāpadavaṇṇanā

Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikāyeva.

Pallatthikasikkhāpadavaṇṇanā niṭṭhitā.

Chabbīsatisāruppasikkhāpadavaṇṇanā niṭṭhitā.

27. Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā

Satiṃ upaṭṭhāpetvāti chaḍḍetukāmo viya ahutvā piṇḍapāte satiṃ upaṭṭhāpetvā, ‘‘piṇḍapātaṃ gaṇhissāmī’’ti satiṃ upaṭṭhāpetvā.

Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

28. Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā

Upanibaddhasaññī hutvāti piṇḍapātaṃ dente anādariyaṃ paṭicca tahaṃ tahaṃ anoloketvā patte ābhogasaññī hutvā.

Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

29. Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā

Samasūpakanti pamāṇayuttaṃ sūpavantaṃ katvā, bhāvanapuṃsakaniddeso cāyaṃ. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘samasūpako nāmā’’tiādi vuttaṃ. Sabbāpi sūpeyyabyañjanavikatīti oloṇisākasūpeyyamacchamaṃsarasādikā sabbāpi sūpeyyabyañjanavikati.

Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

30-32. Samatittikādisikkhāpadavaṇṇanā

Samatittikanti bhāvanapuṃsakaniddeso, samatittikaṃ katvāti attho. Evamaññesupi īdisesu ṭhānesu attho daṭṭhabbo. Samapuṇṇanti (sārattha. ṭī. pācittiya 3.605) pattassa antomukhavaṭṭilekhāsamapuṇṇaṃ. Samabharitanti etthāpi eseva nayo. Tañca kho adhiṭṭhānupagapattasseva, netarassa. Tenāha ‘‘adhiṭṭhānupagapattassā’’tiādi. Racitanti kataṃ, pakkhittaṃ pūritanti attho. Yaṃ kiñci yāvakālikanti yāgubhattaphalāphalādiṃ yaṃ kiñci āmisajātikaṃ. Yattha katthacīti adhiṭṭhānupago vā hotu, anadhiṭṭhānupago vā yattha katthaci patte. Thūpīkatānīti thūpaṃ viya katāni, adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ atikkamitvā katānīti attho. Idañca ‘‘yāmakālikādīnī’’ti imassa vasena vuttaṃ, ‘‘yāvakālika’’nti imassa pana vasena vacanabyattayaṃ katvā ‘‘thūpīkatampi vaṭṭatī’’ti yojetabbaṃ. Pi-saddena athūpīkatāni vaṭṭantīti ettha kathāva natthīti dasseti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati. Takkolavaṭaṃsakādayoti ettha matthake ṭhapitatakkolameva vaṭaṃsakasadisattā takkolavaṭaṃsakaṃ. Ādisaddena pupphavaṭaṃsakakaṭukaphalādivaṭaṃsakānaṃ (pāci. aṭṭha. 605) gahaṇaṃ, na taṃ thūpīkataṃ nāma hoti pāṭekkaṃ bhājanattā paṇṇādīnaṃ.

Samatittikādisikkhāpadavaṇṇanā niṭṭhitā.

33-34. Sapadānasikkhāpadavaṇṇanā

Sapadānanti (sārattha. ṭī. pācittiya 3.608) ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍanti attho, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā anupaṭipāṭiyā’’ti.

Sapadānasikkhāpadavaṇṇanā niṭṭhitā.

36. Odanappaṭicchādanasikkhāpadavaṇṇanā

Māghātasamayādīsūti ettha yasmiṃ samaye ‘‘pāṇo na hantabbo’’ti rājāno bheriṃ carāpenti, ayaṃ māghātasamayo nāma. Byañjanaṃ paṭicchādetvā dentīti byañjanaṃ channaṃ katvā denti.

Odanappaṭicchādanasikkhāpadavaṇṇanā niṭṭhitā.

37. Sūpodanaviññattisikkhāpadavaṇṇanā

Ekādasameti sūpodanaviññattiyaṃ. Ettha pana yassa mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sace sahasā pavisati, ayaṃ asañcicca paribhuñjati nāma. Yo pana viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, ayaṃ asatiyā bhuñjati nāma.

Sūpodanaviññattisikkhāpadavaṇṇanā niṭṭhitā.

38. Ujjhānasaññīsikkhāpadavaṇṇanā

Ujjhāyati etenāti ujjhānaṃ, cittaṃ, tasmiṃ saññā ujjhānasaññāti āha ‘‘ujjhānasaññī’’tiādi. Olokentassāti paresaṃ pattaṃ olokentassa.

Ujjhānasaññīsikkhāpadavaṇṇanā niṭṭhitā.

39. Kabaḷasikkhāpadavaṇṇanā

‘‘Mayūraṇḍaṃ atimahanta’’nti vacanato mayūraṇḍappamāṇopi kabaḷo na vaṭṭati. Keci pana ‘‘mayūraṇḍato mahantova na vaṭṭati, na mayūraṇḍappamāṇo’’tipi vadanti, taṃ na gahetabbaṃ. Kukkuṭaṇḍaṃ atikhuddakanti etthāpi eseva nayo, gilānassa pana atikhuddakaṃ kabaḷaṃ karotopi anāpatti.

Kabaḷasikkhāpadavaṇṇanā niṭṭhitā.

41-42. Anāhaṭasikkhāpadavaṇṇanā

Sakalaṃ hatthanti sakalā aṅguliyo. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddā’’tiādīsu viya. Evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti. Aññathā sakalaṃ hatthaṃ mukhe pavesetumasakkuṇeyyattā sabbaggahaṇamasamatthitameva siyā. Samudāye pavattassa ca vohārassa avayavepi pavattanato ekaṅgulimpi tato ekadesampi mukhe pakkhipituṃ na vaṭṭati.

Anāhaṭasikkhāpadavaṇṇanā niṭṭhitā.

43. Sakabaḷasikkhāpadavaṇṇanā

Tattake sati vaṭṭatīti tattake mukhamhi sati kathetuṃ vaṭṭati.

Sakabaḷasikkhāpadavaṇṇanā niṭṭhitā.

50-51. Capucapukārakasikkhāpadavaṇṇanā

‘‘Capu capū’’ti evaṃ saddaṃ katvāti ‘‘capu capū’’ti evaṃ anukaraṇasaddaṃ katvā. ‘‘Pañcavīsatimepi eseva nayo’’ti iminā ‘‘surusurukārakanti ‘surū surū’ti evaṃ saddaṃ katvā’’ti imamatthamatidisati.

Capucapukārakasikkhāpadavaṇṇanā niṭṭhitā.

Tiṃsabhojanappaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

57. Chattapāṇisikkhāpadavaṇṇanā

Yaṃ kiñci chattanti setacchattakilañjacchattapaṇṇacchattesu yaṃ kiñci chattaṃ. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Yattha katthaci sarīrāvayaveti aṃsaūruādike yattha katthaci sarīrāvayaveti.

Chattapāṇisikkhāpadavaṇṇanā niṭṭhitā.

60. Āvudhapāṇisikkhāpadavaṇṇanā

Sabbāpi dhanuvikatīti cāpakodaṇḍādibhedā sabbāpi dhanuvikati. Cāpoti (sārattha. ṭī. pācittiya 3.637) majjhe vaṅkā kājadaṇḍasadisā dhanuvikati. Kodaṇḍoti vaṭṭaladaṇḍā dhanuvikati. Paṭimukkanti pavesitaṃ laggitaṃ. Yāva na gaṇhātīti yāva hatthena na gaṇhāti, ayameva vā pāṭho. Tāva vaṭṭatīti tāva dhammaṃ desetuṃ vaṭṭati.

Āvudhapāṇisikkhāpadavaṇṇanā niṭṭhitā.

61-62. Pādukasikkhāpadavaṇṇanā

Kevalaṃ akkantassāti kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa. Tenāha ‘‘pavesetvā ṭhānavasenā’’ti.

Pādukasikkhāpadavaṇṇanā niṭṭhitā.

63. Yānasikkhāpadavaṇṇanā

Yānagatassāti ‘‘yānaṃ nāma vayhaṃ, ratho, sakaṭaṃ, sandhamānikā, sivikā, pāṭaṅkī’’ti (pāci. 640, 1187) vuttaṃ yānaṃ upādāya antamaso hatthasaṅghāṭamhi gatassa. Tenāha ‘‘sacepi dvīhi janehī’’tiādi. Vayhādiketi ettha vayhanti upari maṇḍapasadisaṃ padaracchadanaṃ, sabbapāliguṇṭhimaṃ vā chādetvā kataṃ sakaṭavisesaṃ ‘‘vayha’’nti vadanti. Ādisaddena rathādīnaṃ gahaṇaṃ.

Yānasikkhāpadavaṇṇanā niṭṭhitā.

75. Udakeuccārasikkhāpadavaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Sacittakanti (sārattha. ṭī. pācittiya 3.576) vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittakaṃ. ‘‘Anādariyaṃ paṭiccā’’ti (pāci. 654) vuttattā yasmā anādariyavaseneva āpajjitabbato idaṃ sabbaṃ kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, sañcicca vītikkamanañca domanassikasseva hoti, tasmā ‘‘lokavajjaṃ akusalacittaṃ dukkhavedana’’nti vuttaṃ. Sesesupi eseva nayo.

Ekūnavīsatidhammadesanāpaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Sekhiyavaṇṇanā niṭṭhitā.

Adhikaraṇasamathavaṇṇanā

Gaṇanaparicchedoti saṅkhyāparicchedo. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Tasmā te tesaṃ samanavasena pavattantīti āha ‘‘adhikaraṇāni samentī’’tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Kiñcāpi adhikaraṇaṭṭhena ekavidhaṃ, tathāpi vatthuvasena nānā hotīti ‘‘adhikaraṇāna’’nti bahuvacanaṃ kataṃ. Idāni tassa nānāttaṃ dassetvā vivarituṃ ‘‘vivādādhikaraṇa’’ntiādimāha. Vivādoyeva adhikaraṇaṃ vivādādhikaraṇaṃ. Esa nayo sesesupi. Samathatthanti samanatthaṃ.

Adhikaraṇassa sammukhā vinayanato sammukhāvinayo. Dabbamallaputtattherasadisassa sativepullappattassa khīṇāsavasseva dātabbo vinayo sativinayo. Sammūḷhassa gaggabhikkhusadisassa ummattakassa dātabbo vinayo amūḷhavinayo. Paṭiññātena karaṇabhūtena karaṇaṃ paṭiññātakaraṇaṃ. Atha vā paṭiññāte āpannabhāvādike karaṇaṃ kiriyā, ‘‘āyatiṃ saṃvareyyāsī’’ti parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ. Yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā nāma. Yo pāpussannatāya pāpiyo, puggalo, tassa upavāḷabhikkhusadisassa kattabbato tassapāpiyasikā, aluttasamāsoyaṃ. Tiṇavatthārakasadisattā tiṇavatthārako. Yathā (cūḷava. aṭṭha. 212) hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hoti. Tena vuttaṃ ‘‘tiṇavatthārakasadisattā tiṇavatthārako’’ti.

Tatrāti tesu sattasu adhikaraṇasamathesu. ‘‘Aṭṭhārasahi vatthūhī’’ti lakkhaṇavacanametaṃ ‘‘yadi me byādhikā bhaveyyuṃ, dātabbamidamosadha’’ntiādinā (saṃ. ni. ṭī. 2.3.39-42) viya. Tasmā tesu aññatarena vivadantā aṭṭhārasahi vatthūhi vivadantīti vuccati. Vivādoti vipaccanīkavādo. Upavadanāti akkoso. Codanāti anuyogo. Dveti thullaccayadubbhāsitāpattiyo dve. Catunnaṃ kammānaṃ karaṇanti catunnaṃ kammānaṃ antare yassa kassaci kammassa karaṇaṃ.

Evaṃ adhikaraṇāni dassetvā idāni tesu idaṃ adhikaraṇaṃ ettakehi samathehi sammatīti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā sammatīti sambandho. Evaṃ sesesupi. Tattha yasmiṃ vihāre uppannanti ‘‘yasmiṃ vihāre mayhaṃ iminā patto gahito, cīvaraṃ gahita’’ntiādinā (pari. aṭṭha. 341) nayena pattacīvarādīnaṃ atthāya vivādādhikaraṇaṃ uppannaṃ hoti. Tasmiṃyeva vā sammatīti tasmiṃ vihāreyeva āvāsikehi sannipatitvā ‘‘alaṃ, āvuso’’ti atthapaccatthike saññāpetvā pāḷimuttakavinicchayeneva vūpasamentehi sammati. Sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, athañño vinayadharo āgantvā ‘‘kiṃ, āvuso, imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā’’ti pucchati, tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti. Evampi etasmiṃyeva sammatīti daṭṭhabbaṃ.

Aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā sammatīti ‘‘na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, amukasmiṃ nāma gāme vinayadharā therā vasanti, tattha gantvā vinicchinissāmā’’ti gacchantānaṃ antarāmagge vā kāraṇaṃ sallakkhetvā aññamaññaṃ saññāpentehi, aññehi vā te bhikkhū nijjhāpentehi sammati. Na heva kho pana aññamaññasaññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti, apica kho paṭipathaṃ āgacchanto eko vinayadharo disvā ‘‘katthāvuso, gacchathā’’ti pucchitvā ‘‘amukaṃ nāma gāmaṃ iminā nāma karaṇenā’’ti vutte ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti. Evampi antarāmagge vūpasammati nāma.

Yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vāti sace pana ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti vuccamānāpi ‘‘mayaṃ tattheva gantvā vinicchayaṃ pāpessāmā’’ti (pari. aṭṭha. 341) vinayadharassa vacanaṃ anādiyitvā yattha gantvā sabhāgabhikkhusaṅghassa adhikaraṇaṃ niyyātitaṃ, tattha saṅghena ‘‘alaṃ, āvuso, saṅghasannipātaṃ nāma garuka’’nti tattheva nisīditvā vinicchitaṃ sammati. Na heva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti, apica kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti. Evampi tattha saṅghena vinicchitaṃ sammati nāma.

Ubbāhikāya sammatapuggalehi vā vinicchitanti apaloketvā vā khandhake vuttāya vā ñattidutiyakammavācāya sammatehi puggalehi visuṃ vā nisīditvā, tassāyeva vā parisāya ‘‘aññena na kiñci kathetabba’’nti (cūḷava. aṭṭha. 231) sāvetvā vinicchitaṃ. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā.

Kārakasaṅghassāti vūpasametuṃ sannipatitassa kārakasaṅghassa. Saṅghasāmaggivasena sammukhībhāvoti ‘‘yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosantī’’ti (cūḷava. 228) evaṃ vuttasaṅghasāmaggivasena sammukhībhāvo, etena yathā tathā padhānakārakapuggalānaṃ sammukhatāmattaṃ saṅghasammukhatā nāma na hotīti dasseti. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhammasaddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha ‘‘yathā taṃ…pe… vinayasammukhatā’’ti. Yenāti yena puggalena. Atthapaccatthikānanti (sārattha. ṭī. cūḷavagga 3.228) vivādavatthusaṅkhāte atthe paccatthikānaṃ. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. Pañcaṅgasamannāgatanti (cūḷava. 234) ‘‘na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānātī’’ti vuttehi pañcahaṅgehi samannāgataṃ. Gūḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesūti ‘‘anujānāmi, bhikkhave, tesaṃ bhikkhūnaṃ saññattiyā tayo salākaggāhake gūḷhakaṃ, vivaṭakaṃ, sakaṇṇajappaka’’nti (cūḷava. 235) samathakkhandhake vuttesu tīsu salākaggāhesu. Salākaṃ gāhetvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ āropetvā cīvarabhoge katvā samathakkhandhake vuttanayena gāhāpetvā. Evañhi tattha vuttaṃ

‘‘Kathañca, bhikkhave, gūḷhako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo ‘ayaṃ evaṃvādissa salākā, ayaṃ evaṃvādissa salākā, yaṃ icchasi, taṃ gaṇhāhī’ti. Gahite vattabbo ‘mā ca kassaci dassehī’ti. Sace jānāti ‘adhammavādī bahutarā’ti, ‘duggaho’ti paccukkaḍḍhitabbaṃ. Sace jānāti ‘dhammavādī bahutarā’ti, ‘suggaho’ti sāvetabbaṃ. Evaṃ kho, bhikkhave, gūḷhako salākaggāho hoti.

‘‘Kathañca, bhikkhave, vivaṭako salākaggāho hoti? Sace jānāti ‘dhammavādī bahutarā’ti, vissaṭṭheneva vivaṭena gāhetabbo. Evaṃ kho, bhikkhave, vivaṭako salākaggāho hoti.

‘‘Kathañca, bhikkhave, sakaṇṇajappako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ‘ayaṃ evaṃvādissa salākā, ayaṃ evavādissa salākā, yaṃ icchasi, taṃ gaṇhāhī’ti. Gahite vattabbo ‘mā ca kassaci ārocehī’ti. Sace jānāti ‘adhammavādī bahutarā’ti, ‘duggaho’ti paccukkaḍḍhitabbaṃ. Sace jānāti ‘dhammavādī bahutarā’ti, ‘suggaho’ti sāvetabbaṃ. Evaṃ kho, bhikkhave, sakaṇṇajappako salākaggāho hotī’’ti.

Ettha ca alajjussannāya (cūḷava. aṭṭha. 235) parisāya gūḷhako salākaggāho kātabbo, lajjussannāya vivaṭako, bālussannāya sakaṇṇajappakoti veditabbo. Dhammavādīnaṃ yebhuyyatāyāti dhammavādīnaṃ ekenapi adhikatāya, ko pana vādo dvīhi tīhi.

‘‘Catūhi samathehi sammatī’’ti idaṃ sabbasaṅgāhakavasena vuttaṃ, tattha pana dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissatīti. Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.

Pārājikasāmantena ti dukkaṭena vā thullaccayena vā. Methunadhamme hi pārājikasāmantā nāma dukkaṭaṃ hoti, adinnādānādīsu thullaccayaṃ. Paṭicaratoti paṭicchādentassa. Acchinnamūlo bhavissatīti pārājikaṃ anāpanno bhavissati, sīlavā bhavissatīti vuttaṃ hoti. Sammā vattitvāti vattaṃ pūretvā. Osāraṇaṃ labhissatīti kammappaṭippassaddhiṃ labhissati.

Tassāti āpattādhikaraṇassa. Sammukhāvinayeneva vūpasamo natthi paṭiññāya, tathārūpāya khantiyā vā vinā avūpasamanato. Yā pana paṭiññāti sambandho.

Etthāti āpattidesanāyaṃ. Siyāti avassaṃ. Kakkhaḷattāya vāḷattāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Thullavajjanti pārājikañceva saṅghādisesañca. Gihippaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikappaṭissavesu āpannaṃ āpattiṃ.

Yathānurūpanti ‘‘dvīhi samathehi, tīhi, catūhi, ekenā’’ti evaṃ vuttanayeneva yathānurūpaṃ. Etthāti imasmiṃ samathādhikāre. Vinicchayanayoti vinicchayanayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi. Assāti vitthārassa. Samantapāsādikāyaṃ vuttoti samantapāsādikāya nāma vinayaṭṭhakathāyaṃ vutto. Tasmā tattha vuttanayeneva veditabboti adhippāyo.

Ettakanti etaṃparamaṃ, na ito bhiyyo.

Adhikaraṇasamathavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīpātimokkhavaṇṇanā

Pārājikakaṇḍaṃ

Nātho bhikkhunīnaṃ hitatthāya yaṃ pātimokkhaṃ pakāsayīti sambandho. Tattha pakāsayīti desayi, paññāpayīti attho.

Sādhāraṇapārājikaṃ

1. Methunadhammasikkhāpadavaṇṇanā

Abhilāpamattanti vacanamattaṃ, na atthoti adhippāyo. Liṅgabhedamattanti purisaliṅgaṃ itthiliṅganti visesamattaṃ. Visesoti nānāttaṃ. Chandena cevāti pemena ceva, sinehena cevāti attho. Ruciyā cāti icchāya ca. Padhaṃsitāyāti dūsitāya. Paripuṇṇā upasampadā yassā sā paripuṇṇūpasampadā, ubhatosaṅghena upasampannāti attho.

Methunadhammasikkhāpadavaṇṇanā niṭṭhitā.

Asādhāraṇapārājikaṃ

5. Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā

Ubbhakapparanti dutiyamahāsandhito uddhaṃ. Ito cito ca sañcaraṇanti hatthassa vā kāyassa vā tiriyaṃ ito cito ca sañcaraṇaṃ.

Ekatoavassuteti (pāci. aṭṭha. 662) bhikkhuniyā avassave, bhikkhuniyā kāyasaṃsaggarāgena avassutabhāve satīti attho. Bhikkhuniyā vaseneva ca ekatoavassutabhāvo gahetabbo. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 662) –

‘‘Ekatoavassuteti ettha kiñcāpi ‘ekato’ti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo’’ti.

Purisassa kāyanti purisassa yaṃ kañci kāyaṃ. Ubhatoavassutepīti bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satipi. Kāyenāti yathāparicchinnena attano kāyena. Kāyappaṭibaddhanti purisassa kāyappaṭibaddhaṃ. Avasesakāyena vāti yathāparicchinnakāyato avasesena kāyena, ubbhakkhakaadhojāṇumaṇḍalaadhokapparasaṅkhātena kāyenāti vuttaṃ hoti. Tassa kāyanti avassutassa tassa purisassa yaṃ kañci kāyaṃ. Yathā cettha sayaṃ āmasantiyā thullaccayaṃ, evaṃ tassa āmasanaṃ sādiyantiyāpīti daṭṭhabbaṃ. Purisassa kāyasaṃsaggarāgo natthīti purisassa methunarāgo, gehasitapemaṃ, suddhacittaṃ vā. Avaseseti pārājikakhettato avasese. Kāyappaṭibaddhena kāyappaṭibaddhādibhedeti ‘‘kāyappaṭibaddhena kāyappaṭibaddhaṃ āmasati, āpatti dukkaṭassā’’tiādike (pāci. 659, 662) sabbavāre. ‘‘Asañciccā’’tiādīsu virajjhitvā vā āmasantiyā, aññavihitāya vā, ‘‘ayaṃ puriso’’ti vā ‘‘itthī’’ti vā ajānantiyā vā, tena phuṭṭhāyapi taṃ phassaṃ assādayantiyā vā āmasanepi sati anāpatti.

Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

6. Vajjappaṭicchādikāsikkhāpadavaṇṇanā

Pārājikaṃ dhammaṃ ajjhāpannanti bhikkhūhi sādhāraṇānaṃ catunnaṃ, asādhāraṇānaṃ catunnañcāti aṭṭhannamaññataraṃ ajjhāpannaṃ. Idañca pārājikaṃ (pāci. aṭṭha. 666) pacchā paññattaṃ, saṅgītikārakācariyehi pana purimena saddhiṃ yugaḷaṃ katvā imasmiṃ okāse ṭhapitanti veditabbaṃ. ‘‘Aṭṭhannaṃ pārājikānaṃ aññatara’’nti (pāci. 666) vacanato pana vajjappaṭicchādikaṃ yā paṭicchādeti, sāpi vajjappaṭicchādikā evāti daṭṭhabbaṃ. Kiñcāpi vajjappaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassameva hotīti katvā dukkhavedanaṃ hotīti ‘‘tatra hi pācittiyaṃ…pe… sesaṃ tādisamevā’’ti vuttaṃ.

Vajjappaṭicchādikāsikkhāpadavaṇṇanā niṭṭhitā.

7. Ukkhittānuvattikāsikkhāpadavaṇṇanā

Satthusāsanenāti ñattisampadāya ceva anussāvanasampadāya ca. Idha pana codanāsāraṇāpubbakameva ñattianussāvanaṃ satthusāsananti āha ‘‘idhāpī’’tiādi. Karaṇanti ñattiṭṭhapanañceva anussāvanāvacanañca. Anādaranti puggale ceva dhamme ca ādaravirahitaṃ. Tenāha ‘‘yenā’’tiādi. Tattha pariyāpannagaṇe vāti tasmiṃ saṅghe pariyāpanne sambahulapuggalasaṅkhāte gaṇe vā. ‘‘Sammāvattanāya avattamānanti attho’’ti iminā adhippāyattho vutto. Ekakammādiketi ekakammaekuddesasamasikkhātāya. Saha ayanabhāvenāti saha vattanabhāvena. Samāno saṃvāso etesanti samānasaṃvāsakā.

Idāni yena saṃvāsena te ‘‘samānasaṃvāsakā’’ti (pāci. aṭṭha. 669) vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi, yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti, tasmā so akatasahāyo nāmāti imamatthaṃ dassetuṃ ‘‘yassa panā’’tiādi vuttaṃ. Evaṃ padavaṇṇanaṃ katvā idāni atthamattaṃ dassetuṃ ‘‘samānasaṃvāsakabhāvaṃ anupagatanti attho’’ti vuttaṃ. Kiṃ taṃ anuvattananti kassaci āsaṅkā siyāti taṃ sarūpato dassento ‘‘yaṃdiṭṭhiko so hotī’’tiādimāha. Tattha soti yo ukkhittako, so.

Ukkhittānuvattikāsikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhavatthukāsikkhāpadavaṇṇanā

Lokassādamittasanthavavasenāti (sārattha. ṭī. pācittiya 3.675) lokassādasaṅkhātassa mittasanthavassa vasena. Kiṃ tanti āha ‘‘kāyasaṃsaggarāgenā’’ti. Kāyasaṃsaggarāgeneva tintā idha avassutā nāma, na methunarāgenāti. Kathametaṃ viññāyatīti āha ‘‘ayameva hī’’tiādi. Kiṃ panettha kāraṇanti āha ‘‘samantapāsādikāyaṃ panassa vicāraṇā katā’’ti. Tatthāyaṃ vicāraṇā – ettha ca asaddhammoti kāyasaṃsaggova veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. ‘‘Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitu’’nti (pāci. 676) vacanampi cettha sādhakanti. Yaṃ yena kataṃ, taṃ tasseva hotīti. Purisapuggalassāti sāmivacananti dassetuṃ ‘‘yaṃ purisapuggalenā’’tiādi vuttaṃ. Tattha hatthoti attano hattho. Na kevalañcettha hatthaggahaṇanti ‘‘hattho nāma kapparaṃ upādāya yāva agganakhā’’ti (pāci. 676) vuttassa hatthasseva gahaṇaṃ, atha kho tassa ca aññassapi apārājikakhettassa gahaṇaṃ ekajjhaṃ katvā ‘‘hatthaggahaṇa’’nti vuttaṃ. Tathā saṅghāṭikaṇṇaggahaṇanti na kevalaṃ saṅghāṭikaṇṇasseva gahaṇaṃ, atha kho tassa ca aññassapi yassa kassaci cīvarappadesassa gahaṇaṃ vuttanti dassetuṃ ‘‘ettha ca yassa kassacī’’tiādi vuttaṃ. Itthannāmaṃ ṭhānanti evaṃnāmakaṃ ṭhānaṃ. ‘‘Paṭipāṭiyā vā uppaṭipāṭiyā vā pūretvā’’ti idaṃ nidassanamattaṃ. Tasmā paṭipāṭiyā vā uppaṭipāṭiyā vā ekantarikāya vā yena tena nayena pūretvāti attho.

Tā āpattiyoti tā āpannā āpattiyo. Yathā cekekasmiṃ vatthusmiṃ evaṃ visuṃ visuṃ sattasu vatthūsu satakkhattumpi vītikkantesu tā āpattiyo desetvā muccati. Gaṇanūpikāti desitagaṇanaṃ upagacchati. Dhuranikkhepaṃ katvāti ‘‘aññaṃ vatthuṃ āpajjissāmī’’ti ussāhaṃ ṭhapetvā.

Aṭṭhavatthukāsikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pārājikavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ

1. Ussayavādikāsikkhāpadavaṇṇanā

Mānussayavasena kodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa karaṇatthāya vohārikavinicchayatthāyāti vuttaṃ hoti. Vītikkamakkhaṇeyevāti vatthujjhācārakkhaṇeyeva, na tatiyāya samanubhāsanāyāti adhippāyo. Bhikkhuniṃ saṅghato nissāretīti āpannaṃ bhikkhuniṃ bhikkhunisaṅghamhā nissāreti. Hetumhi cāyaṃ kattuvohāro ‘‘nissāraṇahetubhūtadhammo ‘nissāraṇīyo’ti vutto’’ti katvā.

Yattha ṭhitāyāti upassayabhikkhācāramaggādīsu yasmiṃ ṭhāne ṭhitāya. Tato paṭṭhāya gacchantiyāti tato paṭṭhāya vohārikānaṃ santikaṃ gacchantiyā. Dutiyeti dutiyārocane. Tenāti upāsakena. Evaṃ vuttāyāti ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti vuttāya. Aññena kathāpetīti kappiyakārakena kathāpeti. Yathā vā tathā vā hi ārociyamāneti kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ (pāci. aṭṭha. 679). Kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetūti evaṃ yathā tathā ārociyamāne. Ubhinnampi pana kathaṃ sutvāti yathā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā.

Ākaḍḍhiyamānā gacchatīti vuccamānā vohārikānaṃ santikaṃ gacchati, imassa ‘‘tassā anāpattī’’ti iminā sambandho. Evaṃ sesesupi. Rakkhaṃ yācatīti dhammikaṃ rakkhaṃ yācati. Idāni yathā yācitā rakkhā dhammikā hoti, taṃ dassetuṃ ‘‘upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī’’ti vuttaṃ. Tattha atītaṃ ārabbha atthi odissa ācikkhanā (pāci. aṭṭha. 679), atthi anodissa ācikkhanā, anāgataṃ ārabbhāpi atthi odissa ācikkhanā, atthi anodissa ācikkhanā.

Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhunupassaye gāmadārakā, dhuttādayo vā ye keci anācāraṃ vā ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā ‘‘amhākaṃ upassaye idaṃ nāma kata’’nti vadati. ‘‘Kenā’’ti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. ‘‘Daṇḍaṃ gaṇhissantī’’ti adhippāyepi sati gīvāyeva hoti. Sace pana tassa ‘‘daṇḍaṃ gaṇhathā’’ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti.

Tehi ‘‘kenā’’ti vutte pana ‘‘asukenā’ti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍampi āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā te kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbaṃ sāpateyyampi gahitaṃ, bhikkhuniyā neva gīvā, na āpatti.

Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya ‘‘coro coro’’ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana ‘‘iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karothā’’ti vattuṃ vaṭṭati. Dāsadāsivāpiādīnaṃ atthāya aḍḍaṃ karonti, ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati ‘‘amhākaṃ upassaye idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā’’ti. ‘‘Kena evaṃ kata’’nti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva.

Sace pana vohārikā bhikkhunupassaye evarūpaṃ anācāraṃ karontānaṃ ‘‘imaṃ nāma daṇḍaṃ karomā’’ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuniyā neva gīvā, na āpatti.

Yo cāyaṃ bhikkhunīnaṃ vutto, bhikkhūnampi eseva nayo. Bhikkhunopi hi odissa ācikkhanā na vaṭṭati, yaṃ tathā ācikkhite tesaṃ daṇḍaṃ karonti, taṃ sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana ‘‘daṇḍaṃ karissantī’’ti jānantopi anodissa katheti, te ca pariyesitvā daṇḍaṃ karontiyeva, na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇe koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Mallagaṇabhaṭiputtagaṇādikantiādīsu (sārattha. ṭī. pācittiya 3.683) mallagaṇo nāma nārāyanabhattiko tattha tattha pānīyaṭṭhapanapokkharaṇikhaṇanādipuññakammakārako gaṇo. Bhaṭiputtagaṇo nāma kumārabhattikagaṇo. Dhammagaṇoti sāsanabhattiko anekappakārapuññakammakārako gaṇo. Gandhikaseṇīti anekappakārasugandhivikatikārako gaṇo. Dussikaseṇīti dussavāṇijasamūho, pesakāragaṇoti attho.

Vuṭṭhāpentiyāti upasampādentiyā. Kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti (pāci. aṭṭha. 683), aññaṃ sīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhātīti āha ‘‘corivuṭṭhāpanasamuṭṭhāna’’nti. Anāpucchā vuṭṭhāpanavasena kiriyākiriyaṃ. Paññattiṃ ajānantā ariyāpi vuṭṭhāpentīti vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ticittaṃ.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

Añño gāmo gāmantaraṃ. Nadipāranti nadiyā pārimatīraṃ. ‘‘Gāmantaraṃ gaccheyyā’’ti (pāci. 687, 691) vuttattā aññasmiṃ gāmeyeva āpatti, na sakagāmeti āha ‘‘sakagāmato tāvā’’tiādi. Parikkhepe vā upacāre vā atikkanteti parikkhittassa gāmassa parikkhepe vā aparikkhittassa gāmassa parikkhepārahaṭṭhāne vā atikkante. Dutiyena atikkantamatteti dutiyena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkantamatte. Yesu pana potthakesu ‘‘ekena pādena itarassa gāmassa parikkhepe vā atikkante, upacāre vā okkante thullaccayaṃ, dutiyena atikkantamatte, okkantamatte vā saṅghādiseso’’ti pāṭho dissati, tattha ‘‘okkante, okkantamatte vā’’ti etāni dve padāni pāḷiyā virujjhanti. ‘‘Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā’’ti (pāci. 692) hi pāḷi. Tathā samantapāsādikāyapi virujjhanti. Tattha hi –

‘‘Parikkhepārahaṭṭhānaṃ ekena pādena atikkamati, thullaccayaṃ. Dutiyena atikkantamatte saṅghādiseso. Apicettha sakagāmato…pe… ekena pādena itarassa gāmassa parikkhepe vā upacārevā atikkantamatte thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso’’ti –

Vuttaṃ. ‘‘Paṭhamaṃ pādaṃ atikkāmentiyā’’tiādivacanato (pāci. 692) padasā gamanameva idhādhippetanti āha ‘‘padasā pavisantiyā āpattī’’ti. Iminā sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati, vaṭṭatiyevāti dasseti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya (pāci. aṭṭha. 692) vuttoti adhippāyo.

Nadipāragamane vuttalakkhaṇāya nadiyāti ‘‘nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā antaravāsako temiyatī’’ti (pāci. 692) nadipāragamanavibhaṅge vuttalakkhaṇāya nadiyā. Nadipāragamanavibhaṅgo hi idha nadipāragamanasaddena vutto. Puna orimatīrameva paccuttarantiyā vāti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyā anāpatti. Sace sajjhāyaṃ vā padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā ‘‘pure aruṇeyeva dutiyikāya santikaṃ gamissāmī’’ti (pāci. aṭṭha. 692) ābhogaṃ karoti, ajānantiyā eva tassā aruṇo uggacchati, anāpattīti āha ‘‘pure aruṇeyevā’’tiādi. Atha pana ‘‘yāva aruṇuggamanā idheva bhavissāmī’’ti vā anābhogena vā vihārassa ekadese acchati, dutiyikāya hatthapāsaṃ na otarati, aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ. Hatthapāsātikkame ekagabbhopi na rakkhati. Tenāha ‘‘ekagabbhe…pe… āpattī’’ti.

Dassanūpacāraṃ vā savanūpacāraṃ vāti ettha dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Savanūpacāro nāma yattha ṭhitā maggamūḷhasaddena viya, dhammassavanārocanasaddena viya ca ‘‘ayye’’ti saddāyantiyā saddaṃ suṇāti. Tasmāti yasmā ohīyanaṃ nāma dassanūpacārasavanūpacārānamaññatarassa vijahanaṃ, tasmā. Antogāme pana ohīyanaṃ vaṭṭatīti āha ‘‘indakhīlātikkamato paṭṭhāyā’’ti ādi. Tattha indakhīlātikkamatoti ummārātikkamato. Bahigāmeti gāmassa bahipadese. Maggamūḷhā uccāsaddaṃ karontīti āha ‘‘maggamūḷhasaddena viyā’’ti. Maggamūḷhaṃ avhāyantassa saddena viyātipi vadanti. Saddāyantiyāti saddaṃ karontiyā. ‘‘Saddassavanātikkame āpattiyevā’’ti iminā dassanūpacāro evarūpe savanūpacāre vijahite na rakkhati, jahitamatteva āpatti saṅghādisesassāti dasseti.

Maggaṃ gacchantīti ekamaggaṃ gacchanti. Sace purimāyo aññena maggena gacchanti, pakkantā nāma honti, anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī ‘‘gacchatu aya’’nti ohīyati, itarāpi ‘‘ohīyatu aya’’nti gacchati, dvinnampi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti, pacchimāpi aññaṃ, ekā ekissā pakkantaṭṭhāne tiṭṭhati, dvinnampi anāpatti.

‘‘Saṅghādisesā caturo’’ti (pari. aṭṭha. 479) ayaṃ pañho aruṇuggamane gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāya vutto. Sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadipāraṃ okkantamattāva rattivippavāsagāmantaranadipāragamanagaṇamhāohīyanalakkhaṇe ekappahāreneva caturo saṅghādisese āpajjati.

Pakkhasaṅkantāya vāti titthāyatanaṃ saṅkantāya. Anantarāyenāti hatthimocanādiantarāyaṃ vinā.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

4. Ukkhittakaosāraṇasikkhāpadavaṇṇanā

Tasseva kārakasaṅghassāti yo ukkhepanīyakammakārako gaṇo, tasseva kārakasaṅghassa. Vatte vā vattantinti tecattālīsappabhede netthāravatte vattamānaṃ.

Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

Ekatoavassuteti puggalassa vā bhikkhuniyā vā avassute. Mahāpaccariyaṃ panettha ‘‘bhikkhuniyā avassutabhāveti daṭṭhabba’’nti (pāci. aṭṭha. 701) vuttaṃ. Taṃ ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti (pāci. 703) imāya pāḷiyā na sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Ubhosu anavassutesūti puggalo ceva bhikkhunī cāti ubhosu anavassutesu gaṇhantiyā sabbathāpi anāpatti. ‘‘Anavassuto’’ti vā ñatvā gaṇhantiyāti sayaṃ anavassutā samānā avassutepi ‘‘anavassuto aya’’nti saññāya tassa hatthato paṭiggaṇhantiyā. Atha sayaṃ anavassutāpi aññaṃ avassutaṃ vā anavassutaṃ vā ‘‘avassuto’’ti ñatvā paṭiggaṇhāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ, ayye, na paṭiggaṇhāsīti, avassutā, ayyeti, tvaṃ pana, ayye, avassutāti, nāhaṃ, ayye, avassutā’’ti.

Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā

Dukkaṭādikā saṅghādisesapariyosānā āpattiyo iminā sikkhāpadena uyyojikāyeva, itarissā pana āpattibhedo paṭhamasikkhāpadenāti āha ‘‘sā evaṃ uyyojanenā’’tiādi.

Kulānuddayatāyāti kulānukampakatāya.

Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.

7-13. Sañcarittādisikkhāpadavaṇṇanā

Sattamādīni uttānatthāneva.

Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.

14-17. Saṅghabhedakādisikkhāpadavaṇṇanā

Bhikkhunī saṅghaṃ na bhindatīti kammaṃ, uddeso cāti dvīhi bhedo, so tāya saddhiṃ natthīti bhikkhunī saṅghaṃ na bhindati. Na kevalaṃ parivāsābhāvoyevāti āha ‘‘chādanapaccayāpī’’tiādi. Ettha ca ‘‘chādanapaccayāpi na dukkaṭaṃ āpajjatī’’ti pāṭho daṭṭhabbo, chādanapaccayāpi dukkaṭaṃ na āpajjatīti attho. Evañca katvā –

‘‘Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481) –

Ettha bhikkhuninisedho upapanno hoti. Yesu pana potthakesu ‘‘chādanapaccayā pana dukkaṭaṃ āpajjatī’’ti vinā na-kāraṃ pāṭho dissati, so pamādalekhoti daṭṭhabbaṃ. Tasmāti yasmā parivāso nāma natthi, tasmā. Attano sīmaṃ sodhetvā vihārasīmāya vāti vihāre baddhasīmameva sandhāya vuttaṃ. Sodhetuṃ asakkontīhīti vihārasīmaṃ sodhetuṃ asakkontīhi.

Mukhamattanidassananti pavesopāyamattanidassanaṃ. Etthāha – atha kasmā yathā bhikkhumānattakathāya ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa vihārassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkammā’’ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, evamavatvā ‘‘gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā’’ti idha vuttanti? Tatra ceke vadanti ‘‘bhikkhūnaṃ vuttappakāraṃ padesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati, tasmā evaṃ vutta’’nti. Apare pana bhaṇanti ‘‘bhikkhūnampi gāme na vaṭṭati, bhikkhuvihāro nāma pubbeyeva gāmūpacāraṃ atikkamitvā tiṭṭhati, tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ pana vihāro gāmeyeva, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānātthaṃ natthī’’ti. Vīmaṃsitvā yañcettha yujjati, taṃ gahetabbaṃ.

Tato paṭṭhāyāti ārocitakālato paṭṭhāya.

Saṅghabhedakādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe saṅghādisesavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ

1. Pattavaggo

1. Pattasannicayasikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.

2. Akālacīvarasikkhāpadavaṇṇanā

Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya attanā laddhaṃ, tameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labbhati. Tenāha ‘‘nissaṭṭha’’ntiādi. Tattha nissaṭṭhaṃ paṭilabhitvāpīti ‘‘ayyāya, dammī’’ti evaṃ nissaṭṭhaṃ paṭilabhitvāpi. Yathādāneyeva upanetabbanti yathā dāyakehi dinnaṃ, tatheva upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvaraparivattanasikkhāpadavaṇṇanā

Metanti me etaṃ. Sakasaññāya gahitattā pācittiyañceva dukkaṭañca vuttaṃ, itarathā bhaṇḍagghena kāretabbaṃ.

Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.

4. Aññaviññāpanasikkhāpadavaṇṇanā

Paṭilābhenāti paṭhamaviññattito ūnatarassāpi aññassa paṭilābhena.

Tasmiṃ appahonte puna taññevāti yaṃ paṭhamaṃ viññattaṃ, thokattā tasmiṃ appahonte puna taññeva viññāpentiyāti attho. Aññenapi atthe satī ti paṭhamaṃ viññattito aññenapi atthe sati. Tena saddhiṃ aññañcāti yaṃ paṭhamaṃ viññattaṃ, tena saddhiṃ aññañca. Kiṃ vuttaṃ hoti? Sace paṭhamaṃ sappi viññattaṃ, ‘‘yamakaṃ pacitabba’’nti ca vejjena vuttattā telenāpi attho hoti. Tato ‘‘telenāpi me attho’’ti evamādinā aññañca viññāpentiyāti vuttaṃ hoti. Ānisaṃsaṃ dassetvāti ‘‘sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena dviguṇaṃ telaṃ labbhati, telenāpi ca idaṃ kiccaṃ nippajjati, tasmā telaṃ āharā’’ti evaṃ ānisaṃsaṃ dassetvā.

Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Aññacetāpanasikkhāpadavaṇṇanā

Tato aññaṃ cetāpeyyāti paṭhamaṃ cetāpitato yaṃ kiñci aññaṃ cetāpeyya.

Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā

Aññassatthāya dinnenāti yaṃ cetāpeti, tato aññassatthāya dinnena. Aññuddisikenāti purimassevatthadīpanaṃ.

Sesakaṃ upanentiyāti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upanentiyā. Sāmike apaloketvāti dāyake āpucchitvā. Evarūpāsū āpadāsu upanentīnanti evarūpesu upaddavesu aññassa yassa kassaci atthāya upanentīnaṃ.

Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā

Na kevalaṃ teneva parikkhārenāti āha ‘‘sayaṃ yācitakenāpī’’ti. Vuttañhetaṃ pāḷiyaṃ ‘‘bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū’’ti (pāci. 763). Mātikāyaṃ pana gamyamānattā pi-saddo nappayutto. Gamyamānatthassa hi saddassa payogaṃ pati kāmacāroti yutti.

Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

8-9-10. Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā

Aṭṭhamanavamadasamāni uttānatthāneva.

Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo paṭhamo.

2. Cīvaravaggo

11. Garupāvuraṇasikkhāpadavaṇṇanā

Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne ‘‘vadethāyye, yenattho’’ti (sārattha. ṭī. pācittiya 3.784) vuttāya catukkaṃsaparamaṃ viññāpetabbanti paricchedaṃ dassetīti veditabbaṃ. Teneva ‘‘cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena ‘vadethāyye, yenattho’ti vuttāya viññāpetabba’’nti vuttaṃ. Rājānanti pasenadikosalarājānaṃ.

Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

12. Lahupāvuraṇasikkhāpadavaṇṇanā

Dutiyaṃ uttānatthameva.

Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo dutiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Lasuṇasikkhāpadavaṇṇanā

‘‘Lasuṇa’’nti kiñcāpi avisesena vuttaṃ, tathāpi magadhesu jātaṃ lasuṇameva idhādhippetaṃ, tampi bhaṇḍikalasuṇamevāti āha magadharaṭṭhe jāta’’ntiādi.

Bhaṇḍikalasuṇanti poṭṭalikalasuṇameva, sampuṇṇamiñjānametaṃ adhivacanaṃ. Tenāha ‘‘na ekadvitimiñjaka’’nti. Ajjhohāre ajjhohāreti (pāci. aṭṭha. 795) ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhañjitvā ekekamiñjakaṃ khādantiyā pana payogagaṇanāya pācittiyāni.

Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānāttaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti, bhañjanako lohitavaṇṇo, haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana ‘‘palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka’’nti (pāci. aṭṭha. 797) vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati. Badarasāḷavaṃ (sārattha. ṭī. pācittiya 3.793-797) nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.

Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Sambādhalomasikkhāpadavaṇṇanā

‘‘Paṭicchannokāse’’ti etassa vibhāgadassanatthaṃ ‘‘upakacchakesu ca muttakaraṇe cāti attho’’ti vuttaṃ.

Ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. ‘‘Bhikkhussa ettha ca lasuṇe ca dukkaṭa’’nti (vajira. ṭī. pācittiya 800) porāṇā.

Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.

3. Talaghātakasikkhāpadavaṇṇanā

Talaghātaketi matthake pahāradāne, tañca kho talaṃ ‘‘muttakaraṇe pahāraṃ detī’’ti (pāci. 804) padabhājaniyaṃvuttattā ‘‘muttakaraṇassā’’ti viññāyatīti āha ‘‘muttakaraṇassa talaghātane’’ti. Purimanayeneva sāṇattikanti attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ.

Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.

4. Jatumaṭṭhakasikkhāpadavaṇṇanā

Vatthuvasenetaṃ vuttanti ‘‘jatumaṭṭhake’’ti etaṃ nidānavasena uppannassa vatthuno vaseneva vuttaṃ. Yaṃ kiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha ‘‘kāmarāgena panā’’tiādi.

Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.

5. Udakasuddhikasikkhāpadavaṇṇanā

Ādātabbanti pavesetabbaṃ. Aggapabbanti kesaggamattampi aggapabbaṃ. Tatiyaṃ pabbaṃ pavesetīti kesaggamattampi tatiyaṃ pabbaṃ paveseti. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 812) ‘‘gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiya’’nti.

Atigambhīraṃ udakasuddhikaṃ ādiyanavatthusminti atianto pavesetvā udakadhovanakaraṇavatthusmiṃ. Udakasuddhipaccayena (sārattha. ṭī. pācittiya 3.812) pana satipi phassassādiyane yathāvuttaparicchede anāpatti.

Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.

6. Upatiṭṭhanasikkhāpadavaṇṇanā

Takkādīsu vā aññatarenāti takkadadhimatthurasakhīrādīsu aññatarena. Yāya kāyaci bījaniyāti antamaso cīvarakaṇṇaṃ upādāya yāya kāyaci bījaniyā.

Imaṃ pivathāti imaṃ pānīyaṃ vā sūpādiṃ vā pivatha. Iminā bījathāti iminā tālavaṇṭena bījatha. Dāpentiyāti aññena ubhayampi dāpentiyā.

Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.

7. Āmakadhaññasikkhāpadavaṇṇanā

Tasmāti yasmā viññatti ceva bhojanañca pamāṇaṃ, tasmā. Na kevalañcettha paṭiggahaṇeyeva dukkaṭaṃ hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbappayogesu dukkaṭānīti āha ‘‘paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭānī’’ti.

Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā

Tirokuṭṭeti gharakuṭṭassa parabhāge. Tiropākāreti parikkhepapākārassa tirobhāge, te ca kho kuṭṭapākārā iṭṭhakasiladārūnaṃ vasena tippakārāti āha ‘‘yassa kassaci kuṭṭassa vā pākārassa vā parato’’ti. Sabbānipetāni ekato chaḍḍentiyāti etāni cattāripi vatthūni ekato chaḍḍentiyā. Pāṭekkaṃ pana chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo.

Bhikkhussa dukkaṭanti bhikkhussa sabbattha dukkaṭaṃ.

Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā

Bhikkhuniyāpīti pi-saddena bhikkhuṃ samuccinoti. Anikkhittabījesu (pāci. aṭṭha. 830) pana khettesu koṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭatiyeva. Chaḍḍitakhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana ‘‘lāyitampi pubbaṇṇādi puna uṭṭhahissatī’’ti rakkhanti, tattha yathāvatthukameva. Sāmike apaloketvāti ettha khettapālakā, ārāmādigopakā ca sāmikāva. Iminā ca saṅghasantake bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Bhikkhunīnaṃ pana attano santake bhikkhusantake vuttanayeneva vaṭṭatīti dasseti, evaṃ santepi sāruppavasena kātabbaṃ.

Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

10. Naccagītasikkhāpadavaṇṇanā

Naccanti naṭādayo vā naccantu, soṇḍā vā antamaso morasuvamakkaṭādayopi, sabbametaṃ naccameva. Tenāha ‘‘naccanti antamaso moranaccampī’’ti. Gītanti naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā, antamaso ‘‘dantagītampi gāyissāmā’’ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva. Tenāha ‘‘gītanti antamaso dhammabhāṇakagītampī’’ti. Tattha dhammabhāṇakagītaṃ nāma asaññatabhikkhūnaṃ taṃ taṃ vattaṃ bhinditvā atidīghaṃ katvā gītassarena dhammabhaṇanaṃ, tampi neva bhikkhuno, na bhikkhunīnaṃ vaṭṭati. Tathā hi vuttaṃ paramatthajotikāya khuddakaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito pana dhammo na vaṭṭatī’’ti. Tasmā dhammaṃ bhaṇantena jātakavattādiṃ taṃ taṃ vattaṃ avināsetvā caturassena (cūḷava. aṭṭha. 249) vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Vāditanti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbamevetaṃ vāditameva. Tenāha ‘‘vāditanti antamaso udakabherivādita’’nti. Yaṃ pana niṭṭhubhantī vā sāsaṅke vā ṭhitā accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanāya’’icceva vuttanti āha ‘‘etesu yaṃ kiñci dassanāya gacchantiyā’’ti. Yattha ṭhitāti evaṃ gantvā yasmiṃ padese ṭhitā.

Nanu ca sayaṃnaccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, atha kathaṃ gahetabbanti āha ‘‘sabbaaṭṭhakathāsu vutta’’nti, iminā pāḷiyaṃ avuttepi aṭṭhakathāpamāṇena gahetabbanti dasseti. Samuṭṭhānādīni eḷakalomasadisānīti pana mātikāgatapācittiyasseva vasena vuttaṃ, sabbesaṃ vasena pana chasamuṭṭhānanti gahetabbaṃ. ‘‘Ārāme ṭhatvā’’ti idaṃ nidassanamattaṃ sesairiyāpathehi yuttāya passantiyā anāpattiyā icchitabbattā. Itarathā hi nisinnāpi passituṃ na labheyya. ‘‘Passissāmī’’ti vihārato vihāraṃ gacchantiyā āpattiyeva. Āsanasālāya nisinnā passati, anāpatti, ‘‘passissāmī’’ti uṭṭhahitvā gacchantiyā āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passantiyāpi āpattiyeva. Bhikkhussāpi eseva nayo, āpattibhedova nānaṃ.

Naccagītasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

1. Rattandhakārasikkhāpadavaṇṇanā

Arahopekkhāyāti narahoassādāpekkhāya. Aññavihitāyāti rahoassādato aññavihitāva hutvā ñātiṃ vā pucchantiyā, dāne vā pūjāya vā mantentiyā.

Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.

2-3. Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā

Dutiyatatiyāni uttānatthāneva.

Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyikauyyojanasikkhāpadavaṇṇanā

‘‘Purimanayenevā’’ti iminā ‘‘santiṭṭheyya vāti hatthapāse ṭhitamattāya pācittiyaṃ, sallapeyya vāti tattha ṭhatvā gehasikakathaṃ kathentiyāpi pācittiyameva, nikaṇṇikaṃ vā jappeyyāti kaṇṇamūle jappentiyāpi pācittiyamevā’’ti imaṃ nayaṃ dasseti.

Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.

5. Anāpucchāpakkamanasikkhāpadavaṇṇanā

Āsīdanti etthāti āsananti āha ‘‘pallaṅkassokāsabhūte’’ti, ūrubaddhāsanassa okāseti attho. Anovassakanti nibbakokāsaṃ. Ajjhokāse upacāranti ajjhokāse nisīditvā dvādasahatthappamāṇaṃ padesaṃ. Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi vā uṭṭhito hoti, coro vā, evarūpe upaddave anāpucchā pakkamati, anāpatti.

Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anāpucchāabhinisīdanasikkhāpadavaṇṇanā

Dhuvapaññatteti bhikkhunīnaṃ atthāya niccapaññatte.

Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.

7. Anāpucchāsantharaṇasikkhāpadavaṇṇanā

Kulānīti kulassa gharāni.

Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.

8. Paraujjhāpanakasikkhāpadavaṇṇanā

Aṭṭhamaṃ uttānatthameva.

Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paraabhisapanasikkhāpadavaṇṇanā

Manussadobhaggena vāti ‘‘kāṇā homi, kuṇī homi, itarā vā īdisā hotū’’tiādinā manussavirūpabhāvena. Atthadhammaanusāsanipurekkhārānanti ettha atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti ‘‘idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī’’ti (pāci. aṭṭha. 878) evaṃ anusāsaniyaṃ ṭhatvā vadantiyā.

Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.

10. Rodanasikkhāpadavaṇṇanā

Dasamaṃ uttānatthameva.

Rodanasikkhāpadavaṇṇanā niṭṭhitā.

Rattandhakāravaggo dutiyo.

3. Naggavaggo

1-2. Naggādisikkhāpadavaṇṇanā

Idanti idaṃ udakasāṭikacīvaraṃ.

Dutiyaṃ uttānatthameva.

Naggādisikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvarasibbanasikkhāpadavaṇṇanā

Visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti dhure nikkhittamatte, dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

4. Saṅghāṭicārasikkhāpadavaṇṇanā

‘‘Idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretunti evarūpāsu āpadāsū’’ti ettha pāṭho. So pana kākapadasañjanitamohehi lekhakehi uparisikkhāpade likhito. Kiñcāpi tattha likhito, ettheva pana daṭṭhabbo.

Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarasaṅkamanīyasikkhāpadavaṇṇanā

Āpadāsu vā dhāretīti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsū āpadāsu dhāreti, anāpatti.

Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.

6. Gaṇacīvarasikkhāpadavaṇṇanā

Aññasmiṃ parikkhāreti yattha katthaci thālakādīnaṃ vā sappitelādīnaṃ vā aññatarasmiṃ. ‘‘Samagghakāle dassathā’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyāti ‘‘kittakaṃ agghanakaṃ dātukāmatthā’’ti pucchitvā (pāci. aṭṭha. 909) ‘‘ettakaṃ nāmā’’ti vutte ‘‘āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āhaṭe samagghaṃ bhavissati, tasmiṃ kāle dassathā’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā.

Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

7-10. Paṭibāhanādisikkhāpadavaṇṇanā

Ānisaṃsaṃ dassetvā paṭibāhantiyāti ‘‘ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmā’’ti (pāci. aṭṭha. 915) evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Aṭṭhamanavamāni uttānatthāneva.

Sesanti ‘‘dhammike vematikāyā’’tiādikaṃ avasesaṃ. Tattha ānisaṃsaṃ dassetvā paṭibāhantiyāti ‘‘bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābho’’ti (pāci. aṭṭha. 931) evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Paṭibāhanādisikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1-3. Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Vavatthānaṃ dassetvāti (pāci. aṭṭha. 940) majjhe kāsāyaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho.

Tatiyaṃ uttānatthameva.

Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā niṭṭhitā.

4-9. Naupaṭṭhāpanādisikkhāpadavaṇṇanā

Pariyesitvā alabhantiyāti aññaṃ upaṭṭhāyikaṃ alabhantiyā. Gilānāyāti sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati.

Pañcamachaṭṭhasattama aṭṭhamanavamāni uttānatthāneva.

Naupaṭṭhāpanādisikkhāpadavaṇṇanā niṭṭhitā.

10. Cārikanapakkamanasikkhāpadavaṇṇanā

Dhure nikkhittamatteti sace dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Antarāye satīti dasavidhesu antarāyesu aññatarasmiṃ sati. ‘‘Gacchissāmī’’ti nikkhantā, nadī vā pūrā, vanadāho vā āgato, corā vā magge honti, megho vā uṭṭhahati, nivattituṃ vaṭṭati.

Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Rājāgārasikkhāpadavaṇṇanā

Kīḷanacittasālanti na raññova kīḷanacittasālaṃ, atha kho yesaṃ kesañci manussānaṃ kīḷanatthaṃ yattha katthaci katasālaṃ. Esa nayo ‘‘kīḷanaupavana’’ntiādīsupi. Yathāha ‘‘rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hotī’’tiādiko (pāci. 979) vitthāro. Tattha kīḷanaupavananti kīḷanatthaṃ antonagare kataṃ ārāmaṃ. Kīḷanuyyānanti tatheva bahinagare kataṃ uyyānaṃ.

Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.

2. Āsandiparibhuñjanasikkhāpadavaṇṇanā

Atikkantappamāṇāti aṭṭhaṅgulato atikkantappamāṇapādakā. Vuttoti padabhājaniyaṃ vutto. ‘‘Akappiyarūpākulo akappiyamañco pallaṅko’’ti (sārattha. ṭī. mahāvagga 3.254) sārasamāsācariyo.

Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.

3. Suttakantanasikkhāpadavaṇṇanā

Ujjavujjaveti uggiritvā uggiritvā veṭhane. Kantitasuttaṃ kantantiyāti dasikasuttādiṃ saṅghāṭetvā kantantiyā, dukkantitaṃ vā paṭikantantiyā.

Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.

4. Gihiveyyāvaccasikkhāpadavaṇṇanā

Attano veyyāvaccakarassa cāti sacepi mātāpitaro āgacchanti, yaṃ kiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvā yaṃ kiñci vā pacituṃ vaṭṭati.

Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Adhikaraṇādisikkhāpadavaṇṇanā

Anantarāyikinīti dasavidhesu antarāyesu ekenāpi anantarāyikinī. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.

Chaṭṭhaṃ uttānatthameva.

Adhikaraṇādisikkhāpadavaṇṇanā niṭṭhitā.

7. Āvasathacīvarasikkhāpadavaṇṇanā

Āpadāsūti mahagghacīvaraṃ sarīrato mocetvā suppaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti.

Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.

8. Āvasathavihārasikkhāpadavaṇṇanā

Kavāṭabaddhavihāranti dvārabaddhavihāraṃ. Gilānāyāti vacībhedaṃ kātuṃ asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu.

Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.

9. Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā

Hatthiādīsupi (sārattha. ṭī. pācittiya 3.1015) sippasaddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu mantasaddo. Tattha tharūti khaggamuṭṭhi. Āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khilanamanto nāma dārusārakhilaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto. Agadappayogo nāma visayojanaṃ.

Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.

10. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Lekheti likhasippe. Dhāraṇāya vāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Nāgamaṇḍalādiketi ettha nāgamaṇḍalaṃ nāma sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1-2. Ārāmapavisanādisikkhāpadavaṇṇanā

Sīsānulokikāyāti sīsaṃ anulokentiyā. Yattha vā bhikkhuniyo sannipatitāti yattha bhikkhuniyo paṭhamataraṃ sajjhāyanacetiyavandanādiatthaṃ sannipatitā. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati.

Dutiyaṃ uttānatthameva.

Ārāmapavisanādisikkhāpadavaṇṇanā niṭṭhitā.

3-4. Gaṇaparibhāsanādisikkhāpadavaṇṇanā

Sesanti ‘‘atthadhammaanusāsanipurekkhārāyā’’tiādikaṃ avasesaṃ. Tattha anusāsanipurekkhārāyāti ‘‘idānipi tvaṃ bālā abyattā’’tiādinā (pāci. aṭṭha. 1036) nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti.

Catutthaṃ uttānatthameva.

Gaṇaparibhāsanādisikkhāpadavaṇṇanā niṭṭhitā.

5. Kulamaccharinīsikkhāpadavaṇṇanā

Kule maccharo kulamaccharoti purimasmiṃ pakkhe sakatthe inīpaccayo, taṃ kulaṃ assaddhaṃ appasannanti kulassa aguṇaṃ, ayasaṃ vā bhāsantiyāti attho. Bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti ‘‘bhikkhuniyo dussīlā pāpadhammā’’ti (pāci. aṭṭha. 1043) bhikkhunīnaṃ aguṇaṃ, ayasaṃ vā bhāsantiyā.

Santaṃyeva ādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃyeva aguṇaṃ.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6-8. Abhikkhukāvāsādisikkhāpadavaṇṇanā

Samantapāsādikāyaṃ vuttoti samantapāsādikāya ovādavaggassa paṭhamasikkhāpade (pāci. aṭṭha. 144) vutto.

Sattamaṭṭhamāni uttānatthāneva.

Abhikkhukāvāsādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ovādūpasaṅkamanādisikkhāpadavaṇṇanā

Uposathassa pucchanaṃ uposathapucchā, sāvakapaccayaṃ, rassattañca katvā ‘‘uposathapucchaka’’nti vuttāti āha ‘‘uposathapucchana’’nti. Ovādatthāyāti ovādayācanatthāya.

Dasamaṃ uttānatthameva.

Ovādūpasaṅkamanādisikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1-2. Gabbhinīādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Thane bhavaṃ thaññaṃ, khīraṃ. Yaṃ pāyetīti yaṃ dārakaṃ pāyeti.

Gabbhinīādisikkhāpadavaṇṇanā niṭṭhitā.

3. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Padabhājane vuttanayenāti ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti (pāci. 1079) padabhājanasamīpe aṭṭhuppattiyaṃ vuttanayena. Imā pana cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Dutiyasikkhamānādisikkhāpadavaṇṇanā

Padabhājane vuttā upasampadāsammuti na dinnā hotīti padabhājanasamīpe aṭṭhuppattiyaṃ vuttā upasampadāsammuti ñattidutiyāya kammavācāya na dinnā hoti.

Pañcamaṃ uttānatthameva.

Dutiyasikkhamānādisikkhāpadavaṇṇanā niṭṭhitā.

6-10. Dutiyagihigatādisikkhāpadavaṇṇanā

Dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.

Sattamaaṭṭhamanavamadasamāni uttānatthāneva.

Dutiyagihigatādisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinīvaggo sattamo.

8. Kumāribhūtavaggo

1-5. Paṭhamakumāribhūtādisikkhāpadavaṇṇanā

Sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge vuttā dve sikkhamānā. ‘‘Sikkhamānā’’icceva vattabbāti sammutikammādīsu evaṃ vattabbā. ‘‘Gihigatā’’ti vā ‘‘kumāribhūtā’’ti vā na vattabbāti sace vadanti, kammaṃ kuppatīti adhippāyo.

Catutthapañcamāni uttānatthāneva.

Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.

6-8. Khīyanadhammādisikkhāpadavaṇṇanā

Vuṭṭhāpanasammutiyā yācitāyāti upasampadāsammutiyā yācitāya.

Sattamaṭṭhamāni uttānatthāneva.

Khīyanadhammādisikkhāpadavaṇṇanā niṭṭhitā.

9. Sokāvāsasikkhāpadavaṇṇanā

Āgacchamānāti āgacchantī.

Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Ananuññātasikkhāpadavaṇṇanā

Tesaṃ atthibhāvaṃ ajānantiyāti (pāci. aṭṭha. 1163) tesaṃ mātādīnaṃ atthibhāvaṃ ajānantiyā. Ananuññātasamuṭṭhānanti yaṃ vācato, kāyavācato, vācācittato, kāyavācācittato ca samuṭṭhāti, taṃ ananuññātasamuṭṭhānaṃ. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā ‘‘pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā’’ti upasampādeti, evaṃ vācato samuṭṭhāti. ‘‘Upassayato uṭṭhāya upasampādessāmī’’ti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsu ṭhānesu paṇṇattiṃ jānitvā vītikkamaṃ karontiyā vācācittato, kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ.

Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.

11. Pārivāsikasikkhāpadavaṇṇanā

Dāruṇanti pāpaṃ. Patimānentanti olokentaṃ.

Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.

12. Anuvassasikkhāpadavaṇṇanā

Ekantarikanti ekena vassena antarikaṃ katvā.

Anuvassasikkhāpadavaṇṇanā niṭṭhitā.

13. Ekavassasikkhāpadavaṇṇanā

Mātikāyaṃ ekaṃ vassaṃ dveti ekantarike ekekasmiṃ saṃvacchare dve. Ekantarikaṃ vuṭṭhāpentiyāti imasmiṃ vasse ekaṃ, puna ekantarikaṃ ekanti dve vuṭṭhāpentiyā anāpatti.

Ekavassasikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1-2. Chattupāhanādisikkhāpadavaṇṇanā

Vuttalakkhaṇaṃ chattanti ‘‘chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ, salākabaddha’’nti (pāci. 1181) evaṃ padabhājane vuttalakkhaṇaṃ chattaṃ. Tādisaṃ ṭhānaṃ patvāti gacchakaddamādīsu taṃ taṃ ṭhānaṃ patvā.

Chattassevāti kaddamādīni patvā upāhanā omuñcitvā chattasseva dhāraṇaṃ. Upāhanānaṃyeva vāti gacchādīni disvā chattaṃ apanāmetvā upāhanānaṃyeva dhāraṇaṃ.

Dutiyaṃ uttānatthameva.

Chattupāhanādisikkhāpadavaṇṇanā niṭṭhitā.

3-5. Saṅghāṇiādisikkhāpadavaṇṇanā

Saṅghāṇinti kaṭiyaṃ anubhavitabbaṃ ābharaṇaṃ. Tenāha ‘‘yaṃ kiñci kaṭūpaga’’nti.

Catutthapañcamāni uttānatthāneva.

Saṅghāṇiādisikkhāpadavaṇṇanā niṭṭhitā.

6. Vāsitakasikkhāpadavaṇṇanā

Gandhavāsitakenāti gandhaparibhāvitena.

Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.

7-10. Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā

Gilānāyāti (pāci. aṭṭha. 1208) antamaso maggagamanaparissamenāpi ābādhikāya. Āpadāsūti corabhayādinā sarīrakampanādīsu.

Aṭṭhamanavamadasamesu kiñci vattabbaṃ natthi.

Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.

11. Anāpucchāsikkhāpadavaṇṇanā

Upacāraṃ sandhāyāti samantā dvādasahatthūpacāraṃ sandhāya.

Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.

12. Pañhāpucchanasikkhāpadavaṇṇanā

Anodissāti ‘‘amukasmiṃ nāma ṭhāne pucchāmī’’ti evaṃ aniyametvā kevalaṃ ‘‘pucchitabbaṃ atthi, pucchāmi, ayyā’’ti evaṃ vatvā.

Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.

13. Asaṃkaccikasikkhāpadavaṇṇanā

Parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vāti ettha parikkhittassa gāmassa parikkhepaṃ atikkamantiyā vā aparikkhittassa gāmassa upacāraṃ okkamantiyā vāti yathākkamaṃ sambandho veditabbo. Āpadāsūti mahagghaṃ saṃkaccikaṃ pārupitvā gacchantiyā upaddavo uppajjati, evarūpāsu āpadāsu.

Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pācittiyavaṇṇanā niṭṭhitā.

Asādhāraṇasamuṭṭhānavaṇṇanā

Acittakānīti (sārattha. ṭī. pācittiya 3.1214) ‘‘nacca’’ntiādinā ajānitvā dassanādiṃ karontiyā āpattisambhavato vatthuajānanacittena acittakāni. Lokavajjānīti ‘‘nacca’’ntiādinā jānitvā dassanādiṃ karontiyā akusaleneva āpajjanato lokavajjāni. Tenāha ‘‘ayaṃ panettha adhippāyo’’tiādi sacittakānīti ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇeyeva āpattisambhavato sacittakāni. Upasampadādīnaṃ ekantākusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggaheṭṭhā vatthujānanājānanatāya gahetabba’’nti vadanti.

Asādhāraṇasamuṭṭhānavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ

2. Telaviññāpanādisikkhāpadavaṇṇanā

Pāḷiyaṃ anāgatesu pana aṭṭhasupīti pāḷimuttakesu sappiādīsu aṭṭhasupi.

Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pāṭidesanīyavaṇṇanā niṭṭhitā.

1. Parimaṇḍalādisikkhāpadavaṇṇanā

Sekhiyāni cevāti pañcasattati sekhiyāni ceva. ‘‘Bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbā’’ti iminā yasmā tādisaṃyevettha atthavinicchayaṃ vidū vadanti, tasmā visuṃ tesaṃ atthavaṇṇanā na vuttā. Tattha yā vuttā, sā idhāpi vuttāyevāti dasseti.

Parimaṇḍalādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Yaṃ pātimokkhassa vaṇṇanaṃ ārabhinti sambandho. ‘‘Mahāvihāravāsīna’’nti idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ, mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vāti ca. Pāḷiyatthañca kevalanti sakalaṃ pāḷiatthañca, ubhatovibhaṅgañcāti vuttaṃ hoti. Etthāti etissaṃ kaṅkhāvitaraṇiyaṃ. Yasmā na hi atthīti sambandho. Yanti yaṃ padaṃ. Sīhaḷaṭṭhakathānayanti sīhaḷamātikaṭṭhakathānayaṃ. Aṭṭhakathāsāranti sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ, atha vā vinayaṭṭhakathāsu atthasāraṃ. Tenetaṃ dasseti – sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ kaṅkhāvitaraṇiṃ karonto vinayaṭṭhakathāsupi idha vinicchaye yogakkhamaṃ atthasāraṃ ādāyeva akāsinti.

Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento ‘‘yathā ca niṭṭhaṃ sampattā’’tiādigāthādvayamāha. Kalyāṇanissitāti kusalanissitā. Sabbasattānanti kāmāvacarādibhedānaṃ sabbesaṃ sattānaṃ.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

1.

Laṅkissaro yo vijitārirājo;

Rājā parakkantabhujo yasassī;

Tidhāgataṃ sīhaḷamekarajjaṃ;

Akā nikāyañca tathā samaggaṃ.

2.

Pure pulatthimhi vare purānaṃ;

Majjhamhi nānāratanākarānaṃ;

Anantasampattibharābhirāme;

Varācaluttaṅgagharābhirāme.

3.

Abhejjapākārasugopurasmiṃ;

Nirākulānekakulākulasmiṃ;

Munindadāṭhaṅkuravāsabhūte;

Yo locanānandavahe vasanto.

4.

Suphullitabbhoruhasādusīta

Pasannanīrehi jalāsayehi;

Supupphitānekakadambajambu-

Punnāganāgādihi vābhiramme.

5.

Sudhāvadātehi manoharehi;

Pākārapantīhi ca gopurehi;

Vikiṇṇamuttāphalasannibhehi;

Vilokanīyehi sudhātalehi.

6.

Katvāna pāsādasahassaramme;

Tahiṃ tahiṃ pītikare vihāre;

Mahādayo jetavanādayopi;

Susaṃyamānaṃ yatinaṃ adāsi.

7.

Yo sādubhūtaṃ catupaccayañca;

Guṇappasanno samaṇesu tesu;

Niccaṃ mahoghaṃ viya vattayanto;

Yojeti te ganthavipassanāsu.

8.

Kāritesu vihāresu, tena tesu yasassinā;

Rammo yo pacchimārāmo, pupphārāmādisobhito.

9.

Pariveṇamhi nāmena, tahiṃ coḷakulantike;

Pāsāde dassanīyamhi, vasanto karuṇāparo.

10.

Sisso sasīkarasvaccha-sīlācārassa dhīmato;

Sāriputtamahāthera-mahāsāmissa tādino.

11.

Dhīrānekaguṇoghena, therena sucivuttinā;

Vinayaṭṭhitikāmena, sumedhenābhiyācito.

12.

So buddhanāgattherohaṃ, bhikkhūnaṃ paramaṃ hitaṃ;

Mahāvihāravāsīnaṃ, yatīnaṃ samayānugaṃ.

13.

Vinayatthādimañjūsaṃ, līnatthassa pakāsaniṃ;

Mātikaṭṭhakathāyemaṃ, akāsiṃ sādhu vaṇṇanaṃ.

14.

Sāyaṃ subodhā budhavaṇṇanīyā;

Saṃvaṇṇanā sattasahassamattā;

Nirākarontī vinayamhi mohaṃ;

Tamaṃ carantī sasi kheva bhātu.

15.

Ākaṅkhamānena paratthamiṭṭhaṃ;

Mahatthasāraṃ suvinicchayañca;

Saṃvaṇṇanaṃ sādhu pakubbatā yaṃ;

Citaṃ mayā puññamanappabhūtaṃ.

16.

Puññena tenācitadānasīla-

Mayādinānekavidhena ceva;

Sattā anīghā sukhino averā;

Pappontu sabbe sugatiṃ sivañca.

17.

Saddhiṃ yathopaddavamantarena;

Gatā hi līnatthapadīpanīyaṃ;

Tathā janānaṃ api dhammayuttā;

Manorathā siddhimupentu niccaṃ.

18.

Kāle pavassantu sadā payodā;

Dhammena pālentu mahiṃ mahindā;

Sattā pasannā ratanattayasmiṃ;

Dānādipuññābhiratā bhavantūti.

Vinayatthamañjūsā līnatthappakāsanīnāmikākaṅkhāvitaraṇīabhinavaṭīkā niṭṭhitā.