Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakapāḷi (dutiyo bhāgo)

6. Saṅkhārayamakaṃ

1. Paṇṇattivāro

(Ka) uddeso

1. Tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro. Ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro.

1. Padasodhanavāro

(Ka) anulomaṃ

2. (Ka) kāyo kāyasaṅkhāro?

(Kha) kāyasaṅkhāro kāyo?

(Ka) vacī vacīsaṅkhāro?

(Kha) vacīsaṅkhāro vacī?

(Ka) cittaṃ cittasaṅkhāro?

(Kha) cittasaṅkhāro cittaṃ?

(Kha) paccanīkaṃ

3. (Ka) na kāyo na kāyasaṅkhāro?

(Kha) na kāyasaṅkhāro na kāyo?

(Ka) na vacī na vacīsaṅkhāro?

(Kha) na vacīsaṅkhāro na vacī?

(Ka) na cittaṃ na cittasaṅkhāro?

(Kha) na cittasaṅkhāro na cittaṃ?

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

4. (Ka) kāyo kāyasaṅkhāro?

(Kha) saṅkhārā vacīsaṅkhāro?

(Ka) kāyo kāyasaṅkhāro?

(Kha) saṅkhārā cittasaṅkhāro?

(Ka) vacī vacīsaṅkhāro?

(Kha) saṅkhārā kāyasaṅkhāro?

(Ka) vacī vacīsaṅkhāro?

(Kha) saṅkhārā cittasaṅkhāro?

(Ka) cittaṃ cittasaṅkhāro?

(Kha) saṅkhārā kāyasaṅkhāro?

(Ka) cittaṃ cittasaṅkhāro?

(Kha) saṅkhārā vacīsaṅkhāro?

(Kha) paccanīkaṃ

5. (Ka) na kāyo na kāyasaṅkhāro?

(Kha) na saṅkhārā na vacīsaṅkhāro?

(Ka) na kāyo na kāyasaṅkhāro?

(Kha) na saṅkhārā na cittasaṅkhāro?

(Ka) na vacī na vacīsaṅkhāro?

(Kha) na saṅkhārā na kāyasaṅkhāro?

(Ka) na vacī na vacīsaṅkhāro?

(Kha) na saṅkhārā na cittasaṅkhāro?

(Ka) na cittaṃ na cittasaṅkhāro?

(Kha) na saṅkhārā na kāyasaṅkhāro?

(Ka) na cittaṃ na cittasaṅkhāro?

(Kha) na saṅkhārā na vacīsaṅkhāro?

3. Suddhasaṅkhāravāro

(Ka) anulomaṃ

6. (Ka) kāyasaṅkhāro vacīsaṅkhāro?

(Kha) vacīsaṅkhāro kāyasaṅkhāro?

(Ka) kāyasaṅkhāro cittasaṅkhāro?

(Kha) cittasaṅkhāro kāyasaṅkhāro?

(Ka) vacīsaṅkhāro cittasaṅkhāro?

(Kha) cittasaṅkhāro vacīsaṅkhāro?

(Kha) paccanīkaṃ

7. (Ka) na kāyasaṅkhāro na vacīsaṅkhāro?

(Kha) na vacīsaṅkhāro na kāyasaṅkhāro?

(Ka) na kāyasaṅkhāro na cittasaṅkhāro?

(Kha) na cittasaṅkhāro na kāyasaṅkhāro?

(Ka) na vacīsaṅkhāro na cittasaṅkhāro?

(Kha) na cittasaṅkhāro na vacīsaṅkhāro?

Paṇṇattiuddesavāro.

Paṇṇattivāro.

(Kha) niddeso

1. Padasodhanavāro

(Ka) anulomaṃ

8. (Ka) kāyo kāyasaṅkhāroti? No.

(Kha) kāyasaṅkhāro kāyoti? No.

(Ka) vacī vacīsaṅkhāroti? No.

(Kha) vacīsaṅkhāro vacīti? No.

(Ka) cittaṃ cittasaṅkhāroti? No.

(Kha) cittasaṅkhāro cittanti? No.

(Kha) paccanīkaṃ

9. (Ka) na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

(Kha) na kāyasaṅkhāro na kāyoti?

Kāyo na kāyasaṅkhāro, kāyo. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

(Ka) na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

(Kha) na vacīsaṅkhāro na vacīti?

Vacī na vacīsaṅkhāro, vacī. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

(Ka) na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

(Kha) na cittasaṅkhāro na cittanti?

Cittaṃ na cittasaṅkhāro, cittaṃ. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

2. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

10. (Ka) kāyo kāyasaṅkhāroti? No.

(Kha) saṅkhārā vacīsaṅkhāroti?

Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca. Avasesā saṅkhārā [avasesā saṅkhārā saṅkhārā (sī. syā. kaṃ.)] na vacīsaṅkhāro.

(Ka) kāyo kāyasaṅkhāroti? No.

(Kha) saṅkhārā cittasaṅkhāroti?

Cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca. Avasesā saṅkhārā na cittasaṅkhāro.

11. (Ka) vacī vacīsaṅkhāroti? No.

(Kha) saṅkhārā kāyasaṅkhāroti?

Kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca. Avasesā saṅkhārā na kāyasaṅkhāro.

(Ka) vacī vacīsaṅkhāroti? No.

(Kha) saṅkhārā cittasaṅkhāroti?

Cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca. Avasesā saṅkhārā na cittasaṅkhāro.

12. (Ka) cittaṃ cittasaṅkhāroti? No.

(Kha) saṅkhārā kāyasaṅkhāroti?

Kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca. Avasesā saṅkhārā na kāyasaṅkhāro.

(Ka) cittaṃ cittasaṅkhāroti? No.

(Kha) saṅkhārā vacīsaṅkhāroti?

Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca. Avasesā saṅkhārā na vacīsaṅkhāro.

(Kha) paccanīkaṃ

13. (Ka) na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

(Kha) na saṅkhārā na vacīsaṅkhāroti? Āmantā.

(Ka) na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

(Kha) na saṅkhārā na cittasaṅkhāroti? Āmantā.

14. (Ka) na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

(Kha) na saṅkhārā na kāyasaṅkhāroti? Āmantā.

(Ka) na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

(Kha) na saṅkhārā na cittasaṅkhāroti? Āmantā.

15. (Ka) na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

(Kha) na saṅkhārā na kāyasaṅkhāroti? Āmantā.

(Ka) na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

(Kha) na saṅkhārā na vacīsaṅkhāroti? Āmantā.

3. Suddhasaṅkhāravāro

(Ka) anulomaṃ

16. (Ka) kāyasaṅkhāro vacīsaṅkhāroti? No.

(Kha) vacīsaṅkhāro kāyasaṅkhāroti? No.

(Ka) kāyasaṅkhāro cittasaṅkhāroti? No.

(Kha) cittasaṅkhāro kāyasaṅkhāroti? No.

(Ka) vacīsaṅkhāro cittasaṅkhāroti? No.

(Kha) cittasaṅkhāro vacīsaṅkhāroti? No.

(Kha) paccanīkaṃ

17. (Ka) na kāyasaṅkhāro na vacīsaṅkhāroti?

Vacīsaṅkhāro na kāyasaṅkhāro, vacīsaṅkhāro. Kāyasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca vacīsaṅkhāro.

(Kha) na vacīsaṅkhāro na kāyasaṅkhāroti?

Kāyasaṅkhāro na vacīsaṅkhāro, kāyasaṅkhāro. Vacīsaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca kāyasaṅkhāro.

(Ka) na kāyasaṅkhāro na cittasaṅkhāroti?

Cittasaṅkhāro na kāyasaṅkhāro, cittasaṅkhāro. Kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca cittasaṅkhāro.

(Kha) na cittasaṅkhāro na kāyasaṅkhāroti?

Kāyasaṅkhāro na cittasaṅkhāro, kāyasaṅkhāro. Cittasaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca kāyasaṅkhāro.

18. (Ka) na vacīsaṅkhāro na cittasaṅkhāroti?

Cittasaṅkhāro na vacīsaṅkhāro, cittasaṅkhāro. Vacīsaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca cittasaṅkhāro.

(Kha) na cittasaṅkhāro na vacīsaṅkhāroti?

Vacīsaṅkhāro na cittasaṅkhāro, vacīsaṅkhāro. Cittasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca vacīsaṅkhāro.

Paṇṇattiniddesavāro.

2. Pavattivāro 1. uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

19. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatīti?

Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro uppajjati, no ca tesaṃ vacīsaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.

(Kha) yassa vā pana vacīsaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.

(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatīti?

Vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.

20. (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatīti?

Vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.

(Kha) anulomaokāso

21. (Ka) yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti?

Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.

(Kha) yattha vā pana vacīsaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti?

Rūpāvacare arūpāvacare tattha vacīsaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare tattha vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.

(Ka) yattha kāyasaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti? Āmantā.

(Kha) yattha vā pana cittasaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti?

Catutthajjhāne rūpāvacare arūpāvacare tattha cittasaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati. Paṭhamajjhāne dutiyajjhāne tatiyajjhāne kāmāvacare tattha cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.

22. (Ka) yattha vacīsaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti? Āmantā.

(Kha) yattha vā pana cittasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti?

Dutiyajjhāne tatiyajjhāne catutthajjhāne tattha cittasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati. Paṭhamajjhāne kāmāvacare rūpāvacare arūpāvacare tattha cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.

(Ga) anulomapuggalokāsā

23. Yassa yattha kāyasaṅkhāro uppajjati…pe….

(Yassakampi yassayatthakampi sadisaṃ.)

(Gha) paccanīkapuggalo

24. (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.

(Kha) yassa vā pana vacīsaṅkhāro nuppajjati tassa kāyasaṅkhāro nuppajjatīti?

Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati kāyasaṅkhāro ca nuppajjati.

(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjatīti?

Vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.

(Kha) yassa vā pana cittasaṅkhāro nuppajjati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.

25. (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjatīti?

Vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.

(Kha) yassa vā pana cittasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjatīti? Āmantā.

(Ṅa) paccanīkaokāso

26. (Ka) yattha kāyasaṅkhāro nuppajjati tattha vacīsaṅkhāro nuppajjatīti?

Rūpāvacare arūpāvacare tattha kāyasaṅkhāro nuppajjati, no ca tattha vacīsaṅkhāro nuppajjati. Catutthajjhāne asaññasatte tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.

(Kha) yattha vā pana vacīsaṅkhāro nuppajjati tattha kāyasaṅkhāro nuppajjatīti?

Dutiyajjhāne tatiyajjhāne tattha vacīsaṅkhāro nuppajjati, no ca tattha kāyasaṅkhāro nuppajjati. Catutthajjhāne asaññasatte tattha vacīsaṅkhāro ca nuppajjati kāyasaṅkhāro ca nuppajjati.

(Ka) yattha kāyasaṅkhāro nuppajjati tattha cittasaṅkhāro nuppajjatīti?

Catutthajjhāne rūpāvacare arūpāvacare tattha kāyasaṅkhāro nuppajjati, no ca tattha cittasaṅkhāro nuppajjati. Asaññasatte tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.

(Kha) yattha vā pana…pe…? Āmantā.

27. (Ka) yattha vacīsaṅkhāro nuppajjati tattha cittasaṅkhāro nuppajjatīti?

Dutiyajjhāne tatiyajjhāne catutthajjhāne tattha vacīsaṅkhāro nuppajjati, no ca tattha cittasaṅkhāro nuppajjati. Asaññasatte tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjati.

(Kha) yattha vā pana…pe…? Āmantā.

(Ca) paccanīkapuggalokāsā

28. (Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjati.

(Kha) yassa vā pana yattha…pe…? Āmantā.

(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ, yassayatthake nirodhasamāpannānanti na labbhati.)

(2) Atītavāro

(Ka) anulomapuggalo

29. (Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana…pe…? Āmantā.

30. (Ka) yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana…pe…? Āmantā.

(Kha) anulomaokāso

31. Yattha kāyasaṅkhāro uppajjittha…pe…

(Yatthakampi sabbattha ekasadisaṃ).

(Ga) anulomapuggalokāsā

32. (Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjittha.

(Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjittha.

33. (Ka) yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjittha.

(Gha) paccanīkapuggalo

34. (Ka) yassa kāyasaṅkhāro nuppajjittha tassa vacīsaṅkhāro nuppajjitthāti? Natthi.

(Kha) yassa vā pana vacīsaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjitthāti? Natthi.

(Ka) yassa kāyasaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjitthāti? Natthi.

(Kha) yassa vā pana…pe…? Natthi.

35. (Ka) yassa vacīsaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjitthāti? Natthi.

(Kha) yassa vā pana…pe…? Natthi.

(Ṅa) paccanīkaokāso

36. Yattha kāyasaṅkhāro nuppajjittha…pe….

(Ca) paccanīkapuggalokāsā

37. (Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha vacīsaṅkhāro nuppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha kāyasaṅkhāro ca nuppajjittha.

(Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjitthāti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha…pe…? Āmantā.

38. (Ka) yassa yattha vacīsaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha…pe…? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

39. (Ka) yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.

(Ka) yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.

40. (Ka) yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjissatīti?

Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.

(Kha) anulomaokāso

41. Yattha kāyasaṅkhāro uppajjissati…pe….

(Ga) anulomapuggalokāsā

42. (Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.

(Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.

43. (Ka) yassa yattha vacīsaṅkhāro uppajjissati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatīti?

Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjissati.

(Gha) paccanīkapuggalo

44. (Ka) yassa kāyasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro nuppajjissati tassa cittasaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana cittasaṅkhāro…pe…? Āmantā.

45. (Ka) yassa vacīsaṅkhāro nuppajjissati tassa cittasaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ṅa) paccanīkaokāso

46. Yattha kāyasaṅkhāro nuppajjissati…pe….

(Ca) paccanīkapuggalokāsā

47. (Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjissati.

(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha…pe…? Āmantā.

48. (Ka) yassa yattha vacīsaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro nuppajjissatīti?

Yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha…pe…? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

49. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjittha, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.

(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.

50. (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjati.

(Kha) anulomaokāso

51. Yattha kāyasaṅkhāro uppajjati…pe….

(Ga) anulomapuggalokāsā

52. (Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro uppajjitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.

(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjati.

53. (Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjati.

(Gha) paccanīkapuggalo

54. (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjitthāti? Uppajjittha.

(Kha) yassa vā pana vacīsaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjatīti? Natthi.

(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjitthāti? Uppajjittha.

(Kha) yassa vā pana cittasaṅkhāro nuppajjittha tassa kāyasaṅkhāro nuppajjatīti? Natthi.

55. (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjitthāti? Uppajjittha.

(Kha) yassa vā pana…pe…? Natthi.

(Ṅa) paccanīkaokāso

56. Yattha kāyasaṅkhāro nuppajjati…pe….

(Ca) paccanīkapuggalokāsā

57. (Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjitthāti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha kāyasaṅkhāro ca nuppajjati.

(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjittha tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.

58. (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjittha.

(Kha) yassa vā pana yattha…pe…? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

59. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.

(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.

60. (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjissatīti?

Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjati, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjati cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjati.

(Kha) anulomaokāso

61. Yattha kāyasaṅkhāro uppajjati…pe….

(Ga) anulomapuggalokāsā

62. (Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro uppajjissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.

(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.

63. (Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjissatīti?

Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro uppajjati, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca uppajjati cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjati.

(Gha) paccanīkapuggalo

64. (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro nuppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana vacīsaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.

(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana…pe…? Āmantā.

65. (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjatīti?

Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ cittasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ tesaṃ cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjati.

4 (Ṅa) paccanīkaokāso

66. Yattha kāyasaṅkhāro nuppajjati…pe….

(Ca) paccanīkapuggalokāsā

67. (Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro nuppajjissatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjati.

(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.

68. (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro nuppajjissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjatīti?

Savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjati.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

69. (Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjissatīti?

Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana…pe…. Āmantā.

70. (Ka) yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Kha) anulomaokāso

71. Yattha kāyasaṅkhāro uppajjittha…pe….

(Ga) anulomapuggalokāsā

72. (Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjissatīti?

Kāmāvacare pacchimacittasamaṅgīnaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.

(Ka) yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjissatīti?

Kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjitthāti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.

73. (Ka) yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjissatīti?

Savitakkasavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha cittasaṅkhāro uppajjissati. Itaresaṃ savitakkasavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjittha cittasaṅkhāro ca uppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjitthāti?

Avitakkaavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Savitakkasavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjittha.

(Gha) paccanīkapuggalo

74. (Ka) yassa kāyasaṅkhāro nuppajjittha tassa vacīsaṅkhāro nuppajjissatīti? Natthi.

(Kha) yassa vā pana vacīsaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjitthāti? Uppajjittha.

(Ka) yassa kāyasaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjissatīti? Natthi.

(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa kāyasaṅkhāro nuppajjitthāti? Uppajjittha.

75. (Ka) yassa vacīsaṅkhāro nuppajjittha tassa cittasaṅkhāro nuppajjissatīti? Natthi.

(Kha) yassa vā pana cittasaṅkhāro nuppajjissati tassa vacīsaṅkhāro nuppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

76. Yattha kāyasaṅkhāro nuppajjittha…pe….

(Ca) paccanīkapuggalokāsā

77. (Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha vacīsaṅkhāro nuppajjissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha vacīsaṅkhāro nuppajjissati. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjitthāti?

Kāmāvacare pacchimacittasamaṅgīnaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjittha.

(Ka) yassa yattha kāyasaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjissatīti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha kāyasaṅkhāro nuppajjitthāti?

Kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjittha. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjittha.

78. (Ka) yassa yattha vacīsaṅkhāro nuppajjittha tassa tattha cittasaṅkhāro nuppajjissatīti?

Avitakkaavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro nuppajjittha, no ca tesaṃ tattha cittasaṅkhāro nuppajjissati. Avitakkaavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjittha cittasaṅkhāro ca nuppajjissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro nuppajjitthāti?

Savitakkasavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha cittasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nuppajjittha. Avitakkaavicārabhūmiyaṃ pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjittha.

Uppādavāro.

2. Nirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

79. (Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhatīti?

Vinā vitakkavicārehi assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhati.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjhatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhati kāyasaṅkhāro ca nirujjhati.

(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjhatīti?

Vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujjhati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati kāyasaṅkhāro ca nirujjhati.

80. (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhatīti?

Vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujjhati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhati.

(Kha) anulomaokāso

81. Yattha kāyasaṅkhāro nirujjhati tattha vacīsaṅkhāro nirujjhatīti?…Pe….

(Ga) anulomapuggalokāsā

82. Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhatīti?…Pe…. (Yassakampi yassayatthakampi sadisaṃ.)

(Gha) paccanīkapuggalo

83. (Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro na nirujjhatīti?

Vinā vitakkavicārehi assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati kāyasaṅkhāro ca na nirujjhati.

(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti?

Vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana…pe…? Āmantā.

84. (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti?

Vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ṅa) paccanīkaokāsā

85. Yattha kāyasaṅkhāro na nirujjhati…pe….

(Ca) paccanīkapuggalokāsā

86. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhatīti?

Vinā assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhati.

Yassa vā pana yattha vacīsaṅkhāro na nirujjhati…pe….

(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ, yassayatthake nirodhasamāpannānanti na kātabbaṃ.)

(2) Atītavāro

(Ka) anulomapuggalo

87. (Ka) yassa kāyasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana…pe…? Āmantā.

(Yathā uppādavāre atītā pucchā yassakampi yassayatthakampi anulomampi paccanīkampi vibhattaṃ evaṃ nirodhavārepi vibhajitabbaṃ, natthi nānākaraṇaṃ.)

(3) Anāgatavāro

(Ka) anulomapuggalo

88. (Ka) yassa kāyasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.

(Ka) yassa kāyasaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.

89. (Ka) yassa vacīsaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti?

Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.

(Kha) anulomaokāso

90. Yattha kāyasaṅkhāro nirujjhissati…pe….

(Ga) anulomapuggalokāsā

91. (Ka) yassa yattha kāyasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.

(Ka) yassa yattha kāyasaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.

92. (Ka) yassa yattha vacīsaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhissatīti?

Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.

(Gha) paccanīkapuggalo

93. (Ka) yassa kāyasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

94. (Ka) yassa vacīsaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti?

Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro na nirujjhissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ṅa) paccanīkaokāso

95. Yattha kāyasaṅkhāro na nirujjhissati…pe….

(Ca) paccanīkapuggalokāsā

96. (Ka) yassa yattha kāyasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhissati.

(Ka) yassa yattha kāyasaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhissatīti? Āmantā.

97. (Ka) yassa yattha vacīsaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Avitakkaavicārapacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhissatīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

98. (Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.

(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.

99. (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhati.

(Kha) anulomaokāso

100. Yattha kāyasaṅkhāro nirujjhati…pe….

(Ga) anulomapuggalokāsā

101. (Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhitthāti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.

(Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.

102. (Ka) yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhati.

(Gha) paccanīkapuggalo

103. (Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti? Natthi.

(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti? Natthi.

104. (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhatīti? Natthi.

(Ṅa) paccanīkaokāso

105. Yattha kāyasaṅkhāro na nirujjhati…pe….

(Ca) paccanīkapuggalokāsā

106. (Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhitthāti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhittha. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhittha.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhati. Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha kāyasaṅkhāro ca na nirujjhati.

(Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhittha.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti? Āmantā.

107. (Ka) yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhittha.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhatīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

108. (Ka) yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.

(Ka) yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.

109. (Ka) yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhati cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhati.

(Kha) anulomaokāso

110. Yattha kāyasaṅkhāro nirujjhati…pe….

(Ga) anulomapuggalokāsā

111. (Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro ca nirujjhati vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.

(Ka) yassa yattha kāyasaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.

112. (Ka) yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhissatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro nirujjhati, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Itaresaṃ vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhati cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhati.

(Gha) paccanīkapuggalo

113. (Ka) yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhatīti? Āmantā.

(Ka) yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

114. (Ka) yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro na nirujjhissati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhati.

(Ṅa) paccanīkaokāso

115. Yattha kāyasaṅkhāro na nirujjhati…pe….

(Ca) paccanīkapuggalokāsā

116. (Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhissatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhati.

(Ka) yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

117. (Ka) yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhati.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

118. (Ka) yassa kāyasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhissatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca nirujjhittha vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

119. (Ka) yassa vacīsaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Kha) anulomaokāso

120. Yattha kāyasaṅkhāro nirujjhittha…pe….

(Ga) anulomapuggalokāsā

121. (Ka) yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhissatīti?

Kāmāvacare pacchimacittassa bhaṅgakkhaṇe dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhittha. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.

(Ka) yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha cittasaṅkhāro nirujjhissatīti?

Kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhittha. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.

122. (Ka) yassa yattha vacīsaṅkhāro nirujjhittha tassa tattha cittasaṅkhāro nirujjhissatīti?

Savitakkasavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Itaresaṃ savitakkasavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhittha cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhitthāti?

Avitakkaavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhittha. Savitakkasavicārabhūmiyaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhittha.

(Gha) paccanīkapuggalo

123. (Ka) yassa kāyasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhissatīti? Natthi.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti? Nirujjhittha.

(Ka) yassa kāyasaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti? Nirujjhittha.

124. (Ka) yassa vacīsaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhitthāti? Nirujjhittha.

(Ṅa) paccanīkaokāso

125. Yattha kāyasaṅkhāro na nirujjhittha…pe….

(Ca) paccanīkapuggalokāsā

126. (Ka) yassa yattha kāyasaṅkhāro na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhissatīti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Rūpāvacare arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhittha vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhitthāti?

Kāmāvacare pacchimacittassa bhaṅgakkhaṇe dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhittha. Rūpāvacare arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhittha.

(Ka) yassa yattha kāyasaṅkhāro na nirujjhittha tassa tattha cittasaṅkhāro na nirujjhissatīti?

Catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Rūpāvacare arūpāvacare pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhittha cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhitthāti?

Kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhittha. Rūpāvacare arūpāvacare pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhittha.

127. (Ka) yassa yattha vacīsaṅkhāro na nirujjhittha tassa tattha cittasaṅkhāro na nirujjhissatīti?

Avitakkaavicārabhūmiyaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Avitakkaavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhitthāti?

Savitakkasavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhittha. Avitakkaavicārabhūmiyaṃ pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati vacīsaṅkhāro ca na nirujjhittha.

Nirodhavāro.

2. Pavatti 3. uppādanirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

128. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti? No.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatīti? No.

(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti? No.

(Kha) yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatīti? No.

129. (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti? No.

(Kha) yassa vā pana…pe…? No.

(Kha) anulomaokāso

130. Yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro nirujjhatīti?

Dutiyajjhāne tatiyajjhāne tattha…pe… (itaresaṃ yatthakānaṃ sadisaṃ).

(Ga) anulomapuggalokāsā

131. Yassa yattha kāyasaṅkhāro uppajjati…pe… (yassakampi yassayatthakampi sadisaṃ).

(Gha) paccanīkapuggalo

132. (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro na nirujjhatīti?

Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro nuppajjatīti?

Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati kāyasaṅkhāro ca nuppajjati.

(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro nirujjhatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhati tassa kāyasaṅkhāro nuppajjatīti?

Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro ca na nirujjhati kāyasaṅkhāro ca nuppajjati.

133. (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhati.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhati tassa vacīsaṅkhāro nuppajjatīti?

Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro nuppajjati. Vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro ca na nirujjhati vacīsaṅkhāro ca nuppajjati.

(Ṅa) paccanīkaokāso

134. Yattha kāyasaṅkhāro nuppajjati…pe….

(Ca) paccanīkapuggalokāsā

135. Yassa yattha kāyasaṅkhāro nuppajjati…pe….

(Yassakampi yassayatthakampi sadisaṃ, yassayatthake nirodhasamāpannānanti na labbhati).

(2) Atītavāro

(Ka) anulomapuggalo

136. Yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.

(Atītā pucchā uppādavārepi nirodhavārepi uppādanirodhavārepi sadisaṃ vitthāretabbā).

(3) Anāgatavāro

(Ka) anulomapuggalo

137. (Ka) yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.

(Ka) yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.

138. (Ka) yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjissati.

(Kha) anulomaokāso

139. Yattha kāyasaṅkhāro uppajjissati…pe….

(Ga) anulomapuggalokāsā

140. (Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro nirujjhissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjissati vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.

(Ka) yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.

141. (Ka) yassa yattha vacīsaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro uppajjissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjissati.

(Gha) paccanīkapuggalo

142. (Ka) yassa kāyasaṅkhāro nuppajjissati tassa vacīsaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ka) yassa kāyasaṅkhāro nuppajjissati tassa cittasaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

143. (Ka) yassa vacīsaṅkhāro nuppajjissati tassa cittasaṅkhāro na nirujjhissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro nuppajjissati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana…pe…? Āmantā.

(Ṅa) paccanīkaokāso

144. Yattha kāyasaṅkhāro nuppajjissati…pe….

(Ca) paccanīkapuggalokāsā

145. (Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha vacīsaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca nuppajjissati.

(Ka) yassa yattha kāyasaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha…pe…? Āmantā.

146. (Ka) yassa yattha vacīsaṅkhāro nuppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Pacchimacittassa uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nuppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjissati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha…pe…? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

147. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhitthāti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca uppajjati.

(Yathā uppādavāre paccuppannātītā pucchā anulomampi paccanīkampi vibhattā evaṃ uppādavāranirodhavārepi paccuppannātītā pucchā anulomampi paccanīkampi vibhajitabbā.)

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

148. (Ka) yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.

(Ka) yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.

149. (Ka) yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjati.

(Kha) anulomaokāso

150. Yattha kāyasaṅkhāro uppajjati…pe….

(Ga) anulomapuggalokāsā

151. (Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro nirujjhissatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.

(Ka) yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.

152. (Ka) yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti? Āmantā.

(Kha) yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro uppajjatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca uppajjati.

(Gha) paccanīkapuggalo

153. (Ka) yassa kāyasaṅkhāro nuppajjati tassa vacīsaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.

(Ka) yassa kāyasaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nuppajjatīti? Āmantā.

154. (Ka) yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro nuppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro nuppajjatīti? Āmantā.

(Ṅa) paccanīkaokāso

155. Yattha kāyasaṅkhāro nuppajjati…pe….

(Ca) paccanīkapuggalokāsā

156. (Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha vacīsaṅkhāro na nirujjhissatīti?

Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati vacīsaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjatīti?

Dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nuppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃyeva vinā assāsapassāsehi cittassa uppādakkhaṇe catutthajjhānaṃ samāpannānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca nuppajjati.

(Ka) yassa yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nuppajjatīti? Āmantā.

157. (Ka) yassa yattha vacīsaṅkhāro nuppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro nuppajjati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nuppajjati cittasaṅkhāro ca na nirujjhissati.

(Kha) yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro nuppajjatīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

158. (Ka) yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro nirujjhissatīti?

Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha vacīsaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti? Āmantā.

(Ka) yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha cittasaṅkhāro ca nirujjhissati.

(Kha) yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti? Āmantā.

(Yathā nirodhavāre atītānāgatā pucchā anulomampi paccanīkampi evaṃ uppādanirodhavārepi atītānāgatā pucchā anulomampi paccanīkampi vibhajitabbaṃ asammohantena nirodhavārena sadisaṃ, natthi nānākaraṇaṃ.)

Uppādanirodhavāro.

3. Pariññāvāro

1-6. Paccuppannavārādi

159. (Ka) yo kāyasaṅkhāraṃ parijānāti so vacīsaṅkhāraṃ parijānātīti? Āmantā.

(Kha) yo vā pana vacīsaṅkhāraṃ parijānāti so kāyasaṅkhāraṃ parijānātīti? Āmantā.

(Yathā khandhayamake pariññāvāraṃ vibhattaṃ evaṃ saṅkhārayamakepi pariññāvāraṃ vibhajitabbaṃ.)

Pariññāvāro.

Saṅkhārayamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

7. Anusayayamakaṃ

1. Sattānusayā – kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo.

1. Uppattiṭṭhānavāro

2. Kattha kāmarāgānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anuseti.

Kattha paṭighānusayo anuseti? Dukkhāya vedanāya ettha paṭighānusayo anuseti.

Kattha mānānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti.

Kattha diṭṭhānusayo anuseti? Sabbasakkāyapariyāpannesu dhammesu ettha diṭṭhānusayo anuseti.

Kattha vicikicchānusayo anuseti? Sabbasakkāyapariyāpannesu dhammesu ettha vicikicchānusayo anuseti.

Kattha bhavarāgānusayo anuseti? Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anuseti.

Kattha avijjānusayo anuseti? Sabbasakkāyapariyāpannesu dhammesu ettha avijjānusayo anuseti.

Uppattiṭṭhānavāro.

2. Mahāvāro 1. anusayavāro

(Ka) anulomapuggalo

3. (Ka) yassa kāmarāgānusayo anuseti tassa paṭighānusayo anusetīti? Āmantā.

(Kha) yassa vā pana paṭighānusayo anuseti tassa kāmarāgānusayo anusetīti? Āmantā.

(Ka) yassa kāmarāgānusayo anuseti tassa mānānusayo anusetīti? Āmantā.

(Kha) yassa vā pana mānānusayo anuseti tassa kāmarāgānusayo anusetīti?

Anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti kāmarāgānusayo ca anuseti.

(Ka) yassa kāmarāgānusayo anuseti tassa diṭṭhānusayo anusetīti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo anuseti, no ca tesaṃ diṭṭhānusayo anuseti. Puthujjanassa kāmarāgānusayo ca anuseti diṭṭhānusayo ca anuseti.

(Kha) yassa vā pana diṭṭhānusayo anuseti tassa kāmarāgānusayo anusetīti? Āmantā.

(Ka) yassa kāmarāgānusayo anuseti tassa vicikicchānusayo anusetīti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa kāmarāgānusayo ca anuseti vicikicchānusayo ca anuseti.

(Kha) yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo anusetīti? Āmantā.

(Ka) yassa kāmarāgānusayo anuseti tassa bhavarāgānusayo anusetīti? Āmantā.

(Kha) yassa vā pana bhavarāgānusayo anuseti tassa kāmarāgānusayo anusetīti?

Anāgāmissa bhavarāgānusayo anuseti, no ca tassa kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ bhavarāgānusayo ca anuseti kāmarāgānusayo ca anuseti.

(Ka) yassa kāmarāgānusayo anuseti tassa avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo anusetīti?

Anāgāmissa avijjānusayo anuseti, no ca tassa kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti kāmarāgānusayo ca anuseti.

4. (Ka) yassa paṭighānusayo anuseti tassa mānānusayo anusetīti? Āmantā.

(Kha) yassa vā pana mānānusayo anuseti tassa paṭighānusayo anusetīti?

Anāgāmissa mānānusayo anuseti, no ca tassa paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti paṭighānusayo ca anuseti.

Yassa paṭighānusayo anuseti tassa diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Dvinnaṃ puggalānaṃ paṭighānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa paṭighānusayo ca anuseti vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa paṭighānusayo anusetīti? Āmantā.

Yassa paṭighānusayo anuseti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa paṭighānusayo anusetīti?

Anāgāmissa avijjānusayo anuseti, no ca tassa paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti paṭighānusayo ca anuseti.

5. Yassa mānānusayo anuseti tassa diṭṭhānusayo…pe… vicikicchānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ mānānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa mānānusayo ca anuseti vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa mānānusayo anusetīti? Āmantā.

Yassa mānānusayo anuseti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa mānānusayo anusetīti? Āmantā.

6. (Ka) yassa diṭṭhānusayo anuseti tassa vicikicchānusayo anusetīti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo anuseti tassa diṭṭhānusayo anusetīti? Āmantā.

Yassa diṭṭhānusayo anuseti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa diṭṭhānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ avijjānusayo anuseti, no ca tesaṃ diṭṭhānusayo anuseti. Puthujjanassa avijjānusayo ca anuseti diṭṭhānusayo ca anuseti.

7. Yassa vicikicchānusayo anuseti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa vicikicchānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ avijjānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa avijjānusayo ca anuseti vicikicchānusayo ca anuseti.

8. (Ka) yassa bhavarāgānusayo anuseti tassa avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana avijjānusayo anuseti tassa bhavarāgānusayo anusetīti? Āmantā. (Ekamūlakaṃ )

9. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca anusenti tassa mānānusayo anusetīti? Āmantā.

(Kha) yassa vā pana mānānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca anusenti.

Yassa kāmarāgānusayo ca paṭighānusayo ca anusenti tassa diṭṭhānusayo…pe… vicikicchānusayo anusetīti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca anusenti vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca anusentīti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca anusenti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Anāgāmissa avijjānusayo anuseti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca anusenti. (Dukamūlakaṃ)

10. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa diṭṭhānusayo…pe… vicikicchānusayo anusetīti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Anāgāmissa avijjānusayo ca mānānusayo ca anusenti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti. (Tikamūlakaṃ)

11. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tassa vicikicchānusayo anusetīti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Anāgāmissa avijjānusayo ca mānānusayo ca anusenti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti, no ca tesaṃ diṭṭhānusayo anuseti. Puthujjanassa avijjānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti. (Catukkamūlakaṃ)

12. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti tassa bhavarāgānusayo…pe… avijjānusayo anusetīti? Āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti?

Anāgāmissa avijjānusayo ca mānānusayo ca anusenti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa avijjānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. (Pañcakamūlakaṃ)

13. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti tassa avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusentīti?

Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa avijjānusayo ca anuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. (Chakkamūlakaṃ)

(Kha) anulomaokāso

14. (Ka) yattha kāmarāgānusayo anuseti tattha paṭighānusayo anusetīti? No.

(Kha) yattha vā pana paṭighānusayo anuseti tattha kāmarāgānusayo anusetīti? No.

(Ka) yattha kāmarāgānusayo anuseti tattha mānānusayo anusetīti? Āmantā.

(Kha) yattha vā pana mānānusayo anuseti tattha kāmarāgānusayo anusetīti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti, no ca tattha kāmarāgānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca anuseti kāmarāgānusayo ca anuseti.

Yattha kāmarāgānusayo anuseti tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Āmantā.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo anusetīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha kāmarāgānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca anuseti kāmarāgānusayo ca anuseti.

(Ka) yattha kāmarāgānusayo anuseti tattha bhavarāgānusayo anusetīti? No.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo anusetīti? No.

(Ka) yattha kāmarāgānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo anusetīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha kāmarāgānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca anuseti kāmarāgānusayo ca anuseti.

15. (Ka) yattha paṭighānusayo anuseti tattha mānānusayo anusetīti? No.

(Kha) yattha vā pana mānānusayo anuseti tattha paṭighānusayo anusetīti? No.

Yattha paṭighānusayo anuseti tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Āmantā.

Yattha vā pana vicikicchānusayo anuseti tattha paṭighānusayo anusetīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha vicikicchānusayo ca anuseti paṭighānusayo ca anuseti.

(Ka) yattha paṭighānusayo anuseti tattha bhavarāgānusayo anusetīti? No.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha paṭighānusayo anusetīti? No.

(Ka) yattha paṭighānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha paṭighānusayo anusetīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha avijjānusayo ca anuseti paṭighānusayo ca anuseti.

16. Yattha mānānusayo anuseti tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Āmantā.

Yattha vā pana vicikicchānusayo anuseti tattha mānānusayo anusetīti?

Dukkhāya vedanāya ettha vicikicchānusayo anuseti, no ca tattha mānānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca anuseti mānānusayo ca anuseti.

(Ka) yattha mānānusayo anuseti tattha bhavarāgānusayo anusetīti?

Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo anuseti, no ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca anuseti bhavarāgānusayo ca anuseti.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha mānānusayo anusetīti? Āmantā.

(Ka) yattha mānānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha mānānusayo anusetīti?

Dukkhāya vedanāya ettha avijjānusayo anuseti, no ca tattha mānānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca anuseti mānānusayo ca anuseti.

17. (Ka) yattha diṭṭhānusayo anuseti tattha vicikicchānusayo anusetīti? Āmantā.

(Kha) yattha vā pana vicikicchānusayo anuseti tattha diṭṭhānusayo anusetīti? Āmantā.

(Ka) yattha diṭṭhānusayo anuseti tattha bhavarāgānusayo anusetīti?

Kāmadhātuyā tīsu vedanāsu ettha diṭṭhānusayo anuseti, no ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā arūpadhātuyā ettha diṭṭhānusayo ca anuseti bhavarāgānusayo ca anuseti.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha diṭṭhānusayo anusetīti? Āmantā.

(Ka) yattha diṭṭhānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha diṭṭhānusayo anusetīti? Āmantā.

18. (Ka) yattha vicikicchānusayo anuseti tattha bhavarāgānusayo anusetīti?

Kāmadhātuyā tīsu vedanāsu ettha vicikicchānusayo anuseti, no ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca anuseti bhavarāgānusayo ca anuseti.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha vicikicchānusayo anusetīti? Āmantā.

(Ka) yattha vicikicchānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha vicikicchānusayo anusetīti? Āmantā.

19. (Ka) yattha bhavarāgānusayo anuseti tattha avijjānusayo anusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo anuseti tattha bhavarāgānusayo anusetīti?

Kāmadhātuyā tīsu vedanāsu ettha avijjānusayo anuseti, no ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca anuseti bhavarāgānusayo ca anuseti. (Ekamūlakaṃ)

20. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha mānānusayo anusetīti? Natthi.

(Kha) yattha vā pana mānānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca kāmarāgānusayo ca anusenti, no ca tattha paṭighānusayo anuseti.

Yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Natthi.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tattha kāmarāgānusayo anuseti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti? No.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha avijjānusayo anusetīti? Natthi.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca anusenti, no ca tattha kāmarāgānusayo anuseti. (Dukamūlakaṃ)

21. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Natthi.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca anusenti, no ca tattha kāmārāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha avijjānusayo anusetīti? Natthi.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Tikamūlakaṃ)

22. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tattha vicikicchānusayo anusetīti? Natthi.

(Kha) yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tattha avijjānusayo anusetīti? Natthi.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Catukkamūlakaṃ)

23. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti tattha avijjānusayo anusetīti? Natthi.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Pañcakamūlakaṃ)

24. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti tattha avijjānusayo anusetīti? Natthi.

(Kha) yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca…pe… bhavarāgānusayo ca anusentīti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti, no ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha paṭighānusayo ca bhavarāgānusayo ca anusenti. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti. (Chakkamūlakaṃ)

(Ga) anulomapuggalokāsā

25. (Ka) yassa yattha kāmarāgānusayo anuseti tassa tattha paṭighānusayo anusetīti? No.

(Kha) yassa vā pana yattha paṭighānusayo anuseti tassa tattha kāmarāgānusayo anusetīti? No.

(Ka) yassa yattha kāmarāgānusayo anuseti tassa tattha mānānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha mānānusayo anuseti tassa tattha kāmarāgānusayo anusetīti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo anuseti, no ca tassa tattha kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha kāmarāgānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca anuseti kāmarāgānusayo ca anuseti.

Yassa yattha kāmarāgānusayo anuseti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti?

Dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha kāmarāgānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca anuseti vicikicchānusayo ca anuseti.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo anusetīti?

Puthujjanassa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo anuseti, no ca tassa tattha kāmarāgānusayo anuseti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca anuseti kāmārāgānusayo ca anuseti.

(Ka) yassa yattha kāmarāgānusayo anuseti tassa tattha bhavarāgānusayo anusetīti? No.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo anusetīti? No.

(Ka) yassa yattha kāmarāgānusayo anuseti tassa tattha avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo anusetīti?

Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha kāmarāgānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca anuseti kāmarāgānusayo ca anuseti.

26. (Ka) yassa yattha paṭighānusayo anuseti tassa tattha mānānusayo anusetīti? No.

(Kha) yassa vā pana yattha mānānusayo anuseti tassa tattha paṭighānusayo anusetīti? No.

Yassa yattha paṭighānusayo anuseti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha paṭighānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa dukkhāya vedanāya tassa tattha paṭighānusayo ca anuseti vicikicchānusayo ca anuseti.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha paṭighānusayo anusetīti?

Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo anuseti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca anuseti paṭighānusayo ca anuseti.

(Ka) yassa yattha paṭighānusayo anuseti tassa tattha bhavarāgānusayo anusetīti? No.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha paṭighānusayo anusetīti? No.

(Ka) yassa yattha paṭighānusayo anuseti tassa tattha avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha paṭighānusayo anusetīti?

Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo anuseti, no ca tassa tattha paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha paṭighānusayo anuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca anuseti paṭighānusayo ca anuseti.

27. Yassa yattha mānānusayo anuseti tassa tattha diṭṭhānusayo …pe… vicikicchānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo ca anuseti vicikicchānusayo ca anuseti.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha mānānusayo anusetīti?

Puthujjanassa dukkhāya vedanāya tassa tattha vicikicchānusayo anuseti, no ca tassa tattha mānānusayo anuseti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca anuseti mānānusayo ca anuseti.

(Ka) yassa yattha mānānusayo anuseti tassa tattha bhavarāgānusayo anusetīti?

Catunnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha bhavarāgānusayo anuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo ca anuseti bhavarāgānusayo ca anuseti.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha mānānusayo anusetīti? Āmantā.

(Ka) yassa yattha mānānusayo anuseti tassa tattha avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha mānānusayo anusetīti?

Catunnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha mānānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca anuseti mānānusayo ca anuseti.

28. (Ka) yassa yattha diṭṭhānusayo anuseti tassa tattha vicikicchānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo anuseti tassa tattha diṭṭhānusayo anusetīti? Āmantā.

Yassa yattha diṭṭhānusayo…pe… vicikicchānusayo anuseti tassa tattha bhavarāgānusayo anusetīti?

Puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha vicikicchānusayo anuseti, no ca tassa tattha bhavarāgānusayo anuseti. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca anuseti bhavarāgānusayo ca anuseti.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha vicikicchānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca anuseti vicikicchānusayo ca anuseti.

29. (Ka) yassa yattha vicikicchānusayo anuseti tassa tattha avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha vicikicchānusayo anusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca anuseti vicikicchānusayo ca anuseti.

30. (Ka) yassa yattha bhavarāgānusayo anuseti tassa tattha avijjānusayo anusetīti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha bhavarāgānusayo anusetīti?

Catunnaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha bhavarāgānusayo anuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca anuseti bhavarāgānusayo ca anuseti. (Ekamūlakaṃ)

31. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha mānānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha mānānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca kāmarāgānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo anuseti.

Yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Natthi.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo anuseti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti? No.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha avijjānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti?

Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo anuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo anuseti. (Dukamūlakaṃ)

32. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo anusetīti? Natthi.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Catunnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa tattha avijjānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentīti?

Anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo anuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Tikamūlakaṃ)

33. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tassa tattha vicikicchānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tassa tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti tassa tattha avijjānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti?

Anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo ca diṭṭhānusayo ca anusenti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Catukkamūlakaṃ)

34. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti tassa tattha bhavarāgānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti tassa tattha avijjānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti?

Anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Pañcakamūlakaṃ)

35. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti tassa tattha avijjānusayo anusetīti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusentīti?

Anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha paṭighānusayo ca bhavarāgānusayo ca anusanti. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti. (Chakkamūlakaṃ)

Anusayavāre anulomaṃ.

1. Anusayavāra

(Gha) paṭilomapuggalo

36. (Ka) yassa kāmarāgānusayo nānuseti tassa paṭighānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana paṭighānusayo nānuseti tassa kāmarāgānusayo nānusetīti? Āmantā.

(Ka) yassa kāmarāgānusayo nānuseti tassa mānānusayo nānusetīti?

Anāgāmissa kāmarāgānusayo nānuseti, no ca tassa mānānusayo nānuseti. Arahato kāmarāgānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yassa vā pana mānānusayo nānuseti tassa kāmarāgānusayo nānusetīti? Āmantā.

Yassa kāmarāgānusayo nānuseti tassa diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo nānusetīti?

Dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ kāmarāgānusayo nānuseti. Dvinnaṃ puggalānaṃ vicikicchānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

Yassa kāmarāgānusayo nānuseti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti?

Anāgāmissa kāmarāgānusayo nānuseti, no ca tassa avijjānusayo nānuseti. Arahato kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo nānusetīti? Āmantā.

37. (Ka) yassa paṭighānusayo nānuseti tassa mānānusayo nānusetīti?

Anāgāmissa paṭighānusayo nānuseti, no ca tassa mānānusayo nānuseti. Arahato paṭighānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yassa vā pana mānānusayo nānuseti tassa paṭighānusayo nānusetīti? Āmantā.

Yassa paṭighānusayo nānuseti tassa diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa paṭighānusayo nānusetīti?

Dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ paṭighānusayo nānuseti. Dvinnaṃ puggalānaṃ vicikicchānusayo ca nānuseti paṭighānusayo ca nānuseti.

Yassa paṭighānusayo nānuseti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti?

Anāgāmissa paṭighānusayo nānuseti, no ca tassa avijjānusayo nānuseti. Arahato paṭighānusayo ca nānuseti avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa paṭighānusayo nānusetīti? Āmantā.

38. Yassa mānānusayo nānuseti tassa diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa mānānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ mānānusayo nānuseti. Arahato vicikicchānusayo ca nānuseti mānānusayo ca nānuseti.

Yassa mānānusayo nānuseti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti? Āmantā.

Yassa vā pana avijjānusayo nānuseti tassa mānānusayo nānusetīti? Āmantā.

39. (Ka) yassa diṭṭhānusayo nānuseti tassa vicikicchānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo nānuseti tassa diṭṭhānusayo nānusetīti? Āmantā.

Yassa diṭṭhānusayo…pe… vicikicchānusayo nānuseti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ avijjānusayo nānuseti. Arahato vicikicchānusayo ca nānuseti avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa vicikicchānusayo nānusetīti? Āmantā.

40. (Ka) yassa bhavarāgānusayo nānuseti tassa avijjānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana avijjānusayo nānuseti tassa bhavarāgānusayo nānusetīti? Āmantā. (Ekamūlakaṃ)

41. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa mānānusayo nānusetīti?

Anāgāmissa kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa mānānusayo nānuseti. Arahato kāmarāgānusayo ca paṭighānusayo ca nānusenti mānānusayo ca nānuseti.

(Kha) yassa vā pana mānānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca nānusentīti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca nānusenti. Dvinnaṃ puggalānaṃ vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti.

Yassa kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti?

Anāgāmissa kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa avijjānusayo nānuseti. Arahato kāmarāgānusayo ca paṭighānusayo ca nānusenti avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca nānusentīti? Āmantā. (Dukamūlakaṃ)

42. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa mānānusayo nānuseti. Arahato vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti.

Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti? Āmantā.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti? Āmantā. (Tikamūlakaṃ)

43. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti tassa vicikicchānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ vicikicchānusayo ca diṭṭhānusayo ca nānusenti, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca nānusenti, no ca tassa mānānusayo nānuseti. Arahato vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti…pe…. (Catukkamūlakaṃ)

44. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti tassa bhavarāgānusayo…pe… avijjānusayo nānusetīti? Āmantā.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti? Āmantā. (Pañcakamūlakaṃ)

45. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti tassa avijjānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti? Āmantā. (Chakkamūlakaṃ)

(Ṅa) paṭilomaokāso

46. (Ka) yattha kāmarāgānusayo nānuseti tattha paṭighānusayo nānusetīti?

Dukkhāya vedanāya ettha kāmarāgānusayo nānuseti, no ca tattha paṭighānusayo nānuseti. Rūpadhātuyā arūpadhātuyā apariyāpanne ettha kāmarāgānusayo ca nānuseti paṭighānusayo ca nānuseti.

(Kha) yattha vā pana paṭighānusayo nānuseti tattha kāmarāgānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu ettha paṭighānusayo nānuseti, no ca tattha kāmarāgānusayo nānuseti. Rūpadhātuyā arūpadhātuyā apariyāpanne ettha paṭighānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

(Ka) yattha kāmarāgānusayo nānuseti tattha mānānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti, no ca tattha mānānusayo nānuseti. Dukkhāya vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yattha vā pana mānānusayo nānuseti tattha kāmarāgānusayo nānusetīti? Āmantā.

Yattha kāmarāgānusayo nānuseti tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti, no ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo nānusetīti? Āmantā.

(Ka) yattha kāmarāgānusayo nānuseti tattha bhavarāgānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti, no ca tattha bhavarāgānusayo nānuseti. Dukkhāya vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti bhavarāgānusayo ca nānuseti.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo nānuseti, no ca tattha kāmarāgānusayo nānuseti. Dukkhāya vedanāya apariyāpanne ettha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

(Ka) yattha kāmarāgānusayo nānuseti tattha avijjānusayo nānusetīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti, no ca tattha avijjānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo nānusetīti? Āmantā.

47. (Ka) yattha paṭighānusayo nānuseti tattha mānānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti, no ca tattha mānānusayo nānuseti. Apariyāpanne ettha paṭighānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yattha vā pana mānānusayo nānuseti tattha paṭighānusayo nānusetīti?

Dukkhāya vedanāya ettha mānānusayo nānuseti, no ca tattha paṭighānusayo nānuseti. Apariyāpanne ettha mānānusayo ca nānuseti paṭighānusayo ca nānuseti.

Yattha paṭighānusayo nānuseti tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti, no ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha paṭighānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha paṭighānusayo nānusetīti? Āmantā.

(Ka) yattha paṭighānusayo nānuseti tattha bhavarāgānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti, no ca tattha bhavarāgānusayo nānuseti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne ettha paṭighānusayo ca nānuseti bhavarāgānusayo ca nānuseti.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha paṭighānusayo nānusetīti?

Dukkhāya vedanāya ettha bhavarāgānusayo nānuseti, no ca tattha paṭighānusayo nānuseti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne ettha bhavarāgānusayo ca nānuseti paṭighānusayo ca nānuseti.

(Ka) yattha paṭighānusayo nānuseti tattha avijjānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti, no ca tattha avijjānusayo nānuseti. Apariyāpanne ettha paṭighānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yattha vā pana avijjānusayo nānuseti tattha paṭighānusayo nānusetīti? Āmantā.

48. Yattha mānānusayo nānuseti tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Dukkhāya vedanāya ettha mānānusayo nānuseti, no ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha mānānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha mānānusayo nānusetīti? Āmantā.

(Ka) yattha mānānusayo nānuseti tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha mānānusayo nānusetīti?

Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo nānuseti, no ca tattha mānānusayo nānuseti. Dukkhāya vedanāya apariyāpanne ettha bhavarāgānusayo ca nānuseti mānānusayo ca nānuseti.

(Ka) yattha mānānusayo nānuseti tattha avijjānusayo nānusetīti?

Dukkhāya vedanāya ettha mānānusayo nānuseti, no ca tattha avijjānusayo nānuseti. Apariyāpanne ettha mānānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yattha vā pana avijjānusayo nānuseti tattha mānānusayo nānusetīti? Āmantā.

49. (Ka) yattha diṭṭhānusayo nānuseti tattha vicikicchānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana vicikicchānusayo nānuseti tattha diṭṭhānusayo nānusetīti? Āmantā.

Yattha diṭṭhānusayo…pe… vicikicchānusayo nānuseti tattha bhavarāgānusayo nānusetīti? Āmantā.

Yattha vā pana bhavarāgānusayo nānuseti tattha vicikicchānusayo nānusetīti?

Kāmadhātuyā tīsu vedanāsu ettha bhavarāgānusayo nānuseti, no ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha bhavarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti.

(Ka) yattha vicikicchānusayo nānuseti tattha avijjānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo nānuseti tattha vicikicchānusayo nānusetīti? Āmantā.

50. (Ka) yattha bhavarāgānusayo nānuseti tattha avijjānusayo nānusetīti?

Kāmadhātuyā tīsu vedanāsu ettha bhavarāgānusayo nānuseti, no ca tattha avijjānusayo nānuseti. Apariyāpanne ettha bhavarāgānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yattha vā pana avijjānusayo nānuseti tattha bhavarāgānusayo nānusetīti? Āmantā. (Ekamūlakaṃ)

51. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tattha mānānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha mānānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti mānānusayo ca nānuseti.

(Kha) yattha vā pana mānānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Dukkhāya vedanāya ettha mānānusayo ca kāmarāgānusayo ca nānusenti, no ca tattha paṭighānusayo nānuseti. Apariyāpanne ettha mānānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti.

Yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti? Āmantā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tattha bhavarāgānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha bhavarāgānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti bhavarāgānusayo ca nānuseti.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Dukkhāya vedanāya ettha bhavarāgānusayo ca kāmarāgānusayo ca nānusenti, no ca tattha paṭighānusayo nānuseti. Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha kāmarāgānusayo nānuseti. Apariyāpanne ettha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tattha avijjānusayo nānusetīti?

Rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha avijjānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti avijjānusayo ca nānuseti.

(Kha) yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti? Āmantā. (Dukamūlakaṃ)

52. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti? Āmantā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti?

Dukkhāya vedanāya ettha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti, no ca tattha paṭighānusayo nānuseti. Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca nānusenti. Apariyāpanne ettha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tattha avijjānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti? Āmantā. (Tikamūlakaṃ)

53. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti tattha vicikicchānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusentīti? Āmantā …pe…. (Catukkamūlakaṃ)

54. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti?

Dukkhāya vedanāya ettha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti, no ca tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Apariyāpanne ettha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti tattha avijjānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana…pe…? Āmantā. (Pañcakamūlakaṃ)

55. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti tattha avijjānusayo nānusetīti? Āmantā.

(Kha) yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti? Āmantā. (Chakkamūlakaṃ)

(Ca) paṭilomapuggalokāsā

56. (Ka) yassa yattha kāmarāgānusayo nānuseti tassa tattha paṭighānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha kāmarāgānusayo nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha kāmarāgānusayo ca nānuseti paṭighānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo ca nānuseti paṭighānusayo ca nānuseti.

(Kha) yassa vā pana yattha paṭighānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha paṭighānusayo nānuseti, no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti kāmarāgānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha paṭighānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

(Ka) yassa yattha kāmarāgānusayo nānuseti tassa tattha mānānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ tattha kāmarāgānusayo ca nānuseti mānānusayo ca nānuseti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha kāmarāgānusayo ca nānuseti mānānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yassa vā pana yattha mānānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti? Āmantā.

Yassa yattha kāmarāgānusayo nānuseti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Puthujjanassa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti, no ca tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti?

Dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

(Ka) yassa yattha kāmarāgānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo nānuseti, no ca tesaṃ tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ tattha kāmarāgānusayo ca nānuseti bhavarāgānusayo ca nānuseti. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti, no ca tassa tattha bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tīsu vedanāsu apariyāpanne tassa tattha kāmarāgānusayo ca nānuseti bhavarāgānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca nānuseti bhavarāgānusayo ca nānuseti.

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca nānuseti.

(Ka) yassa yattha kāmarāgānusayo nānuseti tassa tattha avijjānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti. Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti, no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti? Āmantā.

57. (Ka) yassa yattha paṭighānusayo nānuseti tassa tattha mānānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha paṭighānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti mānānusayo ca nānuseti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha paṭighānusayo ca nānuseti mānānusayo ca nānuseti. Arahato sabbattha paṭighānusayo ca nānuseti mānānusayo ca nānuseti.

(Kha) yassa vā pana yattha mānānusayo nānuseti tassa tattha paṭighānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha mānānusayo nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha mānānusayo ca nānuseti paṭighānusayo ca nānuseti. Arahato sabbattha mānānusayo ca nānuseti paṭighānusayo ca nānuseti.

Yassa yattha paṭighānusayo nānuseti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha paṭighānusayo ca nānuseti vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha paṭighānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha paṭighānusayo nānusetīti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti paṭighānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha vicikicchānusayo ca nānuseti paṭighānusayo ca nānuseti.

(Ka) yassa yattha paṭighānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha paṭighānusayo nānuseti, no ca tesaṃ tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti bhavarāgānusayo ca nānuseti. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa tattha bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tīsu vedanāsu apariyāpanne tassa tattha paṭighānusayo ca nānuseti bhavarāgānusayo ca nānuseti. Arahato sabbattha paṭighānusayo ca nānuseti bhavarāgānusayo ca nānuseti.

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha paṭighānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti paṭighānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti paṭighānusayo ca nānuseti.

(Ka) yassa yattha paṭighānusayo nānuseti tassa tattha avijjānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha paṭighānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti avijjānusayo ca nānuseti. Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha paṭighānusayo ca nānuseti avijjānusayo ca nānuseti. Arahato sabbattha paṭighānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha paṭighānusayo nānusetīti? Āmantā.

58. Yassa yattha mānānusayo nānuseti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Puthujjanassa dukkhāya vedanāya tassa tattha mānānusayo nānuseti, no ca tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha mānānusayo ca nānuseti vicikicchānusayo ca nānuseti. Arahato sabbattha mānānusayo ca nānuseti vicikicchānusayo ca nānuseti.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha mānānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti mānānusayo ca nānuseti. Arahato sabbattha vicikicchānusayo ca nānuseti mānānusayo ca nānuseti.

(Ka) yassa yattha mānānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha mānānusayo nānusetīti?

Catunnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti mānānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti mānānusayo ca nānuseti.

(Ka) yassa yattha mānānusayo nānuseti tassa tattha avijjānusayo nānusetīti?

Catunnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha mānānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha mānānusayo ca nānuseti avijjānusayo ca nānuseti. Arahato sabbattha mānānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha mānānusayo nānusetīti? Āmantā.

59. (Ka) yassa yattha diṭṭhānusayo nānuseti tassa tattha vicikicchānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha diṭṭhānusayo nānusetīti? Āmantā.

Yassa yattha diṭṭhānusayo…pe… vicikicchānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā tīsu vedanāsu apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti bhavarāgānusayo ca nānuseti. Arahato sabbattha vicikicchānusayo ca nānuseti bhavarāgānusayo ca nānuseti.

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha vicikicchānusayo nānusetīti?

Puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha bhavarāgānusayo nānuseti, no ca tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti vicikicchānusayo ca nānuseti.

(Ka) yassa yattha vicikicchānusayo nānuseti tassa tattha avijjānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti avijjānusayo ca nānuseti. Arahato sabbattha vicikicchānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha vicikicchānusayo nānusetīti? Āmantā.

60. (Ka) yassa yattha bhavarāgānusayo nānuseti tassa tattha avijjānusayo nānusetīti?

Catunnaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti avijjānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti? Āmantā. (Ekamūlakaṃ)

61. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha mānānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti mānānusayo ca nānuseti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti mānānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca paṭighānusayo ca nānusenti mānānusayo ca nānuseti.

(Kha) yassa vā pana yattha mānānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha mānānusayo ca kāmarāgānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha mānānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti. Arahato sabbattha mānānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti.

Yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha…pe….

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti. Dvinnaṃ puggalānaṃ sabbattha…pe….

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha bhavarāgānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti bhavarāgānusayo ca nānuseti. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tīsu vedanāsu apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti bhavarāgānusayo ca nānuseti. Arahato sabbattha…pe….

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha bhavarāgānusayo ca kāmarāgānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca nānusenti. Arahato sabbattha…pe….

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha avijjānusayo nānusetīti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti avijjānusayo ca nānuseti. Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti avijjānusayo ca nānuseti. Arahato sabbattha…pe….

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusentīti? Āmantā. (Dukamūlakaṃ)

62. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa tattha diṭṭhānusayo…pe… vicikicchānusayo nānusetīti? Āmantā.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca nānusenti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Arahato sabbattha…pe….

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca nānusenti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha bhavarāgānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Arahato sabbattha…pe….

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa tattha avijjānusayo nānusetīti?

Anāgāmissa dukkhāya vedanāya tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti, no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti avijjānusayo ca nānuseti. Arahato sabbattha…pe….

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusentīti? Āmantā. (Tikamūlakaṃ)

63. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti tassa tattha vicikicchānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusentīti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca nānusenti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca nānusenti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti. Arahato sabbattha vicikicchānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti …pe…. (Catukkamūlakaṃ)

64. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti tassa tattha bhavarāgānusayo nānusetīti? Āmantā.

(Kha) yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti?

Puthujjanassa dukkhāya vedanāya tassa tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti, no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Tasseva puggalassa apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca nānusenti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha bhavarāgānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Arahato sabbattha…pe…. (Pañcakamūlakaṃ)

65. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti tassa tattha avijjānusayo nānusetīti?

Anāgāmissa dukkhāya vedanāya tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti, no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti avijjānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti avijjānusayo ca nānuseti.

(Kha) yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti? Āmantā. (Chakkamūlakaṃ)

Anusayavāre paṭilomaṃ.

Anusayavāro.

2. Sānusayavāro

(Ka) anulomapuggalo

66. (Ka) yo kāmarāgānusayena sānusayo so paṭighānusayena sānusayoti? Āmantā.

(Kha) yo vā pana paṭighānusayena sānusayo so kāmarāgānusayena sānusayoti? Āmantā.

(Ka) yo kāmarāgānusayena sānusayo so mānānusayena sānusayoti? Āmantā.

(Kha) yo vā pana mānānusayena sānusayo so kāmarāgānusayena sānusayoti?

Anāgāmī mānānusayena sānusayo, no ca kāmarāgānusayena sānusayo. Tayo puggalā mānānusayena ca sānusayā kāmarāgānusayena ca sānusayā.

Yo kāmarāgānusayena sānusayo so diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā kāmarāgānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano kāmarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena sānusayoti? Āmantā.

Yo kāmarāgānusayena sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena sānusayoti?

Anāgāmī avijjānusayena sānusayo, no ca kāmarāgānusayena sānusayo. Tayo puggalā avijjānusayena ca sānusayā kāmarāgānusayena ca sānusayā.

67. (Ka) yo paṭighānusayena sānusayo so mānānusayena sānusayoti? Āmantā.

(Kha) yo vā pana mānānusayena sānusayo so paṭighānusayena sānusayoti?

Anāgāmī mānānusayena sānusayo, no ca paṭighānusayena sānusayo. Tayo puggalā mānānusayena ca sānusayā paṭighānusayena ca sānusayā.

Yo paṭighānusayena sānusayo so diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā paṭighānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano paṭighānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so paṭighānusayena sānusayoti? Āmantā.

Yo paṭighānusayena sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so paṭighānusayena sānusayoti?

Anāgāmī avijjānusayena sānusayo, no ca paṭighānusayena sānusayo. Tayo puggalā avijjānusayena ca sānusayā paṭighānusayena ca sānusayā.

68. Yo mānānusayena sānusayo so diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Tayo puggalā mānānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano mānānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so mānānusayena sānusayoti? Āmantā.

Yo mānānusayena sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so mānānusayena sānusayoti? Āmantā.

69. (Ka) yo diṭṭhānusayena sānusayo so vicikicchānusayena sānusayoti? Āmantā.

(Kha) yo vā pana vicikicchānusayena sānusayo so diṭṭhānusayena sānusayoti? Āmantā …pe….

70. Yo vicikicchānusayena sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so vicikicchānusayena sānusayoti?

Tayo puggalā avijjānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano avijjānusayena ca sānusayo vicikicchānusayena ca sānusayo.

71. (Ka) yo bhavarāgānusayena sānusayo so avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana avijjānusayena sānusayo so bhavarāgānusayena sānusayoti? Āmantā. (Ekamūlakaṃ)

72. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so mānānusayena sānusayoti? Āmantā.

(Kha) yo vā pana mānānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Anāgāmī mānānusayena sānusayo, no ca kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā mānānusayena ca sānusayā kāmarāgānusayena ca paṭighānusayena ca sānusayā.

Yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā kāmarāgānusayena ca paṭighānusayena ca sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano kāmarāgānusayena ca paṭighānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca sānusayoti? Āmantā.

Yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Anāgāmī avijjānusayena sānusayo, no ca kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā avijjānusayena ca sānusayā kāmarāgānusayena ca paṭighānusayena ca sānusayā. (Dukamūlakaṃ)

73. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti? Āmantā.

Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Anāgāmī avijjānusayena ca mānānusayena ca sānusayo, no ca kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā avijjānusayena ca sānusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā. (Tikamūlakaṃ)

74. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo so vicikicchānusayena sānusayoti? Āmantā.

(Kha) yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti? Āmantā …pe…. (Catukkamūlakaṃ)

75. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo so bhavarāgānusayena…pe… avijjānusayena sānusayoti? Āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?

Anāgāmī avijjānusayena ca mānānusayena ca sānusayo, no ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā avijjānusayena ca kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā, no ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano avijjānusayena ca sānusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. (Pañcakamūlakaṃ)

76. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo so avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayoti?

Anāgāmī avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo, no ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā avijjānusayena ca kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayā, no ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano avijjānusayena ca sānusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ)

(Kha) anulomaokāso

77. (Ka) yato kāmarāgānusayena sānusayo tato paṭighānusayena sānusayoti? No.

(Kha) yato vā pana paṭighānusayena sānusayo tato kāmarāgānusayena sānusayoti? No.

(Ka) yato kāmarāgānusayena sānusayo tato mānānusayena sānusayoti? Āmantā.

(Kha) yato vā pana mānānusayena sānusayo tato kāmarāgānusayena sānusayoti?

Rūpadhātuyā arūpadhātuyā tato mānānusayena sānusayo, no ca tato kāmarāgānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu tato mānānusayena ca sānusayo kāmarāgānusayena ca sānusayo.

Yato kāmarāgānusayena sānusayo tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Āmantā.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena sānusayoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayena sānusayo, no ca tato kāmarāgānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayena ca sānusayo kāmarāgānusayena ca sānusayo.

(Ka) yato kāmarāgānusayena sānusayo tato bhavarāgānusayena sānusayoti? No.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena sānusayoti? No.

(Ka) yato kāmarāgānusayena sānusayo tato avijjānusayena sānusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena sānusayoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no ca tato kāmarāgānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca sānusayo kāmarāgānusayena ca sānusayo.

78. (Ka) yato paṭighānusayena sānusayo tato mānānusayena sānusayoti? No.

(Kha) yato vā pana mānānusayena sānusayo tato paṭighānusayena sānusayoti? No.

Yato paṭighānusayena sānusayo tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Āmantā.

Yato vā pana vicikicchānusayena sānusayo tato paṭighānusayena sānusayoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayena sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca sānusayo paṭighānusayena ca sānusayo.

(Ka) yato paṭighānusayena sānusayo tato bhavarāgānusayena sānusayoti? No.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato paṭighānusayena sānusayoti? No.

(Ka) yato paṭighānusayena sānusayo tato avijjānusayena sānusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena sānusayo tato paṭighānusayena sānusayoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato avijjānusayena ca sānusayo paṭighānusayena ca sānusayo.

79. Yato mānānusayena sānusayo tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Āmantā.

Yato vā pana vicikicchānusayena sānusayo tato mānānusayena sānusayoti?

Dukkhāya vedanāya tato vicikicchānusayena sānusayo, no ca tato mānānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca sānusayo mānānusayena ca sānusayo.

(Ka) yato mānānusayena sānusayo tato bhavarāgānusayena sānusayoti?

Kāmadhātuyā dvīsu vedanāsu tato mānānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo. Rūpadhātuyā arūpadhātuyā tato mānānusayena ca sānusayo bhavarāgānusayena ca sānusayo.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato mānānusayena sānusayoti? Āmantā.

(Ka) yato mānānusayena sānusayo tato avijjānusayena sānusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena sānusayo tato mānānusayena sānusayoti?

Dukkhāya vedanāya tato avijjānusayena sānusayo, no ca tato mānānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayena ca sānusayo mānānusayena ca sānusayo.

80. (Ka) yato diṭṭhānusayena sānusayo tato vicikicchānusayena sānusayoti? Āmantā.

(Kha) yato vā pana vicikicchānusayena sānusayo tato diṭṭhānusayena sānusayoti? Āmantā …pe….

81. (Ka) yato vicikicchānusayena sānusayo tato bhavarāgānusayena sānusayoti?

Kāmadhātuyā tīsu vedanāsu tato vicikicchānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo. Rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca sānusayo bhavarāgānusayena ca sānusayo.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato vicikicchānusayena sānusayoti? Āmantā.

82. (Ka) yato bhavarāgānusayena sānusayo tato avijjānusayena sānusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena sānusayo tato bhavarāgānusayena sānusayoti?

Kāmadhātuyā tīsu vedanāsu tato avijjānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo. Rūpadhātuyā arūpadhātuyā tato avijjānusayena ca sānusayo bhavarāgānusayena ca sānusayo. (Ekamūlakaṃ)

83. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato mānānusayena sānusayoti? Natthi.

(Kha) yato vā pana mānānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato mānānusayena sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato mānānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo.

Yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayena sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca tato kāmarāgānusayena sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti? No.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato avijjānusayena sānusayoti? Natthi.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato avijjānusayena ca paṭighānusayena ca sānusayo, no ca tato kāmarāgānusayena sānusayo. (Dukamūlakaṃ)

84. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca mānānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti? Mānānusayena sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato avijjānusayena sānusayoti? Natthi.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayena ca mānānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato avijjānusayena ca paṭighānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Tikamūlakaṃ)

85. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo tato vicikicchānusayena sānusayoti? Natthi.

(Kha) yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti?

Mānānusayena ca diṭṭhānusayena ca sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo tato avijjānusayena sānusayoti? Natthi.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Catukkamūlakaṃ)

86. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?

Mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo tato avijjānusayena sānusayoti? Natthi.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Pañcakamūlakaṃ)

87. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo tato avijjānusayena sānusayoti? Natthi.

(Kha) yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayoti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato paṭighānusayena ca bhavarāgānusayena ca sānusayo. Dukkhāya vedanāya tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato kāmarāgānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ)

(Ga) anulomapuggalokāsā

88. (Ka) yo yato kāmarāgānusayena sānusayo so tato paṭighānusayena sānusayoti? No.

(Kha) yo vā pana yato paṭighānusayena sānusayo so tato kāmarāgānusayena sānusayoti? No.

(Ka) yo yato kāmarāgānusayena sānusayo so tato mānānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena sānusayoti?

Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato kāmarāgānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena ca sānusayā kāmarāgānusayena ca sānusayā.

Yo yato kāmarāgānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā kāmadhātuyā dvīsu vedanāsu te tato kāmarāgānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā dvīsu vedanāsu so tato kāmarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena sānusayoti?

Puthujjano dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca sānusayo kāmarāgānusayena ca sānusayo.

(Ka) yo yato kāmarāgānusayena sānusayo so tato bhavarāgānusayena sānusayoti? No.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena sānusayoti? No.

(Ka) yo yato kāmarāgānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena sānusayoti?

Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena sānusayo. Tayo puggalā dukkhāya vedanāya rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato kāmarāgānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca sānusayā kāmarāgānusayena ca sānusayā.

89. (Ka) yo yato paṭighānusayena sānusayo so tato mānānusayena sānusayoti? No.

(Kha) yo vā pana yato mānānusayena sānusayo so tato paṭighānusayena sānusayoti? No.

Yo yato paṭighānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Dve puggalā dukkhāya vedanāya te tato paṭighānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano dukkhāya vedanāya so tato paṭighānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana yato vicikicchānusayena sānusayo so tato paṭighānusayena sānusayoti?

Puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca sānusayo paṭighānusayena ca sānusayo.

(Ka) yo yato paṭighānusayena sānusayo so tato bhavarāgānusayena sānusayoti? No.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato paṭighānusayena sānusayoti? No.

(Ka) yo yato paṭighānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato paṭighānusayena sānusayoti?

Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato paṭighānusayena sānusayo. Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca sānusayā paṭighānusayena ca sānusayā.

90. Yo yato mānānusayena sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena ca sānusayo vicikicchānusayena ca sānusayo.

Yo vā pana yato vicikicchānusayena sānusayo so tato mānānusayena sānusayoti?

Puthujjano dukkhāya vedanāya so tato vicikicchānusayena sānusayo, no ca so tato mānānusayena sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca sānusayo mānānusayena ca sānusayo.

(Ka) yo yato mānānusayena sānusayo so tato bhavarāgānusayena sānusayoti?

Cattāro puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena sānusayā, no ca te tato bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena ca sānusayā bhavarāgānusayena ca sānusayā.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato mānānusayena sānusayoti? Āmantā.

(Ka) yo yato mānānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato mānānusayena sānusayoti?

Cattāro puggalā dukkhāya vedanāya te tato avijjānusayena sānusayā, no ca te tato mānānusayena sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca sānusayā mānānusayena ca sānusayā.

91. (Ka) yo yato diṭṭhānusayena sānusayo so tato vicikicchānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayena sānusayo so tato diṭṭhānusayena sānusayoti? Āmantā …pe….

92. (Ka) yo yato vicikicchānusayena sānusayo so tato bhavarāgānusayena sānusayoti?

Puthujjano kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayena sānusayo, no ca so tato bhavarāgānusayena sānusayo. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca sānusayo bhavarāgānusayena ca sānusayo.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato vicikicchānusayena sānusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.

(Ka) yo yato vicikicchānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato vicikicchānusayena sānusayoti?

Tayo puggalā kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca sānusayo vicikicchānusayena ca sānusayo.

93. (Ka) yo yato bhavarāgānusayena sānusayo so tato avijjānusayena sānusayoti? Āmantā.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato bhavarāgānusayena sānusayoti?

Cattāro puggalā kāmadhātuyā tīsu vedanāsu te tato avijjānusayena sānusayā, no ca te tato bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca sānusayā bhavarāgānusayena ca sānusayā. (Ekamūlakaṃ)

94. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato mānānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato mānānusayena ca kāmarāgānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā.

Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca so tato kāmarāgānusayena sānusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti? No.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti?

Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena sānusayā. (Dukamūlakaṃ)

95. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato diṭṭhānusayena…pe… vicikicchānusayena sānusayoti? Natthi.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Mānānusayena sānusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayoti?

Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca sānusayā. (Tikamūlakaṃ)

96. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo so tato vicikicchānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti?

Puthujjano rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo…pe…. (Catukkamūlakaṃ)

97. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti?

Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Pañcakamūlakaṃ)

98. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo so tato avijjānusayena sānusayoti? Natthi.

(Kha) yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayoti?

Anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā, no ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā. Teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato paṭighānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ)

Sānusayavāre anulomaṃ.

2. Sānusayavāra

(Gha) paṭilomapuggalo

99. (Ka) yo kāmarāgānusayena niranusayo so paṭighānusayena niranusayoti? Āmantā.

(Kha) yo vā pana paṭighānusayena niranusayo so kāmarāgānusayena niranusayoti? Āmantā.

(Ka) yo kāmarāgānusayena niranusayo so mānānusayena niranusayoti?

Anāgāmī kāmarāgānusayena niranusayo, no ca mānānusayena niranusayo. Arahā kāmarāgānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana mānānusayena niranusayo so kāmarāgānusayena niranusayoti? Āmantā.

Yo kāmarāgānusayena niranusayo so diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena niranusayoti?

Dve puggalā vicikicchānusayena niranusayā, no ca kāmarāgānusayena niranusayā. Dve puggalā vicikicchānusayena ca niranusayā kāmarāgānusayena ca niranusayā.

Yo kāmarāgānusayena niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti?

Anāgāmī kāmarāgānusayena niranusayo, no ca avijjānusayena niranusayo. Arahā kāmarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena niranusayoti? Āmantā.

100. (Ka) yo paṭighānusayena niranusayo so mānānusayena niranusayoti?

Anāgāmī paṭighānusayena niranusayo, no ca mānānusayena niranusayo. Arahā paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana mānānusayena niranusayo so paṭighānusayena niranusayoti? Āmantā.

Yo paṭighānusayena niranusayo so diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana vicikicchānusayena niranusayo so paṭighānusayena niranusayoti?

Dve puggalā vicikicchānusayena niranusayā, no ca paṭighānusayena niranusayā. Dve puggalā vicikicchānusayena ca niranusayā paṭighānusayena ca niranusayā.

Yo paṭighānusayena niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti?

Anāgāmī paṭighānusayena niranusayo, no ca avijjānusayena niranusayo. Arahā paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so paṭighānusayena niranusayoti? Āmantā.

101. Yo mānānusayena niranusayo so diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana vicikicchānusayena niranusayo so mānānusayena niranusayoti?

Tayo puggalā vicikicchānusayena niranusayā, no ca mānānusayena niranusayā. Arahā vicikicchānusayena ca niranusayo mānānusayena ca niranusayo.

Yo mānānusayena niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti? Āmantā.

Yo vā pana avijjānusayena niranusayo so mānānusayena niranusayoti? Āmantā.

102. (Ka) yo diṭṭhānusayena niranusayo so vicikicchānusayena niranusayoti? Āmantā.

(Kha) yo vā pana vicikicchānusayena niranusayo so diṭṭhānusayena niranusayoti? Āmantā …pe….

103. Yo vicikicchānusayena niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti?

Tayo puggalā vicikicchānusayena niranusayā, no ca avijjānusayena niranusayā. Arahā vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so vicikicchānusayena niranusayoti? Āmantā.

104. (Ka) yo bhavarāgānusayena niranusayo so avijjānusayena niranusayoti? Āmantā.

(Kha) yo vā pana avijjānusayena niranusayo so bhavarāgānusayena niranusayoti? Āmantā. (Ekamūlakaṃ)

105. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so mānānusayena niranusayoti?

Anāgāmī kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca mānānusayena niranusayo. Arahā kāmarāgānusayena ca paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana mānānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca niranusayoti? Āmantā.

Yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Dve puggalā vicikicchānusayena niranusayā, no ca kāmarāgānusayena ca paṭighānusayena ca niranusayā. Dve puggalā vicikicchānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca niranusayā.

Yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti?

Anāgāmī kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca avijjānusayena niranusayo. Arahā kāmarāgānusayena ca paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca niranusayoti? Āmantā. (Dukamūlakaṃ)

106. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti?

Dve puggalā vicikicchānusayena niranusayā, no ca kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā. Anāgāmī vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca mānānusayena niranusayo. Arahā vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo.

Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so bhavarāgānusayena…pe… avijjānusayena niranusayoti? Āmantā.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti? Āmantā. (Tikamūlakaṃ)

107. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo so vicikicchānusayena niranusayoti? Āmantā.

(Kha) yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayoti?

Dve puggalā vicikicchānusayena ca diṭṭhānusayena ca niranusayā, no ca kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā. Anāgāmī vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca niranusayo, no ca mānānusayena niranusayo. Arahā vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo …pe…. (Catukkamūlakaṃ)

108. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo so bhavarāgānusayena …pe… avijjānusayena niranusayoti? Āmantā.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti? Āmantā. (Pañcakamūlakaṃ)

109. (Ka) yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo so avijjānusayena niranusayoti? Āmantā.

(Kha) yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayoti? Āmantā. (Chakkamūlakaṃ)

(Ṅa) paṭilomaokāso

110. (Ka) yato kāmarāgānusayena niranusayo tato paṭighānusayena niranusayoti?

Dukkhāya vedanāya tato kāmarāgānusayena niranusayo, no ca tato paṭighānusayena niranusayo. Rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayena ca niranusayo paṭighānusayena ca niranusayo.

(Kha) yato vā pana paṭighānusayena niranusayo tato kāmarāgānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu tato paṭighānusayena niranusayo, no ca tato kāmarāgānusayena niranusayo. Rūpadhātuyā arūpadhātuyā apariyāpanne tato paṭighānusayena ca niranusayo kāmarāgānusayena ca niranusayo.

(Ka) yato kāmarāgānusayena niranusayo tato mānānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato mānānusayena niranusayo. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yato vā pana mānānusayena niranusayo tato kāmarāgānusayena niranusayoti? Āmantā.

Yato kāmarāgānusayena niranusayo tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca niranusayo vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena niranusayoti? Āmantā.

(Ka) yato kāmarāgānusayena niranusayo tato bhavarāgānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato bhavarāgānusayena niranusayo. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato kāmarāgānusayena niranusayo. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca niranusayo.

(Ka) yato kāmarāgānusayena niranusayo tato avijjānusayena niranusayoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato avijjānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena niranusayoti? Āmantā.

111. (Ka) yato paṭighānusayena niranusayo tato mānānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato mānānusayena niranusayo. Apariyāpanne tato paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yato vā pana mānānusayena niranusayo tato paṭighānusayena niranusayoti?

Dukkhāya vedanāya tato mānānusayena niranusayo, no ca tato paṭighānusayena niranusayo. Apariyāpanne tato mānānusayena ca niranusayo paṭighānusayena ca niranusayo.

Yato paṭighānusayena niranusayo tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpanne tato paṭighānusayena ca niranusayo vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato paṭighānusayena niranusayoti? Āmantā.

(Ka) yato paṭighānusayena niranusayo tato bhavarāgānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato bhavarāgānusayena niranusayo. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato paṭighānusayena niranusayoti?

Dukkhāya vedanāya tato bhavarāgānusayena niranusayo, no ca tato paṭighānusayena niranusayo. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato bhavarāgānusayena ca niranusayo paṭighānusayena ca niranusayo.

(Ka) yato paṭighānusayena niranusayo tato avijjānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato avijjānusayena niranusayo. Apariyāpanne tato paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yato vā pana avijjānusayena niranusayo tato paṭighānusayena niranusayoti? Āmantā.

112. Yato mānānusayena niranusayo tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Dukkhāya vedanāya tato mānānusayena niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpanne tato mānānusayena ca niranusayo vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato mānānusayena niranusayoti? Āmantā.

(Ka) yato mānānusayena niranusayo tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato mānānusayena niranusayoti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato mānānusayena niranusayo. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayena ca niranusayo mānānusayena ca niranusayo.

(Ka) yato mānānusayena niranusayo tato avijjānusayena niranusayoti?

Dukkhāya vedanāya tato mānānusayena niranusayo, no ca tato avijjānusayena niranusayo. Apariyāpanne tato mānānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yato vā pana avijjānusayena niranusayo tato mānānusayena niranusayoti? Āmantā.

113. (Ka) yato diṭṭhānusayena niranusayo tato vicikicchānusayena niranusayoti? Āmantā.

(Kha) yato vā pana vicikicchānusayena niranusayo tato diṭṭhānusayena niranusayoti? Āmantā …pe….

114. (Ka) yato vicikicchānusayena niranusayo tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato vicikicchānusayena niranusayoti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo vicikicchānusayena ca niranusayo.

(Ka) yato vicikicchānusayena niranusayo tato avijjānusayena niranusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena niranusayo tato vicikicchānusayena niranusayoti? Āmantā.

115. (Ka) yato bhavarāgānusayena niranusayo tato avijjānusayena niranusayoti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato avijjānusayena niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yato vā pana avijjānusayena niranusayo tato bhavarāgānusayena niranusayoti? Āmantā. (Ekamūlakaṃ)

116. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato mānānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato mānānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yato vā pana mānānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Dukkhāya vedanāya tato mānānusayena ca kāmarāgānusayena ca niranusayo, no ca tato paṭighānusayena niranusayo. Apariyāpanne tato mānānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca niranusayo.

Yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca paṭighānusayena ca niranusayo vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti? Āmantā.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato bhavarāgānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato bhavarāgānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Dukkhāya vedanāya tato bhavarāgānusayena ca kāmarāgānusayena ca niranusayo, no ca tato paṭighānusayena niranusayo. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato kāmarāgānusayena niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca niranusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato avijjānusayena niranusayoti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato avijjānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti? Āmantā. (Dukamūlakaṃ)

117. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti? Āmantā.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti?

Dukkhāya vedanāya tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayo, no ca tato paṭighānusayena niranusayo. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato kāmarāgānusayena ca mānānusayena ca niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo.

(Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato avijjānusayena niranusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti? Āmantā. (Tikamūlakaṃ)

118. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo tato vicikicchānusayena niranusayoti? Āmantā.

(Kha) yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayoti? Āmantā …pe…. (Catukkamūlakaṃ)

119. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti?

Dukkhāya vedanāya tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayo, no ca tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo …pe…. (Pañcakamūlakaṃ)

120. (Ka) yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo tato avijjānusayena niranusayoti? Āmantā.

(Kha) yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayoti? Āmantā. (Chakkamūlakaṃ)

(Ca) paṭilomapuggalokāsā

121. (Ka) yo yato kāmarāgānusayena niranusayo so tato paṭighānusayena niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato kāmarāgānusayena niranusayā, no ca te tato paṭighānusayena niranusayā.

Teva puggalā rūpadhātuyā arūpadhātuyā apariyāpanne te tato kāmarāgānusayena ca niranusayā paṭighānusayena ca niranusayā. Dve puggalā sabbattha kāmarāgānusayena ca niranusayā paṭighānusayena ca niranusayā.

(Kha) yo vā pana yato paṭighānusayena niranusayo so tato kāmarāgānusayena niranusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu te tato paṭighānusayena niranusayā, no ca te tato kāmarāgānusayena niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā apariyāpanne te tato paṭighānusayena ca niranusayā kāmarāgānusayena ca niranusayā. Dve puggalā sabbattha paṭighānusayena ca niranusayā kāmarāgānusayena ca niranusayā.

(Ka) yo yato kāmarāgānusayena niranusayo so tato mānānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato kāmarāgānusayena ca niranusayā mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayena ca niranusayo mānānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana yato mānānusayena niranusayo so tato kāmarāgānusayena niranusayoti? Āmantā.

Yo yato kāmarāgānusayena niranusayo so tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Puthujjano dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca niranusayo vicikicchānusayena ca niranusayo. Dve puggalā sabbattha kāmarāgānusayena ca niranusayā vicikicchānusayena ca niranusayā.

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena niranusayoti?

Dve puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena niranusayā, no ca te tato kāmarāgānusayena niranusayā. Teva puggalā dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā kāmarāgānusayena ca niranusayā. Dve puggalā sabbattha vicikicchānusayena ca niranusayā kāmarāgānusayena ca niranusayā.

(Ka) yo yato kāmarāgānusayena niranusayo so tato bhavarāgānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena niranusayā, no ca te tato bhavarāgānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato kāmarāgānusayena ca niranusayā bhavarāgānusayena ca niranusayā. Anāgāmī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so tato bhavarāgānusayena niranusayo. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayena ca niranusayo bhavarāgānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena niranusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena niranusayā, no ca te tato kāmarāgānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato bhavarāgānusayena ca niranusayā kāmarāgānusayena ca niranusayā. Arahā sabbattha bhavarāgānusayena ca niranusayo kāmarāgānusayena ca niranusayo.

(Ka) yo yato kāmarāgānusayena niranusayo so tato avijjānusayena niranusayoti?

Tayo puggalā dukkhāya vedanāya rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato kāmarāgānusayena ca niranusayā avijjānusayena ca niranusayā. Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena niranusayoti? Āmantā.

122. (Ka) yo yato paṭighānusayena niranusayo so tato mānānusayena niranusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato paṭighānusayena niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā apariyāpanne te tato paṭighānusayena ca niranusayā mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato paṭighānusayena ca niranusayo mānānusayena ca niranusayo. Arahā sabbattha paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana yato mānānusayena niranusayo so tato paṭighānusayena niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato mānānusayena niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā apariyāpanne te tato mānānusayena ca niranusayā paṭighānusayena ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo paṭighānusayena ca niranusayo.

Yo yato paṭighānusayena niranusayo so tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato paṭighānusayena ca niranusayo vicikicchānusayena ca niranusayo. Dve puggalā sabbattha paṭighānusayena ca niranusayā vicikicchānusayena ca niranusayā.

Yo vā pana yato vicikicchānusayena niranusayo so tato paṭighānusayena niranusayoti?

Dve puggalā dukkhāya vedanāya te tato vicikicchānusayena niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā paṭighānusayena ca niranusayā. Dve puggalā sabbattha vicikicchānusayena ca niranusayā paṭighānusayena ca niranusayā.

(Ka) yo yato paṭighānusayena niranusayo so tato bhavarāgānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato paṭighānusayena niranusayā, no ca te tato bhavarāgānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu apariyāpanne te tato paṭighānusayena ca niranusayā bhavarāgānusayena ca niranusayā. Anāgāmī rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so tato bhavarāgānusayena niranusayo. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo. Arahā sabbattha paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato paṭighānusayena niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato bhavarāgānusayena niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu apariyāpanne te tato bhavarāgānusayena ca niranusayā paṭighānusayena ca niranusayā. Arahā sabbattha bhavarāgānusayena ca niranusayo paṭighānusayena ca niranusayo.

(Ka) yo yato paṭighānusayena niranusayo so tato avijjānusayena niranusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato paṭighānusayena niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato paṭighānusayena ca niranusayā avijjānusayena ca niranusayā. Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato paṭighānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato paṭighānusayena niranusayoti? Āmantā.

123. Yo yato mānānusayena niranusayo so tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Puthujjano dukkhāya vedanāya so tato mānānusayena niranusayo, no ca so tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato mānānusayena ca niranusayo vicikicchānusayena ca niranusayo. Arahā sabbattha mānānusayena ca niranusayo vicikicchānusayena ca niranusayo.

Yo vā pana yato vicikicchānusayena niranusayo so tato mānānusayena niranusayoti?

Tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato vicikicchānusayena ca niranusayā mānānusayena ca niranusayā. Arahā sabbattha vicikicchānusayena ca niranusayo mānānusayena ca niranusayo.

(Ka) yo yato mānānusayena niranusayo so tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato mānānusayena niranusayoti?

Cattāro puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato bhavarāgānusayena ca niranusayā mānānusayena ca niranusayā. Arahā sabbattha bhavarāgānusayena ca niranusayo mānānusayena ca niranusayo.

(Ka) yo yato mānānusayena niranusayo so tato avijjānusayena niranusayoti?

Cattāro puggalā dukkhāya vedanāya te tato mānānusayena niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato mānānusayena ca niranusayā avijjānusayena ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato mānānusayena niranusayoti? Āmantā.

124. (Ka) yo yato diṭṭhānusayena niranusayo so tato vicikicchānusayena niranusayoti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayena niranusayo so tato diṭṭhānusayena niranusayoti? Āmantā…pe….

125. (Ka) yo yato vicikicchānusayena niranusayo so tato bhavarāgānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena niranusayā, no ca te tato bhavarāgānusayena niranusayā. Teva puggalā kāmadhātuyā tīsu vedanāsu apariyāpanne te tato vicikicchānusayena ca niranusayā bhavarāgānusayena ca niranusayā. Arahā sabbattha vicikicchānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato vicikicchānusayena niranusayoti?

Puthujjano kāmadhātuyā tīsu vedanāsu so tato bhavarāgānusayena niranusayo, no ca so tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato bhavarāgānusayena ca niranusayo vicikicchānusayena ca niranusayo. Arahā sabbattha bhavarāgānusayena ca niranusayo vicikicchānusayena ca niranusayo.

(Ka) yo yato vicikicchānusayena niranusayo so tato avijjānusayena niranusayoti?

Tayo puggalā kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato vicikicchānusayena ca niranusayā avijjānusayena ca niranusayā. Arahā sabbattha vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato vicikicchānusayena niranusayoti? Āmantā.

126. (Ka) yo yato bhavarāgānusayena niranusayo so tato avijjānusayena niranusayoti?

Cattāro puggalā kāmadhātuyā tīsu vedanāsu te tato bhavarāgānusayena niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca niranusayā avijjānusayena ca niranusayā. Arahā sabbattha bhavarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato bhavarāgānusayena niranusayoti? Āmantā. (Ekamūlakaṃ)

127. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato mānānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato mānānusayena ca niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo mānānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca niranusayo mānānusayena ca niranusayo.

(Kha) yo vā pana yato mānānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato mānānusayena ca kāmarāgānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā apariyāpanne te tato mānānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca niranusayo.

Yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti?

Puthujjano rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo vicikicchānusayena ca niranusayo. Dve puggalā sabbattha kāmarāgānusayena ca paṭighānusayena ca niranusayā vicikicchānusayena ca niranusayā.

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Dve puggalā dukkhāya vedanāya te tato vicikicchānusayena ca kāmarāgānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena ca paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca niranusayā. Dve puggalā sabbattha vicikicchānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca niranusayā.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato bhavarāgānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato bhavarāgānusayena niranusayā. Teva puggalā apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā bhavarāgānusayena ca niranusayā. Anāgāmī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato bhavarāgānusayena niranusayo. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca niranusayo bhavarāgānusayena ca niranusayo.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato bhavarāgānusayena ca kāmarāgānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca niranusayā. Arahā sabbattha bhavarāgānusayena niranusayo kāmarāgānusayena ca paṭighānusayena ca niranusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato avijjānusayena niranusayoti?

Tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā avijjānusayena ca niranusayā. Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca niranusayoti? Āmantā. (Dukamūlakaṃ)

128. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so tato diṭṭhānusayena…pe… vicikicchānusayena niranusayoti? Āmantā.

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti?

Dve puggalā dukkhāya vedanāya te tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena ca paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā apariyāpanne te tato vicikicchānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo. Arahā sabbattha vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti?

Tayo puggalā dukkhāya vedanāya te tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo. Arahā sabbattha bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so tato avijjānusayena niranusayoti?

Anāgāmī dukkhāya vedanāya so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayoti? Āmantā. (Tikamūlakaṃ)

129. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo so tato vicikicchānusayena niranusayoti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayoti?

Dve puggalā dukkhāya vedanāya te tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena ca paṭighānusayena ca diṭṭhānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā apariyāpanne te tato vicikicchānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo. Arahā sabbattha vicikicchānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo …pe….

130. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo so tato bhavarāgānusayena niranusayoti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti?

Puthujjano dukkhāya vedanāya so tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayo, no ca so tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Sveva puggalo apariyāpanne so tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Dve puggalā dukkhāya vedanāya te tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya ariyāpanne so tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Arahā sabbattha bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo.

(Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo so tato avijjānusayena niranusayoti?

Anāgāmī dukkhāya vedanāya so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti? Āmantā. (Pañcakamūlakaṃ)

131. (Ka) yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo so tato avijjānusayena niranusayoti?

Anāgāmī dukkhāya vedanāya so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo avijjānusayena ca niranusayo. Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo avijjānusayena ca niranusayo.

(Kha) yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayoti? Āmantā. (Chakkamūlakaṃ)

Sānusayavāre paṭilomaṃ.

Sānusayavāro.

3. Pajahanavāro

(Ka) anulomapuggalo

132. (Ka) yo kāmarāgānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana paṭighānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? Āmantā.

(Ka) yo kāmarāgānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana mānānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? No.

Yo kāmarāgānusayaṃ pajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo kāmarāgānusayaṃ pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? No.

133. (Ka) yo paṭighānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana mānānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? No.

Yo paṭighānusayaṃ pajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana vicikicchānusayaṃ pajahati so paṭighānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo paṭighānusayaṃ pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo vā pana avijjānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? No.

134. Yo mānānusayaṃ pajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana vicikicchānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo mānānusayaṃ pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti? Āmantā.

Yo vā pana avijjānusayaṃ pajahati so mānānusayaṃ pajahatīti? Āmantā.

135. (Ka) yo diṭṭhānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ pajahati so diṭṭhānusayaṃ pajahatīti? Āmantā …pe….

136. Yo vicikicchānusayaṃ pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo vā pana avijjānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti? No.

137. (Ka) yo bhavarāgānusayaṃ pajahati so avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ pajahati so bhavarāgānusayaṃ pajahatīti? Āmantā. (Ekamūlakaṃ)

138. (Ka) yo kāmarāgānusayañca paṭighānusayañca pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana mānānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti? No.

Yo kāmarāgānusayañca paṭighānusayañca pajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo kāmarāgānusayañca paṭighānusayañca pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti? No. (Dukamūlakaṃ)

139. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.

Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Tadekaṭṭhaṃ pajahati.

Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti? Natthi.

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Mānānusayaṃ pajahati. (Tikamūlakaṃ)

140. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati so vicikicchānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti?

Diṭṭhānusayaṃ pajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ pajahati …pe…. (Catukkamūlakaṃ)

141. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ pajahatīti? Natthi.

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Mānānusayaṃ pajahati. (Pañcakamūlakaṃ)

142. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati so avijjānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti?

Mānānusayañca bhavarāgānusayañca pajahati. (Chakkamūlakaṃ)

(Kha) anulomaokāso

143. (Ka) yato kāmarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.

(Kha) yato vā pana paṭighānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti? No.

(Ka) yato kāmarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?

Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca pajahati kāmarāgānusayañca pajahati.

Yato kāmarāgānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca pajahati kāmarāgānusayañca pajahati.

(Ka) yato kāmarāgānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti? No.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti? No.

(Ka) yato kāmarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca pajahati kāmarāgānusayañca pajahati.

144. (Ka) yato paṭighānusayaṃ pajahati tato mānānusayaṃ pajahatīti? No.

(Kha) yato vā pana mānānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.

Yato paṭighānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca pajahati paṭighānusayañca pajahati.

(Ka) yato paṭighānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti? No.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.

(Ka) yato paṭighānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca pajahati paṭighānusayañca pajahati.

145. Yato mānānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato mānānusayaṃ pajahatīti?

Dukkhāya vedanāya tato vicikicchānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati mānānusayañca pajahati.

(Ka) yato mānānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?

Kāmadhātuyā dvīsu vedanāsu tato mānānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato mānānusayañca pajahati bhavarāgānusayañca pajahati.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti? Āmantā.

(Ka) yato mānānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ pajahati tato mānānusayaṃ pajahatīti?

Dukkhāya vedanāya tato avijjānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati mānānusayañca pajahati.

146. (Ka) yato diṭṭhānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ pajahati tato diṭṭhānusayaṃ pajahatīti? Āmantā …pe….

147. (Ka) yato vicikicchānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?

Kāmadhātuyā tīsu vedanāsu tato vicikicchānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati bhavarāgānusayañca pajahati.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.

(Ka) yato vicikicchānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.

148. (Ka) yato bhavarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?

Kāmadhātuyā tīsu vedanāsu tato avijjānusayaṃ pajahati no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati bhavarāgānusayañca pajahati. (Ekamūlakaṃ)

149. (Ka) yato kāmarāgānusayañca paṭighānusayañca pajahati tato mānānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati.

Yato kāmarāgānusayañca paṭighānusayañca pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayaṃ pajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti? No.

(Ka) yato kāmarāgānusayañca paṭighānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayaṃ pajahati. (Dukamūlakaṃ)

150. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Mānānusayaṃ pajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati. (Tikamūlakaṃ)

151. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati tato vicikicchānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca diṭṭhānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca diṭṭhānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati …pe…. (Catukkamūlakaṃ)

152. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati. (Pañcakamūlakaṃ)

153. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato paṭighānusayañca bhavarāgānusayañca pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca bhavarāgānusayañca pajahati. (Chakkamūlakaṃ)

(Ga) anulomapuggalokāsā

154. (Ka) yo yato kāmarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti? No.

(Kha) yo vā pana yato paṭighānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti? No.

(Ka) yo yato kāmarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti? No.

Yo yato kāmarāgānusayaṃ pajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti?

Aṭṭhamako dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato kāmarāgānusayaṃ pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati.

(Ka) yo yato kāmarāgānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti? No.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti? No.

(Ka) yo yato kāmarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti? No.

155. (Ka) yo yato paṭighānusayaṃ pajahati so tato mānānusayaṃ pajahatīti? No.

(Kha) yo vā pana yato mānānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti? No.

Yo yato paṭighānusayaṃ pajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti?

Aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati.

(Ka) yo yato paṭighānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti? No.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti? No.

(Ka) yo yato paṭighānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti? No.

156. Yo yato mānānusayaṃ pajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? No.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato mānānusayaṃ pajahatīti?

Aṭṭhamako dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati, no ca so tato mānānusayaṃ pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati.

(Ka) yo yato mānānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ pajahati, no ca so tato bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato mānānusayañca pajahati bhavarāgānusayañca pajahati.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti? Āmantā.

(Ka) yo yato mānānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato mānānusayaṃ pajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati, no ca so tato mānānusayaṃ pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca pajahati mānānusayañca pajahati.

157. (Ka) yo yato diṭṭhānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ pajahati so tato diṭṭhānusayaṃ pajahatīti? Āmantā…pe….

158. (Ka) yo yato vicikicchānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayaṃ pajahati, no ca so tato bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati bhavarāgānusayaṃ tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti? No.

(Ka) yo yato vicikicchānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti? No.

159. (Ka) yo yato bhavarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti? Āmantā.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato avijjānusayaṃ pajahati, no ca so tato bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca pajahati bhavarāgānusayañca pajahati. (Ekamūlakaṃ)

160. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato mānānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti? No.

Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato kāmarāgānusayaṃ pajahati.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti? No.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti? No. (Dukamūlakaṃ)

161. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ pajahati, no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato kāmarāgānusayañca mānānusayañca pajahati.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Mānānusayaṃ pajahati.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati. (Tikamūlakaṃ)

162. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati so tato vicikicchānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca diṭṭhānusayañca pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañca pajahati kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ pajahati, no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca diṭṭhānusayañca pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato kāmarāgānusayañca mānānusayañca pajahati…pe…. (Catukkamūlakaṃ)

163. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Mānānusayaṃ pajahati.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. (Pañcakamūlakaṃ)

164. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati so tato avijjānusayaṃ pajahatīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca mānānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca bhavarāgānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. (Chakkamūlakaṃ)

Pajahanavāre anulomaṃ.

3. Pajahanavāra

(Gha) paṭilomapuggalo

165. (Ka) yo kāmarāgānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana paṭighānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti? Āmantā.

(Ka) yo kāmarāgānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmarāgānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

Yo kāmarāgānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmarāgānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

Yo kāmarāgānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmarāgānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

166. (Ka) yo paṭighānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī paṭighānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana mānānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti paṭighānusayañca nappajahanti.

Yo paṭighānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako paṭighānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti paṭighānusayañca nappajahanti.

Yo paṭighānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī paṭighānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti paṭighānusayañca nappajahanti.

167. Yo mānānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako mānānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti mānānusayañca nappajahanti.

Yo mānānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.

Yo vā pana avijjānusayaṃ nappajahati so mānānusayaṃ nappajahatīti? Āmantā.

168. (Ka) yo diṭṭhānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ nappajahati so diṭṭhānusayaṃ nappajahatīti? Āmantā …pe….

169. Yo vicikicchānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako avijjānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti vicikicchānusayañca nappajahanti.

170. (Ka) yo bhavarāgānusayaṃ nappajahati so avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ nappajahati so bhavarāgānusayaṃ nappajahatīti? Āmantā. (Ekamūlakaṃ)

171. (Ka) yo kāmarāgānusayañca paṭighānusayañca nappajahati so mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.

Yo kāmarāgānusayañca paṭighānusayañca nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.

Yo kāmarāgānusayañca paṭighānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti. (Dukamūlakaṃ)

172. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so vicikicchānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti.

Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti. (Tikamūlakaṃ)

173. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati so vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca diṭṭhānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahanti …pe…. (Catukkamūlakaṃ)

174. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti?

Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti. (Pañcakamūlakaṃ)

175. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati so avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti?

Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca nappajahati, no ca so diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahanti. (Chakkamūlakaṃ)

(Ṅa) paṭilomaokāso

176. (Ka) yato kāmarāgānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti?

Dukkhāya vedanāya tato kāmarāgānusayaṃ nappajahati, no ca tato paṭighānusayaṃ nappajahati. Rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayañca nappajahati paṭighānusayañca nappajahati.

(Kha) yato vā pana paṭighānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu tato paṭighānusayaṃ nappajahati, no ca tato kāmarāgānusayaṃ nappajahati. Rūpadhātuyā arūpadhātuyā apariyāpanne tato paṭighānusayañca nappajahati kāmarāgānusayañca nappajahati.

(Ka) yato kāmarāgānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato mānānusayaṃ nappajahati. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca nappajahati mānānusayañca nappajahati.

(Kha) yato vā pana mānānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti? Āmantā.

Yato kāmarāgānusayaṃ nappajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca nappajahati vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti? Āmantā.

(Ka) yato kāmarāgānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato bhavarāgānusayaṃ nappajahati. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca nappajahati bhavarāgānusayañca nappajahati.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato kāmarāgānusayaṃ nappajahati. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca nappajahati kāmarāgānusayañca nappajahati.

(Ka) yato kāmarāgānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca nappajahati avijjānusayañca nappajahati.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti? Āmantā.

177. (Ka) yato paṭighānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato mānānusayaṃ nappajahati. Apariyāpanne tato paṭighānusayañca nappajahati mānānusayañca nappajahati.

(Kha) yato vā pana mānānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti?

Dukkhāya vedanāya tato mānānusayaṃ nappajahati, no ca tato paṭighānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca nappajahati paṭighānusayañca nappajahati.

Yato paṭighānusayaṃ nappajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato paṭighānusayañca nappajahati vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti? Āmantā.

(Ka) yato paṭighānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato bhavarāgānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato paṭighānusayañca nappajahati bhavarāgānusayañca nappajahati.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti?

Dukkhāya vedanāya tato bhavarāgānusayaṃ nappajahati, no ca tato paṭighānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato bhavarāgānusayañca nappajahati paṭighānusayañca nappajahati.

(Ka) yato paṭighānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato paṭighānusayañca nappajahati avijjānusayañca nappajahati.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti? Āmantā.

178. Yato mānānusayaṃ nappajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Dukkhāya vedanāya tato mānānusayaṃ nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca nappajahati vicikicchānusayañca nappajahati. Yato vā pana vicikicchānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti? Āmantā.

(Ka) yato mānānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato mānānusayaṃ nappajahati. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca nappajahati mānānusayañca nappajahati.

(Ka) yato mānānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti?

Dukkhāya vedanāya tato mānānusayaṃ nappajahati, no ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca nappajahati avijjānusayañca nappajahati.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti? Āmantā.

179. (Ka) yato diṭṭhānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ nappajahati tato diṭṭhānusayaṃ nappajahatīti? Āmantā.

180. (Ka) yato vicikicchānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato vicikicchānusayaṃ nappajahati; apariyāpanne tato bhavarāgānusayañca nappajahati vicikicchānusayañca nappajahati.

(Ka) yato vicikicchānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti? Āmantā.

181. (Ka) yato bhavarāgānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato bhavarāgānusayañca nappajahati avijjānusayañca nappajahati.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti? Āmantā. (Ekamūlakaṃ)

182. (Ka) yato kāmarāgānusayañca paṭighānusayañca nappajahati tato mānānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca tato mānānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca nappajahati mānānusayañca nappajahati.

(Kha) yato vā pana mānānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Dukkhāya vedanāya tato mānānusayañca kāmarāgānusayañca nappajahati, no ca tato paṭighānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati.

Yato kāmarāgānusayañca paṭighānusayañca nappajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca nappajahati vicikicchānusayañca nappajahati. Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca nappajahatīti? Āmantā.

(Ka) yato kāmarāgānusayañca paṭighānusayañca nappajahati tato bhavarāgānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca tato bhavarāgānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca nappajahati bhavarāgānusayañca nappajahati.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca nappajahati, no ca tato paṭighānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca nappajahati, no ca tato kāmarāgānusayaṃ nappajahati. Apariyāpanne tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca nappajahati tato avijjānusayaṃ nappajahatīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca nappajahati avijjānusayañca nappajahati.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca nappajahatīti? Āmantā. (Dukamūlakaṃ)

183. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti? Āmantā.

Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti? Āmantā.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca tato paṭighānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca nappajahati, no ca tato kāmarāgānusayañca mānānusayañca nappajahati. Apariyāpanne tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti? Āmantā. (Tikamūlakaṃ)

184. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati tato vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahatīti? Āmantā …pe…. (Catukkamūlakaṃ)

185. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca tato paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca nappajahati, no ca tato kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Apariyāpanne tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati tato avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti? Āmantā. (Pañcakamūlakaṃ)

186. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati tato avijjānusayaṃ nappajahatīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti? Āmantā. (Chakkamūlakaṃ)

(Ca) paṭilomapuggalokāsā

187. (Ka) yo yato kāmarāgānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato kāmarāgānusayañca nappajahati paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca nappajahanti paṭighānusayañca nappajahanti.

(Kha) yo vā pana yato paṭighānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato paṭighānusayaṃ nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato paṭighānusayañca nappajahati kāmarāgānusayañca nappajahati. Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca nappajahati mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana yato mānānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati kāmarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

Yo yato kāmarāgānusayaṃ nappajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca nappajahati vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ nappajahati, no ca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca nappajahati bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca nappajahanti bhavarāgānusayañca nappajahanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato avijjānusayaṃ nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca nappajahanti.

188. (Ka) yo yato paṭighānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato paṭighānusayañca nappajahati mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana yato mānānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca nappajahanti paṭighānusayañca nappajahanti.

Yo yato paṭighānusayaṃ nappajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato paṭighānusayañca nappajahati vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti paṭighānusayañca nappajahanti.

(Ka) yo yato paṭighānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ nappajahati, no ca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato paṭighānusayañca nappajahati bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti bhavarāgānusayañca nappajahanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti paṭighānusayañca nappajahanti.

(Ka) yo yato paṭighānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato paṭighānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti paṭighānusayañca nappajahanti.

189. Yo yato mānānusayaṃ nappajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato mānānusayañca nappajahati vicikicchānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca nappajahati mānānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti mānānusayañca nappajahanti.

(Ka) yo yato mānānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca nappajahati mānānusayañca nappajahati. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti mānānusayañca nappajahanti.

(Ka) yo yato mānānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato mānānusayañca nappajahati avijjānusayañca nappajahati. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti? Āmantā.

190. (Ka) yo yato diṭṭhānusayaṃ nappajahati so tato vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ nappajahati so tato diṭṭhānusayaṃ nappajahatīti? Āmantā …pe….

191. (Ka) yo yato vicikicchānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ nappajahati, no ca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato vicikicchānusayañca nappajahati bhavarāgānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti bhavarāgānusayañca nappajahanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca nappajahati vicikicchānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti vicikicchānusayañca nappajahanti.

(Ka) yo yato vicikicchānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato vicikicchānusayañca nappajahati avijjānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato avijjānusayañca nappajahati vicikicchānusayañca nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti vicikicchānusayañca nappajahanti.

192. (Ka) yo yato bhavarāgānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato bhavarāgānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca nappajahati avijjānusayañca nappajahati. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti? Āmantā. (Ekamūlakaṃ)

193. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato mānānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca nappajahati mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca nappajahanti mānānusayañca nappajahanti.

(Kha) yo vā pana yato mānānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato mānānusayañca paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.

Yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca nappajahati, vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato bhavarāgānusayaṃ nappajahatīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca nappajahati bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca nappajahanti bhavarāgānusayañca nappajahanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti. (Dukamūlakaṃ)

194. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati vicikicchānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti. (Tikamūlakaṃ)

195. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati so tato vicikicchānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahatīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahanti …pe…. (Catukkamūlakaṃ)

196. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati so tato bhavarāgānusayaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati. Sveva puggalo apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti. (Pañcakamūlakaṃ)

197. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahanti avijjānusayañca nappajahanti.

(Kha) yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca nappajahati, no ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati. Sveva puggalo apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahanti. (Chakkamūlakaṃ)

Pajahanāvāre paṭilomaṃ.

Pajahanavāro.

4. Pariññāvāro

(Ka) anulomapuggalo

198. (Ka) yo kāmarāgānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana paṭighānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? Āmantā.

(Ka) yo kāmarāgānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.

Yo kāmarāgānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo kāmarāgānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.

199. (Ka) yo paṭighānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana mānānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.

Yo paṭighānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana vicikicchānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo paṭighānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.

200. Yo mānānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana vicikicchānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo mānānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Āmantā.

Yo vā pana avijjānusayaṃ parijānāti so mānānusayaṃ parijānātīti? Āmantā.

201. (Ka) yo diṭṭhānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ parijānāti so diṭṭhānusayaṃ parijānātīti? Āmantā …pe….

202. Yo vicikicchānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? No.

203. (Ka) yo bhavarāgānusayaṃ parijānāti so avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ parijānāti so bhavarāgānusayaṃ parijānātīti? Āmantā. (Ekamūlakaṃ)

204. (Ka) yo kāmarāgānusayañca paṭighānusayañca parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No.

Yo kāmarāgānusayañca paṭighānusayañca parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo kāmarāgānusayañca paṭighānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No. (Dukamūlakaṃ)

205. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Tadekaṭṭhaṃ parijānāti.

Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Natthi.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Mānānusayaṃ parijānāti. (Tikamūlakaṃ)

206. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti so vicikicchānusayaṃ parijānātīti? Natthi.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?

Diṭṭhānusayaṃ parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti …pe…. (Catukkamūlakaṃ)

207. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Natthi.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Mānānusayaṃ parijānāti. (Pañcakamūlakaṃ)

208. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti so avijjānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?

Mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ)

(Kha) anulomaokāso

209. (Ka) yato kāmarāgānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti? No.

(Kha) yato vā pana paṭighānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti? No.

(Ka) yato kāmarāgānusayaṃ parijānāti tato mānānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana mānānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti?

Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ parijānāti, no ca tato kāmarāgānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca parijānāti kāmarāgānusayañca parijānāti.

Yato kāmarāgānusayaṃ parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato kāmarāgānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca parijānāti kāmarāgānusayañca parijānāti.

(Ka) yato kāmarāgānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti? No.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti? No.

(Ka) yato kāmarāgānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato kāmarāgānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca parijānāti kāmarāgānusayañca parijānāti.

210. (Ka) yato paṭighānusayaṃ parijānāti tato mānānusayaṃ parijānātīti? No.

(Kha) yato vā pana mānānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti? No.

Yato paṭighānusayaṃ parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca parijānāti paṭighānusayañca parijānāti.

(Ka) yato paṭighānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti? No.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti? No.

(Ka) yato paṭighānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca parijānāti paṭighānusayañca parijānāti.

211. Yato mānānusayaṃ parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato mānānusayaṃ parijānātīti?

Dukkhāya vedanāya tato vicikicchānusayaṃ parijānāti, no ca tato mānānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca parijānāti mānānusayañca parijānāti.

(Ka) yato mānānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti?

Kāmadhātuyā dvīsu vedanāsu tato mānānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti. Rūpadhātuyā arūpadhātuyā tato mānānusayañca parijānāti bhavarāgānusayañca parijānāti.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato mānānusayaṃ parijānātīti? Āmantā.

(Ka) yato mānānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato mānānusayaṃ parijānātīti?

Dukkhāya vedanāya tato avijjānusayaṃ parijānāti, no ca tato mānānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayañca parijānāti mānānusayañca parijānāti.

212. (Ka) yato diṭṭhānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ parijānāti tato diṭṭhānusayaṃ parijānātīti? Āmantā …pe….

213. (Ka) yato vicikicchānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti?

Kāmadhātuyā tīsu vedanāsu tato vicikicchānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti. Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca parijānāti bhavarāgānusayañca parijānāti.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātīti? Āmantā.

(Ka) yato vicikicchānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātīti? Āmantā.

214. (Ka) yato bhavarāgānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti?

Kāmadhātuyā tīsu vedanāsu tato avijjānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti. Rūpadhātuyā arūpadhātuyā tato avijjānusayañca parijānāti bhavarāgānusayañca parijānāti. (Ekamūlakaṃ)

215. (Ka) yato kāmarāgānusayañca paṭighānusayañca parijānāti tato mānānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana mānānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca kāmarāgānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti.

Yato kāmarāgānusayañca paṭighānusayañca parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca parijānāti, no ca tato kāmarāgānusayaṃ parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca parijānāti tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No.

(Ka) yato kāmarāgānusayañca paṭighānusayañca parijānāti tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca parijānāti, no ca tato kāmarāgānusayaṃ parijānāti. (Dukamūlakaṃ)

216. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca parijānāti, no ca tato kāmarāgānusayañca mānānusayañca parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato bhavarāgānusayañca mānānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca parijānāti, no ca tato kāmarāgānusayañca mānānusayañca parijānāti. (Tikamūlakaṃ)

217. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti tato vicikicchānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca diṭṭhānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca diṭṭhānusayañca parijānāti, no ca tato kāmarāgānusayañca mānānusayañca parijānāti …pe…. (Catukkamūlakaṃ)

218. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato bhavarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato kāmarāgānusayañca mānānusayañca parijānāti. (Pañcakamūlakaṃ)

219. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?

Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato paṭighānusayañca bhavarāgānusayañca parijānāti. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca tato kāmarāgānusayañca mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ)

(Ga) anulomapuggalokāsā

220. (Ka) yo yato kāmarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.

(Kha) yo vā pana yato paṭighānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.

(Ka) yo yato kāmarāgānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.

Yo yato kāmarāgānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti?

Aṭṭhamako dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ parijānāti, kāmarāgānusayaṃ tadekaṭṭhaṃ parijānāti.

(Ka) yo yato kāmarāgānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti? No.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.

(Ka) yo yato kāmarāgānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti? No.

221. (Ka) yo yato paṭighānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti? No.

(Kha) yo vā pana yato mānānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.

Yo yato paṭighānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti?

Aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, paṭighānusayaṃ tadekaṭṭhaṃ parijānāti.

(Ka) yo yato paṭighānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti? No.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.

(Ka) yo yato paṭighānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti? No.

222. Yo yato mānānusayaṃ parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?

Aṭṭhamako dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, no ca so tato mānānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, mānānusayaṃ tadekaṭṭhaṃ parijānāti.

(Ka) yo yato mānānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato mānānusayañca parijānāti bhavarāgānusayañca parijānāti.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti? Āmantā.

(Ka) yo yato mānānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato mānānusayaṃ parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca parijānāti mānānusayañca parijānāti.

223. (Ka) yo yato diṭṭhānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ parijānāti so tato diṭṭhānusayaṃ parijānātīti? Āmantā …pe….

224. (Ka) yo yato vicikicchānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, bhavarāgānusayaṃ tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? No.

(Ka) yo yato vicikicchānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti? No.

225. (Ka) yo yato bhavarāgānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti? Āmantā.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato avijjānusayaṃ parijānāti, no ca so tato bhavarāgānusayaṃ parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca parijānāti bhavarāgānusayañca parijānāti. (Ekamūlakaṃ)

226. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato mānānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No.

Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca parijānāti kāmarāgānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca parijānātīti? No. (Dukamūlakaṃ)

227. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca parijānāti mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca parijānāti kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca mānānusayañca parijānāti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Mānānusayaṃ parijānāti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. (Tikamūlakaṃ)

228. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti so tato vicikicchānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?

Aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca diṭṭhānusayañca parijānāti mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañca parijānāti kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca diṭṭhānusayañca parijānāti paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca mānānusayañca parijānāti …pe…. (Catukkamūlakaṃ)

229. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Mānānusayaṃ parijānāti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. (Pañcakamūlakaṃ)

230. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti so tato avijjānusayaṃ parijānātīti? Natthi.

(Kha) yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca bhavarāgānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti. (Chakkamūlakaṃ)

Pariññāvāre anulomaṃ.

4. Pariññāvāra

(Gha) paṭilomapuggalo

231. (Ka) yo kāmarāgānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana paṭighānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti? Āmantā.

(Ka) yo kāmarāgānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmarāgānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana mānānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī mānānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

Yo kāmarāgānusayaṃ na parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmarāgānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

Yo kāmarāgānusayaṃ na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmarāgānusayaṃ na parijānāti, no ca so avijjānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca na parijānanti avijjānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

232. (Ka) yo paṭighānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī paṭighānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana mānānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī mānānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti paṭighānusayañca na parijānanti.

Yo paṭighānusayaṃ na parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako paṭighānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā paṭighānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti paṭighānusayañca na parijānanti.

Yo paṭighānusayaṃ na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī paṭighānusayaṃ na parijānāti, no ca so avijjānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca na parijānanti avijjānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti paṭighānusayañca na parijānanti.

233. Yo mānānusayaṃ na parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako mānānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā mānānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti mānānusayañca na parijānanti.

Yo mānānusayaṃ na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti? Āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti? Āmantā.

234. (Ka) yo diṭṭhānusayaṃ na parijānāti so vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ na parijānāti so diṭṭhānusayaṃ na parijānātīti? Āmantā …pe….

235. Yo vicikicchānusayaṃ na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so avijjānusayaṃ na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti avijjānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako avijjānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti vicikicchānusayañca na parijānanti.

236. (Ka) yo bhavarāgānusayaṃ na parijānāti so avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ na parijānāti so bhavarāgānusayaṃ na parijānātīti? Āmantā. (Ekamūlakaṃ)

237. (Ka) yo kāmarāgānusayañca paṭighānusayañca na parijānāti so mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana mānānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī mānānusayaṃ na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti.

Yo kāmarāgānusayañca paṭighānusayañca na parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti.

Yo kāmarāgānusayañca paṭighānusayañca na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so avijjānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca na parijānanti avijjānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti. (Dukamūlakaṃ)

238. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so vicikicchānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti.

Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti? Āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti. (Tikamūlakaṃ)

239. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti so vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca diṭṭhānusayañca na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānanti …pe…. (Catukkamūlakaṃ)

240. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ na parijānātīti? Āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti?

Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so diṭṭhānusayañca vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānanti. (Pañcakamūlakaṃ)

241. (Ka) yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti so avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti?

Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca na parijānāti, no ca so diṭṭhānusayañca vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānanti. (Chakkamūlakaṃ)

(Ṅa) paṭilomaokāso

242. (Ka) yato kāmarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?

Dukkhāya vedanāya tato kāmarāgānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayañca na parijānāti paṭighānusayañca na parijānāti.

(Kha) yato vā pana paṭighānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti?

Kāmadhātuyā dvīsu vedanāsu tato paṭighānusayaṃ na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Rūpadhātuyā arūpadhātuyā apariyāpanne tato paṭighānusayañca na parijānāti kāmarāgānusayañca na parijānāti.

(Ka) yato kāmarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca na parijānāti mānānusayañca na parijānāti.

(Kha) yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.

Yato kāmarāgānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.

(Ka) yato kāmarāgānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca na parijānāti bhavarāgānusayañca na parijānāti.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca na parijānāti.

(Ka) yato kāmarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca na parijānāti avijjānusayañca na parijānāti.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.

243. (Ka) yato paṭighānusayaṃ na parijānāti tato mānānusayaṃ parijānātīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti mānānusayañca na parijānāti.

(Kha) yato vā pana mānānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?

Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti paṭighānusayañca na parijānāti.

Yato paṭighānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti? Āmantā.

(Ka) yato paṭighānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?

Dukkhāya vedanāya tato bhavarāgānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato bhavarāgānusayañca na parijānāti paṭighānusayañca na parijānāti.

(Ka) yato paṭighānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti avijjānusayañca na parijānāti.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti? Āmantā.

244. Yato mānānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti? Āmantā.

(Ka) yato mānānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti?

Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca na parijānāti mānānusayañca na parijānāti.

(Ka) yato mānānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?

Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti avijjānusayañca na parijānāti.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti? Āmantā.

245. (Ka) yato diṭṭhānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ na parijānāti tato diṭṭhānusayaṃ na parijānātīti? Āmantā …pe….

246. (Ka) yato vicikicchānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti.

(Ka) yato vicikicchānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.

247. (Ka) yato bhavarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?

Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti avijjānusayañca na parijānāti.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā. (Ekamūlakaṃ)

248. (Ka) yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato mānānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato mānānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti mānānusayañca na parijānāti.

(Kha) yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Dukkhāya vedanāya tato mānānusayañca kāmarāgānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti.

Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti? Āmantā.

(Ka) yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti?

Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti avijjānusayañca na parijānāti.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti? Āmantā. (Dukamūlakaṃ)

249. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti? Āmantā.

Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti? Āmantā.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayañca mānānusayañca na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti? Āmantā. (Tikamūlakaṃ)

250. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānātīti? Āmantā …pe…. (Catukkamūlakaṃ)

251. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti?

Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca tato paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti.

(Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti? Āmantā. (Pañcakamūlakaṃ)

252. (Ka) yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.

(Kha) yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti? Āmantā. (Chakkamūlakaṃ)

(Ca) paṭilomapuggalokāsā

253. (Ka) yo yato kāmarāgānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayaṃ na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato kāmarāgānusayañca na parijānāti paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti paṭighānusayañca na parijānanti.

(Kha) yo vā pana yato paṭighānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato paṭighānusayaṃ na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato paṭighānusayañca na parijānāti kāmarāgānusayañca na parijānāti. Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca na parijānāti mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana yato mānānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca na parijānāti kāmarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

Yo yato kāmarāgānusayaṃ na parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no ca so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca na parijānāti bhavarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti bhavarāgānusayañca na parijānanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato avijjānusayaṃ na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti kāmarāgānusayañca na parijānanti.

254. (Ka) yo yato paṭighānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato paṭighānusayañca na parijānāti mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana yato mānānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca na parijānāti paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca na parijānanti paṭighānusayañca na parijānanti.

Yo yato paṭighānusayaṃ na parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayaṃ na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti paṭighānusayañca na parijānanti.

(Ka) yo yato paṭighānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na parijānanti bhavarāgānusayañca na parijānanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayaṃ na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti paṭighānusayañca na parijānanti.

(Ka) yo yato paṭighānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato paṭighānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti paṭighānusayañca na parijānanti.

255. Yo yato mānānusayaṃ na parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato mānānusayañca na parijānāti vicikicchānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha mānānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca na parijānāti mānānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti mānānusayañca na parijānanti.

(Ka) yo yato mānānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca na parijānāti mānānusayañca na parijānāti. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti mānānusayañca na parijānanti.

(Ka) yo yato mānānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato mānānusayañca na parijānāti avijjānusayañca na parijānāti. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti? Āmantā.

256. (Ka) yo yato diṭṭhānusayaṃ na parijānāti so tato vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ na parijānāti so tato diṭṭhānusayaṃ na parijānātīti? Āmantā …pe….

257. (Ka) yo yato vicikicchānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ na parijānāti, no ca so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu, apariyāpanne so tato vicikicchānusayañca na parijānāti bhavarāgānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti bhavarāgānusayañca na parijānanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti vicikicchānusayañca na parijānanti.

(Ka) yo yato vicikicchānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato vicikicchānusayañca na parijānāti avijjānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato avijjānusayañca na parijānāti vicikicchānusayañca na parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti vicikicchānusayañca na parijānanti.

258. (Ka) yo yato bhavarāgānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato bhavarāgānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca na parijānāti avijjānusayañca na parijānāti. Aggamaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti? Āmantā. (Ekamūlakaṃ)

259. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato mānānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca na parijānāti mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca na parijānanti mānānusayañca na parijānanti.

(Kha) yo vā pana yato mānānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato mānānusayañca paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha mānānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti.

Yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato bhavarāgānusayaṃ na parijānātīti?

Aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca na parijānanti bhavarāgānusayañca na parijānanti.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca na parijānanti. (Dukamūlakaṃ)

260. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti vicikicchānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti. (Tikamūlakaṃ)

261. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti so tato vicikicchānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānātīti?

Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānanti …pe…. (Catukkamūlakaṃ)

262. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti so tato bhavarāgānusayaṃ na parijānātīti? Āmantā.

(Kha) yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato diṭṭhānusayañca vicikicchānusayañca na parijānāti. Sveva puggalo apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānanti.

(Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato diṭṭhānusayañca vicikicchānusayañca na parijānāti. Sveva puggalo apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānanti. (Pañcakamūlakaṃ)

263. (Ka) yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti?

Aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānanti avijjānusayañca na parijānanti.

(Kha) yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti?

Aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca na parijānāti, no ca so tato diṭṭhānusayañca vicikicchānusayañca na parijānāti. Sveva puggalo apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti. Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānanti. (Chakkamūlakaṃ)

Pariññāvāre paṭilomaṃ.

Pariññāvāro.

5. Pahīnavāro

(Ka) anulomapuggalo

264. (Ka) yassa kāmarāgānusayo pahīno tassa paṭighānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana paṭighānusayo pahīno tassa kāmarāgānusayo pahīnoti? Āmantā.

(Ka) yassa kāmarāgānusayo pahīno tassa mānānusayo pahīnoti?

Anāgāmissa kāmarāgānusayo pahīno, no ca tassa mānānusayo pahīno. Arahato kāmarāgānusayo ca pahīno mānānusayo ca pahīno.

(Kha) yassa vā pana mānānusayo pahīno tassa kāmarāgānusayo pahīnoti? Āmantā.

Yassa kāmarāgānusayo pahīno tassa diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo pahīnoti?

Dvinnaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ kāmarāgānusayo pahīno. Dvinnaṃ puggalānaṃ vicikicchānusayo ca pahīno kāmarāgānusayo ca pahīno.

Yassa kāmarāgānusayo pahīno tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti?

Anāgāmissa kāmarāgānusayo pahīno, no ca tassa avijjānusayo pahīno. Arahato kāmarāgānusayo ca pahīno avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo pahīnoti? Āmantā.

265. (Ka) yassa paṭighānusayo pahīno tassa mānānusayo pahīnoti?

Anāgāmissa paṭighānusayo pahīno, no ca tassa mānānusayo pahīno. Arahato paṭighānusayo ca pahīno mānānusayo ca pahīno.

(Kha) yassa vā pana mānānusayo pahīno tassa paṭighānusayo pahīnoti? Āmantā.

Yassa paṭighānusayo pahīno tassa diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa paṭighānusayo pahīnoti?

Dvinnaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ paṭighānusayo pahīno. Dvinnaṃ puggalānaṃ vicikicchānusayo ca pahīno paṭighānusayo ca pahīno.

Yassa paṭighānusayo pahīno tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti?

Anāgāmissa paṭighānusayo pahīno, no ca tassa avijjānusayo pahīno. Arahato paṭighānusayo ca pahīno avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa paṭighānusayo pahīnoti? Āmantā.

266. Yassa mānānusayo pahīno tassa diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa mānānusayo pahīnoti?

Tiṇṇaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ mānānusayo pahīno. Arahato vicikicchānusayo ca pahīno mānānusayo ca pahīno.

Yassa mānānusayo pahīno tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti? Āmantā.

Yassa vā pana avijjānusayo pahīno tassa mānānusayo pahīnoti? Āmantā.

267. (Ka) yassa diṭṭhānusayo pahīno tassa vicikicchānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo pahīno tassa diṭṭhānusayo pahīnoti? Āmantā …pe….

268. Yassa vicikicchānusayo pahīno tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti?

Tiṇṇaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ avijjānusayo pahīno. Arahato vicikicchānusayo ca pahīno avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa vicikicchānusayo pahīnoti? Āmantā.

269. (Ka) yassa bhavarāgānusayo pahīno tassa avijjānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana avijjānusayo pahīno tassa bhavarāgānusayo pahīnoti? Āmantā. (Ekamūlakaṃ)

270. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā [pahīno (sī. ka.) anusayavārena pana na sameti] tassa mānānusayo pahīnoti?

Anāgāmissa kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa mānānusayo pahīno. Arahato kāmarāgānusayo ca paṭighānusayo ca pahīnā mānānusayo ca pahīno.

(Kha) yassa vā pana mānānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca pahīnāti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca pahīnā. Dvinnaṃ puggalānaṃ vicikicchānusayo ca pahīno kāmarāgānusayo ca paṭighānusayo ca pahīnā.

Yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti?

Anāgāmissa kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa avijjānusayo pahīno. Arahato kāmarāgānusayo ca paṭighānusayo ca pahīnā avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca pahīnāti? Āmantā. (Dukamūlakaṃ)

271. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa mānānusayo pahīno. Arahato vicikicchānusayo ca pahīno kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā.

Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti? Āmantā.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti? Āmantā. (Tikamūlakaṃ)

272. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā tassa vicikicchānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca pahīnā, no ca tassa mānānusayo pahīno. Arahato vicikicchānusayo ca pahīno kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā …pe…. (Catukkamūlakaṃ)

273. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā tassa bhavarāgānusayo…pe… avijjānusayo pahīnoti? Āmantā.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti? Āmantā. (Pañcakamūlakaṃ)

274. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnā tassa avijjānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti? Āmantā. (Chakkamūlakaṃ)

(Kha) anulomaokāso

275. (Ka) yattha kāmarāgānusayo pahīno tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana paṭighānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha kāmarāgānusayo pahīno tattha mānānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana mānānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca pahīno kāmarāgānusayo ca pahīno.

Yattha kāmarāgānusayo pahīno tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca pahīno kāmarāgānusayo ca pahīno.

(Ka) yattha kāmarāgānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha kāmarāgānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha avijjānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca pahīno kāmarāgānusayo ca pahīno.

276. (Ka) yattha paṭighānusayo pahīno tattha mānānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana mānānusayo pahīno tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yattha paṭighānusayo pahīno tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha paṭighānusayo pahīnoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca pahīno paṭighānusayo ca pahīno.

(Ka) yattha paṭighānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha paṭighānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo pahīno tattha paṭighānusayo pahīnoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca pahīno paṭighānusayo ca pahīno.

277. Yattha mānānusayo pahīno tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha mānānusayo pahīnoti?

Dukkhāya vedanāya ettha vicikicchānusayo pahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca pahīno mānānusayo ca pahīno.

(Ka) yattha mānānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca pahīno bhavarāgānusayo ca pahīno.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha mānānusayo pahīnoti? Āmantā.

(Ka) yattha mānānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo pahīno tattha mānānusayo pahīnoti?

Dukkhāya vedanāya ettha avijjānusayo pahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca pahīno mānānusayo ca pahīno.

278. (Ka) yattha diṭṭhānusayo pahīno tattha vicikicchānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana vicikicchānusayo pahīno tattha diṭṭhānusayo pahīnoti? Āmantā …pe….

279. (Ka) yattha vicikicchānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā tīsu vedanāsu ettha vicikicchānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca pahīno bhavarāgānusayo ca pahīno.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha vicikicchānusayo pahīnoti? Āmantā.

(Ka) yattha vicikicchānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo pahīno tattha vicikicchānusayo pahīnoti? Āmantā.

280. (Ka) yattha bhavarāgānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā tīsu vedanāsu ettha avijjānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca pahīno bhavarāgānusayo ca pahīno. (Ekamūlakaṃ)

281. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tattha mānānusayo pahīnoti? Natthi.

(Kha) yattha vā pana mānānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Natthi.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tattha avijjānusayo pahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. (Dukamūlakaṃ)

282. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Natthi.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tattha avijjānusayo pahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Tikamūlakaṃ)

283. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā tattha vicikicchānusayo pahīnoti? Natthi.

(Kha) yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā …pe…. (Catukkamūlakaṃ)

284. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā tattha avijjānusayo pahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Pañcakamūlakaṃ)

285. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnā tattha avijjānusayo pahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Chakkamūlakaṃ)

(Ga) anulomapuggalokāsā

286. (Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha paṭighānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha mānānusayo pahīnoti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no ca tassa tattha mānānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca pahīno mānānusayo ca pahīno.

(Kha) yassa vā pana yattha mānānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo ca pahīno kāmarāgānusayo ca pahīno.

(Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha diṭṭhānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana yattha diṭṭhānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha diṭṭhānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha diṭṭhānusayo pahīno, no ca tesaṃ tattha kāmarāgānusayo pahīno. Dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha diṭṭhānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha diṭṭhānusayo ca pahīno kāmarāgānusayo ca pahīno.

(Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha kāmarāgānusayo pahīno. Dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca pahīno kāmarāgānusayo ca pahīno.

(Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no ca tassa tattha avijjānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca pahīno avijjānusayo ca pahīno.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Arahato dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca pahīno kāmarāgānusayo ca pahīno.

287. (Ka) yassa yattha paṭighānusayo pahīno tassa tattha mānānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha mānānusayo pahīno tassa tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yassa yattha paṭighānusayo pahīno tassa tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha paṭighānusayo pahīnoti?

Dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha paṭighānusayo pahīno. Dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca pahīno paṭighānusayo ca pahīno.

(Ka) yassa yattha paṭighānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha paṭighānusayo pahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha paṭighānusayo pahīno tassa tattha avijjānusayo pahīnoti?

Anāgāmissa dukkhāya vedanāya tassa tattha paṭighānusayo pahīno, no ca tassa tattha avijjānusayo pahīno. Arahato dukkhāya vedanāya tassa tattha paṭighānusayo ca pahīno avijjānusayo ca pahīno.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha paṭighānusayo pahīnoti?

Arahato kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca pahīno paṭighānusayo ca pahīno.

288. Yassa yattha mānānusayo pahīno tassa tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha mānānusayo pahīnoti?

Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha mānānusayo pahīno. Arahato dukkhāya vedanāya tassa tattha vicikicchānusayo pahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno mānānusayo ca pahīno.

(Ka) yassa yattha mānānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo ca pahīno bhavarāgānusayo ca pahīno.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha mānānusayo pahīnoti? Āmantā.

(Ka) yassa yattha mānānusayo pahīno tassa tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha mānānusayo pahīnoti?

Arahato dukkhāya vedanāya tassa tattha avijjānusayo pahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca pahīno mānānusayo ca pahīno.

289. (Ka) yassa yattha diṭṭhānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo pahīno tassa tattha diṭṭhānusayo pahīnoti? Āmantā …pe….

290. (Ka) yassa yattha vicikicchānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha bhavarāgānusayo pahīno. Arahato kāmadhātuyā tīsu vedanāsu tassa tattha vicikicchānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno bhavarāgānusayo ca pahīno.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

(Ka) yassa yattha vicikicchānusayo pahīno tassa tattha avijjānusayo pahīnoti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha avijjānusayo pahīno. Arahato kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno avijjānusayo ca pahīno.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

291. (Ka) yassa yattha bhavarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Arahato kāmadhātuyā tīsu vedanāsu tassa tattha avijjānusayo pahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca pahīno bhavarāgānusayo ca pahīno. (Ekamūlakaṃ)

292. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha mānānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha mānānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Natthi.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha kāmarāgānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha paṭighānusayo pahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha avijjānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. (Dukamūlakaṃ)

293. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa tattha diṭṭhānusayo…pe… vicikicchānusayo pahīnoti? Natthi.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha paṭighānusayo pahīno; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo pahīno, no ca tassa tattha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca pahīnā, no ca tassa tattha mānānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Arahato rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa tattha avijjānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Tikamūlakaṃ)

294. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā tassa tattha vicikicchānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnāti?

Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tesaṃ tattha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tesaṃ tattha paṭighānusayo pahīno; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tassa tattha mānānusayo pahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca diṭṭhānusayo ca pahīnā, no ca tassa tattha mānānusayo pahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Arahato rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā …pe…. (Catukkamūlakaṃ)

295. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā tassa tattha bhavarāgānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā tassa tattha avijjānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Pañcakamūlakaṃ)

296. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnā tassa tattha avijjānusayo pahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti?

Arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Chakkamūlakaṃ)

Pahīnavāre anulomaṃ.

5. Pahīnavāra

(Gha) paṭilomapuggalo

297. (Ka) yassa kāmarāgānusayo appahīno tassa paṭighānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana paṭighānusayo appahīno tassa kāmarāgānusayo appahīnoti? Āmantā.

(Ka) yassa kāmarāgānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana mānānusayo appahīno tassa kāmarāgānusayo appahīnoti?

Anāgāmissa mānānusayo appahīno, no ca tassa kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ mānānusayo ca appahīno kāmarāgānusayo ca appahīno.

Yassa kāmarāgānusayo appahīno tassa diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa kāmarāgānusayo ca appahīno vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo appahīnoti? Āmantā.

Yassa kāmarāgānusayo appahīno tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo appahīnoti?

Anāgāmissa avijjānusayo appahīno, no ca tassa kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ avijjānusayo ca appahīno kāmarāgānusayo ca appahīno.

298. (Ka) yassa paṭighānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana mānānusayo appahīno tassa paṭighānusayo appahīnoti?

Anāgāmissa mānānusayo appahīno, no ca tassa paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ mānānusayo ca appahīno paṭighānusayo ca appahīno.

Yassa paṭighānusayo appahīno tassa diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ paṭighānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa paṭighānusayo ca appahīno vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa paṭighānusayo appahīnoti? Āmantā.

Yassa paṭighānusayo appahīno tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa paṭighānusayo appahīnoti?

Anāgāmissa avijjānusayo appahīno, no ca tassa paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ avijjānusayo ca appahīno paṭighānusayo ca appahīno.

299. Yassa mānānusayo appahīno tassa diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Tiṇṇaṃ puggalānaṃ mānānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa mānānusayo ca appahīno vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

Yassa mānānusayo appahīno tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

300. (Ka) yassa diṭṭhānusayo appahīno tassa vicikicchānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo appahīno tassa diṭṭhānusayo appahīnoti? Āmantā …pe….

301. Yassa vicikicchānusayo appahīno tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa vicikicchānusayo appahīnoti?

Tiṇṇaṃ puggalānaṃ avijjānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa avijjānusayo ca appahīno vicikicchānusayo ca appahīno.

302. (Ka) yassa bhavarāgānusayo appahīno tassa avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana avijjānusayo appahīno tassa bhavarāgānusayo appahīnoti? Āmantā. (Ekamūlakaṃ)

303. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa mānānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana mānānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Anāgāmissa mānānusayo appahīno, no ca tassa kāmarāgānusayo ca paṭighānusayo ca appahīnā. Tiṇṇaṃ puggalānaṃ mānānusayo ca appahīno kāmarāgānusayo ca paṭighānusayo ca appahīnā.

Yassa kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo ca paṭighānusayo ca appahīnā, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca appahīnā vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca appahīnāti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Anāgāmissa avijjānusayo appahīno, no ca tassa kāmarāgānusayo ca paṭighānusayo ca appahīnā. Tiṇṇaṃ puggalānaṃ avijjānusayo ca appahīno kāmarāgānusayo ca paṭighānusayo ca appahīnā. (Dukamūlakaṃ)

304. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti? Āmantā.

Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Anāgāmissa avijjānusayo ca mānānusayo ca appahīnā, no ca tassa kāmarāgānusayo ca paṭighānusayo ca appahīnā. Tiṇṇaṃ puggalānaṃ avijjānusayo ca appahīno kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā. (Tikamūlakaṃ)

305. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā tassa vicikicchānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnāti? Āmantā …pe…. (Catukkamūlakaṃ)

306. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tassa bhavarāgānusayo…pe… avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?

Anāgāmissa avijjānusayo ca mānānusayo ca appahīnā, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca appahīnā. Puthujjanassa avijjānusayo ca appahīno; kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā. (Pañcakamūlakaṃ)

307. (Ka) yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā tassa avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti?

Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca appahīnā. Puthujjanassa avijjānusayo ca appahīno, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā. (Chakkamūlakaṃ)

(Ṅa) paṭilomaokāso

308. (Ka) yattha kāmarāgānusayo appahīno tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana paṭighānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha kāmarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca appahīno kāmarāgānusayo ca appahīno.

Yattha kāmarāgānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca appahīno kāmarāgānusayo ca appahīno.

(Ka) yattha kāmarāgānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha kāmarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca appahīno kāmarāgānusayo ca appahīno.

309. (Ka) yattha paṭighānusayo appahīno tattha mānānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana mānānusayo appahīno tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yattha paṭighānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha paṭighānusayo appahīnoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca appahīno paṭighānusayo ca appahīno.

(Ka) yattha paṭighānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yattha paṭighānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo appahīno tattha paṭighānusayo appahīnoti?

Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca appahīno paṭighānusayo ca appahīno.

310. Yattha mānānusayo appahīno tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha mānānusayo appahīnoti?

Dukkhāya vedanāya ettha vicikicchānusayo appahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca appahīno mānānusayo ca appahīno.

(Ka) yattha mānānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca appahīno bhavarāgānusayo ca appahīno.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.

(Ka) yattha mānānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo appahīno tattha mānānusayo appahīnoti?

Dukkhāya vedanāya ettha avijjānusayo appahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca appahīno mānānusayo ca appahīno.

311. (Ka) yattha diṭṭhānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana vicikicchānusayo appahīno tattha diṭṭhānusayo appahīnoti? Āmantā …pe….

9

312. (Ka) yattha vicikicchānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā tīsu vedanāsu ettha vicikicchānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca appahīno bhavarāgānusayo ca appahīno.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.

(Ka) yattha vicikicchānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.

313. (Ka) yattha bhavarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yattha vā pana avijjānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā tīsu vedanāsu ettha avijjānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca appahīno bhavarāgānusayo ca appahīno. (Ekamūlakaṃ)

314. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha mānānusayo appahīnoti? Natthi.

(Kha) yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha mānānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.

Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti? Na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. (Dukamūlakaṃ)

315. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Tikamūlakaṃ)

316. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā tattha vicikicchānusayo appahīnoti? Natthi.

(Kha) yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā …pe…. (Catukkamūlakaṃ)

317. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti? Natthi.

(Kha) yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?

Mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Pañcakamūlakaṃ)

318. (Ka) yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā tattha avijjānusayo appahīnoti? Natthi.

(Kha) yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti?

Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Chakkamūlakaṃ)

(Ca) paṭilomapuggalokāsā

319. (Ka) yassa yattha kāmarāgānusayo appahīno tassa tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha paṭighānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo appahīno tassa tattha mānānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha mānānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo appahīno, no ca tassa tattha kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca appahīno kāmarāgānusayo ca appahīno.

Yassa yattha kāmarāgānusayo appahīno tassa tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha kāmarāgānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca appahīno vicikicchānusayo ca appahīno.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Puthujjanassa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca appahīno kāmarāgānusayo ca appahīno.

(Ka) yassa yattha kāmarāgānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Anāgāmissa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo appahīno, no ca tassa tattha kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca appahīno kāmarāgānusayo ca appahīno.

320. (Ka) yassa yattha paṭighānusayo appahīno tassa tattha mānānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha mānānusayo appahīno tassa tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha paṭighānusayo appahīno tassa tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha paṭighānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa dukkhāya vedanāya tassa tattha paṭighānusayo ca appahīno vicikicchānusayo ca appahīno.

(Kha) yassa vā pana yattha vicikicchānusayo appahīno tassa tattha paṭighānusayo appahīnoti?

Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca appahīno paṭighānusayo ca appahīno.

(Ka) yassa yattha paṭighānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha paṭighānusayo appahīnoti?

Na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha paṭighānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha paṭighānusayo appahīnoti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca appahīno paṭighānusayo ca appahīno.

321. Yassa yattha mānānusayo appahīno tassa tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo ca appahīno vicikicchānusayo ca appahīno.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha mānānusayo appahīnoti?

Puthujjanassa dukkhāya vedanāya tassa tattha vicikicchānusayo appahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca appahīno mānānusayo ca appahīno.

(Ka) yassa yattha mānānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Catunnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo ca appahīno bhavarāgānusayo ca appahīno.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha mānānusayo appahīnoti? Āmantā.

(Ka) yassa yattha mānānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha mānānusayo appahīnoti?

Catunnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo appahīno; mānānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca appahīno mānānusayo ca appahīno.

322. (Ka) yassa yattha diṭṭhānusayo appahīno tassa tattha vicikicchānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha vicikicchānusayo appahīno tassa tattha diṭṭhānusayo appahīnoti? Āmantā …pe….

323. (Ka) yassa yattha vicikicchānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha vicikicchānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca appahīno bhavarāgānusayo ca appahīno.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha vicikicchānusayo appahīnoti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca appahīno vicikicchānusayo ca appahīno.

(Ka) yassa yattha vicikicchānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha vicikicchānusayo appahīnoti?

Tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca appahīno vicikicchānusayo ca appahīno.

324. (Ka) yassa yattha bhavarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Catunnaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha avijjānusayo appahīno; bhavarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca appahīno bhavarāgānusayo ca appahīno. (Ekamūlakaṃ)

325. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha mānānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha mānānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo appahīno, no ca tassa tattha kāmarāgānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha bhavarāgānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca appahīnāti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo appahīno, no ca tassa tattha kāmarāgānusayo appahīno. Paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo appahīno; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. (Dukamūlakaṃ)

326. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa tattha diṭṭhānusayo…pe… vicikicchānusayo appahīnoti? Natthi.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa tattha bhavarāgānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Mānānusayo appahīno; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnāti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha kāmarāgānusayo appahīno; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo appahīno; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Tikamūlakaṃ)

327. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā tassa tattha vicikicchānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnāti?

Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā …pe…. (Catukkamūlakaṃ)

328. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tassa tattha bhavarāgānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?

Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā.

(Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha kāmarāgānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo na vattabbo ‘‘pahīno’’ti vā ‘‘appahīno’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Pañcakamūlakaṃ)

329. (Ka) yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti? Natthi.

(Kha) yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti?

Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā, no ca tassa tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha kāmarāgānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā; kāmarāgānusayo ca paṭighānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; paṭighānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ‘‘pahīnā’’ti vā ‘‘appahīnā’’ti vā. (Chakkamūlakaṃ)

Pahīnavāre paṭilomaṃ.

Pahīnavāro.

6. Uppajjanavāro

330. (Ka) yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatīti? Āmantā.

(Kha) yassa vā pana paṭighānusayo uppajjati tassa kāmarāgānusayo uppajjatīti? Āmantā.

(Ka) yassa kāmarāgānusayo uppajjati tassa mānānusayo uppajjatīti? Āmantā.

(Kha) yassa vā pana mānānusayo uppajjati tassa kāmarāgānusayo uppajjatīti?

Anāgāmissa mānānusayo uppajjati, no ca tassa kāmarāgānusayo uppajjati. Tiṇṇaṃ puggalānaṃ mānānusayo ca uppajjati kāmarāgānusayo ca uppajjati (vitthāretabbaṃ).

331. (Ka) yassa kāmarāgānusayo nuppajjati tassa paṭighānusayo nuppajjatīti? Āmantā.

(Kha) yassa vā pana paṭighānusayo nuppajjati tassa kāmarāgānusayo nuppajjatīti? Āmantā.

(Ka) yassa kāmarāgānusayo nuppajjati tassa mānānusayo nuppajjatīti?

Anāgāmissa kāmarāgānusayo nuppajjati, no ca tassa mānānusayo nuppajjati. Arahato kāmarāgānusayo ca nuppajjati mānānusayo ca nuppajjati.

(Kha) yassa vā pana mānānusayo nuppajjati tassa kāmarāgānusayo nuppajjatīti? Āmantā. (Vitthāretabbaṃ).

Uppajjanavāro.

7. (Ka) dhātupucchāvāro

332. Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Kāmadhātumūlakaṃ)

333. Rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Rūpadhātumūlakaṃ)

334. Arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Arūpadhātumūlakaṃ)

335. Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā.

Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Nakāmadhātumūlakaṃ)

336. Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Narūpadhātumūlakaṃ)

337. Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Naarūpadhātumūlakaṃ)

338. Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Nakāmanaarūpadhātumūlakaṃ)

339. Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Narūpanaarūpadhātumūlakaṃ)

340. Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā?

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? (Nakāmanarūpadhātumūlakaṃ)

Dhātupucchāvāro.

7. (Kha) dhātuvisajjanāvāro

341. Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Kāmadhātumūlakaṃ)

342. Rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Rūpadhātumūlakaṃ)

343. Arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Arūpadhātumūlakaṃ)

344. Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmadhātumūlakaṃ)

345. Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpadhātumūlakaṃ)

346. Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Naarūpadhātumūlakaṃ)

347. Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanaarūpadhātumūlakaṃ)

348. Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpanaarūpadhātumūlakaṃ)

349. Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuyā upapattināma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanarūpadhātumūlakaṃ)

Dhātuvisajjavāro.

Anusayayamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

8. Cittayamakaṃ

(Ka) uddeso

1. Suddhacittasāmaññaṃ

1. Puggalavāro

(1) Uppādanirodhakālasambhedavāro

1. (Ka) yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjati na nirujjhati?

(Ka) yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

2. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjati?

(3) Nirodhuppannavāro

3. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhati?

(4) Uppādavāro

4. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjittha?

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjittha?

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjati?

5. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjati?

6. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjittha?

(5) Nirodhavāro

7. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhittha?

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhittha?

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhati?

8. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhati?

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhati?

9. (Ka) yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhittha?

(Ka) yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

10. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhittha?

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhittha?

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjati?

11. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjati?

12. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissati?

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissati?

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

13. (Ka) yassa cittaṃ uppajjati tassa cittaṃ na nirujjhati?

(Kha) yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjati?

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ nirujjhati?

(Kha) yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

14. (Ka) yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānaṃ?

(Ka) yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

15. (Ka) yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannaṃ?

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānaṃ?

(Ka) yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannaṃ?

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

16. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjittha?

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannaṃ?

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjittha?

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannaṃ?

(Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannaṃ?

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

17. (Ka) yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati?

(Kha) yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha?

(Ka) yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati?

(Kha) yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

18. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

19. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

20. (Ka) yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Kha) yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Ka) yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

(Kha) yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ?

1. Suddhacittasāmaññaṃ

2. Dhammavāro

(1) Uppādanirodhakālasambhedavāro

21. (Ka) yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujjhati?

(Ka) yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

22. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjati?

(3) Nirodhuppannavāro

23. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhati?

(4) Uppādavāro

24. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjittha?

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjittha?

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjati?

25. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjati?

26. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjittha?

(5) Nirodhavāro

27. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhittha?

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhittha?

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhati?

28. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhati?

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhati?

29. (Ka) yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhittha?

(Ka) yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

30. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhittha?

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhittha?

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjati?

31. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjati?

32. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissati?

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissati?

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

33. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhati?

(Kha) yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjati?

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhati?

(Kha) yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

34. (Ka) yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānaṃ?

(Ka) yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

35. (Ka) yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannaṃ?

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānaṃ?

(Ka) yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannaṃ?

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

36. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjittha?

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannaṃ?

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjittha?

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannaṃ?

(Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannaṃ?

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

37. (Ka) yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati?

(Kha) yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha?

(Ka) yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati?

(Kha) yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

38. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

39. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

40. (Ka) yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Kha) yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Ka) yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

(Kha) yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ?

1. Suddhacittasāmañña

3. Puggaladhammavāro

(1) Uppādanirodhakālasambhedavāro

41. (Ka) yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhati?

(Ka) yassa yaṃ cittaṃ na uppajjati nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati tassa taṃ cittaṃ na uppajjati nirujjhati?

(2) Uppāduppannavāro

42. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjati?

(3) Nirodhuppannavāro

43. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhati?

(4) Uppādavāro

44. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjati?

45. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjati?

46. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjittha?

(5) Nirodhavāro

47. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhati?

48. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhati?

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhati?

49. (Ka) yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhittha?

(Ka) yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhittha?

(6) Uppādanirodhavāro

50. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na nirujjhittha?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na uppajjati?

51. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjati?

52. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na nirujjhissati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjittha?

(7) Uppajjamāna-nanirodhavāro

53. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ na nirujjhati?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ uppajjati?

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ nirujjhati?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ na uppajjati?

(8) Uppajjamānuppannavāro

54. (Ka) yassa yaṃ cittaṃ uppajjamānaṃ tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjamānaṃ?

(Ka) yassa yaṃ cittaṃ na uppajjamānaṃ tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjamānaṃ?

(9) Nirujjhamānuppannavāro

55. (Ka) yassa yaṃ cittaṃ nirujjhamānaṃ tassa taṃ cittaṃ uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhamānaṃ?

(Ka) yassa yaṃ cittaṃ na nirujjhamānaṃ tassa taṃ cittaṃ na uppannaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhamānaṃ?

(10) Uppannuppādavāro

56. (Ka) yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppannaṃ?

(Ka) yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjittha?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppannaṃ?

(Ka) yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppannaṃ?

(Ka) yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppannaṃ?

(11) Atītānāgatavāro

57. (Ka) yassa yaṃ cittaṃ uppajjittha no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha?

(Ka) yassa yaṃ cittaṃ na uppajjittha no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati?

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha?

(12) Uppannuppajjamānavāro

58. (Ka) uppannaṃ uppajjamānaṃ?

(Kha) uppajjamānaṃ uppannaṃ?

(Ka) na uppannaṃ na uppajjamānaṃ?

(Kha) na uppajjamānaṃ na uppannaṃ?

(13) Niruddhanirujjhamānavāro

59. (Ka) niruddhaṃ nirujjhamānaṃ?

(Kha) nirujjhamānaṃ niruddhaṃ?

(Ka) na niruddhaṃ na nirujjhamānaṃ?

(Kha) na nirujjhamānaṃ na niruddhaṃ?

(14) Atikkantakālavāro

60. (Ka) yassa yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Kha) yassa vā pana yaṃ cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Ka) yassa yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ?

2. Suttantacittamissakaviseso

61. Yassa sarāgaṃ cittaṃ uppajjati…pe… yassa vītarāgaṃ cittaṃ uppajjati… yassa sadosaṃ cittaṃ uppajjati… yassa vītadosaṃ cittaṃ uppajjati… yassa samohaṃ cittaṃ uppajjati… yassa vītamohaṃ cittaṃ uppajjati … yassa saṃkhittaṃ cittaṃ uppajjati… yassa vikkhittaṃ cittaṃ uppajjati… yassa mahaggataṃ cittaṃ uppajjati… yassa amahaggataṃ cittaṃ uppajjati… yassa sauttaraṃ cittaṃ uppajjati… yassa anuttaraṃ cittaṃ uppajjati… yassa samāhitaṃ cittaṃ uppajjati… yassa asamāhitaṃ cittaṃ uppajjati… yassa vimuttaṃ cittaṃ uppajjati… yassa avimuttaṃ cittaṃ uppajjati…?

3. Abhidhammacittamissakaviseso

62. Yassa kusalaṃ cittaṃ uppajjati…pe… yassa akusalaṃ cittaṃ uppajjati… yassa abyākataṃ cittaṃ uppajjati… yassa sukhāya vedanāya sampayuttaṃ cittaṃ uppajjati…?

(Etena upāyena yāva saraṇaaraṇā uddharitabbā.)

(Ka) yassa araṇaṃ cittaṃ uppajjati na nirujjhati tassa araṇaṃ cittaṃ nirujjhissati na uppajjissati?

(Kha) yassa vā pana araṇaṃ cittaṃ nirujjhissati na uppajjissati tassa araṇaṃ cittaṃ uppajjati na nirujjhati?

(Kha) niddeso

1. Suddhacittasāmaññaṃ

1. Puggalavāro

(1) Uppādanirodhakālasambhedavāro

63. (Ka) yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

64. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppannanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

65. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na uppannanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

66. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjittha ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjatīti? Natthi.

67. (Ka) yassa cittaṃ uppajjati tassa cittaṃ uppajjissatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjissati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjatīti?

Pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ na uppajjissati, no ca tesaṃ cittaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjissati na ca uppajjati.

68. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ tesaṃ cittaṃ uppajjittha ceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(5) Nirodhavāro

69. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha ceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhatīti? Natthi.

70. (Ka) yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhatīti?

Cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhissati ceva nirujjhati ca.

(Ka) yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissatīti? Nirujjhissati.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti? Nirujjhati.

71. (Ka) yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ tesaṃ cittaṃ nirujjhittha ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhitthāti? Āmantā.

(Ka) yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(6) Uppādanirodhavāro

72. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhittha ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjatīti? Natthi.

73. (Ka) yassa cittaṃ uppajjati tassa cittaṃ nirujjhissatīti? Āmantā.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhissati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissatīti?

Cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati na ca nirujjhissati.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjatīti? Āmantā.

74. (Ka) yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissatīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ tesaṃ cittaṃ uppajjittha ceva nirujjhissati ca.

(Kha) yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjitthāti? Uppajjittha.

(7) Uppajjamānananirodhavāro

75. (Ka) yassa cittaṃ uppajjati tassa cittaṃ na nirujjhatīti? Āmantā.

(Kha) yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjatīti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na nirujjhati, no ca tesaṃ cittaṃ uppajjati. Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhati ceva uppajjati ca.

(Ka) yassa cittaṃ na uppajjati tassa cittaṃ nirujjhatīti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati ceva nirujjhati ca.

(Kha) yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjatīti? Āmantā.

(8) Uppajjamānuppannavāro

76. (Ka) yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjamānaṃ. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjamānañca.

(Ka) yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppannanti?

Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānanti? Āmantā.

(9) Nirujjhamānuppannavāro

77. (Ka) yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ nirujjhamānaṃ. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhamānañca.

(Ka) yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannanti?

Cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ. Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ.

(Kha) yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhamānanti? Āmantā.

(10) Uppannuppādavāro

78. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjitthāti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannanti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppannaṃ. Cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha ceva uppannañca.

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannanti? Natthi.

79. (Ka) yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissatīti?

Pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjissati. Itaresaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppannañceva uppajjissati ca.

(Kha) yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannanti?

Nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppannaṃ. Cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjissati ceva uppannañca.

(Ka) yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissatīti? Uppajjissati.

(Kha) yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannanti? Uppannaṃ.

(11) Atītānāgatavāro

80. (Ka) yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissatīti? Āmantā.

(Kha) yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā.

(Ka) yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissatīti? Natthi.

(Kha) yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjitthāti? Uppajjittha.

(12) Uppannuppajjamānavāro

81. (Ka) uppannaṃ uppajjamānanti?

Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañca.

(Kha) uppajjamānaṃ uppannanti? Āmantā.

(Ka) na uppannaṃ na uppajjamānanti? Āmantā.

(Kha) na uppajjamānaṃ na uppannanti?

Bhaṅgakkhaṇe na uppajjamānaṃ, no ca na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(13) Niruddhanirujjhamānavāro

82. (Ka) niruddhaṃ nirujjhamānanti? No.

(Kha) nirujjhamānaṃ niruddhanti? No.

(Ka) na niruddhaṃ na nirujjhamānanti?

Bhaṅgakkhaṇe na niruddhaṃ, no ca na nirujjhamānaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ.

(Kha) na nirujjhamānaṃ na niruddhanti?

Atītaṃ cittaṃ na nirujjhamānaṃ, no ca na niruddhaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

(14) Atikkantakālavāro

83. (Ka) yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītakkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ.

(Kha) yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Atītaṃ cittaṃ.

(Ka) yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Uppādakkhaṇe anāgataṃ cittaṃ.

(Kha) yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti?

Bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.

1. Suddhacittasāmañña

2. Dhammavāro

(1) Uppādanirodhakālasambhedavāro

84. (Ka) yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

85. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjatīti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ uppannañceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjati, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

86. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhatīti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhati, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

87. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjitthāti? No.

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha.

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha na ca uppajjati.

88. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.

89. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjittha. Paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha.

(5) Nirodhavāro

90. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhitthāti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhatīti? No.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhati, no ca taṃ cittaṃ na nirujjhittha. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha.

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhati. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.

91. (Ka) yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhatīti? No.

(Ka) yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhati, no ca taṃ cittaṃ na nirujjhissati. Atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhati. Atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.

92. (Ka) yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhitthāti? No.

(Ka) yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca nirujjhittha.

(6) Uppādanirodhavāro

93. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhitthāti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjatīti? No.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca nirujjhittha.

(Kha) yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca uppajjati.

94. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjatīti?

Anāgataṃ cittaṃ nirujjhissati, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ nirujjhissati ceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjatīti? Āmantā.

95. (Ka) yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissatīti? No.

(Kha) yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na uppajjittha, no ca taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva uppajjittha na ca nirujjhissati.

(Kha) yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca uppajjittha.

(7) Uppajjamāna-nanirodhavāro

96. (Ka) yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjatīti?

Atītānāgataṃ cittaṃ na nirujjhati, no ca taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ na nirujjhati ceva uppajjati ca.

(Ka) yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhatīti?

Atītānāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ na uppajjati ceva nirujjhati ca.

(Kha) yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatīti? Āmantā.

(8) Uppajjamānuppannavāro

97. (Ka) yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānanti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjamānaṃ. Uppādakkhaṇe cittaṃ uppannañceva uppajjamānañca.

(Ka) yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjamānaṃ, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānanti? Āmantā.

(9) Nirujjhamānuppannavāro

98. (Ka) yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannanti? Āmantā.

(Kha) yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānanti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhamānaṃ. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhamānañca.

(Ka) yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhamānaṃ, no ca taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ.

(Kha) yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānanti? Āmantā.

(10) Uppannuppādavāro

99. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti? No.

(Kha) yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannanti? No.

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppannaṃ, no ca taṃ cittaṃ na uppajjittha. Anāgataṃ cittaṃ na ceva uppannaṃ na ca uppajjittha.

(Kha) yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannanti?

Paccuppannaṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppannaṃ. Anāgataṃ cittaṃ na ceva uppajjittha na ca uppannaṃ.

100. (Ka) yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannanti? No.

(Ka) yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppannaṃ, no ca taṃ cittaṃ na uppajjissati. Atītaṃ cittaṃ na ceva uppannaṃ na ca uppajjissati.

(Kha) yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannanti?

Paccuppannaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppannaṃ. Atītaṃ cittaṃ na ceva uppajjissati na ca uppannaṃ.

(11) Atītānāgatavāro

101. (Ka) yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissatīti? No.

(Kha) yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjitthāti? No.

(Ka) yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissatīti? Āmantā.

(Kha) yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjitthāti? Āmantā.

(12) Uppannuppajjamānavāro

102. (Ka) uppannaṃ uppajjamānanti?

Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañca.

(Kha) uppajjamānaṃ uppannanti? Āmantā.

(Ka) na uppannaṃ na uppajjamānanti? Āmantā.

(Kha) na uppajjamānaṃ na uppannanti?

Bhaṅgakkhaṇe na uppajjamānaṃ, no ca na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

(13) Niruddhanirujjhamānavāro

103. (Ka) niruddhaṃ nirujjhamānanti? No.

(Kha) nirujjhamānaṃ niruddhanti? No.

(Ka) na niruddhaṃ na nirujjhamānanti?

Bhaṅgakkhaṇe na niruddhaṃ, no ca na nirujjhamānaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ.

(Kha) na nirujjhamānaṃ na niruddhanti?

Atītaṃ cittaṃ na nirujjhamānaṃ, no ca na niruddhaṃ. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

(14) Atikkantakālavāro

104. (Ka) yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ.

(Kha) yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Atītaṃ cittaṃ.

(Ka) yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Uppādakkhaṇe anāgataṃ cittaṃ.

(Kha) yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti?

Bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.

1. Suddhacittasāmañña

3. Puggaladhammavāro

(1) Uppādanirodhakālasambhedavāro

105. (Ka) yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissatīti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhatīti? Āmantā.

(Ka) yassa yaṃ cittaṃ na uppajjati nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati tassa taṃ cittaṃ na uppajjati nirujjhatīti? Natthi.

(2) Uppāduppannavāro

106. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjatīti?

Bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ uppajjati. Uppādakkhaṇe cittaṃ uppannañceva uppajjati ca.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannanti?

Bhaṅgakkhaṇe cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatīti? Āmantā.

(3) Nirodhuppannavāro

107. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannanti? Āmantā.

(Kha) yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhatīti?

Uppādakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ nirujjhati. Bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannanti?

Uppādakkhaṇe cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

(Kha) yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti? Āmantā.

(4) Uppādavāro

108. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjitthāti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjatīti? No.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjittha. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha na ca uppajjati.

109. (Ka) yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjatīti? No.

(Ka) yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjissati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjatīti?

Uppādakkhaṇe cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.

110. (Ka) yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti? No.

(Ka) yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissatīti?

Anāgataṃ cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati.

(Kha) yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjitthāti?

Atītaṃ cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppajjittha. Paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha.

(5) Nirodhavāro

111. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhitthāti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhatīti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na nirujjhittha. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhati. Uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.

112. (Ka) yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na nirujjhissati. Atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhatīti?

Bhaṅgakkhaṇe cittaṃ na nirujjhissati, no ca tassa taṃ cittaṃ na nirujjhati. Atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.

113. (Ka) yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissatīti? No.

(Kha) yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhitthāti? No.

(Ka) yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissatīti?

Uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati.

(Kha) yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhitthāti?

Atītaṃ cittaṃ na nirujjhissati, no ca tassa taṃ cittaṃ na nirujjhittha. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca nirujjhittha.

(Yassa cittake sakabhāvena niddiṭṭhe, yaṃ cittake ca yassa yaṃ cittake ca ekattena niddiṭṭhe.)

2. Suttantacittamissakaviseso

114. Yassa sarāgaṃ cittaṃ uppajjati na nirujjhati tassa sarāgaṃ cittaṃ nirujjhissati na uppajjissatīti?

Sarāgapacchimacittassa uppādakkhaṇe tesaṃ sarāgaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ sarāgacittassa uppādakkhaṇe tesaṃ…pe….

3. Abhidhammacittamissakaviseso

115. Yassa kusalaṃ cittaṃ uppajjati na nirujjhati tassa kusalaṃ cittaṃ nirujjhissati na uppajjissatīti?

Pacchimakusalacittassa uppādakkhaṇe tesaṃ kusalaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati na uppajjissati. Itaresaṃ kusalacittassa uppādakkhaṇe tesaṃ…pe….

Yassa vā pana…pe…? Āmantā …pe….

116. Yassa akusalaṃ cittaṃ uppajjati na nirujjhati…pe…. Yassa abyākataṃ cittaṃ uppajjati na nirujjhati…pe….

(Mūlayamakaṃ cittayamakaṃ dhammayamakanti tīṇi yamakāni yāva saraṇaaraṇā gacchanti.)

Cittayamakaṃ niṭṭhitaṃ.