Namo tassa bhagavato arahato sammāsambuddhassa

Paramatthadīpanī

Saṅgaha mahāṭīkā pāṭha

Ganthārabbhakathā

[Ka]

Udayā yassa ekassa, saddhammaraṃsi jālino;

Pabujjhiṃsu janambujā, jātikkhette mahāsare.

[Kha]

Vandāmi taṃ mahāsūraṃ, mahāmoha tamonudaṃ;

Sañjātaṃ so hadaye mayhaṃ, tamokhandhaṃ panūdataṃ.

[Ga]

Porāṇakehi viññūhi, vaṇṇitā vaṇṇanā bahū;

Dissanti idha lokamhi, abhidhammatthasaṅgahe.

[Gha]

Na tāhi tuṭṭhiṃ vindanti, ye sāratthā bhimānino;

Te maṃ saṅgamma yācanti, paramatthassa dīpanaṃ.

[Ṅa]

Mahaṇṇave ratanāni, uddharitvā dipavāsinaṃ;

Yathicchakaṃpi dajjeyyuṃ, na vattabbāva ūnatā.

[Ca]

Tathevettha vipulatthā, aṇṇave ratanūpamā;

Satakkhattuṃpi vaṇṇeyyuṃ, pariyādinnā na hessare.

[Cha]

Tasmā tāsu vaṇṇanāsu, sāramādāya vaṇṇanaṃ;

Nānāsārattha sampuṇṇaṃ, uttāna padabyañjanaṃ.

[Ja]

Nātisaṅkhepa vitthāraṃ, mandabuddhippabodhanaṃ;

Karissaṃ taṃ paramatthesu, suṇantu pāṭavatthinoti.

Pathamagāthā-paramatthadīpanī

1. Abhidhammatthasaṅgahaṃ kattukāmo anuruddhatthero saṅgahārabbhe tāva sappayojane pañcapiṇḍatthe dassento ādigātha māha. Pañcapiṇḍatthānāma ratanattayavandanā, ganthābhidheyyo, ganthappakāro, ganthābhidhānaṃ, ganthappayojanaṃ. Tattha tīsu ratanesu nippaccakārakaraṇaṃ ratanattayavandanānāma. Sā sammāsambuddhamatulaṃ sasaddhammagaṇuttamaṃ abhivādiyāti etehi padehi dassitā. Sakalena ganthena abhihitā padhānatthabhūtā cattāro abhidhammatthā ganthābhidheyyo. So abhidhammatthasaṅgahantipade abhidhammattha saddena dassito.

[1] Vibhāvaniyaṃ pana

Saṅgahitabhāvopi abhidheyyoyevāti katvā abhidheyyo abhidhammatthasaṅgahapadena dassitotivuttaṃ. Taṃ na sundaraṃ.

Na hi so appadhānatthabhūto saṅgahitabhāvo imasmiṃ piṇḍatthadassane abhidheyyo nāma bhavituṃ yuttoti. Ito paṭṭhāyaca ṭīkāyanti vutte imassa saṅgahassa dvīsu sīhaḷaṭīkāsu pathamāṭīkā daṭṭhabbā. Vibhāvaniyanti vutte etarahi pākaṭā dutīyā. Ṭīkāsūti vutte dvepi. Mahāṭīkāyanti vutte visuddhimagge mahāṭīkā daṭṭhabbā. Yañca vacanaṃ vibhāvaniyaṃpi āgataṃ, aññatthāpi āgataṃ, taṃpi idha vibhāvaniyaṃtveva vuccati āsannattāti. Sabhāgadhammasaṅgahavasena ganthavidhānākāro ganthappakāro. So pana saṅgaha saddena dassito.

[2] Vibhāvaniyaṃ pana

Abhidhammatthasaṅgahapadenāti vuttaṃ. Taṃ na sundaraṃ.

Na hi abhidhammatthasaddo ganthavidhānākāraṃ dīpetīti. Atthā nugatā ganthasamaññā vanthābhidhānaṃ. Taṃ abhidhammattha saṅgahapadena dassitaṃ. Saṅgahaganthe kate sati taduggahaparipucchādivasena anāyāsato laddhabbaṃ dhammānaṃ sarūpāvabodhādikaṃ anupādāparinibbānantaṃ ganthassa phalānuphalaṃ ganthappayojanaṃ taṃpi abhidhammatthasaṅgahapadeneva sāmatthiyato dassitaṃ.

[3] Vibhāvaniyaṃ pana

Saṅgahasaddenāti vuttaṃ. Taṃ na sundaraṃ.

Na hi abhidhammatthasaddena vinā anāyāsato saṃsiddhimattadīpakena saṅgahasaddamattena tādiso anupādāparinibbānanto payo janaviseso sakkā viññātuṃ, asaddhamma saṅgahānaṃpi loke sandissanatoti.

2. Tattha ratanattayavandanā tāva asaṅkheyyaappameyyappayojanā hoti. Yathāha –

Te tādise pūjayato, nibbute akuto bhaye;

Na sakkā puññaṃ saṅkhātuṃ, yamettha mapi kenacīti.

Ya metthamapītiettha yenakenaci api manussenavā devenavā brahmunāvā saṅkhātuṃ na sakkāti yojanā. Ṭīkākārāpi taṃ payojanaṃ tattha tattha bahudhā papañcenti. Saṅgahakārā pana antarāyanīvāraṇameva visesato paccāsīsanti. Saṅgahakārā tica buddhaghosattherādayo aṭṭhakathācariyā vuccanti.

Nippaccakārassetassa,

Katassa ratanattaye;

Ānubhāvena sosetvā,

Antarāye asesatoti hi vuttaṃ.

3. Kathañca ratanattayavandanāya antarāyanīvāraṇaṃ hotīti. Vuccate-ratanattayavandanā hi nāma vandanākiriyābhinipphādako sattakkhattuṃ sattakkhattuṃ anekakoṭisatasahassavāre pavattamāno mahanto puññābhisando puññappavāho. So ca anuttaresu buddhādīsu puññakkhettesu saṃvaḍḍhitattā therassa ca uḷāracchandasaddhābuddhiguṇehi paribhāvitattā mahājutiko mahapphalo mahānisaṃso ca puññātisayo hoti. So sayaṃ payogasampattibhāve ṭhatvā bahiddhā vipattipaccaye apanetvā sampattipaccaye upanetvā atipaṇītautucittāhāra samuṭṭhitānaṃ sarīraṭṭhakadhātūnaṃ upabrūhanaṃ katvā paṭisandhito paṭṭhāya laddho kāsassa janakakammassa anubalaṃ deti. Aladdhokāsassa ca puññantarassa okāsalābhaṃ karoti. Atha laddhānubalena laddho kāsena ca tadubhayena puññena nibbattā rūpārūpasantatiyo therasantāne yamakamahānadiyo viya balavabalavanti yo hutvā pavattanti. Tadā tasmiṃ iṭṭhaphalaghanaparipūrite therasantāne aniṭṭhaphalabhūtānaṃ rogādi antarāyānaṃ uppattiyā okāso nāma natthīti iṭṭhaphalasantānavibādhakāni aniṭṭhaphalasantānajanakāni ca apuññakammāni dūrato apanītāneva honti. Na hi kammānināma puññāni apuññāni ca attano vipākuppattiyā okāse asati vipaccantīti. Tato tasmiṃ santāne āyuvaṇṇā dayo iṭṭhaphaladhammā yāva ganthaniṭṭhānā yāva āyukappapariyo sānāpi vā vaḍḍhanapakkhe ṭhatvā pavattanti. Yathāha –

Abhi vādanasīlissa, niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyuvaṇṇo sukhaṃ balanti.

Evaṃ tāya vandanāya antarāyanīvāraṇaṃ hotīti. Tasmā saṅgahārabbhe ratanattayavandanākaraṇaṃ therassa attanā ārabbha mānasaṅgahassa anantarāyena parisamāpanutthaṃ. Na kevalañca therasseva, sotūnañca saṅgahaṃ gaṇhantānaṃ ādimhiyeva ratanattaya vandanā siddhito anantarāyena gahaṇa kiccasampajjanatthanti.

[4] Vibhāvaniyaṃ pana

Sattasu javanesu pathamajavana vaseneva vandanā payojanaṃ vibhāvitaṃ viya dissati. ‘‘Diṭṭhadhammavedanīyabhūtā’’ti hi tattha vuttaṃ. Taṃ na sundaraṃ.

Upatthambhanakiccasseva idha adhippetattā. Tassa ca sattasupi javanesu upaladdhattāti. Yathā hi āhārarūpassa dvīsu kiccesu ojaṭṭhamakarūpajananakiccaṃ parittakaṃ appamattakaṃ hoti. Catussanta tirūpupatthambhanakiccameva mahantaṃ adhimattaṃ. Tathāhi paṭṭhānepi tadupatthambhanakiccameva gahetvā kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayoti vibhaṅgavāro vibhatto. Evamevaṃ idhapi pathamajavanassa avunāva vipākajananakiccaṃ parittakaṃ appamattakaṃ hoti. Ahetukavipākamattaṃ janetīti aṭṭhakathāsu vuttaṃ. Kammantarupatthambhanakiccameva mahantaṃ adhimattaṃ. Tañca sattasupi javanesu upalabbhati yevāti. Yasmā pana ganthābhidheyye ganthappakāre ganthappayojane ca ādito vivitesati sotu janānaṃ ganthassavane ussāho jāyati. Tasmā tesaṃ ganthā bhidheyyādīnaṃ dassanaṃ ganthe ussāhajananatthaṃ. Ganthābhidhānadassanaṃ vohārasukhatthanti. Idamettha piṇḍatthadassanaṃ.

4. Ayaṃ pana padattho. Sammāca bujjhi sāmañca bujjhīti sammā sambuddho. Ettha ca sammāsaddo aviparītatthe nipāto. So bujjhitabbesu ñeyyadhammesu bujjhanakriyāya asesabyāvibhāvaṃ dīpeti. Tathāhi padesañāṇe ṭhitā paccekabuddhādayo attano visaye eva aviparītaṃ bujjhanti. Avisaye pana andhakāre paviṭṭhāviya hontīti aṭṭhakathāyaṃ vuttaṃ. Visayo ca tesaṃ appamattakova sabbaññuvisayaṃ upādāya yathā hattha puṭe ākāso appamattakova ajaṭākāsaṃ upādāyāti. Te hi phassādīsu dhammesu ekadhammampi sabbākārato bujjhituṃ nasakkontīti. Sabbaññubuddhānaṃ pana avisayo nāma natthi, yattha te viparītaṃ bujjheyyuṃ. Te hi anamatagge saṃsāre anantāsu ca lokadhātūsu tiyaddhagate addhamuttake ca dhamme hatthamaṇike viya samasame katvā bujjhanti. Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāta māgacchantīti hi vuttaṃ. Tattha ñāṇamukheti sabbaññuṃmahābhavaṅgaṃ sandhāyāha. Tattha hi te dhammā bodhimaṇḍe sabbaṃ abhidhammaṃ sammasanato paṭṭhāya niccakālaṃ upaṭṭhahantīti. Sabbaññubuddhā pana yattake dhamme vicāretuṃ icchanti. Tattake dhamme āvajjanāya visuṃ katvā āvajjitvā vicārentīti. Nanu dhammā mahantā bhavaṅgaṃ parittakanti na codetabbametaṃ. Arūpadhammānañhi paramukkaṃsapattānaṃ esa ānubhāvoti. Saṃsaddo pana sāmanti etassa atthe upasaggo. So bhagavato paṭivedhadhammesu anācariyakataṃ dīpeti. Na me ācariyo atthīti hi vuttaṃ. Nanu bhagavato tatīyacatutthāruppa samāpattiyo āḷārudakamūlikāti. Saccaṃ. Tā pana analaṅkaritvā laddhamattāva hutvā chaḍḍitattā pacchā bujjhanakriyāya pādakamattāpi nahonti. Kuto paṭivedhadhammāti. Tasmā tā bhagavato buddhabhāve sācariyakataṃ na sādhentīti. Ayamettha pāḷi anugato attho. Yathāha –

Tattha katamo ca puggalo sammāsambuddho. Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ pāpuṇāti. Balesu ca vasibhāvaṃ. Ayaṃ vuccati puggalo sammāsambuddhoti.

Tatthāti nimitte bhummaṃ. Balesūti dasabala ñāṇesu. Vasibhāvanti issarabhāvaṃ. Etthaca pubbe. La. Sāmantietena saṃsaddassa atthaṃ dasseti. Tatthātiādinā [sammāsaddassaatthanti. Sammāsambuddhapadaṃ]

5. Idāni thero attano vandanaṃ suṭṭhubalavaṃ karonto atulanti āha. Anekaguṇapadavisayā hi vandanā suṭṭhutaraṃ balavatī hotīti. Nanu ekaguṇapadavisayāpi vandanā antarā yanīvāraṇesamatthā siyāti kiṃ dutīyenāti. Na na samatthā. Viññujātikā pana satthuguṇatthomane mattakārino nāma na honti. Thero ca tesaṃ aññataro. Tvaṃ pana aviññujātiko. Tasmā mattaṃ karonto codesīti. Apica. Na kevalaṃ antarā yanīvāraṇameva vandanāya icchitabbaṃ hoti. Athakho paññāpāṭavādiatthopi icchitabboyeva. Sopi hi anāyāsena gantha niṭṭhānassa ganthapārisuddhiyā ca paccayo hotīti. Anussatiṭṭhānesu hi cittabhāvanā cittasamādhānāvahā hoti. Citta samādhāne ca sati paññātikkhāsūrā hutvā pahati. Samāhito bhikkhave yathābhūtaṃ pajānātīti hi vuttaṃ. Tasmā tadatthāyapi attano vandanā suṭṭhu balavatī kātabbāyevāti.

[5] Vibhāvaniyaṃ pana

‘‘Yathāvuttavacanattha yogepi sammāsambuddhasaddassa bhagavati samaññāvasena pavattattā atulanti iminā vise setī’’ti vuttaṃ. Taṃ na sundaraṃ.

Mahantañhi satthuguṇapadānaṃ majjhe etaṃ sammāsambuddhapadaṃ, cando viya tārakānaṃ majjhe. Tasmā taṃ sabhāvaniruttiṃ jānantānaṃsantike bhāvatthasuññaṃ satthusamaññāmattaṃ bhavituṃ nārahati. Aññesaṃ pana padasahassaṃ vuccamānaṃpi satthu samaññāmattameva sampajjatīti. Tulayitabbo aññena saha pamitabboti tulo. Na tulo atulo, natthitulo sadiso etassāti vā atulo. Bhagavā. Na hi atthi bhagavato attanā sadiso koci lokasminti. Yathāha –

Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggaloti.

Anacchariyañcetaṃ, yaṃ buddhabhūtassa atulattaṃ. Sampatijātassapi panassa atulatā paññāyati. Tadā hi mahāpuriso sampatijātova samāno puratthimadisābhimukho aṭṭhāsi. Tasmiṃ disā bhāge anantāni cakkavāḷāni ekaṅgaṇāni ahesuṃ. Tesu ṭhitā devabrahmāno mahāpurisa idha tumhehi sadiso natthi. Kuto uttaritaroti paramāya pujāya pūjesuṃ. Evaṃ sesadisāsupi. Tadā mahāpuriso attano sabbalokaggabhāvaṃ ñatvā aggohamasmi lokassa, seṭṭhohamasmilokassa, jeṭṭhohamasmilokassa ayamanti mājāti, natthi dāni punabbhavoti evaṃ achambhivācaṃ nicchāresīti. Idaṃpi anacchariyaṃ, yaṃ pacchimabhavaṃ pattassa atulattaṃ. Yadā pana so sumedhabhūto dīpaṅkarabuddhassa santike niyatabyākaraṇaṃ gaṇhi. Tadāpi thapetvā dīpaṅkarasammāsambuddhaṃ pāramitāguṇehi tena sadiso koci nattheva. Natthibhāvocassa tadā pavatte hi dasasahassilokadhātukampanādīhi asādhāraṇapāṭihāriyehi dīpetabbo. Tāni hi paccekabodhisattānaṃ satasahassaṃpi pavattetuṃ na sakkhissatiyeva. Kuto sāvakabodhi sattānanti. Teneva hi tadā pavattipāramipavicayaññāṇaṃ attano visaye sabbaññuthaññāṇagatikanti aṭṭhakathāyaṃ vuttaṃ. Sāvakabodhisattāpi hi yato paṭṭhāya attano bodhiyā anurūpe sambhāradhamme sayameva jānituṃ sakkonti. Tato paṭṭhāya anivattidhammā hutvā vattānusārimahāputhujjanabhāvaṃ atikkamitvā bodhisattabhūmiṃ okkantā honti. Ekena pariyāyena niyatā sambodhiparāyanā ca nāma honti. Tadā eva buddhānaṃ sammukhibhāve sati niyatabyākaraṇaṃ labhanti. Sabbaññu bodhisatta paccekabodhisattesu vattabbameva natthīti.

[6] Vibhāvaniyaṃ pana

Samitatthe yyakārassa akārassa vā vasena etaṃ siddhanti vuttaṃ. Taṃ na sundaraṃ.

Na hi tulasaddo dhātusiddho kammasādhano ca bhavituṃ na yutto. Tulayituṃ asakkuṇeyyoti atulo. Appame yyoti hi ṭīkāyaṃ vuttaṃ. Etena tulasaddo kammasādhanoti dipeti. Evañca sati kammasādhaneneva tadatthasiddhito kiṃ tato samitatthe yyakārassaakārassa vā cintāyāti. Vatticchānugato saddappayogoti katvā etaṃ vuttanti ce. Na. Yathā sutaṃ yuttaṃ vajjetvā assutassa parikappanāya payo janābhāvatoti. [Atula padaṃ]

6. Imehi pana dvīhi padehi satthu tisso sampadā vibhā vitā honti. Hetusampadā phalasampadā sattupakārasampadācāti. Tattha satthu mahākaruṇā samaṅgitā bodhisambhārasambharaṇañca hetusampadānāma. Bodhimaṇḍe pavattitā catuvīsati koṭisabhasahassasaṅkhā mahāvajiraññāṇasaṅkhātā sabbaññumahā vipassanāpi ettheva saṅgahitā. Sā hi mahābodhiyā padaṭṭhāna bhūtāti. Pahāna sampadāyameva vā sā saṅgahitāti daṭṭhabbā. Phalasampadā catubbidhā pahānasampadā ñāṇasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tattha saha vāsanāya kilesappahānaṃ pahānasampadā nāma. Pahānassa sabbapāripūritāti attho. Atthato pana ariyamaggo, aggamaggaññāṇameva vā. Sabbaññuta ññāṇa dasabalaññāṇādīni ñāṇasampadā.

[7] Vibhāvaniyaṃ pana

Etāsu dvīsu sampadāsu ñāṇasampadā pathamaṃ vuttā, tato pahānasampadā. Pahānasampadāyeva pana pathamaṃ vattabbā. Sā hi ñāṇasampadāyapubbaṅgamabhūtā paccayabhūtā ca. Mahāṭīkāyañca sāyeva pathamaṃ vuttāti.

[8] Yañca vibhāvaniyaṃ

‘‘Sabbaññutaññāṇapadaṭṭhānaṃ aggamaggaññāṇa’’nti ñāṇasampadāyaṃ vuttaṃ. Taṃpi na yujjati.

Aggamaggaññāṇañhi pahānasampadā eva bhavituṃ arahati. Na hi maggaññāṇato aññā pahānasampadānāma atthīti. Yañca koci vadeyya maggaññāṇaṃ ñāṇañca hoti pahānañca. Tasmā ubhayattha vattuṃ yuttanti. Taṃpi na yujjati. Evañhi sati sampadāsaṅkaro hotīti.

[9] Tathā vibhāvaniyaṃ

Ñāṇasampadāyaṃ sabbaññutaññāṇaṃ sabbapathamaṃ vattabbaṃpi na vuttaṃ. Taṃpi na sundaraṃ.

Nanu ‘‘tammūlakāni ca dasabalādi ññāṇānī’’ti ettha ādisaddena sabbaññutaññāṇaṃpi gahitanti ce. Taṃpi na yujjati.

Na hi appadhānaṃ sarūpato niddisitvā padhānaṃ pākaṭaṃ ādisaddena gahitanti ñāyāgataṃ hotīti. Acinteyyānubhāvehi sīlā diguṇehi iddhi dhammehi ca sampadā ānubhāvasampadā. Lakkhaṇā nubyañjanappaṭimaṇḍitassa rūpakāyassa sampatti rūpakāyasampadā. Sattupakāroduvidho āsayasampadā, payogasampadā ca. Ajjhāsayassa uḷāratā kāyavacīpayogassa ca parisuddhatāti attho. Tattha devadattādīsu virodhisattesupi niccaṃ hitajjhāsayatā āsaya sampadā. Loke abhiññātānaṃ rājūnaṃ rājamahāmattānaṃ seṭṭhi gahapatīnaṃ devarājūnampi dhammaṃ desentassa lābhasakkārādi nirapekkhatāvasena desanāpayogasuddhi payogasampadā. Tattha dve pahānañāṇasampadā sammāsambuddhapadena vibhāvitā. Dvīhi ānu bhāvarūpakāyasampadāhi saha dve sattupakārasampadā atulapadena. Hetusampadā pana dvīhipi padehi sāmatthiyato vibhāvitā. Na hi tādisiyā hetusampadāya vinā itarāsaṃ pavatti atthīti. [Sampadā]

7. Punapi thero attano vandanaṃ balavataraṃ karonto sasaddhammagaṇuttamanti āha. Etena dhammasaṅghānaṃpi vandanā katā hoti. Dūratohaṃ namassissaṃ, sasaṅghaṃ lokanāyakanti hi vutte saṅghassapi namanakriyāpatti sahasaddena viññāyati. Eva midaṃ daṭṭhabbaṃ. Tattha namassissanti namassiṃ.

[10] Yampana vibhāvaniyaṃ

‘‘Guṇībhūtānaṃpi hi dhammasaṅghānaṃ abhivādetabba bhāvo sahayogena viññāyatī’’ti vuttaṃ. Tattha abhivādetabba bhāvoti navattabbaṃ. Abhivāditabhāvoti pana abhivādananti vā vattabbaṃ. Evañhi sati idha adhippetassa kriyā samavāyassa siddhattā dhammasaṅghānaṃpi therassa vandanā kriyāpatti siddhā hotīti. Itarathā tabbapaccayassa arahatthadīpanato abhivādanā rahatā saṅkhāta guṇasamavāyo vutto siyā. Soca idha nādhippeto. Attano nidassanena ca saha na sameti saputtadāro āgatoti.

Apica thero imaṃ ganthaṃ racayissāmīti pubbabhāgeyeva tīṇi ratanāni vandi, atha taṃ attano vandanaṃ ganthappaṭiññāya saha ghaṭetvā dassento imaṃ gāthaṃ racayītipi na na sakkā vattunti. Tathāhi abhivādiyāti vuttaṃ. Na abhivādiyāmīti. Esanayo aññatthapi. Tattha saddhammena ca gaṇuttamena ca attanā nimmitena sakalalokassa saraṇabhūtena saha vattatīti sasaddhamma gaṇuttamo. Sammāsambuddho. Na hi paranimmitena saddhammena gaṇuttamena ca sahitā sāvakā sasaddhammāti ca sagaṇuttamāti ca vuccanti. Na ca attanoeva saraṇabhūtena saddhammena sabrahmacārigaṇuttamena ca sahitā paccekabuddhā tathā thomanaṃ arahantīti, tasmā idaṃpi satthu asādhāraṇaguṇapadameva hotīti daṭṭhabbaṃ.

Tattha dhāretīti dhammo. Ke dhāreti, attānaṃ dhārente. Dhammo have rakkhati dhammacārinti hi vuttaṃ. Kathañca dhāreti, catūsu apāyesu vaṭṭadukkhesuca apatamāne karonto. Kiñca dhāraṇaṃnāma, yesaṃ vasena sattā apāyesuvā vaṭṭadukkhesuvā patanti, tesaṃ kilesānaṃ ekadesenavā sabbasovā samucchindanaṃ. Imasmiṃ atthe cattāro ariyamaggā nibbānañca nippariyāyato dhammonāma. Ariyamaggā hi kilese samucchindantā nibbānena saheva hutvā samucchindanti. Na vināti, tasmā teyeva pañca ekantato dhammonāmāti. Pariyattidhammo pana dhāraṇupāyoyeva hoti. Cattāri sāmaññaphalānica dhāraṇaphalāniyeva honti, kilesānaṃ paṭippassambhanavasena pavattattā dhāraṇānukūlappavattāni ca. Tasmā ete pañca pariyāyadhammāyevāti. Athavā, dhārīyatīti dhammo. Dhāraṇārahoti vuttaṃ hoti. Yo hi dhārentaṃ ekantena dukkhato moceti. Aggasukheca patiṭṭhāpeti. Soyeva dhāraṇārahattā idha dhammonāmāti. Kopana soti, yathā puttadhammāyeva. Tehi keci bhāvanā vasena keci sacchikiriyavasena keci diṭṭhadhammasukhavihāravasena keci uggaha dhāraṇavasena dhārīyanti. Te ca evaṃ dhārīyamānā dhārentaṃ yathārahaṃ apāyadukkhato vaṭṭadukkhatoca mocenti, aggeca phalasukhevā nibbānasukhevā patiṭṭhāpentīti. Dhārentivā sappurisājanā apāyesu vaṭṭadukkhesuca attānaṃ apata mānaṃ vahanti etenāti dhammo. Dharantivā ettha dhammadīpā dhammappaṭisaraṇā janā laddhappatiṭṭhā hontīti dhammotipi yujjatiyeva. Kasmā panettha dhammo dasavidhova vutto. Nanu paṭipattidhammena saha ekādasavidhova vattabboti. Saccaṃ. Sopana paṭipattidhammo maggassa pubbabhāgappaṭipadāeva hotīti pubbacetanā viya dāne magge eva so saṅgahito. Tasmā dhammo dasavidhova sabbattha vuttoti daṭṭhabbo.

Apica, yadaggena pariyattidhammo idha dhammasmiṃ saṅgahito. Tadaggena pariyattidhārakopi saṅghe vandaneyye saṅgahitoti yutto. Yadaggenaca puthujjanakalyāṇako saṅghe sekkhesu saṅgahito. Tadaggena tassa kalyāṇahetubhūto paṭipatti dhammopi dhamme vandaneyye saṅgahitoti daṭṭhabbo. So hi puthujjanabhūtopi yehi dhammehi samannāgatattā sekhe sotāpatti phalasacchikiriyāya paṭipanne saṅgahito. Te pana dhammā sekkhe sotāpattimagge asaṅgahitāti nasakkā vattunti. Ettāvatā ye vadanti saṅghaṃ saraṇaṃ gacchāmīti, ettha puthujjana kalyāṇako saṅghe asaṅgahito. Na hi taṃsaraṇaṃ gacchantassa saraṇagamanaṃ sampajjatīti. Tesaṃ taṃ paṭikkhittaṃ hoti. Evaṃ pana vattabbo, yo vo ānanda mayā dhammoca vinayoca desito paññatto, so vo mamaccayena satthāti evaṃ satthuṭhāne thapetvā bhagavatā saṃvaṇṇito pariyattidhammo dhammasaraṇe saṅgahitoti yutto, taṃ dhārentopana kalyāṇappaṭipattiyaṃ ṭhitopi atthi. Aṭṭhitopi atthi. Yo aṭṭhito, so attanopi saraṇaṃ nahoti. Kuto parassa. Satthārā ca anekesu suttasahassesu so garahito. Tasmā so saṅghasaraṇe asaṅgahito. Itarova saṅgahitoti yuttoti.

Santānaṃ dhammoti saddhammo. Samitakilesānaṃ tatoyeva pasatthānaṃ pūjitānaṃ sappurisānaṃ paṇḍitānañca dhammoti attho. Yoca santānaṃ dhammo, sopi ekantena santoyeva hotīti santo dhammotipi saddhammo. Pasattho pūjito dhammoti attho. Sacco vā. Ayañhi aññatitthiyadhammo viya dhārentaṃ navisaṃvādeti. So hi ayaṃ me hitoti dhārentassa ahitoyeva sampajjati. Ayaṃ pana tathādhārentassa hitoyeva sampajjatīti. [Saddhammapadaṃ]. Gaṇuttamapade loke samāna diṭṭhisīlānaṃ sahadhammikānaṃ samūho gaṇoti vuccati. Idha pana uttamehi sīlādiguṇehi yutto bhagavato sāvakasaṅgho uttamoca so gaṇocāti atthena uttamagaṇonāma. Soyeva idha gaṇuttamoti vuccati yathā muniseṭṭho munivaroti.

[11] Vibhāvaniyaṃ pana

‘‘Gaṇānaṃ gaṇesuvā devamanussādisamūhesu uttamo gaṇuttamo’’ti ca vuttaṃ. Taṃ na sundaraṃ.

Etasmiñhi atthe sati uttamasaddo padhānabhūto hoti. Soca guṇamhiyeva pavattatīti tena idha ariyasaṅgho vuttoti nasijjhatīti. Etthaca gaṇoti saṅghoyeva vuccati. Soca saṅgho duvidho sammutisaṅgho, dakkhiṇeyyasaṅghoti. Tattha samaggena saṅghena kataṃ upasampadākammaṃ sammutināma. Tāya sammutiyā upasampannabhūmiṃ patvā ṭhito bhikkhusaṅgho sammutisaṅghonāma. So vinayakammesu pasiddho. Dakkhiṇeyyasaṅgho nāma aṭṭha ariyapuggalasamūho. Sopana kiñcāpi sammutisaṅghepi antogadhoyeva hoti. Tathāpi saraṇagamana vandanā māna pūjāsakkārānussatiṭṭhānesu anuttara puññakkhetta vise sapariggahatthaṃ bhagavatā tathā tathā saṃvaṇṇetvā so visuṃ vuttoti daṭṭhabbo. Puthujjanasaṅghohi puññakkhettaṃ samānopi anuttaraṃ puññakkhettaṃ nahoti. Kasmā. Sālikkhette tiṇānaṃ viya khettaduṭṭhānaṃ sakkāyadiṭṭhi vicikicchānusayānaṃ sabbhāvāti. Puññakkhettabhāvo panassa purime saddhammapade vuttanayena veditabboti. [Sasaddhammagaṇuttamapadaṃ]

8. Abhivādiyāti visesato vanditvā. Ettha ca ayaṃ loke sīlādiguṇayutto seṭṭho vandaneyyoti evaṃ seṭṭha cittaṃ paccupaṭṭhāpetvā vandanto visesato vandatīti vuccati. Vandanā pana tividhā kāyavandanādivasena. Yathāha –

Tisso imā bhikkhave vandanā, katamā tisso. Kāyena vandati, vācāya vandati, manasā vandatīti.

Tattha seṭṭhacittaṃ paccupaṭṭhāpetvā jāṇudvaya kapparadvaya nalāṭa saṅkhātāni pañca aṅgāni bhūmiyaṃ patiṭṭhāpetvā vandaneyyānaṃ abhimukhaṃ nippajjanto kāyena vandatināma. Yaṃ sandhāya pañcappatiṭṭhitena vanditvāti tattha tattha vuttaṃ. Yāyaca avandiyaṭṭhānesu vandantassa āpatti hotīti. Guṇapadāni vācāya pavattento vācāya vandatināma. Namo buddhassa, namatthu buddhassa, namo vimuttiyā, namo vimuttānaṃ, vipassissa namatthūti evamādīsupi vācā vandanāyeva. Guṇapadāni anugantvā guṇe anussaranto manasā vandatināmāti.

9. Bhāsissanti kathessāmi. Kāmañca thero imaṃ saṅgahaṃ racayanto potthakāruḷhaṃ katvāva racayissati. Ganthakammaṃ nāma vācākammesu pasiddhanti katvā bhāsissanti vuttanti daṭṭhabbaṃ.

10. Abhidhammatthasaṅgahanti pade abhidhamme vuttā atthā abhidhammatthā. Te saṅgayhanti ettha etenātivā abhidhammatthasaṅgaho. Saṅgayhantitica therena saṃkhipitvā gayhanti kathīyantīti attho. Abhidhammeti cettha abhiatireko abhivise soca dhammo abhidhammo. Dhammoti ca vinayapāḷito aññaṃpāḷi dvayaṃ vuccati. Yo vo ānanda mayā dhammoca vinayoca desito paññattoti hi vuttaṃ. Tañca pāḷidvayaṃ āṇāvidhānasaṅkhātaṃ vinayana kiccaṃ vajjetvā kusalādike yathāpavatte paramatthadhamme eva dīpetīti. Evaṃ dīpentesuca tesu dvīsu dhammesu yo itarato atirekoca hoti visesoca. Ayameva abhidhammo nāma. Itaropana dhammoyeva. Evañca katvā dhammo abhidhammo vinayo abhivinayoti idaṃ catukkaṃ veditabbaṃ. Tattha dhammonāma suttantapiṭakaṃ. Abhidhammonāma yattapakaraṇāni. Vinayonāma ubhato vibhaṅgo, abhivinayonāma khandhakaparivārāti aṭṭhakathāsu vuttaṃ. Atirekavisesatā cettha kusalādi vasena khandhādivasena saṅgahādivasena tathā tathā desetabbappakārānaṃ anavasesavibhattivasenavā suddhadhammādhiṭṭhāna desanāpavattivasenavā veditabbā. Yato sabbaññubuddhā imaṃ abhidhammadesanaṃ devesueva desenti. Na hi manussā evarūpaṃ tayo māse nirantaraṃ pavattanayogyaṃ kathāmaggaṃ ekena iriyāpathena ādito paṭṭhāya pariyosānaṃ pāpetvā paṭiggahetuṃ sakkonti, naca eva rūpo ekamātikānubandho kathāmaggo nānākhaṇesu nānājanānaṃ desetuṃ sakkuṇeyyo hotīti. Kecipana vinayapāḷitopi abhirekavisesataṃ tassa vaṇṇenti. Taṃ aṭṭhasāliniyā na sameti. Tattha hi dhammanāmikānaṃ dvinnaṃ pāḷīnaṃ majjheeva ayaṃ atirekavisesatā vicāritā. Naca yujjati vinayena saha tathā vicāretuṃ asamānakiccavisayattā. Vinayo hi kāyavācānaṃ vinayanakicco, ajjhācāravisayoca. Dhammo pana dhammavibhāgakicco dhammappavatti visayocāti. Kecipana vadanti evaṃ santepi vinayo eva sabbajeṭṭhako siyā. Vinayaṃ vivaṇṇentassa hi pācittiyāpatti hoti. Dhammaṃ vivaṇṇentassa dukkaṭāpattimattāti, taṃ nayujjati. Vinayo hi āṇācakkaṃ. Dhammoca dhammacakkaṃ. Tattha vinayaṃ vivaṇṇento satthu āṇācakke pahāraṃ deti. Satthari agāravo mahanto hoti. Yassaca satthari agāravo, tassa dhammasaṅghesu tīsu sikkhāsuca agāravo siddho hoti. Tasmā vinaya vivaṇṇane āpatti mahantī hoti. Na sabbajeṭṭhakattāti. Apica, vinayonāma sāsanassa mūlaṃ. Vinaye aṭṭhite sāsanaṃ natiṭṭhati. Tasmā sāsanassa ciraṭṭhitatthaṃpi vinayavivaṇṇane mahatī āpatti paññattāti.

Iti paramatthadīpaniyā nāma abhidhammattha saṅgahassa

Catutthavaṇṇanāya pathamagāthāya

Paramatthadīpanā niṭṭhitā.

Dutīyagāthā-paramatthadīpanī

11. Evaṃ ādigāthāyataṃtaṃ payojana sahite pañca atthe dassetvā idāni te abhidhammatthe uddesato dassento dutīyagāthamāha. Tattha tatthāti bhāsissaṃ abhidhammattha saṅgahanti vutte tasmiṃ abhidhammatthasaṅgahapade mayā vuttā abhidhammatthā sabbathāparamatthato catudhā hontīti yojanā. Etthaca -

[12] Ṭīkāyaṃ tāva

Tattha tasmiṃ abhidhammatthasaṅgahapakaraṇetivā abhidhammattha padetivā abhidhammetivā tasaddattho niddiṭṭho. Vibhāvaniyaṃ pana tasmiṃ abhidhammeti. Sabbaṃ nasundaraṃ.

Na hi abhidhammattha saṅgahapakaraṇe mayā vuttā abhidhammatthāti yujjati. Pakaraṇaṃpi hi upari vuccamānameva hoti. Natu vuttaṃ. Kuto abhidhammatthāti. Na ca saṃvaṇṇanāpakaraṇesu ādimhiyeva tāva tasaddo appadhānapadāni paccāmasatīti atthi. Tasmā aṭṭhasāliniyaṃ ādimhi tattha kena ṭṭhena abhidhammoti vākyeviya idha tasaddattho veditabboti. Evañhi sati –

[13] Ṭīkāsu

Sabbathā vuttāti yojanāpi paṭikkhittā hoti.

Sā hi vakkhamānehi sabbayāpi dvādasa, sabbathāpi aṭṭhārasātiādīhi nasametīti. Tatta sabbathāti dhammasaṅgaṇiyaṃ vuttena kusalādinā sabbappakārenapi catudhāva honti, vibhaṅge vibhatte na khandhādinā sabbappakārenapi catudhāva hontīti attho. Dhātu kathāyaṃ vuttenātiādināpi vattabbaṃ.

12. Paramatthatoti paramattha saccato. Dve hi saccāni sammutisaccaṃ, paramatthasaccanti, tattha satta puggala atta jīvādikā paññattiatthā sabhāvato avijjamānāyeva honti. Dhammavavatthānaññāṇarahitānaṃpana mahājanānaṃ citte mahantamahantāpi hutvā vijjamānāviya paññāyanti, teca mahājanā samaggā hutvā tesaṃ ekantena atthibhāvaṃ gahetvā tathā tathā voharanti ceva sampaṭicchantica. Tasmā te mahājanehi samaggehi sammatattātatoyevaca vacīsaccaviratisaccānaṃ vatthubhūtattāsammuti saccanti vuccanti. Tasmiṃ sammutisacce ṭhatvā sammā paṭipajjantā sabba lokiyasampattiyoca sabbabodhisambhāra dhammeca ārādhenti. Micchāpaṭipajjantā apāyapūrakā honti. Evaṃ mahantañhi sammuti saccanti. Paramatthasaccaṃ pana patvā taṃ saccameva nahoti. Tañhi sayaṃ avijjamānaṃyeva samānaṃ mahājane vijjamānantveva gaṇhāpeti. Sakkāyadiṭṭhi dvāsaṭṭhidiṭṭhi tividhamicchādiṭṭhīnaṃ vatthu hutvā bālajanānaṃ vaṭṭadukkhato niyyātuṃ nadeti. Evaṃ viparītañhi sammutisaccaṃ. Evaṃ mahāsāvajjañcāti. Paramatthasaccaṃpana duvidhaṃ sabhāvasaccaṃ ariyasaccanti. Tattha dhammasaṅgaṇiādīsu sattasu pakaraṇesu vibhattā kusalādayo dhammā sabhāvasaccaṃnāma. Te hi sayaṃ sabhāvato vijjamānattā kusalānāma dhammā atthi sukhānāma vedanā atthīti gaṇhantena visaṃvādentīti. Taṃ pana ariyasaccaṃ patvā kiñci asaccaṃpi hotiyeva. Tathāhi anubhavanabhedamattaṃ upādāyeva vedanā sukhā dukkhā adukkhamasukhāti vuttā. Na sabbākārato sukhabhūtattā. Sabbehi pana aniccatā saṅkhatatādīhi anekasatehi ākārehi sabbāpi vedanā dukkhāeva. Tathā anavajjasukhavipākaṭṭhena kusalabhāvopi akusalaṃ upādāyeva vutto. Sabbepi hi tebhūmakā kusalasammatā dhammā sāsavatā saṃkilesikatā oghaniya yoganiya upādāniyatā saṅkhātehi vajjehi sāvajjāeva honti. Dukkhasaccabhūtānañca vipākānaṃ jananaṭṭhena ekantena dukkhavipākāeva honti. Ajjhattattikañca sabbalokiyasammataṃ upādāya vuttaṃ. Sabbepi hi catubbhū makadhammā ekantena attāpināma natthi. Kuto ajjhattānāma. Bahiddhāeva honti. Saṅkhāre parato passāti hi vuttanti. Ayaṃ nayo sesattika dukadhammesupi yathārahaṃ netabbo. Ariya saccaṃnāma sabbesaṃ tebhūmakadhammānaṃ ekanta dukkhabhāvo taṇhāya ekanta dukkhasamudaya bhāvo nibbānasseva dukkhanirodha bhāvo aṭṭhaṅgikassa maggasseva dukkhanirodhamaggabhāvocāti. Idhameva hi parisuddhabuddhīnaṃ ariyānaṃ ñāṇe acalamānaṃ sabbākāraparipuṇṇaṃ nippariyāyasaccaṃ hotīti. Tesu idha sammutisaccaṃ nivattento paramatthatoti ida māha. Tena vuttaṃ paramatthatoti paramatthasaccatoti. Tattha attho duvidho sabhāvasiddhoca parikappasiddhoca. Tattha yo vinā aññāpadesena kevalaṃ visuṃ visuṃ attano lakkhaṇena vijjamāno hutvā siddho. So cittādiko attho sabhāvasiddhonāma. Yopana attano lakkhaṇena vijjamānoyeva nahoti. Vijjamānassapana atthassa nānā pavattiākāre upādāya cittena parikappetvā saviggahaṃ katvā gahito cittamayo cittanimmito hutvā citteeva upalabbhamāno hoti. So sattapuggalādiko attho parikappasiddho nāma. Tesu sabhāvasiddhoyeva paramatthonāma. So hi santi bhavanti buddhisaddā etthāti attho. Ekantavijjamānaṭṭhena itarato paramo ukkaṃsagato atthoti paramattho. Api ca, ye ayaṃ atthi ayaṃ upalabbhatīti gahetvā tassa abhiññeyyassa abhiññatthāya, pariññeyyassa pariññatthāya, pahātabbassa pahānatthāya, sacchikātabbassa sacchikaraṇatthāya, bhāvetabbassa bhāvanatthāya paṭipajjanti. Tesaṃ tadatthasādhane avisaṃvādakaṭṭhena paramo uttamo atthoti paramattho. Itaropana avijjamānattā tassa abhiññādiatthāya paṭipajjantānaṃ tadatthasādhane visaṃvādakoyeva bhavissati. Napana tadatthaṃ sādhessa tīti paramatthoti vattuṃ nārahatīti.

[14] Vibhāvaniyaṃ pana

‘‘Paramassavā uttamassa ñāṇassa attho gocaroti paramattho’’tipi vuttaṃ. Taṃ na sundaraṃ.

Na hi paramasaddoñāṇe vattamāno dissati. Naca atthasaddo gocareti. Yañca anuṭīkāyaṃ saccameva saccikaṃ. So eva attho aviparītassa ñāṇassa visayabhāvaṭṭhenāti saccikaṭṭhoti vuttaṃ. Taṃpi aviparītena ñāṇena araṇīyato upagantabba to atthoti imamatthaṃ dasseti. Naparamasaddassa atthanti. [Paramatthapadaṃ]

13. Cittanti ettha cintetīti cittaṃ. Etthaca cintanakriyā nāma niccaṃ ārammaṇāpekkhā hoti. Na hi sā ārammaṇena vinā labbhatīti. Tasmā ārammaṇaggahaṇa ārammaṇupaladdhiyeva idha cintanāti daṭṭhabbāti. Evañhi sati bhavaṅgasamaya visaññisamayesu cittaṃ ārammaṇena vināpi pavattatīti evaṃ vādīnaṃ vādo paṭikkhitto hoti. Santesupica nissaya samanantarādīsu tassa paccayesu tehi nāmaṃ alabhitvā ārammaṇapaccayavasenevassa nāmaṃ siddhanti daṭṭhabbaṃ. Cintenti sampayuttakā dhammā etenāti cittaṃ. Tañhi ārammaṇaggahaṇakicce pubbaṅgamabhūtanti taṃ sampayuttadhammāpi ārammaṇaṃ gaṇhantā tassa vaseneva gaṇhantīti. Cintanamattaṃvā cittaṃ. Sabbepi hi dhammā taṃtaṃ kriyāmattāva honti. Na tesu dabbaṃvā saṇṭhānaṃ vā viggahovā upalabbhati. Paccayāyatta vuttino ca honti. Na te attano thāmenavā balenavā vasenavā sattiyāvā uppajjituṃpi sakkonti. Pageva cintetuṃvā phusetuṃvāti. Khaṇamattaṭṭhāyinoca honti, na kadāci kassaci vase vattituṃ sakkontīti. Tasmā tesu idaṃ dabbaṃ, ayaṃ satti, aya kriyāti evaṃ vibhāgo nalabbhatīti daṭṭhabbaṃ. Evañca katvā sabbesu paramatthapadesu ekaṃ bhāvasādhanameva padhānato labbhati. Tadañña sādhanānipana pariyāyatova labbhantīti veditabbaṃ. Ettha ca dabbādivasena abhedassa cintanassa atthavisesañāpanatthaṃ vibhāga kappanāvasena bhedakaraṇaṃ pariyāyakathāti daṭṭhabbaṃ. Yathā silā puttakassasarīranti, tathā karaṇañca taṃ taṃ kriyāsaṅkhāta dhammavimuttassa paraparikappitassa kārakabhūtassa atta jīva satta puggalassa sabbaso abhāvadīpanatthaṃ. Sati hi attādimhi kiṃ abhedassa bhedakappanāyāti.

Vibhāvaniyaṃ pana

Sasavisāṇaṃ viya abhūtassa bhūta kappanā vuttā viya dissati. Ayamassādhippāyo-dhammesu kattāvā kāre tāvā koci natthi. Lokepana attappadhāno kriyā nipphādako kattānāma siddho. Tasmā cintanakicce attappadhānatā dīpanatthaṃ taṃ kattubhāvaṃ citte āropetvā cintetīti cittanti vuttaṃ.

Cittassaca balena taṃsampayuttānaṃpi tasmiṃ kicce tadanukūlappavattidīpanatthaṃ punakaraṇabhāvaṃ citte kattubhāvañca tesu āropetvā cintenti sampayuttakā dhammā etenāti cittanti vuttanti. Api cettha cittasaddo vicitratthavācako daṭṭhabbo. Vuttañhe taṃ saṃyuttake –

Diṭṭhaṃ vo bhikkhave caraṇaṃnāma cittanti. Evaṃ bhante. Tampi kho bhikkhave caraṇaṃ cittaṃ citteneva cintitanti. Tenāpi kho bhikkhave caraṇena cittena cittaññeva cittataranti, nā haṃ bhikkhave aññaṃ ekanikāyaṃpi samanupassāmi yaṃ evaṃ cittaṃ. Yathayidaṃ bhikkhave tiracchānagatā pāṇā. Tepi kho bhikkhave tiracchānagatā pāṇā citteneva cittikatā. Tehipi kho bhikkhave tiracchāna gatehi pāṇehi cittaññeva cittataranti.

Tattha caraṇaṃnāma cittanti yatthavicitrāni dibbavimānādīni cittakammāni katvā idañcidañca puññaṃ karontā idhacidhaca nibbattāti dassento vicaranti. Tassa paṭakoṭṭhakassetaṃ nāmaṃ. Cittenāti nissakke karaṇavacanaṃ. Yathayidanti yathā ime. Cittikatāti vicitrā katā. Etthaca cittavicittakāya saññāvicittā. Saññāvicittatāya taṇhāvicittā. Taṇhāvicittatāya kammāni vicittāni. Kammavicitta tāya yoniyo vicittā. Yonivicittatāya tesaṃ tiracchā nagatānaṃ vicittatā veditabbā. [Vacanattho]

Taṃ taṃ sabhāvo lakkhaṇaṃ, kiccasampattiyo raso;

Gayhākāro phalaṃvāpi, paccupaṭṭhāna saññitaṃ.

Āsannakāraṇaṃ yaṃ taṃ, padaṭṭhānanti taṃ mataṃ;

Dhammānaṃ vavatthānāya, alaṃ ete vibuddhino.

Ārammaṇavijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. [Cittaṃ]

14. Cetasikanti ettha cetasi bhavaṃ tadāyattavuttitāyāti cetasikaṃ. Phassādi dhammajātaṃ. Etthaca tadāyattavuttitā nāma ekuppādatādīhi lakkhaṇehi cittena saha ekī bhūtassa viya pavatti. Etena yā cittassa jāti. Sāeva phassādīnaṃ. Yā cittassa jarā, yaṃ cittassa maraṇaṃ, yaṃ cittassa ārammaṇaṃ, yaṃ cittassa vatthu, tadeva phassādīnanti evaṃ ekapuppha mañjariyaṃ ekavaṇṭupanibbandhāni pupphāni viya cittena saha ekajātiyādi upanibbandhā phassādayo dhammā idha cetasikaṃnāmāti siddhā honti. Evañca sati cittaṃpi tehi phassādīhi saha tatheva āyattaṃ pavattatīti taṃpi phassikaṃ vedanikantiādinā vattabbanti ce. Na. Cittasseva jeṭṭhakattā. Manopubbaṅgamā dhammā, manoseṭṭhā manomayāti hi vuttaṃ. Etthaca manomayāti manasāeva pakatā nimmitā cittakriyā bhūtāti attho. Etena te phassādayo dhammā cittena vinā nupalabbhantīti dasseti. Cittaṃpana tehi kehici vināpi pavattatiyeva. Pañcaviññāṇa cittañhitehi kehici vitakkādīhi vinā uppajjatīti. Tasmā tesaññeva tadāyatta vuttitā vattabbā na cittassāti.

[15] Vibhāvaniyaṃ pana

Ekālambaṇatā mattena tesaṃ tadāyattavuttitaṃ cetasi kattañca vibhāveti. Taṃ na sundaraṃ.

Na hi ekālambaṇatāmattena cetasikaṃnāma jātanti. Ettha ca loke nānāvaṇṇadhātuyo udake ghaṃsitvā vatthumhi nānā cittakammāni karonti, tattha vatthumhi pharaṇaṃ bandhanañca udakasseva kiccaṃ, na vaṇṇadhātūnaṃ. Nānārūpa dassanaṃ vaṇṇadhātūnameva kiccaṃ, na udakassa. Tattha vatthuviya ārammaṇaṃ daṭṭhabbaṃ. Udakaṃviya cittaṃ. Nānā vaṇṇadhātuyoviya cetasikadhammāti. [Cetasikaṃ]

15. Rūpanti ettha ruppatīti rūpaṃ. Sītuṇhādīhi virodhi paccayehi visama pavatti vasena vikāraṃ āpajjati, tehi vā vikāraṃ āpādīyatīti attho. Yathāha –

Ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati. Sitenapi ruppati. Uṇhenapi ruppati. Jighacchāyapi ruppati. Vipāsāyapi ruppati. Ḍaṃsa makasa vātātapa sariṃ sapa sapphassehipi ruppatīti. Ruppatītica ruppati, kuppati, ghaṭṭīyati, piḷī yati, bhijjatīti.

Mahāniddese vuttaṃ. Ayamettha piṇḍattho, ye dhammā ciraṭṭhitikāca honti sappaṭighasabhāvāca. Tesaññeva ṭhitikkhaṇesu virodhipaccayehi samāgamonāma hoti. Napanaññesaṃ parittakkhaṇānaṃ appaṭighasabhāvānanti. Tesañhi appaṭighasabhāvānaṃ sukhuma rūpānaṃpi bahiddhā sītādīhi samāgamonāma natthi. Kuto parittakkhaṇānaṃ appaṭighasabhāvānañca arūpadhammānanti. Yadievaṃ sukhumarūpānaṃ arūpatāpatti siyāti. Nasiyā. Oḷārikarūpehi samānagati kattā. Tānihi oḷārikesu ruppamānesu ruppantiyevāti. Samāgamoca nāma idha thapetvā āpātagamanaṃ ārammaṇakaraṇañca aññamaññaviruddhānaṃ ṭhitipattānaṃ oḷārikarūpānaṃ mahābhūtānamevavā aññamaññābhighaṭṭanaṃ vuccati, ruppati ghaṭṭīyati pīḷīyatīti hi vuttaṃ. Ruppanañcanāma parasenāyuddhena raṭṭhakhobhoviya kalāpantaragatadhātūnaṃ kuppanaṃ bhijjanaṃca vuccati. Kuppati bhijjatīti hi vuttaṃ. Etthaca kuppatīti khobhati cañcalati, bhijjatīti vikāraṃ āpajjati. Yasmiṃ khaṇe virodhipaccayasamāgamaṃ labhanti. Tato paṭṭhāya sayaṃpi vikārapattā honti. Omattādhimattarūpasantatīnaṃ uppattiyā paccayabhāvaṃ pattā hontīti attho. Apicettha ruppanaṃ duvidhaṃ vaḍḍhanaṃ, hāyanañca. Tadubhayaṃpi kappavuṭṭhāne kappasaṇṭhāne nānāāyukappa saṃvacchara utu māsa ratti divādīnaṃ parivattaneca pākaṭaṃ hotīti. Kasmā pana rūpanti nāmaṃ ghaṭṭanavasena ruppanadhammānameva siddhanti. Tesameva saviggahattā. Rūpadhammā hi samūhasaṇṭhānādi bhāvapattiyā saviggahā honti. Tasmā tesameva ruppanaṃ paccakkhatopi lokassa pākaṭanti tesveva rūpanti nāmaṃ siddhanti daṭṭhabbaṃ. Arūpadhammā pana aviggahāti na tesaṃ vikāro paccakkhato lokassa pākaṭo hoti. Taṃ taṃ rūpavikāraṃ disvāvā sutvā vā pucchitvāyeva vā so lokena jānitabbo aññatra paracittavidūhi. Tasmā tesaṃ rūpatāpatti natthīti.

[16] Vibhāvaniyaṃ pana

Tesaṃ rūpatāpattippasaṅgo sītādiggahaṇa sāmatthiyena nivattito. Yasmā pana vohāronāma lokopacārena vinā nasijjhati. Lokopacāroca pākaṭanimittavase neva pavatto. Tasmā idha sītādiggahaṇena vināpi tappasaṅganivatti lokatova siddhāti daṭṭhabbā.

Yasmā ca brahmaloke brahmānaṃ kāyavikāra vacīvikārā ca iddhivikuppanāvasappavattā nānārūpavikārāca dissantiyeva. Teca ekena pariyāyena ruppanākārāeva nāma honti, tasmā tesaṃ vasena tattha rūpānaṃ rūpatāsiddhi hotīti veditabbaṃ. Rūpayati vā attano sabhāvena pakāsatīti rūpaṃ. Arūpadhammā hi na attano sabhāvena pākaṭā honti. Rūpasannissayeneva gahetabbā. Idaṃ pana attano sabhāveneva pākaṭaṃ pañcaviññāṇehipi gahetabbanti. Imasmiṃ atthe sati brahmaloke rūpānaṃpi uju katova rūpatāsiddhi hotīti.

[17] Vibhāvaniyaṃ pana

Anuggāhakānaṃ sītādīnaṃ vasena taṃ sabhāvā nātivattana vasenaca tattha rūpatāsiddhi vibhāvitā. Yasmāpana sīte nāpi uṇhenāpītiādivacanaṃ nidassanamattaṃ hoti. Kamma cittāhārānaṃpi vasena ruppanassa sambhavato, tathāhi saññā viññāṇānipi rūpārammaṇarasārammaṇehi eva pāḷiyaṃ niddiṭṭhāni. Na hi saññā rūpaṃeva sañjānāti. Na ca viññāṇaṃ rasa meva vijānāti. Nidassanamattena desanā hotīti viññāyatīti. Tasmā sītādiggahaṇaṃ amuñcitvāva tattha rūpatāsiddhivibhāvanena payojana natthīti. [Rūpaṃ]

16. Nibbānanti ettha nibbāyanti sabbe vaṭṭadukkhasantāpā etasminti nibbānaṃ. Nibbāyantīti ye kilesāvā khandhāvā abhāvitamaggassa āyatiṃ uppajjanārahapakkhe ṭhitā honti. Teyeva bhāvitamaggassa anuppajjanārahapakkhaṃ pāpuṇantīti attho. Na hi khaṇattayaṃ patvā niruddhā atītadhammā nibbāyanti nāma. Paccuppannesu āyatiṃ avassaṃ uppajjamānesuca dhammesu vattabbameva natthīti. Vaṭṭadukkhasantāpāti kilesavaṭṭa kammavaṭṭa vipākavaṭṭa dukkhasantāpā. Na hi tividha vaṭṭadukkhasantāparahitānaṃ rukkhādīnaṃ anuppādanirodho nibbānaṃnāma hotīti. Etasminti visaye bhummaṃ. Yathā ākāse sakuṇā pakkhantīti. Yehi te nibbāyanti. Tesaṃ tabbinimuttaṃ aññaṃ nibbutiṭṭhānaṃnāma kiñci natthīti. Nibbāyanti vā ariyajanā etasminti nibbānaṃ. Nibbanti dhīrā yathayaṃ padīpoti hi vuttaṃ. Nibbāyantīti taṃ taṃ kilesānaṃvā khandhānaṃvā puna appaṭisandhikabhāvaṃ pāpuṇantīti attho. Ekasminti visayeeva bhummaṃ, etasmiṃ adhi gatetipi yojenti. Ṭīkāsupana bhavābhavaṃ vinanato saṃsibbana to vānaṃ vuccati taṇhā. Tato nikkhantanti nibbānanti vuttaṃ.

[18] Vibhāvaniyaṃ pana

‘‘Nibbābhivā etena rāgaggiādikoti nibbāna’’ntipi vuttaṃ. Taṃ na sundaraṃ.

Na hi maggeviya nibbāne katthaci karaṇasādhanaṃ diṭṭhaṃ, naca nibbānaṃ nibbūti kriyāsādhane rāgādikassa kattuno saha kāripaccayo hotīti. [Nibbānaṃ]

Dutīyagāthāya paramatthadīpanā niṭṭhitā.

Cittasaṅgaha-paramatthadīpanī

17. Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ.

18. Kāmāvacaranti ettha kāmīyatīti kāmo. Kāmentivā ettha sattā avikkhambhitakāmarāgattā kāmaratiyāeva ramanti. Na uparibhūmīsu viya jhānaratiyāti kāmo. Ekādasavidhā kāmabhūmi. Nanu cettha jhānalābhinopi santīti. Na na santi. Tepana kadāci devāti natthettha doso. Avīcinirayādayo kathaṃ kāmīyanti. Kathañca tattha sattā kāmaratiyā ramantīti. Nimittassādavasenavā bhavanikantivasenavāti. Maraṇakāle hi upaṭṭhitā nirayaggijālā suvaṇṇavaṇṇāviya khāyanti. Eko kira micchādiṭṭhiko brāhmaṇo maraṇamañce nippanno hoti. Tassa ācariyabrāhmaṇā samīpe ṭhatvā brahmalokaṃ bho gacchāti vadanti. Tassapana avīciniraye aggijālā upaṭṭhahanti. Tadā so bho ācariyā suvaṇṇavaṇṇā paññāyantīti āha. Esa bho brahmaloko. Tattha gacchāti vadanti. So kālaṅkatvā avīcimhi uppajji. Evaṃ nimittassādavasena te kāmīyanti. Tattha uppannānaṃpi bhavanikantināma hotīti. Apica, tattha uppannā avikkhambhitakāmarāgāeva honti, okāse sati kāmaratiyā ramissanti yevāti. Tasmiṃ kāme avacaratīti kāmāvacaraṃ. Etthaca avacaratīti padassa uppajjatīti attho na gahetabbo. So hi attho pāḷiyāca nasameti. Nānādosayuttoca hotīti. Yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannāti hi pāḷiyaṃ vuttaṃ. Yadi cettha so attho adhippeto siyā. Evaṃ sabhi etthāvacarā etthuppannāti vuttaṃ siyā. Napana vuttaṃ. Naca pariyāpannasaddo uppannasaddena saha samānatthoti sakkā vattuṃ. Na hi lokuttaracittāni tīsu bhavesu uppannā nipi tatra pariyāpannāniyeva hontīti. Evaṃ tāva pāḷiyā nasametīti.

Yadica so attho gahito siyā. Evañca sati tasmiṃ kāme ye mahaggata lokuttaradhammā uppajjanti. Tesaṃpi kāmā vacaratāpattidoso rūpāvacaratādi muttidosoca āpajjati. Yeca kāmāvacaradhammā rūpārūpabhūmīsu uppajjanti. Tesañca rūpārūpā vacaratā pattidoso kāmāvacaratā muttidosoca āpajjatīti. Nanu yebhuyyavuttivasenapi kesañci nāmalābho hoti. Yathā vanacarako saṅgāmāvacaroti. Tasmā idhapi tesaṃ dhammānaṃ attano attano bhummīsu uppannabahulattā kāmāvacarādi nāmalābhe sati na koci dosoti.Na. Evañhi sati lokuttara dhammānaṃ kāmāvacaratādi muccanatthaṃ yebhuyyena uppannabhūmi visuṃ vattabbā siyā. Na ca sā nāmabhūmi atthi. Yattha te yebhuyyena uppajjantīti. Tehi uppajjantā tīsu bhavesu eva uppajjanti. Tasmā tesaṃ kāma rūpārūpāvacaratāpattidoso dunnivāro siyāti. Evaṃ nānādosayutto hotīti. Tasmāssa tathā atthaṃ aggahetvā etthāvacarā ettha pariyāpannāti bhagavatā saṃvaṇṇitena pāḷinayenevassa attho gahetabboti. Ayañhettha attho. Kāme avacarati pariyāpannabhāvena tasmiṃ ajjhogāhetvā carati pavattatīti kāmāvacaranti. Pariyāpannabhāvocanāma attano ādhārabhūtena tena kāmena saha samānajātigottanāmatā saṅkhātehi paritobhāgehi tasmiṃ kāme āpannabhāvo anuppaviṭṭha bhāvo. Antogadhabhāvoti vuttaṃ hoti. Soca tathā pariyāpannabhāvo pariggāhiniyā kāmataṇhāya katoti daṭṭhabbo. Ettāvatā yedhammā rūpārūpasattasantānabhūtāpi mayhaṃ eteti kāma taṇhāya pariggahitā kāme pariyāpannāva honti. Te kāmāvacarānāmāti siddhā honti. Rūpārūpā vacaresupi ayaṃ nayo netabbo. Tesupana rūpataṇhā arūpataṇhāca pariggāhinī taṇhā daṭṭhabbā.

Yepana dhammā tiṇṇaṃ taṇhānaṃ pariggahavimuttā honti. Te tīsu bhavesu uppannāpi tatra apariyāpannāeva hontīti lokuttarā nāma jātāti veditabbā. Etthaca paṭṭhāne āruppe kāmacchandaṃ nīvaraṇaṃ paṭicca uddhaccanīvaraṇantiādinā arūpasattasantānepi kāmacchandasaṅkhātāya kāmataṇhāya uppatti vuttā. Tasmā rūpārūpa bhūmīsu uppannānaṃ kāmadhammānaṃ pariggāhinītaṇhā rūpārūpasattasantāna gatāpi daṭṭhabbā. Pāḷiyaṃ kāmacchandanīvaraṇanti idaṃ nīvaraṇajātikattā vuttaṃ. Na hi jhānabhūmīsu ekantanīvaraṇakiccāni nīvaraṇāni sakkā laddhunti. Atra kāmabhedo vattabbo. Dvekāmā kile sakāmoca, vatthukāmocāti. Tattha thapetvā rūpārūparāge añño sabbopi lobho imasmiṃ catubbhūmiparicchede kile sakāmonāma. Thapetvāca rūpārūpāvacaradhamme aññe sabbepi tīsu bhūmīsu uppannā kāmāvacaradhammā vatthukāmonāmāti. Yaṃpana aṭṭhasāliniyaṃ sabbepi tebhūmakā dhammā vatthukāmoti vuttaṃ. Taṃ mahāniddese niddiṭṭhena suttantikapariyāyena vuttanti gahetabbaṃ. Na hi rūpārūpāvacaradhammā abhidhamme kāmanāmena vuttā atthīti. [Kāmāvacarapadaṃ]

19. Rūpāvacaraṃ arūpāvacaranti ettha rūpārūpasaddā tāsu bhūmīsu niruḷhāti daṭṭhabbā. Apica dve bhūmiyo rūpabhūmi, arūpabhūmīti. Tattha ruppanalakkhaṇaṃ rūpaṃ yattha natthi, sā catubbidhā bhummi arūpabhūmināma. Sesā sattavīsatividhā bhummi rūpabhūmināma. Tatthaca heṭṭhā ekādasavidhā bhummi oḷārikena kāmena visesetvā kāma bhūmīti vuttā. Upari soḷasavidhā bhummi rūpabhūmiicceva vuttāti daṭṭhabbā. Yatthapana taṇhāvā jhānānivā rūpārūpasaddehi vuttāni. Tattha nissayassanāmaṃ nissite āropanavasena nissayopacāro veditabbo. Yatthaca kāmāvacarādisaddehi bhūmieva vuttā. Tattha nissitassa nāmaṃ nissaye āropanavasena nissito pacāroti. Yamettha vattabbaṃ, taṃ kāmāvacarapade vuttanayamevāti. Ayamettha tebhūmaka paricchede pāḷianugatā paramatthadīpanā. Yathāha –

Katame dhammā kāmāvacarā. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattīdeve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Imedhammā kāmāvacarā. Katame dhammā rūpāvacarā. Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā cittacetasikā dhammā, ime dhammā rūpāvacarā. Katame dhammā arūpāvacarā. Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññā nāsaññā yatanupage deve anto karitvā yaṃ etasmiṃ antare. La. Ime dhammā arūpāvacarāti.

[19] Ṭīkāsu pana

Yathāvuttaṃ suvisadaṃ pāḷinayaṃ aggahetvā aññathā vacanatthāca vinicchayāca ettha vuttā. Sabbe te sārato na paccetabbāti.

Nanu aṭṭhasāliniyameva teca aññeca atthā vuttāti. Saccaṃ. Bhūtaṃpana suvisadaṃ pāḷianugataṃ atthaṃ ñatvā kiṃvikkhepenāti.

20. Lokuttaranti ettha lujjanapalujjanaṭṭhena loko vuccati yathāvutto tebhūmakadhammo. Yathāha lujjati palujjatīti kho bhikkhave tasmā lokoti vuccatīti. Evaṃ sante lokuttaradhammānaṃpi nibbānavajjānaṃ lokatāpatti siyā. Kasmā, tesaṃpi lujjanapalujjanadhammattāti. Nasiyā. Yattha hi nicco dhuvo sassatoti mahājanassa micchāgāho nivisati. Tattheva tassa nivāraṇatthaṃ ayaṃ lokasamaññā niyamīyati. Tasmā sabbaso micchāgāhavimuttānaṃ tesaṃ lokatāpatti natthīti vadanti. Yesaṃvā lujjanaṃpalujjanañca mahājanassa pākaṭaṃ. Tesaññeva lokatāsiddhīti natthi lokuttarānaṃ lokattappasaṅgoti. Lokato uttaratīti lokuttaraṃ. Maggacittaṃ. Tato uttiṇṇanti lokuttaraṃ. Phalacittaṃ. Nibbānaṃpana idha nalabbhatīti. Uttaraṇañcettha taṇhāttayaggāha vimuttiyā tīsu lokesu apariyāpannabhāvoyeva. Soca apariyāpannabhāvo kesaṃ dhammānaṃ adhiṭṭhāna bhūtoviya gayhatīti visuṃ ekā catutthī avatthābhūmināmāti.

Catubbhūmivibhāgassa paramatthadīpanā niṭṭhitā.

21. Evaṃ cittaṃ bhūmibhedena hīnapaṇītā nukkamato catudhā niddisitvā idāni tadeva catubbidhaṃ cittaṃ yathāniddiṭṭhakkamena vibhajanto pathamaṃ kāmāvacaracittaṃ. Tatthaca hīnaṃ asobhaṇacittaṃ. Tatthaca sabbahīnaṃ akusalacittaṃ tāva dassetuṃ somanassasaha gatantiādimāha. Etthaca kāmāvacaracittassapi akusalāhetuka sahetukānukkamo hīna paṇītānukkamavasena vuttoti daṭṭhabbo.

[20] Vibhāvaniyaṃ pana

Upari vuccamānānaṃ bahūnaṃ cittānaṃ sobhaṇasaññākaraṇasukhatthaṃ appake pāpāhetukeyeva pathamaṃ dassentoti vuttaṃ. Taṃ na sundaraṃ.

Tadattho hi yathāvuttahīnādikkameneva siddhoti.

[21] Yañca tattha

Tesu tesuca bhavesu gahitappaṭisandhikassa sattassa ādito vīthicittavasena lobhasahagata cittuppādāna meva sambhavato teyeva pathamanti vuttaṃ. Taṃpi nayujjati.

Ādito vīthicittavasena manodvārā vajjanasseva sabbapathamaṃ uppajjanatoti. Akusalesu pana lobhamūla cittaṃ bahukañca hoti. Dvīhi vaṭṭamūlehi yuttattā padhānaṃ pākaṭañca hotīti tadeva pathamaṃ vuttanti daṭṭhabbaṃ.

22. Tattha sundaraṃ manoti sumano. Siniddhacittaṃ. Na hi anavajjaṭṭhena sundaratā idha yuttāti. Sundaraṃ mano etassābhivā sumano. Siniddhacittasamaṅgī puggalo. Sumanassa bhāvo somanassa. Mānasikasukhavedanāyetaṃ nāmaṃ. Etthaca sumanassa bhāvoti tasmiṃ citte puggalevā sumanābhidhānassavā ayaṃ so sumanoti sumanabuddhiyāvā pavattinimittanti attho. Bhāvoti hi abhidhānabuddhīnaṃ pavattinimittaṃ vuccati. Bhavanti pavattanti abhidhānabuddhiyo etasminti katvā. Etasminti ca nimitte bhummaṃ. Yathā nāgo dantesu haññateti. Yathā hi tattha attano dantanimittaṃ dantayutte nāge hananappavatti hoti, evamidhapi taṃ vedanānimittaṃ vedanāyutte manasmiṃ puggalevā abhidhānabuddhiyo pavattantīti. Bhavanti buddhisaddā etenāti bhāvotica vadanti. Etasmāti ca apare. Somanassena saha ekato gataṃ pavattanti somanassasahagataṃ. Somanassavedanāsampayuttanti attho. Dassanaṃ diṭṭhi. Sā pana sammādiṭṭhi, micchādiṭṭhivasena duvidhā. Idha micchādiṭṭhiyuttā. Akusalādhikārattā. Diṭṭhiyeva diṭṭhigataṃ. Yathā gūthagataṃ muttagatanti. Diṭṭhigatena samaṃ pakārehi yuttanti diṭṭhigata sampayuttaṃ. Diṭṭhigatena ekuppādatādīhi pakārehi samaṃ ekībhūta miva yuttaṃ saṃsaṭṭhanti attho. Asaṅkhārikamekaṃ sasaṅkhārikamekanti ettha saṅkhāroti pubbātisaṅkhāro. Soca duvidho payogo, upāyocāti. Tattha āṇattiyāvā ajjhesanāyavā tajjetvā vā idaṃ karohīti parehi kato kāyavacīpayogo payogonāma. Āṇattādināpana vināva kammassa karaṇatthaṃ taṃ taṃ upāyaṃ pare ācikkhanti. Akaraṇe ādīnavaṃ karaṇeca ānisaṃsaṃ dassenti, katikaṃvā karonti, daṇḍaṃvā thapenti, sayameva vā taṃ taṃ kāraṇaṃ anussarati, paccavekkhati. Evamādinā nayena upāyo anekavidho. So duvidhopi idha saṅkhāro nāma. Saṅkharoti attano pakatiyā kātuṃ anicchamānaṃ citta santānaṃ akātuṃ adatvā karaṇatthāya saṃvidahati tasmiṃ tasmiṃ kamme payojetīti katvā. Yopana paccayagaṇo tena saṅkhārena virahito hoti. So asaṅkhāro. Yopana tenasahito hoti. So sasaṅkhāroti. Vuttañhetaṃ aṭṭhakathāyaṃ –

Saha saṅkhārenāti sasaṅkhāro. Tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti atthoti.

Etthaca paccayagaṇoti ārammaṇādiko sādhāraṇo paccaya gaṇo aṭṭhakathāyaṃ vutto. Asādhāraṇopana kusalakammesu sappurisupanissayādiko akusalakammesu asappurisupanissayādiko paccayagaṇo visesetvā yojetuṃ yutto. Sopana yadā duvidhena saṅkhārena vinā sayameva cittaṃ asaṃsīdamānaṃ katvā uṭṭhāpeti samuṭṭhāpeti, tadā soasaṅkhāronāma. Yadāpana tena vinā sayameva cittaṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ nasakkoti, saṅkhāraṃ sahāyaṃ labhitvāva sakkoti, tadā so sasaṅkhāronāma. Iti asaṅkhāro sasaṅkhārotica idaṃ paccaya gaṇasseva nāmaṃ. Na cittassa. Cittaṃpana asaṅkhārena suddhena paccayagaṇena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena paccayagaṇena uppannaṃ sasaṅkhārikaṃ, uppannatthe hi ayaṃ ikapaccayoti. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārenāti hi pāḷiyaṃ vuttanti. Etthaca sasaṅkhārena paccayagaṇena uppannaṃ hotīti yojetabbanti. Ayamettha asaṅkhārikasasaṅkhārikapadesu paramatthadīpanā.

[22] Ṭīkāsu pana

Imamatthaṃ asallakkhetvā cittameva asaṅkhāraṃ sasaṅkhāranti ca gahetvā yaṃ vuttaṃ, ‘‘natthi saṅkhāro assāti asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saha saṅkhārena vattatīti sasaṅkhāraṃ. Sasaṅkhārameva sasaṅkhārikanti ca. So yassa natthi. Taṃ asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saṅkhārena sahitaṃ sasaṅkhāri kanti ca’’. Sabbametaṃ na yujjatiyeva.

[23] Yañca vibhāvaniyaṃ

Saṅkharoti cittaṃ tikkhabhāvasaṅkhātamaṇḍanavisesena sajjeti. Saṅkharīyativā taṃ etena yathāvuttanayena sajjīyatīti saṅkhāroti vuttaṃ. Taṃpi na sundaraṃ.

Evañhi sati sasaṅkhārikapi cittaṃ tikkhaṃnāma siyāti.

[24] Yañca tattha

‘‘So pana attano pubbabhāgappavatte cittasantāneceva parasantāneca pavattatīti taṃ nibbattito cittassa tikkhabhāva saṅkhāto visesova idha saṅkhāroti’’ vuttaṃ. Taṃpi asaṅkhārika sasaṅkhārikapadānaṃ vacanatthesu virajjhitvā tadanu rūpassa saṅkhārassa parikappanāvasena vuttattā nayuttameva.

[25] Etena

Pubbappayogasambhūto, viseso cittasambhapī;

Saṅkhāro taṃ vasenettha, hotyāsaṅkhārikāditāti.

Sādhakagāthāpi paṭikkhittā hotīti.

[26] Yañca tattha

‘‘Athavā, sasaṅkhārikaṃ asaṅkhārikanti ce taṃ kevalaṃsaṅkhārassa bhāvābhāvaṃ sandhāya vuttaṃ. Natassa sahapavattisabbhā vā bhāvatoti. Bhinnasantānappavattinopi saṅkhārassa idhamatthitāya taṃ vasena nibbattaṃ cittaṃ saṅkhāro assa atthīti sasaṅkhārikaṃ. Salomako sapakkhakotyādīsuviya saha saddassa vijjamānatthaparidīpanato. Tabbiparītampana tadabhāvato vuttanayena asaṅkhārika’’nti vuttaṃ. Taṃpi pāḷiaṭṭhakathāsiddhaṃ ujuṃ visadaṃ atthaṃ muñcitvā attano parikappanā vasena vuttattā na gahetabbameva.

Etthaca attano icchāya vinā paresaṃ āṇattiyāvā ajjhe sanāyavā yācanāyavā pavattitaṃ cittaṃ payogasamuṭṭhitaṃ nāma. Tathā attano icchāya vinā paresaṃ bhayenavā lajjāyavā gāravenavā kathikāyavā daṇḍabhayenavā pavattitaṃ upāyasamuṭṭhitaṃ nāma. Sayamevavā attano līnaṃ cittaṃ ñatvā tena tena upāyena attānaṃ ovaditvāvā taṃ taṃ upāyaṃ anussaritvāvā pavattitaṃ cittaṃ upāyasamuṭṭhitaṃ nāma. Idañca nayadassanamevāti. Diṭṭhigatena vippayuttaṃ diṭṭhigatavippayuttaṃ. Udāsinabhāvena pekkhati anubhavanākārena ārammaṇaṃ passatīti upekkhā. Upapattito yuttito ikkhati passatītivā upekkhā. Yathāhi somanassa domanassāni ārammaṇaṃ adhimattato passanti. Yato somanassito puggalo tena ārammaṇena viyoge vikārapatto hoti. Domanassitoca tena ārammaṇena saṃyoge vikārapatto hoti. Na tathā ayaṃ, ayaṃ pana yuttitova passati na ārammaṇasaṃyoga viyogahetu puggalaṃ vikāraṃ pāpetīti. Kecipana upapattito yuttito ikkhatīti idaṃ idha nasambhavati. Na hi akusalaṃ yuttarūpaṃ nāma hotīti vadanti. Upekkhāya sahagatanti samāso.

23. Etthaca kiñcāpi phassādayo vitakkādayo mohādayoca dhammā iminā sakalena aṭṭhavidhena cittena saha gatā sampayuttāca honti, na pana te vedanāviya sayaṃpi bhedavantā honti. Naca diṭṭhisaṅkhārānaṃ viyatesaṃ imasmiṃ citte katthaci honti katthacinahontīti ayaṃ vikappo atthi. Tasmāte imassacittassa bhedakarā nahontīti idha nagahitāti daṭṭhabbā. Lobhopana aññehi imassa aṭṭhavidhassa bhedakaro hoti. Vedanādiṭṭhi saṅkhārāca imassa aññamaññassa bhedakarā hontīti teeva idha gahitāti daṭṭhabbā. Nanu pīti māna thinamiddhānipi bhedakarāni hontīti tānipi idha sapītikaṃ apītikanti mānasampayuttaṃ mānavippayuttanti thinamiddhasampayuttaṃ thinamiddhavippayuttanti ca gahetabbā nīti. Na. Tesu hi somanasse gahite pīti gahitāva hoti. Itarānica tīṇi aniyatayogīnica honti, yevāpana kānicāti nagahitānīti.

[27] Vibhāvaniyaṃ pana

Phassādivitakkādimohādidhammā ito aññehipi citte hi yuttā hontīti nate aññehi imassa visesaṃ karonti. Tasmā te idha na gahitāti iminā adhippāyena yaṃ vuttaṃ ‘‘kasmā panettha aññesupi phassādīsu sampayuttadhammesu vijjamānesu somanassasahagatādibhāvova vuttoti. Somanassādīnameva asādhāraṇa bhāvatoti. Phassādayohi keci sabbacitta sādhāraṇā keci kusalādi sādhāraṇā. Mohādayoca sabbā kusalasādhāraṇāti na tehi sakkā cittaṃ visesetu’’nti. Taṃ vicāretabbaṃ.

Evañhi sati somanassupekkhā saṅkhārāpi aññesu dissantīti tepi aññehi imassa visesaṃ nakaronti. Tasmā tepi idha nagahetabbā siyunti.

24. Etthaca somanassappaṭisandhikatā, agambhīrappakatitā, iṭṭhārammaṇasamāyogo, byasanamuttica somanassassa kāraṇaṃ. Somanassappaṭisandhikohi sadā bhavaṅgasomanassena paribhāvita santāno hotīti tassa cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ uppajjatīti. Agambhīrappakatikoca hīnajjhāsayo appakaṃpi mahantaṃ maññati. Hīnaṃpi paṇītaṃ maññati. Tasmā tassapi cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ hotīti. Iṭṭhārammaṇasamāyogoti attanā icchitena hīnenavā paṇītenavā ārammaṇena samāyogo. Byasanamuttīti ñātibyasanādito mutti. Upekkhāpaṭisandhikatā, gambhīrappakatitā, majjhattārammaṇasamāyogo, byasanamuttica upekkhāya kāraṇaṃ. Etthaca gambhīrappakabhitānāma mahajjhāsayatā. Tādiso hi puggalo mahantaṃpi appakaṃ maññati, paṇītaṃpi hīnaṃ maññatīti. Diṭṭhajjhāsayatā, diṭṭhivipannapuggalasevanā, saddhammavimukhatā, micchāvitakkabahulatā, ayoniso ummujjanañca diṭṭhiyā kāraṇaṃ. Tattha diṭṭhajjhāsayatāti kāṇāriṭṭhassaviya sunakkhattassaviyaca purimabhave diṭṭhi gatikabhāvena āgatattā imasmiṃ bhavepi sassatucchedāsaya bhāvo. Saddhammavimukhatāti ciraṃpi kālaṃ saddhammena vinā āgatatā. Micchāvitakkabahulatāti attano avisayesu sabbaññuvisayesu ṭhānesu attano pamāṇaṃ ajānitvā cintāpasutavasena micchāvitakkabahulabhāvo. Ayoniso ummujjananti attanādiṭṭhakāraṇameva sārato saccato ummujjanaṃ. Tabbiparītena diṭṭhivippayuttakāraṇaṃ veditabbaṃ. Asaṅkhārikakammajanitappaṭisandhi katā, kallakāya cittatā, khanti bahulatā, purisakāresu diṭṭhānisaṃsatā, kammappasutatā, utubhojanādi sappāya lābhoti idaṃ asaṅkhārikakāraṇaṃ. Tattha khantibahulatāti sītuṇhādīnaṃ khamanabahulatā. Purisakāresūti purisehi kattabbesu kammesu. Kammappasutabhāti kammesu ciṇṇavasitā. Tabbiparī tena sasaṅkhārikakāraṇaṃ veditabbaṃ. Imesaṃpana cittānaṃ uppatti vidhānaṃ visuddhimagge gahetabbaṃ. Aṭṭhapīti pisaddena nesaṃ labbhamānakammapathabhedato kāla santānā rammaṇādi bhedatoca anekavidhattaṃ sampiṇḍetīti.

Lobhamūlacittassa paramatthadipanā niṭṭhitā.

25. Dosamūlacitte duṭṭhumanobhi dummano. Virūpaṃ cittaṃ. Duṭṭhumano etassātivā dummano. Virūpacittasamaṅgīpuggalo. Dummanassa bhāvo domanassaṃ. Mānasikadukkhavedanāyetaṃ adhivacanaṃ. Sā hi attanā sahagate cittevā taṃ samaṅgīpuggalevā dummanā bhidhānassavā ayaṃ so dummanoti dummanabuddhiyāvā pavattinimittaṃ hotīti. Sesaṃ heṭṭhā vuttanayameva. Domanassena saha gatanti samāso. Paṭihaññatīti paṭigho. Doso. Sohi uppajjamāno sampayuttadhammepi paṭihanati. Lūkhe santatte karoti. Attano vatthumpi paṭihanati. Hadayappadesaṃ dahati. Taṃ puggalaṃ dummukhaṃ karoti, attano ārammaṇaṃpi paṭihanati. Taṃ bādhaya māno gaṇhāti. Tasmā paṭighoti vuccatīti.

26. Ettha siyā. Saṅkhāro tāva imassa cittassa bheda karoti tassa idha gahaṇaṃ yuttaṃ. Vedanā paṭighāpana bhedakarā na hontīti te idha na gahetabbāti. Vuccate, domanassaggahaṇaṃ tāva imassa cittassa kadāci aññavedanāyogatā pasaṅganivattanatthanti. Yadāhi rājāno hasamānāyeva coravadhaṃ pesenti. Yadāca janā attano verīnaṃ maraṇe tuṭṭhiṃ pavedenti. Maraṇaṃ abhinandanti. Yadāca bālajanā hasamānāva migapakkhino mārenti. Tadā idaṃ nukho somanassena yuttanti attheva pasaṅgo. Upekkhāyogepana vattabbameva natthi. Tappasaṅganivattanatthaṃ domanassaggahaṇanti. Paṭighaggahaṇaṃpi aññadhammasampayuttatā pasaṅganivattanatthaṃ. Tathāhi ye natthikāhetukā kiriyamicchā diṭṭhikā pāṇavadhe apuññaṃnāma natthīti gaṇhanti. Yeca manussapāṇa vadheeva apuññaṃ hoti, tiracchānagatapāṇavadhe apuññaṃ natthīti gaṇhanti. Yeca pāṇavadhaṃ katvā yaññaṃ yajantānaṃ mahantaṃ puññaṃ hoti, dibbasaṃvattanikanti gaṇhanti. Te sakkāyadiṭṭhiyā vissaṭṭhā pāṇavadhaṃ sayaṃvā karonti. Aññevā pesenti. Tadā idaṃ diṭṭhiyāpi sampayuttaṃ siyāti pasaṅgo hotiyeva. Yepana sammādiṭṭhikesu bālā abyattā, te kadāci tesaṃ micchādiṭṭhikānaṃ laddhiṃ gahetvā pāṇaṃ vadhantā ādito vematikajātāva honti. Tadātesaṃ idaṃ vicikicchāyapi yuttaṃ siyāti pasaṅgo hoti. Tappasaṅga nivattanatthaṃ paṭighaggahaṇanti. Itarathā purima cittassa lobhasahagatabhāvoviya imassa paṭighasampayuttabhāvo cūḷanigameneva siddhoti tesaṃ gahaṇaṃ niratthakaṃ siyāti. Etthaca issāmacchariyakukkuccānaṃ thinamiddhassaca aggahaṇaṃ purimacitte mānathinamiddhanayena veditabbaṃ. Ayamettha paramatthadīpanā.

[28] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Asādhāraṇa dhammavasena cittassa upalakkhaṇatthaṃ domanassaggahaṇa’’nti vuttaṃ. Tattha asādhāraṇadhammavasenāti idaṃ tāva nayujjati.

[29] Satipi imassa somanassupekkhāsahagatabhāve anaññasādhāraṇeneva domanassena imassa upalakkhaṇatthanti atthassa āpajjanato. Yathātaṃ satipi purimassa imassaca cittassa mohasahagatabhāve anaññasādhāraṇeneva lobhena paṭighenaca upalakkhaṇatthaṃ lobhasahagatapaṭigha sampayuttaggahaṇanti. Upalakkhaṇatthanti ca na vattabbaṃ.

Evañhi sati pākaṭena domanassena apākaṭānaṃ aññavedanā naṃpi idha laddhabhāvaṃ upalakkhetīti āpajjati. Yathā laddhātapatto rājakumāroti.

[30] Yañca vibhāvaniyaṃ

‘‘Paṭighasampayuttabhāvopana ubhinnaṃ ekanta sahacāritā dassanatthaṃ vutto’’ti vuttaṃ. Taṃpi na sundaraṃ.

Imassa cūḷanigameneva tadatthasiddhitoti.

27. Etthaca dosajjhāsayatā, agambhīrappakatitā, appassukatā, āghātavatthusamāyogovā, aniṭṭhārammaṇasamāyo govā domanassassa paṭighassaca kāraṇaṃ. Tattha dosa bahula bhāvato āgatavasena dosajjhāsayatā daṭṭhabbā. Agambhīrappakatitā hīnajjhāsayatā. Appassutassaca aniṭṭha loka dhammehiphuṭṭhassa taṃkutetthalabbhāti paccavekkhanā natthīti. Imesampi dvinnaṃ uppattividhānaṃ visuddhimagge gahetabbaṃ. Pisaddassa atthopi vuttanayoevāti.

Dosamūlacittassa paramatthadipanā niṭṭhitā.

28. Mohamūlacitte vicikicchuddhaccānaṃ padattho upari āgamissati. Yasmāpana idaṃ cittaṃ mūlantaravirahena laddhokāsena suṭṭhubalavantena mohenaceva saṃsappamānavikkhipamānehi vicikicchuddhaccehi ca yuttaṃ hoti. Tasmā idha vedanāpi ārammaṇaṃ adhimattato anubhavituṃ na sakkotīti upekkhāvedanāva yuttā hoti. Evaṃ santepi idaṃ cittaṃ somanassa domanassa sahagatānaṃpi anantare uppajjati. Tasmā tadubhayavedanāhipi idaṃ yuttaṃ siyāti pasaṅgo hotīti tappasaṅganivattanatthaṃ idha upekkhāgahaṇaṃ kataṃ. Anaññacittasādhāraṇena dhammena cittassa niyamanatthaṃ vicikicchāgahaṇaṃ. Uddhaccaṃ pana sabbākusalesu yuttaṃpi idha laddhokāsaṃ hutvā suṭṭhu balavaṃ hotīti dassanatthaṃ idheva gahitanti daṭṭhabbaṃ. Tenevahi dhammasaṅgaṇiyaṃ dhammuddesavāre uddhaccaṃ aññesu pāpacittesu sarūpato anuddharitvā yevāpanakabhāveneva vuttaṃ. Imasmiṃ antimacitteeva sarūpato uddhaṭanti daṭṭhabbaṃ. Yasmāca idaṃcittadvayaṃ sattānaṃ pakatisabhāvabhūtanti payogena vā upāyena vā kenaci uppādetabbaṃ nāma natthi. Sabbakālampi bhavaṅgacittaṃviya anosakkamānaṃ asaṃsīdamānaṃ akicchena akasirena pavattati. Tasmā ekantena asaṅkhārikameva hotīti katvā idha saṅkhārabhedo na gahitoti daṭṭhabbaṃ. Tenevaca pāḷiyaṃpi purimacittesuviya idha sasaṅkhārenāti dutīyacittavāro navuttoti. Ayamettha paramatthadīpanā.

[31] Vibhāvaniyaṃ pana

Imāni dve cittāni atisammuḷhatāya aticañcalatāya ca sabbatthapi rajjanadussanarahitāni honti. Tasmā upekkhā sahagatāneva pavattantīti vuttaṃ. Taṃ na sundaraṃ.

Rajjana sahitānaṃpi lobhamūla cittānaṃ upekkhā yogassa diṭṭhattāti.

[32] Yañca tattha mahāṭīkāyañca

‘‘Tatoyevaca sabhāvatikkhatāya ussāhetabbatāyaca abhāvato saṅkhārabhedopi nesaṃ natthī’’ti vuttaṃ. Tattha sabhāvatikkhatāya abhāvatoti iminā imassa asaṅkhārikabhāvaṃ paṭikkhipati. Ussāhetabbatāya abhāvatoti iminā sasaṅkhārikabhāvaṃ paṭikkhipati. Tadubhaye pana idaṃ cittadvayaṃ sabbaso saṅkhāravimuttaṃ hotīti dasseti. Taṃ aṭṭhakathāyapi tāva na sameti.

Paṭiccasamuppādavibhaṅgaaṭṭhakathāyañhi saṅkhārabhedena avijjāya duvidhabhāvova vutto. Yadica idaṃdvayaṃ saṅkhāramuttaṃ siyā. Evaṃ sati idha mohopi saṅkhāramutto siyā. Soca avijjāyevāti tividhabhāvova avijjāya tattha vattabbo. Naca vuttoti. Evaṃ tāva aṭṭhakathāya nasameti.

[33] Yasmāca idha tikkhabhāvonāma vinā saṅkhārena kevalaṃ pakati paccaya gaṇa vaseneva pavattanasamatthatā vuccati. Idañca cittaṃ tatheva pavattati. Tasmā idaṃ sabhāvatikkhaṃ na hotīti na sakkā vattunti.

Laddhokāsena mohena suṭṭhu muyhantīti mohamūhānīti vattabbe niruttanayena momūhānīti vuttaṃ.

29. Iccevantiādi mahānigamanaṃ. Tattha iccevanti iti evaṃ. Nipātasamudāyo hesa. Pacchimovā evaṃ saddo purimassa itisaddassa atthavacano. Iccevantivā visuṃ eko nipāto. Sabbathāpi iminā somanassasahagatantiādinā vuttappakāre nāti attho daṭṭhabbo. Idañca dvādasāti ettha visesanaṃ veditabbaṃ. Sabbathāpīti dhammasaṅgaṇīyaṃ vuttena pakārenāpi dvādaseva. Vibhaṅge vibhattena pakārenāpi dvādaseva. Dhātukathādīsu vuttena pakārenāpi dvādaseva. Tesu tesu suttantesu vuttena pakārenāpi dvādaseva. Kāladesa santānādi bhedabhinnena pakārenāpi dvādaseva. Kathaṃ dvādasevāti. Iccevaṃ dvādasevāti yojetabbaṃ.

[34] Vibhāvaniyaṃ pana

Heṭṭhā vutto sampayogādi ākārova vibhāvito. Sopana iccevanti imināva siddhoti.

Akusalacittānīti kusalapaṭiviruddhasabhāvattā evaṃ laddhanā māni cittāni. Etthaca ekantena saddhādayoeva kusalānāma. Mohādayoeva akusalā nāma. Cittaṃpana phassādayo viya aññasamānameva hoti, na hi ārammaṇa vijānanaṃvā ekantena muyhanādiviya sāvajjaṃvā hoti. Saddahanādiviya anavajjaṃvāti. Taṃpana akusalehi yuttaṃ akusalanti vuccati. Kusalehi yuttaṃ kusalanti. Saddhādīnaṃpana mohādīnañca paṭiviruddhabhāvo yathākkamaṃ pahāyakapahātabbabhāvena veditabbo. Akusaladhammāhi dubbalā honti. Suvaṇṇappaṭirūpakāviya pheggubhūtā abhāvanārahā punappunaṃ āsevīyamānāpi cañcalantiyeva vikkirantiyeva. Niyāmaṃ okkamantāpi ekasmiṃbhave eva apāyabhāgitāya okkamanti. Napana kusalamūlāni sabbaso pacchinditvā satte vaṭṭasotaniyate kātuṃ sakkonti. Kusaladhammāpana balavantā honti. Jātisuvaṇṇāviya sārabhūtā bhāvanārahā punappunaṃ āsevīyamānā thiratarapattā lokiyesu yāva iddhividhānā lokuttaresuca yāva arahattamaggā vuddhiviruḷhīdhammā honti. Niyāmaṃ okkamantā apāyasotaṃvā vaṭṭaso taṃvā sabbaso samucchinditvā anupādisesanibbānabhāgitāya okkamanti. Tasmā kusala dhammāeva pahāyakānāma. Itarepana pahātabbāeva nāmāti veditabbā. Apica kusaladhammānāma antamaso ālopabhikkhā dānamattāpi lokebhesajjavidhānāniviyaakusalappahānāya eva paṇḍitehipaññapīyanti karīyanti ca, tasmā teeva pahāyakā. Akusaladhammāpana loke nānārogajātiyoviya sakalalokassa pakatisabhāvabhūtāeva hontīti te pahātabbāevāti. Samantato anavasesato ādiyiṃsu gaṇhiyiṃsūti samattāni. Apica samattānīti niṭṭhitāni paripuṇṇānivā. Aṭṭhadhātiādisaṅgahagāthā. Lobhomūlaṃ etesanti samāso. Dvādasā kusalā siyunti ettha siyunti nipātapadaṃ idha daṭṭhabbaṃ. Akusala cittāni dvādasa bhavantīti attho.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya akusalacittassa

Paramatthadipanā niṭṭhitā.

31. Evaṃ sabbanihīnaṃ akusalaṃ saṅgahetvā idāni ahetukaṃ saṅgaṇhanto tatthaca sabbanihīnaṃ akusalavipākaṃ tāva dassetuṃ upekkhāsahagatantiādimāha.

[35] Vibhāvaniyaṃ pana

Taṃ akusala vipākattāyeva akusalānantaraṃ pathamaṃ dassitanti adhippāyena yaṃ vuttaṃ ‘‘tesaṃ akusalavipākā divasena tividhabhāvepi akusalānantaraṃ akusalavipākeyeva vibhajitu’’nti. Taṃ na sundaraṃ.

Evañhi sati kusalavipākānipi kusalā nantareeva vattabbāni siyunti.

31. Cakkhusotādīnaṃ padattho upari āgamissati. Vijānātīti viññāṇaṃ. Yathāha-vijānāti vijānātīti kho bhikkhave tasmāviññāṇanti vuccatīti. Cakkhuṃ nissitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhunāvā paccayabhūtena janitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Kammenavā cakkhussa upanītaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhutovā jātaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhussavā indriyabhāvena sāmi bhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Cakkhusmiṃvā uppannaṃviññāṇaṃ cakkhuviññāṇaṃ. Esanayo sotaviññāṇādīsupi. Pāḷiyaṃpana mahā taṇhāsaṅkhayasutte –

Seyyathāpi bhikkhave kaṭṭhañca paṭicca aggi jalati. Kaṭṭhaggītveva saṅkhyaṃ gacchati. Sakalikañca paṭicca aggi jalati. Sakali kaggītveva saṅkhyaṃ gacchati. Tiṇañca paṭicca aggi jalati. Tiṇaggī tveva saṅkhyaṃ gacchati. Gomayañca paṭicca aggi jalati. Gomayaggītveva saṅkhyaṃ gacchati. Thusañca paṭicca aggi jalati. Thusaggītveva saṅkhyaṃ gacchati. Saṅkārañca paṭicca aggi jalati. Saṅkāraggītveva saṅkhyaṃ gacchati. Evamevakho bhikkhave cakkhuñca paṭicca rūpeca uppajjati viññāṇaṃ. Cakkhuviññāṇanteva saṅkhyaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ. Sotaviññāṇanteva saṅkhyaṃ gacchati. Ghānañca paṭicca gandheca uppajjati viññāṇaṃ. Ghānaviññāṇanteva saṅkhyaṃ gacchati. Jivhañca paṭicca raseca uppajjati viññāṇaṃ. Jivhāviññāṇanteva saṅkhyaṃ gacchati. Kāyañca paṭicca phoṭṭhabbeca uppajjati viññāṇaṃ. Kāyaviññāṇanteva saṅkhyaṃ gacchati. Manañca paṭicca dhammeca uppajjati viññāṇaṃ. Mano viññāṇanteva saṅkhyaṃ gacchatīti vuttaṃ.

Tathāti iminā upekkhāsahagatanti padaṃ ākaḍḍhati. Dukkhayatīti dukkhaṃ. Sampayuttadhamme taṃ samaṅgipuggalaṃvā bādhati hiṃsatīti attho. Duṭṭhuvā khanati kāyikasukhanti dukkhaṃ. Dukkarenavā khamitabbanti dukkhaṃ. Dukkaraṃ okāsadānaṃ etassātivā dukkhaṃ. Kāyikadukkhavedanāyeva nāmaṃ. Suṭṭhu paṭimukhañca icchatīti sampaṭicchanaṃ. Suṭṭhūti amuñcamānaṃ. Paṭimukhanti anaññāpekkhaṃ. Icchatīti kāmeti abhinandati paṭiggaṇhati. Tenevahi bhāsitaṃ abhinandunti ettha sampaṭicchiṃ sūti vaṇṇayiṃsu. Suṭṭhu tīreti tuleti vicāretīti santīraṇaṃ. Ṭīkāyaṃ tīreti niṭṭhāpetīti vuttaṃ. Vibhāvaniyaṃ tīreti vīmaṃsatīti vuttaṃ.

32. Etthaca cakkhussa asambhinnatā, āloka sannissayappaṭilābho, rūpānaṃ āpātāgamanaṃ, manasikāroti cattāro paccayā cakkhuviññāṇassa uppattikāraṇāni. Sotassa asambhinnatā ākāsasannissayappaṭilābho, saddānaṃ āpātāgamanaṃ manasikāroti sotaviññāṇassa. Ghānassa asambhinnatā, vāsusannissayappaṭilābho, gandhānaṃ āpātāgamanaṃ manasikāroti ghānaviññāṇassa. Jivhāya asambhinnatā āposannissayappaṭilābho. Rasānaṃ āpātāgamanaṃ, manasikāroti jivhāviññāṇassa. Kāyassa asambhinnatā, pathavisannissayappaṭilābho, tiṇṇaṃ phoṭṭhabbānaṃ aññatarassa āpātāgamanaṃ, manasikāroti kāyaviññāṇassāti. Etthaca āloka ākāsādīnaṃ sannissayānaṃ gahaṇaṃ tehi vinā rūpādīnaṃ pasādesu āpātāgamanasseva abhāvatoti daṭṭhabbaṃ, na hi āloke sati rūpāni sannihitānipi cakkhumhi āpātamāgacchanti. Esanayo sesesupīti. Yaṃpana aṭṭhakathāyaṃ -

Cakkhusmiṃpana asambhinnepi bahiddhārūpārammaṇe āpātaṃ anā gacchante cakkhuviññāṇaṃ nuppajjati. Tasmiṃ pana āpātaṃ āgacchantepi ālokasannissaye asati nuppajjatīti vuttaṃ.

Taṃ vinā ālokena viññāṇuppattiyā abhāvadassanaparaṃ. Napana āpākāgamanaṃnāma āloke asatipi sambhavatīti dassanaparanti daṭṭhabbaṃ. Itarathā rattandhakārepi rūpāni cakkhumhi āpātaṃ āgacchantīti āpajjatīti. Akusalassa vipākāni akusala vipākāni.

33. Etthā kenaṭṭhena vipākaṃnāmāti. Vipaccanaṭṭhena. Kiñca vipaccananti. Yathā loke ambaphalādīnaṃ taruṇabhāvaṃ atikkamma pariṇatabhāvappattivipaccananti vuccati. Evamevaṃ idhapi vipaccanaṃ veditabbanti. Ayañca attho catūhi samaṅgītāhi dīpetabbo. Catassohi samaṅgītānāma cetanāsamaṅgitā, kammasamaṅgitā, upaṭṭhānasamaṅgitā, vipākasamaṅgitāti. Tattha pubbe taṃ taṃ kammāyūhanakāleyā kusalākusalacetanāya khaṇattayasamaṅgitā. Ayaṃ cetanāsamaṅgītānāma. Sāpana cetanā nirujjhamānā sabbaso abhāvaṃ patvā nanirujjhati. Āyatiṃpana vipākapātubhāvāya attano sabbākāraparipūraṃ kriyāvisesaṃ tasmiṃ cittasantāne nidahitvāva nirujjhati. Soca kriyāviseso yāva okāsaṃ nalabhati. Tāva kappasaṃtasahassaṃpi taṃsantānaṃ anugatoyeva hoti. Yaṃ sandhāya dhammapade –

Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;

Dahantaṃ bālamanveti, bhasmā channova pāvakoti vuttaṃ.

Sopana visuṃ eko paramatthadhammotipi saṅkhyaṃ nagacchati, anusayadhātuyoviyāti. Ayaṃ kammasamaṅgitānāma. Sopana yadā attano anurūpe paccaye labhati. Tadā vipaccanatthāya okāsaṃ karoti. Kathaṃ karotīti. So āsannamaraṇassa sattassa attānaṃvā paccupaṭṭhāpeti. Attano nimittaṃvā paccupaṭṭhāpeti. Gatinimittaṃvā paccupaṭṭhāpeti. Soca satto taṃ amuñcamāno yadi gaṇhāti. Tadā okāsaṃ labhati. Ayaṃ upaṭṭhānasamaṅgitānāma. Taṃ amuñcitvā cutassapana cutianantarameva so kammasaṅkhāto kriyā viseso visuṃ eko sasampayutto paramatthadhammarāsi hutvā ekaṃ bhavaṃ pūrayamāno vipaccati, ekaṃ bhavaṃ pūrayamānotica yāva tāyukaṃ bhavaṅgakiccaṃ chasu dvāresu taṃ taṃ dvārikavipākakiccāni pariyosāne cutikiccañca sādhayamānoti attho. Tattha purimā tisso samaṅgītā taruṇā vatthānāma honti. Pacchimā vipākasamaṅgītā pariṇatāvatthānāmāti veditabbā. Iti vipaccantīti vipākāni mudutaruṇāvatthaṃ atikkamitvā pariṇakāvatthasaṅkhātaṃ vipakkabhāvaṃ āpajjantīti evamettha attho veditabbo. Evañca katvā pāḷiyaṃ kusalākusalakammasamuṭṭhānānaṃpi kaṭattārūpānaṃ vipākapade aggahaṇaṃ hotīti. Tānihi kammasantānato visuṃ siddhattā visuṃ kammato jātāniyeva nāma honti, navipakkāni nāmāti. Aññaṃhi arūpadhammānaṃ santānaṃ. Aññaṃ rūpadhammānanti. Ayamettha vipākapade paramatthadīpanā.

Yepana arūpabhāvena sārammaṇabhāvenaca kammena sadisa tāmattaṃ gahetvā arūpadhammānameva vipākattaṃ sādhenti. Tesaṃ vipākasaddo arūpadhammesu ruḷhīvasena pavattoti āpajjatīti. Yañca tattha sālibījanibbattesu nāḷapattapupphaphalesu bījasadisānaṃ phalānameva sāliphalasālipakkanāmaṃ siddhaṃ viyāti upamaṃ dassenti, sāpi nasameti. Na hi phalānipi taruṇakāle pākanāmaṃ labhanti. Naca nāḷapattapupphānipi pariṇatakāle pākanāmaṃ nalabhantīti. Tāni pihi tadā nāḷaṃ pakkaṃ, pattaṃ pakkaṃ, pupphaṃ pakkanti na navuccantīti. Sukhayatīti sukhaṃ, sampayuttadhamme taṃsamaṅgīpuggalaṃvā laddhasātaṃ karotīti attho.

34. Suṭṭhuvā khanati kāyikadukkhaṃ. Sukhenaca khamitabbaṃ. Sukaraṃ okāsadānaṃ etassātivā sukhaṃ. Kusalassa vipākāni sampayutta hetuvirahato ahetukānicāti kusalavipākā hetuka cittāni.

[36] Vibhāvaniyaṃ pana

Pubbakammasahajātena nibbattakahetunāpi idha vipākassa sahetukatāpasaṅgokato. So na sundaro.

Na hi abhidhamme katthaci pubbakammasahajātena nibbattakahetunā vipākassa sahetukāhetukatā sambhavonāma atthi. Asatica sambhave byabhicārassapi abhāvato so pasaṅgo niratthakovāti. Tattha byabhicārassāti pasaṅgassa iccevattho. Etthaca akusalavipākānaṃ sayaṃ abyākatadhammattā lobhādīhi akusalahetūhica sayaṃ akusalavipākattā alobhādīhi anavajjahetūhica sahetukatā sambhavo natthi. Asati ca taṃ sambhave tesaṃ ahetukabhāvo abyabhicāroyeva hotīti tattha ahetukaggahaṇaṃ na kataṃ. Kusalavipākānaṃ pana sayaṃ kusalavipākattāyeva alobhādīhi kusalā byākatayogīhi anavajjahetūhi sahetukatā sambhavo atthiyeva. Satica tasmiṃ sambhave tesaṃ ahetukabhāvo byabhicārasahito hotīti tattheva ahetukaggahaṇaṃ katanti daṭṭhabbaṃ.

35. Cakkhādike pañcadvāre uppannaṃ āvajjanaṃ pañcadvārāvajjanaṃ, tañhi pañcadvāre ghaṭṭitaṃ ārammaṇaṃ gahetvā āvajjanaṃ uppajjatīti. Bhavaṅgasaṅkhāte manodvāre uppannaṃ āvajjanaṃ manodvārāvajjanaṃ. Tañhi tasmiṃ āpātaṃ āgacchantaṃ ārammaṇaṃ gahetvā āvajjantaṃ pavattatīti. Etthaca manodvāranti sakalaṃ bhavaṅgacittaṃ daṭṭhabbaṃ.

[37] Yaṃpana ṭīkāyaṃ

Tāva ‘‘manodvāranti ettha āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manoti vuccati. Tadeva dvāraṃ āvajjanajavanādi thicitta pavattiyā mukhattā’’ti vuttaṃ.

Yañca vibhāvaniyaṃ

‘‘Āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manodvāraṃ, pīthicittānaṃ pavattimukhabhāvato’’ti vuttaṃ. Taṃ sabbaṃpi na yujjatiyeva.

Yadihi yassa bhavaṅgassa anantaraṃ vīthicittāni pavattanti. Tadeva ekantena tesaṃ pavattimukhattā manodvāraṃnāma hoti. Na tato purimānīti ayamattho siyā. Evañcasati yesu cakkhādīsu rūpā dīnaṃ ghaṭṭitattā āvajjanādīni vīthicittāni pavattanti. Tāneva ekantena tesaṃ pavattimukhattā dvārānināma honti. Na tato aññānīti ayamattho āpajjati. Naca tāni cakkhādīni nāma atthi. Yāni cakkhādīni dvārarūpānināma na hontīti. Sabbametaṃ upari dvāra saṅgahe āvibhavissatīti. Hasanaṃ hasitaṃ. Mukhassa pahaṭṭhākārappavatti. Taṃ uppādeti janetīti hasituppādo. Taṃvā uppādenti khīṇāsavā etenāti hasibhuppādo. Taṃvā uppajjati etenāti hasituppādo. Soeva cittanti samāso. Khīṇāsavānaṃ anoḷārikesu ārammaṇesu yena cittena sitaṃ pātukaronti, tassetaṃ nāmaṃ. Na hi khīṇāsavā lokiya mahā janāviya rajjanīyādi bhāvena oḷārikesu hasaniya vatthūsu hasantīti. Ṭīkāsu pana cittaṃ apekkhitvā hasituppādanti niddiṭṭhaṃ siyāti. Vuttanayena ahetukānica tāni vipaccana vipākuppādana kiccarahitattā taṃ taṃ kriyāmattabhūtāni cittānicāti ahetukakriyacittāni. Etthaca vīthimuttacittāni kiccadubbalattā pañcaviññāṇāni vatthudubbalattā sampaṭicchanādīnica kiccaṭṭhānadubbalattā attano ussāhena vinā kevalaṃ vipaccanamattena pavattantīti tāni sabbāni vipākānieva honti. Yānipana balavakiccattā attano ussāhena pavattanti. Āyatiṃca vipākuppādanatthaṃ ussāhasahitāni honti. Tāni kusalākusalānināma honti. Yāni pana cittāni vipaccanamattaṃ atikkamma attano ussāheneva pavattanti. Tesu āvajjanadvayaṃ vipākasantānato laddhapaccayattā thokaṃ dubbalabhāvato itarānica nirānusayasantāne pavattattā sabbaso vipākuppādanatthaṃ ussāharahitānieva hontīti tāni sabbāni kriyānināma jātānīti daṭṭhabbaṃ.

36. Idāni ādito paṭṭhāya vedanāvicāraṇā vuccati. Tathāhi cakkhuviññāṇādīnaṃ tāva vatthūnica ārammaṇānica upādārūpāneva honti, upādārūpānañca vicupiṇḍakānaṃviya aññamaññasaṅghaṭṭanaṃ dubbalamevāti tāni iṭṭhe aniṭṭheca ārammaṇe upekkhā sahagatāneva hontīti. Kāyaviññāṇassapana ārammaṇāni mahābhūtāni hontīti yathā adhikaraṇimatthake thapitaṃ picupiṇḍakaṃ ayokūṭena paharantānaṃ ayokūṭassa picupiṇḍakaṃ atikkamma akhikaraṇighaṭṭanaṃ balavataraṃ hoti. Tathā tesaṃ ārammabhūtānaṃ kāyavatthuṃ atikkamma kāyanissaya bhūtesu saṅghaṭṭanaṃ balavataraṃ. Tasmā kāyaviññāṇaṃ iṭṭhe sukhasahagataṃ aniṭṭhe dukhasahagataṃ hotīti. Sampaṭicchanacittaṃpana sabbadubbalānaṃ pañcaviññāṇānaṃ anantaraṃ uppajjatīti niccaṃ dubbalaṃ hutvā sabbattha upekkhāsahagatamevāti. Vibhāvaniyaṃ pana asamānanissaye hi tehi laddhapaccayatāvasena ayamattho vibhāvito, santīraṇaṃpana sayaṃpi balavavatthuṃ nissāya pavattati. Tādisenaca balavavatthunissayena purimacittena laddhapaccayaṃ hotīti thokaṃ balavaṃ hoti. Tasmā taṃ kusalavipākaṃ iṭṭhe upekkhāsahagataṃ abhiiṭṭhe somanassasahagataṃ hoti. Akusalavipākaṃpana aniṭṭhepi abhianiṭṭhepi upekkhāsahagatameva hoti. Kasmā itice. Yadihi taṃ atianiṭṭhārammaṇavasena vedanā bhedayuttaṃ siyā. Dukkhenavā domanassenavā yuttaṃ siyā. Tattha dukkhena tāva na yujjati, kasmā, ekantakāyikattā dukkhassāti. Domanassenapi na yujjati. Kasmā, paṭighena paṭihaññattāeva domanassabhāvaṃ pattā domanassavedanā paṭighena vinā nappavattatīti. Ekantākusalabhūtena paṭighena niccayogino domanassassa abyākatesu asambhavatoti. Āvajjanadvayaṃpana santīraṇatopi thokaṃ balavaṃ hoti. Vipākānañhi pavattituṃpi attano ussāhabalaṃnāma natthi. Balavantehipana kammādipaccayehi jātāni balavantānināma honti. Dubbalehi jātāni dubbalāni nāmāti. Evaṃ santepi taṃ āvajjanadvayaṃ kammānubhāvatoca muccitvā vipākasantānatoca paccayaṃ gahetvā uṭṭhitattā dubbalameva hotīti sadāpi upekkhāsahagatamevāti.

[38] Vibhāvaniyaṃ pana

Pañcadvārāvajjanaṃ pubbe kenaci aggahite ārammaṇe ekavā rameva pavattattā manodvārāvajjanañca visadisacittasantānaparāvattanavasena byāpārantarasāpekkhattā ārammaṇarasaṃ adhimattato anubhavituṃ nasakkotīti sabbatthapi majjhatta vedanāyuttamevāti vuttaṃ. Tattha byāpārantarasāpekkhattāti idaṃ na yujjati.

Na hi cittānaṃ balavadubbalatāvisesoattanopacchā pavattassa cittassa vasena sakkā vattuṃ. Attanopana paccayehieva so sakkā vattunti. Itarathā santīraṇassapi byāpārantarasāpekkhatā siyā. Taṃpi hi visadisacittasantānaṃ attanāparaṃ vatteti yevāti.

37. Imāni cittāni attano pakati paccayagaṇasamāyoge sati nuppajjantīti natthi. Tasmā asaṅkhārikānevāti vadanti. Mūlaṭīkāyaṃ pana vipākuddhāre –

Ahetukavipākānaṃ aparibyattakiccattā sasaṅkhārika kamma viruddho asaṅkhārikabhāvopi natthi. Asaṅkhārikakammaviruddho sasaṅkhārikakāvopi natthi. Tasmā tesaṃ ubhayakammenapi uppatti therena anuññātāti vuttaṃ.

Etena tiṇṇaṃ kriyacittānaṃpi tadubhayabhāvābhāvo vutto hoti. Tānipihi aparibyattakiccāniyevāti. Athavā. Rūpadassa na saddassavanādīni sattā kadāci attano icchāya karonti. Kadāci parehi ussāhitā karontīti paccakkhatova siddhametaṃ. Tattha yadā attano icchāya karonti. Tadā pañcadvārāvajjanādīni sabbāni vīthicittāni asaṅkhārikānināma honti. Yadā parehi ussāhitā karonti. Tadā sasaṅkhārikānināma honti. Dvāra vimuttesupana dvīsu upekkhāsantīraṇesu aṭṭhamahāvipākesuviya vattabbo. Iti sabbāni ahetukacittāni tena pariyāyena saṅkhārabhedena paccekaṃ bhinnānieva honti. Evaṃ santepi apari byattakiccattāyeva tesaṃ saṅkhārabhedo pāḷiyaṃ navuttoti veditabbo.

38. Yasmāpana hetuyonāma mahantadhammā honti. Tasmā te dubbalakammanibbattesu dubbalavatthukiccaṭṭhānesuca imesu cittesu nuppajjanti. Tattha sabbaṃ pāpakammaṃ vikkhepayuttaṃ sayaṃpi cañcalati dubbalaṃ hoti. Tasmā taṃ kappaṭṭhitikaṃpi samānaṃ kālantare hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Tihetukakammaṃpi samānaṃ dubbalesu cakkhādivatthūsuca dassanādīsu kiccaṭṭhānesuca hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Āvajjanahasanakiccā nica dubbalakiccānieva honti. Tasmā imāni sabbāni sampayuttaheturahitāni jātānīti daṭṭhabbaṃ.

39. Sabbathāpīti padassa attho heṭṭhā vuttanayeneva veditabbo.

[39] Vibhāvaniyaṃ pana

Sabbathāpīti akusalavipāka kusalavipāka kriyabhede nāti vuttaṃ. Taṃ na sundaraṃ.

Sohi bhedo iccevanti imināva gahitoti. Saṅgahagāthāyaṃ akusalavipākāni vatthukiccabhedena satta, puññapākāni vatthukiccavedanābhedena aṭṭhadhā, kriyacittāni kiccadvārabhedena tīṇīti ahetukacittāni aṭṭhārasa hontīti yojanā. Etthaca puññapākesu vedanābhedopi vattabbo. Itarathā santīraṇassa abhedo siyā. Tathā kriyāsu dvārabhedopi vattabbo. Aññathā āvajjanassa abhedo siyāti. Ṭīkāsupana so na vuttoti.

Ahetukacittassa paramatthadīpanā.

40. Idāni heṭṭhā vuttānaṃ cittānaṃ asobhaṇanāmaṃ upari vuccamānānañca sobhaṇanāmaṃ thapento gāthamāha. Upari vuccamānānañhi sobhaṇatte vutte heṭṭhā vuttānaṃ asobhaṇatā avuttāpi siddhā hotīti. Tattha pāpāhetukamuttānīti pāpehi ahetukehica muttāni ekūnasaṭṭhicittāni. Athavā. Ekanavuticittānipi sobhaṇānīti vuccare vuccantīti yojanā. Tattha pāpehīti akusalehi. Akusalānihi attasamaṅgino satte anicchanteyeva apāyaṃ pāpenti. Tasmā pāpānīti vuccanti. Etena puññānaṃpi sugatipāpanaṭṭhena pāpatā pasaṅgo nivattito hoti. Na hi icchantānaṃ pāpane pāpanabyāpāro pākaṭo hotīti. Lāmakaṭṭhenavā tāniyeva pāpānīti vuccantīti. Sobhaṇehi saddhādiguṇadhammehi yuttiyā tatoyeva ca sayaṃpi sobhaggapattiyā sobhaṇānīti.

41. Idāni tāni sobhaṇāni hīna paṇītā nukkamena dassento somanassasahagatantiādimāha. Tattha jānātīti ñāṇaṃ, yāthāvato paṭivijjhatīti attho. Ñāṇena sampayuttaṃ vippayuttanti samāso. Natthi saṅkhāro assāti asaṅkhāro. Saṃvijjati saṅkhāro assāti sasaṅkhāro. Sappurisupanissa yādiko kusaluppattiyā pakatipaccayagaṇo. Sohi yadā duvidhena saṅkhārena vinā kevalaṃ attano balena kusalacittaṃ samuṭṭhāpeti. Tadā asaṅkhāronāma. Soyeva yadā attano balena kusalacittaṃ samuṭṭhāpetuṃ na sakkoti. Saṅkhārasahāyaṃ labhitvāva taṃ samuṭṭhāpeti. Tadā sasaṅkhāronāma. Asaṅkhārena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena uppannaṃ sasaṅkhārikanti sabbaṃ heṭṭhā vuttameva. Etthaca somanassādīnaṃ uppattikāraṇaṃ heṭṭhā vuttameva. Apica saddhāsampatti dassanasampatti deyyadhamma paṭiggāhaka sampattīti evamādi somanassakāraṇaṃ, tabbiparītaṃ upekkhākāraṇaṃ. Yānica pītisambojjhaṅgassa upekkhāsambojjhaṅgassaca kāraṇāniaṭṭhakathāsu vuttāni. Tānipi imasmiṃ ṭhāne vattabbānīti. Paññā saṃvattanika kammupanissayatā, abyāpajjalokupapattitā indriyaparipākatā, kilesadūratāca ñāṇuppattiyā kāraṇaṃ. Tihetukapaṭisandhikatā, amohajjhāsayatā, paññavantapuggalasevanā. Sutacintāpasutātipivattuṃ yujjati. Yānicadhammavicayasambojjhaṅgassa kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbāni. Tabbiparītaṃ ñāṇavippayuttakāraṇaṃ. Saṅkhārakāraṇaṃpi pubbe vuttameva. Yānica vīriyasambojjhaṅgassa passaddhisambojjhaṅgassaca kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbānīti. Imesaṃpi uppatti vidhānaṃ visuddhimagge gahetabbanti.

42. Aṭṭhapīti ettha pisaddo sampiṇḍanattho. Tena imesaṃ idha vuttappakārato aññehi pakārehi anekavidhataṃ sampiṇḍeti. Tatrāyaṃ nayo. Imāni aṭṭhacittāni dasahi puññakriyāvatthūhi guṇitāni asīti honti. Puna tāni chahi ārammaṇehi guṇitāni cattārisatāniceva asīti ca honti. Puna tāni tīhi kammehi guṇitāni sahassaṃ cattāri satāni cattālīsaṃca honti. Puna tāni tīhi hīnamajjhimapaṇītehi guṇitāni cattāri sahassāni tīṇi satāni vīsatica honti. Tāni imāni suddhikānīti katvā dvīsu ṭhānesu thapetabbāni. Tato ekaṃ ṭhānaṃ gahetvā dvidhā karontassa ñāṇasampayuttāni dvesahassāni sataṃ saṭṭhica honti. Tathā ñāṇavippayuttānīti. Puna tattha ñāṇasampayuttāni catūhi adhipatīhi guṇitāni aṭṭhasahassāni chasatāni cattālīsaṃca honti. Ñāṇavippayuttānipana vīmaṃsāvajjitehi tīhi adhipatīhi guṇitāni chasahassāni cattārisatāni asītica honti. Puna tadubhayāni sampiṇḍitāni dasasahassaṃ pañcasahassāni sataṃ vīsatica honti. Puna tāni pubbe visuṃ thapitehi suddhikehi sampiṇḍitāni dasasahassaṃ navasahassāni cattāri satāni cattālīsañca hontīti. Yaṃpana ṭīkāyaṃ idha vuttanayena suddhikānica ñāṇavippayuttāni ca visuṃ akatvā sabbāni puññakriyādīhi samaṃ guṇitāni sattarasa sahassāni dve satāni asītica hontīti vuttaṃ.

[40] Yañca vibhāvaniyaṃ

Suddhikāni visuṃ akatvā ñāṇavippayuttānieva visuṃ katvā tathā guṇitāni vīsa satādhika pannarasa sahassāni hontīti vuttaṃ. Taṃ sabbaṃ na yuttaṃ.

Evañhi sati imāni kāmāvacarakusalāni niccaṃ sādhipatikāni hutvā niyatādhipatikānināma bhaveyyuṃ. Naca imāni upari mahaggata kusalāni viya lokuttarāni viya ca niyatā dhipatikāni hontīti. Ṭīkānayenapana ñāṇavippayuttānipi vīmaṃsāsahagatānīti āpajjatīti. Yathāvā kosallasambhūtaṭṭhena kusalātiettha ñāṇavippayuttānipi kosallena nānāvajjanavīthiyaṃ pavattena upanissayañāṇena sambhūtattā kusalāni eva nāma honti. Evamidhapi tāni teneva vīmaṃsādhipatibhūtena sambhūtattā vīmaṃsādhipateyyānipi nāma hontīti na nasakkā vattunti iminā adhippāyena tāni visuṃ akatāni siyunti. Evaṃsantepi kāmakusalānināma adhipativimuttāni eva bahutarāni honti. Tasmā nasakkā sabbāni kāmakusalāni vīmaṃsādhipatimūlikāni bhavitunti.

43. Kāmāvacarānica tāni kusalāni cittānicāti viggaho. Tattha kenaṭṭhena kusalānīti. Ārogyaṭṭhena, sundaraṭṭhena, chekaṭṭhena, anavajjaṭṭena, sukhavipākaṭṭhenacāti. Rāgādayohi dhammā cittasantānassa rujjanaṭṭhena rogānāma. Ahitaṭṭhena asundarā nāma. Anipuṇaṭṭhena achekānāma. Gārayhaṭṭhena vajjānāma. Aniṭṭha vipākaṭṭhena dukkhavipākānāma honti. Imānipana tehi vuṭṭhitattā kusalānināma arogāni nāmāti attho. Tappaṭipakkhattāca sundarāni chekāni anavajjāni sukhavipākāni ca nāma hontīti. Kucchite pāpadhamme salayanti cālenti kampenti viddhaṃsentīti kusalāni. Kucchitenavā ākārena sattasantāne senti anusentīti kusā. Rāgādayo. Te lunanti chindantīti kusalāni. Kusaṃvā vuccati ñāṇaṃ kucchitānaṃ sānaṭṭhena tanukaraṇaṭṭhena antakaraṇaṭṭhenavā. Kusena lātabbānīti kusalāni. Kusāviya hatthappadesaṃ saṃkilesapakkhaṃ lunantītivā kusalāni. Apica, kucchite pāpadhamme saranti hiṃsantīti kusalāni. Rakārassa lakāro. Kosallasambhūtaṭṭhenavā kusalānīti.

44. Mahāvipākesu padatthato vattabbaṃ natthi. Vedanābhedo ārammaṇavasena vattabbo. Tānihi atiiṭṭhe iṭṭhamajjhatte ca ārammaṇe yathākkamaṃ somanassena upekkhāya ca yuttānīti. Sampayogabhedo kammavasena javanavasenaca vattabbo. Tānihi balavakammena janitāni ñāṇasampayuttāni honti. Dubbalakammena janitāni ñāṇavippayuttāni. Kadācipana tadārammaṇavasena pavattikāle yebhuyyena tihetukajavanānubandhāni ñāṇasampayuttāni honti. Itarajavanānubandhāni ñāṇavippayuttānīti. Saṅkhārabhedopi kehici ācariyehi kammavaseneva kathito. Asaṅkhārikakammajanitāni asaṅkhārikāni. Sasaṅkhārikakammajanitāni sasaṅkhārikānīti. Saṅgahakārenapana sannihitapaccayavasena vutto. Tānihi paṭisandhiyaṃ purimabhave maraṇāsannakāle ñātakādīhi tena tena payogena upaṭṭhāpitāni kammādīni ārammaṇāni gahetvā pavattāni sasaṅkhārikānināma honti. Tādisena payogena vinā sayameva kammabalena upaṭṭhitāni gahetvā pavattāni asaṅkhārikānināma honti. Tadārammaṇa kālepana asaṅkhārikajavanānubandhāni asaṅkhārikānināma. Sasaṅkhārika javanānubandhāni sasaṅkhārikāni nāmāti. Etthapi sampiṇḍanattho visaddo. Tena ārammaṇachakka hīnattikavaseneva kāladesa santānādivasenaca tesaṃ anekabhedattaṃ sampiṇḍeti. Yasmā panetāni dānādivasena kāyakammādivasena chandādīni dhuraṃ katvā ca na pavattanti. Tasmā tāni puññakriyāvatthūnaṃ kammādhipatīnañca vasena vaḍḍhanaṃ nalabhantīti.

[41] Vibhāvaniyaṃ pana

Imāni viññattisamuṭṭhāpanābhāvato kammadvāra vasena na pavattanti. Avipākasabhāvatoca kammavasena napavattantīti vuttaṃ. Taṃ vicāretabbaṃ.

Heṭṭhāhi kusalesu kammattikavaseneva vaḍḍhanaṃ vuttaṃ. Napana visuṃ kammadvāravasena. Kammattikañcanāma tividha kammadvāra vaseneva siddhanti. Nanu aṭṭhakathāyaṃ yohi kāmāvacarakusalesu kammadvāra kammapatha puññakriyāvatthubhedo vutto. So idha natthi. Kasmā. Aviññattijanakato avipāka dhammato tathā appavattiyācāti vuttanti. Saccaṃ. Tattha pana aviññattijanakato kammadvāra bhedo idha natthīti etena kāyakammaṃ vacīkammaṃ manokammanti evaṃ bhedassa abhāvaṃ vadati. Avipākadhammato kammapathabhedo idha natthīti etena dasavidhassa kammapathabhedassa abhāvaṃ vadati. Idhapana kusalesupi kammapathabhedaṃ aggahetvā tividhakammadvāra bhedabhinnaṃ kammattikameva gahitaṃ. Tañca viññatti samuṭṭhāpanā bhāvato tividhakammadvāravasena napavattantīti imināva siddhaṃ. Yadica heṭṭhā kusalesupi dasavidhakammapathabhedavasena visuṃ vaḍḍhanaṃ vuttaṃ siyā. Evaṃsati idhapi avipākasabhāvato kammapathavasena napavattantīti idaṃ vattabbamevāti.

45. Mahākriyacittesupi mahāvipākesuviya ārammaṇa vaseneva vedenābhedo upari sayameva vakkhati. Ñāṇasampayutta, vippayutta, asaṅkhārika, sasaṅkhārikabhedopana yathārahaṃ kusalesu vuttanayena veditabbo.

[42] Vibhāvaniyaṃ pana

Tathā avicāretvā kriyacittānaṃpi kusale vuttanayena yathārahaṃ somanassa sahagatāditā veditabbāti vuttaṃ. Taṃ na yujjati.

Iccevaṃ sabbathāpīti padānaṃ attho heṭṭhā vuttoyeva. Sahetuka kāmāvacara kusala vipāka kriya cittānīti ettha sahetu kaggahaṇaṃ kusala sadda sambandhe bhūtakathana visesanaṃ. Tenevahi taṃ kusalacittānaṃ cūḷanigamena gahitaṃ. Vipāka kriya saddasambandhepana byavacchedakavisesanaṃ daṭṭhabbaṃ.

[43] Vibhāvaniyaṃ pana

Sakkharakathalikaṃpi macchagumbaṃpi tiṭṭhantaṃpi carantaṃpi passatīti suttapade viya idha yathālābha yojanāti vuttaṃ. Taṃ na sameti. Tatthahi sakkharakathalikaṃnāma nacaratīti yuttaṃ. Idhapana kusalaṃ sahetukaṃ nahotīti nayuttametanti.

46. Saṅgahagāthāyaṃ vedanā ñāṇa saṅkhāra bhedenāti vedanābhedena, ñāṇabhedena, saṅkhārabhedenaca. Tattha vedanā bhedenāti vedanābhedasiddhena cittabhedena, ñāṇabhedenāti ñāṇayogā yogasiddhenacittabhedena. Saṅkhārabhedenāti saṅkhārena vinā sahaca pavattapaccayagaṇabhedasiddhena cittabhedenāti attho. Idañhi samāsapadānaṃ sāmatthiyaṃ, yadidaṃ suviññātānaṃ nānāppakārānaṃ padatthānaṃ appakena byañjanena dīpanasamatthatāti.

[44] Etena vibhāvaniyaṃ

Sayaṃ abhinnānaṃ ñāṇasaṅkhārānaṃ bhedavacane cittassa bhedakara bhāve ca codanāya anokāsatā sādhitā hotīti.

Tatrāyaṃ yojanā. Sahetu kāmāvacara puññapākakriyā vedanāñāṇasaṅkhārabhedena yathākkamaṃ chaca dvādasaca catuvīsati ca matāti. Etthaca –

Vedanāñāṇasaṅkhāra, bhedenetāni aṭṭhadhā;

Puññapākakriyābhedā, catuvīsatividhā makā tipi.

Vattabbā. Evañhi sati atthagatica visadā hoti. Upari vakkha, mānāhica saṅgahagāthāhi saddhiṃ sametīti.

47. Kāmetiādi sabbesaṃ kāmacittānaṃ saṅgahagāthā. Tattha kāme kāmabhūmiyaṃ pākāni sahetukāhetukavasena sabbāni vipākacittāni tevīsa. Puññāpuññāni kusalākusalacittānica vīsati. Kriyāca sahetukāhetukavasena sabbāni kriyacittāni pana ekādasa honti. Iccevaṃ sabbathāpi catuppaññāsa hontīti yojanā. Sabbathāti cettha visaddo lutta niddiṭṭho. Dhammasaṅgaṇiyaṃ vuttena sabbappakārenapi catuppaññāsaeva. Vibhaṅge vibhattena sabbappakārenapi catuppaññāsa evātiādinā tassa attho heṭṭhā vuttoyevāti.

[45] Etena vibhāvaniyaṃ

Idha vuttānaṃ kusalādīnaṃ antogadhabhedavasena tassa atthavibhāvanā paṭisiddhā hoti.

[46] Yañca vibhāvaniyaṃ

Kāme bhaveti vuttaṃ. Taṃpi vicāretabbaṃ.

Bhavasaddo hi kusalākusalakammesu kammanibbattesuca vipāka kaṭattārūpesu vattamāno abhidhamme diṭṭho. Na tadaññesu nāmarūpadhammesūthi. Bhūmipariyāyoca idha kāmasaddo. Bhūmītica sahokāso indriyā nindriyabaddhadhammasamūho vuccatīti kāme kāmabhūmiyanti ayamattho daṭṭhabbo. Bhavotivā bhūmieva vuccati suttantapariyāyena bhavanti ettha sattā saṅkhārācāti katvā. Esanayo paratthapīti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya kāmacittassa

Paramatthadīpanā niṭṭhitā.

48. Evaṃ kāmacittasaṅgahaṃ dassetvā idāni yathānuppattaṃ rūpacittasaṅgahaṃ dassento vitakkavicārapītisukhekaggatāsahitantiādimāha. Vitakkoca vicāroca pītica sukhañca ekaggatācāti dvando. Tāhi sahitanti samāso. Vitakkavicārapītisukhe kaggatā saṅkhātenasamuditenapathamajjhānena sampayuttaṃkusalacittaṃ pathamajjhānakusalacittaṃ. Tattha kenaṭṭhenapathamaṃ, kenaṭṭhenaca jhānanti. Ādito paṭipajjitabbattā pathamaṃ. Kasiṇādikassa ārammaṇassa aniccādilakkhaṇassaca upanijjhāyanato paccanīkadhammānañca jhāpanato dayhanato jhānaṃ. Imesu dvīsu atthesu ekaggatāeva sāti sayayuttāti daṭṭhabbā. Sāhi ekattārammaṇasaṅkhāto eko aggokoṭikoṭṭhāsovā assāti atthena ekaggasaṅkhātassa cittassa tathāpavattane ādhipaccaguṇayogena ekaggatāti ca vuccati. Sāyeva cittaṃ nānārammaṇesu vikkhipituṃ adatvā ekasmiṃ yevārammaṇe paṭipakkhadhammānaṃ dūrībhāvena sammāca ādhiyati thapeti. Indriyānañca samabhāvaṃ katvā tattheva līnuddhaccābhāvāpādanena samañca ādhiyati thapetīti atthena samādhītica vuccati. Sāyevaca pāḷiyaṃ avikkhepo avisāhāro saṇṭhiti avaṭṭhitīti niddiṭṭhāti. Vitakkādayopi pana tassā sātisayaṃ upakārakattā jhānanteva vuttā. Tathā hi vitakko tāva cittaṃ thinamiddhavasena osakkituṃ adatvā daḷhaṃ ārammaṇābhimukhameva karoti. Ārammaṇābhiniropana lakkhaṇohi vitakko. Thina middhanīvaraṇassaca ujuppaṭipakkhoti. Vicāroca naṃ vicikicchāvasena saṃsappituṃ adatvā daḷhaṃ ārammaṇānubandhameva karoti. Ārammaṇānumajjanalakkhaṇo hi vicāro paññāpakatiko. Vicikicchānīvaraṇassaca ujuppaṭipakkhoti. Pītica cittaṃ byāpādavasena ukkaṇṭhituṃ adatvā ārammaṇe parituṭṭhameva karoti. Ārammaṇasaṃpi yāyanalakkhaṇā hi pīti. Byāpādanīvaraṇassaca ujuppaṭipakkhāti. Tathā sukhañca naṃ uddhacca kukkuccavasena avūpasamituṃ adatvā ārammaṇe laddhasātaṃ upabrūhitaṃ karoti. Sākalakkhaṇañhi sukhaṃ, uddhaccakukkuccanīvaraṇassaca ujuppaṭipakkhanti.

Upekkhāca santasabhāvattā sukheeva saṅgahitāti. Evaṃ karontāca te dhammā tasmiṃ ārammaṇe tassa cittassa suṭṭhu ekaggabhāvatthāyaca honti. Ekaggabhāvotica ekaggatāyeva. Sāca ekaggatā tehi dhammehi tathā anuggahitā suṭṭhu balavatī hutvā sayaṃ kāmacchandavasena nānārammaṇesu cittavidhāvanaṃ nīvāretvā kasiṇanimittādike tasmiṃ ārammaṇe niccalaṃ ṭhatvā taṃārammaṇaṃ upagantvā nijjhāyati oloketi. Tasmā te sabbepi dhammā upanijjhāyanaṭṭhenapi jhānanti vuttāti. Tesuca tathā pavattamānesu tappaccanīkā nīvaraṇadhammā okāsaṃ alabhitvā manasmiṃpi pariyuṭṭhituṃ nasakkonti. Jhāpitānāma honti. Tasmā te paccanīkajjhāpanaṭṭhenapi jhānanti vuttāti. Evaṃ santepi yasmā jhāna magga sambodhisaṅkhātesu tīsu ṭhānesu dhammasāmaggī padhānaṃ hoti. Aṅgānaṃ samaggabhāveeva appanāpattivasena upanijjhāya nādi kiccasaṃsiddhito. Yasmāca ete dhammā vuttanayena visuṃvisuṃ attano kiccaṃ karontāpi cittassa ārammaṇe niccalappavatti saṅkhātaṃ ekameva upanijjhānakiccaṃ sādhenti. Tasmā rathaṅgānaṃ samudāyeeva rathavohāroviya tesaṃ samudāyeeva jhāna vohāro siddhoti veditabbo. Aparepana pañcannaṃpi tesaṃ ārammaṇābhiniropanādīni yathāsakaṃ kiccāniyeva visuṃ visuṃ upanijjhānakiccānināma hontīti paṭṭhāne jhānapaccayaṃ patvā sabbepete visuṃ visuṃ jhānapaccayaṃ sādhentiyeva. Tasmā te visuṃ visuṃpi jhānāniyeva hontīti sakkā vattuṃ. Yathāca pañcaṅgikaṃ sīlaṃ dasaṅgikaṃ sīlanti ettha pañcasamuditādīni tesaṃ sīlānaṃ pañcaṅgikā dināmalābhasseva kāraṇāni honti. Na sīlabhāvassa. Na hi pāṇātipātā veramaṇādikaṃ ekaṃpi samānaṃ sīlaṃnāma na hotīti. Evamevaṃ idhapi pañcasamuditādīni pañcaṅgikādi bhāvasseva pathamajjhānādi bhāvassevaca kāraṇāni. Napana jhānabhāvassāti nasakkā viññātuṃ. Itarathā jhānapaccaye jhānaṅgāni paccaniyāniyeva siyuntipi vadanti. Ettāvatā satipi imassa cittassa phassādīhipi sahitabhāve tesaṃ tathāvidhakiccavisesābhāvā idha aggahaṇantipi siddhaṃ nahotīti. Vicārapītisukhekaggatā saṅkhātena dutīyajjhānena sampayuttaṃ kusalacittaṃ dutīyajjhāna kusalacittaṃ, evaṃ sesesupi.

49. Ettha siyā. Kenapana imesaṃ jhānānaṃ aṅgabhedo katoti. Puggalajjhāsayena katoti. Yohi vitakkasahāyo hutvā pañcaṅgikaṃ pathamajjhānaṃ uppādetvā tattha vasībhāvaṃ katvā punavitakke nibbindati. Tassa vitakkaṃ samatikkamitvā avitakkaṃ caturaṅgikaṃ jhānaṃ adhigantuṃ ajjhāsayo saṇṭhāti. Tadā so tameva pathamajjhānaṃ pādakabhāvatthāya daḷhaṃ samāpajjitvā vuṭṭhāya tena ajjhāsayena saheva punabhāvanaṃ anuyuñjanto avitakkaṃ caturaṅgikaṃ jhānaṃ adhigacchati. Tattha sā bhāvanāsayaṃ vitakkayuttāpi tena ajjhāsayena paribhāvitattā vitakkavirāga bhāvanānāma hoti. Tassā bhāvanāya. Balena taṃ jhānaṃ uppajja mānaṃ avitakkaṃ caturaṅgikaṃ uppajjati. Sesajjhānādhigamesupi esevanayoti. Evaṃ puggalajjhāsayena tesaṃ jhānānaṃ aṅgabhedo katoti veditabbo. Etthaca uttaruttarajjhānā dhigamane pādakabhāvatthāya purimapurimajjhānassa samāpajjanaṃ avassaṃ icchitabbaṃ. Heṭṭhimaṃ heṭṭhimaṃ paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Ajjhāsayabalenapana uttarajjhānaṃ uppajjamānaṃ pādakajjhānasadisaṃ nahoti. Pādakajjhānatohi puggalajjhāsayova balavataro. Tenāha bhagavā ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti. Ayañca attho upari lokuttaracittaṃ patvā āvi bhavissatīti.

50. Ettha siyā. Kasmā idha saṅkhārabhedo navuttoti. Pāḷiyameva avuttattā. Kasmāca so pāḷiyaṃ avuttoti. Paṭipadā bhedavacaneneva siddhattāti. Tathāhi sabbesaṃpi lokiya lokuttarajjhānānaṃ sukhappaṭipadabhāve siddhe asaṅkhārikabhāvo siddhoyeva hoti. Dukkhappaṭipadabhāveca siddhe tesaṃ sasaṅkhārikabhāvo siddhoyeva hotīti. Kathaṃ viññāyatīti ce. Aṭṭhakathādassanato. Vuttañhetaṃ aṭṭhasāliniyaṃ -

Yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti. Tassa dukkhā paṭipadā hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti. Tassa sukhāpaṭipadā hotīti.

Tathā sammohavinodanī visuddhimaggesupīti. Etthaca pubbavākye dukkhena sasaṅkhārena sappayogenāti diṭṭhattā paravākyepi sukhe na asaṅkhārena appayogenāti diṭṭhameva hoti. Tattha sasaṅkhārena sappayogenāti saṅkhārappayogasahitena kāmādīnavadassanādinā paccayagaṇenāti attho. Etena sabbesaṃ dukkhappaṭipadajjhānānaṃ sasaṅkhārikabhāvo vutto hoti. Asaṅkhārena appayogenāti saṅkhārappayogarahitena teneva paccayagaṇena. Etena sabbesaṃ sukhappaṭipadajjhānānaṃ asaṅkhārikabhāvo vutto hotīti. Khippābhiññajjhānānaṃpihi dukkhappaṭipadabhāve sati sasaṅkhārikatāva viññāyati. Dandhabhiññajjhānānaṃpi sukhappaṭipadabhāve sati asaṅkhārikatāva viññāyatīti. Yadievaṃ paṭipadārahitānaṃ magga siddhaupapattisiddhajjhānānaṃ kathaṃ saṅkhārabhedo siddhoti. Tesaṃpi vaḷañjanakāle samāpattippaṭibandhakānaṃ paccayānaṃ sannihitā sannihitavasena dukkhasukhappaṭipadabhāvasambhavo hotiyevāti. Tattha maggasiddhajjhānaṃnāma suddhavipassanāyānikānaṃ maggappaṭilābhena saheva siddhajjhānaṃ. Taṃ duvidhaṃ heṭṭhimamaggasiddhaṃ, arahattamaggasiddhanti. Tattha mahāsamayasutte āgatānaṃ pañcasatānaṃ bhikkhūnaṃ jhānaṃ heṭṭhima maggasiddhaṃ. Ānandattherassa jhānaṃ arahattamaggasiddhaṃ. Yaṃpi anāgāmīnaṃ ajānantānaññeva satthena hanitvā sahasā marantānaṃ uppannaṃ. Taṃpi maggasiddhagatikaṃ. Yopana aṭṭhasamāpattiyo bhāvetvā aññatarasmiṃ rūpi brahmaloke nibbatti. Tassa tā samāpatti yo tattha pākatikāeva honti. Idaṃ upapattisiddhanti. Ekasmiṃ bhavepi hi laddhajjhānāni vaḷañjanakāle sannihitapaccayavasena nānāpaṭipadāyuttāni hontīti. Jhānuppattippaṭipadā rahitattāvā asaṅkhārikajjhānesu tesaṃ saṅgaho yutto siyāti. Apica, nettipāḷiyaṃ sabbesaṃ lokiya lokuttarasamādhīnaṃ saṅkhārabhedo sarūpatova niddiṭṭho. Yathāha-dve samādhayo sasaṅkhāro samādhi asaṅkhāro samādhīti. Aṭṭhakathāyañca sukhappaṭipadā pubbakānaṃ dvinnaṃ dandhābhiññakhippābhiññasamādhīnaṃ asaṅkhārabhāvo dukkhappaṭipadā pubbakānaṃ dvinnaṃ sasaṅkhārabhāvoca vuttoti. Ettāvatā sabbesaṃ mahaggatalokuttarajjhānacittānaṃ asaṅkhārika sasaṅkhārikavasena visuṃ visuṃ duvidhabhāvo siddho hoti. Yasmāpana ayaṃ saṅkhāravohāro akusalānaṃpi sādhāraṇo. Paṭipadāvohāropana visesena paṭipattidhammesveva pākaṭo. Mahaggata lokuttaradhammāca ekantaṃ paṭipattidhammāeva. Tasmā tesaṃ bhedaṃ saṅkhāravasena avatvā paṭipadāvaseneva dhammasaṅgaṇi pāḷiyaṃpi vuttoti daṭṭhabbo. Ayamettha paramatthadīpanā.

51. [47] Yaṃpana vibhāvaniyaṃ

‘‘Sabbassapi jhānassa parikammasaṅkhātapubbābhisaṅkhārena vinā kevalaṃ adhikāravasena anuppajjanato asaṅkhārikantipi. Adhikārenaca vinā kevalaṃ parikammābhisaṅkāravaseneva anuppajjanato sasaṅkhārikantipi nasakkā vattu’’nti vuttaṃ. Tattha parikammasaṅkhāta.La. Asaṅkhārikantipi nasakkā vattunti idaṃ tāva nayujjati.

Na hi parikammasaṅkhāta pubbābhisaṅkhāro imasmiṃ saṅkhārabhede saṅkhāro evanāma hoti. Kasmā, jhānuppattiyā pakatipaccaya bhūtattā, tathāhi loke sāsaneca sabbaṃpi kusalākusala kammaṃ attano anurūpena parikammasaṅkhāta pubbābhisaṅkhārena vinā uppannaṃnāma natthi. Antamaso ālopabhikkhādānamattaṃpīti. Yañca cittaṃ yena attano anurūpena parikammasaṅkhātapubbā bhisaṅkhārena vinā na uppajjati. So tassa cittassa pakatipaccayagaṇeevaanto gadho hoti. Jhānānica lokiya lokuttara bhūtāni sabbāni attano anurūpena parikammasaṅkhāta pubbabhāgabhāvanā bhisaṅkhārena vinā uppannānināma natthīti so tesaṃ pakatipaccayagaṇesueva antogadho hotīti. Itarathā sabbaṃpi kusalākusala kammaṃ asaṅkhārikaṃ nāmanatthīti āpajjatīti.

[48] Yañca tattha

Adhikārenaca vinā kevalaṃ.La. Sasaṅkhārikantipi nasakkā vattunti vuttaṃ. Taṃpi na yujjatiyeva.

Na hi lokiyajjhānānināma adhikārena vinā nuppajjantīti atthi. Kevalaṃpana pubbe samathakammesu katādhikārassa sukhappaṭipadajjhānaṃ uppajjati. Akatādhikārassapana dukkhappaṭipadajjhānanti evameva aṭṭhakathāsu āgataṃ. Vuttañhi tattha yoca samathe akatādhikāro. Tassa dukkhā paṭipadā hoti. Katādhikārassasukhāti. Apica, purimabhave siddhaṃ adhikāraṃ gahetvā idha saṅkhārabhedavicāraṇāpi nayuttāeva. Kusalakriyajjhānesu hi sanni hitapaccayavaseneva tabbicāraṇā yuttāti.

[49] Ettāvatā

Athavātiādiko pacchima vikappopi paṭikkhitto eva hotīti.

52. Ettha jhānaṃ anuyuñjantassa nimittuppādato pubbaṃ paṭipadāya khettaṃ, pacchā abhiññāya khettaṃ. Tattha pubbe viruddhapaccayānaṃ sannihitena kilamantassa sato paṭipajjantassa bhāvanā paṭipadā dukkhānāma hoti. Akilamantassa sukhā. Pacchāca dandhaṃ appanaṃ pattassa bhāvanābhiññā dandhābhiññānāma hoti. Khippaṃ pattassa khippābhiññānāma. Tattha pubbe dukkhā paṭipadā pacchā dandhaṃvā khippaṃvā uppannaṃ jhānaṃ dukkhappaṭipadaṃnāma karoti. Sukhāpana sukhappaṭipadaṃnāma karotīti. Dutīyajjhānādīsupana purimajjhāne nikanti vikkhambhanassa dukkhasukhatāvasena paṭipadābhedo veditabbo. Yopana etarahi gahaṭṭhovā pabbajitovā pubbabhave akatādhikāropi antarāyikadhammamutto kalyāṇapaṭipattiyaṃ ṭhito chinnapalibodho pahitatto jhānaṃ bhāveti. Tassa jhānabhāvanā nasampajjatīti natthīti niṭṭhamettha gantabbanti. [Kusalajjhānaṃ]

53. Vipākajjhāne kāmakusalaṃ appanaṃ apattaṃ mudubhūtaṃ dubbalaṃ hoti. Parittesu nānākiccaṭṭhānesuca hīnesupi attabhāvesuca vipaccati. Tasmā taṃ attanā asadisaṃpi vipākaṃ janeti. Mahaggatakusalaṃpana appanāpattaṃ tikkhaṃ balavaṃ hoti. Uḷāre brahmattabhāve bhavaṅgaṭṭhānesuyeva vipaccati. Tasmā taṃ sadāpi attanā sadisameva vipākaṃ janeti. Teneva vitakkavicārapīti sukhekaggatā sahitantiādinā vipākaṃpi sabbaso kusala sadisameva dasseti.

[50] Anantarabhaveyeva phaladānattā taṃ attanā sadisameva vipākaṃ janetītica vadanti, taṃ na sundaraṃ.

Evañhi sati kāmakusalaṃpi sattamajavanaṃ attanā sadisavipāka meva janeyyāti. Yasmāca kusalameva niranusayasantāne pavattaṃ kriyajjhānaṃ nāma hoti. Tasmā kriyacittaṃpi kusala sadisameva dasseti.

54. Pañcadhātiādisaṅgahagāthā. Tattha jhānabhedenāti pathamajjhānādīhi pañcahi jhānehi sampayogabhedena. Rūpāvacaramānasaṃ jhānabhedena pañcadhā hoti. Pathamajjhānikaṃ, dutīyajjhānikaṃ, tatīyajjhānikaṃ, catutthajjhānikaṃ, pañcamajjhānikanti evaṃ pañcavidhaṃ hotīti attho. Tameva puññapākakriyābhedena pañcadasadhā bhaveti yojanā.

[51] Vibhāvaniyaṃ pana

Jhānabhedenāti jhānaṅgehi sampayogabhedenāti vuttaṃ. Taṃ na sundaraṃ.

Añño hi jhānabhedo. Añño jhānaṅgabhedo. Tattha pathamaṃ jhānaṃ dutīyaṃ jhānantiādijhānabhedo. Pathamajjhāne pañca aṅgāni. Dutīyajjhāne cattārītiādi jhānaṅgabhedo. Tesu idha jhānabhedova adhippeto. Na jhānaṅgabhedo. Cittañhi jhānabhede neva pañcavidhaṃ hoti. Najhānaṅgabhedena. Jhānameva pana jhānaṅgabhedena pañcavidhanti.

[52] Yañca tattha

‘‘Pañcadhāti pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikaṃ puna duvaṅgikanti pañcavidhaṃ hotī’’ti vuttaṃ. Taṃpi na sundaraṃ.

Jhānameva hi pañcaṅgikādi hoti. Na cittanti.

Rūpāvacara cittassa paramatthadhīpanā.

55. Idāni yathānuppattaṃ arūpacittaṃ niddisanto ākāsānañcā yatanakusalacittantiādi māha. Tattha bhuso kāsati dibbatīti ākāso. So hi sayaṃ sarūpato anupalabbhamānopi candasūriyobhāsādīnaṃ vasena ativijjotamānoviya khāyatīti. Nakassati chedana bhedana vasena na vilekhīyatīti akāso. Akāsoeva ākāso tipi vadanti. So pana ajaṭākāso paricchinnākāso kasiṇugghāṭimākāso rūpakalāpaparicchedākāsoti catubbidho hoti. Tattha idha kasiṇugghāṭimākāso adhippeto. So hi anantena ajaṭākāsena saha ekībhūtoviya hoti. Yogināca anantabhāvena pharīyati. Tasmā ananto ākāsoti ākāsānanto. Nāssa uppādantovā vayantovā paññāyatīti anantotipi vuttaṃ. Soyeva ākāsānañcaṃ. Sakatthe yakārena saha siddhattā. Yathā pana devānaṃ adhiṭṭhānavatthu devāyatananti vuccati. Tathā idhapi tasmiṃ appanāpattassa sasampayuttassa jhānassa adhiṭṭhānaṭṭhena tadeva āyatanantipi vuccati. Iti ākāsānañcaṃ āyatanamassāti ākāsānañcāyatanaṃ. Cittacetasikarāsi.

Ākāsānañcā yatananti ākāsānañcā yatanaṃ samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā citta ceta sikādhammāti hi vibhaṅge vuttaṃ.

Ākāsānañcāyatane pavattaṃ kusalacittanti ākāsānañcāyatanakusalacittaṃ. Viññāṇañcāyatananti ettha viññāṇaṃnāma ākāsānañcāyatanacittameva. Taṃpana sayaṃ uppādādi antavantaṃpi anantasaññite ākāse pavattanato anantanti vuccati. Koṭṭhāsatthovā antasaddo. Attano uppādādīsu koṭṭhāsesu ekadese aṭṭhatvā sakalassa pharaṇavasena tadārammaṇāya bhāvanāya pavattanato anantanti vuccati. Anantasaññitevā ākāse pavattanato anantanti evaṃ tadārammaṇāya bhāvanāya pavattattā anantanti vuccati. Anantasaññitevā ākāse attano pharaṇākāra vasenapi anantanti vattuṃ yujjatiyeva. Anantaṃ viññāṇanti viññāṇānantaṃ. Tameva viññāṇañcaṃ niruttinayena, viññāṇañcaṃ āyatanaṃ assāti viññāṇañcāyatanaṃ. Viññāṇañcāyatana saṅkhāte cittacetasikarāsimhi pavattaṃ kusalacittantisamāso.

Viññāṇañcāyatananti viññāṇañcāyatanaṃ samāpannassavā upapannassavādiṭṭhadhammasukhavihārissavācittacetasikādhammātihi vibhaṅge vuttaṃ.

[53] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Dutīyā ruppa viññāṇena añcitabbaṃ pāpuṇitabbanti viññāṇañca’’ntipi vuttaṃ. Taṃ pāḷiyā na sameti.

Anantaṃ viññāṇanti tadeva viññāṇaṃ ñāṇena phuṭṭhaṃ manasikaroti, anantaṃ pharati. Tena vuccati anantaṃ viññāṇantītihi vuttaṃ. Etena ca taṃviññāṇaṃ ekantena anantavisesanayuttaṃ hotīti viññāyatīti. Tameva ākāsantipi pāṭho. Ākiñcaññāyatananti ettha kiñci kiñcananti atthato ekaṃ appamattakassa nāmaṃ. Natthi kiñcanaṃ appamattakaṃ antamaso bhaṅgamattaṃpi avasiṭṭhaṃ assa pathamā ruppaviññāṇassāti akiñcanaṃ. Akiñcanassa bhāvo ākiñcaññaṃ. Pathamāruppaviññāṇābhāvo. So hi natthi kiñcīti manasikāra vasena taṃnāmaṃ labhatīti. Ākiñcaññaṃ āyatanamassātiādi vuttanayameva. Nevasaññā nāsaññāyatananti ettha oḷārika saññaṃ sandhāya nevatthi saññā assāti nevasaññaṃ. Sukhumasaññaṃ sandhāya naca natthi saññā assāti nāsaññaṃ, nevasaññañca taṃ nāsaññañcāti nevasaññā nāsaññaṃ majjhe dīghaṃ katvā, citta cetasikarāsieva. Tameva yogino sukhavisesānaṃ adhiṭṭhānaṭṭhena āyatananti nevasaññā nāsaññāyatanaṃ. Tasmiṃ pavattaṃ kusala cittanti samāso. Athavā. Saññāyeva paṭusaññākiccassa abhāvato nevasaññāca hoti. Saṅkhārāvasesa sukhumabhāvena vijjamānattā asaññāca nahotīti katvā nevasaññānā saññānāma, sāyeva āyatanaṃ, tenaca sampayuttaṃ kusala cittanti samāso. Etthaca yasmā ādito paṭṭhāya oḷārike nīvaraṇadhamme vitakkādikeca pajahitvā sesadhammeca bhāvanā balena uparupari sukhumabhāvaṃ pāpetvā anukkamena paṭipajjantā sukhumaṭṭhena lokiyadhammesu muddhabhūtaṃ imaṃ samāpattiṃ pāpuṇanti. Tasmā idha cittaṃpi nevacittanācittameva hoti. Phassopi neva phassanāphassoeva hoti, tathā vedanādayopīti. Tasmā idhasaññāggahaṇaṃ desanāsīsamattanti daṭṭhabbaṃ. Vipākesu viññāṇañcāyatananti ettha viññāṇanti pathamāruppakusala viññāṇameva. Tañca atītānantarabhave pavattaṃ daṭṭhabbaṃ. Akiñcana bhāvoca tasseva natthi bhāvoti. Kriyacittesu pana viññāṇaṃ nāma kusalabhūtaṃ kriyabhūtañca duvidhaṃ pathamāruppaviññāṇaṃ veditabbaṃ. Akiñcanabhāvoca tasseva duvidhassa viññāṇassa abhāvo yevāti.

56. Saṅgahagāthāyaṃ ārammaṇappabhedenāti ālambi tabbānaṃ kasiṇugghāṭimākāsādīnaṃ catunnaṃ ārammaṇānaṃ pabhedena. Duvidhaṃhi idha ārammaṇacatukkaṃ, atimikkatabba catukkaṃ, ālambi tabba catukkañca. Tattha pathamāruppe rūpapañcamajjhānassa ārammaṇa bhūtaṃ. Kasiṇanimittaṃ atikkami tabbaṃnāma. Taṃ ugghāṭetvā laddhaṃ ākāsaṃ ālambitabbaṃ nāma. Dutīyāruppe pathamāruppassa ārammaṇabhūtaṃ ākāsaṃ atikkamitabbaṃnāma. Pathamāruppaviññāṇaṃ ālambi tabbaṃnāma. Tatīyāruppe taṃpathamāruppaviññāṇaṃ atikkamitabbaṃnāma. Tassa natthibhāvo ālambitabbaṃnāma. Catutthāruppe so natthi bhāvo atikkamitabbaṃ nāma. Tatīyāruppaviññāṇaṃ ālambi tabbaṃ nāmāti. Tattha kiñcāpi imaṃ āruppamānasaṃ catunnaṃ atikkami tabbānaṃpi bhedena catubbidhaṃ hoti, tathāpi ākāsānañcāya tanantiādinā idha ālambitabbānaññeva sarūpato gahitattā tesaṃ bhedena imassa bhedo pākaṭoti daṭṭhabbaṃ. Āruppamānasaṃ ālambaṇappabhedena catudhā ṭhitaṃ. Tadeva puññapāka kriyabhedena dvādasadhā ṭhitanti yojanā.

Arūpacittassa paramatthadīpanā.

57. Idāni yathānuppattaṃ lokuttara cittaṃ dassento sotāpattimaggacittantiādimāha. Tattha savati sandati anivattagamanavasena pavattatīti soto, gaṅgādīsu jalappavāho. Sohi pabhavato paṭṭhāya yāvamahāsamuddā antarā anivatta māno savati sandati pavattatīti. Sotoviyāti soto. Aṭṭhaṅgiko ariyamaggo, yathāha-yokho āvuso ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi. La. Sammāsamādhi. Ayaṃ vuccatāvuso sototi. Ayaṃpihi yadā uppajjati. Tato paṭṭhāya ānubhāvapharaṇavasena yāvaanupādisesanibbānadhātuyā antarā anivattamānoyeva hutvā savati sandati pavattatīti. Yathāha -

Seyyathāpi bhikkhave yākāci mahānadiyo. Seyyathidaṃ. Gaṅgā, yamunā, aciravatī, sarabhū, mahī. Sabbā tā samuddaninnā honti samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto nibbānaninno hoti nibbānapoṇo nibbāna pabbhāroti.

Etthaca tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamana vasena saddhādīnaṃ indriyānaṃ anukkamena paripākagamanavasenaca anivattagamanaṃ daṭṭhabbaṃ. Yathāha -

Seyyathāpi bhikkhave ghaṭo nikkujjo vamateva udakaṃ. Nopaccāvamati. Evamevakho bhikkhave ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto vamateva pāpake akusale dhamme. Nopaccāvamatīti. Yathācāha-sotāpatti maggaññāṇena ye kilesā pahīnā, te kilese napuneti napacceti napaccāgacchatītiādi.

Yathāca puthujjanā pahīnepi kilese puna upagacchanti. Tihe tukabhūtāpi puna dvihetukāhetukabhāvaṃ gacchanti. Yato te uparibhavagge nibbattāpi puna apāyesu sandissanti. Sīlavantāpi puna dussīlā honti. Samāhitāpi puna ummattakāvā khittacittāvā honti. Paññavāpi puna duppaññā eḷamūgā honti. Natathā ariyā. Tepana tena tena maggena pahīne kilese puna naupagacchanti. Puthujjanabhāvaṃvā heṭṭhimāriya bhāvaṃvā na gacchanti. Anukkamena saddhādīnaṃ indriyānaṃ paripakkabhāvameva upagacchantīti. Sabbañcetaṃ ariyamaggasseva ānubhāvena siddhanti sototināmaṃ mūlappabhavabhūte tasmiṃ maggeeva niruḷhanti daṭṭhabbaṃ. Tassa sotassa ādito pajjanaṃ pāpuṇanaṃ sotāpatti. Sotāpattiyā adhigamamāno maggo sotāpattimaggo. Athavā, dhammasota samāpanno ariyoti pavuccatīti vuttattā sabbe ariyasantānagatā lokiya lokuttarabhūtā bodhipakkhiyadhammā upari sambodhiparā yanatāvasena anupādisesanibbāna parāyanatāvasenaca anivatta gatiyā pavattamānā yathāvuttena atthena sototi vuccanti. Taṃ sotaṃ ādito pajjanti pāpuṇanti etāya paṭipadāyāti sotāpatti. Sotāpattica sā maggocāti sotāpattimaggo, pathamamaggasaṅkhātāya sotāpattiyā aṅganti sotāpatti yaṅgantihi aṭṭhakathāyaṃ vuttaṃ, maggotica patho upāyo. Nibbānaṃ maggeti, nibbānatthikehi maggīyati, kilese mārento gacchatīti maggotica vadanti.

[54] Vibhāvaniyaṃ pana

Ariyamaggasotassa ādito pajjanaṃ etassāti sotāpatti. Puggaloti vuttaṃ. Taṃ na sundaraṃ.

Na hi puggale pavatto sotāpattisaddo katthaci diṭṭhoti.

[55] Etena tassa maggo sotāpattimaggoti idaṃpi paṭikkhittaṃ hoti.

Sotāpattimaggena sampayuttaṃ cittaṃ sotāpattimaggacittaṃ.

[56] Ṭīkāsu pana

Sotāpattiyā laddhaṃ maggacittaṃ sotāpatti maggacittanti vuttaṃ. Taṃ na sundaraṃ.

Na hi cittasaddasambandho sotāpattisaddo katthaci pāḷiyaṃ diṭṭhoti.

58. Paṭisandhivasena sakiṃ imaṃlokaṃ āgacchati sīlenāti sakadāgāmī. Dutīyaphalaṭṭho. So hi asamucchinnakāma rāgānusayattā kāmalokāgamana kilesasabbhāvena taṃ sabhāvānāti vattanato upari bhavagge ṭhitopi paṭisandhivasena puna imaṃ kāmadhātuṃ āgamanappakatikoeva hotīti. Vuttañhetaṃ catukkanipāte -

Idha sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭhevadhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So aparihīno kālaṃ kurumāno nesaññānāsaññā yatanupagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto āgāmī hoti āgantvā itthattaṃ. Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva.La. So tato cuto anāgāmī hoti anāgantvā itthattanti.

Aṭṭhakathāyañca itthattanti imaṃ kāmāvacara pañcakkhandha bhāvanti vuttaṃ. Ayañca attho kilesagativasena vutto. Na puggala gativasena. Na hi brahmabhūtā sotāpanna sakadā gāmino paṭipaṭisandhivasena heṭṭhimaṃpi brahmalokaṃ āgacchanti. Kuto kāma lokaṃ. Kathaṃ viññāyatīti ce. Anusayayamake –

Kāmadhātuyā cutassa rūpadhātuṃ arūpadhātuṃ upapajjantassa kassaci sattaanusayā anusenti, kassaci pañcaanusayā anusenti, kassaci tayo anusayā anusentīti vatvā rūpa dhātuyā arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusentīti.

Vuttattā viññāyati. Tattha purimavākye puthujjanassa vasena satta. Dvinnaṃ sotāpannasakadāgāmīnaṃ vasena pañca. Anāgāmissa vasena kayoti vuttaṃ, pacchimavākyepana brahmabhūtānaṃ sotā pannasakadāgāmianāgāmīnaṃ paṭisandhivasena kāmalokaṃ gamanassa natthitāya kevalaṃ puthujjanasseva vasena sattevāti vuttaṃ. Dhammahadaya vibhaṅgaṭṭhakathāyañca –

‘‘Rūpāvacare nibbattā sotāpannasakadāgāmino napuna idhā gacchanti, tattheva parinibbāyanti. Etehi jhānaanāgāmino nāmā’’ti ca. ‘‘Navasu brahmalokesu nibbattaariya sāvakānaṃ tatrupa pattipi hoti uparūpapattipi. Naheṭṭhu papatti. Puthujjanānaṃpana tatrupapattipi hoti uparūpapatti heṭṭhupapattipī’’ti ca.

Vuttaṃ. Tañcakho anāgamanaṃ maggasahāyena jhānānubhāveneva siddhaṃ. Namaggānubhāvenāti. Etthaca imaṃ lokanti padassa imaṃ manussalokanti vā imaṃ kāmāvacaralokantivā dvidhāpi attho aṭṭhakathāsu vutto. Tattha purimasmiṃ atthe sati āgacchatīti etassa devalokato āgacchatīti attho. Pacchimasmiṃ pana brahmalokatopi ca āgacchatīti. Pāḷiyaṃpana pacchimatthova vuttoviya dissati. Vuttañhetaṃ puggalapaññattiyaṃ anāgantvā itthattaṃ anāgāmī tena daṭṭhabbo. Āgantvā itthattaṃ sotāpannasakadā gāmino tena daṭṭhabbāti. Etthaca anāgantvā itthattanti iminā imaṃ kāmāvacaralokaṃ na āgacchatīti anāgāmīti atthaṃ dasseti. Āgantvā itthattanti imināpana dvepi sotāpannasakadāgāmino sakiṃ puna imaṃ kāmāvacaralokaṃ āgacchantīti sakadāgāminoti atthaṃ dasseti. Kasmā, nirantaravākyesu ṭhitānaṃ dvinnaṃitthatta saddānaṃ nānātthā sambhavato. Majjhimapaṇṇāseca kaṇṇakattha sutte -

Yo so mahārāja brahmā sabyāpajjho, so brahmā āgantā itthattaṃ. Yoso brahmā abyāpajjho, so brahmā anāgantā itthattanti.

Bhagavatā vuttaṃ. Tattha sabyāpajjhoti etena puthujjanena saha sotāpannasakadāgāmibhūtā brahmāno gahitā honti. Tehi paṭighānusayassa appahīnattā cetasikadukkhasaṅkhātaṃ byāpajjhaṃpi apahīnamevāti sabyāpajjhānāma. Āgantā itthattanti imaṃ kāmalokaṃ paṭisandhivasena puna āgamanasīlo āgamanappakatikoti attho. Tabbiparītena pacchimassa vākyassa attho veditabbo. Tesupana dvīsu sakadāgāmīsu purimassa anaññasā dhāraṇeneva sabbapathamaṃ ariya magga sotādhi gamana guṇena sotāpanno tveva nāmaṃ siddhanti daṭṭhabbaṃ. Puggalagativasena panettha brahmaloke ṭhitānaṃ sattakkhattuparamatādibhāvoviya sakadāgāmibhāvopi natthi. Pathamadutīyaphalaṭṭhāpihi tattha anāgāmisaṅkhyameva gacchanti. Tasmā sakadāgāmīti idaṃ kāmajātikā naṃeva dutīyaphalaṭṭhānaṃ siddhaṃ nāmanti katvā tesaṃ kāmaloke eva heṭṭhuparupapatti vasena sakiṃ āgamanaṃ aṭṭhakathāsu vuttanti daṭṭhabbaṃ. Evañca katvā pāḷiyaṃpi pañcannaṃ idha niṭṭhā sattakkhattuparamassa kolaṃkolassa ekabījissa sakadāgāmissa yoca diṭṭheva dhamme arahāti vuttanti. Sopana chabbidho hoti. Idhapatvā idhaparinibbāyī, tattha patvā tattha parinibbāyī, idhapatvā tattha parinibbāyī, tattha patvā idha parinibbāyī, idhapatvā tatthanibbattitvā idha parinibbāyī. Tatthapatvā idhanibbattitvā tatthaparinibbāyīti. Tattha idha patvā idha parinibbāyīti idha manussabhave sakadāgāmimaggaṃ patvā idhamanussa bhaveyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Tattha patvā tattha parinibbāyīti tasmiṃdevaloke sakadāgāmimaggaṃ patvā tasmiṃ devalokeyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Nibbattitvāti paṭisandhiggahaṇavasena uppajjitvā. Yesaṃ pana imaṃ lokanti padassa imaṃ manussalokanti attho. Tesaṃ so pañcavidhoyeva vutto, na chaṭṭho puggalo.

Vibhāvaniyañca

‘‘Pañcasu sakadāgāmīsu pañcamakova idhādhippeto, so hi ito gantvā puna sakiṃ idha āgacchatī’’ti vuttaṃ.

Mahāparinibbāna suttaṭṭhakathāyaṃ pana mahāvagga saṃyuttaṭṭhakathā yañca sopi chaṭṭho puggalo sakiṃ āgamanaṭṭhena āgatoyeva. Yasmāca sabbaññubuddhāpi yāva uparimaggo nāgacchati. Tāva pathamaphalaṭṭhabhūtā sattakkhattu paramatāyaṃviya dutīyaphalaṭṭhabhūtā sakiṃ āgamanappakatiyaṃ saṇṭhitāyeva honti. Tasmā idha koci dutīyaphalaṭṭho sakiṃ āgamanaṭṭhena nippariyāyena sakadā gāmīnāma na nahotīti sabbopi so chabbidho puggalo idha nippariyāyena sakadāgāmiyevanāma hotīti daṭṭhabbo. Sakadā gāmissa maggo sakadāgāmimaggo. So hi sayaṃ janakabhūto sakadāgāmīnaṃ janetabbaṃ janetīti idha janetabba janakasambandhena visesana visesitabbatā ñāyāgatā eva hoti. Yathā tissamātā phussamātāti.

[57] Vibhāvaniyaṃ pana

Sāñāyāgatāeva nahoti. Payojanaṃ pana kiñci atthi. Payojanavasena aviruddhā hotīti iminā adhippāyenayaṃ vuttaṃ ‘‘kiñcāpi maggasamaṅgino tathāgamanāsambhavato phalaṭṭhoyeva sakadāgāmīnāma. Tassapana kāraṇabhūto purimuppanno maggo maggantarāvacchedanatthaṃ phalaṭṭhena visesetvā vuccati sakadāgāmimaggoti. Evaṃ anāgāmimaggo’’ti. Taṃ na yujjati.

Sakadāgāmimaggena sampayuttaṃ cittanti samāso.

59. Orabbhāgiyasaṃyojanānaṃ sabbaso samucchinnattā paṭisandhivasena puna imaṃ kāmalokaṃ na āgacchatīti anāgāmī. Ekantena brahmalokaparāyanoeva hotīti attho. Idañca kevalaṃ imassa maggassa ānubhāvavaseneva vuttaṃ. Uparimagga vipassanāya pana āgatāya so tasmiṃ ṭhāneyeva arahatta maggaparāyanopi hotiyeva. Anāgāmissa tatīyaphalaṭṭhassamaggo. Tena sampayuttaṃ cittanti viggaho.

60. Mahapphalakāritāguṇayogena pūjāvisesaṃ arahatīti arahā. Khīṇāsavo catutthaphalaṭṭho. Arahato bhāvo arahattaṃ, catutthaphalaṃ. Tassa maggo. Tena sampayuttacittanti nibbacanaṃ. Pisaddena pāḷiyaṃ vibhatte maggacittappabhede sampiṇḍeti. Tattha dhammasaṅgaṇiyaṃ tāva pathamamagge jhānanāmena vuttesu pañcasu vāresu pathame suddhikapaṭipadāvāredvinnaṃ catukkapañcakanayānaṃ vasena navacittāni honti. Tathā suddhikasuññatāya suññatappaṭipadāya suddhikappaṇihite appaṇihitappaṭipadāyacāti pañcasu vāresu dasannaṃ nayānaṃ vasena pañcacattālīsacittāni honti. Tathā maggasatipaṭṭhānādīhi ekūnavīsatiyā nāmehi vuttesu paccekaṃ pañcasu vāresūti vīsatiyā nāmehi vutte vārasate dvinnaṃ nayasatānaṃ vasena navacittasatāni honti. Puna catūhi adhipatīhi yojetvā vuttesu catūsu vārasatesu aṭṭhannaṃ nayasatānaṃ vasena tīṇi sahassāni chasatānica hontīti. Evaṃ pathamamagge naya sahassavasena cattāricittasahassāni pañcacitta satānica honti. Tathā sesamaggesupīti evaṃ catūsu maggesu catunnaṃ naya sahassānaṃ vasena aṭṭhārasa magga citta sahassāni honti. Saccasatipaṭṭhāna vibhaṅgesu pana vīsatinaya sahassānaṃ vasena navutimaggacittasahassāni. Maggavibhaṅge aṭṭhavīsatiyā naya sahassānaṃ vasena satasahassaṃ chabbīsatisahassāni ca maggacittāni hontīti. Aṭṭhakathāsupana nayabhedāeva vuttā. Nacitta bhedāti.

[58] Yaṃpana vibhāvaniyaṃ

Pisaddena saccavibhaṅge āgataṃ saṭṭhisahassabhedaṃ nayaṃ saṅgaṇhātīti vuttaṃ. Taṃ imasmiṃ kusalanigame na vattabbaṃ.

Sohi saṭṭhisahassabhedo nayo vipākaṭṭhāneeva aṭṭhakathāyaṃ āgatoti.

[59] Yañca tattha

Paṭipadābhedaṃ anāmasitvā kevalaṃ suññato appaṇihi toti dvidhā vibhattoti vuttaṃ. Taṃ nayujjati.

Pāḷiyañhi paṭipadābhedo ādimhiyeva āgatoti. Naca ādimhi suññato appaṇihitoti dvidhā vibhatto nirantaravāro atthīti.

[60] Yañca tattha

Suññato eko nayo, appaṇihito eko, paṭipadā visiṭṭhā suññatā cattāro, appaṇihitā cattāroti katvā dasanayā hontīti adhippāyena evaṃ jhāna nāmena dasadhā vibhattoti vuttaṃ. Taṃpi na yujjatiyeva.

Na hi suññatādayo idha nayānāma honti. Tesu pana eke kasmiṃ dve dve catukkapañcakanayāeva idha nayānāmāti. Etena tathā maggasatipaṭṭhāniccādikaṃpi sabbaṃ paṭikkhittaṃ hotīti. [Maggacittaṃ]

61. Phalacitte phalanti vipākabhūto aṭṭhaṅgika maggo. Sampayuttadhammasamūhovā. Sotāpattiyā adhigataṃ phalaṃ. Tena sampayuttaṃ, tatthavā pariyāpannaṃ cittanti sotāpatti phala cittaṃ. Esanayo dutīyatatīyesupi. Arahattañca taṃ phalañcāti arahattaphalaṃ. Tena sampayuttaṃ, tasmiṃvā pariyāpannaṃ cittanti nirutti.

62. Saṅgahagāthāyaṃ catumaggappabhedenāti catukkhattuṃ pattabbattā catubbidhānaṃ aṭṭhaṅgikamaggānaṃ pabhedena. Kasmāpana te catukkhattuṃ pattabbāti. Vuccate. Sotāpattimagge tāva saddhādīni indriyāni mudūni honti, tasmā so diṭṭhivicikicchāeva samucchindituṃ sakkoti. Aññepana kāmarāgabyāpādepi tanubhūtepi kātuṃ nasakkoti. Dutīyamagge tāni thokaṃ paṭūni honti. Tasmā so kāmarāgabyāpāde tanubhūte kātuṃ sakkoti. Samucchindituṃ pana nasakkohiyeva. Tatīyamagge tāni paṭutarāni honti. Tasmā so kāmarāgabyāpāde samucchindituṃ sakkoti. Rūpārūpa rāgamānuddhaccāvijjāyopana samucchindituṃ nasakkotiyeva. Catuttha maggepana tāni indriyāni paṭutamāni honti. Tasmā so tāca aññeca sabbepi pāpadhamme samucchindituṃ sakkoti. Evaṃ catukkhattuṃ pavattamānāeva pariniṭṭhitakiccattā te maggā catukkhattuṃ pattabbā hontīti. Kusalaṃ cittaṃ catumaggappabhedena catudhā mataṃ. Pākaṃpi tassa catubbidhassa kusalassa phalattā tathā catudhāmataṃ. Iti anuttaraṃ cittaṃ aṭṭhadhā matanti yojanā. Natthi attano uttaraṃ adhikaṃ etassāti anuttaraṃ.

63. Kasmā panettha kriyacittaṃnāmana gahitanti, kriyānuttarassa abhāvāti, kasmā panassa abhāvoti. Maggacittassa ekacittakkhaṇikattāti. Yadi hi taṃ lokiyakusalaṃviya nānākkhaṇesu pavatteyya. Tadā niranusayasantānepi pavattitvā kriyā nuttaraṃnāma siyāti. Kasmāpana taṃ ekacittakkhaṇikameva hotīti. Maggassa mahānubhāvattāti. Kathañca mahānubhāvoti. Vuccate. Ariyamaggohi nāma sakiṃ pavattamānoyeva attanā pahātabbe kilese puna anuppādadhammataṃ āpādetvā pajahati. Ayamassa eko ānubhāvo. Vipākañca kusalakriyajavanaṃviya javanakicca yuttaṃ yadā kadāci samāpajjanakkhamañca katvā attano anantarato paṭṭhāya janeti. Ayamassa dutīyo ānubhāvo. Tasmā tassa kilesappahānatthāyapi puna uppādetabbakiccaṃnāma natthi. Tathā samāpatti atthāyapīti. Sacepi hi koci ahaṃ phalaṃ samāpajjituṃ na icchāmi. Pubbe laddhaṃ maggameva samāpajjissāmīti parikammaṃ kareyya. Tadā pubbe sakiṃ uppajjitvā niruddhamaggacetanānubhāvena phalacittameva pavatteyya. Na maggacittaṃ. Kasmā, appaṭibāhi yānubhāvattā maggassa. Ayañhi maggānubhāvonāma kenaci chandena vā vasenavā ajjhāsayenavā parikammenavā paṭibāhituṃ asakkuṇeyyoyeva hotīti.

64. Dvādasākusalānevantiādi sabbesaṃ catubbhūmaka cittānaṃ jātivasena saṅgaho. Evaṃ iminā vuttappakārena akusa lāni dvādasevahonti. Kusalāni ekavīsatieva. Vipākānichattiṃ seva. Kriyacittāni vīsatievāti ṭīkāyaṃ yojīyati. Kecipana kusalānaṃ vipākānañca uparivaḍḍhamānattāevasaddaṃ ādiantapadesveva yojesuṃ. Catupaññāsadhātiādi bhūmivasena saṅgaho. Kāmepariyā pannāni cittāni catupaññāsadhā īraye katheyya. Rūpe pannarasa. Arūpe dvādasa. Tathā anuttare pariyāpannāni cittāni aṭṭhadhā īrayeti yojanā. Etthaca anuttareti lokuttara bhūmiyaṃ. Sā pana duvidhā saṅkhatabhūmi, asaṅkhatabhūmīti. Saṅkhatāpi catubbidhā. Yathāha –

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti pathamāya bhūmiyā pattiyā.La. Dutīyāya.La. Tatīyāya.La. Catutthāya bhūmiyā pattiyāti.

Tattha bhūmīti sāmaññaphalaṃ adhippetanti vuttaṃ. Pathamamaggaphalayu gaḷaṃvā pathamabhūmi.La. Catuttha maggaphala yugaḷaṃ catutthabhūmīti evaṃpi yujjatiyeva. Atthatopana rāgattayapariggahavimuttiyā tebhūmakadhammesu apariyāpannatā saṅkhātena avatthā visesena yutto dhammaviseso. Soca kilesappahāna visesena catubbidho jātoti.

[61] Vibhāvaniyaṃ pana

Itarabhūmiyoviya lokuttarabhūmināma visuṃ natthi. Nava vidhadhammasamūhoeva tesaṃ bhūmipariyāyoti katvā yaṃ vuttaṃ. ‘‘Katthaci apariyāpannāni navavidhalokuttara dhammasamūhekadesabhūtāni rukkhe sākhā tyādīsu viya anuttare cittānīti vuttānī’’ti. Taṃ nayujjati.

Duvidhāhi bhūmi avatthābhūmi, okāsabhūmīti. Tattha avatthā bhūmieva nippariyāyabhūmi. Na itarā. Sā hi okāsabhūmināma dhammānaṃ taṃ taṃ avatthāvisesavaseneva siddhāti. Taṃ taṃ avatthā visesotica heṭṭhā vuttanayena kāmāvacaratādi avatthā viseso daṭṭhabbo. Apica ekattiṃsabhūmiyopi kusalākusaladhammānaṃ hīnapaṇītaoḷārikasukhumatā saṅkhātehi avatthāvisesehieva sijjhantīti.

65. Evaṃ catubbhūmaka cittāni saṅkhepato niddisitvā idāni puna vitthārato niddisanto itthantiādigāthamāha. Tatrāyaṃ yojanā. Athavāpana itthaṃ yathāvuttappakārena ekunanavutippabhedaṃ mānasaṃ cittaṃ ekavīsasataṃ katvā vicakkhaṇā paṇḍitā vibhajantīti.

[62] Ṭīkāsu pana

Gāthāya pubbaddhaṃ purimagāthānaṃ nigamanaṃ katvā aparaddhameva ārabbhantaraṃ katvā yojenti. Taṃ kathamekūna navutividhaṃ cittaṃ ekavīsasataṃ hotīti iminā nasametīti.

Idāni taṃ ekavīsasatavibhāgaṃ dassento kathaṃ.La. Hotīti pucchitvā vitakkavicārapīti sukhekaggatā sahitantiādimāha. Tattha pathamajjhāna sotāpattimaggacittanti ettha pañcaṅgikena pathamajjhānena yutto sotāpattimaggo pathamajjhānasotāpattimaggo. Tena sampayuttaṃ cittanti samāso.

[63] Ṭīkāsu pana

‘‘Pathamajjhānañca taṃ sotāpattimaggacittañcā’’ti yojenti. Taṃ na yuttaṃ.

Na hi jhānaṃ cittaṃ hoti. Naca cittaṃ jhānaṃ. Aññañhi jhānaṃ, aññaṃ cittanti.

[64] Yañca vibhāvaniyaṃ

‘‘Jhānaṅgavasena pathamajjhāna sadisattā pathamajjhānañcā’’ti vuttaṃ. Tampi na yuttaṃ.

Na hi pañcaṅgikaṃ lokuttarajjhānaṃ pathamajjhānasadisaṭṭhena pathamajjhānasaññaṃ labhatīti sakkā vattuṃ. Tañhi sayameva attano pañcaṅgikabhāvena nippariyāyato pathamajjhānaṃnāma hotīti. Idañhi jhānaṃnāma lokiyaṃvā hotu lokuttaraṃvā. Yaṃ pañcaṅgikaṃ hoti. Taṃ sayameva pathamajjhānanti siddhaṃ. Yaṃ caturaṅgikaṃ. Tiyaṅgikaṃ. Duvaṅgikaṃ. Puna duvaṅgikaṃ. Taṃ sayameva pañcamajjhānanti siddhanti. Lokuttarevā dutīyādibhāvassa uppattikkamavasena asiddhattā evaṃ vuttanti daṭṭhabbaṃ.

[65] Yañca tattha

Sadisabhāveneva lokuttare tesaṃ pañcaṅgikādīnaṃ jhāna vohārasiddhatādīpanatthaṃ. ‘‘Pādakajjhāna sammasitajjhāna puggalajjhāsayesu hi aññataravasena taṃ taṃ jhānasadisattā vitakkādiaṅgapātubhāvena cattāropi maggā pathamajjhānādi vohāraṃ labhantā paccekaṃ pañcadhā vibhajantī’’ti vuttaṃ. Tampi nayujjatiyeva.

Na hi maggā pathamajjhānādi vohāraṃ labhanti. Añño hi maggo, aññaṃ jhānanti. Apica, yadi upanijjhāyanaṭṭhena paccanīkajjhāpanaṭṭhenaca jhānaṃnāma siyā. Tadā lokuttarajjhānānieva sātisayato jhānānināma siyuṃ. Na itarāni. Tāni hi kasiṇādinimittamattaṃ upecca nijjhāyanti. Paccanīkadhammeca vikkhambhanamattena jhāpenti. Lokuttarāniyevapana atigambhīraṃ abhiduddasaṃ nibbānaṃ upecca nijjhāyanti. Paccanīkadhammeca samūle sānusaye sabbaso samucchindanavasena jhāpentīti. Etthaca appanājhānānaṃ pañcaṅgikabhāvonāma pakatiyā eva siddho hotīti na pathamajjhānikesu maggaphalesu pādakajjhā nādinā paccayavisesena kiccaṃ atthi. Caturaṅgikādi bhāvo pana tena paccayavisesena vinā na sijjhati. Asatihi tasmiṃ sabbaṃpi jhānaṃ pañcaṅgikameva bhavissatīti. Tattha yathā lokiyajjhānesu ādikammikakāle tassa tassa dutīyādikassa jhānassa upacārabhūtā bhāvanā sayaṃ vitakkādiyuttā samānāpi vitakkādīsu ādīnavadassanaññāṇenaceva idāni avitakkaṃ jhānaṃ uppādessāmi, idāni avicāraṃ jhānaṃ uppādessāmīti evamādinā pavattena ajjhāsaya visesenaca yuttattā kāci vitakkavirāgabhāvanānāma hoti. Kāci vicāra virāgabhāvanā nāma. Kāci pītivirāgabhāvanā nāma. Kāci sukhavirāgabhāvanānāma. Kācī rūpavirāgabhāvanānāma. Asaññigāmīnaṃ pana saññāvirāgabhāvanānāma hoti. Sā attano attano jhānaṃ avitakkaṃvā avicāraṃvā appītikaṃvā upekkhāsaha gataṃvā kātuṃ sakkoti. Jhānesu vasībhūtakālepana ādīnavadassanaññāṇena vinā kevalaṃ ajjhāsayamattena yaṃyaṃ jhānaṃ icchati. Taṃ taṃ jhānaṃ samāpajjatiyeva. Evamevaṃ idhapi tassa tassa maggassa upacārabhūtā vuṭṭhānagāmini vipassanāsaṅkhātā bhāvanā sayaṃ vitakkādiyuttā samānāpi nānāsattiyuttā hoti. Kāci vitakkavirāgabhāvanānāma. Kāci vitakkavicāravirāgabhāvanā nāma. Kāci vitakkavicārapīti virāgabhāvanānāma. Kāci vitakkavi cārapītisukhavirāgabhāvanānāma. Tattha yā vitakkaṃ virājetuṃ atikkāmetuṃ sakkoti. Sā vitakkavirāgabhāvanānāma. Esa nayo sesāsupīti.

66. Kassapana balena sā vipassanā nānāsatti yuttā hotīti. Vuccate, pādakajjhānabalenāti eko theravādo. Sammasitajjhāna balenāti eko. Puggalajjhāsaya balenāti eko. Tattha yaṃ yaṃ jhānaṃ tassā vipassanāya pādakatthāya āsanne samāpajjīyati. Taṃtaṃ pādakajjhānaṃnāma. Taṃce pathamajjhānaṃ hoti. Vipassanā pākatikāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasattiyuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi pādakajjhānesūti ayaṃ pādakavādo. Pādakajjhāne sati taṃsadisameva magge jhānaṃ hoti. Asatipana magge pathamajjhānameva hoti. Sammasi tajjhānaṃvā puggalajjhāsayovā magge jhānaṅgaṃ niyametuṃ nasakkotīti adhippāyoti. Pādakajjhāne sati taṃvā aññaṃvā yaṃyaṃ jhānaṃ sammasīyati. Taṃce pathamajjhānaṃ hoti. Vipassanā pākati kāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasatti yuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi sammasitajjhānesūti ayaṃ sammasitavādo. Vipassanāya ārammaṇabhāvena saha caritattā sammasitajjhānameva pādakajjhānato ajjhāsayatoca balavataranti adhippāyoti.

Vibhāvaniyaṃ pana

Vipassanāpādakaṃ kiñcijhānaṃ natthīti imasmiṃ vāde vuttaṃ. Taṃ aṭṭhakathāya na sameti.

Pādakajjhāne sati taṃvā aññaṃvā magge yaṃyaṃjhānaṃ icchati. Taṃtaṃ jhānaṃ ijjhati. Vipassanāpi icchānurūpaṃ vitakkavirāgādibhāvaṃ pattā hotīti puggalajjhāsayavādo. Yathā lokiyajjhānesu āsanne vuṭṭhitajjhānaṃ uparijjhānupacāra bhāvanāya upatthambhakamattaṃ hoti. Na pana uparijjhāne jhānaṃ attasadisaṃ kātuṃ sakkoti. Ajjhāsayoeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānaṃ vipassanāya tikkha visadabhāvatthāya balavupanissa yo hoti. Ajjhāsayoeva vipassanaṃ vitakkavirāgādibhāvaṃ pāpetvā magge jhānaṅgaṃ niyāmetīti adhippāyoti. Yo panettha vuṭṭhānagāminivipassanāeva magge jhānaṅgaṃ niyāmetīti mahāṭṭhakathā vādo. Tatthapi puggalajjhāsayavisesabalena vitakkavirāgādisatti visesayuttā vuṭṭhānagāmini vipassanāevāti attho veditabbo. Kāmañcettha aṭṭhasāliniyaṃ imesaṃ tiṇṇaṃ theravādānaṃ aññamaññaṃ avirodho vuttoviya dissati. Imepana vādā aññamaññaṃ saṃsanditvā pavattā nahonti. Paccekaṃ sabbaṃ lokuttarajjhānaṃ paripuṇṇaṃ katvā pavattā. Tasmā nasakkā tesaṃ aññamaññaṃ virodho pariharitunti. Etthaca jhānalābhīnaṃ vipassanākamme pādakajjhānasamā pajjanaṃnāma bhagavatāeva suṭṭhuvihitaṃ. Vuttañhetaṃ cūḷasuññatasutte –

Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi pathamaṃ jhānaṃ upasampajja viharati. Dutīyaṃ jhānaṃ. Tatīyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. So ajjhattaṃ suññataṃ manasikaroti. Tassaceajjhattaṃsuññatāya cittaṃ napakkhandati. Napasīdati. Tena bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ santhape tabbaṃ, sannisādetabbaṃ, ekodi kātabbaṃ, samādahātabbantiādi.

Tattha suññataṃ manasikarotīti vipassanākammaṃ vuttaṃ. Tasmiṃyeva purimasmiṃ samādhinimitteti pādakajjhānasamādhi nimitte. Navanipāteca –

Pathamaṃ pāhaṃ bhikkhavejhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.La. Nevasaññānāsaññāyatanaṃ pāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti vuttaṃ.

67. Imesupana tīsuvādesu puggalajjhāsayavādo balavataroviya khāyati. Lokiyajjhānesupi hi pādakajjhānaṃnāma icchitabbameva. Tañca uparijjhānassa upacārabhāvanāya tikkhavisada bhāvatthāyaeva hoti. Ajjhāsayoevapana upacāra bhāvanāya vitakkavirāgādibhāvaṃ sādheti. Upacārabhāvanāeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānabalena tikkhavisada bhāvapattā vuṭṭhānagāmini vipassanāeva ajjhāsayavisesabalena vitakkavirāgādisattivisesayuttā hutvā magge nānājhānāni sādheti. Asati pana ajjhāsayavisese taṃtaṃ pādakajjhānānurūpaṃ ajjhāsayasāmaññaṃsaṇṭhāti. Tasmā ajjhāsayavisese asati pādakajjhānameva pamāṇaṃ hoti. Satipana tasmiṃ soeva pamāṇanti yuttaṃ. Icchi ticchita lokiyajjhāna samāpajjana sadisañhi sabbajjhānesu ciṇṇavasībhūtānaṃ maggesu icchitajjhāna nibbattananti. Yo panettha pādakajjhānādivasena pavatto viseso. So sabbopi vipassanā visesatthāya eva hoti. Vipassanā visesoeva magge jhānaṅgaṃ niyāmetīti katvā aṭṭhasāliniyaṃ visuddhi maggeca vipassanāva pamāṇaṃ katvāvuttā. So sabbopi viseso pādakajjhānena vinā nasijjhatīti katvā maggavibhaṅgamaggasaṃyuttaṭṭha kathāsu pādakajjhānaṃ eva pamāṇaṃ katvā vuttanti veditabbaṃ. Yasmā pana pāḷiyaṃ –

Idha gahapati bhikkhu vivicceva kāmehi. La. Pathamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati. Idaṃpi kho pathamajjhānaṃ abhisaṅkhataṃ abhisañcehayitaṃ yaṃkhopana kiñci abhisaṅkhataṃ abhisañcetayitaṃ. Tadaniccaṃ. Taṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. La. Dutīyaṃ jhānaṃ, tatīyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettā cetovimuttiṃ. Karuṇā, muditā, upekkhāceto vimuttiṃ, ākāsānañcā yatanaṃ.La. Ākiñcaññā yatanaṃ upasampajja viharati. So iti paṭisañcikkhati. Ayaṃpikho ākiñcaññā yatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ khopana kiñci abhisaṅkhataṃ.La. Khayaṃ pāpuṇātīti.

Evaṃekādasanipāte –

Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pathamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato anattato samanupassati. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokāti.

Ādinā mālukyaputtasutta anupadasuttādīsuca anekesu suttantesu aṭṭhasu samāpattīsu ekekāya samāpattiyā vuṭṭhāya vuṭṭhitasamāpattidhammasammasanameva āgataṃ. Napana aññajjhāna sammasanaṃ. Tasmā satipi yogīnaṃ icchāvasena pādakajjhānato aññajjhānasammasane pādakajjhānameva pamāṇanti sakkā viññātunti. Ettāvatā sammasitavādo sabbadubbaloti siddho hotīti. Yepana aṭṭhasamāpattilābhinopi jhānaṃ pādakaṃ akatvāva maggaṃ uppādenti. Pathamajjhānamevavā pādakaṃ katvā ajjhāsayavisesaṃ akatvā maggaṃ uppādenti. Pathamajjhānamattalābhinovā hutvā tameva pādakaṃ katvā maggaṃ uppādenti. Yeca sukkhavipassakā hutvā maggaṃ uppādenti. Tesaṃ pathamajjhānikova maggo hotīti veditabbo. Apica ye pakatiyāva aṭṭhasu samāpattīsu ciṇṇavasībhūtā honti. Te vināpi āsannapādakena yaṃyaṃjhānaṃ icchanti. Taṃtaṃ jhānaṃ tesaṃ maggesu nasamijjhatīti navattabbaṃ.

66. [66] Yaṃpana vibhāvaniyaṃ

‘‘Sacepana puggalassa tathāvidho ajjhāsayo natthi. Heṭṭhimaheṭṭhimajjhānato vuṭṭhāya uparuparijjhānadhamme sammasitvā uppāditamaggo pādakajjhānaṃ anapekkhitvā sammasitajjhānasadiso hotīti vuttaṃ. Taṃ vicāretabbaṃ.

Na hi ārammaṇamattabhūtaṃ sammasitajjhānaṃ uparimaṃpi samānaṃ āsanne vuṭṭhitajjhānato balavataraṃ bhavituṃ arahati. Āsanne vuṭṭhitasseva cittasantānaṃ visesetuṃ samatthabhāvato. Tato yevahi so sammasitavādo sabbaaṭṭhakathāsu kecivādapakkhe eva thapitoti. Nanu puggalajjhāsayavādopi tathāthapitoevāti. Saccaṃ, sopana lokiyajjhānānaṃ uppattividhānena saha saṃsandikattā yuttataroeva hotīti.

[67] Etena yaṃ tattha vuttaṃ.

‘‘Uparuparijjhānato pana vuṭṭhāya heṭṭhima heṭṭhimajjhāna dhamme sammasitvā uppāditamaggo sammasitajjhānaṃ anapekkhitvā pāda kajjhānasadiso hoti. Heṭṭhimaheṭṭhimajjhānatohi uparu parijjhānaṃ balavatara’’nti. Taṃpi paṭikkhittaṃ hoti.

Na hi pādakajjhānaṃ uparima bhūtattāyeva balavataraṃ hoti. Pādakabhūtattāyeva pana balavataraṃ hotīti.

[68] Yañca tattha

Magge vedanāniyamopana pādakajjhānādīnaṃ vasena nasiddho. Aññathā vipassanā yāyakāyacivedanāya yuttā hutvā tehi niyamitāya ekekāya maggavedanāya saddhiṃ ghaṭi yeyyāti iminā adhippāyena ‘‘vedanāniyamopana sabbatthapi vuṭṭhānagāmini vipassanāniyamena hotī’’ti vuttaṃ. Tampi na yujjati.

Pādakajjhānādīnaṃ vaseneva vipassanāya saha vedanāniyamassa siddhattā. Tathāhi taṃtaṃ pādakajjhānato vuṭṭhāya vipassantassa vipassanā ādito kadāci somanassasahagatāvā hoti. Kadāci upekkhāsahagatāvā. Maggavuṭṭhānakālepana yadipādakajjhānaṃ somanassajjhānaṃ hoti. Vipassanā ekantena somassasaha gatāva hutvā maggena saddhiṃ ghaṭiyatīti. Vuttañhetaṃ saḷāyatana vibhaṅgasutte –

Tatra bhikkhave yā cha nekkhammassitā upekkhā. Tā nissāya tā āgamma yāni cha nekkhammassitāni somanassāni. Tāni pajahatha. Tāni samatikkamatha. Evametesaṃ pahānaṃ hoti. Evametesaṃ samatikkamo hotīti.

Aṭṭhakathāyañca aṭṭhasu samāpattīsu pathamādinica tīṇijhānāni suddhasaṅkhāreca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāga vipassanā somanassasahagatā vā hoti. Upekkhāsaha gatāvāvuṭṭhānagāminīpana somanassasahagatāva hoti. Catutthajjhānādīni pādakānikatvā vipassanaṃ āraddhānaṃ pañcannaṃ bhikkhūnaṃ pubbabhāgavipassanā purima sadisāva. Vuṭṭhānagāminīpana upekkhāsahagatāva hoti. Idaṃ sandhāyayā chanekkhammassitā.La. Pajahathāti vuttaṃ. Ajjhāsayavisesena saha maggavuṭṭhānepi esevanayo. Balavavipassanākāle hi vipassanāratināma suṭṭhu paṇītatarā hoti. Sakalasarīraṃ pharamānā ajjhottharamānā pavattati. Yathāha –

Suññāgāre paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammadhammaṃ vipassatoti.

Tasmā tadā pādakajjhānavisesenavā ajjhāsayavisesena vā vinā vipassanā upekkhāsahagatā na hoti. Ekantena somanassasahagatāva hotīti. Etthapana sabbajjhānesu vasībhūtassa yaṃkiñci ekaṃ jhānaṃ pādakaṃ katvā taṃ pā aññaṃvā maggeyaṃyaṃ jhānaṃ icchati. Maggavuṭṭhānakāle ajjhāsayabalena taṃtaṃjhānānurūpaṃ vipassanāyaca maggeca vedanā pariṇāmo veditabbo. Napana vedanāniyāmonāma visuṃ vattabboti.

67. Saṅgahagāthāyaṃ anuttaraṃ aṭṭhavidhaṃ cittaṃ jhānaṅgayogabhedena ekekaṃ pañcadhā katvā cattālīsavidhanti ca vuccatīti yojanā. Idāni sabbāni mahaggatā nuttaracittāni pañcavidhe jhāna koṭṭhāse saṅgahetvā dassetuṃ yathāca rūpāvacarantiādimāha. Yathā rūpāvacaraṃ cittaṃ pathamādijjhānabhede gayhati. Jhāna bhedasiddhe pathamajjhānikacittādike pañcavidhe cittabhede saṅgayhati, tathā anuttarañca cittaṃ pathamādijjhānabhede saṅgayhati. Āruppañcacittaṃ upakkhekaggatā saṅkhātena pañcamajjhānena yuttattā pañcame jhāne pañcamajjhānikacittabhede saṅgayhati. Tasmā ekekaṃ patamādikaṃ pathamajjhānikacittādikaṃ jhānaṃ jhānacittaṃ ekādasa vidhaṃ hoti. Antetu antimabhūte pañcamajjhānikacittabhedepana jhānaṃ cittaṃ tevīsatividhaṃ bhaveti yojanā. Etthaca jhānasaddena taṃsampayuttaṃ cittameva vuccati. Na hi jhānaṃ ekādasavidhaṃvā tevīsatividhaṃvā hotīti.

[69] Yaṃpana vibhāvaniyaṃ

‘‘Rūpāvacaracittaṃ pathamajjhānantiādinā vuccatītica āruppañcāpi pañcamajjhānavohāraṃ labhatī’’ti ca vuttaṃ. Taṃ na yujjati.

Na hi cittaṃ pathamajjhānaṃ hoti. Naca pañcamajjhānavohāraṃ labhatīti.

[70] Yāca imissāgāthāyaṃ aparāpi yojanā vuttā. Sāpi na yuttāeva.

Tathā saddassa pathamādijjhānabhedeti padassa purato paṭhitattāti. Evaṃ yathā vibhajitabbe ekadese vibhatte sabbaṃ ekūnanavutividhaṃ cittaṃ ekavīsasataṃ katvā vibhattaṃnāma hoti. Tathā vibhajitvā idāni taṃsaṅgahaṃ dassento antimagāthamāha. Puññaṃ sattatiṃsavidhaṃ hoti. Tathā pākaṃ dvipaññāsavidhaṃ hoti. Iti ekūnanavutividhāni cittāni ekavīsasataṃ katvā budhā paṇḍitā āhu kathesuṃ. Kathentivā vibhajanti vicakkhaṇāti vuttaṃ hotīti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya cittasaṅgahassa

Paramatthadīpanā niṭṭhitā.

Cetasikasaṅgaha paramatthadīpanī

68. Evaṃ cittaṅgahaṃ dassetvā idāni anupattaṃ cetasika saṅgahaṃ dassento catūhi sampayogalakkhaṇehi saha vacanatthañca sarūpatthañca tāva dassetuṃ ādi gāthamāha. Tattha ekuppādanirodhācaekālambaṇavatthukāti catussampayogalakkhaṇadassanaṃ. Ceto yuttāti vacanatthadassanaṃ. Cetasiyuttā cetasāvā yuttā cetasikāti dassanato. Dvipaññāsadhammāti sarūpadassanaṃ. Cetasikāti pana siddhapada dassanaṃ. Tattha dhammānaṃ anāgatabhāvasaṅkhātā pubbantato uddhaṃ pajjanaṃ gamanaṃ sarūpato pātubhavanaṃ uppādo. Jātīti vuttaṃ hoti. Sabbepihi saṅkhata dhammā anāgatabhāvapubbā eva honti. Tato paccayasāmaggiṃ labhitvā paccuppannabhāvaṃ gacchanti. Tato nirujjhitvā atītabhāvaṃ gacchantīti. Nirujjhanaṃ nirodho. Sarūpavināso bhaṅgo aniccatā maraṇanti vuttaṃ hoti. Yā cittassa jāti, sāyeva phassādīnaṃ. Yā cittassa jarā, yaṃ cittassa maraṇaṃ, yaṃ cittassa ārammaṇaṃ vatthu. Tadeva phassādīnantiādinā heṭṭhā vuttanayena eko uppādo etesanti ekuppādā. Eko nirodho etesanti ekanirodhā. Ekuppādāca te ekanirodhācāti ekuppādanirodhā. Uttarapade ekasaddassa lopo. Evaṃ paratthapi. Ekaṃ ālambaṇaṃ etesanti ekālambaṇā. Ekaṃ vatthu etesanti ekavatthukā. Ekālambaṇāca te ekavatthukācāti ekālambaṇavatthukā. Ālambaṇaṃ panettha ekacittassapi bahudeva hoti. Ekattaṃpana upanetvā ekaṃ ālambaṇanti vuttanti daṭṭhabbaṃ.

[71] Vibhāvaniyaṃ pana

‘‘Ekato uppādoca nirodhoca yesaṃ, te ekuppādanirodhā’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi ekakkhaṇe ekato uppādamattena ekuppādatā idha adhippetā. Athakho vuttanayeneva adhippetā. Vuttañhetaṃ mūlaṭīkāyaṃ –

Ekakalāpapariyāpannānaṃ rūpānaṃsahevauppādādippavattito

Ekassakalāpassauppādādayo ekekāva hontīti.

Tatrāyaṃ yojanā. Ekuppādanirodhāca ekālambaṇavatthukā ca hutvā yedhammā cetoyuttā. Te dvipaññāsadhammā cetasikā matāti. Bhāvapadhānaṃpivā ettha yuttaṃ. Visesaneca nissakkavacanaṃ. Ekuppādanirodhabhāvena ekālambaṇa vatthuka bhāvenaca yedhammā cetoyuttā. Te dvipaññāsadhammā cetasikānāma matā ñātāti. Etthaca ye cetoyuttā. Te cetasikāti vutte cittassa sahajātapaccayuppannarūpānipi tadāyattavuttitāya ekantena cittasambandhīni hutvā cetoyuttāni cetasikāni nāma siyuṃ. Tasmā tesaṃ nivattanatthaṃ ekuppādanirodhāca, ekā lambaṇavatthukāti vuttaṃ. Tānihi cittena khaṇato sahuppannānipi bhinnasantānattā yā cittassa jāti, sāeva tesanti imaṃ lakkhaṇaṃpi nānubhonti. Aññaṃhi rūpasantānaṃ. Aññaṃ arūpasantānanti. Phassādīnaṃpana uppādamattameva cittena saha ekaṃ nahoti. Athakho nirodhopi ālambaṇaṃpi vatthupi sabbaṃ ekamevāti ñāpanatthaṃ eka nirodhādiggahaṇaṃ vuttanti daṭṭhabbaṃ. Na hi evaṃ avutte sakkā tathā jānitunti. Yasmāpana yathā bahujanasantako eko goṇo tissassa goṇo dattassa goṇoti evaṃ visuṃ visuṃpi vattabboyeva hoti. Evamevaṃ uppādo nirodhoca ekasmiṃ rūpārūpakalāpe ekovasamānopi phassassa uppādo vedanāya uppādo pathavidhātuyā uppādo āpodhātuyā uppādoti evamādinā nayena visuṃ visuṃpi vattabboyeva. Tasmā suttantesu –

Vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhikāya aññatthaṃ paññāyati. Saññāya. Saṅkhārānaṃ. Viññāṇassa. La. Paññāyatīti vuttaṃ. Tathā yo bhikkhave pathavidhātuyā uppādo ṭhitiabhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhiti jarā maraṇassa pātubhāvo. Yo bhikkhave āpodhātuyā. Yo bhikkhave tejo dhātuyā. Yo bhikkhave vāyodhātuyā. Yo bhikkhave cakkhussa.La. Manassa uppādo.La. Jarāmaraṇassa pātubhāvoti.

Vuttanti daṭṭhabbaṃ. Itarathā jīvitindriyādīnapi ekasmiṃ kalāpe bahubhāvo vattabbo siyā. Yo arūpīnaṃ dhammānaṃ āyu ṭhiti avaṭṭhitīti hi vuttaṃ. Tathā vikārarūpānaṃ. Sabbesaṃpivā cakkhādīnaṃ upādārūpānaṃ. Catunnaṃ cahābhūtānaṃ upādāyarūpantica catunnaṃ mahābhūtānaṃ upādāya pasādotica vuttanti. Kāyalahutā cittalahutādayopana atthavisesadīpanatthaṃ dvidhā bhinditvā vuttā. Soca atthavisesoupari āvi bhavissatīti. Ayametthaparamatthadīpanā.

[72] Vibhāvaniyaṃ pana

Imamatthaṃ asallakkhetvā yaṃ vuttaṃ ‘‘yadi ekuppādamatteneva cetoyuttāti adhippetā. Tadā cittena saha uppajjamānānaṃ rūpadhammānampi cetoyuttatā āpajjeyyāti eka nirodhaggahaṇaṃ. Evampi cittānuparivattino viññattidvayassa pasaṅgo nasakkā nīvāretuṃ. Tathā ekato uppādo vā nirodhovā etesanti ekuppādanirodhāti parikappentassa puretaramuppajjitvā cittassa bhaṅgakkhaṇe nirujjhamānānampi rūpadhammānanti ekālambaṇaggahaṇaṃ. Ye evaṃ tividhalakkhaṇā. Te niyāmato ekavatthukā yevāti dassanatthaṃ. Ekavatthukaggahaṇanti. Alamatipapañcenā’’ti. Sabbaṃ taṃ niratthakameva.

69. Kathañca dvipaññāsa hontīti pucchitvā pathamaṃ dvipaññāsa sarūpaṃ tīhi rāsīhi vibhajitvā dassento kathantiādimāha. Tattha phusatīti phasso. Phusanti sampayuttakā dhammā etenāti phasso. Phusanamattamevavā etanti phasso. Phusanañcettha ārammaṇassa iṭṭhāniṭṭharasaṃ āhacca upahacca gahaṇaṃ daṭṭhabbaṃ. Yato tadanubhavanti vedanā pātubhavati. Phassapaccayā vedanāti hi vuttaṃ. Svāyaṃ phusanalakkhaṇo. Nanucāyaṃ arūpadhammo. Naca arūpadhammā appaṭighasabhāvā kiñci phusantīti. Saccaṃ, ayaṃpana phusanā kārenaca pavattati. Yañca phusantehi sādhetabbaṃ. Tañca kiccaṃ sādheti. Tasmā ayaṃ phassotica phusanalakkhaṇotica vutto. Kiṃpana sādhetīti. Ārammaṇarasānurūpaṃ cittassa vikārapatti. Vedanāvisesuppattiṃvā. Ayañca attho ambilakhādādike disvā aparassa kheḷuppādādīsu pākaṭoti.

[73] Vibhāvaniyaṃ pana

‘‘Kheḷuppādādiviya daṭṭhabbo’’ti vuttaṃ. Evañcasati idaṃ upamā mattaṃ siyā. Atipākaṭāyapana phassappavattiyā dassana midanti daṭṭhabbaṃ.

70. Vedayatīti vedanā. Ārammaṇarasaṃ anubhavati. Aviditaṃvā ārammaṇarasaṃ sampayuttānaṃ taṃsamaṅgipuggalānaṃ vā viditaṃpākaṭaṃ karotīti attho. Vindantiva etāya sattā sātaṃvā asātaṃvā labhantīti vedanā. Vedayitamattamevavā etanti vedanā. Pāḷiyaṃpana –

Vedayati vedayatīti kho bhikkhave tasmā vedanāti vuccati. Kiñca vedayati, sukhaṃpi vedayati. Dukkhaṃpi vedayati. Adukkhamasukhaṃpi vedayatīti vuttaṃ.

Nanu sabbepi cittacetasikā dhammā ārammaṇarasānubhavanappa katikāevāti tepi vedanānāma siyunti. Nasiyuṃ. Tehi kiccantarabyāvaṭā honti. Ārammaṇarasaṃ ujuṃ anubhavituṃ nasakkonti. Attano attano kiccaṃ karontāva ekadesamattena anubhavanti. Vedanāyevapana anaññakiccatāya anubhavanakicce ādhipaccayogatāyaca issarabhāvena anubhavatīti sāeva vedanānāma bhavituṃ arahatīti. Evañcakatvā rājaggabhojana rasānubhavane tesaṃ sūdasadisatā vedanāyaevaca rājasadisatā vuttāti.

71. Sañjānātīti saññā. Puna jānanatthaṃ saññāṇaṃ karotīti attho. Ayañhi pubbe gahitasaññānena sañjānanakālepi puna jānanatthaṃ saññāṇaṃ karotiyevāti. Sāhi evaṃ punappunaṃ saññāṇaṃ katvā uppajjamānā thirasaññābhāvaṃ patvā yāvatāyukaṃpi bhavantaraṃ patvāpi sattānaṃ appamuṭṭhabhāvaṃ sādheti. Micchā bhinivesasaññābhāvaṃ patvāca ime satte sabbaññu buddhehipi bodhetuṃ asakkuṇeyye karotīti. Tathāhi sā puna sañjānanatthaṃ nimittakaraṇe dārutacchakasadisātica. Yathāgahita nimittavasena abhinivesakaraṇe hatthidassaka andhasadisātica. Upaṭṭhitavisayaggahaṇe tiṇapurisakesu migapotakasadisātica vuttāti. Pāḷiyaṃpana –

Sañjānāti sañjānātītikho bhikkhave tasmā saññāti vuccati. Kiñca sañjānāti. Nīlaṃpi sañjānāti. Pītakaṃpi sañjānātītiādi vuttanti.

72. Cetayatīti cetanā. Sampayuttadhamme tasmiṃ tasmiṃ ārammaṇevā kiccevā abhisandahati punappunaṃ ghaṭeti, tattha pabandhavasena nirantaraṃ pavattamāne karotīti attho. Pakappeti vā te. Saṃvidahati ārammaṇapaṭilābhāyavā kammasiddhiyā abhisaṅkharoti. Āyūhativā te. Ārammaṇe sampiṇḍeti ekato samo sarante karotīti attho. Tathāhi sā āyūhanarasāhica saṃvidhānapaccupaṭṭhānātica vuttā. Tāyahi tasmiṃ nirantaraṃ ussukkana byāpāravasena pavattamānāya taṃ sampayuttāpi attano attano kiccaṃ kurumānā tasmiṃ tatheva pavattantīti. Teneva sā sakicca parakicca sādhaka jeṭṭhasissa mahāvaḍḍhaki ādisadisāti vuttāti.

[74] Vibhāvaniyaṃ pana

Ceteti saṅkhatābhisaṅkharaṇe byāpāramāpajjatīti vatvā tadatthasādhanatthaṃ yaṃ vuttaṃ ‘‘vibhaṅge suttantabhājaniye saṅkhā rakkhandhaṃ vibhajantena saṅkhatamatisaṅkharontīti saṅkhārāti vatvā’’ti. Taṃ na yujjati.

Na hi vibhaṅge suttantabhājaniye saṅkhatama bhisaṅkharontīti saṅkhārāti vuttaṃ atthi. Khandhasaṃyuttake panetaṃ vuttanti.

73. Ekattārammaṇasaṅkhāto aggo koṭṭhāso koṭi vā etassāti ekaggaṃ. Cittaṃ, tassa bhāvo ekaggatā. Ārammaṇañhi nāma ekaṃpi nānāsabhāvaṃ hoti. Tasmā tassa ekassapi nānāsabhāvesu vikkhepaṃ apatvā ekasmiṃ sabhāve khaṇamattaṃpi pavattassa cittassa yoniccalākāro atthi ayaṃ tasmiṃ ekaggābhidhānassa ekaggabuddhiyāca pavattihetubhāvena gayhatīti. Te neva hi sā nivāte dīpaccīnaṃ ṭhitiviya cetaso ṭhitīti daṭṭhabbāti vuttā.

[75] Vibhāvaniyaṃ pana

‘‘Ekaṃ ārammaṇaṃ aggaṃ imassāti ekagga’’nti vuttaṃ. Tatthapi aggasaddo koṭṭhāsevā koṭiyaṃvā pavattoti yutto. Kecipana ārammaṇe pavattoti vadanti. Taṃ na sundaraṃ.

Na hi aggasaddo ārammaṇapariyāyo katthaci diṭṭhoti.

74. Jīvanti sampayuttādhammā etenāti jīvitaṃ. Indoti issaro. Idha pana issarabhāvo vuccati. Indaṃ issarabhāvaṃ kāretīti indriyaṃ. Jīvitañca taṃ indriyañcāti jīvitindriyaṃ. Tañhi mayā vinā tumhākaṃ jīvitaṃ natthi. Tasmā tumhākaṃ jīvanakicce maṃ issaraṃ karothāti vadantamiva sahajātadhamme abhibhavitvā pavattatīti. Tathā hi taṃ pavattasantatādhipateyyanti ca padumuppa lānupālakamudakaṃ viyātica vuttaṃ. Tattha yāva khandhaparinibbānā anuppabandhavasena pavattamānā cittasantati pavattasantatināma. Adhipatibhāvo ādhipateyyaṃ. Pavattasantatiyaṃ ādhipateyyaṃ assāti samāso. Punappunaṃ niruddhaṃpi hi cittasantānaṃ tassa balena punappunaṃ jīvantaṃ hutvā yāva khandhaparinibbānā punappunaṃ pavattatiyeva.

Na hi jīvitarahitesu anindriyabaddhadhammesu tādiso pavattasantati visesonāma atthīti.

75. Manasmiṃ ārammaṇaṃ asuññaṃ manaṃvā ārammaṇe niccaninnaṃ karotīti manasikāro. So pana tividho vīthipaṭipādako javanapaṭipādakoārammaṇapaṭipādakoti. Tattha pañcadvārāvajjanaṃ vīthi paṭipādako nāma. Tañhi pañcadvārika cittasantatiṃ ārammaṇe paṭipādeti yojetīti. Manodvārāvajjanaṃ javanapaṭipādako nāma. Taṃpi javana santatiṃ ārammaṇe paṭipādeti yojetīti. Idameva dvayaṃ tattha tattha yoniso manasikārotica ayoniso manasikāro tica vuttaṃ. Tañhi pakatiyā samudāciṇṇaninnaniyāmitādīhi paccaye hi upatthambhitaṃ hutvā cittasantānaṃ yoniso ayonisovā ārammaṇe ninnaṃ karotīti. Paṭisandhicittato pana paṭṭhāya pavattamānā cittasantati ārammaṇaṃ muñcitvā nirujjhitvāpi puna uppajjamānā yassa dhammassa vasena tasmiṃyeva ārammaṇe uppajjati asati kāraṇavisese. So ārammaṇapaṭipādakonāma. Ayamidhā dhippeto. Ayañhi ārammaṇaṃ citte cittaṃvā ārammaṇe paṭipādeti yojetīti. Tathā hi ayaṃ sāraṇa lakkhaṇoti ca sampayuttānaṃ ārammaṇena saṃpayojanarasotica ārammaṇapaṭipādakaṭṭhena sampayuttānaṃ sārathīviya daṭṭhabbotica vutto. Tattha sāraṇalakkhaṇoti sārathīviya assānaṃ sampayuttadhammānaṃ ujuṃ ārammaṇābhimukhaṃ pavattayanalakkhaṇoti attho. Samaṃ dhārentiti sādhāraṇā. Sabbesaṃ cittānaṃ sādhāraṇā sabbacittasādhāraṇā.

76. Vitakketīti vitakko. Tathā tathā saṅkappetvā ārammaṇaṃ ārohatīti attho. Tasmiṃ pana taṃ kathā ārohante sampayuttadhammāpi taṃ ārohanti. Tadā soyeva te ārammaṇaṃ abhiniropentonāma hotīti katvā ārammaṇā bhiniropanalakkhaṇo vitakkoti vutto. Rājavallabhaṃ nissāya janapadagāsino rājagehārohanañcettha nidassanaṃ. Avitakkaṃpi hi cittaṃ savitakkadhammasantāne vitakkena saha pavattaparicaya balena ārohanato vitakkena atinirovitamevanāma hotīti. Apica, avitakkaṃpi pañcaviññāṇaṃ vatthārammaṇa saṅghaṭṭanavasena ārohati. Dutīyajjhānādīnica upacārabhāvanāvasena ārohanti. Majjhimaṭṭhakathāyaṃ pana kiṃvā etāya yuttiyāti vatvā imamatthaṃ dasseti. Cittaṃpi hi ārammaṇaṃ āruhatiyeva. Tassa pana niccaṃ sahāyo manasikāro. Tasmiñhi asati taṃ niyāmakarahi tā nāvāviya yaṃvātaṃvā ārammaṇaṃ gahetvā pavatteyyāti. Iti pañcaviññāṇaṃ manasikārasahāyaṃ hutvā attano ārammaṇavijānanasattivaseneva ārammaṇaṃ ārohati. Akusalaṃ patvā pana cittaṃpi lobhādayopi ārammaṇāruhane thāmavatā eva honti. Pāpasmiṃ ramate manoti hi vuttaṃ. Dutīyajjhāna cittādīnica manasikāra vīriyassatīnaṃpi vasena ārohanti. Vitakko pana tathā tathā saṅkappetvā attasahite dhamme ārammaṇāruhane suṭṭhutaraṃ balavante karoti. Iti tasmiṃ kicce aññesaṃ sābhisayabyāpāratāyaeva ayaṃ vitakkoti vuttoti. Evaṃ pana vattabbaṃ. Nanu aññepi arūpadhammā sārammaṇasabhāvā ārammaṇaṃ ārohanti. Atha ca pana kasmā ayameva vitakkoti vuttoti. Aññesaṃ pana āruhanaṃ kiccantarayogavaseneva siddhaṃ. Imassa pana ito aññaṃ kiccaṃ nāma natthi. Tasmā ayameva tathā vuttoti.

77. Vicaratīti vicāro. Vicāretivā sampayuttakedhamme, te vā dhammā vicaranti etenāti vicāro. Vicaraṇañcettha vitakkā ruḷhe tasmiṃyeva ārammaṇe sabhāvākārapātubhāvatthaṃ punappunaṃ anumajjanavasena pavattanaṃ daṭṭhabbaṃ. Etthaca vitakko oḷāriko pubbaṅgamo ārammaṇe cittassa pathamābhinipātabhūtoca hotīti ghaṇḍābhighāto viya daṭṭhabbo. Vicāro sukhumo anucaro tasmiṃyeva ārammaṇe cittassa anubandhanabhūto ca hotīti ghaṇḍānuravoviya daṭṭhabboti.

78. Adhimuccanaṃ adhimokkho. Ārammaṇe evaṃ nukho no nukhoti evaṃ pavattaṃ saṃsappanaṃ adhibhavitvā vicchinditvā pakkhako muccanavasena cittassa pavattīti vuttaṃ hoti. Evañca katvā so ārammaṇe sanniṭṭhānalakkhaṇoti ca ārammaṇe niccalabhāvena indakhīlasadisotica vutto.

79. Vīrassa kammasūrassa bhāvo kammavā vīriyaṃ. Taṃsamaṅgī puggalo hi kammasūro hoti. Mahantaṃpi kammaṃ appakato gaṇhāti. Dukkaraṃpi sukarato, bhāriyaṃpi abhāriyato gaṇhāti. Attakilamathaṃ nagaṇeti. Kammasiddhiyā niccaṃ paggahita kāya cittova hoti. Tasmā taṃ tassa puggalassa tathāpavattiyā hetubhāvoceva tathāpavattassa ca tassa puggalassa kāya cittakriyābhūtaṃ hotīti. Vidhināvā nayena upāyena vīriyavato kiṃ nāmakammaṃ na sijjhatītiādikena pubbābhisaṅkhārena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Visesenavā sakaparahitahetu īranti kampanti taṃ samaṅgino etenāti vīriyaṃ. Etthaca vīriyu patthambhitā sampayuttadhammā sadā anikkhittadhurā paggahitasīsāviya hutvā attano attano kiccasampattiyā niccaṃ ussāhajātāva honti, tesuca tathāhontesu taṃsamaṅgino puggalāpi attanovā paresaṃvā hitahetu niccaṃ byāvaṭakāyacittā honti. Tasmā īranti kampantīti vuccantīti. Tathā hi taṃ upatthambhanalakkhaṇanti ca paggahalakkhaṇanti ca ussāhalakkhaṇanti ca gehassa thūṇūpatthambhana sadisanti ca sammā āraddhaṃ sabbasampattīnaṃ mūlanti ca vuttanti.

80. Vinayati kāyacittaṃ tappeti, tuṭṭhaṃ suhitaṃ janeti, supupphitapadumaṃviyavā vaḍḍhetīti pīti, vinantivā etāya taṃ samaṅgino puṇṇacandoviya virocamāna kāyacittā hontīti pīti. Sā pañcavidhā khuddikā pīti, khaṇikāpīti, okkantikā pīti, ubbegā pīti, pharaṇāpītīti.

81. Chandanaṃ chando. Icchā patthanā abhisandhīti vuttaṃ hoti. Sopana duvidho taṇhāchando, kattukamyatā chandoti. Idha kattukamyatā chando adhippeto. Etthaca kattuṃ kāmeti icchatīti kattukāmo. Chandasamaṅgipuggalo. Tassa bhāvo kattukamyaṃ. Tadeva kattukamyatā, yathā devoyeva devatāti. Etthaca kattusaddo sabbesaṃ dhātusaddānaṃ atthe saṅgahetvā pavatto. Tasmā kattukamyatāti etena kathetukamyatā cintetukamyatā daṭṭhukamyatā sotukamyatāti evamādīni sabba kriyāpadāni saṅgahitāni hontīti daṭṭhabbaṃ. So pana ārammaṇaṃ icchantopi taṇhā viya assādana rajjana laggana vasena naicchati. Yena yena pana atthiko hoti. Taṃ taṃ atthaṃ ārādhetu kāmatāvaseneva icchati. Yathā rañño issāsā dhanenavā yasenavā atthikā rājaverīnaṃ vijjhanavasena chaḍḍitabbayuttakepi sare bahū icchantiyeva. Evamevaṃ ayaṃpi parassa vissajjitabbayutta kānipi dānavatthūni aladdhānipi laddhuṃ icchati. Laddhānipi rakkhituṃ icchatīti. Ayañca attho vibhāvaniyaṃpi vuttoyeva.

Vuttañhi tattha

Dānavatthuvissajjanavasena pavattakālepi cesa vissajji tabbena tena atthikoyeva. Khipitabbausūnaṃ gahaṇe atthiko issāsoviyāti.

Tattha yadaggena dānaṃ dassāmīti dānavatthupariyesanādivasena pavattā pubbabhāgacetanā dānavatthuvissajjana saṅkāte dāne saṅgahitā hoti. Tadaggena tassā pubbabhāgacetanāya pavattikālo idha dānavatthu vissajjanavasena pavatta kāloti veditabbo. Vissajjitabbenāti vissajjitabba yuttakena. Tena atthikoyeva parassa vissajjanatthāyāti adhippāyo. Khipitabbausūnaṃ gahaṇeti tesaṃ akatānaṃ karaṇavasena aladdhānaṃ pariyesanavasena gahaṇe. Ettha pana keci issāso usūnikhipitvāpi labhamāno tehi usūhi atthikoyevāti eva matthaṃ vadanti. So nayujjati. Evañhi sati khipitausūnanti vuttaṃ siyā. Yathā kathitaṃ lapitaṃ tathāgatenāti. Tathā vissajjitabbe nāti etthapīti. Keci issāso usūhi anatthiko khipanto nahoti. Atthikoyeva samāno aññaṃ ānisaṃsaṃ icchanto khipatīti evaṃ atthaṃ vadanti. Sopi nayujjati. Evañhi sati usūhi atthikoyeva tāni khipanto issāsoviyātivuttaṃ siyāti. Atthato pana tadubhayaṃpi avahasitabbameva hotīti. Yasmāca chandasampayuttaṃ cittaṃ ārammaṇaṃ gaṇhantaṃ chandavasena ati icchamānaṃ viya viluppamānaṃ viya gaṇhāti. Tasmā ayaṃ ārammaṇaggahaṇe cetaso hatthappasāraṇaṃviyāti vutto. Etthaca hatthappasāraṇaṃviyāti idaṃ abhūtaparikappavacanaṃ daṭṭhabbaṃ. Na hi cittassa hatthonāma atthi. Atthavisesapākaṭatthaṃ pana abhūtaṃpi bhūtaṃ viya kappetvā vuttanti daṭṭhabbaṃ. Apica, ayaṃ chandonāma thāmapatto taṇhāya balavataro hoti. Tathā hesa adhipatibhūto iddhipādabhūtoca hotīti. Yadi hi so taṇhāya samānabalo siyā. Ime sattā taṇhāya hatthe ṭhitā taṇhā pariggahitāni dhanabhogarajjasukhānivā dibbabrahmasampattiyovā chaḍḍetvā vaṭṭadukkhato niyyātuṃ nasakkhissanti yevāti.

82. Sobhaṇā sobhaṇesu cittesu pakirantīti pakiṇṇā. Keeva pakiṇṇakā. Aññehi aññesaṃvā samānā aññasamānā. Yadā sobhaṇacittesu yuttā, tadā tehi asobhaṇato aññehi samānā. Yadā asobhaṇacittesu yuttā, tadā tehi sobhaṇato aññehi samānā sadisāti vuttaṃ hoti.

Aññasamānarāsimhi paramatthadīpanā.

83. Idāni akusalarāsiṃ dassento mohotiādimāha. Tattha muyhatīti moho. Muyhanti sattā etenātivā moho. Muyhanamattaṃvā moho, caturaṅgatamassa viya cakkhussa sabbaso kalyāṇapakkhaṃ paṭicchādetvā cittassa andhabhāvakaraṇanti vuttaṃ hoti. Pāpapakkhaṃ pana patvā so ñāṇagatiko hotīti daṭṭhabbo. Tathā hesa pāḷiyaṃ micchāñāṇanti vutto. Aṭṭhakathāsuca micchāñāṇanti pāpakriyāsu upāyacintāvasenapavatto mohoti vuttaṃ. Avijjāyaca appaṭipatti micchāpaṭipattivasena duvidhabhāvo vutto. Etthaca appaṭipattīti kalyāṇapakkhe aññāṇameva vuccati. Micchāpaṭipattīti pāpapakkhe micchāñāṇameva vuccatīti, tathā hi pāpapakkhaṃ patvā pañcadhammā ñāṇagatikā honti moho, lobho, diṭṭhi, vitakko, vicāroti. Cittena pana saddhiṃ chabbidhā honti. Tehi pakatiyā viññujātikesu sutapariyattisampannesuca uppannā pāpakriyāsu taṃ taṃ upāyadassanavasena tesaṃ tattha chekabhāvaṃ paṭibalabhāvañca sādhentīti.

84. Nahiriyati kāyaduccaritādīhi nalajjati najigucchatīti ahirī. Hirippaṭipakkhāvā ahirī, sāeva ahirikaṃ. Tañhi pāpa kriyāsu paccupaṭṭhitāsu hiriyā okāsaṃ adatvā tāsu ruciṃ uppādetvā pavattatīti. Tathā hi taṃ kāyaduccaritādīhi ajigucchanalakkhaṇantica alajjālakkhaṇantica vuttaṃ.

85. Naottappatīti anottappaṃ. Kāyaduccaritādīhi nabhāyati nautrasatīti attho. Ottappappaṭipakkhaṃvā anottappaṃ. Taṃpi hi tāsu paccupaṭṭhitāsu ottappassa okāsaṃ adatvā cittaṃ tāsu asārajjamānaṃ katvā pavattatīti. Tathā hetaṃ kāyaduccari tādīhi asārajjalakkhaṇanti ca anuttāsalakkhaṇanti ca vuttaṃ. Vuccati ca –

Ajegucchī ahiriko, pāpāgūthāva sūkaro;

Abhīruca anottappī, salabho viya pāvakāti.

86. Uddharatīti uddhaṭaṃ. Pāsāṇapiṭṭhe vaṭṭetvā vissaṭṭha geṇḍuko viya nānārammaṇesu vikkhittaṃ cittaṃ, uddhaṭassa pana cittassa uddharaṇākārappavattiyā paccayabhūto dhammo uddhaccaṃ. Taṃ pana vāteritaṃ jalaṃ viya dhajapaṭākā viyaca daṭṭhabbaṃ.

87. Lubbhatīti lobho, lubbhanti sampayuttā dhammā ete nāti lobho, lubbhanamattamevavā etanti lobho. Etthaca lubbhanaṃnāma ārammaṇābhisajjanaṃ daṭṭhabbaṃ. Sopana ārammaṇe lagga naṭṭhena makkaṭālepoviya abhikaṅkhaṭṭhena tattakapāle khittamaṃsa pesi viya aparicāgaṭṭhena telañjana rāgoviya taṇhānadibhāvena vaḍḍhitvā sattānaṃ apāyāvahaṭṭhena sabbāni sukkhakaṭṭha sākhāpalāsa tiṇakasaṭāni mahāsamuddaṃ vahantī sīghatotā nadī viya daṭṭhabbo.

88. Dassanaṃ diṭṭhi. Dhammānaṃ yāthāvasabhāvesu ñāṇadassanaṃ viya tesameva ayāthāvasabhāvesu micchādassananti vuttaṃ hoti. Sāhi ekaccānaṃ paṇḍitamānīnaṃ micchāvitakkabahulānaṃ uppannā thāmagatā ayāthāvapakkhe paṭivedhaññāṇagatikā hotīti. Sāpana micchābhinivesalakkhaṇā paramaṃvajjanti daṭṭhabbā.

89. Maññatīti māno. Ahaṃ loke eko puggalo asmi. Na kaṭṭhakaliṅgaroviya avamaññanārahoti evaṃ attānaṃ daḷhaṃ paggahetvā samanupassatīti attho. Sopana jāti kuladhana bhoga yasa issariyādīhi ceva sīla suta lābhasakkārā dīhica guṇehi upatthambhito atirekataraṃ vaddhitvā attānaṃ janamajjhe ketuṃviya accuggataṃ maññati. Tasmā so unnatilakkhaṇotica ummādoviyātica vutto.

90. Dussatīti doso. Sopana caṇḍikkaṭṭhena pahatā sivisoviya visappanaṭṭhena asanipātoviya attano nissaya dahanaṭṭhena dāvaggiviya dussanaṭṭhena laddhokāso sapattoviya sabbaso ahitarāsi bhāvaṭṭhena visa saṃsaṭṭha pūtimuttaṃ viya daṭṭhabbo.

91. Issatīti issā. Parasampattiṃ ussūyatīti attho. Sāhi paresaṃ pakatiyā laddhasampattiṃ disvā vā sutvāvā nasahati. Tassā sampattiyā vipattiṃ icchati ākaṅkhati. Asuko idaṃnāma labhissatīti sutvāpi nasahati. Tassa alābhaṃ icchati ākaṅkhati. Tasmā sā parasampattīnaṃ ussūyanalakkhaṇāti vuttā.

92. Mama eva idaṃ guṇajātaṃvā vatthuvā hotu. Mā aññassāti evaṃ attano sampattihetu avipphārikatāvasena carati pavattatīti maccharaṃ, tathā pavattaṃ cittaṃ. Maccharassa bhāvo macchariyaṃ. Idaṃca issā viya duvidhaṃ attanā laddhasampatti labhitabbasampatti vasena. Tattha pakatiyā laddhasampattiyaṃ tāva taṃ parehi sā dhāraṇaṃvā yena kenacivā kāraṇena attasantakabhāvato muccitvā paresaṃ santakabhāvaṃ gamissamānaṃ disvā vā sutvāvā cintetvā dukkhī dummano hoti, labhitabbasampattiyaṃpi asukasmiṃ dese vākālevā idaṃnāma bhavissatīti sutvāvā cintetvāvā taṃ attanāva laddhuṃ icchati. Aññesaṃ lābhaṃ naicchati. Aññe labhissantīti sutvāvā cintetvāvā dukkhī dummano hotīti. Tathā hetaṃ laddhānaṃvā labhitabbānaṃvā attano sampattīnaṃ nigguhanalakkhaṇanti vuttaṃ. Etthaca labhitabbasampattiyaṃ yassa lābhaṃ naicchati. Solabhatītivā labhissatītivā sutvāvā cintetvāvā cittavighāto issānāma. Yaṃ yaṃ attanā laddhuṃ icchati. Taṃ taṃ attanā alabbhamānakaṃ cintetvā cittavighāto macchariyaṃnāma. Na hi ete dve ekato uppajjantīti.

93. Kukkuccanti ettha kiriyā kataṃ. Kucchitaṃ katanti kukataṃ. Kucchitakiriyāti attho. Paṇḍitehi ekantena ninditabbo cittappavattivisesoti vuttaṃ hoti. Atthato pana akataṃ vata me kalyāṇaṃ kataṃ pāpanti evaṃ anusocanavasena pavatto kukkucca sampayuttacittuppādoyeva, so hi tathā pavattamānopi pubbe akataṃvā kalyāṇaṃ puna kataṃ kātuṃ na sakkoti. Pubbe kataṃ vā pāpaṃ puna akataṃ kātuṃ nasakkoti. Athakho kusaladhammesu cittapariyādānāyaeva saṃvattati. Tasmā kucchitakiriyā mattattā kukatanti vuccatīti. Vuttañhetaṃ aṭṭha kathāyaṃ katākatassa sāvajjānavajjassa abhimukhagamanaṃ paṭisāronāma. Yasmā paneso kataṃvā pāpaṃ akataṃ nakaroti. Akataṃvā kalyāṇaṃ kataṃ nakaroti. Tasmā virūpo kucchito vā paṭisāroti vippaṭisāroti. Etthaca vippaṭisāroti kukkucca meva. Kukkucceca kucchite sati taṃ sampayuttacittuppādopi kucchitoyeva. Yenaca kāraṇena kukkuccaṃ kucchitaṃnāma hoti. Teneva kāraṇena so cittuppādopi kucchitonāma hotīti katvā so cittuppādova kukatapade gahetuṃ yuttoti veditabbo. Sudinnakaṇḍaṭṭhakathāyaṃ pana ayamattho ujukatova vutto. Yathāha-viññūhi akattabbatāya kucchitakiriyābhāvato kukkuccanti.

[76] Vibhāvaniyaṃ pana

Imamatthaṃ asallakkhetvā yaṃ vuttaṃ ‘‘kucchitaṃ katanti kukataṃ. Katākata duccaritasucarita’’nti. Taṃ na yujjatiyeva. Etena yañca tattha vuttaṃ ‘‘akataṃpi hi kukatanti voharanti. Yaṃ mayā akathaṃ. Taṃ kukatantica. Idha pana katā kataṃ ārabbha uppanno vippaṭisāracittuppādo kukata’’ntica. Taṃpi sabbaṃ paṭikkhittameva hotīti.

Kukatassa yathāvuttacittuppādassa tathāpavatti hetubhāvo kukkuccaṃ. Apica, dhātupāṭhesu kucasaddaṃ saṅkocana mano vilekhanatthesu paṭhantiyeva. Tasmā kucchitena ākārena kocati saṅkocati na pāpajigucchanākārenāti kukkuco. Kucchitenavā ākārena kocati vilikhati nakilesasallīkhanā kārenāti kukkuco. Tathā pavattadhammasamūho. Sohi kucchitena akataṃ vata me kalyāṇaṃ kataṃ pāpanti evaṃ pavattena anutthunanākārena saṅkocati. Kusaladhammasamādāne cittaṃ namituṃpi nadeti. Manaṃvā vilekhati. Saddhādīnaṃ sāradhammānaṃ tanukaraṇena cittaṃ kusaladhammasamādāne pariyādinnathāmabalaṃ karoti. Tasmā kukkucoti vuccati. Yena pana dhammena yuttattā so tathā pavatto hoti. So kukkuccaṃnāma kukkucassa bhāvoti katvā. Taṃ pana yasmā pubbe akatañca kalyāṇaṃ katañca pāpaṃ ārabbha pacchā anutāpanavasena anusocanavasenaca pavattati. Tasmātaṃ pacchānutāpalakkhaṇaṃ katākatānuyocana rasanti ca vuttaṃ. Etthaca pacchānutāpalakkhaṇanti pubbe kalyāṇañca akatvā pāpañca katvā āgatattā pacchime kāle anutāpalakkhaṇanti attho. Tena kukkuccassa ekantena atītārammaṇatā siddhā hoti. Paccuppannānāgatārammaṇatāca paṭisiddhāti. Katākatā nusocanarasanti ettha katañca pāpaṃ akatañca kalyāṇanti yo jetabbaṃ. Vuttañhetaṃ mahāniddese –

Dvīhākārehi kukkuccaṃ uppajjati katattā ca akatattā ca. Kathañca dvīhā.La. Akatattāca. Akataṃ me kāyasu caritaṃ. Kataṃ kāyaduccaritanti uppajjati kukkuccaṃ. Akataṃ me vacīsucaritaṃ.La. Kataṃ manoduccaritanti uppajjati kukkuccaṃ. Akatāme pāṇātipātā veramaṇī. Kato pāṇāti pātoti uppajjati kukkuccaṃ.La. Akatā me sammādiṭṭhi. Katā micchāmiṭṭhīti uppajjati kukkuccanti.

Etena pana akatasucaritā rammaṇatāya kataduccaritā rammaṇatāyaca vasena kukkuccassa dvidhābhāvoyeva siddho hoti. Dvīhākārehīti hi vuttaṃ. Soca kho pubbe pāpaṃ katvā pacchā apāyabhayatajjitānañceva apāyesu patitvā pubbe attanā katakammaṃ anussarantānañca hoti. Naaññesaṃ, akataṃ me kāyasucaritaṃ. Kataṃ kāyaduccaritanti hi vuttaṃ. Yathā pana māno duvidho hoti yāthāvamāno ayāthāvamānoti. Tathā kukkuccaṃpi, yāthāvakukkuccaṃ, ayāthāva kukkuccanti duvidhaṃ hoti. Tattha ayāthāva kukkuccaṃpi uppajjamānaṃ dvīhākāreho uppajjati akataṃ vata me kalyāṇaṃ kataṃ pāpanti. Katamaṃ pana tanti. Yañca pubbe kalyāṇakammepi pāpasaññī pāpadiṭṭhi akatvā pāpakammepi kalyāṇasaññī kalyāṇadiṭṭhi katvā pacchā anusocanavasena uppajjati. Yañca pubbe kalyāṇe kalyāṇasaññī katvā pacchā pāpasaññino pāpeca pāsaññī akatvā pacchā kalyāṇasaññino uppajjati. Idaṃ ayāthāvakukkuccaṃnāma. Anavajje sāvajjasaññī, kappiye akappiyasaññī, anāpattiyaṃ āpattisaññītiādināpi yojetabbaṃ. Idañca sabbaṃ uppajjamānaṃ dvīhā kāreheva uppajjati. Tasmā dvīsueva saṅgahitanti daṭṭhabbaṃ. Yaṃ pana mahāniddeseyeva hatthakukkuccakaṃpi kukkuccaṃ. Pādakukkuccakaṃpi kukkuccaṃ. Hatthapādakukkuccakaṃpi kukkuccanti niddiṭṭhaṃ. Taṃ asaṃyata kukkuccaṃnāma. Yaṃ pana taṃ bhikkhu kukkuccāyantā napaṭiggaṇhiṃsūti vinaye āgataṃ. Yañca kathaṃ kukkuccappakatatāya āpajjati kappiye akappiyasaññitā akappiye kappiyasaññitāti āgataṃ. Taṃ vinayakukkuccaṃnāma. Taṃpana vinayasaṃsayoeva. Soca kho attano avisaye kappati nukho nonukhoti saṃsappanākārena pavatto kusala kriya cittuppādo. Sopana yesaṃ uppajjati. Tesu ye sikkhākāmā, te taṃkammaṃ nakaronti. Te sandhāya kukkuccāyantā napaṭiggaṇhiṃsūti vuttaṃ. Ye pana karontiyeva. Te kappiyavatthusmiṃpi āpattiṃ āpajjanti. Te sandhāya kukkuccappakatatāya āpattiṃ āpajjatīti vuttaṃ.

94. Thiyaticittaṃ mandamandaṃ katvā ajjhottharatīti thinaṃ. Thiyiyanā thiyitattanti hi pāḷiyaṃ niddiṭṭhaṃ.

95. Medhati cetasike dhamme akammaññabhūte katvā vihiṃ satīti middhaṃ. Tathā hi ārammaṇe vipphāravasena taṃ taṃ iriyā pathaṃ sandhāretvā pavattamānesu sampayuttadhammesu muggarena pothetvā viya te ārammaṇato oliyāpetvā iriyāpathaṃpi sandhāretuṃ asamatthe katvā thinaṃ cittaṃ abhibhavati. Middhaṃ cetasiketi.

96. Vicikicchāti ettha. Cikicchanaṃ cikicchā. Ñāṇappaṭikā roti attho. Tikicchituṃ dukkaratāya vigatā cikicchā etāyāti vicikicchā. Sabhāvaṃ vicinantā kicchanti kilamanti etāyātivā vicikicchā. Vicikicchativā dveḷhakabhāvena pavattatīti vicikicchā. Sā nīvaraṇabhūtā, paṭirūpakāti duvidhā. Tattha buddhādīsu aṭṭhasu vatthūsu vimativasena pavattamānā nīvaraṇabhūtā. Tato aññāpana asabbaññūnaṃ tesu tesu ārammaṇesu kathaṃ nukho evaṃ nukho idaṃnukhoti vematikabhāvena pavattā sabbā vicikicchā paṭirūpakānāma. Sā pana kusalāpi hoti, akusalāpi khīṇā savānaṃ uppanna kriyābyākatāpīti. Idha pana ekantākusalabhūtā nīvaraṇavicikicchāva adhippekāti.

Akusalarāsimhi paramatthadīpanā.

97. Saddahatīti saddhā. Yathā acchaṃ pasannaṃ nisinnaṃ udakaṃ canda sūriyādīni rūpanimittāni suṭṭhu attani dahati. Evaṃ ayaṃ buddhaguṇā dīni suṭṭhu attani dahati dhāreti thapetivāti attho. Saddahantivā etāyāti saddhā. Saddahanamattamevavā etanti saddhā. Sāpi buddhā dīsu saddheyyavatthūsu akālussiyabhāvena pavattamānāeva idha adhippetā. Tato aññāpana titthiyesuvā titthiyadhammesu vā evarūpesu asaddheyyavatthūsu saddahanavasena pavattā okappanā saddhā paṭirūpakānāma hoti. Sā pana atthato micchādhimokkho yevāti. Yathā pana manussā hatthe asati ratanāni disvā pi-gahetuṃ na sakkonti. Vitte asati tesaṃ sabbabhogā na sampajjanti. Bīje asati sassādīni nasampajjanti. Evaṃ saddhāya asati puññakriyāvatthūni nasampajjanti. Tasmā esā hatthavittabīja sadisāti vuttā.

98. Saratīti sati. Attanā katāni kattabbāni ca kalyāṇakammāvā buddhaguṇādīnivā appamajjanavasena upagacchatīti attho. Sāpi sammāsati micchāsati duvidhā hoti. Tattha sammāsati idha adhippetā. Itarā pana satiyeva na hoti. Katassa kattabbassaca pāpakammassa appamajjanavasena pavatto satipaṭirūpako akusalacittuppādoyeva. Yasmā panesā cittaṃ sabbehi akusaladhammehica rakkhituṃ kusaladhammehica yojetuṃ sakkoti. Tasmā sā rañño sabbakammika mahāamacco viya daṭṭhabbāti. Satiṃkhvāhaṃ bhikkhave sabbatthikaṃ vadāmīti hi vuttaṃ.

99. Hiriyatīti hiri. Kāyaduccaritādīhi lajjati jigucchati ukkaṇṭhatīti attho.

100. Tehiyeva ottappatīti ottappaṃ. Ubbijjatīti attho. Etthapi hiriottappappaṭirūpakānāma atthi, vuttañhi –

Lajjitabbe nalajjanti, alajjiyesu lajjareti ca;

Bhāyitabbe nabhāyanti, abhaye bhayadassinoti ca.

Yasmā pana sappurisā hiriyā attani ottappenaca paresu ārakkhadevatādīsu gāravaṃ uppādetvā pāpato vajjetvā suddhaṃ attānaṃ pariharanti. Tasmā ime dve lokapāladhammāti vuttā.

101. Lobhappaṭipakkho alobho. So hi yesu attano hitasaññitesu ārammaṇesu lobho lagganavasena pavattati, tesveva taṃ lobhaṃ vidhamitvā lobhavatthubhūtā bhavabhogasampattiyo gūtharāsiṃviya hīḷetvā jigucchitvā ekānekkhamma dhātunāma hutvā pavattatīti.

102. Dosappaṭipakkho adoso. Sopi hi yesu attano ahitasaññitesu ārammaṇesu doso dussanavasena pavattati. Tesveva taṃdosaṃ vidhamitvā diṭṭhadiṭṭhesu sattesu puṇṇacandasadisaṃ sommahadayaṃ uppādetvā ekā abyāpādadhātu nāma hutvā pavattatīti. Ayamevaca brahmavihāresu mettāti vuttā. Amohopi idha vattabbo. Mohappaṭipakkho amoho. Sopi hi yesu dhammesuvā atthesuvā catūsu ariyasaccesuvā moho andhakāraṃ katvā pavattati. Tesveva taṃ mohaṃ vidhamitvā candasūriyasahassaṃ uṭṭhāpentoviya vijjānāma hutvā pavattatīti.

103. Tatramajjhattatāti ettha attā vuccati sabhāvo. Līnuddhaccādīnaṃ ubhinnaṃ visamapakkhānaṃ majjhe pavatto attā etassāti majjhattā. Samappavatto sampayuttadhammasamūho. Tassa bhāvo majjhakkatā. Tesu tesu sampayuttadhammesu dissamānā majjhattatā tatramajjhattatā tesu tesuvā hitakammesu cittacetasikānaṃ majjhattatā tatramajjhattatā. Tathā hi sā samappavattānaṃ sampayutta dhammānaṃ ajjhupekkhanavasena samappavattānaṃ ājāneyyānaṃ ajjhupekkhanasārathīviya daṭṭhabbāti vuttā. Ayamevaca brahmavihāresu upekkhāti vuttā.

104. Kāyappassaddhādīsu kāyoti vedanādikkhandhattaya saṅkhāto cetasikasamūho vuccati. Cittanti sobhaṇacittaṃ. Kāyassa passaddhi kāyappassaddhi. Cittassa passaddhi cittappassaddhītiādinā samāso. Passambhanaṃ passaddhi. Santasītalabhāvoti attho. Yesaṃ idaṃ dvayaṃ dubbalaṃ hoti. Te puññakammesu cittasukhaṃ napindanti. Bahiddhāeva nesaṃ cittaṃ pakkhandati. Santatte pāsāṇapiṭṭhe thapitamacchoviya hoti. Yesaṃ pana balavaṃ hoti. Teyeva tattha taṃ vindanti. Tesaṃ cittaṃ sītale udake pakkhitta maccho viya hoti.

105. Lahubhāvo lahutā. Agarutā adandhatāti attho. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu napasāreti saṅkocati. Tattapāsāṇe pakkhittapadumapupphaṃ viya hoti. Yesaṃ pana balavaṃ. Tesaṃ cittaṃ tattha pasāreti. Sītale udake pakkhitta padumapupphaṃ viya hoti.

106. Mudubhāvo mudutā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu thaddhaṃ hoti. Verīnaṃ majjhe gatamahāyodhoviya hoti. Yesaṃ pana balavaṃ. Tesaṃ cittaṃ tattha mudu hoti. Viyaññātīnaṃ majjhe gatamahāyodho viya hoti.

107. Kammani sādhu kammaññaṃ. Tadeva kammaññatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu yathicchitaṃ thapetuṃ nalabbhati, vikkirati. Paṭivāte khittathusamuṭṭhiviya hoti. Yesaṃ pana balavaṃ. Tesaṃyeva taṃ tattha yathicchitaṃ thapetuṃ labbhati navikkirati. Paṭivāte khittasuvaṇṇakkhandhoviya hoti.

108. Paguṇassa bhāvo pāguññaṃ. Tadeva pāguññatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu vikampati vihaññati. Gambhīre udake khittavānaroviya hoti. Yesaṃ pana balavaṃ, te saṃ taṃ tattha navikampati navihaññati. Gambhīre udake khitta kumbhilo viya hoti.

109. Ujueva ujukaṃ, ujukassa bhāvo ujukatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu visamagahikaṃ hoti. Kadāci līnaṃ. Kadāci uddhaṭaṃ. Kadāci onataṃ. Kadāci unnataṃ. Surāmadamattassa maggagamanaṃ viya hoti. Yesaṃ pana balavaṃ, tesaṃ taṃ vuttavipariya yena veditabbanti.

110. Etthaca siddhesupi cittappassaddhādikesu vuttesu visuṃ kāyappassaddhādīnaṃ vacanaṃ tesaṃ vasena rūpakāyassapi passaddhādi dīpanatthanti veditabbaṃ. Tattha taṃ taṃ suttantaṃ sutvā gelaññavuṭṭhā nādīsu rūpakāyassa passaddhabhāvo pākaṭo iddhimantānaṃ iddhiyā ākāsagamanādīsu lahu bhāvo. Kāyaṃ khuddakaṃ vā mahantaṃ vā katvā nimminanesu mudubhāvo. Antopathaviyaṃvā antopabbate suvā asajjamānaṃ katvā gamanādīsu kammaññabhāvo. Nāgavaṇṇaṃvā garuḷavaṇṇaṃvā katvā nimminanādīsu paguṇabhāvo tesveva sabbesu yathānimmitavasena cirappavattibhāvesu ujukabhāvo pākaṭo hotīti veditabbo. Samaṃ dhārentīti sādhāraṇā, sabbehi sobhaṇacittehi, tesaṃvā sādhāraṇā sobhaṇa sādhāraṇā.

111. Sammāvācāti ettha tividhā sammāvācā kathā, cetanā, virativasena, tattha atthadhammappaṭisaṃyuttā subhāsitā vācā kathā sammāvācānāma. Taṃsamuṭṭhāpikā kusalakriyacetanā cetanāsammāvācānāma. Yā pana musāvādā veramaṇādīni sikkhāpadāni samādiyantassavā adhiṭṭhahantassavā sampattaṃ vatthuṃ avītikkamantassavā pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati sammāvācānāma. Sā idha adhippetā. Sammā vadanti etā yāti sammāvācā. Etāyāti cettha karaṇatthe hetuatthe vā karaṇavacanaṃ daṭṭhabbaṃ. Tattha vācāya sikkhāpadāni samādiyantassa samādānavacanāni sandhāya karaṇattho hetuattho ca yujjati. Tato yathāsamādinnānivā yathādhiṭṭhitānivā sikkhāpadāni suṭṭhurakkhāmāti yāni anavajjānieva vacanāni vadantā vicaranti. Tāni sandhāya karaṇatthānukūlo hetu atthoyeva yujjatīti. Athavā, tathā vadantuvā māvā. Ayaṃpana vadamānesu sati tesaṃ sammā vattuṃeva deti. Namicchā vattunti katvā sammā vācātveva vuccati. Apica, ayaṃ vacīduccaritānaṃ pajahanavasena pavattamānā vacīdvārasuddhiyā eva hotīti sammāvācāti vuccatīti.

112. Sammākammantopi tividho kriyā, cetanā, virati vasena. Tattha yaṃkiñci anavajjaṃ kammaṃ karontassa kāyikakriyā kriyākammantonāma. Taṃsamuṭṭhāpikā cetanā cetanākammanto nāma. Yā pana pāṇātipātā veramaṇādīni sikkhāpadāni samādi yantassavā adhiṭṭhahantassavā sampattaṃ vatthuṃ avītikkamantassavā pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati sammākammanto nāma. Sammā karonti etenāti sammākammaṃ, tadeva sammā kammanto suttanto vanantoviya. Sesamettha vuttanayameva.

113. Sammāājīvopi vīriya, virativasena duvidho. Tattha pakatiyā anavajjāni kasikammādīnivā bhikkhācariyādīnivā katvā jīvitaṃ kappentānaṃ uṭṭhānabalasaṅkhāto vāyāmo vīriyasammāājīvonāma. Yā pana ājīvasuddhiṃ apekkhitvā attano ājīvasīlavipattikāraṇāni kāyavacīduccaritāni pajahantānaṃ pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati ājīvonāma. Ayamidhādhippeto. Sammā ājīvanti jīvitaṃ pavattenti etenāti sammāājīvo. Sesamettha vuttanayamevāti.

114. Ekekāpi cettha sampatta virati, samādāna virati, samucchedavirativasena tividhā. Tattha yā sikkhāpadāni asamā diyitvāvā samādinnānipivā tāni anapekkhitvā kevalaṃ hiri ottappabaleneva sampattaṃ vatthuṃ avītikkamantānaṃ uppannā virati. Ayaṃ sampattaviratināma. Sā paccuppannārammaṇāyeva. Pañcasikkhā padā paccuppannārammaṇāti hi vuttaṃ. Yā pana sikkhāpadāni samādi yantassavā adhiṭṭhahantassavā yathāsamādinnānivā yathādhiṭṭhitāni vā suṭṭhurakkhāmīti sampatta vatthuṃ apītikkamantassavā uppannā. Ayaṃ samādānaviratināma. Sā pana paccuppannārammaṇāvā hoti anāgatārammaṇāvā. Tathā hi pañcasikkhāpadā paccuppannārammaṇāti idaṃ sampattavirativasena vuttanti aṭṭhakathāyaṃ vuttaṃ. Maggakkhaṇe pana sabbaduccaritānaṃ paccayasamucchedavasena uppannā samucchedaviratināma. Sā pana nibbānārammaṇāeva. Phalaviratipi ettheva saṅgahitāti. Tattha lokiyaviratiyo jīvitindriyādīni vītikkamitabbavatthūni ārammaṇaṃ katvā pāṇātipātādīni viramitabbavatthūni pajahanti. Lokuttaraviratiyo pana nibbānaṃ ārammaṇaṃ katvā tāniyeva viramitabbavatthūni pajahantīti daṭṭhabbaṃ.

115. Paradukkhe sati kāruṇikānaṃ hadayakhedaṃ karotīti karuṇā. Kirativā paradukkhaṃ vikkhipati, kiṇātivā paradukkhaṃ hiṃsatīti karuṇā. Kirīyati dukkhitesu pasārīyatītivā karuṇā. Apica kali uṇāti chedo. Kalīti dukkhaṃ vuccati, yathā-kali sambhave bhaveti. Kalītivā pāpapi parājayopi vuccati. Pāpe kali parājayeti hi vuttaṃ. Sabbañcetaṃ kāruṇikā naṃ kāruññahetubhūtameva hoti. Iti kaliṃ dukkhaṃvā pāpaṃvā sabbasampattito parājayaṃvā sattehi avanti rakkhanti, sattevā tato vidhakalito avanti rakkhanti kāruṇikā janā etāyāti karuṇā.

116. Parasampattiṃ disvā modanti etāyāti muditā. Natthi pamāṇaṃ etesanti appamāṇā, sattā. Appamāṇesu bhavāti appamaññā. Etāhi ettakesuyeva sattesu pavattetabbā. Na ito aññesūti evaṃ paricchedappamāṇassa abhāvā ekasmiṃ satte pavattāpi appamaññāevanāma hontīti.

[77] Ṭīkāsu pana

Appamāṇasattā rammaṇattā appamāṇā. Tāeva appamaññāti vuttaṃ. Taṃ na sundaraṃ.

117. Paññindriyanti heṭṭhā vutto amohoeva. So hi pajānanaṭṭhena paññā, adhipatiyaṭṭhena indriyañcāti katvā paññindriyanti vuccatīti.

Sobhaṇarāsimhi paramatthadīpanā.

118. Ettāvatātiādi tiṇṇaṃ rāsīnaṃ saṅgaho. Evaṃ dvipaññāsa sarūpaṃ dassetvā idāni cetoyuttappakāraṃ dassento tesantiādimāha. Ito cetasikānaṃ sarūpadassanato paraṃ tesaṃ cittāviyuttānaṃ cittena aviyuttānaṃ cetasikānaṃ cittuppādesu paccekaṃ sampayogo tathāyogaṃ vuccateti yojanā. Cittuppādesūti cittesu icceva attho. Uppajjanti cetasikā etesūti uppādā. Cittānieva uppādā cittuppādāti katvā. Dvipañcaviññāṇānaṃ sabbadubbalattā tesu cha pakiṇṇakā nuppajjanti. Bhāvanābalena pahīnattā vitakko dutīyajjhānikādīsu, vicāro tatīyajjhānikādīsu, pīti catutthajjhānikādīsu nuppajjati. Sanniṭṭhānasabhāvattā adhimokkho asanniṭṭhānasabhāve vicikicchā citte nuppajjati. Vīriyaṃ balanāyakattā dubbalesu pañcadvārāvajjanā dīsu soḷasacittesu nuppajjati. Pīti sampiyāyanasabhāvattā domanassupekkhā sahagatesu nuppajjati. Chando icchāsabhāvattā icchārahitesu ahetukesu momūhacittesuca nuppajjatīti āha pakiṇṇakesupana vitakko.La. Momūhavajjitacittesūti. Te pana cittuppādā pakiṇṇakavivajjitā sapakiṇṇakāti sambandho.

119. Akusalesūti akusalacetasikesu. Sabbākusala sādhāraṇānāma. Tasmā sabbesupi dvādasākusalacittesu labbhantīti yojanā.

[78] Vibhāvaniyaṃ pana

Pacchimaṃ purimassa samatthanavacananti adhippetaṃ. Taṃ na sundaraṃ.

Idañhi ṭhānaṃ cittesu labbhamānatādassanapadhānanti. Yasmā pana sabbāni akusalacittāni imehi catūhi vinā nuppajjanti. Na hi tāni pāpesu ādīnavaṃ passitvā ṭhitānaṃ uppajjanti. Naca tehi lajjāyavā bhayenavā ukkaṇṭhitānaṃ. Nāpi kusalesu dhammesu samāhitānanti. Tasmā te sabbesu tesu labbhantīti. Yasmāca diṭṭhimānā khandhesu assādaṃ amuñcitvāva tesu tathā tathā āmasitvā pavattanti. Tasmā te lobhamūlacittesveva uppajjanti. Tattha uppajjantesu pana tesu diṭṭhi khandhesu attaggāhaṃ daḷhaṃ gahetvā taṃ attaṃ niccatādīhi micchāsabhāvehieva parāmasantī pavattati. Māno pana khandhe ahanti daḷhaṃ gahetvā taṃ gahitākāraṃ seyya tādīhieva āmasanto pavattati. Tasmā te āmasanākārato asadisavuttinoeva hontīti āha. Diṭṭhicatūsu.La. Vippayuttesūti. Ye pana diṭṭhigatikā diṭṭhiyā yathāgahitaṃ attānameva ahanti gaṇhanti. Tesaṃpi diṭṭhimānā āmasanākāraṃ patvā asadisavuttikāeva honti. Na hi mānassa viya diṭṭhiyā atta saṃpaggahaṇe byāpāro atthi. Na ca diṭṭhiyā viya mānassa dhammānaṃ ayāthāvapakkhaparikappaneti. Teneva hi ahaṃgāho māno anāgāmīnaṃpi pavattati. Attaggāhabhūtā pana diṭṭhi puthujjanāna mevāti.

[79] Vibhāvaniyaṃ pana

‘‘Mānopi ahaṃmānavasena pavattanato diṭṭhisadisova pavattatīti diṭṭhiyā saha ekacittuppāde napavattatī’’ti vatvā kesara sīho pamāya taṃ atthaṃ sādheti. Taṃ na sundaraṃ.

Sadisappavatti hi nāma sahapavattiyā eva kāraṇanti. Macchariyaṃ pana attasampattīsu lagganalobhasamuṭṭhitaṃpi tāsaṃ parehi sādhāraṇabhāvaṃ asahanākārena pavattattā ekantena paṭighasampa yuttameva hotīti vuttaṃ doso.La. Cittesūti. Akammañña lakkhaṇaṃ thinamiddhaṃ kammaññasabhāvesu asaṅkhārikesu nasambhavatīti vuttaṃ thinamiddhaṃ pañcasu sasaṅkhārika cittesūti. Cattāro sabbā kusalasādhāraṇā. Tayo lobha diṭṭhimānā. Cattāro dosādayo. Dvayaṃ thinamiddhaṃ. Vicikicchā cittecāti casaddo avadhāraṇe. Vicikicchācitteevāti attho. Catuddasa akusala cetasikā.

120. Sobhaṇesūti sobhaṇacetasikesu. Lokuttare aṭṭhaṅgikamagge tīsu khandhesu paññākkhandhe sammāsaṅkappo nāma sammādiṭṭhipacchimakova hoti. Tasmā pādakajjhānādivasena tasmiṃ asatipi paññākkhandho naparihāyati. Sīlasamādhikkhandhadhammesu pana eko ekassa kiccaṃ nasādheti. Tasmā lokuttara maggo sattaṅgikato heṭṭhā napavattatīti āha viratiyo pana tissopi.La. Labbhantīti. Niyatāva ekatova sabbathāpi labbhantīti yojanā. Tattha niyatāvāti na lokiyesuviya kadācieva labbhanti. Athakho sabbadāpi niyatā hutvāva labbhanti. Kasmā, lokuttaradhammānaṃ niccaṃ sīlesu paripūrakāritāvasena pavattattā. Na hi te lokiyā viya kadāci dānavasena kadāci sutapariyattivasena kadāci kasiṇabhāvanādivasena pavattantīti. Ekato vāti nalokiyesu viya visuṃ visuṃ labbhanti. Athakho tissopi ekato hutvāva labbhanti. Kasmā, abhinnārammaṇattā. Na hi te lokiyā viya vītikkamitabbavatthusaṅkhātāni jīvitindriyādīni nānārammaṇāni ārabbha pavattanti. Ekaṃpana nibbānameva ārabbhapavattantīti. Sabbathāpīti na lokiyesu viya ekade sappahānavasena labbhanti. Athakho tissopi anavasesa duccarita durājīvappahānākārena labbhanti. Lokiyesuhi sakiṃ uppannā sammāvācā catubbidhāni vacīduccaritāni sabbāni ekato pajahituṃ nasakkoti. Musāvādavirati musāvādameva pajahituṃ sakkoti. Na itarāni. Musāvādaṃpi samūlaṃ sānusayaṃ pajahituṃ nasakkoti. Tathā pisuṇavācā virati pisuṇavācameva pajahituṃ sakkoti. Na itarāni. Pisuṇavācaṃpi samūlaṃ sānusayaṃ pajahituṃ na sakkoti. Sabbaṃ vitthāretabbaṃ. Lokuttaresu pana sakiṃ uppannā sammāvācā sabbāni vacīduccaritāni samūlāni sānusayāni pajahati. Sakiṃ uppanno sammākammanto sabbāni kāyaduccaritāni samūlāni sānusayāni pajahati. Sakiṃ uppanno sammāājīvo sabbāni ājīvahetukāni kāyavacīduccaritāni samūlāni sānusayāni pajahati. Iti tisso lokuttaresueva sabbathāpi labbhantīti. Visaddo avayavasampiṇḍanattho. Sakiṃ uppannā ekā sammāvācā musāvādappahānavasenāpi labbhati. Nakevalañca tappahānavaseneva. Athakho pisuṇavācāpahānavasenapi labbhatīti sabbaṃ vattabbaṃ. Etthaca duccaritāni samūlāni sānusayānīti ettha kāyavacīcopana bhāgiyāni kāmarāgānusayādīni uparimaggavajjhāni kilesajātāni arūpasekkhānaṃpi santiyeva. Kāmarūpasekkhānaṃ pana vattabbameva natthi. Tasmā tesaṃ pajahanavasena uparimagga phalaviratīnaṃ duccaritappahānaṃ daṭṭhabbaṃ. Kāmāvacarakusalesveva, napana kāmāvacaravipākakriyacittesu, nāpimahaggatacittesūti adhippāyo. Kāmāvacarakusalesupi kāmabhūmiyaṃ uppannesueva, narūpārūpabhūmiyaṃ uppannesu. Na hi brahmānaṃ viramitabbavatthu saṅkhātāni kāyavacīduccaritānināma atthi. Naca lokiyaviratiyo viramitabba vatthurahitesu puggalesu pavattantīti. Upari chakāmāvacaradeve supi napavattantīti vadanti. Taṃ kathāvatthumhi vicāritameva. Yadi evaṃ manussalokepi tīsu heṭṭhimaphalaṭṭhesu tāsaṃ appavatti āpajjati. Na hi tesaṃpi pāṇātipātādīni viramitabbavatthūnināma atthīti. Saccaṃ, idha pana sattavidhaāpattikkhandhāpi viramitabbavatthuṭṭhāne ṭhitā. Tathā tividhakuhanavatthūnica. Tānica kānici tesaṃ phalaṭṭhānaṃpi sādhāraṇānieva. Manussānañca yāni kānici tassa tassa samādinnassa sikkhāpadassa vatthūnipi viramitabbavatthūnieva. Yānipi kāmasekkhānaṃ kāyavācā vipphandanakarāni kilesajātāni samucchedaviratīnaṃ vatthubhūtāni santi. Tāni tesaṃ tadaṅga viratīnaṃpi vatthūnievāti. Kadāci sandissantīti samādānasampattaviratīnaṃ aññataravasena pavattakāleeva sandissanti. Evaṃ sandissa mānāpi bhinnārammaṇattā naekato hutvā sandissantīti vuttaṃ visuṃ visunti. Visuṃvisuṃ sandissamānāpi ekekaduccaritappahānavaseneva sandissanti. Na lokuttaresu viya sabbathāpīti daṭṭhabbaṃ.

121. Appanāpattānaṃ appamaññānaṃ somanassasahagatabhāvova vibhaṅge vuttoti vuttaṃ pañcamajjhānavajjitamahaggatacittesūti. Etāhi parasattānaṃ hetu adhimattabyāpārā honti, tasmā atisantāya nibyāpārāya pañcamajjhānupekkhāya saha napavattantīti. Appanāpubbabhāgabhūtānaṃ pana tāsaṃ upekkhāvedanāyapi sampayogo aṭṭhakathāyaṃ anuññātoyevāti vuttaṃ kāmāvacara.La. Cittesucāti. Kadācīti kāruññappakatikassa anissukinoca paresaṃ vipattisampattidassanakāle. Nānāhutvā jāyantīti tesaṃ vipattidassanakāle anukampanavasena karuṇā eva jāyati, namuditā. Sampattidassanakāle pana modanavasena muditāva jāyati, nakaruṇāti evaṃ visuṃ visuṃ hutvā jāyantīti attho. Yasmā panetā dosasamuṭṭhitānaṃ vihiṃsā aratīnaṃ nissaraṇabhūtāti suttantesu vuttā. Domanassapaṭipakkhañcaso manassameva hoti. Tasmā tāsaṃ appanāpubbabhāgabhūtānaṃpi niccaṃ somanassayogameva keci icchantīti vuttaṃ upekkhāsahagatesu.La. Keci vadantīti. So pana tesaṃ vādo aṭṭhakathāyapi saha viruddho. Tasmā taṃ bahū viññuno na sampaṭicchantīti katvā sovādo therena kecivādonāma kato. Yasmāca sabbesaṃpi lokiya lokuttarajjhānānaṃ pubbabhāga bhāvanā nāma appanāsannakāleeva somanassajjhānānaṃ pubbabhāgā somanassasahagatā honti. Upekkhājhānānaṃ pubbabhāgā upekkhāsahagatā honti. Anāsannakāle pana sabbesaṃpi tesaṃ pubbabhāgā kadāci somanassasahagatā, kadāci upekkhāsahagatāhonti. Tasmā so vādo kecivādova kātuṃ yuttoti. Etthaca sabbānipi samathavipassanābhāvanācittānināma ādimhi yebhuyyena upekkhāsahagatānieva bhaveyyuṃ, yadiyi tāni āditoyeva paṭṭhāya somanassasahajātāni siyuṃ. Tadā ime sattā so manassajātesu kammesu anabhiratānāma natthīti aññaṃ kammaṃ chaḍḍetvā bhāvanākammameva anuyuñjeyyunti. Pacchā pana attano bhāvanāya pubbāpariyavisesadassanakāleeva somanassa sahajātāni bhavanti. Paṭikūlā rammaṇesu pana asubhabhāvanācittesu dukkhitasattārammaṇesuca karuṇābhāvanācittesu vattabbameva natthi. Apica imā karuṇāmuditānāma pakatikālepi uppajjantiyeva. Tāsu pana muditā tāva iṭṭhasampattivisayāti sāyebhuyyena somanassa sahajātāti yuttametaṃ. Karuṇā pana aniṭṭhavipattivisayāti sā yebhuyyena upekkhāsahajātā eva siyā. Naca etā parasattahetu adhimatta byāpārāti katvā upekkhāvedanāya saha viruddhāevāti sakkā vattuṃ. Sā hi appanaṃ apattā vedanupekkhānāma ārammaṇarasānubhavaneeva nibyāpārāhoti. Na aññakiccesu. Tathā hi sattā upekkhāsahagata cittehi adinnaṃpi ādiyanti, dānaṃpi denti, aññānipi mahantāni puññāpuññakammāni karontiyevāti. Tasmā appanā pattānaññeva tāsaṃ vedanupekkhāya saha viruddhabhāvo vattuṃ yuttoti.

[80] Ettāvatā yaṃ vuttaṃ vibhāvaniyaṃ

‘‘Karuṇāmuditā bhāvanākāle appanāvīthito pubbe paricayavasena upekkhāsahagatacittehipi parikammaṃ hoti. Yathātaṃ paguṇaganthaṃ sajjhāyantassa kadāci aññavihi tassāpi sajjhāyanaṃ, yathāca paguṇavipassanāya saṅkhāre sammasantassakadāci paricayabalena ñāṇavippayuttacittehipi sammasananti upekkhā sahagatakāmāvacaresu karuṇā muditānaṃ asambhavavādo kecivādo kato’’ti. Taṃ paṭikkhittaṃ hotīti daṭṭhabbaṃ.

Kiñcāpi kasiṇanimittādīni ārammaṇāni agambhīrānieva honti. Tathāpi yogakammabalena cittasamādhānabalena kilesa dūrībhāvenaca tadārammaṇesu jhānacittesu ñāṇaṃ ekantena pavatta tiyevāti āha sabbesupi pañca.La. Cittesucāti.

122. Tayo viratidhammā. Dvayaṃ appamaññāyugaḷaṃ. Evaṃ so bhaṇacetasikā sobhaṇesveva cittesu catudhā catūhi pakārehi sampayuttāti yojanā. Idāni sabbesaṃpi ceto yuttānaṃ niyatā niyatayogivibhāgaṃ dassetuṃ issātiādimāha. Karuṇā ādi yassāti karuṇādi. Appamaññā dvayaṃ. Issāmaccherakukkuccānica viratiyoca karuṇādica issāmacche rakukkuccaviratikaruṇādayo. Te nānāca jāyanti, kadācica jāyanti. Mānoca kadācieva jāyati. Thinamiddhañca tathā kadāci eva jāyati. Jāyamānaṃ pana aññamaññaṃ saheva jāyati. Nanānāti yojanā. Etthaca appamaññāviratīnaṃ nānā kadāci yogo heṭṭhāca vutto. Uparica vakkhati. Issādīnaṃca upari vakkhati. Mānathinamiddhānaṃ pana idha vattabboti. Tattha māno catūsu diṭṭhivippayuttesu labbhamānopi kadāci tesaṃ seyyo hamasmītiādinā pavattakāleeva labbhati, naaññadā. Thinamiddhaṃ pañcasu sasaṅkhārikesu labbhamānaṃpi kadāci tesaṃ niddātibhūtavasena akammaññatāya pavattikāleeva labbhati. Na aññadā. Tadā labbhamānaṃpana dvayaṃ saheva labbhati. Na nānāti.

[81] Vibhāvaniyaṃ pana

‘‘Thinamiddhaṃ kadāci issāmaccherakukkuccehiceva mānenaca saha jāyati. Kadāci tehi tenaca nānā jāyatī’’ti yojanā vuttā. Sā sārato na paccetabbā.

Na hi tehi tenaca tassa sahabhāvo nānābhāvoca kiccārammaṇavirodhāvirodhabhāvena siddhoti.

Yāca ṭīkāyaṃ

Mānoca thinamiddhañca kadāci nānā jāyati. Kāraṇaṃ vuttameva. Yojanā vuttā. Sāpi na sundarā. Kadāci sahajāyatīti.

Yathāvuttānusārenāti sattasabbatthayujjantītiādinā vuttappakāraṃ anusārena sesāti ekādasahi aniyata yogīhi avasesā ekacattālīsadhammā. Te yathāvuttānusārena attanā labbhamāna cittuppādesu aniyatayogino veditabbāti yojanā.

123. Evaṃ cetasikānaṃ yogaṭṭhānaparicchindanavasena sampayoganayaṃ dassetvā idāni yuttadhammarāsiparicchindanavasena saṅgaha nayaṃ dassento saṅgahañcātiādimāha. Idāni tesaṃ saṅgahañca yathārahaṃ pavakkhāmīti yojanā. Chattiṃsātiādi saṅgahanayassa uddesagāthā. Sattapaññattārammaṇā appamaññā nibbānā rammaṇesu nalabbhantiti vuttaṃ appamaññāvajjitāti tathā aṭṭhasu dutīyajjhānikacittesu vitakkavajjā aññasamānā dvādasaceta sikā appamaññāvajjitā tevīsati sobhaṇacetasikāceti pañcattiṃsa dhammā saṅgahaṃ gacchantītiādinayaṃ tathāsaddena niddisati. Teevāti vitakka vicāra pītisukhavajjā upekkhāsahagatā te eva tettiṃsadhammā. Aṭṭhasūti ettha aṭṭhaca aṭṭhaca aṭṭhāti ekasesaniddeso, vicchālopaniddesovā daṭṭhabbo. Pañcakajjhāna vasenāti pāḷiyaṃ pañcakanayena vuttassa jhānabhedassa vasena, catukkanayena vuttassa jhānabhedassa vasena pana catudhāva saṅgaho hotīti adhippāyo. Dvīsu rūpapathamajjhānalābhīsu dutīyajjhānaṃ uppādentesu mando vitakkamo atikkamituṃ sakkoti. Tassa caturaṅgikaṃ dutīyajjhānaṃ uppajjati. Tikkhapañño pana vitakka vicāre ekato atikkamituṃ sakkoti. Tassa tiyaṅgikaṃ dutīyajjhānaṃ uppajjatīti ayaṃ tesaṃ nayānaṃ viseso.

124. Kiccārammaṇaviruddhattā viratiyo mahaggatesu nuppajjantīti āha viratittayavajjitāti. Viratiyo hi kāyavacī visodhanakiccā honti. Mahaggatajjhānāni pana suvisuddhakāyavacī payogasseva cittavisodhanakiccāni. Viratiyoca vītikkamitabba vatthuṃvā nibbānaṃvā ārabbha pavattanti. Mahaggatajjhānāni pana paññatti yovā mahaggatadhammevāti.

125. Kiccārammaṇavi ruddhattāyeva viratiappamaññāyo ekasmiṃ citte dve nalabbhantīti vuttaṃ. Appamaññā viratiyo panettha.La. Yojetabbāti. Viratiyo ekantena dussilyappahāna kiccattā tappahāna kiccarahitesu lokiyābyākatesu nalabbhantīti vuttaṃ virativajjitāti. Pañcasikkhāpadā kusalāyevāti hi pāḷiyaṃ vuttaṃ. Idañca lokiyasikkhāpadāni sandhāya vuttanti daṭṭhabbaṃ. Appamaññānaṃ sattapaññattārammaṇattā mahāvipākānañca ekanta parittārammaṇattā tāsaṃ tesu sambhavo natthīti vuttaṃ appamaññā virativajjitāti. Nanu kāmakusalaṃ sattapaññattādi ārammaṇaṃpi hotīti tabbipākenapi tena sadisā rammaṇena bhavitabbanti. Na. Vikapparahitattā. Paññattiyo hi avijjamānattā mahaggatānuttaradhammāca saṇhasukhumadhammattā tathā tathā vikappetvāvā paṭivijjhitvāvā gaṇhantānaṃ kusalādīnaṃ eva ārammaṇabhūtā honti. Kāmavipākāni pana sayaṃ atidubbalatāya ārammaṇaṃ vikappetvā vigahetuṃ nasakkonti, kuto paṭivijjhitvā gahetuṃ. Tasmā tāni paññattiyovā mahaggatānuttaradhammevā ālambituṃ na sakkontīti daṭṭhabbaṃ. Mahaggatavipākāni pana vikapparahitānipi appanāpattakammavise sanibbattattā bhāvanābalanimmitāni paññattivisesāni ālambituṃ sakkontīti.

[82] Vibhāvaniyaṃ pana

Kāmataṇhādhinakammajanitattā kāmavipākāni kāmataṇhāya ārammaṇabhūte kāmadhammeeva ālambituṃ labhantīti adhippāyena ‘‘kāmataṇhādhinassa phalabhūtattā’’ti vatvā dāsiputtopamāya tadatthaṃ vibhāveti. Taṃ vicāretabbaṃ.

Evañhi sati mahaggatavipākānipi rūpārūpataṇhādhina kammajanitāni eva hontīti tānipi rūpārūpataṇhānaṃ ārammaṇabhūte mahaggata dhammeeva ālambeyyunti. Apica, kāmataṇhāpi kāmadhammeeva ārammaṇaṃ karoti. Na paññattidhammeti natthi. Naca itthipurisādi hattha pādādi paññattīsu assādavasena pavattā taṇhā kāmataṇhā nāma nahotīti atthi. Subheti kusale. Maneti niddhāraṇe bhummaṃ. Subhe kriye pāketi niddhāraṇīyaṃ daṭṭhabbaṃ. Sahetu. La. Mane dvādasadhāva saṅgahotivā yojetabbaṃ. Navijjantetthāti vajjitānaṃ saṅgaho. Etthāti sobhaṇacittesu. Dvayanti viratiappamaññādukaṃ. Anuttareti visesakānaṃ saṅgaho. Jhāna dhammāti vitakkādayo. Majjhime mahaggate appamaññāca jhānadhammā ca. Parittesu kāmasobhaṇesu appamaññāca virati ñāṇapīti yoca visesakā, saṅgahanaya bhedakārakāti attho.

126. Sattarasadhammā lobhadiṭṭhīhi saddhiṃ ekūnavīsati hutvā saṅgahaṃ gacchantīti yojanā. Pītivajjitā aññasamānā dvādasa cetasikā akusalasādhāraṇā cattārocāti soḷasadhammā lobhadiṭṭhīhi saha aṭṭhārasa hutvā saṅgahaṃ gacchantīti yojanā. Issāmacchariya kukkuccāni kiccato ārammaṇato ca bhinnāni hontīti vuttaṃ issā.La. Yojetabbānīti. Sabbesupi akusalacittuppādesu sampayuttadhammā dhammato asadisāeva honti. Gaṇanato pana ekacce ekaccehi sadisā eva hontīti vuttaṃ dvādasa.La. Saṅgahitābhavantīti. Etthaca pañcasu asaṅkhārikesu pathamadutīyesu ekūnavīsati. Tatīyacatutthesu aṭṭhārasa. Pañcame vīsati. Pañcasu sasaṅkhārikesu pathamadutīyesu ekavīsati. Tatīyacatutthesu vīsati. Pañcame dvāvīsati. Momūhadvaye pannarasāti evaṃ akusalesu satta saṅgahā bhavanti. Tenāha ekūnavīsātiādiṃ. Sādhāraṇāti sabbā kusalasādhāraṇā. Samānāti aññasamānā. Apareti chandapītiadhimokkhe thapetvā ekacce.

127. Hasanacitteti hasituppādacitte. Voṭṭhabbaneti manodvārāvajjane. Sukhasantīraṇeti somanassa santīraṇe. Mano dhātuttikā hetuka paṭisandhi yugaḷeti pañcadvārāvajjana sampaṭicchanadvayasaṅkhāte manodhātuttikeceva upekkhā santīraṇa dvayasaṅkhāte ahetuka paṭisandhiyugaḷeca. Sabbattha sabbesu ahetukesu satta, tato sesā pakiṇṇakā pana yathārahaṃ yujjanti, iti tettiṃsa vidhasaṅgaho mayā vuttoti yojanā.

128. Idāni ayaṃ cetasikaniddesoti katvā cittassa viya ekassapi cetasikassa bhūmijāti sampayogādi bhedena vibhāgo kathetabboti taṃ dassetuṃ antimagāthamāha. Itthaṃ iminā yathāvuttappakārena cittāviyuttānaṃ cetasikānaṃ soḷasavidhaṃ sampayogañca tettiṃsavidhaṃ saṅgahañca ñatvā tesaṃ yathā yogaṃ cittena samaṃ bhedaṃ uddiseti yojanā. Phasso tāva ekūnanavutiyā ekavīsasatesuvā cittesu yuttattā ekūnanavuti ekavīsasatavidhevāti evaṃ dvipaññāsacetasike visuṃ visuṃ uddharitvā yathāyogaṃ bhūmijātisampayogādibhedehi tesaṃ vibhāgaṃ katheyyāti attho.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya cetasika saṅgahassa

Paramatthadīpanā niṭṭhitā.

Pakiṇṇaka saṅgaha paramatthadīpanī

129. Evaṃ visuṃ visuṃ cittacetasikānaṃ niddesaṃ dassetvā idāni puna ubhinnaṃ niddesaṃ dassento sampayuttāyathāyogantiādimāha. Yathāyogaṃ sampayuttā sabhāvato tepaññāsa cittacetasikā ye dhammā mayā visuṃ visuṃ niddiṭṭhā. Idāni yathā rahaṃ tesaṃ ubhinnaṃ saṅgahonāma niyyateti yojanā. Tattha attano attano bhāvo sabhāvo. Dhammānaṃ āvenikalakkhaṇanti vuttaṃ hoti. Cittaṃ tāva bhūmijātisampayogādibhedena ekūna navutividhaṃpi attano ārammaṇa vijānanasaṅkhātena āvenikalakkhaṇena ekameva hoti. Phassopi bhūmijātisampayo gādibhedena ekūnanavutividhopi phusanalakkhaṇena ekova hoti tathā vedanāsaññādayoti evaṃ sabhāvato tepaññāsa eva hontīti. Vedanāhetuto kiccadvārālambaṇavatthuto pavatto saṅgahoti sambandho. Tattha vedanāhetutoti vedanābheda hetubhedato. Evaṃ kiccadvārālambaṇa vatthutoti etthapi. Cittuppādavasenevāti cittavaseneva niyyateti sambandho. Evasaddena cetasike nivatteti. Ettāvatā channaṃ pakiṇṇakasaṅgahānaṃ vacanattho idheva tāva therena dassito hoti vedanābhedena cittacetasikānaṃ saṅgaho vedanāsaṅgaho, hetubhedena cittacetasikānaṃ saṅgaho hetusaṅgahotiādinā.

[83] Vibhāvaniyaṃ pana

Cittuppādasaddena cetasikadhammepi gahetvā aññaṃ nivatte tabbaṃ apassanto ‘‘na katthaci taṃvirahenā’’ti vadati. Taṃ nayujjatiyeva.

Na hi idha ettakā cetasikā sukhasahagatā, ettakā dukkha sahagatātiādinā ekopi saṅgaho cetasikehi nīto nāma atthi. Sukhasahagataṃ kusalavipākaṃ kāyaviññāṇamekamevātiādinā pana cittenaeva nīhoti. Citte pana siddhe ceta sikāpi siddhāevāti katvā cittuppādavasenevāti idaṃ vuttanti daṭṭhabbaṃ.

130. Tatthāti tesu chasu saṅgahesu. Vedanābhedena taṃsampayuttānaṃ cittacetasikānaṃ saṅgaho vedanāsaṅgaho.

[84] Vibhāvaniyaṃ pana

‘‘Sukhādivedanānaṃ taṃsahagatacittuppādānañca vibhāgavasena saṅgaho vedanāsaṅgaho’’ti vuttaṃ. Tattha casaddena vedanāsaṅgahoca vedanāsahagata cittuppāda saṅgahocāti imasmiṃ atthe vedanāsaṅgahoti ekasesaniddeso hotīti dasseti. Taṃ na sundaraṃ.

Idha hi vedanābhedo imassa saṅgahassa nissayadhammapariggahatthaṃeva vutto. Na vedanānaṃca visuṃ saṅgahadassanatthanti. Tatthatividhā vedanāti kasmā vuttaṃ. Nanu saṃyuttake dvepi tissopi pañcapi chapi aṭṭhārasapi chattiṃsapi aṭṭhasataṃpi vedanā vuttāti. Saccaṃ. Anubhavanalakkhaṇena pana vedanā tividhāeva hoti. Ye hi keci yaṃkiñci ārammaṇaṃ anubhavanti. Te taṃ sātatovā anubhavanti asātatovā majjhattatovā. Tato añño pakāro natthīti. Aññe pana pabhedā tena tena pariyāyena vuttā. Tattha hi dve kāyikacetasikavasena vuttā. Yathāha-katamāca bhikkhave dve vedanā kāyikāca cetasikācāti. Sukhadukkha vasenavā upekkhaṃ sukhe saṅgahetvā. Yathāha-dve vedanā vuttā bhagavatā sukhāvedanā dukkhāvedanā. Yāyaṃ bhante adukkha masukhā vedanā. Santasmiṃ esāpaṇīte sukhe vuttā bhagavatāti.

Vibhāvaniyaṃ pana

Anavajjapakkhikaṃ upekkhaṃ sukhe sāvajjapakkhikañca dukkhe saṅgahetvā dve vuttāti vuttaṃ. Taṃ pāḷiyaṃ anāgataṃpi yujjatiyeva.

Indriyabhedavasena pañca. Phassabhedavasena cha. Upavicārabheda vasena aṭṭhārasa. Cha gehassitāni cha nekkhammassitānīti evaṃ paccekaṃ dvādasannaṃ somanassa domanassaupekkhānaṃ vasena chattiṃsa. Tāyeva kālattayavasena aṭṭhasataṃ vedanā vuttāti. Yañca katthaci sutte yaṃkiñci vedayitaṃ sabbaṃ taṃ dukkhasminti vuttaṃ. Taṃ saṅkhāradukkhatāvasena vuttanti. Heṭṭhā pana cittaniddese cittāni indriyabhedavasena niddiṭṭhānīti katvā idhapi indriyabhedavaseneva cittāni saṅgahetuṃ puna sukhaṃ.La. Pañcadhā hotīti vuttaṃ. Ettha ca yesu dhammesu ādhi paccavasena sukhadukkhāni indriyāni nāma honti. Tesaṃ kāyika mānasikavasena duvidhattā tānipi sukhindriyaṃ somanassindriyaṃ dukkhindriyaṃ domanassindriyanti dvidhā vuttāni. Upekkhāya pana ādhipaccaṭṭhānabhūtā dhammā mānasikāeva hontītisā upekkhindriyanti ekadhāva vuttāti. Apica, tepi pariyāyena duvidhā honti. Cakkhādipasādakāya nissitānaṃpi sabbhāvato. Vedanāpana ekarasattā ekadhāva vuttāti.

Vibhāvaniyaṃ pana

‘‘Kāyika mānasika sātabhedato sukhadukkhāni dvidhā vuttānī’’ti vuttaṃ.

Tattha sabhāvato iṭṭhāniṭṭhaphoṭṭhabbā nubhavanalakkhaṇāni sukha dukkhāni. Sabhāvatovā parikappanatovā iṭṭhāniṭṭhamajjhattānubhavana lakkhaṇāni itarānīti. Sesānīti yathāvutta sukhadukkhato manassa domanassayuttehi sesāni bāttiṃsa kāmāvacaracittāni tevīsati pañcamajjhānikacittānicāti sabbāni pañcapaññāsacittāni. Ekatthāti ekasmiṃ citte. Itarā hi upekkhāvedanā.

131. Hetūnaṃ bhedena taṃsampayuttānaṃ cittacetasikāna saṅgaho hetusaṅgaho.

[85] Vibhāvaniyaṃ pana

‘‘Lobhādihetūnaṃ vibhāgavasena taṃsampayuttadhammavasenaca saṅgaho hetusaṅgaho’’ti vuttaṃ. Taṃ na sundaraṃ.

Kāraṇaṃ vuttameva. Hetūnāma chabbidhā bhavantīti sambandho. Tattha hetukiccaṃnāma ārammaṇe sampayuttadhammānaṃ suppatiṭṭhitabhāva sādhanaṃ. Yathā hi rukkhassa mūlāni sayaṃ anto pathaviyaṃ vaddhitvā pathaviraseca āporaseca gahetvā rukkhaṃ yāva aggā abhiharanti. Vātevā mahoghevā āgate rukkhaṃ suṭṭhu ākaḍḍhitvā tiṭṭhanti, evaṃ rukkho vuddho viruḷho vipulo ciraṭṭhitikoca hoti. Evamevaṃ imepi dhammā sayaṃ ārammaṇesu thirapattā hutvā sampayuttadhamme tattha vuddhe viruḷhe vipule ciraṭṭhitikeca sādhentīti. Ahetukacittānipana jalatale amūlakasevā lāni viya ārammaṇe suṭṭhu patiṭṭhitāni na hontīti daṭṭhabbaṃ. Apare pana dhammānaṃ kusalādibhāvasādhanaṃ hetukiccanti vadanti. Evaṃsante yesaṃ sahajātahetu natthi. Tesaṃ akusalabhāvo abyākatabhāvoca nasampajjeyya. Yānica laddhahetupaccayāni rūpāni. Tesañca kusalādibhāvo āpajjeyyāti vatvā taṃvādaṃ paṭipakkhipanti. Yathā pana loke andhakāronāma kenaci paccaya visesena sādhetabbo na hoti. Yattha āloko natthi. Tattha so attano dhammatāya siddho hoti. Evamevaṃ dhammesu muyhanakriyābhūto mohandhakāropi attano dhammatāya eva akusalo bhavituṃ arahati. Tathā hi icchānāma atthi. Sāmuyhanakriyāya yuttā lagganabhāvaṃ patvā lobho akusalo nāma hoti. Saddhāya yuttā pana dhammacchandabhāvaṃ patvā kusalacchandonāma hoti. Tathā akkhantināma atthi. Sāpi muyhana kriyāya yuttā paṭighabhāvaṃ patvā doso akusalonāma hoti. Saddhāya yuttā pana uppannaṃ kāmavitakkaṃ nādhivāsetītiādinā nayena pāpadhamma pāpārammaṇa virodhabhāvaṃ patvā alobho kusalonāma hoti. Muyhanakriyā pana asukena yuttā akusalonāma. Asukena yuttā kusalonāmāti natthi. Ambilatthāya aññena saṃyogakiccarahito jātiambilaraso viya ekantaakusalajātikāeva hotīti. Yoca dhammo kusalo akusaloca na hoti. So abyākatoti ettakameva dhammānaṃ abyākatabhāvasiddhiyā kāraṇaṃ. Tasmā ahetukacittānaṃ rūpanibbānānañca abyākatabhāvopi attano dhamma tāyaeva siddho. Tattha moho sesamūlānaṃpi mūlaṃ hoti. Rajjanadussanānipi hi muyhananisandānieva honti. Alobhādīnañca kusalabhāvo avijjānusayena saheva siddhoti. Tāni pana lobhādīni lobhasahagatādīnaṃ visesamūlāni honti. Rajjanādi nisandāni hi diṭṭhimānādīni. Arajjanādinisandāni ca saddhādīnīti. Yasmā pana hetuyonāma sampayuttesu padhānadhammā honti. Tasmā sahetukavipākakriyānaṃ abyākatabhāvo pana hetu mukhenapi vattuṃ yutto.

[86] Ettāvatā yaṃ vuttaṃ vibhāvaniyaṃ

‘‘Apare pana kusalādīnaṃ kusalādibhāvasādhanaṃ hetu bhāvo’’ti vadanti. Evaṃ sati hetūnaṃ attano kusalā dibhāvasādhano añño hetu maggitabbo siyā. Atha sesasampayuttahetupaṭibaddho tesaṃ kusalādibhāvo, evampi momūha cittasampayuttassa hetuno akusala bhāvo appaṭibaddho siyā. Atha tassa sabhāvato akusalabhāvopi siyā. Evaṃsati sesahetūnampi sabhāvato kusalādibhāvoti tesaṃ viya sampayutta dhammānampi so hetupaṭibaddho nasiyā, yadica hetupaṭibaddho kusalādibhāvo. Tadā ahetukānaṃ abyākatabhāvo nasiyāti alamatinippīḷanenāti taṃ paṭikkhittaṃ hoti.

Yathāca laddhajjhānapaccayesu rūpārūpadhammesu jhānaṅgāni arūpadhammesueva upanijjhānaṭṭhaṃ pharanti, na rūpadhammesu. Te pana jhānadhamma samuṭṭhi tattāeva jhānapaccayuppannesu vuttā. Evameva hetuyopi arūpa dhammesueva kusalādibhāvaṃ pharanti. Na rūpadhammesu. Te pana hetu samuṭṭhitattāeva hetupaccayuppannesu vuttāti na tesaṃ rūpadhammānaṃ kusalādibhāvāpatti codetabbāti.

[87] Yañca vibhāvaniyaṃ

‘‘Kusalādibhāvo pana kusalākusalānaṃ yoniso ayoniso manasikārapaṭibaddho’’ti vuttaṃ. Taṃpi vicāre tabbaṃ.

Tathā hi sūriyāloke āgate divā balānaṃ haṃsādīnaṃ okāso hoti. Rattandhakāle āgate rattibalānaṃ ulūkādīnaṃ okāso hoti. Naca te ālokandhakārā tesaṃ vaṇṇādivisesaṃ sāmenti. Taṃ pana tesaṃ yoniyoeva sādhenti. Tattha āloko viya yonisomanasikāro daṭṭhabbo. Andhakāro viya itaro. Te sattā viya kusalākusalā. Vaṇṇādiviseso viya kusalādibhāvo. Yoniyo viya hetuyo daṭṭhabbāti. Abyākatānaṃ panāti sabbaṃ yo dhammo kusalo akusaloca na hoti. So abyākatoti vuttapakkhe patatiyevāti. Tatthāti hetusaṅgahe. Sahetukānaṃ pariggahasukhatthaṃ idha vajjetabbānipi ahetukāni pathamaṃ uddhaṭāni. Tenāha sesāni pana. La. Sahetukā nevāti. Tesaṃvā ahetukanāmaṃpi hetūnaṃ vaseneva visuṃ siddhanti tesaṃpi idha saṅgahaṇaṃ aviruddhaṃ hoti. Tenāha ahetu kāṭṭhārasekātiādi. Sabhāva bhedena chabbidhāpi hetuyo kusalā kusalā byākatajātibhedena navadhā hontīti vuttaṃ lobho dosocātiādi.

132. Cuddasannaṃ kiccānaṃ bhedena taṃkiccavantānaṃ cittacetasikānaṃ saṅgaho kiccasaṅgaho.

[88] Vibhāvaniyaṃ pana

‘‘Paṭisandhādīnaṃ kiccānaṃ vibhāgavasena taṃkiccavantānañca paricchedavasena saṅgaho kiccasaṅgaho’’ti vuttaṃ. Taṃ na sundaraṃ.

Yena ekakammena eko upapattibhavonibbattati. Tasmiṃ sarasenavā laddhavibādhanenavā parikkhīṇe so bhavo nirujjhati. Ekassa kammassa okāso hoti. Tasmā tato nibbatta bhavato cutassa antarā khaṇamattaṃpi aṭṭhatvā laddhokāsena ekena kammena puna bhavantarādi paṭisandhāna vasena abhinibbatti paṭisandhikiccaṃ. Tathā nibbattassa upapattibhavasantānassa yāva taṃ kammaṃ nakhiyyati. Tāva aviccheda pavattipaccayaṅgabhāvena pavatti bhavaṅgakiccaṃ. Tassa hi tathā pavattiyā sati āyupabandhāca usmā pabandhāca pavattantiyevāti ete tayo dhammā imaṃ kāyaṃ abhijjamānaṃ rakkhantīti. Yathāha –

Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahanti maṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaranti.

Āvajjanaṃ cittasantānassa āvaṭṭanaṃ, taṃvā āvajjeti āvaṭṭeti, āvaṭṭativā taṃ ettha etenātivā āvajjanaṃ. Bhavaṅga vīthito okkamitvā ārammaṇantarābhimukhaṃ pavattatīti attho. Āvajjetivā ārammaṇantare ābhogaṃ karotīti āvajjanaṃ. Dassanādīni pākaṭāni. Voṭṭhabbananti visuṃ avacchinditvā thapanaṃ idaṃ nīlantivā pītakantivā subhantivāasubhantivā asaṅkaratothapanaṃ niyamananti vuttaṃ hoti. Javanantivā javotivā vegotivā atthato ekaṃ. Asaninipāto viya vegasahitassa ekekassa pittassa pavatti javanakiccaṃ.

[89] Yaṃpana vibhāvaniyaṃ

‘‘Ārammaṇe taṃtaṃkiccasādhanavasena anekakkhattuṃ ekakkhattuṃvā javamānassa viya pavatti javanakicca’’nti vuttaṃ. Taṃ na sundaraṃ.

Na hi javamānassa cittassa ekavāramattena nivattināma atthi. Maggātiññājavanānipi hi ekāvajjanaparikammacittato paṭṭhāya ekavegena pavattajavamānacittasantānapatitāni eva honti. Na pana tāni visuṃ siddhena javena javantīti.

[90] Tattha ca

Javamānassa viya pavattīti etena visuṃ visuṃ uppajjitvā niruddhā naṃ khaṇikadhammānaṃ sīghagamanasaṅkhāto javonāma visuṃ natthi. Bahukkhattuṃ pavattivasena pana sīghagacchantapurisa sadisattā eva javananti vuccatīti dassitaṃ hoti. Taṃpi na sundaraṃ.

Asaninipāto viya vegasahitassa ekekassa cittassa pavattijavanakiccanti hi heṭṭhā vuttaṃ. Bhavaṅgacittañhi dīghaṃ addhānaṃ pūretvā pavattaṃpi nadisote vuyhamānaṃ sukkhapaṇṇaṃ viya vegarahitaṃ hoti. Javanacittaṃ pana ekamekaṃpi samānaṃ indena vissaṭṭha vajiraṃ viya vegasahitameva pavattatīti daṭṭhabbaṃ. Taṃ ārammaṇaṃ etassāti tadārammaṇaṃ. Yaṃ javanena gahitaṃ, tadevassa ārammaṇanti vuttaṃ hoti. Yaṃ javanena gahitārammaṇaṃ, tasseva gahitattā tadārammaṇaṃ nāmāti hi vuttaṃ. Tassavā javanassa ārammaṇaṃ assa ārammaṇanti tadārammaṇaṃ. Idha pana tadārammaṇabhāvo adhippeto. Nibbattamānabhavato vacanaṃ muccanaṃ parigaḷanaṃ cuti. Idāni tāni kiccāni aniyamato na pavattanti. Ṭhānaniyameneva pavattantīti dassetuṃ ṭhānabhedo vutto. Tiṭṭhati pavattati taṃtaṃ kiccavantaṃ cittaṃ etthāti ṭhānaṃ. Okāso. Taṃtaṃ antarākāloti vuttaṃ hoti. Kālopi hi kālavantānaṃ pavattivisayattā ṭhānanti vuccati. Paṭisandhiyā ṭhānaṃ paṭisandhiṭṭhānaṃ. Paṭisandhakālo paṭisandhikkhaṇoti vuttaṃ hoti. Evaṃ sesesupi.

[91] Vibhāvaniyaṃ pana

‘‘Paṭisandhiyā ṭhānaṃ paṭisandhiṭṭhānanti vatvā kāmaṃ paṭisandhivini muttaṃ ṭhānaṃnāma natthi. Sukhaggahaṇatthaṃ pana silā puttakassa sarīrantiādīsu viya abhedepi bhedaparikappanāti daṭṭhabba’’nti vuttaṃ. Taṃ na gahetabbaṃ.

Kālo hi nāma sabhāvato avijjamānopi cittassa visuṃ ārammaṇabhūto eko paññattidhammo. Tathā hi aṭṭhakathāyaṃ imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ. Etāni hi catūsu ṭhānesu vipaccanti. Paṭisandhiyaṃ bhavaṅge cutiyaṃ tadārammaṇeti vatvā taṃ vitthārentena paṭisandhiggahaṇakāle paṭisandhihutvā vipaccanti. Asaṅkhyeyyaṃpi āyu kālaṃ bhavaṅgaṃ hutvā maraṇa kāle cuti hutvāti kālova vuttoti. Itarathā kiccāni viya ṭhānānipi cuddasavidhānieva vattabbāni siyunti. Ṭhānānaṃ vitthārabhedo pana upari dvīsu pavattisaṅgahesu cittapavattividhānānusārena veditabboti. Yasmā omakaṃ dvihetukakusalaṃ sayaṃ so manassayuttaṃpi samānaṃ atidubbalattā somanassa paṭisandhiṃ dātuṃ nasakkoti. Tasmā somanassasantīraṇaṃ paṭisandhiṭṭhānaṃ nagacchatīti vuttaṃ dveupekkhāsahagatasantīraṇānicevāti. Tathā hi paṭṭhāne pītisahagatattike paṭiccavāre hetupaccanike taṃ paṭi sandhiṭṭhānena uddhaṭanti. Manodvārāvajjanaṃ parittārammaṇevā avibhūtā rammaṇevā dvattikkhattuṃ pavattamānaṃpi vipāka santānato laddhapaccayabhāvena dubbalattā javanavegarahitameva hotīti vuttaṃ āvajjana dvaya vajjitānīti.

[92] Vibhāvaniyaṃ pana

‘‘Ārammaṇarasānubhavanā bhāvato’’ti kāraṇaṃ vuttaṃ. Taṃ a kāraṇaṃ.

Na hi ārammaṇa rasānubhavanaṃ javanakicca siddhiyā javananāma lābhassaca kāraṇaṃ hoti. Taṃ pana javanakiccasiddhiyā phalame vahotīti. Yasmā pana phalacittaṃ āsevanabhāvarahitaṃpi magga cetanāya mahānubhāvattā parikammabhāvanābalena ca pavattattā ārammaṇe vegasahitameva patatīti tassajavanesu gahaṇaṃkataṃ.

[93] Vibhāvaniyaṃ pana

Maggābhiññājavanānaṃ ekavārameva pavattattā javanakiccaṃ na sampajjatīti adhippāyena ‘‘ekacittakkhaṇikaṃpi lokuttara maggāditaṃ taṃsabhāvavantatāya javanakiccaṃ nāmā’’ti vatvā sabbaññutaññāṇopamāya tamatthaṃ vibhāveti. Taṃ na yujjatiyeva.

Idāni samānakiccagaṇanāni cittāni saṅgahetvā dassetuṃ tesu panātiādimāha. Paṭisandhādayo nāma cittuppādāti sambandho.

[94] Vibhāvaniyaṃ pana

Nāmakiccabhedenātipi yojeti. Taṃ na sundaraṃ.

Nāmabhedassa visuṃ vattabbābhāvatoti. Ekakiccaṭṭhāna dvikiccaṭṭhāna tikiccaṭṭhāna catukiccaṭṭhāna pañcakiccaṭṭhānāni cittāni yathākkamaṃ aṭṭhasaṭṭhica tathā dveca navaca aṭṭhaca dveca niddiseti yojanā.

133. Cakkhādīnaṃ dvārānaṃ bhedena cittacetasikānaṃ saṅgaho dvārasaṅgaho.

[95] Vibhāvaniyaṃ pana

‘‘Dvārānañca dvārapavattacittānañca paricchedavasena saṅgaho dvārasaṅgaho’’ti vuttaṃ. Taṃ na sundaraṃ.

Dve janā aranti gacchanti etenāti dvāraṃ. Nagarassa anto janā bahijanāca yena chiddamaggena nikkhamanti pavisantica, tassetaṃ nāmaṃ. Dve janā aranti gacchanti etthāti dvārantipī vadanti. Apica, duvidhaṃ dvāraṃ ākāsadvāraṃ maṇḍadvāranti. Tattha ākāsadvāraṃnāma yathāvutto chiddamaggo. Maṇḍadvāraṃnāma ādāsa paṭṭamayo ālokamaggo. Taṃ pana puññavantānaṃ gehesu yojīyati. Yathā ca tesu, tathā sattānaṃ sarīresupi dveeva honti. Navadvāro mahāvaṇoti hi chiddadvāraṃ vuttaṃ. Navanavutilomakūpasahassā nipi chiddadvārānieva. Idha pana ādāsapaṭṭasadisaṃ maṇḍadvāraṃ adhippetaṃ. Taṃpi hi ārammaṇikadhammānaṃ ārammaṇadhammānañca niggamana pavisana mukhapathabhāvato dvārasadisattā dvāranti vuccatīti. Taṃ pana rūpamaṇḍa dvāraṃ arūpamaṇḍadvāranti duvidhaṃ. Rūpamaṇḍadvāraṃpi kammavisesamahābhūta visesasiddhena maṇḍabhāvavisesena pañcavidhanti dassetuṃ cakkhudvārantiādimāha. Tattha cakkhumevacakkhudvāranti yasmiṃ cakkhumhi canda maṇḍalādīni rūpa nimittāni paññāyanti. Āvajjanādīnica yamhi paññātāni tāni nimittāni gaṇhanti. Tasmā tadeva cakkhu tesaṃ dvinnaṃ visayavisa yibhāvupagamanassa mukhapathabhūtattā cakkhudvāraṃnāmāti attho. Athavā, yena cakkhumaṇḍena bahiddhā candamaṇḍalādīni rūpāni anto āvajjanādīnaṃ visayabhāvaṃ upagacchanti. Yenaca anto āvajjanādīni bahiddhā tesaṃ rūpānaṃ visayibhāvaṃ upagacchanti. Tameva yathāvutta kāraṇena cakkhudvāraṃ nāmāti attho. Evaṃ sesesupi.

[96] Ṭīkāsu pana

‘‘Āvajjanādīnaṃ arūpadhammānaṃ pavattimukhabhāvato dvārasadisattā dvārānī’’ti vuttaṃ. Taṃ na sundaraṃ.

Rūpādīnaṃ ārammaṇānaṃpi pavattimukhabhūtattā. Vakkhati hi chabbidhā visayapavattiyoti. Etthaca visayānaṃ rūpādīnaṃ ārammaṇānaṃ dvāresu āpātā gamana saṅkhātā pavattiyo visayapavattiyoti vuccantīti. Tattha cakkhumeva cakkhudvāranti etena cakkhussa dvāraṃ cakkhudvāranti atthaṃ nivatteti. Tathā sotādayo sota dvārādīnīti etena sota meva sotadvāraṃ.La. Manoeva manodvāraṃ. Na manānaṃ dvāraṃ manodvāranti imamatthaṃ atidissati. Tassa pana manassa bahuvidhattā idha adhippetaṃ manaṃ dassento manodvāraṃ pana bhavaṅganti pavuccatīti vuttaṃ.

[97] Vibhāvaniyaṃ pana

‘‘Āvajjanādīnaṃ manānaṃ dvāranti manodvāra’’ntipi vuttaṃ. Taṃ na sundaraṃ.

Kāraṇaṃ vuttameva. Tattha sabbaṃ ekūnanavutividhaṃpi cittaṃ manodvāra mevanāma hoti. Idha pana upapattidvārameva adhippetanti katvā bhavaṅganti pavuccatīti vuttaṃ. Paṭisandhito paṭṭhāya yāvatāyukaṃ nadisotamiva pavattamānaṃ ekūnavīsatividhaṃ bhavaṅgacittameva idha manodvāranti vuccati, kathīyatīti attho.

[98] Vibhāvaniyaṃ pana

Yathā gāmassa dvāraṃnāma gāmānantarameva hoti. Evaṃ āvajjanādīnaṃ manānaṃ pavattimukhaṭṭhena dvāraṃnāma āvajjanānantaraṃ bhavaṅgameva siyā. Na tato purimāni bhavaṅgānīti adhippāyena yaṃ vuttaṃ ‘‘bhavaṅganti āvajjānānantaraṃ bhavaṅga’’nti. Taṃ na gahetabbaṃ.

Evañhi sati yesu cakkhupasādādīsu rūpādīni āpātaṃ nāgacchanti. Tānipi āvajjanādīnaṃ vīthicittānaṃ pavattimukhāni eva na hontīti katvā dvārānināma nasiyuṃ. Na ca tathā sakkā vattuṃ. Pāḷiyameva tesaṃ dvārarūpabhāvassa vuttattā. Idhaca vakkhati pasādaviññattisaṅkhātaṃ sattavidhaṃpi dvārarūpaṃnāmāti.

[99] Yañca tattha

Sāvajjanaṃ bhavaṅgantu, manodvāranti vuccatīti –

Sādhakavacanaṃ āhaṭaṃ; Taṃpi idha nayujjatiyeva.

Tañhi āvajjanaṃpi manodvārapakkhikaṃ katvā dīpetīti. Yattha pana cakkhuñca paṭicca rūpeca uppajjati cakkhuviññāṇaṃ. Sotañca. La. Manañca paṭicca dhammeca uppajjati manoviññāṇanti vuttaṃ. Tattheva taṃ yuttaṃ. Tattha hi cakkhuviññāṇuppattiyā catūsu paccayesu cakkhurūpāni eva sarūpato vuttānīti itare āvajjanañca sampayuttakkhandhā cāti dve paccayā casaddena gahitā, evaṃ sotaviññāṇādīsupi. Manoviññāṇe pana manañcāti ettha bhavaṅgacittena saha āvajjanaṃ gahetvā casaddena sampayuttakkhandhā gahitā. Evañhi sati cattā ropaccayā hontīti. Vuttañhetaṃ dhātuvibhaṅgaṭṭhakathāyaṃ paṭiccāti nāma āgataṭṭhāne āvajjanaṃ visuṃ nakātabbaṃ. Bhavaṅganissitakameva kātabbanti. Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Mano viññāṇanti javanamanoviññāṇanti. Etthaca paṭiccātināma āgataṭṭhāneti etena aññattha pana āvajjanaṃ dvārapakkhikaṃ nakātabbanti siddhaṃ hoti. Paṭiccāti āgatattāyevaca bhavaṅgaṃpi āvajjanā nantaraṃ bhavaṅgadvayameva imissaṃ pāḷiyaṃ gahetabbaṃ. Sannihitapaccayānaṃ eva tattha adhippetattāti. Idha pana dvārabhāvā rahassa sabbassa upapattidhammassa pariggahitattā sabbaṃ bhavaṅgaṃ adhippetaṃ. Na hi kiñci bhavaṅgaṃ nāma atthi. Yaṃ manodvārabhāvārahaṃ na siyāti niṭṭhamettha gantabbanti. Tatthāti niddhāraṇe bhummaṃ, tesu chasu dvāresu cakkhu dvāreti sambandho. Yathārahanti ārammaṇabhūmipuggalamanasikārā dīnaṃ anurūpavasena. Sabbathāpīti visuṃ visuṃ chacattālīsa bhedasaṅkhātena sabbapakārenapi agahita gahaṇa vasena, catupaññā sāti sambandho. Sabbathāpītivā āvajjanādi tadārammaṇa pariyo sānavasena anekakiccabhedayuttena sabbapakārenapi, kāmāvacarānevāti sambandho. Yāni āvajjanādīni kiccāni dvāravikāraṃ paṭicca pavattanti, taṃ kiccavantānieva dvāre niyuttānīti atthena dvārikānināma honti. Paṭisandhi bhavaṅga cuti kiccānipana dvāravikārena vinā kevalaṃ kammavaseneva sijjhanti. Tasmā taṃkiccavantāni dvārikānināma nahontīti vuttaṃ ekūna.La. Dvāravimuttānīti ettha ca dvāravikāronāma attani ārammaṇānaṃ āpātāgamanavasena bhavaṅgassa calanaṃ, cakkhādīnañca attani viññāṇuppādana sattivisesa yogo daṭṭhabbo.

[100] Vibhāvaniyaṃ pana

‘‘Cakkhādidvāresu apavattanato manodvārasaṅkhāta bhavaṅgato ārammaṇantaragahaṇavasena apavattitoca dvāravimuttānī’’ti vuttaṃ, taṃ aṭṭhakathāyapi saha nasameti.

Paṭisandhi bhavaṅga cuti vasenāti hi vuttaṃ. Etena hi kiccasīseneva cittānaṃ dvārika dvāravimuttabhāgo therena dassito. Teneva hi heṭṭhāpi pañcadvārāvajjana.La. Tadārammaṇavasenātiādinā kiccasīseneva cittānaṃ cakkhudvārikādibhāvo vuttoti. Nanu cakkhādidvāresu apavattanatoti iminā etadatthova vuttoti ce. Na. Adhippetatthavirahassa apasaṅga nivattakassaca saṃvaṇṇanā vākyassa payojanābhāvatoti. Chadvārikāniceva santīraṇa tadārammaṇakiccānaṃ vasena dvāravimuttānica paṭisandhādikiccānaṃ vasenāti adhippāyo. Pañcadvārikānica chadvārikānica pañcachadvārikāni. Kadāci chadvārikāniceva tāni kadāci dvāravimuttānicāti chadvārikavimuttāni. Dvārasaddo cetthaadhikāravasena yojīyati.

[101] Vibhāvaniyaṃ pana

‘‘Chadvārikānica chadvārikavimuttānicā’’tipi vuttaṃ. Taṃ na sundaraṃ.

Heṭṭhā cuṇṇiyavākye tathā asutattāti. Ekadvārikacittāni. La. Sabbathā dvāravimuttānica yathākkamaṃ chattiṃsati.La. Navadhā ceti pañcadhā paridīpayeti yojanā.

134. Rūpādīnaṃ ārammaṇānaṃ bhedena cittacetasikānaṃ saṅgaho ārammaṇasaṅgaho.

[102] Ṭīkāsu pana

‘‘Ārammaṇānaṃ sarūpato vibhāgato taṃvisayacittato ca saṅgaho ārammaṇasaṅgaho’’ti vuttaṃ. Taṃ na sundaraṃ.

Ayañhi cittacetasikānaṃ eva saṅgaho. Na ārammaṇānanti. Rūpādīnaṃ vacanattho upari āgamissati. Dubbalapurisena daṇḍādiviya cittacetasikehi ālambīyati amuñcamānehi gaṇhīyatīti ālambaṇaṃ. Ārammaṇasadde pana sati cittacetasikāni āgantvā ettha ramantīti ārammaṇaṃ.

[103] Yaṃpana vibhāvaniyaṃ

‘‘Dubbalapurisena daṇḍādiviya cittacetasikehi ālambīyati. Tānivā āgantvā ettha ramantīti ālambaṇa’’nti vuttaṃ. Taṃ na sundaraṃ.

Visuṃ siddhāni hi etāni padānīti. Rūpamevāti vaṇṇāyatanameva. Pañcārammaṇavimuttaṃ yaṃkiñci dhammajātaṃ vijjamānaṃpiavijjamānaṃpi bhūtaṃpi abhūtaṃpi dhammārammaṇameva. Taṃ pana sabhāga koṭṭhāsato saṅgayhamānaṃ chabbidhaṃ hotīti vuttaṃ dhammārammaṇaṃ pana.La. Chadhā saṅgayhatīti. Tatthāti tesu rūpādīsu chasu. Cakkhudvāre ghaṭṭayamāna rūpānusāreneva uppannāni cakkhudvārikacittāni aññāni ārammaṇāni ālambituṃ nalabhanti. Rūpānipi ghaṭṭanarahitāni atītānāgatāni ālambituṃ nalabhantīti vuttaṃ cakkhudvārikacittānaṃ sabbesaṃpi rūpameva ārammaṇaṃ. Tañha paccuppannanti. Sotadvārikā dīsupi esevanayo. Tattha taṃ taṃ kāraṇaṃ paṭicca uppannaṃ paccuppannaṃ. Vattamānanti attho. Chabbidhaṃpīti rūpādivasena chabbidhaṃpi. Atikkantabhāvaṃ itaṃ gataṃ pavattanti atītaṃ. Āgacchati āgacchitthāti āgataṃ. Paccuppannaṃ, atītañca. Na āgatanti anāgataṃ. Uppādajātikā saṅkhatadhammāeva tīsu kālesu anupatanti. Tasmā uppādarahitā asaṅkhatabhūtā nibbānapaññattiyo kālavimuttaṃnāmāti veditabbā.

[104] Vibhāvaniyaṃ pana

‘‘Vināsābhāvato atītādikālavasena navattabbattā nibbānaṃ paññattica kālavimuttaṃnāmā’’ti vuttaṃ. Taṃ vicāretabbaṃ.

Sabbepi hi saṅkhatadhammā anāgatabhāva pubbakāeva honti. Tasmā te yadā paccayasāmaggiṃ labhitvā uppajjissantīti vattabbapakkhe tiṭṭhanti, tadā anāgatānāma. Yadā paccayasāmaggiṃ labhitvā uppannā, yadā paccuppannānāma. Yadā niruddhā, tadā atītānāma. Evaṃ uppādajātikānaññeva uppādamūlikā tekālikatā siddhā. Uppādarahitānaṃ pana anāgatāvatthāpi natthi. Kuto paccuppannātītā vatthāti. Tasmā nibbānapaññattīnaṃ kālattaya vimuttatā hotīti. Vināsābhāvatoti idaṃ pana atītakālavimuttiyāeva kāraṇanti na tena tāsaṃ itarakālavimuttiṃ sādhetīti daṭṭhabbaṃ. Yathārahavibhāgo pana idheva tesūtiādinā pacchā āgamissati. Dvāravimuttānañca chabbidhaṃpi ārammaṇaṃ hotīti sambandho. Yathā pana āvajjanādīnaṃ chadvārikacittānaṃ ārammaṇaṃ bhavantarepi imasmiṃ bhavepi purimabhāge kenaci dvārena gahitaṃpi agahitaṃpi hoti. Na tathā imesanti dassetuṃ bhavantare chadvāragahitanti vuttaṃ. Bhavavisesañhi patthetvā kammaṃ katvā tattha nibbattānaṃ ārammaṇaṃ bhavantarepi kenaci dvārena gahitaṃpi hoti yevāti.

[105] Vibhāvaniyaṃ pana

‘‘Taṃ pana nesaṃ ārammaṇaṃ na āvajjanassa viya kenaci agahitameva gocarabhāvaṃ gacchatīti dassetuṃ chadvāra gahitanti vutta’’nti vuttaṃ. Taṃ na yujjati.

Pañcadvārā vajjanassapi hi ārammaṇaṃ pubbe kenaci dvārantarena gahitaṃpi agahitaṃpi hotiyeva. Tathā hi idaṃ nāma labhissāmi bhuñjissāmi passissāmīti pubbe gahitaṃ pacchā āvajjanassa ārammaṇaṃ na na hotīti. Naca ekāvajjanavīthiyaṃ pubbe kenaci cittena agahitabhāvo idha pamāṇanti. Yathā ca pañcadvārikacittānaṃ ārammaṇaṃ ekantapaccuppannameva hoti. Yathā ca manodvārikacittānaṃ ārammaṇaṃ tekālikaṃvā kālavimuttasā maññaṃvā hoti. Na tathā imesanti dassetuṃ paccuppannamatītaṃ paññattibhūtaṃvāti vuttaṃ. Yathā ca chadvārikacittānaṃ ārammaṇaṃ āgamasiddhavohārayuttaṃpi tabbohāravinimuttaṃpi hoti. Na tathā imesanti dassetuṃ kamma kamma nimitta gatinimitta sammatanti vuttaṃ.

[106] Vibhāvaniyaṃ pana

‘‘Nāpi nesaṃ ārammaṇaṃ maraṇāsannato purimabhāgajavanānaṃ viya kammakammanimittādivasena āgamasiddhavohāravinimuttanti dassetuṃ kamma.La. Sammatanti āhā’’ti vuttaṃ. Taṃpi na sundaraṃ.

Maraṇā sannato purimabhāgepi hi sattā attanā katakammaṃvā cetiyādīni kamma, pakaraṇānivā ārammaṇaṃ karontiyeva. Tadāpi hi kammaṃ kammameva, kammupakaraṇānica kammanimittāniyeva. Kamma siddhiyānimittaṃ kāraṇaṃ kammanimittanti katvā. Kammassa nimittaṃ ārammaṇaṃ kammanimittantipi vadanti. Ajātasatturājā viyaca supinadassanādivasena gatinimittānipi ārammaṇaṃ karontiyeva. Rājā hi dvīsu bhavesu pitaraṃ māreti. Māritakālatoca paṭṭhāya tassa niddāyantassa gatinimittāni upaṭṭhahantīti. Tattha yathāsambhavanti taṃ taṃ paṭisandhādīnaṃ chadvāragahitādivasena sambhavantassa ārammaṇassa anurūpato. Yathāsambhavavibhāgo pana upari maraṇuppattiyaṃ āgamissati. Yebhuyyenāti bāhullena. Bhavantareti atītānantarabhave tatthaca maraṇāsannakāle. Chadvāra gahitanti chahi dvārehi maraṇāsannajavanehi gahitaṃ. Ettha ca yebhuyyenāti etena bhavantare chadvāragahitanti imassa vidhānassa anekaṃsabhāvaṃ viseseti. Kasmā. Agahitassapi sambhavato. Yañhi asaññibhavato cutānaṃ kamma kammanimitta gatinimitta sammataṃ arūpabhavato cutānañca gatinimittasammataṃ kāmapaṭisandhi bhavaṅgacutīnaṃ ārammaṇaṃ. Taṃ bhavantare kenaci dvārena agahita meva hotīti. Etthaca yasmā paṭṭhāne arūpabhave duvidhopi purejātapaccayo paṭisiddho. Aṭṭhakathāsuca tato cutānaṃ kāmapaṭisandhiyā paccuppannagatinimittārammaṇatāpi vuttā. Gatinimittañca nāma rūpārammaṇameva dīpenti. Tasmā tesaṃ kāmapaṭisandhiyāpi gatinimittasammataṃ bhavantare kenaci dvārena agahitameva hotīti veditabbaṃ. Apica, maraṇāsannakāle kammabalena kammādīnaṃ upaṭṭhānaṃnāma yebhuyyena saṃmuḷhamaraṇena marantānameva hoti. Itaresaṃ pana paresaṃ payogabalenapi attanā pakatiyā suṭṭhu āsevitānaṃ anussaraṇabalenapi dhammikaupāsakādīnaṃ viya devalokato āgantvā gaṇhantānaṃ devānaṃ ānubhāvenapi hotiyeva. Nirayapālāpi nirayato āgantvā gaṇhantiyeva. Revativimānañcettha vattabbaṃ. Tañhi dve nirayapālā gahetvā pathamaṃ tāvatiṃsābhavanaṃ netvā pacchā nirayaṃ nayiṃsu. Te hi yakkha jātikattā vessavaṇaparisāviya tāvatiṃsā bhavanaṃpi gantuṃ sakkontiyeva. Yamassa dūtā dve yakkhāti hi pāḷiyaṃ vuttaṃ. Vessavaṇadūtā idha yamassa dūtāti vuttātipi vadanti. Tasmā ye kasiṇāsubhādīni samathanimittāni suṭṭhu āsevitvā upacārajjhāne ṭhatvā tāneva nimittāni gahetvā maranti. Tesaṃpi kāmapaṭisandhiyā ārammaṇaṃ bhavantare kenaci dvārena agahitameva siyā. Upacārajjhānabaleneva brahmalokato idhauppajjantānaṃpi esevanayoti.

Yaṃpana vibhāvaniyaṃ

‘‘Kevalaṃ kammabaleneva tesaṃ asaññibhavato cutānaṃ paṭisandhiyā kammanimittādikaṃ ārammaṇaṃ upaṭṭhātī’’ti vuttaṃ.

Tattha kammanimittādikanti ettha ādisaddena kammaṃpi gahetabba meva. Na hi tassa agahaṇe kāraṇaṃ atthīti. Tāni pana sabbānipi kevalaṃ paṭisandhijanakassa kammassa ānubhāveneva paṭisandhiyaṃ upaṭṭhahantīti veditabbaṃ. Anāgataṃ pana nimittaṃ upaṭṭhahamānaṃ gatinimittameva siyā. Naca tassa visuṃ upaṭṭhātabbakiccaṃ atthi. Paccuppanna gatinimitte siddhe siddhameva hotīti vuttaṃ paccuppannamatītaṃ paññatti bhūtaṃvāti.

[107] Vibhāvaniyaṃ pana

‘‘Anāgataṃnāma atītaṃ viya anubhūtañca na hoti. Naca paccuppannagatinimittaṃ viya āpātamāgata’’nti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Pasaṅgassa anivattitattā. Gatinimittañhi nāma paccuppannaṃpi anubhūtaṃ na hoti. Taṃpi kammabaleneva āpātamāgataṃ. Evaṃsante anāgataṃpi kammabalena āpātamāgatameva siyāti ayaṃ pasaṅgo pākatikoeva hotīti. Tesūti yathāvuttesu ārammaṇikacittesu. Rūpādīsu pañcasu ekekaṃ ārammaṇaṃ etesanti samāso. Rūpādīni pañca ārammaṇāni etassāti viggaho. Sesānīti pañcaviññāṇasampaṭicchana dvayato sesāni santīraṇa mahāvipākāni. Sabbathāpi kāmāvacarā lambaṇānevāti paṭisandhādīhi nānākiccehi rūpādīsu nānārammaṇesu pavattena sabba pakārenapi kāmāvacarālambaṇikāniyeva. Tāni hi sabbaññubuddhānaṃ uppannānipi vikappasattirahitattā avijjamāne paññattidhammeca sukhume mahaggatadhammeca gambhīre lokuttaradhammeca ālambituṃ na sakkontīti. Tattha santīraṇattayaṃ tāva santīraṇakiccavasena rūpādipañcālambaṇe pavattati. Tadārammaṇādivasena pana sabbānipi ekādasavipākāni chasu parittārammaṇesu pavattantīti.

[108] Vibhāvaniyaṃ pana

‘‘Vipākāni tāva santīraṇādivasena rūpādipañcālambaṇe’’ti vuttaṃ. Tattha santīraṇādivasenāti navattabbaṃ. Santīraṇavasena icceva vattabbanti.

Yo panettha cittānaṃ ārammaṇesu pavattivibhāgo vattabbo. So aṭṭhakathākaṇḍe gahetabbo. Lokuttaradhammā atigambhīrattā ñāṇasseva visayabhūtāti vuttaṃ. Akusala.La. Lokuttara vajjita sabbā rammaṇānīti. Tattha tāni laddhasamāpattīnaṃ uppannakāleeva mahaggatārammaṇāni. Tesuca dve dosamūlacittāni parihīnajjhānāni ārabbha uppannakāleti daṭṭhabbaṃ. Ñāṇaṃpi anadhigatāni lokuttarāni ālambituṃ na sakkotīti vuttaṃ ñāṇasampayutta.La. Vajjitasabbā rammaṇānīti. Tattha ñāṇasampayuttakāmakusalāni puthujjanānaṃ ajjhānalābhīnaṃ uppannakāle paññattiyā saha kāmāvacarārammaṇāni. Tāneva sotāpattimaggato pure gotrabhukkhaṇe puthujjanānaṃ nibbānārammaṇāni. Jhānalābhīnaṃ tāneva abhiññākusalañca mahaggatārammaṇānipi. Heṭṭhimaphalaṭṭhānaṃ attanā adhigata maggaphalanibbānā rammaṇānipīti veditabbāni. Yathā cettha ariyā attanā adhigata maggaphalāniyeva ālambituṃ sakkonti. Tathā jhānalābhinopi attanā adhigatajjhānānieva ālambituṃ sakkontīti veditabbaṃ. Ettha siyā-ye ca jhānāni patthenti. Jhānaparikammaṃpi karonti. Yeca jhānasuttāni saṃvaṇṇenti. Te alābhino mahaggatajjhānāni ālambituṃ sakkonti, nasakkontīti. Na sakkonti. Te hi jhānānināma evaṃ mahānubhāvāni evaṃ mahānisaṃsānīti sutvāvā sutapariyattibalena siddhe ākāra sallakkhaṇaññāṇe ṭhatvā vā anumānavaseneva tāni patthenti. Parikammaṃpi karonti. Suttānipi saṃvaṇṇentīti. Itarathā puthujjanāpi lokuttaradhamme patthenti, maggaparikammaṃpi karonti. Maggaphala nibbānavacanānivikathenti saṃvaṇṇentīti tesaṃpi te ārammaṇabhūtā eva siyunti. Tesaṃ pana cittāni jhānādīnaṃ paññattiguṇe eva anubhontīti veditabbāni. Paṇītadhammānañhi paññattiyopi paṇitarūpāeva hontīti. Mahiddhiko hi paracittavidū. Māro deva puttopi rūpajjhānacittaṃ vaṭṭanissitameva passati. Vivaṭṭanissitaṃ na passati. Arūpajjhānacittaṃ pana vaṭṭanissitaṃpi napassatīti aṅguttare navanipāte aṭṭhakathāyaṃ vuttaṃ. Ye pana aggamaggaphalāni paṭivijjhanti. Tesaṃ uppannāniññaṇasampayuttakāmakriyajavanāni kriyābhiññājavanañca puggalānurūpaṃ paññattiyā saha catubbhūmakadhammesu kiñci ārammaṇaṃ kātuṃ nasakkontīti natthi. Tathā tesaṃ purecāri kamanodvārāvajjanañcāti vuttaṃ ṭhāṇasampayutta.La. Sabbathāpisabbā rammaṇānīti. Tattha sabbathāpīti sabbakāmāvacara sabbamahaggata sabbalokuttara sabbapaññatti sabbapaccuppannādi pakārenapītiattho. Idañca sabbaññubuddhānaṃ uppannāni sandhāya vuttaṃ. Itarāni pana pacceka buddhānaṃ uppannānipi padesasabbārammaṇānieva honti. Tāni hi ekaṃ pathavidhātuṃpi sabbehi anavasesapakārehi jānituṃ nasakkontīti. Āruppesu dutīyacatutthāni pathamatatīyāruppa viññāṇā rammaṇattā mahaggatā rammaṇāni. Sesānīti abhiññā dvaya dutīyacatutthāruppehi avasesāni sabbānipi ekavīsatividhāni mahaggatacittāni kasiṇādi paññattārammaṇānīti attho. Pañcavīsāti pañcadvārāvajjana tevīsati kāmavipāka hasanacittāni sandhāya vuttaṃ. Parittamhīti kāmāvacarā lambaṇe evāti attho. Tañhi appānubhāvato paṭibandhakadhammehi parisamantato dīyati avakhaṇḍīyati nittejabhāvaṃ pāpīyatīti parittanti vuccati.

135. Cakkhādīnaṃ vatthūnaṃ bhedena tabbatthukānaṃ cittacetasi kānaṃ saṅgaho vatthusaṅgaho.

[109] Vibhāvaniyaṃ pana

‘‘Vatthuvibhāgato tabbatthukacittaparicchedavasenaca saṅgaho vatthusaṅgaho’’ti vuttaṃ. Taṃ na sundaraṃ.

Vasantipatiṭṭhahanti cittacetasikāetesūtivatthūni, cakkhuvatthuca. La. Kāyavatthucahadayavatthucātiyojanā. Cakkhumeva cakkhuvatthu tathā sotādīniyeva sotavatthādīni. Vākyasaṅkhepo hesa pāṭho. Peyyālanayotipi antadīpakanayotipi vattuṃ yujjati. Keci pana dvandasamāsaṃ maññanti. Tesaṃ casaddo nayujjati. Parato vatthusaddo casaddoca pubbapadesu ānetabbotipi vadanti. Tesaṃ hadayavatthūti samāsapadaṃ nayujjati. Avibhattikaniddesotipi apare. Tāni kāmaloke sabbānipi labbhantīti kāmataṇhā dhina kammanibbattānaṃ attabhāvānaṃeva paripuṇṇindriyatā sambhavato sabbānipi tāni cha vatthūni kāmalokeeva labbhanti. Tathā hi cakkhādīsu vatthūsu santesu evarūpādīnaṃ paribhogo sampajjati. Tasmā rūpādīsu kāmavatthūsu abhiratā kāmataṇhā sadā cakkhādīnaṃ pañcannaṃ vatthūnaṃpi sampattiṃ patthetiyeva. Yathāca sabbakammiko amacco sadā rañño icchameva pūrayamāno sabbāni rājakammāni sampādeti. Evameva kāmāvacarakammaṃpi sadā kāmataṇhāya icchameva pūrayamānaṃ paripuṇṇindriyaṃ attabhāvaṃ nibbatteti. Tasmā kāmataṇhādhinakammanibbattā kāmasattāeva paripuṇṇindriyā hontīti. Yathā ca dassanasavanānuttariya dhammabhūtāni cakkhusotāni buddhadassana dhammassavanā divasena sattānaṃ visuddhiyāpi honti, na tathā ghānādittayaṃ. Taṃ pana kevalaṃ kāmaparibhogatthāyaeva hoti. Tasmā taṃ kāmavirāgabhāvanā kammanibbattesu brahmattabhāvesu naupalabbhatīti vuttaṃ rūpaloke pana ghānādittayaṃ natthīti. Idañca pasādarūpattayaṃ sandhāya vuttaṃ. Sasambhāraghāna jivhā kāya saṇṭhānānipana suṭṭhuparipuṇṇānieva hontīti. Arūpalokepana sabbānipi nasaṃvijjantīti rūpavirāga bhāvanā kammanibbatte tasmiṃ loke ajjhattabahiddhāsantānesupi sabbena sabbaṃ rūpapavattiyāeva abhāvato. Tattha nibbattā hi sattā suddhe ākāsataleeva cittapabandhamattā hutvā tiṭṭhantīti. Imasmiṃ saṅgahe pana cittāni sattaviññāṇa dhātuvasena gahetuṃ tattha pañcaviññāṇadhātuyotiādi vuttaṃ. Tatthāti tesu chasu vatthūsu. Pañcaviññāṇāni eva nisattanijīvaṭṭhena dhātuyoti viggaho. Evaṃ sesesupi. Vijānanakiccābhāvato mananamattā dhātūti manodhātu. Pañcadvāre āvajjanamatta sampaṭicchanamatta kiccāni hi visesajānana kiccāni nahontīti. Pañcaviññāṇāni pana paccakkhato dassanādivasena thokaṃ visesajānanakiccāni honti. Avasesā pana santīraṇādayo ārammaṇasabhāva vicāraṇā divasena atireka visiṭṭhajānanakiccayuttattā na manodhātuyo viya mananamattā honti. Nāpi pañcaviññāṇadhātuyoviya vijānana mattā. Athakho mananaṭṭhena manoca taṃ vijānanaṭṭhena viññāṇañcāti katvā manoviññāṇadhātuyonāma. Atisaya visesajānana dhātuyoti attho. Pariyāyapadānañhi visesana samāse atisayattho viññāyati. Yathā padaṭṭhānanti.

[110] Vibhāvaniyaṃ pana

‘‘Manoyeva viññāṇaṃ manoviññāṇanti vā. Manaso viññāṇaṃ manoviññāṇa’’nti vā vuttaṃ. Tattha manoyeva viññāṇanti idaṃ tāva na yujjati.

Na hi aññamaññaṃ visesetvā abhirekaṭṭhadīpake padaṭṭhānantiādike visesanasamāse avadhāraṇa viggaho katthaci dissati yujjaticāti.

[111] Manaso viññāṇanti idaṃpi nayujjatiyeva.

Manasoti hi manodhātuttikasaṅkhātassa manassa. Tattha sampaṭicchanadvayaṃ santīraṇādikassa manoviññāṇapabandhassa paccayabhūtaṃ hoti. Pañcadvārāvajjanaṃ pana parato dvārantare pavattamānaṃ tasseva manoviññāṇapabandhassa paccayuppannabhūtaṃ hotītikatvā ādimhi paccayabhūtassa ceva ante dvārantare paccayuppannabhūtassa ca manassa sambandhiviññāṇanti attho. Athavā, pañcaviññāṇavajjitāni sabbāni viññāṇāni mananakiccattā manonāma. Ārammaṇe pana abhinipāta mattāni pañcaviññāṇāni mananakiccāni nahontīti dassanādīni eva nāma. Pañcadvārāvajjanañca manato jātaṃpi manassa paccayo nahoti. Dassanādīnaṃ eva paccayo. Sampaṭicchanadvayañca manassa paccayo hontaṃpi manato jātaṃ nahoti. Dassanādito eva jātaṃ. Santīraṇādīni pana attano pure pacchāpavattānaṃ dvinnaṃ dvinnaṃ manānaṃ eva majjhe jātānīti attano paccaya paccayuppannabhūtassa manassa sambandhiviññāṇanti attho. Evañca sati pañcaviññāṇaṃpi dvinnaṃ manodhātūnaṃ antare pavattattā manaso paccaya paccayuppannabhūtassa sambandhiviññāṇaṃ manoviññāṇanti vattabbameva siyāti.

[112] Ṭīkāyaṃ pana

Manato jātaṃ viññāṇantipi vuttaṃ. Taṃpi vuttanayena nayujjatiyeva.

Avasesā pana manoviññāṇadhātusaṅkhātāca santīraṇa.La. Pannarasarūpāvacaravasena tiṃsadhammā hadayaṃ nissāyeva pavattantīti yojanā. Casaddo panettha avasesānaṃ chasattati dhammānaṃ manoviññāṇadhātubhāvaṃ sambhāveti.

[113] Vibhāvaniyaṃ pana

Sampiṇḍanatthaṃ gahetvā ‘‘na kevalaṃ manodhātuyevā’’ti vuttaṃ. Taṃ na yujjati.

Evañhi sati avasesāca manoviññāṇadhātusaṅkhātāti vuttaṃ siyāti.

[114] Yāca ṭīkāsu

Santīraṇa.La. Rūpāvacaravasena pavattā, avasesā manoviññāṇa dhātusaṅkhātāca tiṃsa dhammāti yojanā. Sāpi na sundarā.

Atthagatiyā avisadattāti. Tattha kasmā te nissāyeva pavattantīti. Āruppesu anuppajjanato, kasmāca tattha nuppajjantīti vuccate. Santīraṇamahāvipākāni tāva tattha nuppajjanti pañcannaṃ dvārānaṃ attano kiccānañca tattha abhāvato. Paṭighacittadvayaṃpi nuppajjati. Anīvaraṇāvatthassa paṭighassa abhāvato. Ekanta nīvaraṇānañca jhānabhūmīsu asambhavato. Ettha pana yadi anīvaraṇāvattho paṭigho natthi. Pāḷiyaṃ dutīyajjhāneeva domassindriyassa aparisesanirodhavacanaṃ aṭṭhakathāsuca dutīyajjhānūpacāre tassa uppattisambhavavacanaṃ viruddhaṃ siyā. Tasmā attano sahāyapaccaya bhūtassa oḷārikassa kāmarāgassa jhānabhūmīsu abhāvato paṭighacittadvayaṃ tattha nuppajjatīti yuttantipi vadanti. Ṭīkākārāpana dutīyajjhānūpacāre tassa uppattisambhava vacanaṃ parikappavacanamattanti katvā purimakāraṇameva icchanti. Yadi panetaṃ parikappavacanamattaṃ siyā pāḷivacanaṃpi parikappavacanamattameva siyā. Tasmā pacchimakā raṇameva yuttarūpanti amhākaṃ khanti. Hasanacittaṃpi nuppajjati arūpīnaṃ hasanakiccassa abhāvato. Kāyābhāvatotipi yujjati. Sotāpattimaggacittaṃpi nuppajjati. Paratoghosābhāvena tatthuppannassa puthujjanassa dhammābhisamayābhāvato buddhapaccekabuddhānañca tattha anuppajjanato. Teneva hi tatthuppanno puthujjano aṭṭhasu akkhaṇayuttesu vuttoti. Rūpāvacaracittānipi tattha nuppajjanti rūpavirāgabhāvanāya rūpanimittārammaṇānaṃ tesaṃ samatikkantattāti.

Avasesā manoviññāṇadhātusaṅkhātā kusalākusalakriyānuttaravasena dve cattālīsadhammā hadayaṃ nissāyavā anissāyavā pavattantīti yojanā. Nissāyavā pañcavokāre anissāyavā catuvokāreti adhippāyo. Kusalānica akusalānica kriyānica anuttarānicāti viggaho. Tattha kusalānīti pañcarūpa kusalato avasesāni dvādasalokiyakusalāni. Akusalānīti paṭighadvayato avasesāni dasaakusalāni. Kriyānīti pañcadvārāvajjana hasana pañcarūpakrito avasesāni terasakriyacittāni. Anuttarānīti pathamamaggato avasesāni sattaanuttaracittāni. Kāme chavatthuṃ nissitā sattadhātuyo matā. Rūpe tivatthuṃ nissitā catubbidhā dhātuyo matā. Āruppe kiñcivatthuṃ anissitā ekā dhātu matāti yojanā. Tecattālīsāti pañcaviññāṇa manodhātuttikehi saddhiṃ santīraṇādike tiṃsadhamme sandhāya vuttanti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya pakiṇṇakasaṅgahassa

Paramatthadīpanā niṭṭhitā.

Vīthi saṅgaha paramatthadīpanī

136. Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva dve pavattisaṅgahe dassetuṃ cittuppādānamiccevantiādimāha. Tattha uppajjantīti uppādā. Tattha uppajjanti. Aññassa asu tattācitte icceva labbhati. Iti cittañca citteuppādācāti cittuppādā. Cittacetasikāti vuttaṃ hoti. Tesaṃ cittuppādānaṃ. Iccevantiādito paṭṭhāya vuttappakārena. Saṅgahamuttaranti jātiniddeso yaṃ. Uttare uttame tayo pabhedasaṅgahe katvāti sambandho. Bhūmipuggalabhedenāti sahatthe karaṇavacanaṃ. Kāmāvacarādibhūmibhedena duhetukādi puggalabhedena saddhinti attho. Pubbāparaniyāmitanti āvajjanādi cakkhuviññāṇādi pubba cittāparacittānukkamena niyāmitaṃ vavatthitaṃ. Pavattisaṅgahaṃnāmātipi jātiniddesoyeva. Evaṃ nāmake dve pavattisaṅgaheti attho. Paṭisandhipavattiyanti paṭisandhipavattīsu. Vacanavipallāso hesa. Paṭisandhikālepavattikālecāti attho. Paṭisandhikāle pavattisaṅgahañca pavattikāle pavattisaṅgahañcāti dve saṅgahepavatti pavakkhāmīti vuttaṃ hoti. Ayañca attho uparisaṅgahe ārabbha gāthāya pākaṭo. Keci pana niddhāraṇe bhummanti vadanti. Evaṃsati upari saṅgaho paṭisandhisaṅgahonāma siyā. Na pavatti saṅgaho nāma. Evañca sati upari vīthimuttasaṅgahe ārabbha gāthāyaṃ sandhiyaṃ pavattisaṅgahonāma idāni vuccatīti iminā na sameti.

[115] Ṭīkāsu pana

‘‘Uttaraṃ vedanāsaṅgahādivibhāgato uttama’’nti vuttaṃ. Taṃ vicāretabbaṃ.

Evañhi sati pakiṇṇakasaṅgahova idha saṅgahasaddena gahito siyāti. Yasmāpana tiṇṇaṃ dvinnañca pabhedasaṅgahānaṃ majjhe ṭhatvā ayaṃ anusandhigāthā pavattā. Tasmā pubbe tayopi pabhedasaṅgahā idha saṅgahasaddena gahetuṃ yuttāti daṭṭhabbā. Ayaṃ pana pavattisaṅgaho vatthudvārālambaṇehi saddhiṃ yojetvā vutto suvuttoti tāni tīṇi chakkānipi puna idha nikkhittāni.

[116] Vibhāvaniyaṃ pana

‘‘Vatthudvārālambaṇa saṅgahā heṭṭhā kathitāpi paripuṇṇaṃ katvā pavattisaṅgahaṃ dassetuṃ puna nikkhittā’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi sakalā vatthudvārālambaṇasaṅgahā idha nikkhittāti. Visayānaṃ dvāresu pavatti visayapavatti. Etthaca pavattīti āpātāgamanameva vuccati. Vakkhati hi ekacittakkhaṇā tītānivātiādiṃ. Sā pana kāci sīghatamā, kāci sīghatarā, sīghā, dandhā, dandhatarā, dandhatamāti chadhā hotīti. Kammādīnaṃ visayānaṃ dvāresu pavatti paccupaṭṭhānaṃ āpātāgamanaṃ visayappavatti. Vakkhati hi kammaṃvā kammanimittaṃvā gatinimittaṃvā kammabalena channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti.

[117] Vibhāvaniyaṃ pana

‘‘Visayesuca cittānaṃ pavatti visayappavattī’’tipi vuttaṃ. Taṃ na sundaraṃ.

Evañhi sati atiparittārammaṇe visayappavattināma anupapannā āpajjatīti. Tatthāti tesu chakkesu. Dhātubhedaṃ patvādhātunānattaṃ pamāṇanti mananaṃ vijānanato visuṃ katvā manodhātu visuṃ vuttā. Viññāṇabhedaṃ patvā pana yaṃkiñci mananaṃ vijānane anto gadhamevāti vuttaṃ cakkhuviññāṇaṃ.La. Chaviññāṇānīti chavīthiyo pana dvārappavattā cittapavattiyo yojetabbāti sambandho. Cakkhudvāre pavattā vīthi cakkhudvāravīthi. Cakkhudvāravikāraṃ paṭicca pavatto cittappabandhoti attho. Evaṃ sesesu. Asādhāraṇena cakkhuviññāṇena upalakkhitā vīthi cakkhuviññāṇavīthi. Suddho pana manoviññāṇapabandho manoviññāṇavīthi.

Vibhāvaniyaṃ pana

‘‘Cakkhuviññāṇasambandhinī vīthi tena saha ekārammaṇa eka dvārikatāya saha caraṇabhāvato cakkhuviññāṇa vīthī’’ti vuttaṃ.

Dvārappavattāti dvāre uppannā. Taṃ taṃ dvāravikāraṃ paṭicca uppannāti attho. Cittappavattiyoti cittapabandhā. Atimahantanti sāmi atthe paccattavacanaṃ. Atimahantassa pañcālambaṇassa pavatti.La. Atiparittassa pañcālambaṇassa pavatticāti pañcadvāre catudhā. Manodvāre pana vibhūtassa chaḷārammaṇassa pavatti avibhūtassa chaḷārammaṇassa pavatticāti dvidhāti chadhāvisayappavatti veditabbāti yojanā. Atimahantādibhāvo cettha ālokādi paccaya vasenavā vatthu atimahantādivasenavā veditabbo. Tattha saṇhasukhumaṃpi dūraṃpi rūpādīnaṃ adhiṭṭhānavatthunāma ālokādi paccaya sampattiyā sati atimahantameva. Tathā hi buddhassa bhagavato pathamāti nīhārakālādīsu loka vivaraṇa pāṭihāriyapavatti kāle avīcinirayepi akaniṭṭhepi paracakkavāḷesupi saṇhasukhumānica dūrānica rūpāni idha ṭhitāva passanti. Tadā hi uḷāro obhāso pāturahosi. Tassa vasena sabbepi pathavisineru cakkavāḷa siluccayādayo jātiphalikakkhandhā viya sampajjanti. Mahanto uḷāro obhāso pāturahosi atikammadevānaṃ devānubhāvanti hi vuttaṃ. Upapattidevabrahmādīnaṃ pana pasādanissayabhūtānaṃ obhāsajātatāyapi pathavipabbatādayo cakkhurūpādīnaṃ antaraṃ kātuṃ nasakkontīti. Tathā dūrepi pabbatādirūpāni vatthu atimahantatāya candasūriya tārakādi rūpāni visaya vatthu mahantatāya obhāsa jātatāya ca ati mahantāni nāma hontīti. Ālokādipaccayānaṃ pana adhiṭṭhānavatthūnañca dubbala dubbalatara dubbalatamānukkamena mahantādibhāvo vattabboti. Yāni pana pañcālambaṇāni ekacittakkhaṇaṃ atikkamma āpātaṃ āgacchanti, tāni atimahantārammaṇānināma. Yāni dvatticittakkhaṇāni atikkamma, tāni mahantārammaṇāni. Yāni catu pañca cha satta aṭṭha nava cittakkhaṇāni atikkamma, tāni parittārammaṇāni. Yānipana dasekādasadvādasa terasa cuddasa pannarasa cittakkhaṇāni atikkamma āpātaṃ āgacchanti. Tāni atiparittā rammaṇānīti. Pakkhatica ekacittakkhaṇātītānivātiādi. Vibhūtassāti pākaṭassa, avibhūtassāti apākaṭassa. Evaṃ chachakkāni sarūpato niddisitvā idāni tāni sabbāni ekato yojetvā vīthicittappavattiṃ vitthārento kathanti pucchitvā rūpārūpānaṃ tāva addhānaparicchedaṃ dassetuṃ uppādaṭṭhitītiādi māha. Tattha kathanti kena pakārena vīthicittappavatti hotīti attho.

[118] Vibhāvaniyaṃ pana

‘‘Kathanti kena pakārena atimahantādivasena visaya vavatthānaṃ hotīti pucchitvā cittakkhaṇavasena taṃ pakāsetuṃ uppādaṭṭhitītiādi āraddha’’nti vuttaṃ. Taṃ yuttaṃ viya na dissati.

Evañhi satiādito pañcannaṃ chakkānaṃ okāsonāma nasiyā. Naca uppādaṭṭhiti.La. Rūpadhammānamāyūti idaṃ visaya vavatthānatthameva vuttanti sakkā viññātunti. Uppajjanaṃ uppādo. Sabhāva paṭilābhoti attho. Ṭhānaṃ ṭhiti. Yathāladdhasabhāvassa anivattīti attho. Bhañjanaṃ bhaṅgo. Tassa parihāyitvā antaradhānanti attho. Ekacittakkhaṇaṃnāmāti ekassa cittassa khaṇonāma. So pana khaṇo accharāsaṅghāṭakkhaṇassa akkhinimmilanakkhaṇassaca anekakoṭi satasahassabhāgo daṭṭhabbo. Accharāsaṅghāṭakkhaṇe anekakoṭisatasahassasaṅkhā vedanā uppajjantīti hi aṭṭhakathāyaṃ vuttaṃ. Ācariyānandattheramatena panettha uppādabhaṅga vasenakhaṇadvayaṃ ekacittakkhaṇaṃnāmāti vattabbaṃ. Yathā hi loke vijjunāma vaddhanānantarameva bhijjati. Na panassā vaddhanassa bhijjanassaca antarā ṭhitināma visuṃ paññāyati. Yathā ca uddhaṃ ujuṃ khittaṃ leḍḍu uppatitvā patati. Na pana uppatanassa patanassa ca antarā ṭhitināma visuṃ dissati. Tathā cittaṃpi. Taṃpi hi udaya bhāgānantarameva vayabhāge patati. Na panassa rūpadhammānaṃ viya tesaṃ dvinnaṃ bhāgānaṃ majjhe visuṃ eko gaṇanūpago ṭhitibhāgonāma upalabbhati. Evañca katvā yamakesu cittassa uppādabhaṅgāva tattha tattha vuttā. Visesato pana cittayamake uppannaṃ uppajjamānanti. Bhaṅgakkhaṇe uppannaṃ. No ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañcātiādinā bhaṅguppādāva cittassa vuttā. Kathāvatthumhica ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇoti. Na hevaṃ vattabbe. Ekaṃ cittaṃ dve divase tiṭṭhatīti āmantā. Eko divaso uppādakkhaṇo. Eko divaso vayakkhaṇoti nahevaṃ vattabbe. Ekaṃ cittaṃ cattāro divase tiṭṭhatīti āmantā. Dve divasā uppādakkhaṇo. Dve divasā vayakkhaṇoti na hevaṃ vattabbe.La. Māsaṃ. Dve māse. Cattāromāse.La. Saṃvaccharaṃ, dve saṃvaccharāni. Cattāri saṃvaccharāni.La. Kappaṃ. Dve kappe. Cattāro kappetiādinā dve uppādavayabhāgāva cittassa vuttā. Na ṭhitibhāgo. Yadi so visuṃ upalabbheyya. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Divasassa pathamo bhāgo uppādakkhaṇo. Dutīyo ṭhitikkhaṇo. Tatīyo vayakkhaṇoti evaṃ mahātherena vicārito siyā. Tayo divase tayo māse tīṇi saṃvaccharāni tayo kappeti imānipi avajje tabbānieva siyunti. Ettha siyā, nanu suttantesu tīṇi māni bhikkhave saṅkhatassa saṅkhata lakkhaṇāni. Katamānitīṇi, uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyatīti vuttaṃ. Tathā vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathattaṃ paññāyati. Saññāya. Saṅkhārānaṃ. Viññāṇassa uppādo.La. Paññāyatīti vuttaṃ. Tasmā cittassa tatīyo ṭhitibhāgo visuṃ upalabbhati yevāti.Na. Pabandhaṭhitiyā eva tattha vuttattāti. Kathaṃ viññāyatīti ce, uppādavaye pathamaṃ vatvā pacchā puna visuṃ ṭhitassa aññathatthaṃ paññāyatīti imassa vuttattāti. Itarathā uppādo paññāyati. Ṭhitassa aññathattaṃ paññāyati. Vayo paññāyatīti vuttaṃ siyāti. Nanu pabandhaṭhiti nāma paññatti hoti. Sāca asaṅkhatā, suttantānica saṅkhata lakkhaṇa visayāni. Tasmā sā pabandhaṭṭhiti tattha vuttāti nasakkā viññātunti ce. Na na sakkā. Abhidhammepi saṅkhatadhammaniddesesu samūha saṇṭhāna santati paññattīhipi niddesassa diṭṭhattā. Tathā hi rūpāyatananiddesādīsu dīghaṃ rassaṃ saṇhaṃ thulaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalantiādinā, vibhaṅge ca kesā lomā nakhā dantātiādinā paññattisisena saṅkhatadhammā niddiṭṭhāti. Suttantesu vattabbameva natthi. Īdisesu hi ṭhānesu paññattivasena pavattāpi desanā saṅkhatadhammameva āhacca tiṭṭhati. Tasmā yathā uppādabhaṅgānaṃ paccekaṃ ekeko khaṇo cittassa labbhati. Na tathā ṭhitiyāti. Ayaṃ ācariyānandatthe rassa adhippāyo. Ayañca vādo saṃyuttaṭṭhakathāyaṃ eva āgato. Soca saṅgahakārena paṭikkhitto. Vuttañhi tattha, apare pana vadanti. Arūpadhammānaṃ jarākhaṇonāma nasakkā paññapetuṃ. Sammā sambuddhoca vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathatthaṃ paññāyatīti vadanto arūpadhammānaṃpi tīṇi lakkhaṇāni paññapeti. Bhāniatthikkhaṇaṃ upādāya labbhantīti vatvā –

Atthitā sabbadhammānaṃ, ṭhitināma pavuccati;

Tasseva bhedo maraṇaṃ; Sabbadā sabbapāṇinanti.

Imāya ācariyagāthāya tamatthaṃ sādhenti. Athavā, santativasena ṭhānaṃ veditabbantica vadanti. Imasmiṃ pana sutte ayaṃ viseso natthi. Tasmā ācariyagāthāya suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kātabbanti. Tattha jarākhaṇonāma uppādakkhaṇabhaṅgakkhaṇānaṃ majjhe visuṃ jarāya khettabhūto ṭhītikkhaṇo vuccati. Aññathattanti jarāeva. Atthikkhaṇanti khaṇadvayameva. Paṭikkhittopi pana ayaṃ vādo kathāvatthu pāḷiyā saddhiṃ suṭṭhu sametiyeva. Apica, uddhaṃ uppatitassa leṭṭussa uppatananivatti viya yā cittassa udayasaṅkhātassa vaḍḍhanassa nivattināma atthi. Na hi udaye anivattante vayonāma sambhavatitī. Sā eva udaya pariyantamattabhūtā idha ṭhitipariyāyoti sakkā vattuṃ. So pana visuṃ gaṇanūpago eko khaṇonāma nahotīti katvā abhidhamme dveeva khaṇā cittassa vuttā. Udayabhāgassa pana ādi koṭiṃ vayabhāgassaantakoṭiñca thapetvā majjhebhāgadvayanissitā paripaccana lakkhaṇā jarānāma arūpadhammānaṃpi labbhatiyeva. Taṃ sandhāya dhātukathāyaṃ jarādvīhikhandhehisaṅgahitātivuttanti daṭṭhabbaṃ.

[119] Yaṃ pana vibhāvaniyaṃ

‘‘Uppādabhaṅgāvatthāhi bhinnā bhaṅgābhimukhāvatthāpi icchitabbā. Sā ṭhitināmā’’ti vuttaṃ. Taṃ kathāvatthupāḷiyā saha na sameti.

Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇo. Pathamo divaso uppādakkhaṇo. Dutīyo vayakkhaṇoti hi vicārentena uppādabhaṅgāvatthā hi bhinnā tatīyā avatthā tassaṃ pāḷiyaṃ paṭikkhittāyeva hotīti.

[120] Etena yañca tattha

‘‘Pāḷiyaṃ pana veneyyajjhāsayā nuromato nayadassanavasena sā na vuttā. Atidhammadesanāpi hi kadāci veneyyajjhāsayānurodhena pavattati. Yathā, rūpassa uppādo upacayo santatīti dvidhā bhinditvā desito’’ti vuttaṃ. Taṃpi paṭikkhittaṃ hoti. Vibhāgārahassa hi dhammassa vibhāgakaraṇaṃnāma veneyyavasenātipi dhammavasenātipi yujjati. Vijjamāne sati visuṃ katvā vattabbassa abhidhamme avacanaṃ pana veneyyavasenāti na yuttametanti.

[121] Yampi tattha

‘‘Sutteca tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi. Uppādo paññāyati. Vayo paññā yati. Ṭhitassa aññathattaṃ paññāyatīti evaṃ saṅkhatadhammasseva lakkhaṇadassanatthaṃ uppādādīnaṃ vuttattā nasakkā pabandhassa paññattisabhāvassa asaṅkhatassa ṭhiti tattha vuttāti viññātu’’nti vuttaṃ. Taṃpi na gahetabbaṃ.

Abhidhammepi heṭṭhā vuttanayena paññattisīsena saṅkhatadhammānaṃ niddesassa diṭṭhattāti.

[122] Yampi tattha

‘‘Upasaggassaca dhātvattheyeva pavattanato paññāyatīti etassa viññāyatīti attho’’ti vuttaṃ. Taṃpi na yuttaṃ.

Yathānulomasāsanañhi suttaṃ. Tasmā tattha vineyyānaṃ suṭṭhu paññāyanameva adhippetanti. Arūpaṃ arūpisabhāvattā lahupariṇāmaṃ. Rūpaṃ pana rūpidhammattāyeva dandhapariṇāmanti vuttaṃ tānipana.La. Rūpadhammāna māyūti.

[123] Vibhāvaniyaṃ pana

‘‘Gāhakagahetabba bhāvassa taṃtaṃ khaṇavasena nippajjanato’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Na hi gāhakaṃ arūpaṃ gahetabbañca rūpaṃ gahaṇasampajjanatthaṃ lahuṃ pariṇamati garuṃ pariṇapatīti sakkā vattunti. Tāni tādisāni sattarasannaṃ cittānaṃ khaṇāni sattarasavā tāni cittakkhaṇāni rūpa dhammānamāyūti yojanā. Sattarasa cittakkhaṇasamapamāṇāni khaṇāni viññatti rūpalakkhaṇa rūpavajjānaṃ rūpadhammānaṃ āyunāmāti vuttaṃ hoti. Khaṇamattato pana aṭṭhakathānayena ekapaññāsakhaṇāni honti, mūlaṭīkānayena dvattiṃsakhaṇāni. Tatthaca ādimhi dve khaṇāni rūpadhammānaṃ ekaṃ uppādakkhaṇameva. Ante dve ekaṃ bhaṅgakkhaṇameva. Majjhe aṭṭhavīsa khaṇāni tesaṃ ekaṃ ṭhitikkhaṇamevāti daṭṭhabbaṃ. Na hi dandhapariṇatānaṃ rūpānaṃ uppādabhaṅgāpi cittassa viya lahukā bhavituṃ arahantīti. Tattha viññattidvayaṃ ekacittakkhaṇikaṃ. Upacayasantatiyo uppādamattā aniccatā bhaṅgamattā. Jaratā rūpa dhammānaṃ ṭhitikkhaṇamattāti daṭṭhabbā. Mūlaṭīkānayena panettha tāni pana soḷasacittakkhaṇāni rūpadhammānamāyūti vattabbaṃ. Ṭīkācariyo hi paṭiccasamuppādavibhaṅge āgataṃ mahāṭṭhakathāvacanaṃ patiṭṭhapento soḷasacittakkhaṇāyukabhāvaṃ sambhāveti, evaṃ santepi khandha vibhaṅgeyeva tāva rūpānaṃ uppādanirodhavidhānassa mahāaṭṭhakathā vādassa yamakapāḷivirodhaṃ dassetvā saṅgahakārena paṭisiddhattā na sakkā taṃ patiṭṭhapetunti. Tasmiṃ vāde hi paṭisiddhe tattha āgatā soḷasāyukatāvā atirekasoḷasāyukatāvā paṭisiddhāyeva hotīti.

[124] Yaṃ pana vibhāvaniyaṃ

Taṃ ṭīkānayaṃ tayidamasāranti paṭikkhipitvā tadatthaṃ sā dhentena ‘‘paṭisandhicittena sahuppannaṃ rūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Paṭisandhicittassa ṭhitikkhaṇe uppannaṃ rūpaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhatītiādinā aṭṭhakathāyameva sattarasacittakkhaṇassa āgatattā’’ti kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Yañhi saṅgahakārassa sattarasāyukavacanaṃ ṭīkākārena vicāritaṃ. Tadeva dassetvā ṭīkānayo paṭikkhittoti na yuttame tanti. Ekacittassa khaṇaṃ viya khaṇaṃ ekacittakkhaṇaṃ. Atthato abhinnaṃpi hi khaṇaṃ idaṃ cittassa idaṃ rūpānanti kappanāvasena bhinnaṃ viya katvā upacarīyatīti. Ekacittakkhaṇaṃ atītaṃ etesanti ekacittakkhaṇātītāni. Atimahantabhūtāni pañcārammaṇāni.

[125] Vibhāvaniyaṃ pana

‘‘Etānivā taṃ atītānīti ekacittakkhaṇātī kānī’’tipi vuttaṃ. Taṃ na sundaraṃ.

Na hi niruddhadhammavisayo atītasaddo kiñci atikkamitvā uddhaṃ āgatāni paccuppannarūpāni dīpetīti sakkā vattunti. Bahūni cittakkhaṇāni atītāni etesanti bahucittakkhaṇātītāni. Mahantādi bhūtāni pañcārammaṇāni. Rūpadhammānaṃ pana rūpadhammesveva āpātāgamane thokaṃ balavantatā icchitabbā. Teca ṭhitikkhaṇeyeva paripuṇṇapaccayupaladdhā hutvā balavantā hontīti vuttaṃ ṭhitipattānevāti. Evasaddena ṭīkākārassa vādaṃ nīvāreti. So hi uppajjamānameva rūpaṃ pasāde ghaṭṭetīti icchatīti. Pañcālambaṇāni pañcadvāre āpātamāgacchantīti ettha rūpasaddārammaṇāni asampatta vasena itarānica sampattavasena gocarabhāvaṃ upagacchanti. Ayañca visesoghaṭṭanavisesena veditabbo. Purimānihi dve nimittavaseneva ghaṭṭenti. Na vatthuvasena. Pacchimāni pana tīṇivatthuvasena ghaṭṭenti. Na nimittamattavasena nimittaghaṭṭanañcanāma asampattānaññeva na sampattānaṃ. Vatthughaṭṭanaṃ pana sampattānaññeva. No asampattā hoti. Nanti. Yathā hi tīre gacchantānaṃsarīranimittāni pokkharaṇi yāudake dissanti. Tasmiṃ udake orohantānaṃ pana tāni tattha na dissanti. Evameva sampattāni rūpasaddārammaṇāni naghaṭṭenti. Kasmā, visayavisayīnaṃ majjhe ālokassa ākāsassaca abhāvena nimittokāsassa abhāvato. Asampattāniyeva pana attano nimittupaṭṭhāpanavasena ghaṭṭenti. Kasmā, nimittokāsassa laddhattā. Itarāni pana tīṇi yathājātavatthuvaseneva ghaṭṭenti. Tasmā tāni sampattāniyeva ghaṭṭenti. No asampattānīti. Tattha yāni asampattāniyeva hutvā ghaṭṭenti. Tāni sayaṃ dūre ṭhatvā nimitta appanāvasena ghaṭṭitattā ekekasmiṃ pasāde candamaṇḍala sūriya maṇḍalādivasena asanisaddamaṇḍala meṇḍasaddamaṇḍalādivasena ca mahantānipi bahūnipi āpātamāgacchantiyeva. Itarāni pana tīṇi sampattāniyeva ghaṭṭentīti ekekasmiṃ pasāde ekekameva āpātamāgacchantīti daṭṭhabbaṃ. Idañca pañcadvāravasena vuttaṃ. Mano dvāre pana sabbānipi ārammaṇāni asampattāniyeva āpātamāgacchantīti. Etthaca pañcadvāreti idaṃ asādhāraṇa dvāradassanavasena vuttaṃ. Tāni pana pañcālambaṇāni yadāsakasakadvāre ghaṭṭenti. Tadā manodvārepi apāta māgacchantiyeva. Ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu apāta māgacchatīti hi aṭṭhakathāyaṃ vuttaṃ. Tasmā yadā candaṃvā sūriyaṃvā pabbataṃvā rukkhaṃvā yaṃkiñcivā passanti. Tadā ekekasmiṃ cakkhupasāde ekekāni manodvāre ekanti anekāni candamaṇḍalādīni ekakkhaṇe upaṭṭhahanti, evaṃ sesārammaṇe sūti daṭṭhabbaṃ. Apātāgamanañcettha lañchakānaṃ tālapaṇṇe lañchanakhandhaṃ thapetvā muggarena paharaṇakāle lañchanakhandhassa tālapaṇṇe āpātetvā akkharupaṭṭhāpanaṃ viya daṭṭhabbaṃ. Yato dvārānaṃ vikārappatti hotīti.

[126] Yaṃ pana vibhāvaniyaṃ

‘‘Ābhogānurūpaṃ anekakalāpagatāni āpātaṃ āgacchantī’’ti vuttaṃ. Tattha ābhogānurūpanti idaṃ vicāretabbaṃ.

Yattakāni hi pañcālambaṇāni cakkhādipathe ālokādi sahitāni hutvā ṭhitāni honti. Tattakāni sabbāni niddāyantassapi visaññi bhūtassapi aññavihitassapi yaṃkiñci jhānaṃvā phalaṃvā nirodhaṃvā samāpajjantassapi ābhogena vinā attano dvāresu āpātamāgacchantiyeva. Nakevalaṃ attanodvāresu eva. Athakho manodvārepi. Nakevalaṃ bhavaṅgamanodvāreeva. Āvajjanādīsu pana catubbhūmaka vīthicittesupi āpātaṃ āgacchantiyeva. Ayaṃnāma mano manodvāraṃ nahotīti navattabboti hi dvārakathāyaṃ vuttaṃ. Ayañca attho pathamajjhānassa saddo kaṇṭakoti iminā pāṭhena dīpetabbo. Pathamajjhānaṃ samāpannassa hi saddo sotamhi ghaṭṭetvā jhānacittasaṅkhāte manodvāre āpātamāgacchati. Tadā jhānacitta santati calitvā vocchijjati. Jhānā vuṭṭhāti. Bhavaṅgapāto hoti. Taṃ saddārammaṇaṃ vīthicittaṃ pavattatīti. Dutīyajjhānādīni samāpajjanto pana appakena saddena navuṭṭhāti. Adhimattasaddena pana vuṭṭhātiyeva. Na hi tāni āneñjapattānināma honti. Arūpajjhānānieva pana āneñjapattānināma honti. Tasmā tāni samāpajjanto adhimattasaddenapi navuṭṭhātiyevāti. Tesu pana tathā āpātamāgatesu tadārammaṇāni vīthicittāni pavattantiyevāti navattabbaṃ. Bhavaṅga santatiyāvā javanasantatiyāvā vocchinnāya pavattanti. Avocchinnāya napavattanti. Pavattamānānipi ārammaṇā dhimattādivasena laddhapaccayavisese ekekasmiṃ ārammaṇeeva pavattanti. Na ekakkhaṇe pañcasūti daṭṭhabbaṃ. Etthaca atthavasā vibhatti pariṇāmoti katvā ekacittakkhaṇātītāni ṭhitipattāneva pañcā lambaṇāni ekacittakkhaṇātīte ṭhitippatte eva pañcadvāre bahu cittakkhaṇātītāni bahucittakkhaṇātīteti yojetabbaṃ.

[127] Vibhāvaniyaṃ pana

‘‘Te pana pasādā bhavaṅgacalanassa anantarapaccayabhūtena bhavaṅgena saddhiṃ uppannā’’ti vuttaṃ.

Evaṃ pana sati bahucittakkhaṇātītānipi pañcālambaṇāni ekacittakkhaṇātīteeva pañcadvāre āpātamāgacchantīti āpajjati. Eta rahi pana ekakkhaṇe sahuppannānaññeva vatthārammaṇānaṃ ghaṭṭanaṃ icchanti. Sahuppannānivā pana hontu nānuppannānivā, balavabhāvoyeva pamaṇanti amhākaṃ khanti. Sabbaṃ vicāretvā gahetabbaṃ.

[128] Yaṃ pana vibhāvaniyaṃ

‘‘Āvajjanena saddhiṃ uppannāti apare’’ti vuttaṃ. Taṃ na yujjati.

Evañhi sati aññadeva pañcārammaṇānaṃ āpātāgamanavatthu. Aññadeva pañcaviññāṇānaṃ nissayavatthūti evaṃ viruddhassa atthassa āpajjanatoti. Evaṃ pañcadvāre visayapavattiyā ādilakkhaṇaṃ dassetvā idāni sabbapāripūraṃ visayapavattivibhāgaṃ vīthicittapavattiñca dassento tasmātiādimāha. Tatoti tasmā cakkhussa āpātāgamanapaccayā. Cakkhussa āpātāgamanena saheva bhavaṅgassapi āpātaṃ āgacchatiyevāti vuttaṃ dvikkhattuṃbhavaṅgecaliteti. Calanañcettha yathā gahitaṃ kammādi ārammaṇaṃ muñcitvā idāni attani āpātaṃ āgacchantaṃ abhinavārammaṇaṃ gahetuṃ ussāhajātassa viya bhavaṅgasantānassa vikārappatti daṭṭhabbaṃ. Etthaca cakkhussa āpātāgamanaṃ cakkhuviññāṇuppattiyā eva kāraṇaṃ. Na āvajjanuppattiyā. Bhavaṅgassa āpātāgamanameva pana āvajjanuppattiyāpi kāraṇaṃ hotīti daṭṭhabbaṃ.

[129] Vibhāvaniyaṃ pana

Manodvārepi āpātāgamanaṃ visuṃ apatvā rūpādīnaṃ cakkhādisu ghaṭṭanaṃnāma yogyadesāvaṭṭhānaṃ eva. Tamevaca bhavaṅgu pacchedassapi kāraṇaṃ hotīti katvā ‘‘pañcasu hi pasādesu yogyadesāvaṭṭhāna vasena ārammaṇe ghaṭṭite pasādaghaṭṭanānubhāvena bhavaṅgasantati vocchijjamānātiādi’’ vuttaṃ. Taṃ tathā na daṭṭhabbaṃ.

Na hi yogyadesāvaṭṭhānameva ghaṭṭananti sakkā vattuṃ. Yogyadesepana ṭhatvā nimittaghaṭṭanavasena vatthughaṭṭanavasenaca asani nipātoviya pasādesu yujjhanaṃ manthanaṃ khobhakaraṇaṃ ghaṭṭananti ca āpātāgamananti ca vuccatīti daṭṭhabbaṃ. Ayañca attho heṭṭhā vuttoyeva. Etthaca ayaṃpi eko dhammaniyāmoyevāti katvā nānā ṭhāniyesu dvīsu dvīsu dvāresu saheva āpātāgamanaṃ paccetabbaṃ. Rūpādinā pasāde ghaṭṭite taṃ nissitasseva pañcaviññāṇassa calanaṃ siyā. Kathaṃ pana hadayavatthunissitassa bhavaṅgassāti na codetabbanti.

[130] Vibhāvaniyaṃ pana

Tameva codanaṃ samuṭṭhāpetvā taṃ pariharanto ‘‘santati vasena ekābaddhattā’’tiādimāha. Tattha santativasenāti navattabbaṃ. Saṇṭhānavasenāti pana vattabbaṃ. Sabbañcetaṃ sārato na paccetabbaṃ.

Kasmā, tādisassa anukkamacalanassa aṭṭhakathāyameva daḷhaṃ paṭikkhittattā. Vuttañhi tattha ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpātamāgacchatīti. Rūpārammaṇañhi cakkhupasādaṃ ghaṭṭetvā taṅkhaṇeyeva manodvāre āpātaṃ āgacchati. Bhavaṅgacalanassa paccayo hotīti attho. Sadda gandha rasa phoṭṭhabbesupi eseva nayo. Yathā hi sakuṇo ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭṭeti. Chāyācassa pathaviyaṃ paṭihaññati. Sākhāghaṭṭana chāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti. Evaṃ paccuppannarūpādīnaṃ cakkhupasādādighaṭṭanañca bhavaṅgacālana samatthatāyamanodvāreāpātāgamanañcaapubbaṃ acarimaṃ ekakkhaṇeyeva hotīti. Evaṃ sakuṇopamāya sahataṅkhaṇeyevāti ca apubbaṃacarimaṃ ekakkhaṇe yevātica vatvā daḷhaṃ paṭibhiddhattā taṃ anukkamacalanaṃ acintetvā dhammaniyāmavasena ekappahāracalanameva paccetabbanti. Bhavaṅgasotaṃvocchinditvāti bhavaṅgapavāhaṃ sabbaso avacchinnaṃ katvā. Āvajjantanti adisvāva kiṃnāmetanti āvajja mānaṃ. Passantanti atta paccakkhaṃ kurumānaṃ. Sampaṭicchantanti muñcituṃ adatvā yathādiṭṭhaṃ rūpaṃ paṭi gaṇhantaṃ. Santīrayamānanti suṭṭhu tīrentaṃvicārentaṃ. Vavatthapentanti suṭṭhu asaṅkarato thapentaṃ sallakkhentanti attho. Yonisomanasikārādivasena laddhopaccayo yenāti laddhapaccayaṃ. Yaṃkiñci javanaṃ javatīti sambandho. Taṃ pana javanaṃ ārammaṇassa dubbalakālevā mucchā maraṇāsannakālesuvā chakkhattuṃ vā pañcakkhattumevavā javatīti vuttaṃ yebhuyyenāti. Javatīti asaninipātasadisena javena pavattati. Tattha pathamajavanaṃ aladdhā sevanattā sabbadubbalaṃ hoti. Tato dutīyaṃ balavaṃ. Tato tatīyaṃ. Tato catutthaṃ. Idaṃ pana sabbabalavaṃ muddhapattaṃ hoti. Ito paṭṭhāya anukkamena parihāyamānaṃ pavattati. Sattamavāre gate parikkhīṇajavaṃ hotīti veditabbaṃ. Javanā nubandhāniti yathā paṭisotaṃ gacchantiṃ nāvaṃ udakaṃ thokaṃ anubandhati anugacchati. Evaṃ javanaṃ anubandhāni. Dve tadārammaṇapākānīti dvikkhattuṃ tadārammaṇakiccāni vipākacittāni pavattanti. Yathārahanti ārammaṇajavana sattānurūpaṃ. Bhavaṅgapātoti imasmiṃ atihantārammaṇe āvajjanato pathamabhavaṅgacalanatoyevavā paṭṭhāya uṭṭhitaṃ samuṭṭhitaṃ cittasantānaṃ yāvacatutthajavanā samuṭṭhahitvā pañcamajavanato paṭṭhāya patitameva hoti. Evaṃ santepi samuṭṭhitavegassa sabbaso aparikkhīṇatāya patitanti navuccati. Dutīyatadārammaṇato paraṃ pana samuṭṭhitavegassa sabbaso parikkhīṇattā tadā eva taṃcittasantānaṃ patitaṃnāma hoti. Tasmā patanaṃ pāto. Bhavaṅgabhāvenacittasantānassa pāto bhavaṅgapāto, bhavaṅgaṃ hutvā pātoti attho daṭṭhabbo. Bhavaṅgakicce bhavaṅgaṭṭhāne bhavaṅgārammaṇeca pāto bhavaṅgapātotivā. Imasmiṃ ṭhāne dovārikopamā, gāmillopamā, ambopamāca vattabbā. Tāsabbāpi aṭṭhakathāyaṃ gahetabbā. Ettāvatā sattarassa cittakkhaṇāni paripūrepāti sambandho. Etthaca chachakkayojanā vattabbā. Yattha hi rūntī rammaṇaṃ ghaṭṭeti. Taṃ cakkhuvatthuṃ nissāya tattha ghaṭṭitaṃ rūpārammaṇaṃ ārabbha cakkhuviññāṇaṃ uppajjati. Itarāni pana āvajjanādīni mano viññāṇāni attano attano atītānantaracittena sahuppannaṃ hadayavatthuṃ nissāya tamevārammaṇaṃ ārabbha uppajjanti. Cakkhudvāra manodvārāni sabbesaṃpi vīthicittānaṃ dvārakiccaṃ sādhenti. Ayañca vīthi cakkhudvāre uppannattā cakkhudvāravīthīti. Cakkhuviññāṇena upalakkhitattā cakkhuviññāṇavīthītica vuccati. Ekacittakkhaṇaṃ atikkamma ghaṭṭanasamatthe atibalavā rammaṇe uppannattā atimahantārammaṇa vīthītica vuccatīti. Etthaca yattakāni rūpārammaṇāni cakkhupathe uppajjitvā ṭhitippattāni honti. Tāni tattakāni ṭhitippattesu pubbāparabhūtesu ekūna paññāsaparimāṇesu cakkhupasādesu kismiṃci naghaṭṭentīti navattabbāni. Tesu pana yadeva ekaṃ cakkhu imissā vīthiyā yathārahaṃ vatthubhāvaṃ dvārabhāvañca sādheti. Yatthaca ghaṭṭitaṃ rūpaṃ ārabbha ayaṃ vīthi pavattati. Etadeva kicca sādhanaṃ nāma hoti. Yaṃ majjhimāyukanti vadanti, itarāni pana mogha vatthūnināma honti, yānimandāyukānītiamandāyukānītica vadanti. Tānipana yathāvutta kicca sādhanato purimāni pacchimānīti duvidhāni honti, tadubhayānipi cakkhuviññāṇassa uppādakkhaṇe ṭhitibhāvena labbhamānāni aṭṭhacattālīsamattāni veditabbānīti. Avasesāni pana tato purimatarāni pacchimakarānica laddhaghaṭṭanānipi vatthudvārakiccasiddhibhāve anāsaṅkitabbattā idha nagahitānīti. Ettha siyā imāya vīthiyā uppattisamaye so puggalo ahaṃ idaṃ nāma passāmīti jānāti, na jānātīti. Najānāti. Kadā pana jānātīti. Sallakkhaṇavīthiyā pavattamānāya. Tathā hi sabbapathamaṃ cakkhudvāravīthi pavattati. Tato tadanuvattikā manodvāravīthi. Tato samudāyagāhikā. Tato vaṇṇasallakkhaṇā. Tato vatthugāhitā. Tato vatthusallakkhaṇā tato nāmagāhikā. Tato nāmasallakkhaṇāti. Tattha vaṇṇasallakkhaṇāya pavattamānāya ahaṃ nīlavaṇṇaṃ passāmītiādinā vaṇṇaṃ sallakkheti. Vatthusallakkhaṇāya saṇṭhānaṃ sallakkheti. Nāma sallakkhaṇāya nāmaṃ sallakkhetīti. Iti taṃtaṃ sallakkhaṇavīthi yā pavattamānāyaeva taṃtaṃpassāmīti jānātīti. Etthaca alātacakkassa gāhikāviya purimāhi dvīhi vīthīhi punappunaṃ gahitānaṃ rūpānaṃ samudāyato gāhikā tatīyā manodvāravīthi samudāya gāhikānāma, na hi samudāyagahaṇena vinā paribyattavaṇṇagahaṇaṃ sambhavatīti. Yāva tadārammaṇuppādā pana appahontātītakanti dvikkhattuṃ yāva tadārammaṇuppādā pavattituṃ appahontaṃ hutvā atītadvatticittakkhaṇikaṃ. Yassa hi dvevā tīṇivā cittakkhaṇāni atītāni honti. Taṃ yāva tadārammaṇuppādā pavattituṃ nappahoti na sakkoti. Evaṃ appahontaṃ hutvā atītakanti attho. Apātamāgatanti cakkhudvāre manodvāreca āpātaṃ āgataṃ. Natthi tadārammaṇuppādoti ettha yassa tīṇi cittakkhaṇāni atītāni honti. Tassa cuddasa cittakkhaṇāyukāvase sassa ārammaṇassa sattamajavanena saheva niruddhattā tasmiṃ natthi tadārammaṇuppādoti yuttametaṃ. Na hi ekāvajjanavīthiyaṃ cittāni dhammavasena viya kālavasenāpi nānārammaṇāni icchanti aṭṭhakathācariyāti. Yassa pana dve cittakkhaṇāni atītāni. Tasmiṃ sattamajavanato paraṃ ekacittakkhaṇāyukāvasese ārammaṇe ekena tadārammaṇena uppajjitabbanti ce.Na. Na hi tādisaṃ nirodhā sannaṃ ārammaṇaṃ ekavāraṃpi tadārammaṇuppattiyā paccayo bhavituṃ sakkotīti. Tathā hi mahāaṭṭhakathāyaṃ vipākuddhāre cittappavattigaṇanāyaṃ tadārammaṇāni dveti dveeva tadārammaṇa vārā āgatāti.

Yaṃ pana vibhāvaniyaṃ

‘‘Dvikkhattumeva hi tadārammaṇuppatti pāḷiyaṃ niyamitā’’ti vuttaṃ. Tattha pāḷiyanti aṭṭhakathātantiṃ sandhāya vuttanti gahetabbaṃ. Na hi sā nāma pāḷi atthi, yattha dvikkhattuṃ tadā rammaṇuppatti niyamitāti.

Majjhimabhāṇakāpana tadārammaṇaṃ ekaṃpi icchanti. Saṅgahakārena pana taṃ paṭisiddhanti idhapi taṃ therena paṭikkhittanti daṭṭhabbaṃ. Yadi evaṃ kasmā paramatthavinicchaye sakiṃdvevā tadālambanti therena vuttanti. Majjhimabhāṇakānaṃ matena vuttanti daṭṭhabbanti. Ācariyānandatthero pana ekaṃpi icchatiyeva. Yathā hi āgantukabhavaṅgaṃ ekaṃ pavattati. Tathā tadārammaṇaṃpi ekaṃ napavattatīti nasakkā vattuṃ. Yañca cittappavattigaṇanāyaṃ tadārammaṇāni dveti vuttaṃ. Taṃpi ukkaṭṭhaparicchedavasena vuttanti, na nasakkā vattunti. Yāva javanuppādāpi pavattituṃ appahontātītakanti sambandho. Yassa hi ārammaṇassa cattāri pañca cha satta aṭṭhanava vā cittakkhaṇāni atītāni honti. Taṃ yāva javanuppādā pavattituṃ nappahoti. Evaṃ appahontaṃ hutvā atītakanti attho. Javanaṃpi anuppajjitvāti javanassapi anuppajjanato. Ayañhi tvāpaccayo bhāvattheeva daṭṭhabbo. Na kattuatthe. Kasmā. Attano padhānakriyāya samānakattukatāya abhāvatoti.

[131] Vibhāvaniyaṃ pana

‘‘Hetumhicāyaṃ tvāpaccayo’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi bāhiratthabhūto hetuattho kitakapaccayānaṃ visayo hotīti. Tasmā idha bhāvattheeva tvāpaccayo. Tatoca hetuatthe paccattavacananti daṭṭhabbaṃ. Etena yā lakkhaṇe hetumhicamānantapaccayānaṃpi pavatti katthaci vuttā. Sāpipaṭikkhittā hoti. Nahi bāhiratthabhūtā lakkhaṇahetuyo tesaṃ visayā hontīti. Etthaca yassa ārammaṇassa navacittakkhaṇāni atītāni honti. Tassa avasesa aṭṭhacittakkhaṇā yukassa dutīya voṭṭhabbanena saheva niruddhattā tasmiṃ javanaṃpi anuppajjitvāti yuttametaṃ. Kāraṇaṃ vuttameva. Yassa pana cattāri.La. Aṭṭhavā cittakkhaṇāni atītāni. Tasmiṃ javanena uppannena bhavitabbanti ce.Na. Avasesachacittakkhaṇāyukaṃpi hi ārammaṇaṃ javanuppattiyā paccayo bhavituṃ na sakkoti. Javanañhi uppajjamānaṃ sattakkhattuṃ pavattituṃ pahonake ārammaṇe eva uppajjati. Pakatiniyāmena javanassa sattakkhattu paramatāya sambhavatoti. Ettha pana yathā visaññikāla mucchākāla maraṇakālesu vatthussa avisadatāya dubbalatā yaca javanaṃ chapañcavārepi pavattati. Tathā pakatikālepi ārammaṇassa dubbalabhāve sati chapañcavārepi pavattatiyevāti. Dvattikkhattunti dvikkhattuṃvā tikkhattuṃvā. Tathā hi aṭṭhakathāyaṃ voṭṭhabbane ṭhatvā ekaṃvā dvevā cittāni pavattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otaratīti vuttaṃ. Ettha hi tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvāti etena tatīyassa voṭṭhabbanassa pavattiṃ dasseti. Itarathā ekaṃvā dvevā cittāni pavattanti. Tato bhavaṅgaṃ otaratīti vuttaṃ siyāti. Ekaṃvāti pana vācā siliṭṭhamattaṃ daṭṭhabbaṃ. Yathā diratta tirattaṃti. Athavā, tatoti ekacittatovā dvicittatovāti attho. Tattha pathamena dvikkhattuṃ dutīyena tikkhattuṃ voṭṭhabbanassa uppatti vuttā hotīti. Āsevanaṃ labhitvāti idaṃ pana upacāravacanamattaṃ daṭṭhabbaṃ. Na hi voṭṭhabbanassa āsevanatā paṭṭhāne vuttāti. Ācariyānandattherena panettha voṭṭhabbanato paraṃ catupañca cittakkhaṇāvasese ārammaṇe catupañcajavanuppattiyā eva parittārammaṇavāro icchito. Na voṭṭhabbana pariyosānavasena. Paṭṭhānehi bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo tvevavutto. Na pana vutto āvajjanā bhavaṅgassa anantarapaccayena paccayoti. Yathā ca mucchāmaraṇakālesu vatthudubbalatāya cha pañcajavanavārā icchitabbā. Tathā idhapi ārammaṇadubbalatāyāti na na sakkā vattunti. Ettha ca santīraṇato paraṃ ekacittakkhaṇā vasese ārammaṇe ekaṃ voṭṭhabbanaṃ dvicittakkhaṇāvasese dve taduttari tīṇīti yuttaṃ siyā. Etarahi pana dvivoṭṭhabbanikā chaparittārammaṇavīthiyoti voṭṭhabbanikā pañcāti yojesuṃ. Evaṃ sante kīdise parittārammaṇe dvivoṭṭhabbanikā, kīdise tivoṭṭhabbanikāti vicāretabbā siyunti. Yaṃ pana ārammaṇaṃ dvattikkhattuṃvoṭṭhabbanuppattiyā appahonakaṃ hoti. Taṃ āvajjanappattiyāpi paccayo na hotīti vuttaṃ tattha bhavaṅgacalanameva hoti. Natthi vīthicittuppādoti. Tattha bhavaṅgacalanamevāti dvikkhattuṃ bhavaṅgassa calanamattameva hoti. Iccevaṃ cakkhudvāreti iti evaṃ yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa apātamāgacchatītiādinā vuttanayena cakkhudvāre catunnaṃ vārānaṃ vasena catudhā visayappavatti veditabbā, tathā sotadvārādīsu cātiyojanā. Sabbathāpi catudhā veditabbāti sambandho. Atiparittārammaṇaṃpi āpātāgatamattena moghavārassa ārammaṇaṃnāma hoti. Na ārammaṇakaraṇavasena. Itarāni pana ubhayathāpi itaresaṃ vārānaṃ ārammaṇānināma hontīti vuttaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtāti.

Vibhāvaniyaṃ pana

Ārammaṇabhūtāti imassa atiparittārammaṇaṃ sandhāya paccayabhūtāti attho vutto. Tañhi moghavāra paññā panāya paccayo hotīti.

Pañcadvārevīthicittāni yathārahaṃ kiccavasena satteva. Cittuppādā cittānaṃ uppattikhaṇavasena catuddasa. Vitthārā cittasarūpavitthārato catupaññāsāti yojanā. Etthāti parittajavanavāre.

137. Manodvāre pana ārammaṇadhammā parittakhaṇāpi atītānāgatāpi kālavimuttāpi āpātaṃ āgacchantiyeva. Tasmā tattha ekacittakkhaṇātītānivā bahucittakkhaṇātītānivā ṭhitippattāneva āpātamāgacchantīti idaṃ vidhānaṃ natthīti vuttaṃ manodvārepana yadivibhūtamālambaṇaṃ āpātamāgacchatīti. Tattha manodvāreti suddhamanodvāre. Cakkhādīsu hi ghaṭṭanena saheva yattha apātamāgacchati. Taṃ missakadvāranti vuccati. Idha pana suddhamevā dhippetanti. Taṃpi pañcadvārānubandhakaṃ visuṃ siddhanti duvidhaṃ hoti. Tattha yathā ghaṇḍe daṇḍakena ekavāraṃ pahaṭe ghaṇḍasarīrabhūtā rūpa kalāpā ciraṃpi kālaṃ aññamaññaṃ ghaṭṭetvā anuravasaddasantānaṃ pavattenti. Tathā pañcadvāre ārammaṇena ekavāraṃ ghaṭṭite pañca dvārikavīthiyā niruddhāyapi atītaṃ pañcālambaṇaṃ manodvāre yathā pātāgatameva hutvā anekasahassānipi manodvārikavīthicitta santānāni pavattetiyeva. Tesaṃ pana dvārabhūtaṃ bhavaṅgasantānaṃ anubandhakaṃnāma hoti. Tānica cittāni anubandhakavīthicittānināma honti. Yattha pana pañcadvāraghaṭṭanā nubandhabhāvena vinā kevalaṃ tathā tathā chaḷārammaṇadhammā āpātaṃ āgacchanti. Taṃ visuṃ siddhaṃ nāma hoti. Kathaṃ pana tasmiṃ visuṃ siddhe manodvāre ārammaṇa dhammā āpātaṃ āgacchantīti. Vuccate. Diṭṭhato diṭṭhasambandhato sutato sutasambandhato saddhāya ruciyā ākāraparivitakkena diṭṭhinijjhānakhantiyā nānākammabalena nānāiddhibalena dhātukkhota vasena devatopasaṃhāravasena anubodhavasena paṭivedhavasenāti evamādīhi kāraṇehi āpātaṃ āgacchantīti. Tattha diṭṭhaṃnāma pubbe pañcahidvārehi gahitaṃ pañcālambaṇaṃ. Taṃpi kālantare kāraṇalābhe sati suddhe manodvāre āpātaṃ āgacchatiyeva. Diṭṭhasambandhaṃnāma diṭṭhasadisaṃ vuccati. Pubbe hi kiñci disvā aññaṃ yaṃkiñci anumānentassa adiṭṭhaṃpi taṃsadisaṃ atītaṃpi anāgataṃpi paccuppannaṃpi bahuāpātaṃ āgacchatiyeva. Sutaṃnāma parato sutvā gahitaṃ chaḷārammaṇaṃ. Taṃ pana mahāvisayaṃ hoti. Sabbaññudesanaṃ sutvā gahitaṃ na kiñci anārammaṇaṃnāma atthīti. Sutasambandhaṃnāma sutasadisaṃ. Saddhānāma parassa saddahanā. Rucināma attano mati. Ākāra parivitakko nāma atthacchāyaṃ byañjanacchāyaṃ kāraṇacchāyañca nissāya tathā tathā parivitakkanaṃ. Diṭṭhinijjānakhantināma paññāyavā attano laddhiyāvā punappunaṃ upaparikkhitvā evamevāti sanniṭṭhānaṃ pāpetvā gahaṇaṃ. Sesaṃ pākaṭameva. Etthaca anantarūpanissaya paccayabhāvonāma cittasantānassa mahāvipphāro hoti. Sakiṃpi ārammaṇaṃ suṭṭhu āsevitvā niruddhakālato paṭṭhāya vassasatepi vassasahassepi bhavantarepi taṃārammaṇaṃ paṭicca bhavaṅga calanassa paccayo hoti. Cittañcanāma diṭṭhādīhi yathāvuttakāraṇehi saṃvaddhitaṃ mahāvipphāraṃ hoti. Kiñci nimittaṃ labhitvā ekasmiṃ khaṇe anekasahassesupi diṭṭhādīsu ārammaṇesu pharamānaṃ pavattati. Tehica kāraṇehi niccaṃ codīyamānaṃ cittasantānaṃ kāyagelaññādike cittadubbalapaccaye asati niccakālaṃpi bhavaṅgato vuṭṭhātuṃ ajjhāsayayuttaṃ hoti. Na hi cittaṃnāma avibhūte ārammaṇe ramati. Vibhūteeva ramati. Tasmā bhavaṅgasampayutto manasikāro punappunaṃ bhavaṅgaṃ cāletvā laddhapaccayesu ārammaṇesu punappunaṃ āvajjanaṃ niyojetiyeva. Tadā tāni ārammaṇāni tadabhininnākāra pavattamanasikāra sampayuttassa bhavaṅga cittassa āpātaṃ āgacchanti. Na hi aññaṃ ārammaṇaṃ gahetvā pavattamānassa cittassa ārammaṇantare abhininnākāronāma natthīti sakkā vattunti. Tadārammaṇapākāni pavattantīti idaṃ kāmasattavasena vuttaṃ. Rūpārūpasattānaṃ pana vibhūtārammaṇepi tadārammaṇuppādo natthiyeva. Yathā cettha. Evaṃ pañcadvārepi rūpasattānaṃ atimahantārammaṇesu tadārammaṇuppādo natthīti. Avibhūte panā lambaṇe javanāvasāne bhavaṅgapātova hotīti idañca ukkaṭṭha paricchedavasena vuttanti daṭṭhabbaṃ. Ñāṇavibhaṅgaṭṭhakathāyaṃ pana dvattikkhattuṃ voṭṭhabbanappavattivasena avibhute ālambaṇe voṭṭhabbanavāropi āgato. Yoca pañcadvārebhavaṅgacalanamattavasena moghavāro nāma catuttho vāro vutto. Sopi idha laddhuṃ vaṭṭatiyeva. Suddhamanodvārepi hi ārammaṇe āpātamāgate vīthicittaṃ anuppajjitvā dvikkhattuṃ bhavaṅge calite nivattanakavārānaṃ pamāṇaṃ nabhavissatiyeva, visayeca āpātāgate bhavaṅgeca calite sati visayappavattināma na na hotīti. Iti imasmiṃ manodvārepi tadārammaṇa javana voṭṭhabbana moghavāra saṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ āraṇabhūtā visayappavatti catudhā veditabbāti. Tattha tadārammaṇavārassa ārammaṇabhūtā abhivibhūtānāma javana vārassa vibhūtānāma. Voṭṭhabbanavārassa avibhūtānāma. Moghavārassa ārammaṇabhūtā atiavibhūtānāmāti yojetabbā.

Etthaca ārammaṇassavā cittassavā atibalavatāya abhivibhūtatā veditabbā. Dubbalepi hi citte pathavipabbatādivasena atibalavantaṃ ārammaṇaṃ ativibhūtaṃnāma hoti. Atibalavante ca citte atisukhumaṃpi nibbānaṃ ativibhūtaṃnāma hotīti. Evaṃ sesesupīti. Vārabhedo panettha anubandhako, visuṃ siddhoti duvidho. Tattha anubandhako cakkhudvārānubandhakādivasena pañcavidho. Ekekasmiñcettha atītagahaṇaṃ, samudāya gahaṇaṃ, vatthugahaṇaṃ, nāmagahaṇanti cattāro cattāro vārā. Tesuca tadārammaṇavārādayo yathārahaṃ yojetabbā. Visuṃ siddho pana diṭṭha vāro, diṭṭhasambandhavāro, sutavāro, sutasambandhavāro, viññātavāro, viññātasambandhavāroti chabbidho hoti. Etthaca saddhā ruci ākāra parivitakkādi vasena pavattavārā viññātavāro, viññāta sambandhavāroti vuttāti daṭṭhabbā. Aṭṭhasāliniyaṃ pana saddhāruciyādiva senagahitaṃ ārammaṇaṃ tathāpi hoti. Aññathāpi hoti. Tasmā aṭṭhakathāyaṃ na gahitanti vuttaṃ. Tathāvā hotu aññathāvā. Vīthicittapavattiyā sati gahetabbameva. Tattha ekekasmiṃvāre tadārammaṇavārādivasena cattāro cattāro vārā. Tesuca kāma mahaggatā nuttara paññatti vasena paccuppannātītānāgatakāla vimuttavasenaca ārammaṇadhammā yathārahaṃ yojetabbāti. Etarahi pana atītabhavaṅgavasena tadārammaṇavasena ca vārabhedaṃ kappenti. Tattha atītabhavaṅgavasena vārabhedakappanaṃ niratthakaṃ. Na hi manodvāre pañcadvāre viya ārammaṇānaṃ khaṇavasena balava dubbalatā sambhavo atthi. Tadā avijjamānānaṃpi atītānāgatānaṃ kālavimuttānañca tattha āpātāgamanatoti. Ettha siyā, ekāvajjanavīthiyā ārammaṇaṃnāma dhammatoca kālatoca abhinna meva icchanti aṭṭhakathācariyā. Imeca sattā taṃ taṃ ākāraṃ sallakkhetvā aññamaññassa cittaṃ jānantiyeva. Paracittaviduniyo pana devatā ākārasallakkhaṇena vināpi jānanti. Tattha paccuppannaṃ parassa cittaṃ jānanakāle āvajjanaṃ bhāvayaṃ parassa cittaṃ attanā sahuppannaṃ. Taṃ vā āvajjati. Udāhu parato taṃ taṃ javanena sahuppannaṃvā. Javanānica yaṃ āvajjanena sahuppannaṃ taṃ vā jānanti, paccekaṃ attanā sahuppannaṃvāti. Kiñcettha, yadi tāva āvajjanena sahuppannaṃ āvajjati jānantica. Evaṃ sati dhammato abhinnaṃ hoti. Kālato bhinnaṃ. Tañhi cittaṃ āvajjanassa paccuppannaṃ hoti. Javanānaṃ pana atītanti. Atha paccekaṃ attanā sahuppannaṃ āvajjati jānantica. Evañca sati kālato abhinnaṃ hoti. Dhammato bhinnameva. Athapi yaṃ paccekaṃ sahuppannaṃ jānanti. Tadeva āvajjati. Evaṃpi bhinnameva hotīti. Ettha aṭṭhakathāyaṃ tāva yaṃ āvajjanena sahuppannaṃ. Tadeva āvajjati jānanticāti dhammato abhinnaṃ vatvā taṃ cittaṃ niruddhaṃpi addhāvasena santativasenaca gahitaṃ javanānaṃpi paccuppannameva hotīti vinicchitaṃ. Ācariyānandamatena pana parassa taṃ taṃ ākāraṃ sallakkhetvā taṃ taṃ adhippāyajānanakāle āvajjanajavanāni paccekaṃ attanā sahuppannaṃ cittaṃ āvajjati jānanti ca. Na cettha dhammato kālatoca bhinnaṃnāma hoti. Sabbesaṃpi hi ārammaṇaṃ cittameva hoti paccuppannañcāti. Naca javanāni nirāvajjanānināma honti. Āvajjanenapi hi cittanteva āvajjitaṃ hoti. Javanānica cittanteva jānantīti. Yadi pana āvajjane na cittanti āvajjite javanāni rūpanti jānanti. Rūpantivā āvajjite cittanti jānanti, nīlantivā āvajjite pītanti jānanti. Evaṃ sati javanāni dhammato nirāvajjanāni nāma honti. Tathā atītanti āvajjite paccuppannanti. Evañca sati tāni kālato nirāvajjanānināma hontīti. Yasmā ca atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayoti paṭṭhāne vutto. Tasmā idha khaṇavaseneva paccuppannaṃ vattuṃ yuttaṃ. Na addhāsantati vasenāti. Itarathā sabba vīthicittavāresupi ārammaṇānaṃ atītādibhāvo addhāsantativaseneva vattabbo siyāti. Gāthāyaṃ tīṇevāti kiccavasena tīṇi eva. Cittuppādā daseritāti cittuppattikkhaṇavasena dasa īritāni kathitāni. Vitthā renāti cittasarūpavitthārena. Etthāti manodvāre. Ekacattālīsāti pañcaviññāṇamanodhātūhi vajjitānaṃ kāmāvacaracittānaṃ vasena ekacattālīsaṃ. Etthāti parittajavanavāre. [Parittavāro]

138. Vibhūtāvibhūtabhedo natthi ekaṃ vibhūtameva labbhatīti adhippāyo. Na hi avibhūte ārammaṇe appanānāma sambhavatīti. Tathā tadārammaṇuppādoca natthi. Na hi atisantataraṃ appanājavanaṃ tadārammaṇaṃ anubandhatīti. Tattha hi chabbīsati mahaggata lokuttara javanesu yaṃkiñci javanaṃ appanāvīthimotaratīti sambandho. Ñāṇarahitaṃ dvihetukajavanaṃ athirasabhāvattā appanāya anantarūpanissayo nahotīti vuttaṃ ñāṇasampayutta kāmāvacarajavanānamaṭṭhannanti. Parikammopacārānulomagotratunāmenāti ettha indriyasamatādīhi paritobhāgehi appanā karīyati sajjīyati etenāti parikammaṃ. Appanaṃ upecca caratīti upacāro. Samīpacāroti attho. Samīpacaraṇañcettha āsannekāle appanāvahasamatthabhāvena daṭṭhabbaṃ. Yassa pavattiyā aciraṃ kālaṃ appanā sambhavo hotīti. Anulomanti appanāpavattiyā paccanīkadhammavidhamanena appanāya anukūlaṃ appanāhitaṃ appanā vahanticceva attho, yassa pavattiyā appanā vibandhako paccanī konāma natthīti. Gamīyati bujjhīyati attho etenātivo. Abhidhānaṃ buddhica. Taṃ duvidhaṃpi gavaṃ tāyati rakkhatīti gottaṃ. Paritta jātisaṅkhāto anvayo. Gottaṃ abhibhuyyati chijjati etthāti gotrabhu. Ettha ca cattāripi javanāni parikammajavanānīti vā upacārajavanānitivā anulomajavanānītivā vuccantiyeva. Gotrabhūti pana pacchimasseva nāmaṃ. Idha pana catunnaṃpi nāmānaṃ saṅgahaṇatthaṃ parikammo pacārānuloma gotrabhunāmenāti evaṃ vuttanti daṭṭhabbaṃ. Evañca katvā kasmā pathamameva parikammaṃnāma. Nanu itarānipi appanaṃ parisaṅkharontiyevāti evamādikā codanā anokāsā hotīti. Catukkhattuṃ tikkhattumevavāti catukkhattumevavā tikkhattumevavā. Tattha pathamena eva saddena pañcamaṃ gotrabhusambhavo paṭikkhitto hoti. Tadā hi javanaṃ patitaṃnāma hoti. Pavedhati kampati. Kāmagottaṃ abhikkamitvā uparibhūmantarappattiyā paccayo bhavituṃ na sakkotīti. Dutīyena dutīyaṃ gotrabhu sambhavo paṭikkhitto hoti. Tadā hi aladdhāsevanaṃ anulomaṃ attano anantare cittaṃ gotrabhubhāvaṃ pāpetuṃ na sakkotīti. Eteneva pañcamato paraṃ catutthatoca oraṃ appanāya asambhavo sādhito hotīti. Vāsaddena pana mandapaññassa catukkhattumeva. Na tikkhattuṃ. Tikkhapaññassa tikkhattumeva. Na catukkhattunti dassitaṃ hoti. Aṭṭhasāliniyaṃ pana mandamajjhima mahāpaññavasena tidhā bhinditvā pañcakkhattuṃpi parikammajavanānaṃ uppatti anuññātā viya dissati. Itaraṭṭhakathāsu pana suṭṭhu vicāretvā paṭisiddhattā sā na gahetabbāvāti.

Yaṃ pana vibhāvaniyaṃ

‘‘Chaṭṭhaṃ sattamaṃ bhavaṅgassa āsannabhāvena papātāsannapuriso viya appanāvasena patiṭṭhātuṃ na sakkotī’’ti vuttaṃ.

Tattha bhavaṅgassa āsannabhāvenāti bhavaṅgabhāvassa āsanna bhāvenāti attho. Pañcamajavanato hi paṭṭhāya javanasantānaṃ anupubbena parikkhīṇajavaṃ hoti. Bhavaṅgabhāvatthāya pariṇamatīti. Evañca katvā papātāsannapurisopamāpi upapannā hotīti. Niruddhānantaramevāti niruddhe anantaramevāti padacchedo. Kassa anantaranti, aññassa asutattā niruddhassāti atthato laddhamevāti. Yasmā pana appanānāma uppajjamānā catutthatovā pañcamatovā paṭṭhāya uppajjati. Na chaṭṭhatovā sattamatovā. Sāhi vasībhūtāpi catuttha pañcamesu uppattiṃ alabhamānā sabbaso nuppajjatiyeva. Labhamānā pana divasaṃpi nirantaraṃ pavattatiyeva. Tasmā catutthaṃvā pañcamaṃvāti idaṃ ādimattaniyamanatthaṃ vuttanti daṭṭhabbaṃ. Teneva hi appanāvīthimotaratīti ca tatoparaṃ appanāvasāne bhavaṅgapātova hotīti ca vakkhatīti. Yadi pana pañcamato paṭṭhāya javanaṃ patitaṃ nāma hoti. Evaṃ sati kasmā tato paṭṭhāya patanakhette appanājavanaṃ pavattatīti. Vuccate, hatthe thapitaleḍḍussa patanakhettaṃnāma hatthato muttamatte hoti. Evaṃ santepi hatthabalena khipitaṃ leḍḍu dūraṃpi gacchatiyeva. Ettha ca leḍḍussa javonāma hatthajavamūlako hoti. Hatthajavoca sarīrabalamūlako. Tattha leḍḍu viya appanājavanaṃ daṭṭhabbaṃ. Leḍḍussa patanakhettaṃ viya catutthato pacchākālo. Hatthajavoviya gotrabhujavo. Sarīrabalaṃ viya purimānaṃ parikammajavanānaṃ balaṃ daṭṭhabbaṃ. Uttānaseyyassa bāladārakassa balaṃ viya ādikammikavīthiyaṃ kāmajavanānaṃ balaṃ. Vuddhipattassa purisassabalaṃ viya samāpattivīthiyaṃ kāmajavanānaṃ balaṃ. Yathā ca bāladārakena khittaṃ leḍḍu hatthato muttamattepi patati. Evaṃ ādikammikavīthiyaṃ appanājavanaṃ ekavāraṃ javitvā patati. Yathāvuddhipattena khittaṃ leḍḍu patanakhettepi apatitvā dūraṃpi dūrataraṃpi gacchati. Tathā samāpattivīthiyaṃ appanājavanaṃ ciraṃpi cirataraṃpi pavattatīti. Mūlaṭīkāyaṃ pana appanājavanaṃ patanakhette pavattaṃpi bhūmantarapattiyāvā ārammaṇantaraladdhiyāvā patitaṃnāma nahotīti vuttaṃ. Ettha siyā, kasmā pañcamato paṭṭhāya javanaṃ patitanti vuttaṃ. Nanu apati tattā eva suṭṭhu balavabhāvato sattamajavanacetanā sīghaṃ anantare bhave vipākadāyinīca ānantariyakammañca hoti. Majjhe pañcacetanā tathā balavabhāvābhāvato cirena tatīyabhavādīsu vipākadāyinīca honti, anantariyabhāvañca na gacchantīti. Nakho panetaṃ evaṃ daṭṭhabbaṃ. Yadi hi sīghaṃ vipākadānatāya balavatīnāma siyā. Evaṃsati paṭhamacetanā sabbabalavatīnāma siyā. Sā hi imasmiṃyeva bhave vipākaṃ detīti. Idaṃ panettha sanniṭṭhānaṃ. Eka vassajīvīnaṃ tiṇarukkhānaṃ pariṇāmoviya pathamacetanāya pariṇāmo daṭṭhabbo. Dvivassajīvīnaṃ viya sattamacetanāya. Mahāsālānaṃ viya majjhimacetanānanti. Tattha ekavassajīvino tiṇarukkhānāma asārā honti. Asārattāca dubbalā anaddhaniyā aciraṭṭhikā. Tasmā tesaṃ sīghatarapariṇāmo hoti. Te hi sīghataraṃ ruhanti. Vuddhiṃ viruḷhiṃ āpajjanti. Sīghataraṃ pupphanti phalanti patanti antaradhāyanti. Ekaṃ nidāghasamayaṃ atikkamituṃ nasakkonti. Dutīyaṃ vassaṃ na pāpuṇanti. Etthaca nidāghasamayo viya maraṇakālo veditabbo. Dvivassajīvino pana thokaṃ sārabhūtā honti. Sārabhūtattāca thokaṃ balavantā addhaniyā. Tato yevacatesaṃ cirapariṇāmo hoti. Te hi pathamaṃ vassaṃ ruhanti vuddhiṃ viruḷhiṃ āpajjanti. Pupphituṃvā phalituṃvā nasakkonti. Dutīyavasseeva pupphanti phalanti patanti antaradhāyanti. Dutīyaṃ pana nidāgha samayaṃ atikkamituṃ na sakkonti. Tatīyaṃ vassaṃ na pāpuṇanti. Mahāsālā pana sabbasārabhūtā honti. Balavantā cirataraṭṭhāyino. Tasmā te saṇikameva pariṇāmaṃ gacchanti. Te hi eka dve vassāni vidatthiratanamattāva honti. Vuddhiṃ viruḷhiṃ nāpajjanti. Pupphituṃvā phalituṃvā na sakkonti. Aticiraṭṭhāyino pana honti. Cha pañca vassasatāni ṭhatvāva patanti. Evameva pathamajavanacetanā sabbaso aladdhāsevanatāya asārā abalā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ ekañca maraṇakālaṃ atikkamituṃ na sakkoti. Imasmiṃ bhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Sattama javanacetanā pana laddhāsevanatāya thokaṃ sārabhūtā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ sakkoti. Sārabhūtattā yevaca saṇikameva pariṇāmaṃ gacchati. Imasmiṃ bhave vipaccituṃ na sakkoti. Bhavantaraṃ patvāva vipaccati. Patitajavanesu pana antima javanatāya dubbalattā dutīyaṃ maraṇakālaṃ atikkamituṃ na sakkoti. Dutīyabhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Avasesānaṃ pana pañcannaṃ majjhimacetanānaṃ suṭṭhu laddhāsevanānaṃ saṇika tara pariṇatabhāvo vuttanayānusārena veditabboti. Naṃ kevalañcettha tiṇa rukkho pamāya pāṇopamāyāpi ayamattho dīpetabbo. Yehikeci gabbhaseyyakā pāṇā appāyukajātikā honti. Te sīghataraṃ gabbhavāsaṃ vasanti, sīghataraṃ vijāyanti. Aṅgamaṅgānica nesaṃ sīghataraṃ thāmagatāni honti. Indriyānica sīghataraṃ paripākagatāni honti. Tadaheva uṭṭhahitvā gacchanti. Gocaraṃ gaṇhanti. Attano attano visaye sīghataraṃ viññuttaṃ āpajjanti. Sīghataraṃ jiṇṇā honti maranti. Dīghāyukajātikānaṃ pana gabbhavāsādīni sabbāni saṇika meva sijjhantīti. Etthaca mahaggata kusalāni sattama javanaṭṭhāne ṭhitānīti veditabbāni. Parikammajavanāni hi ciraṭṭhitikaṭṭhena supakka sālidhaññasadisāni. Appanājavanāni aciraṭṭhitikaṭṭhena supakka sālibhattasadisānīti tānipi acirataraṭṭhitikānieva honti. Dutīye bhave vipaccitvāvā avipaccitvāvā khiyyanti. Imasmiṃ bhavepi appakena kāmacchandādinā paccanīkadhammena paṭibāhitāni sabbaso avipākabhāvaṃ āpajjanti. Tasmātāni tena pariyāyena dubbalāni nāma hontīti.

Yasmā ca ānantariyakammānaṃ phaladānaniyatatānāma kālaniyamena vinā na sambhavati. Kālaniyamocanāma ekantena sattamajavanasseva hoti. Na majjhimajavanānaṃ. Tesañhi asukasmiṃ bhaveeva vipaccantīti evaṃ niyamo natthīti. Tasmā duvidhassa niyamassa siddhattā eva sattamajavanacetanāya anantariyakammatā siddhā hoti. Na balavataratāyāti niṭṭhametthagantabbanti. Mūlaṭīkāyaṃ pana nanuca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti codanaṃ samuṭṭhāpetvā tatthāyaṃ adhippāyo siyā. Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattāsā sattamajaganacetanā upapajjavedanīyā ānantariyakāca hoti. Na apatitajavanacetanā viya balavatāyāti uttaraṃ vadati. Taṃ yuttaṃ viya na dissati. Evañhi sati pathamajavanacetanā kassa anantarapaccayabhāvena susaṅkhatattā diṭṭhadhammavedanīyānāma jātāti vattabbā hotīti. Mahāṭīkāyaṃ pana dubbalāpi antimajavana cetanā sanniṭṭhānakiccavisesayuttatāya phalavipaccane sattivise sayuttā hotīti upapajjavedanīyā ānantariyakāca sā hotīti vuttaṃ. Yathārahanti taṃ taṃ puggalānurūpaṃ. Yathābhinīhāra vasenāti tassa tassa parikammabhāvanā cittassa kasiṇanimittā dīsuvā aniccalakkhaṇādīsuvā abhinīharaṇānurūpaṃ. Appanāvīthinti appanāpabandhaṃ. Idañca anekavāre pavattānaṃ appanājavanānaṃ saṅgahaṇatthaṃ vuttaṃ. Tenevāha tatoparaṃ appanāvasāne bhavaṅgapātova hotīti. Tattha tatoti catutthatovā pañcamato vā. Imasmiṃ atthe sati pañcamevā chaṭṭhevā ekantena bhavaṅgapāto hotīti āpajjati. Tasmā puna appanāvasāneti vuttaṃ. Bhavaṅgapātovahoti. Natthi tadārammaṇuppādoti adhippāyo.

Vibhāvaniyaṃ pana

‘‘Katthaci appanāvāre sattajavana paripūraṇatthaṃ appanāvasānepi kāmāvacarajavanappavattiṃ vadantānaṃ nikāyantarikānaṃ vādo idha evasaddena nivattito’’ti vuttaṃ.

Tatthāti tasmiṃ appanājavanavāre. Nirantarapavattānaṃ javanānaṃ bhinnavedanatānāma natthīti vuttaṃ somanassasahagata javanā nantarantiādi.

[132] Vibhāvaniyaṃ pana

‘‘Bhinnavedanānaṃ aññamaññaṃ āsevanapaccayabhāvassa anuddhaṭattā’’tikāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Na hi idha āsevanapaccayabhāvo pamāṇaṃ. Kasmā, āsevana paccanikānaṃ phalajavanānaṃpi parikammajavanehi aññamaññañca abhinnavedanatāya icchitabbattāti. Pāṭikaṅkhitabbāti avassaṃ icchitabbā.

[133] Vibhāvaniyaṃ pana

‘‘Pasaṃsitabbā’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi tādiso saṃvaṇṇanāpadeso dissatīti. Arahatta phale maggavīthiyaṃ maggakusalānantaraṃ pavattamānepi ayaṃ pubbāpara niyamo parikammajavanehi eva saha appanājavanānaṃ hotīti katvā kriyajavanānantaraṃ arahattaphalañcāti vuttaṃ. Sukhapuññamhā paraṃ dvattiṃsa appanājavanāni sambhavanti. Upekkhakā puññamhā paraṃ dvādasa, sukhitakriyato paraṃ aṭṭha. Upekkhakā kriyato paraṃ cha appanājavanāni sambhavantīti yojanā. Tattha dvattiṃsāti arahattaphalasabbapañcamajjhānavajjitānaṃ catunnaṃ rūpakusalānaṃ soḷasannaṃ maggakusalānaṃ dvādasannaṃ heṭṭhimaphalānañca vasena dvattiṃsa. Dvādasāti pañcamajjhānikānaṃ rūpārūpamaggakusalānaṃ heṭṭhimaphalānañca vasena dvādasa. Aṭṭhāti pañcamajjhānavajjitānaṃ catunnaṃ rūpakriyānaṃ catunnaṃ arahattaphalānañca vasena aṭṭha. Chāti pañcamajjhānikānaṃ pañcannaṃ rūpārūpakriyānaṃ arahattaphalassaca vasena cha. Puthujjanānaṃ sekkhānañca kāmapuññatihetuto paraṃ catucattālīsa appanā sambhavanti. Vītarāgānaṃ arahantānaṃ tihetukāmakriyato paraṃ cuddasa appanā sambhavantīti yojanā.

139. Sabbathāpīti atimahantādinā sabbapakārenapi. Etthāti etesu yathāvuttesu pañcadvāra manodvāresu. Sabbatthāpi pana aniṭṭhe tivā pāṭho. Teneva ṭīkāsu sabbatthāpīti pañcadvāra manodvārepīti vuttaṃ. Icchitabbanti iṭṭhaṃ. Kena icchitabbanti. Lokiyamahājanena. Tattha ca atiukkaṭṭhe atiduggateca jane agahetvā majjhimakena mahājanena. Evañhi sati iṭṭhāniṭṭhānaṃ suṭṭhuvavatthānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Yasmiṃ ārammaṇekusala vipākaṃ uppajjati, tadeva iṭṭhaṃnāma. Yasmiṃ pana akusalavipākaṃ uppajjati, tadeva aniṭṭhaṃnāma. Na hi sakkā iṭṭhaṃvā aniṭṭhaṃvā ārammaṇaṃ vipākacittaṃ vañcetuntica. Apica dvāravasenāpi iṭṭhāniṭṭhatā veditabbāti ca vuttaṃ. Tasmā indriyānindriyabaddhasantānagate eke kasmiṃ rūpakalāpe vaṇṇādīsu rūpesu kiñci iṭṭhaṃ hoti. Kiñci aniṭṭhaṃ. Kadāci iṭṭhaṃ hoti. Kadāci aniṭṭhaṃ, tattha kiñci iṭṭhaṃ hoti kiñci aniṭṭhanti yathā kiṃsmiṃci ekasmiṃ pupphe vaṇṇo iṭṭho. Gandho aniṭṭho, raso aniṭṭho, phoṭṭhabbo aniṭṭho, kharasamphasso. Kiṃsmiṃci vaṇṇopi iṭṭho, gandhopi iṭṭho, rasādayo aniṭṭhāyeva. Tathā buddhassa sarīragatepi ekasmiṃ kalāpe vaṇṇo iṭṭho hoti. Gandho aniṭṭho. Matakaṇhasunakhassa uddhumātasarīrepi vaṇṇo iṭṭho hoti. Gandho aniṭṭho. So hi vaṇṇo yadi nivatthapārutassa vatthassa bhaveyya. Taṃ vatthaṃ mahagghaṃ hotīti. Kadāci iṭṭhaṃ kadāci aniṭṭhanti aggināma hemante iṭṭho sukhavipākassa paccayo. Gimhe aniṭṭho dukkhavipākassa paccayo. Sītudakaṃ gimhe iṭṭhaṃ. Hemante aniṭṭhaṃ. Tathā sukha samphassaṃ vatthaṃ pakatikāye iṭṭhaṃ hoti. Vaṇaṃ patvā aniṭṭhaṃ. Tenavā saṇikaṃ phusantassa iṭṭhaṃ, gāḷhaṃ phusantassa aniṭṭhanti. Naiṭṭhanti aniṭṭhaṃ. Tasmiṃ aniṭṭhe. Iṭṭheti iṭṭhamajjhatte, kusalavipākāni pañcaviññāṇa sampaṭicchana santīraṇa tadārammaṇānīti sambandho. Santīraṇa tadārammaṇāni cettha upekkhāsahagatānieva veditabbāni. Tenevāha atiiṭṭhepanātiādi. Tattha abhiiṭṭheti suvaṇṇa rajata maṇivaṇṇādike haritālavaṇṇādike koseyya vatthavaṇṇādi ke devaccharāvaṇṇādikeca ativiya lokiyamahājanena icchitabbe chaḷārammaṇe. Yasmā cettha aniṭṭhārammaṇa samāyogo akusalakammasseva vipaccanokāso hoti. Iṭṭhārammaṇasamāyogoca kusalakammasseva, tasmā aniṭṭhe akusalavipākāneva. Iṭṭhe kusalavipākānevāti ayaṃ niyamo siddho. Vedanāniyamo pana ādāse mukhanimittassa viya attano ussāha balena vinā kevalaṃ kammabalena nibbattānaṃ vipākānaṃ paridubbalattā tathā tathā kappetvā pakappetvā gahaṇā bhāvato yathārammaṇameva siddho hotīti daṭṭhabbaṃ. Na kevalañca vipākānaṃ eva. Athakho vipallāsarahite khiṇāsavasantāne pavattānaṃ kāmakriyajavanānaṃ viyathārammaṇameva vedanāyogo hotīti adhippāyena vuttaṃ tatthāpi somanassasahagata kriyajavanāvasāne tiādi. Tatthāpīti tesu vipākesupi. Somanassasahagata kriya javanā vasāneti buddhavaṇṇādike atiiṭṭhārammaṇe pavattānaṃ somanassa sahagata kriyajavanānaṃ avasāne. Upekkhāsahagata kriya javanā vasāneti aniṭṭhe iṭṭhamajjhatteca pavattānaṃ upekkhāsahagatakriyajavanānaṃ avasāne. Ayañca kriyajavanāvasāne tadārammaṇaniyamo aṭṭhakathāyaṃpi vuttoyeva. Vuttañhi tattha kāmāvacara tihetuka somanassa sahagatakriyadvayaṃ tadārammaṇavasena pañcannaṃ somanassasahagata vipākānaṃ anantarapaccayotiādi. Idañca pakatinīhārena pavattānaṃ kriyajavanānaṃ vasena vuttaṃ. Tathā rūpena pana cittātisaṅkhārena pavattānaṃ kriyajavanānaṃ iṭṭhepi upekkhāvedanāyogo aniṭṭhepi somanassa vedanāyogo hotiyeva. Yathāha –

Kathañcānanda ariyo hoti bhāvitindriyo. Idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharati. Sace ākaṅkhati appaṭikūle paṭikūla saññī vihareyyanti. Paṭikūlasaññī tattha viharatīti.

Sabbaṃ uparipaṇṇāsake indriyabhāvanāsuttaṃ āharitabbaṃ. Tattha uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpanti etena khīṇāsavānaṃ kāmakriyajavanānaṃ pakatinīhārena iṭṭhe so manassayogo aniṭṭhe upekkhā yogo dassito hoti. Sosace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharatītiādinā pana tesaṃ tathārūpe cittābhisaṅkhāre sati iṭṭhepi upekkhāyogo aniṭṭhepisomanassa yogo vutto hotīti. Yaṃ pana khīṇāsavānaṃ satatavihārasutte idha bhikkhunā rūpaṃ disvā neva sumano hoti. Na dummano. Upekkhako viharati sato sampajānotiādinā chasudvāresu somanassa paṭikkhipanaṃ vuttaṃ. Taṃpi tesaṃ tathā rūpacittābhisaṅkhārabāhullavasena vuttanti gahetabbaṃ. Yasmā vā khīṇālavāpi buddharūpadassanādīsu padhānasāruppaṭṭhānadassanādīsu ca somanassitā hontiyeva. Tasmā kevalaṃ rāgādivatthu bhūtāni rūpārammaṇādīni iṭṭhāniṭṭhāni sandhāya idaṃ vuttantipi yuttaṃ. Ettha ca. Kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāyavā pharati. Dhātutovā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati iṭṭhasmiṃ vatthusmiṃ asubhāyavā pharati. Aniccato vā upasaṃharati. Evaṃ appaṭikūle paṭikūlasaññī viharatītiādinā paṭisambhidāmagganayena idha tathārūpo cittābhisaṅkhāro nāma veditabbo. Apare pana vadanti-khīṇāsavā yadā devaccharā vaṇṇādikaṃ atiiṭṭhārammaṇaṃ āpātamā gacchati. Tadā tattha asubhāyavāpharanti. Aniccatovā upasaṃharanti tattha aniṭṭhabhūtaṃ asubha lakkhaṇaṃvā aniccalakkhaṇaṃvā upekkhā kriya javanānaṃ ārammaṇaṃ hoti. Na atiiṭṭhārammaṇabhūtaṃ devaccharāvaṇṇādikaṃ.

Tathā yadā kudhibhakuṭṭhasarīrādikaṃ atianiṭṭhārammaṇaṃ āpātamāgacchati. Tadā tattha mettāyavā pharanti. Dhātutovā upasaṃharanti. Tattha iṭṭhabhūtaṃ averatāvādilakkhaṇameva somanassakriyajavanānaṃ ārammaṇaṃ hoti. Na atianiṭṭhabhūtaṃ kudhita kuṭṭhasarīrādikaṃ. Tasmā tāni javanāni kāmavipākāniviya sabbadāpi ārammaṇānurūpameva vedanāyuttāni hontīti. Taṃ nayujjati. Na hi tāni lakkhaṇāni devaccharāvaṇṇādīhi vinā visuṃ labbhanti. Tehi pana saheva labbhanti. Tasmā yathā ānisaṃsadassanena bhāvanāya pubbāpariyavisesadassanenaca uddhumātakādīsu ati aniṭṭhesupi somanassuppatti aṭṭhakathāyaṃ vuttā. Yathāca mahā moggalānattherassa buddhasubuddhatādassanena attasampattidassanenaca aniṭṭhabhūtepi aṭṭhikaṅkalikapetarūpe somanassuppatti pāḷiyaṃ vuttā. Yathā ca mahākassapattherassa tathārūpena cittābhi saṅkhārena kuṭṭhino hatthato laddhe aniṭṭhabhūte pūtikummāsepi somanassuppatti aṭṭhakathāyaṃ vuttā. Evamevaṃ idhapi asubhapharaṇādiko cittābhisaṅkhāro atiiṭṭhe upekkhājavanānaṃ atianiṭṭheca somanassajavanānaṃ uppattiyā paccayo hotīti daṭṭhabbaṃ. Ayañhi ārammaṇānaṃ iṭṭhāniṭṭhabhāvonāma lokiyamahājanānaṃ icchāvasena siddho hoti agambhīro vipallāsadhammānaṃ kilesānañca vatthubhūto. Yathāha-tattha katamaṃ rūpaṃ hīnaṃ. Yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātantiādi. Ettha hi tesaṃ tesaṃ sattānanti etena ārammaṇadhammānaṃ iṭṭhāniṭṭhabhāvo nāma lokiyamahājana sammutiyā siddhoti dasseti. Tasmā yañca appahīnavipallāsānaṃ lokiyamahājanānaṃ devaccharāvaṇṇā dīsu ati iṭṭhesu atiiṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇā dīsu atiiṭṭhesu aniṭṭhākārato gahaṇaṃ. Tadubhayaṃpi tesaṃ vipallāsavaseneva hoti. Yaṃpana paññavantānaṃ buddhasāvakānaṃ devaccharāvaṇṇādīsu aniṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇādīsu atiiṭṭhākārato gahaṇaṃ. Tadubhayaṃpi paññābaleneva hotīti veditabbaṃ.

[134] Yaṃ pana vibhāvaniyaṃ

‘‘Kusalākusalānaṃ pana appahīnavipallāsesu santānesu pavattiyā atiiṭṭhepi iṭṭhamajjhattaaniṭṭhākārato aniṭṭhepi iṭṭhaiṭṭhamajjhattākārato gahaṇaṃ hotīti’’ vuttaṃ.

Yañca tattha

‘‘Khīṇāsavānaṃ cittavipallāsābhāvena kriyajavanānipi yathārammaṇameva pavattantī’’ti vuttaṃ. Taṃ vicāretabbameva.

Ye hi te dhamma cakkhurahitā honti. Teyeva vipallāsa vasena cittavasānugā ārammaṇavasānugāca hontīti kusalā kusalāniyeva yebhuyyena yathārammaṇaṃ pavattanti. Na pana kriya javanāni. Na hi khīṇāsavā lokiyamahājanasammatesu iṭṭhāniṭṭhesu cittavasānugā ārammaṇavasānugāca hontīti. Yathāha –

Rūpā saddā gandhā rasā, phoṭṭhabbāca manoramā;

Iṭṭhadhammā aniṭṭhāca, na pavedhanti paṇḍitāti.

Tasmā somanassa kriya javanānantaraṃpi tadārammaṇāni somanassupekkhā vedanāyuttāni eva siyuṃ. Tathā upekkhākriyajavanānantaraṃpīti. Mūlaṭīkāyaṃ panettha paṭṭhāne-kusalākusale niruddhe vipāko tadārammaṇatāuppajjatīti kusalakusalānantaraṃ eva tadārammaṇaṃ vuttaṃ. Na abyākatānantaraṃ naca katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāneca tasmiṃ avacane kāraṇaṃnatthi. Bhavaṅgañcanāmetaṃ nadisotoviya paṭisotagāmināvaṃ savipphārikaṃ evajavanaṃ anubandhatīti yuttaṃ. Na pana chaḷaṅgupekkhāvato khīṇāsavassa santavuttikriyajavanaṃ. Tasmā kriyajavanānantaraṃ tadārammaṇavidhānaṃ upaparikkhitabbanti vuttaṃ. Paṭṭhāne pana kusalattike pañhā vāre ārammaṇapaccayavibhaṅge tīsu abyākatapadāvasānavāresu sekkhaputhujjanānaṃ tadārammaṇameva padhānaṃ hoti. Na kusalā kusalajavanaṃ. Tasmā dvīsupi vāresu sekkhāvā puthujjanāvā kusalaṃ aniccato vipassanti kusalaṃ assādentītiādikaṃ vatvā punaca kusale niruddhe akusale niruddhe vipāko tadārammaṇatā uppajjatīti vuttaṃ. Arahato pana javanaṃpi tadārammaṇaṃpi padhāna meva hoti. Tasmā arahā kusalaṃ aniccato dukkhato anattato vipassati icceva vuttaṃ. Napana vuttaṃ kriyābyākate niruddhe vipāko tadārammaṇatā uppajjatīti. Yadi cetaṃ vucceyya tadārammaṇameva padhānaṃ kataṃnāma siyā. Avuttepica tasmiṃ vipassatīti iminā tadārammaṇaṃpi gahitameva hotīti. Tasmā yaṃ vuttaṃ paṭṭhāne kusalā.La. Uppajjatīti kusalākusalānantarameva tadārammaṇaṃ vuttaṃ. Na abyākatānantarantica. Vijjamāneca tasmiṃ avacane kāraṇaṃ natthīti ca vuttaṃ. Taṃ na yujjatiyeva. Anantarapaccayavibhaṅgesu pana kusalaṃ vuṭṭhānassa akusalaṃ vuṭṭhānassa kriyaṃ vuṭṭhānassātica vipākadhammadhammā khandhā vuṭṭhānassa nevavipāka nāvipākadhammadhammā khandhā vuṭṭhānassātica evamādinā kriyajavanānantaraṃ bhavaṅgena saha tadārammaṇassapi vuṭṭhānanāmena vuttaṭṭhānaṃ dissatiyeva. Tasmā yañca vuttaṃ na katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissatīti. Taṃpi na yujjatiyeva. Naca chaḷaṅgupekkhāva to khīṇāsavassa santavuttipi kriyajavanaṃ savipphārikaṃ na hoti. Kusalajavanassa viya tassapi oḷārikakāyavacī payogasamuṭṭhā panatoti.

[135] Vibhāvaniyaṃ pana

Ṭīkāvādassa uttaraṃ vadantena yaṃ vuttaṃ ‘‘yadi abyākatā nantaraṃpi tadārammaṇaṃ vucceyya. Parittārammaṇe voṭṭhabbanā nantaraṃpi tassa pavattiṃ maññeyyunti kriyajavanānantaraṃ tadā rammaṇaṃ na vutta’’nti. Taṃ na sundaraṃ.

Na hi paṭṭhāne imasmiṃ vutte idaṃnāma maññeyyunti avuttaṃnāma atthi. Na ca arahā kusalaṃ aniccato dukkhato anattato vipassatītiādinā vipassanācāravasena vuttaṭṭhāne pañcadvārika parittārammaṇa vārapasaṅgo atthīti. Domanassa.La. Upekkhā sahagatāneva bhavanti. Na somanassasahagatāni. Kasmā, somanassa domanassānaṃ aññamaññaviruddhattā. Teneva hi paṭṭhāne tesaṃ itarītarānantarapaccayatā navuttāti. Etthaca kriyajavana domanassajavanāna meva anantaraṃ tadārammaṇa niyamaṃ dassentena therena itaresaṃ kusalākusalajavanānaṃ anantaraṃ pana tādiso niyamo natthīti dassito hoti. Tasmā aṭṭhannaṃ kāmakusalānaṃ aṭṭhannaṃ lobhamūlānaṃ dvinnaṃ mohamūlānanti aṭṭhārasannaṃ javanānaṃ anantaraṃ ārammaṇānurūpaṃ sabbāni tadārammaṇāni bhavaṅgāni ca pavattanti. Yebhuyyena pana akusalajavanānantaraṃ tadārammaṇaṃ ahetukameva. Dvihetukajavanānantaraṃ dvihetukameva. Tihetukajavanānantaraṃ tihetukamevāti ayaṃ yebhuyyaniyamo. Yassa pana dvihetukānivā tihetukānivā kusalajavanāni bahulaṃ samudācaranti. Tassa kadāci akusalajavanesu javitesu akusalānantaraṃpi dvihetukānivā tihetukānivātadārammaṇāni pavattanti. Yassa akusalajavanāni bahulaṃ samudācaranti. Tassa kadāci dvihetukesuvā tihetukesuvā kusalajavanesu javitesu kusalānantaraṃpi ahetukatadārammaṇāni pavattanti. Vuttañhetaṃ paṭṭhāne-ahetuke khandhe aniccato.La. Domanassaṃ uppajjati. Kusalākusale niruddhe sahetuko vipāko tadā rammaṇatā uppajjati. Ahetuko vipāko tadārammaṇatā uppajjatīti. Ekānihi tadārammaṇānināma paṭisandhijanakena ekena kammena nibbattānipi nānāvīthīsu nānāppakārāni honti. Pavatti vipākajanakehi pana nānākammehi nibbatthesu vattabbameva natthīti. Tasmāti yasmā domanassānantaraṃ somanassuppatti nāma natthi, tasmā. Somanassapaṭisandhikassāti catūsu somanassamahā vipākesu ekamekena gahita paṭisandhikassa sattassa. Tadā rammaṇasambhavoti tadārammaṇuppatti kāraṇaṃ. Tadārammaṇuppatti yevavā. Yaṃkiñcīti iṭṭhāniṭṭhabhūtesu rūpārammaṇādīsu yaṃkiñci. Paricitapubbanti imasmiṃ bhaveyeva taṅkhaṇato purimakhaṇesu gahaṇa bahulatā vasena paricitaṃ. Abhiṇhasevitanti attho. Parittārammaṇanti parittadhammabhūtaṃ ārammaṇaṃ. Ārabbhāti ālambitvā. Upekkhāsahagata santīraṇanti dvīsu upekkhāsahagatasantī raṇesu iṭṭhe kusalavipākaṃ aniṭṭhe akusalavipākaṃ upekkhā sahagata santīraṇaṃ. Yesaṃ pana pakatiyā itarāni cattāri upekkhāsahagata vipākāni bahulaṃ pavattanti. Tesaṃ tānipi āgantukabhavaṅgaṃ nahontīti na vattabbāni. Aṭṭhakathāyaṃ pana mahādhammarakkhitattheravāde yebhuyyaniyamasote patitattā akusalajavanānurūpaṃ ahetukaṃ upekkhā santīraṇa dvaya meva vuttaṃ. Teneva hi parato theravādānaṃ vicāritaṭṭhāne akusalajavanānantaraṃ ahetuka tadārammaṇa meva dīpentassa tassa theravādassa aparipuṇṇavādabhāvaṃ dassetvā yadā kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇa sadisameva akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttanti aṭṭhakathāyaṃ vuttaṃ. Tadārammaṇecayutte etaṃpi yujjatiyeva. Tasmā chapi upekkhāsahagatavipākāni āgantukabhavaṅgaṃ hontiyevāti daṭṭhabbaṃ. Etthaca upekkhāpaṭisandhikassa tāva atimahantāti vibhūtesupi buddhavaṇṇādīsu abhiiṭṭhārammaṇesu domanassaṃ uppādentassa tadārammaṇasambhavo natthīti domanassa javanānantaraṃ bhavaṅgapātova hoti. Somanassapaṭisandhikassa pana sabbesupi iṭṭhāniṭṭhabhūtesu mahantesu avibhūtesuca chaḷārammaṇesu domanassa uppādentassa neva tadārammaṇasambhavo atthi. Nacamūlabhavaṅga sambhavoti katvā domanassānantaraṃ chasu upekkhāsahagatavipākesu yathārahaṃ ekaṃ āgantuka bhavaṅgabhāvena pavattati. Tathā tasseva buddhavaṇṇādīsu atiiṭṭhabhūtesu atimahantesu ativibhūtesuca chaḷārammaṇesuvā mahaggatapaññattīsuvā domanassaṃ uppādentassāti. Ettha ca yasmā abhidhamme dhātuvibhaṅge sabbadhammesuvā pana pathama samannāhāroti vuttaṃ. Mahāhatthipadopama sutteca ajjhatti kañceva āvuso cakkhu aparibhinnaṃ hoti. Bāhirāca rūpāāpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikañceva cakkhu aparibhinnaṃ hoti. Bāhirāca rūpā āpāta māgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañceva āvuso sotaṃ.La. Ghānaṃ.La. Jivhā.La. Kāyo.La. Mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikoceva mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotīti vuttaṃ. Tasmā vīthicittānināma āvajjanenavinānauppajjanti. Sace āvajjanena dhammatovā kālabhovā yaṃyaṃ niyametvā āvajjitaṃ hoti. Taṃ tadeva tānipi gaṇhanti. Yadi aniyametvā yaṃkiñci āvajjitaṃ hoti. Tānipi āvajji tappakārameva gaṇhanti. Na pana ekāvajjana vīthiyaṃ sabbāni vīthicittāni āvajjanenavā aññamaññaṃvā dhammatovā kālatovā bhinnā lambaṇāni hontīti veditabbanti.

Ettha siyā. Yadi ce taṃ āgantukabhavaṅgaṃ ekavīthiyaṃ ādimhi āvajjanena āvajjitaṃ ārammaṇaṃ agahetvā aññaṃ yaṃ kiñci paricitapubbaṃ parittārammaṇaṃ ārabbha uppajjati. Evaṃ sati nirāvajjanaṃnāma etaṃ siyā. Āvajjanādīhica saddhiṃ dhammato kālato ca bhinnārammaṇaṃnāma siyāti. Saccaṃ, yathā pana maggavīthiyaṃ gotrabhuvodānāni phalasamāpattivīthiyaṃ phalāni nirodhato vuṭṭhahantassaca phalacittaṃ nirāvajjanameva honti bhinnārammaṇañca. Evametassapi natthi nirāvajjanatāya bhinnārammaṇatāyaca dosoti. Yañca ekasmiṃbhave bhavaṅgassa paṭisandhiyā saha dhammatoca ārammaṇa toca abhinnattaṃ tattha tattha vuttaṃ. Taṃpi mūlabhavaṅgaṃ sandhāya vuttaṃ. Idañca āgantukabhavaṅganti natthi dosoti. Tamanantaritvāti taṃ āgantukabhavaṅgaṃ attano anantarapaccayaṃ katvā. Vadanti ācariyā. Pāḷiyaṃ pana mahāaṭṭhakathāyaṃca etaṃ vidhānaṃ natthīti adhippāyo. Kāmāvacarajavanāvasāneyeva tadārammaṇaṃ icchanti. Na mahaggatānuttarajavanāvasāne. Kasmā iti ce. Kāmāvacara javanānaṃ eva savipphandanattā. Itaresañca avipphandanattā.

[136] Vibhāvaniyaṃ pana

‘‘Kāmataṇhā nidāna kammanibbattattā’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Apica abhiññāvajjitāni mahaggatānuttarajavanāni aparittārammaṇāni honti. Tadārammaṇāni pana parittārammaṇānevāti natesaṃ avasāne tadārammaṇuppatti pasaṅgo atthi. Abhiññājavanānica kānici parittārammaṇānipi santatarāni hontīti tesaṃpi avasāne taduppatti natthiyevāti.

[137] Etena

Ajanakattā janaka samānattābhāvatotiādipi paṭikkhittaṃ hoti.

Kāmāvacarasattānaṃeva tadārammaṇaṃ icchanti. Na rūpārūpasattānaṃ. Na hi tesu uppannānaṃ parittārammaṇānaṃpi kāmāvacarajavanānaṃ avasāne tadārammaṇuppatti atthi. Tadārammaṇūpa nissayassa kāma bhavaṅgassa abhāvato mahaggata bhavaṅgassa ca santa tarassa tadārammaṇa kiccā bhāvatoti. Cakkhuviññāṇa sota viññāṇāni pana rūpasattānaṃ cakkhusotaindriya pavattiānubhāvato sampaṭicchanasantīraṇānica dvāravīthibhede cittaniyamasiddhito rūpasattesu pavattanti yevāti. Kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṃ icchanti, na mahaggatānuttarapaññattidhammesu. Ekantaparittārammaṇattā tadārammaṇānaṃ. Tesaṃ pana ekantaparittā rammaṇabhāve kāraṇaṃ heṭṭhā vuttamevāti.

[138] Vibhāvaniyaṃ pana

‘‘Aparicitattā’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Cittañhi nāma vikappabalevā appanāpattabhāvanākammavisese vā sati nibbāne viya aparicitepi ārammaṇe pavattatiyevāti.

[139] Yañca vibhāvaniyaṃ

‘‘Kāmataṇhāyattakammajanitattāpī’’ti kāraṇaṃ vuttaṃ. Taṃpi heṭṭhā paṭikkhittameva. Teneva hi aṭṭhakathāyaṃ kiṃvā etāya yutticintāyāti vatvā sabbāni vibhāvaniyaṃ vutta kāraṇāni paṭikkhittānīti.

Kāme javana sattālambaṇānaṃ niyamesatīti kāmabhūmipariyāpannānaṃ javanānaṃ sattānaṃ ārammaṇānañca vasena tividhe niyame sati. Vibhūte timahanteca tadārammaṇamīritanti etena tadārammaṇaṃnāma pavattamānaṃ vibhūtārammaṇevā atimahantārammaṇe vā pavattatīti ayameva niyamo dassito. Na pana yattha tadā rammaṇaṃ pavattati. Etadeva vibhūtañca atimahantañca nāmāti niyamo. Tasmā uḷārakammanibbattānaṃ suvisadavatthukānaṃ rūpabrahmānaṃ uppannāvīthiyo yebhuyyena vibhūtārammaṇāeva atimahantā rammaṇāevaca hontīti veditabbā. Keci pana imamatthaṃ asallakkhetvā rūpārūpabhūmīsu vibhūtārammaṇavīthiyo atimahantārammaṇavīthiyoca nalabbhantīti vadanti. [Tadārammaṇaniyamo].

140. Javanesucāti casaddo pana saddattho. Chakkhattu mevavā javanti. Pakatikālepi ārammaṇassa dubbalabhāve satīti adhippāyo. Aṭṭhakathāyaṃpi hi pakatikāle ārammaṇadubba laṭṭhāneeva kāmāvacarajavanānaṃ chakkhattuṃ pavatti vuttāti. Keci pana chakkhattunti idaṃ mucchākālavasena vuttanti maññanti. Mandavattiyanti maraṇāsannakāle bahucittakkhaṇātītakassa vatthussa dubbalattā itarakālesuca mudutarabhāvena kenaci upadduta bhāvena ajjhotthaṭabhāvenaca vatthussa dubbalattā tannissitānaṃ javanānaṃ mandībhūtavegatā vasena pavattikāle. Maraṇakālādīsūti maraṇāsannakāle mucchākāle visaññibhūta kāle atitaruṇakāleca, tattha mucchākālonāma asayha rūpehi dukkhadhammehi atibhūtānaṃ adhimattato karajakāyassa vihaññappattikālo. Visaññi bhūtakālonāma pītivegenavā niddābhibhūtatāyavā yakkhagahaṇenavā surāmadādi vasenavā pakatisaññāya vigatakālo. Atitaruṇakālonāma gabbhagatassavā sampatijātassavā dārakassa ajjhatta vatthūnaṃ atimudukālo. Tādisesu hi kālesu antarantarā chadvārikavīthiyo pavattamānāpi yebhuyyena paripuṇṇajavanavārā na pavattanti. Dvattivoṭṭhabbanikāvā catupañcajavanikāevavā pavattantīti. Etthaca dvattivoṭṭhabbanikavārā aṭṭhakathāyaṃ vuttā. Catupañca javanikavārā mūlaṭīkāyaṃ vuttā. Pañcavāramevāti idaṃ pana maraṇā sannakālavasena vuttaṃ. Namucchākālādivasena. Tañca khopākatikasattānaṃ vaseneva. Ye pana jhānasamanantaraṃvā paccavekkhaṇa samanantaraṃvā abhiññāsamanantaraṃvā cavantivā parinibbāyantivā. Tesaṃ jhānādīniyeva pañcavārato adhikānivā ūnānivā maraṇā sannajavanānināma hontīti daṭṭhabbaṃ. Ayañca attho upari maraṇuppattiyaṃ āvibhavissatīti. Bhagavato pana yamakapāṭihāriya kālādīsūti ettha aññesaṃpi mahāmoggalānattherādīnaṃ evarūpo lahuppavattikālo ādisaddena saṅgahitoti daṭṭhabbo. Vuttañhi visuddhimagge ayaṃ pana matthakapattā vasī bhagavato yamakapāṭihāriye labbhati. Aññesaṃvā evarūpe kāleti. Sakalena pana vākyena thapetvā yamakapāṭihāriyasadisaṃ lahuka pavattikālaṃ aññasmiṃ kāle bhagavatopi chavā sattavā paccavekkhaṇacittāni pavattanti. Aññesaṃ pana vattabbameva natthīti dasseti. Cattāri pañcavā paccavekkhaṇacittāni bhavantīti etthapi bhagavatopi lahukappavattiyaṃ pañca paccavekkhaṇacittāni bhavanti. Lahukatarapavattiyaṃ cattārīti atthopi yujjatiyeva.

Vibhāvaniyaṃ pana

Bhagavato cattāri aññesaṃ pañcapīti yuttaṃ viya dissatīti vuttaṃ.

Tattha yamakapāṭihāriyaṃ karonto bhagavā aggikkhandhaudaka dhārādīnaṃ dvinnaṃ dvinnaṃ pāṭihāriyānaṃ pavattanatthaṃ pathamaṃ tejokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato uparimakāyato aggikkhandho pavattatūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena uparimakāyato aggikkhandho pavattati. Tato āpokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato heṭṭhimakāyato udakadhārā pavattantūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena heṭṭhima kāyato udakadhārā pavattanti. Sesayamakesupi eseva nayo. Etthaca lahukappavattiyā icchitattā dve dve paccavekkhaṇavārā catupañcajavanikāeva bhavanti. Dvinnañca javanavārānaṃ antarā dve eva bhavaṅgāni bhavanti. Tānica dve pāṭihāriyāni passantānaṃ ekappahāreneva pavattāni viya paññāyantīti. Etarahi pana keci ādikammikajjhānapaccavekkhaṇesupi cattāri pañcavājavanāni vadanti. Ādikammikassāti yogakammasiddhiyā ādimhi niyuttassa. Pathamaṃ uppannā appanā pathamakappanā. Tassaṃ pathamakappanāyaṃ. Ādikammikaappanāvīthiyanti attho. Tadā hi sabbānipi mahaggatajavanāni puna āsevanābhāvato paridubbalāni hontīti ekavārameva javantīti. Abhiññājavanāni pana iddhivikubbanādi. Kiccasiddhiyāeva payuttānīti kiccasiddhito paraṃ kattabbābhāvato ādikammikakālepi vasībhūtakālepi ekavārameva javantīti vuttaṃ abhiññājavanānica sabbadāpīti. Yathāca abhiññājavanādi evaṃ maggajavanānipi taṃ taṃ kilesappahānakiccasiddhito paraṃ kattabbā bhāvato ekavārameva javantīti vuttaṃ cattāro pana.La. Eka cittakkhaṇikāvāti. Athavā, maggacetanāya anantarikaphalattā sakiṃ uppanneyeva magge phalassavāro āvatoti natthi maggacittassa punuppattiyā okāsoti vuttaṃ cattāro pana.La. Ekacittakkhaṇikāvāti. Javanuppattiyā pakatiyā sattakkhuparamattā mandassa pañcamaṃ uppannamaggato paraṃ dve phalacittāni uppajjanti. Tikkhassa catutthaṃ uppannamaggato paraṃ tīṇīti vuttaṃ tato paraṃ.La. Uppajjantīti. Nirodhasamāpattikāle pana pubbabhāgeyeva tādi sassa payogābhisaṅkhārassa katattā dvinnaṃ vārānaṃ upari cittappavatti natthīti vuttaṃ nirodha.La. Javatīti. Etthaca dvikkhattunti idaṃ ukkaṭṭha niddesavasena vuttaṃ. Ekaṃvā dvevā cittavāre atikkamitvā acittako hotīti hi vuttaṃ. Catutthāruppajavananti anāgāmino kusalabhūtaṃ arahato kriyabhūtaṃ nevasaññānāsaññā yatana javanaṃ. Vuṭṭhānakāleca nirodhassa nisandamattattā ekavārameva vajanaṃ pavattatīti vuttaṃ vuṭṭhānakālecātiādi. Tattha anāgāmi phalaṃvā arahattaphalaṃvāti anāgāmiphalevā arahattaphalevā. Bhāvena bhāvalakkhaṇe hetaṃ paccattavacanaṃ. Tenāha niruddheti. Sabbatthāpi samāpattivīthiyanti jhānasamāpatti phalasamāpattivasena sakalāyapi samāpattivīthiyaṃ. Bhavaṅgasotoviya vīthiniya mo natthīti idaṃ ciṇṇavasībhūtakālaṃ sandhāya vuttaṃ. Akatā dhikārassa pana jhānasamāpattiyaṃ ādito paṭṭhāya dve tīṇi cattārītiādinā jhānajavanāni anukkamena vaddhamānāni pavattanti. Katā dhikārānaṃ pana mahāpurisajātikānaṃ paṭiladdhakālato paṭṭhāya ciṇṇavasībhāvāneva honti. Tathā phalajavanānica sabbesaṃpi phalaṭṭhānanti daṭṭhabbaṃ. Bahūnipīti pisaddo sampiṇḍanattho. Tena ādikammikakālādīsu ekavārādivasenapi avasesānaṃ pavattiṃ sampiṇḍetīti. [Jānaniyamo].

141. Evaṃ pubbāparaniyāmavasena vīthicittānaṃ pavattiṃ dassetvā idāni puggalabhedavasena bhūmibhedavasenaca tesaṃ pavattiṃ dassento duhetukānantiādimāha. Paṭisandhiviññāṇasahagatā dve hetuyo etesanti duhetukā. Catūhi ñāṇavippa yuttamahāvipākehi gahitapaṭisandhikā. Dvīhi pana ahetuka vipākehi gahita paṭisandhikā ahetukā natthi paṭisandhihetu etesanti katvā. Tesaṃ dvinnaṃpi vipākāvaraṇasabbhāvato mahagga tajjhānānipi tāva nuppajjanti. Kuto lokuttarāni. Kriyajavanāni pana khīṇāsavānameva āvenika bhūtānīti vuttaṃ kriyajavanāni cevaappanājavanānica na labbhantīti. Tattha vipākā varaṇaṃ nāma ahetuka paṭisandhikatā dvihetuka paṭisandhikatāca. Tathā ñāṇasampayuttavipākānica sugatiyanti sugati bhave pariyāpannānaṃ tesaṃ dvinnaṃ tathā ñāṇampayuttamahāvipākānica na labbhantīti attho. Etthaca sugatiyanti etena duggatipariyāpanne ahetuka puggale nivatteti. Na hi tesaṃ imasmiṃ vākye itaresaṃ anuññātāni ñāṇavippayuttavipākānipi labbhantīti. Tenāha duggati yaṃ panātiādi. Tattha duggatiyaṃ pariyāpannānaṃ ahetukānaṃ ñāṇasampayuttavipākānica ñāṇavippayuttāni mahāvipākānica na labbhantīti paripuṇṇa yojanā daṭṭhabbā. Ettha siyā. Kasmā panettha sugatipariyāpannānaṃ ahetukānaṃ cattāri ñāṇasampayuttavipākāni duggatipariyāpannānañca aṭṭhapi sahetuka mahāvipākāni na labbhantīti vuttaṃ. Nanu paṭṭhāne sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayoti vuttaṃ. Ettha hi ekasmiṃ bhave ekassa sattassa kadāci sahetukaṃ bhavaṅgaṃ kadāci ahetukaṃ bhavaṅganti evaṃ mūlabhavaṅge pavattibhedo natthīti katvā sahetukaṃ bhavaṅganti idaṃ tadārammaṇasaṅkhātaṃ āgantukabhavaṅgaṃ sandhāya vuttanti viññāyati. Sahetukantica sāmaññavacanattā dvihetukaṃ tihetukañca tadārammaṇaṃ viññātabbaṃ hoti. Ahetukassa bhavaṅgassāti idha pana tassa tadārammaṇassa anantaraṃ uppannaṃ mūlabhavaṅgameva adhippetaṃ. Idhapi sāmaññavacanattā dvīsu a- ahetukabhavaṅgesu yaṃkiñci gahetabbamevāti. Tasmā dvinnaṃ ahetukānaṃpi aṭṭhasahetuka tadārammaṇānipi labbhamānānieva siyuṃ. Duhetukānaṃ pana vattabbameva natthīti. Vuccate, ahetu kesu tāva duggatipariyāpannānaṃ sahetukatadārammaṇasambhavo sabbaaṭṭhakathāsu paṭikkhitto. Tasmā ahetukassa bhavaṅgassāti idaṃ kusalavipākabhūtaṃ ahetukabhavaṅgaṃ sandhāya vuttanti yuttaṃ. Ayañhi paṭṭhāne dhammatā. Yadidaṃ yathālābhagahaṇanti. Itarathā sabbaaṭṭhakathāvirodho siyāti. Yathāca kusalānaṃ yogasādhanīyattā pavattiyaṃpi yogakammavasena ñāṇayogo hoti. Na tathā vipākānaṃ. Tesaṃ pana ayogasādhanī yattā pavattiyaṃ bhavaṅgañāṇasaṅkhātena upanissayaññāṇena vinā ñāṇayogo na sambhavati. Tasmā sahetukaṃ bhavaṅganti idhapi ñāṇavippayuttabhūtaṃ sahetukatadārammaṇameva gahetuṃ yuttanti katvā dvihetukānaṃ ahetukānañca ñāṇasampayuttatadārammaṇa paṭikkhepo therena katoti. Ācariyabuddhadattattherena pana yena vipākacittena paṭisandhiṃ gaṇhanti. Tena sadisaṃ vā tato hīnaṃ vā tadārammaṇaṃ tesaṃ sambhavati. Na paṇītanti katvā dvinnaṃpi ahetukānaṃ aṭṭhamahāvipākāni paṭikkhipitvā sattatiṃsacittapaṭi lābho vutto. So pana yathā vuttapaṭṭhānapāḷiyā virujjhati. Apare pana yathā ahetukānaṃ sugatipariyāpannānaṃ dvihetuka tadārammaṇaṃ hoti. Evaṃ dvihetukānaṃpi tihetukatadārammaṇaṃ sambhavatīti vadanti. Taṃ yuttaṃviya dissati. Aṭṭhakathāyañhi katthaci tesaṃ dvinnaṃpi avisesena aṭṭhamahāvipākapavatti vuttāti. Paṭisandhiviññāṇa sahagatā tayo hetū etesanti tihetukā. Te pana kāmarūpārūpavasena tividhā honti. Puthujjano aṭṭhaariyācāti navavidhā. Tesu khīṇāsavānaṃ kusalākusala javanānica nalabbhanti. Sabbaso anusayapahānena sabbesaṃ kusalākusalānaṃ saha niruddhattā anusaya paṭibaddho hi tesaṃ tabbhāvoti. Tathāsaddo pakkhantarattho. Apariniṭṭhitasikkhākiccatāya sikkhanasīlayuttā sattaariyā sekkhānāma. Idha pana tayo heṭṭhimaphalaṭṭhā adhippetā. Tesañhi ādito sotāpattimaggeneva diṭṭhivicikicchānaṃ pahīnattā taṃ sahagatāni pañcajavanāni nalabbhantīti. Anāgāmipuggalānaṃ pana paṭighajavanānica na labbhanti. Anāgāmimaggena pahīnattā. Maggassa pana ekacittakkhaṇikattā. Catunnaṃ maggaṭṭhānaṃ paccekaṃ yathāsakaṃ maggajavanānieva labbhanti. Uparimānañca phalānaṃ heṭṭhimehi puggalehi anamigatattā heṭṭhimānañca uparimesu puggalantaresu anuppajjanato catunnaṃ phalaṭṭhānaṃpi paccekaṃ yathāsakaṃ phalajavanānieva labbhantīti vuttaṃ lokuttara.La. Samuppajjantīti. Etthaca uparimagge āgate heṭṭhimamaggānubhāvassa sabbaso paṭipassaddhivasena uparimānaṃ puggalantaratāsiddhi veditabbāti. Idāni tesaṃ tesaṃ puggalānaṃ pārisesato labbhamānavīthicittāni dassetuṃ gāthamāha. Pariniṭṭhi tasikkhākiccattā natthi sikkhitabbakiccaṃ etesanti asekkhā. Khīṇāsavā. Tesaṃ tevīsatikāmavipāka vīsatikriya arahattaphala vasena catucattālīsa vīthicittāni sambhavā yathāsambhavaṃ uddise. Sattannaṃ sekkhānaṃ diṭṭhivicikicchājavanavajjitānaṃ sattannaṃ akusalānaṃ ekavīsatiyā kusalānaṃ tevīsatiyā kāmavipākānaṃ tiṇṇaṃ heṭṭhimaphalānaṃ āvajjanadvayassaca vasena chapaññāsa vīthicittāni sambhavā uddise. Avasesānaṃ catunnaṃ puthujjanānaṃ kāmavipāka lokiyakusalākulāvajjana dvayavasena catupaññāsa vīthicittāni sambhavā uddiseti yojanā. Puggala bhedena vīthicittānaṃ bhedo puggalabhedo.

142. Sabbānipi vīthicittāni upalabbhanti puggalānaṃ dvārānañca ettheva paripuṇṇasambhavato. Yathārahanti taṃ taṃ bhūmipuggalānaṃ uppattiarahānurūpaṃ. Rūpāvacarabhūmiyaṃ vajjitabbesu soḷasavīthi cittesu channaṃ cittānaṃ uparivākye vuccamānattā paṭighajavana tadārammaṇa vajjitānīti vuttaṃ. Arūpāvacarabhūmiyaṃ pathamamagga rūpāvacarahasana heṭṭhimāruppavajjitāni paṭighajavana tadārammaṇavajjitānica vīthi cittāni labbhantīti yojanā. Etthāpi vajjitabbesu aṭṭhatiṃsa vīthicittesu soḷasannaṃ cittānaṃ uparivuccamānatā daṭṭhabbā. Sabbatthāpīti sabbāsupi rūpārūpabhūmīsu. Taṃtaṃ pasādarahitānaṃ taṃtaṃdvārika vīthicittāni na labbhantevāti rūpāvacarabhūmiyaṃ tāva ghānādittayaṃ natthīti ghānajivhākāyapasāda rahitānaṃ rūpībrahmānaṃ ghāna jivhākāyadvārikāni cha vīthicittāni nalabbhanteva. Yāni sandhāya channaṃ cittānaṃ uparivākye vuccamānattāti heṭṭhā vuttaṃ. Arūpabhūmiyaṃ pana pañcapi pasādā natthīti pañcadvārikāni dvipañcaviññāṇa manodhā tuttika santīraṇattayavasena soḷasavīthicittāni nalabbhanteva. Yāni sandhāya soḷasannaṃ cittānaṃ upari vuccamānatāti vuttaṃ. Kāmabhūmiyaṃ pana taṃtaṃ pasādarahitatā jaccandhādīnaṃ vasena yo jetabbā. Kāme asīti vīthicittāni yathārahaṃ labbhare labbhanti. Rūpe catusaṭṭhi tathā yathārahaṃ labbhare. Arūpe dve cattālīsa yathārahaṃ labbhareti yojanā. Etthaca brahmalokevā upari chakāmāvacara devalokesuvā aniṭṭhārammaṇāni nāma natthi. Tasmā rūpāvacarabhūmiyaṃ catunnaṃ akusalavipākānaṃ labbhamānatāvacanaṃ tattha ṭhatvāvā idha āgantvāvā idha anaṭṭhehi rūpasaddehi samāgacchantānaṃ vasena daṭṭhabbaṃ. Keci pana idha āgatānaṃyeva brahmānaṃ aniṭṭhārammaṇasamāyogo hotīti thāni cattāri rūpabhūmiyaṃ laddhānināma na honti. Tasmā tattha saṭṭhiyeva vīthicittānīti vadanti. Taṃ na yujjati. Idha āgatānaṃyeva uppannānipi brahmattabhāve uppannattā brahmaloke uppannāni icceva vattabbattā. Naca tattha ṭhitāpi idha aniṭṭhāni nagaṇhanti. Dūrepi ārammaṇaṃ gahetuṃ samatthattā brahmānanti.

[140] Yañca vibhāvaniyaṃ

Tassa vādassa paṭikkhipanatthaṃ vuttaṃ ‘‘idha pana tattha ṭhatvāpi imaṃ lokaṃ passantānaṃ aniṭṭhārammaṇassa asambhavo na sakkā vattu’’nti. Tena tattha ṭhatvā imaṃ lokaṃ passantānaṃ uppannāni tāni cattāri cittāni tattha laddhānināma honti. Idha āgatānaṃ uppannāni idha laddhānināma hontīti anuññātaṃ hoti. Tañca na yuttaṃ.

Taṃ taṃ bhūmipariyāpanne sattasantāne uppannānieva taṃtaṃbhūmiyaṃ uppannānīti siddhattā. Iccevantiādi mahānigamanaṃ. Yathāsambhavanti taṃ taṃ bhūmipuggaladvārārammaṇesu sambhavānurūpaṃ. Bhavaṅgena antaritā bhavaṅgantaritā. Yāvatāyukanti tasmiṃ tasmiṃ bhave bhavanikanti vīthito paṭṭhāya yattakaṃ kālaṃ jīvitasantānaṃ pavattati. Tattakaṃ kālanti attho. Abbhocchinnā pavattati asati nirodha samāpattiyanti adhippāyo.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya vīthi saṅgahassa

Paramatthadīpanā niṭṭhitā.

Vīthimutta saṅgaha paramatthadīpanī

143. Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni sandhiyaṃ pavattisaṅgaho nāma vīthimutta cittānaṃ vasena vuccatīti yojanā. Etthaca paṭisandhiyaṃ cittacetasikānaṃ pavattiyā kathitāya tato paraṃ bhavaṅgakāleca cutikāleca tesaṃ pavatti kathitāyeva hotīti katvā sandhiyamicceva vuttaṃ.

[141] Vibhāvaniyaṃ pana

Parato maraṇuppattiyaṃ pathamaṃ cutiṃ dassetvā pacchā anantare paṭisandhiyā vakkhamānattā idha sandhiggahaṇena atītā nantara cutipi gahetabbāti adhippāyena yaṃ vuttaṃ ‘‘tadāsannatāya taṃgahaṇeneva gahitacutikālecā’’ti. Taṃ na yujjatiyeva.

Vīthimuttānañhi visayappavattināma atītānantarabhave maraṇuppattiyaṃeva siddhāti ekasmiṃ bhave visayappapattiyā saha tesaṃ paṭisandhipamukhānaṃ vīthimuttacittānaṃ pavattidassanatthaṃeva tāya atītānantaracutiyā saddhiṃ maraṇuppattividhānaṃ therena dassitanti. Bhavanti sattā saṅkhārāca etāsūti bhūmiyo. Ayoti vaḍḍhi. Atthato pana sukhaṃca sukhahetu sukhapaccayāca veditabbā. Yebhuyyena tato ayato apagatā ettha nibbattā sattāti apāyo. Soeva bhūmīti apāyabhūmi. Oḷārikena kāmarāgena kāmīyatīti kāmo. Gantabbā upagantabbāti gati. Gacchanti sattā etthātivā gati. Anekavidhasampattīnaṃ adhiṭṭhānatāya sobhaṇāgati sugati. Kāmoca so sugaticāti samāso. Natthi yathāvutto ayo etthāti nirayo. Niccaṃ vā rayanti kampanti phandanti sattā dukkhappattā etthāti nirayo. Manussā viya uddhaṃ uccā ahutvā tiro añcitā āyatāti tiracchānā. Yuvanti nānā vaṇṇasaṇṭhānāpi sattā samānajātitāya ekībhūtāviya honti etāyāti yoni. Jāti.

Vibhāvaniyaṃ pana

Khandhānaṃ pavattivisesoti vuttaṃ.

Tiracchānānaṃ yoni tiracchānayoni. Pecca itā gatāti petā. Ito apakkamma cavitvā bhavantare gatāti attho. Yekeci kālaṅkatā. Divaṅgatāpi hi loke kālaṅkatā petāti vuccanti. Idha pana sukhasamussayato pecca pakaṭṭhaṃ pavāsaṃ dūraṃ gatāti atthena yāva tato na muccanti. Tāva niccaṃ dukkhappattā lakkhaṇasaṃyuttādīsu āgatā tatīyā apāyikasattā adhippetā. Petānaṃ samūho petti. Pettiyā visayoti petti visayo. Visayotica pavattideso vuccati. Asurakāyoti ettha surā vuccanti upari devā suranti iddhivisesehi dibbanti, suṭṭhuvā ramanti kāmasukharatiṃ paccanubhavantīti katvā. Na surāti asurā. Vepacitti pahārādādayo sandhāya surapaṭipakkhā sura sadisāvāti attho. Viyaṅkaramātā uttaramātādayo vini pātike sandhāya khuddakasurā cūḷakasurāti attho. Yamarājā dayo vemānikapete sandhāya ekadesena surasadisāti attho. Vemānikapetāpi hi katthaci asurakāyāti āgatā. Lokantarika nerayike sandhāya sabbaso suraguṇa rahitāti attho. Tepi hi buddhavaṃsanidānaṭṭhakathāyaṃ jātidukkha niddesesuca asurakāyāti vuttā. Tathā kālakañcikapete sandhāya sabbaso surabhāvarahitāti attho. Iti pañcannaṃ asurānaṃ vasena atthavibhāgo veditabbo. Dibbā vata bhokāyā parihāyissanti, paripūrissanti asurakāyāti imasmiṃ suttapade cattāropi apāyā asurakāyāti aṭṭhakathāyaṃ vaṇṇitā.

Tattha vepacitti pahārādādayo asurā tāva tiṃsesu devesu saṅgahitā. Vinipātikāsurā cātumahārājikadevesu. Tathā vemānikapetāsurā. Tepi hi vinipātikāsurā viya tihetukāpi duhetukāpi ahetukāpi hontīti aṭṭhakathāsu vuttā. Yamarājāno pana vessabhū nottica petti rājā somo yamo vessavaṇoca rājāti evaṃ kathā vatthupāḷiyaṃ āgatā vessabhūādayo sayaṃ mahiddhikā mahānubhāvā vemānikapetarājāno hutvāpi nerayikesu sattesu kāruññataṃ paṭicca heṭṭhā nirayalokesupi rajjaṃ kārentiyeva. Teneva hi sabbe petalokāpi nirayalokāpi yamalo kātica yamavisayātica vuccantīti. Yeca cātumahārājikapari yāpannā pāpajjhāsayā kururakammakārino revativimāne yakkhāti āgatā saṃkiccajātake rakkhasāti āgatā yakkharakkhasānāma ito gantvā ussadanirayesu nerayikānaṃ nānākamma kāraṇāyo karonto vicaranti. Tesaṃpi kālo upakāloti evamādīhi nāmehi nāradajātake āgatānaṃ niraya pālānaṃ upariyamarājānaṃ āṇāpavattatiyevāti. Lokantarikā surā niraye saṅgahitā. Idha pana kālakañcikādayo petāsurāva adhippetā. Tesaṃ asurānaṃ kāyo samūhoti asurakāyo. Etthaca nirayabhūmināma paccekaṃ soḷasussadapari vārānaṃ aṭṭhannaṃ mahānirayānaṃ vasena anto pathaviyaṃ ṭhitāti veditabbā. Arañña pabbata samudda dīpakādīsupi nānāniraya bhūmiyo hontiyeva. Tasmā tādisassa visuṃ vavatthitassa okāsassa atthitāya nirayotveva vuttā. Sesānaṃ pana tissannaṃ apāyabhummīnaṃ tādisassa okāsassa natthitāya yoni visaya kāya saddehi yojetvā khandhāvā khandhappavattipadesāvā gahitāti. [Apāyabhūmi]

Ussito uggato ussannovā mano etesanti manussā. Tehi anantesu cakkavāḷesupi itarabhūmikānaṃ sattānaṃ tikkhatarasūra vicitracittā honti. Paripuṇṇānaṃ kusalākusalakamma pathānaṃ ānantariyakammānañca ettheva sambhavatoti. Tesupi pana jambudīpavāsinoeva atisayena ussitamanā honti. Itare pana tehi samānavaṇṇāditāya manussā icceva vuccanti. Imasmiṃ cakkavāḷe pana vattabbameva natthi, yathāha-tīhi bhikkhave ṭhāne hi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti. Deveca tāvatiṃse. Katamehi tīhi ṭhānehi. Sūrāca sati mantoca idha brahmacariyavāsocāti. Akkharacintakā pana vadanti manūti mahāsammatarājā vuccati. Imeca janā tena thapitesu mariyādadhammesu ṭhitā tassa puttaṭṭhāniyā honti. Tasmā manuno apaccā puttāti manussāti. Idha pana bhūmipariyāyoti katvā manussāti itthiliṅgaṃ ekavacanañca katanti daṭṭhabbaṃ. Evaṃ sese supi. Yesu pana cattāro mahārājāno rajjaṃ kārenti. Te devā cātumahārājikā. Tattha dhataraṭṭho gandhappānaṃ rājā hoti. Viruḷhako kumbhaṇḍānaṃ. Virūpakkho nāgānaṃ. Kuvero yakkhānaṃ. Tattha paṭisandhivasena gandharukkhesu appenti upagacchantīti gandhappā. Gandharukkhādhivatthā devā. Te mūlagandhādivasena dasadhā pāḷiyaṃ āgatā. Kumbhaṇḍāti dānavarakkhasā. Nāgā yakkhāca pākaṭā. Sabbe te yebhuyyena pāpajjhāsayā kururakammakārino ca honti. Tasmā cattāro mahārājāno aññamaññaṃvā manussānaṃ vā aviheṭhanatthāya tesu nānārājānaṃvā nānāsenāpatiṃvā thapesuṃ.

Āṭānāṭiyasuttaṃcetthavattabbaṃ. Tattha hi yakkhoyakkhinīgandhappo gandhappī kumbhaṇḍo kumbhaṇḍī nāgo nāgīticatasso avaruddhakajātiyo āgatā. Tattha sarīrobhāsasirisampattiyutto amanusso yakkhotica devotica devatātica vuccati. Sarīro bhāsa sirisampattirahito vigaccharūpo amanusso yakkhotveva vuccati. Rukkhaṭṭhakavimāne jāto rukkhadevatānāma. Rukkhassa abbhantare jāto gandhapponāma. Yo loke kaṭṭhayakkhoti vuccati. Pubbe nihīnakammakatā kāci gandhappiyo manussitthīnaṃ sarīrabbhantaresupi jāyanti. Yā vedaganthesu yoginītica loke joginītica vuccanti. Abhilakkhitarattīsu gocarapasuta kāle jutiatthena juṇhātica vuccanti, kubbhaṇḍānāma mahodarā visālakkhā rakkhasāeva. Ye loke dhana rakkhakāti vuccanti. Te hi vepullapabbate maṇiratanaṃ rakkhanti. Anto himavante abbhantara ambarukkhe rakkhanti. Evaṃ ratanaṭṭhānānivā vanappati rukkhevā dibbosadharukkhevā dibbagandharukkhevā udakasarevā rakkhitvā asanti bhakkhanti. Tasmā rakkhasāti vuccanti. Nāgo nāgīti ettha anto pabbatevā anto pathaviyaṃvā nibbattā vasundharadevayakkhajātiyopi idha nāgātveva vuccanti. Yā mahāparinibbāna sutte bhūmicālasuttapade pathavī devatāti vuttā. Yāsaṃ kīḷāpasuta vasena kadāci bhūmicālo hoti. Yāsañca mantapadāni vatthu vijjātica bhūmivijjātica brahmajālasutte vuttāni. Tesuca nānā iddhimantā avaruddhakā pāpātiratā kibbisakammakārino kīḷā soṇḍavasenavā ghāsasoṇḍavasenavā petesucanirayesuca pakati vaṇṇenavā soṇagijjhakākādivaṇṇenavā satte viheṭhayantā vicaranti. Sabbañce taṃ suttantesuvā jātakesuvā vedaganthesuvā kusalehi veditabbanti.

Saha puññakārino tettiṃsa janā māghenanāma jeṭṭhapurisena saha ettha nibbattāti tettiṃsā. Sāeva tāvatiṃsā nirutti nayena. Kāmañcettha sabbacakkavāḷesupi ayaṃ dutīyadeva loko janavasatasutte āgata nayena sakkaṭṭhāniyānaṃ pajāpati varuṇa īsānādīnaṃ tettiṃsa devarājūnaṃ nibandhano kāso hoti. Sahassaṃ cātumahārājikānaṃ. Sahassaṃ tāvatiṃsānanti hi aṅguttare vuttaṃ. Māghapurisā pana tesu samudāgatesu devarājaṭṭhānesu paccājātā honti. Etarahi dharamānāca tasmā tesaṃ vasena ayaṃ vacanattho katoti veditabbo. Apare pana yathā indagopakavaṇṇābhā. Tāva dissanti tiṃsatīti imasmiṃ vidhurajātake tāva saddo tiṃsasaddaparivāramatto hoti. Tathā idhāpīti katvā tiṃsamattānaṃ sakkaṭṭhāniyānaṃ devarājakulānaṃ nivāsaṭṭhā nattā tāvatiṃsānāmāti yuttaṃ siyā. Aṭṭhakathāsu pana yathāvuttaṃ niruttinayaṃ kappetvā māghavatthūsuca tesu tesuca ṭhānesu sakkānaṃ tettiṃsa saṅkhāeva vuttātipi vadanti. Taṃ na yujjati. Pāḷiyaṃeva brahmāsanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ pallaṅkesu nisīditvāti vuttattā. Yāmoti tasmiṃ devaloke issaradevakulassa nāmaṃ. Tathā suyāmotica. Taṃ sahacaritattā pana so deva lokopi tattha nibbattadevāpi yāmātveva vuccanti. Vipulāya sirisampattiyā samannāgatattā niccaṃ tusanti ativiya haṭṭhatuṭṭhamukhā honti etthāti tusitā. Yathārucite bhoge sayameva nimminitvā nimminitvā ramanti etthāti nimmānaratī. Attano ruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattenti etthāti paranimmitavasavattī. Brūhanti vaḍḍhanti atipaṇītehi jhānādi guṇehi vuddhiṃ viruḷhiṃ vepullaṃ āpajjantīti brahmāno. Mahantā brahmāno mahābrahmānoti vattabbe mahāsaddassa lopo.

Parisati bhavāti pārisajjā. Parisāsu jātātivā pārisajjā. Paricārikāti attho. Mahābrahmānaṃ pārisajjāti brahma pārisajjā. Pure ucce ṭhāne odahanti tiṭṭhantīti purohitā. Mahābrahmānaṃ purohitāti brahmapurohitā. Mahantā brahmāno mahābrahmāno. Sahassobrahmā dvisahassobrahmā. Tisahassobrahmātiādinā saṅkhārupapattisutte āgatā adhipatibrahmānoti attho. Tattha sahassobrahmāti cakkavāḷasahassamhi issaro brahmā. Dvisahassoti dvīsu cakkavāḷa sahassesu issaroti attho. Tayopete ekatala vāsino honti. Tattha loke mahājanā visuṃ visuṃ kuladevatāyonāma upaṭṭhahanti. Keci mahādevaṃnāma upaṭṭhahanti. Keci vāsudevaṃnāma. Keci mahesaraṃnāma. Keci paramesvāraṃ nāmāti. Gharadevatā gāmadevatā rukkhadevatādayopi tesaṃ mahādevarājānaṃ upaṭṭhakāeva sampajjanti. Tattha mahādevarā jānoviya mahābrahmāno daṭṭhabbā. Gharadevatādayoviya brahma purohitādaṭṭhabbā, manussāviya brahmapārisajjādaṭṭhabbā. Tatthaca ghara devatādayo mahādevarā jāno adisvāva upaṭṭhahanti. Manussā ca teubhopi adisvāva upaṭṭhahanti. Evamevaṃ brahmapurohitā mahābrahmānopi napassanti. Mahābrahmānaṃ nivāsaṭṭhānaṃpi najānanti. Brahmapārisajjāubhopi napassanti. Ubhinnaṃnivāsaṭṭhānaṃpi najānanti. Yadā pana oḷārikaṃ rūpaṃ māpetvā attānaṃ dassenti. Tadā eva passanti. Esanayo uparibhūmīsupi. Yaṃ pana brahmanimantana suttaṭṭhakathāyaṃ vuttaṃ brahmānaṃ pakatirūpaṃ kassaci āpātaṃ na gacchatīti. Taṃ brahmapuro hitā dīnaṃ uparimānaṃ brahmānaṃ pakatirūpaṃ kassaci brahmapārisajjādinovā devassavā manussassavāāpātaṃ nagacchatīti katvā vuttaṃ. Heṭṭhimānaṃ pana pakatirūpaṃ uparimassa āpātaṃ āgacchissatiyeva. Teneva hi janavasabhasuttaṭṭhakathāyaṃ heṭṭhimaheṭṭhimāhi devā uparimadevānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkontīti vuttaṃ. Tatthadutīyatale parittābhāti brahmapārisajjāeva. Appamāṇābhāti brahmapurohitā eva. Ābhassarāti mahābrahmānoeva. Tasmiṃ tale adhipati brahmānoevāti attho. Heṭṭhimatalato pana visesa karaṇatthaṃ ābhāvasena nāmagahaṇaṃ hotīti daṭṭhabbaṃ.

Tattha parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Ābhāsaranti niccharanti etesūti ābhassarāti. Tatīyatale parittasubhāti brahmapārisajjāeva. Appamāṇasutāti brahmapurohitāeva. Sutakiṇṇāti mahābrahmanoeva. Tasmiṃ tale adhipatibrahmāno evāti attho. Tattha subhāti ekagghanā acalasaṇṭhitā ābhāeva vuccanti. Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Sutehi ākiṇṇāti subhākiṇṇā. Subhakiṇhātipi paṭhanti. Tesaṃ ākārassa rasso antimaṇakārassa ca hakāro daṭṭhabbo. Imesu pana dvīsu talesu pakatikāyappabhā adhimattā honti. Tasmā tāsaṃ vasena parittābhātiādikaṃ nāmaṃ siddhaṃ. Na brahmapāri sajjātiādikaṃ. Evañca katvā verañjasutte pathamatalavāsino brahmakāyikā devāti āgatā. Dutīyatalavāsino ābhādevāti. Tatīyatalavāsino subhādevāti catutthatale vipulaṃ phalaṃ etesanti vehapphalā. Athavā iñjanajātikehi somanassajjhānehi nibbattānaṃ tiṇṇaṃ heṭṭhimatalānaṃ tejosaṃ vaṭṭādikena antarāyena bhūmitalena saha āyukappanivattivasena iñjitaṃ puññaphalaṃ atthi. Tesu hi yaṃ subhākiṇṇānaṃ devānaṃ catusaṭṭhikappānīti vuttaṃ. Taṃ tasmiṃ tale ādikappikānaṃ vasena vuttaṃ. Pacchimikānaṃ pana tesaṭṭhikappa dvāsaṭṭhikappa ekasaṭṭhi kappādi vasena iñjitaṃ paṭilīnaṃ puññaphalaṃ hotīti. Āneñjajātikena upekkhājhānena nibbattānaṃ pana kenaci antarāyena tādisaṃ iñjitaṃ puññaphalaṃ nāma natthi. Tasmā jhāna sāmatthiyānurūpaṃ visesena īhitaṃ abhivaḍḍhitaṃ puññaphalaṃ ettha atthīti vehapphalā.

Natthi saññāmukhena gahitā cattāro arūpakkhandhā etesanti asaññā. Asaññāca te sattācāti asaññasattā. Cittace tasikānaṃ pana natthitāya tesaṃ asattapasaṅgatā sambhavatīti sattagahaṇaṃ katanti daṭṭhabbaṃ. Ete dvepi ekatalavāsino eva honti. Etthapi nibbattakajjhānassa hīnamajjhimapaṇītatā visesassa atthitāya tadanurūpaṃ brahmānaṃpi pārisajja purohita mahābrahmatta viseso sambhavatiyeva. Āyuvemattatāya pana aññamañña adassanādīnañca natthitāya pārisajjādivasena bhūmivibhāgo natthīti veditabbo. Evaṃ avihādīsupi. Oḷārikānaṃ kāmarāgapaṭighānusayānaṃ natthitāya suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā. Tattha pathamabhūmivāsino appakena kālena attano ṭhānaṃ navijahantīti avihā. Athavā, oḷārikānaṃ pañcannaṃ saṃyojanānaṃ pahīnattā natthi cittassa vihaññanaṃ samathavipassa nādhammesu avipphārikatāpatti etesanti avihā. Dutīyabhūmi vāsino na kenaci cittapariḷāhena tappantīti atappā. Tatīya talavāsino parisuddhehi pasādacakkhu dibbacakkhu dhammacakkhu paññā cakkhūhi sampannattā suṭṭhu passantīti sudassā. Catutthabhūmivāsino pana tato atisayena suṭṭhu dassanabhāvena samannāgatāti sudassino. Atisayatthe hi ayaṃ īkāroti. Pañcamabhūmi vāsino upari aññassa bhūmantaragatassa rūpibrahmuno natthitāya natthi rūpīnaṃ sattānaṃ majjhe kenaci guṇena kaniṭṭhabhāvo etesanti akaniṭṭhā.

Ākāsānañcāyatanabhūmīti ettha yattakaṃ ākāsapadesaṃ pharitvā ākāsānañcāyatana saññitā catukkhandhā pavattanti. So khandhasahito ākāsapadeso ākāsānañcāyayanabhūmi. Evaṃ sesāsu. Puthujjanā sotāpannā sakadāgāminocāpi puggalā suddhāvāsesu sabbathā sabbapakārenapi nalabbhantīti yojanā. Etthaca sakadāgāmīnaṃ paṭikkhepena anāgāmi maggaṭṭhassapi tattha paṭikkhepo siddho hotīti uparimānaṃ tiṇṇaṃ ariyānameva tattha paṭilābho imāya gāthāya vuttoti veditabbo. Sesaṭṭhānesūti pañcasuddhāvāsato asaññāpāyatoca avasesesu ekavīsatiyā ṭhānesu, anariyāti puthujjanā. [Bhūmicatukkaṃ]

144. Okkantikkhaṇeti paṭisandhikkhaṇe. Paṭisandhihi bhavantare okkamanaṃ anupavisananthi atthena okkantīti vuccati. Tato paraṃ bhavaṅgaṃ hutvāti yojanā. Keci pana bhavaṅgapariyosāneti paṭhanti. Taṃ na yujjati. Jātiyā andho jaccandho. Ādisaddena jāti badhira jaccaghānaka jātimūga jacceḷa jaccummattaka paṇḍaka ubhato byañjanaka napuṃsaka mammādayo saṅgaṇhāti. Tattha yassa cakkhuṃ uppādetuṃ asamatthena kammena paṭisandhi laddhā. So jaccandho nāma. Esanayo sesesupi. Tattha pasādasota rahito jātibadhiro nāma. Pasāda ghānarahito jacca ghānako nāma. Pasādajivhārahito nāma natthi. Vacanarahito jātimūgonāma. Disāvidisāmattaṃpi saññāpetuṃ asakkuṇeyyo jātieḷo nāma. Sabbakālaṃpi vipallaṭṭhacitto jaccummattakonāma. Kāmahetu āsittakādibhāvena vippakārapatto paṇḍakonāma. Dvīhi byañjanehi samannāgato ubhato byañjanakonāma. Bhāvadvaya rahito napuṃsakonāma. Pakativacanepi ekamekaṃ akkharaṃ mahussāhena uppādento vibacchavacano mammonāma. Etthaca cakkhuṃ uppādetuṃ samatthena kammena laddhapaṭisandhikassa pavattikāle taṃvā aññaṃvā kammaṃ cakkhuṃ uppādeti. Asamatthenakammena laddhapaṭisandhi kassa pana vatthuvipannassa pavattikāle aññaṃpi kammaṃ cakkhuṃ uppādetīti natthi. Tasmā gabbhaseyyakānaṃpi jaccandhabhāvo paṭisandhikkhaṇeyeva siddhoti veditabbo. Esanayo sesesu jāti badhirādīsu. Āyatanānaṃ paṭilābho jātīti vuttattā cakkhussa uppajjanārahakālo cakkhussa jātikālonāma. Tadā anuppanna cakkhuko jaccandhonāmāti evaṃ attano attano uppajjanāraha kālavasena tassa tassa āyatanassa jātikālo veditabbo. Evañhisati jātimūgādayopi upapanno hontītica vadanti. Vibhāvani yaṃpi ayamattho vibhāvitoti.

[142] Yaṃ pana vibhāvaniyaṃ

‘‘Apare pana jaccandhoti pasutiyaṃyeva andho. Mātu kucchiyaṃ andho hutvā nikkhantoti attho. Tena duhetukatihetukānaṃ mātukucchiyaṃ cakkhussa avipajjanaṃ siddhanti vadantīti’’ vuttaṃ. Taṃ na yuttaṃ.

Loke mātukucchiyaṃyeva andho hutvā nikkhantassapi ekaccassa taṃ taṃ sippavijjāṭhānesu paññāveyyattiyabhāvassa diṭṭhattā. Thapetvā hi mahābodhisatte aññeca pacchimabhavike satte avasesānaṃ dvihetuka tihetukānaṃpi mātukucchimhi parūpakkamenavā mātuyā visamapayogenavā nānābādhenavā uppannānaṃpi cakkhusotānaṃ vipattināma natthīti na sakkā niyametunti. Bhummassitānañca vinipātikāsurānanti ettha bhūmiyaṃ jātāti bhummā. Bhūmisambandhesu rukkhaṭṭhaka pabbataṭṭhaka vimānesu nibbattā āḷavaka sātāgira hemavatādayo mahiddhikā bhummādevā. Ye loke baliharaṇa vasena pūjanīyaṭṭhena yakkhātipi vuccanti. Ye pana bhummadevajātikāpi samānā attano puññanibbattassa kassaci bhogasukhassa abhāvā kicchajīvi kappattā vicaranti. Te tesaṃ mahiddhikānaṃ bhummadevānaṃ paraṃpara pārisajjesu pariyāpannattā bhumme deve sitā nissitāti atthena bhummassitānāma honti. Bhummissitātipi pāṭho. Puññanibbattassa nivāsaṭṭhānassa abhāvā rukkhagumbaleṇaguhāsusānā dīsu vivittesu bhūmipadesesu nissāya vasantīti attho. Teyeva virūpā hutvā bhavantare nipatantīti vinipātikā. Vinipātikāca te heṭṭhāvuttaṭṭhena asurācāti vinipātikā surā. Te pana gāmasamīpevā antogāmevā vivittaṭṭhānesu vasitvā gāmavāsīhi chaḍḍitāni bhattasitthapūvakhajjamacchamaṃsādīni pariyesitvāvā tāni alabhitvā dārakevā gilānevā pīḷetvāvā sakkontā pana aññepi manusse tāsetvā pīḷetvāvā jīvitaṃ kappentīti. Tesaṃ vinipātikāsurānaṃ. Ekaccānanti adhippāyo. Na hi sabbe vinipātikā surānāma ahetu kāevāti sakkā vattuṃ. Dvihetukatihetukānaṃpi sabbhāvato. Evañca katvā tesaṃ ekaccānaṃ piyaṅkaramātā uttaramātā dhammaguttā phussamittādīnaṃ dhammābhisamayopi aṭṭhakathāsu vuttoti. Ekacce yakkhajātikāpi rakkhasajātikāpi vemānikapetāpi paradattupajīvi petāpi ettha saṅgahitāti daṭṭhabbā.

Tesūti yathāvuttapaṭisandhi yuttesu puggalesu. Yasmā āyuparicchedonāma ekabhūmipariyāpannānaṃ sabbasattānaṃ asesasā dhāraṇaniyamaparimāṇavasena pavatto. Apāyānaṃ manussānaṃ bhumma devānañca tādiso niyamaparimāṇonāma natthi. Na hi sakalacakka vāḷapariyāpannā ekabhūmakā sabbanirayā ekaāyuparicchedā honti. Tiracchānādīsupi esevanayo. Tasmā vuttaṃ catunnaṃ apāyānantiādi. Catunnaṃ apāyānaṃ āpāyikapuggalānaṃ āyuppamāṇa gaṇanāya niyamo natthi, tattha yebhuyyena kammapamāṇattā. Tattha nirayesu abbudādīnaṃ dasannaṃ nirayānaṃ bhagavatā vutto āyuparicchedopi tattha tattha nibbattakena kammenevasiddhoti veditabbo. Manussānanti idaṃ jambudīpagāsīnaṃ vasena vuttanti vadanti. Te saññeva hi āyukappassa ārohaṇaṃ orohaṇañca atthi. Na itaradīpavāsīnaṃ. Tesu hi uttarakuruvāsīnaṃ niyamato vassa sahassaṃ hoti. Itaresaṃ dvinnaṃ pañcavassa satānītica vadanti. Evaṃ sante tesu dīpesu ādikappikānaṃpi soeva paricchedoti āpajjati. Jambudīpavāsīnaṃ pana samavisamācāranisandabhūtā candasūriyanakkhattādīnaṃ visamasamagatimūlikāutuāhārānaṃ sampatti vipattiyo tesaṃpi sādhāraṇāeva honti. Tasmā tesupi āyuparicchedānaṃ ārohaṇaṃ orohaṇañca natthīti navattabbaṃ. Nisandamattattā jambudīpagatiyā ekagatikā nahontīti pana vattabbaṃ. Tathā hi pāḷiyaṃ uttarakurukā manussā amamā apariggahā. Niyatāyukā avasesāyunāti vuttaṃ. Tattha avasesāyunāti asaṅkhyeyyato orohitvā niccalaṃ ṭhitena vassasahassenāti atthoti.

Vinipātikāsurānanti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbesaṃpi mahesakkhānaṃ appesakkhānañca bhummadevānaṃ vemānikapetādīnañca idha adhippetattā. Tesañhi sabbesaṃpi kammameva pamāṇanti. Cātumahārājikānaṃpanadevānanti idaṃ uparime cātumahārājike sandhāya vuttaṃ. Dibbānīti tasmiṃ devaloke siddhāni. Pañca vassasatānīti idañca yebhuyyavasena vuttanti gahetabbaṃ. Yasmā pana kassapabuddhassa sāvakabhūtā sotāpannadeva puttā ākāsaṭṭhaka vimānesu nibbattā yāva nimirājakālāpi tiṭṭhantīti jātakaṭṭhakathāyaṃ vuttā. Tasmā kesañci ākāsaṭṭhakadevānaṃpi kammapamāṇatā siddhā hotīti veditabbaṃ. Na cettha punappunaṃ nibbatti cintetabbā. Na hi sotā pannānaṃ sattakkhattuto paraṃ kāmabhave paṭisandhināma atthi. Na ca tasmiṃ devaloke sahassakkhattuṃ nibbattamānāpi tattakaṃ kālaṃ saṃpāpuṇituṃ sakkontīti. Manussagaṇanāyāti manussānaṃ vassagaṇanāya. Manussaloke hi paññāsavassāni cātumahārājike eko dibbarattidivo hoti. Tiṃsarattidivā eko dibbamāso. Dvādasamāsā ekaṃ dibbavassaṃ. Tena dibbavassena tesaṃ pañcavassasatāni manussagaṇanāya navutivassasatasahassaṃ hotīti. Tatoti cātumahārājikānaṃ devānaṃ āyuppamāṇato. Catuguṇanti āyupamāṇassa diguṇavuddhiyāceva dibbassa rattidivassa diguṇavuddhiyāca vasena catūhi bhāgehi guṇitaṃ vaḍḍhitanti attho. Esanayo sesesupi. Tattha āyupamāṇassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ āyupamāṇato uparimānaṃ devānaṃ āyupamāṇassa diguṇavuddhi. Etena tāvatiṃsānaṃ dibbaṃ ekaṃ vassasahassaṃ. Yāmānaṃ dvevassasahassāni. Tusitānaṃ cattāri, nimmānaratīnaṃ aṭṭha. Vasavattīnaṃ dibbāni soḷasavassa sahassāni āyuppamāṇaṃ hotīti siddhaṃ hoti.

Dibbassa rattidivassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ rattidivato uparimānaṃ rattidivassa diguṇavuddhi. Etena manussaloke ekaṃ vassasataṃ tāvatiṃse eko dibbarattidivo. Dvevassasatāni yāme. Cattāri tusite. Aṭṭha nimmānaratiyaṃ. Sahassaṃ cha cavassasatāni vasavattiyaṃ eko dibbarattidivoti siddhaṃ hoti. Rattidivānañca diguṇavuddhiyā siddhāya māsasaṃvaccharānaṃpi diguṇavuddhi siddhāva hotīti. Evañcasati yathāvuttāni tāvatiṃsādīnaṃ dibbavassasahassādinipi attano attano rattidivamāsasaṃvaccharetieva veditabbānīti siddhaṃ hoti. Tathāca sati uparimānaṃ āyuparimāṇāni heṭṭhimānaṃ āyuparimāṇato catuguṇānīti siddhaṃ hoti. Tena vuttaṃ. Tato catuguṇaṃ tāvatiṃsānaṃ. Tato catuguṇaṃ yāmānantiādi. Dibbagaṇanāya ca tathā siddhāya sati manussagaṇanāyapi catuguṇabhāvo siddhoyeva hoti. Tasmā manussagaṇanāyapi heṭṭhimānaṃ navutivassasatasahassādīni catūhi uparūpariguṇitāni uparimānaṃ tikoṭisaṭṭhivassasata sahassādini bhavantīti katvā tāni sabbānipi ādiantadassana vasena niddisanto navasatanti gāthamāha. Vassānaṃ navasataṃ koṭiyo ca ekavīsa koṭiyo ca tathāsaṭṭhivassa satasahassāni ca vasavattīsu devesu āyuppamāṇaṃ hotīti yojanā.

Yasmā avitakkavicāramattaṃ jhānaṃ oḷārikassa vitakkassa samatikkamā pathamajjhānato suṭṭhubalavaṃ hoti. Tatoyeva tatīyajjhānatopi nātidubbalañca hoti. Tasmā taṃ tatīyajjhānena ekato hutvā samatale bhūmantare vipākaṃ detīti vuttaṃ dutīyajjhānavipākaṃ tatiyajjhānavipākañca dutīyajjhānabhūmiyanti. Tenevaca bhūmīnaṃ ṭhitikkamopi catutthajjhāna vaseneva siddho. Therena pana heṭṭhā pañcakanayavaseneva jhānāni vuttāni. Tasmā idhapi teneva nayena vipākāni gahetvā catutthajjhānavipākaṃ tatīyajjhānabhūmiyantiādi vuttaṃ. Tesūti tāhi chahi paṭisandhīti gahitapaṭisandhikesu. Kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttaṃ. Catubbidhā hi kappāmahākappo asaṅkhyeyyakappo antarakappo āyukappoti, tattha āyukapponāma tesaṃ tesaṃ sattānaṃ taṃtaṃ āyuparicchedo vuccati. Antarakapponāma ekassavivaṭṭaṭṭhāyiasaṅkhyeyyassa abbhantare manussānaṃ āyukappassa hāyanavaḍḍhanavasena dissamānantarā catusaṭṭhipabhedā cūḷakappā vuccanti. Pīsatibhedāti keci. Asītibhedāti apare. Cuddasappa bhedāti vedavidu. Ye loke manvantarakappāti vuccanti. Ekamekena manunāmakena mahāsammatarājena upalakkhitā antarakappāti vuttaṃ hoti. Keci pana ekasmiṃ vivaṭṭaṭṭhāyimhi mahāsammatarā jānaṃ ekameva icchanti. Catusaṭṭhiantarakappā pana eko asaṅkhye kapponāma. So catubbidho saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti. Tattha vinassamāno kappo saṃvaṭṭo. Yathā vinaṭṭhaṃ tiṭṭhamāno kappo saṃvaṭṭaṭṭhāyī. Vaḍḍhamāno kappo vivaṭṭo. Yathā vivaṭṭaṃ tiṭṭhamāno kappo vivaṭṭaṭṭhāyīti veditabbo. Te pana cattāro asaṅkhyeyyakappā eko mahākapponāma. Etthaca yo janāyāmavitthāre setasāsaparāsimhi vassasata vassasataccayena ekekabījaharaṇena parikkhīṇepi eko mahākappo parikkhayaṃ nagacchati. Evaṃ digho mahākappoti veditabbo.

Tattha yadā kappo tejena saṃvaṭṭati. Ābhassarato heṭṭhā agginā dayhati. Yadā āpena saṃvaṭṭati. Subhākiṇṇato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati. Vehapphalato heṭṭhā vātena viddhaṃsatīti evaṃ aṭṭhakathāyaṃ vuttattā ayaṃ loko nirantaraṃ sattasu vāresu agginā vinassati. Aṭṭhame vāre udakena vinassati. Puna sattasu agginā. Aṭṭhame udakenāti evaṃ aṭṭhannaṃ aṭṭhakānaṃ vasena catusaṭṭhivāresu antime udakavāre udakaṃ pahāya vātavāro hotīti ayamattho siddho hoti. Kathaṃ. Yaṃ vuttaṃ ābhassarānaṃ aṭṭhakappānīti. Etena aṭṭhame vāre āposaṃvaṭṭo hoti. Antarā sattasu sattasu vāresu tejosaṃvaṭṭā hontīti siddhaṃ. Yañca vuttaṃ subhākiṇṇānaṃ catusaṭṭhikappānīti. Etena catusaṭṭhime catusaṭṭhime vāre vātasaṃvaṭṭohoti. Antarā tesaṭṭhiyā vāresu tejosaṃvaṭṭā āposaṃvaṭṭāca hontīti siddhaṃ hotīti. Tenāhu porāṇā –

Agginā bhassarā heṭṭhā, āpena subhākiṇṇato;

Vehapphalato vātena, evaṃ loko vinassati.

Sattasattagginā vārā, aṭṭhame aṭṭhame dakā;

Catusaṭṭhi yadā puṇṇā, eko vāyuvāro siyāti.

Evañca vinaṭṭhe loke ekasmiṃ kappepi pathamajjhānabhūmi avinaṭṭhānāma natthi. Tasmā brahmapārisajjānaṃdevānaṃ kappassatatīyo bhāgo āyuppamāṇaṃ, brahmapurohitānaṃupaḍḍhakappo, mahā brahmānaṃekokappoti ettha asaṅkhyeyya kappova sambhavati. Namahākappo. Tena vuttaṃ kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttanti. Āyukappaṃ sandhāya vuttantipi yujjatiyeva. Tejosaṃvaṭṭakappesu hi pathamajjhānatalaṃ vivaṭṭamānaṃ sabbapathamaṃ vivaṭṭati. Saṃvaṭṭamānaṃ sabbapacchā saṃvaṭṭati. Tasmā vivaṭṭassa pacchimaḍḍhena saṃvaṭṭassaca pubbaḍḍhena saha ekaṃ vivaṭṭaṭṭhāyikappaṃ gahetvā dve asaṅkhyeyyāni tasmiṃ tale eko āyukappoti sakkā vattunti. Dutīya talato paṭṭhāya pana mahākappova gahetabbo. Appakaṃ ūnakaṃvā adhikaṃvā gaṇanūpagaṃ na hotīti katvā upaḍḍhehi saha sattakappāni sandhāya ābhassarānaṃ aṭṭhakappānīti vuttaṃ. Evaṃ catusaṭṭhikappānīti etthapīti. Ākāsānañcāyatanabhavaṃ upagacchantīti ākāsānañcāyatanupagā, tesaṃ. Ekova visayo ārammaṇaṃ yassa taṃ ekavisayaṃ. Ekajātiyanti ekasmiṃ bhave. [Paṭisandhicatukkaṃ.]

145. Janetīti janakaṃ upatthambhetīti upatthambhakaṃ. Upapīḷetīti upapīḷakaṃ. Upaghātetīti upaghātakaṃ. Tattha janakaṃ nāma paṭisandhipavattīsu vipākakkhandha kaṭattārūpānaṃ nibbattikā kusalākusalacetanā. Tattha paṭisandhinibbattikā kammapathapattāva daṭṭhabbā. Pavattinibbattikā pana kammapathaṃ pattāpi apattāpi antamaso pañcadvārikajavanacetanāpi supinante kusalākusalacetanāpīti. Upatthambhakaṃnāma vipaccituṃ aladdhokāsāvā vipakkavipākā vā sabbāpi kusalākusalacetanā. Sā hi janakabhūtāpi samānā attanovipākavārato purevā pacchāvā sabhāṅgaṃ kammanta raṃvākammanibbattakkhandhasantānaṃvāupatthambhamānā pavattati. Yathā ganthārabbhe ratanattayapaṇāmacetanāti. Yaṃ pana visuddhimagge upatthambhakaṃ pana vipākaṃ janetuṃ nasakkotīti vuttaṃ. Taṃ aladdhavipākavāraṃ sandhāya vuttanti gahetabbaṃ. Na hi paccayasāmaggiyaṃ sati kiñcikammaṃ pavattivipākamattassapi ajanakaṃnāma atthīti. Tattha kammantarassa upatthambhanaṃnāma aladdhokāsassa aññassa janakakammassa okāsakaraṇaṃ. Taṃ pana maraṇāsannakāle pākaṭaṃ. Tadā hi kusale javite aññaṃ paṭisandhijanakaṃ kusalakammaṃ okāsaṃ labhati. Akusale javite aññaṃ akusalakammanti. Vuttañhetaṃ iti vuttake –

Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;

Saggamhi upapajjeyya, cittañhissa pasāditaṃ.

Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;

Niraye upapajjeyya, cittañhissa padūsitanti.

Pavattikālepi etaṃ bahulaṃ labbhatiyeva. Kammanibbattakhandhasantānassa upatthambhanaṃnāma aññena laddhokāsena kusalakammenavā akusalakammenavā nibbattassa khandhasantānassa jīvitantarāye apanetvā jīvitaparikkhāre samudānetvā ciratara pavattikaraṇaṃ. Yathāha –

Abhivādanasīlissa, niccaṃ vuddhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balanti.

Ettha pana kusalaṃpi akusalakammanibbattassa khandhasantānassa akusalaṃpi kusalakammanibbattassa upatthambhakaṃnāma natthīti navattabbaṃ. Akusala kamma nibbattassapi hi mahiddhikānaṃ nāgasupaṇṇādīnaṃ khandhasantānassa pavattikāle pubbakataṃ kusalaṃ vuttanayena upabrūhanaṃ karotiyeva. Tathākusalakammanibbattassapi kesañci vinipātikāsurādīnaṃ khandhasantānassa pavattikāle pubbakataṃ akusalaṃ ciratarappavattiṃ karotiyevāti. Upapīḷakaupaghātakānipi vuttappakārā kusalākusala cetanāyoeva. Tāpi hi janakabhūtāpi samānā attano vipākavārato purevā pacchā vā vipākavāra gahaṇa kālepi vā kammantaraṃvā kammanibbatta khandhasantānaṃvā dubbalataraṃ katvāvā vibādhayamānā sabbasovā upacchindamānā pavattantīti. Tattha upapīḷake tāva kammantarassa vibādhanaṃnāma aññassa janakakammassa dubbalabhāvakaraṇaṃ. Kammañhi nāma āyūhanakāle balavantaṃpi pacchā katena ujupaṭipakkhena kammantarena vibādhiyamānaṃ puna vihatasāmatthiyaṃ hoti. Uparibhūmi nibbattakaṃpi samānaṃ heṭṭhābhūmiyaṃ nibbatteti. Mahesakkhesu mahiddhikesu nibbattakaṃpi samānaṃ appesakkhesu nibbatteti. Tathā uccakulesu nibbattakaṃpi nīcakulesu. Dīghāyukesu nibbattakaṃpi appāyukesu. Mahābhogesu nibbattakaṃpi appabhogesu. Purisatta bhāvanibbattakaṃpi samānaṃ itthattabhāvaṃvā napuṃsakabhāvaṃ vā nibbatteti. Vaṇṇasampattinibbattakaṃpi dubbaṇṇabhāvaṃ. Indriyasampattinibbattakaṃpi andhaṃvā badhiraṃvā yaṃkiñci indriyavekallaṃ. Aṅgapaccaṅga sampattijanakaṃpi hatthapādādi aṅgavekallaṃ janeti. Tathā āyūhanakāle mahānirayesu nibbattakaṃpi akusalaṃ pacchākatena balavakusalena vibādhiyamānaṃ ussadesuvā petesuvā nibbatteti. Ajātasattu rājā cettha nidassanaṃ. Ussadesu nibbattakaṃpi petesuvā tiracchā nesuvāti ādisabbaṃ vattabbaṃ.

Upatthambhakaṃpi tabbipariyāyena veditabbameva. Tathā hi kammaṃ nāma katakāledubbalaṃpisamānaṃ pacchāsabhāgenabalavatākusalenavā akusalenavā upatthambhīyamānaṃ suṭṭhu balavaṃ hotīti. Kammanibbatta khandhasantānassa vibādhanaṃnāma aññena kammena nibbattassa sattassa gahitapaṭisandhito paṭṭhāya yadākadāci sarīre nānāantarāye uppādetvāvā ṭhānantarakhettavatthu gomahiṃsa dhana dhaññabhoga sampattīnaṃ puttadārañāti mittānañca vipattiṃ katvāvā dukkhuppatti karaṇaṃ. Duvidhañhi kammaphalaṃnāma vipākaphalaṃ nisandaphalanti. Tattha vipākaphalaṃnāma kammakārakasseva hoti. Na aññassa. Nisanda phalaṃ pana aññesaṃpi sādhāraṇameva. Dhammapade ānandaseṭṭhivatthu ettha vattabbaṃ. Cakkhādīsu pana kammajasantathisīsesu yena kammena yaṃkiñci ekaṃvā dvevā tīṇivā sabbaso bhijjanti. Cakkhupālatthe rādīnaṃ viya. Taṃ kammaṃ upaghātake saṅgahitanti yuttaṃ. Upaghā takanti pana upacchedakantica atthato ekaṃ. Tathā hi majjhimaṭṭha kathāyaṃ pathamaṃ upacchedakanāmena vatvā upaghātakantipi etasseva nāmanti vuttaṃ. Aṅguttaraṭṭhakathāyaṃ pathamaṃ upaghātakanāmena vatvā upacchedakantipi tassevetaṃ nāmanti vuttaṃ. Visuddhi maggepi maraṇassatiniddese tadeva kammupacchedakakammanti vuttaṃ. Idhaca parato upacchedakakammunāti vakkhati.

Imassapi kammantarupacchedanaṃ maraṇāsannakāle pākaṭaṃ. Tadāhi pathamaṃ pāpakammabalena duggatinimitte upaṭṭhahante puna kalyāṇa kammaṃ taṃ paṭibāhitvā sugatinimittaṃ dassetvā sagge nibbatteti. Kalyāṇakammabalena sugatinimitte upaṭṭhahante puna pāpakammaṃ taṃ paṭibāhitvā duggatinimittaṃ dassetvā apāye nibbatteti. Duṭṭha gāmaṇirañño soṇattherapituca vatthūni kathetabbāni. Aṅguttaraṭṭhakathāyaṃ pana kusalākusalakammakkhaya karassa maggakammassapi kammantarupacchedakahā vuttā. Aṅgulimālattherādīnaṃ viyāti. Imasmiṃ bhave laddhāni mahaggatakammāni yena akusalena parihāyanti. Tassapi kammantarupacchedake saṅgaho yutto. Devadattassa viyāti. Kammanibbattakhandhasantānupacchedanaṃ pana tasmiṃ tasmiṃ bhave āyu kammesu vijjamānesu laddhokāsassa kassaci aparādhakammassa balena kalalakālato paṭṭhāya antarāva kenacirogenavā bhayenavā upakkamenavā marantānaṃ vasena veditabbaṃ.

Etthaca kammantarassavā kammanibbattakhandhasantānassavā upatthambhanā dīni sandhāya imesaṃ catunnaṃpi kammānaṃ kusalākusalabhāvo visuddhimagge aṅguttaraṭṭhakathāyañca vutto. Majjhimaṭṭhakathāyaṃ pana saṃvaṇṇetabbasuttānurūpaṃ kammanibbattakhandhasantānasseva upatthambhanādīni sandhāya upatthambhakassa kusalabhāvo upapīḷakaupaghātakānaṃ akusalabhāvo vutto. So pana majjhimaṭīkāyaṃ aṅguttaraṭīkāyañca aruccamāno viya vutto. Mahāṭīkāyaṃ pana so keci vādopi kato. Tatthapana saṃvaṇṇetabbasuttānurūpaṃ vuttattā visuṃ pāḷinayoti daṭṭhabbo. Na ca kecivādo kattabbo. Suttasmiṃhi appāyukasaṃvattanikāesā māṇavapaṭipadā, yadidaṃ pāṇātipātī hotītiādinā upaghātakaṃ pāṇātipātavaseneva vuttaṃ. Upapīḷakañca batvābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ sattānaṃ viheṭhakajātiko hotītiādinā vihiṃsādīnaṃ vasena vuttaṃ. Upatthambhakañca dīghāyukasaṃvattanikā esā māṇava paṭipadā. Yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotītiādinā pāṇātipātaviratiādīnaṃ vasena vuttaṃ. Sabbañcetaṃ manussattaṃ āgatasseva sattassa vasenāti evaṃ visuṃ pāḷinayo veditabboti. Mahāṭīkāyaṃ pana aṅguttaraṭīkāyañca kammantarupatthambhanādīni anicchantehi janakādibhāvonāma vipākaṃ paṭiicchitabbo. Nakammanti vipākasseva upaghātakatā yuttā viya dissatīti vuttaṃ.

Kiccavasenāti jananaṃ upatthambhanaṃ upapīḷanaṃ upacchindananti catunnaṃ kiccānaṃ vasena. Tattha ekā pāṇātipātacetanā cattāri kiccāni sādheti. Sā hi yāva vipaccituṃ okāsaṃ nalabhati. Tāva upatthambhanādīsu tīsu kiccesu yaṃkiñci laddhapaccayaṃ kiccaṃ karoti. Yadā vipaccituṃ okāsaṃ labhati. Tadā ekāya cetanāya ekāeva paṭisandhi hotīti evaṃ sāketapañhe vuttanayena ekaṃ apāyabhavaṃ janeti. Tato paraṃ pana paṭisandhijananakiccaṃ natthi. Pavatti vipākajananena saha itarāni tīṇi kiccāni bhavasatasahassepi kappasatasahassepi sādhetiyeva. Dhammadinnāyanāma uggasena rañño deviyā vatthu ettha vattabbaṃ. Sā pana yadā attano vipākavārato pure ariyabhūtassavā puthujjanabhūtassapi kalyāṇa cittasamaṅginovā upacchedanaṃ karoti. Tadā upacchinditvā kammanta rasseva okāsaṃ karoti. Sayaṃ vipākaṃ najaneti. Yadā pana pāpacittasamaṅgino khandhasantānaṃ upacchindati. Tadāeva upacchinditvā attano vipākaṃ janeti. Sakiṃ laddhapaṭisandhivārato pana paṭṭhāya anekesu attabhāva satasahassesupi upacchedanādīniyeva karoti. Ettha mahāmoggalāna tthera vatthu sāmāvati vatthu vaggumudātīriyabhikkhu vatthu dussimāra kalāburājavatthūni kathetabbāni. Yasmā pana idaṃ upacchedakakammaṃ nāma tiracchānagatānaṃ bahulaṃ labbhati. Tasmā suṭṭhu balavaṃ akusalakammaṃ dubbalassa akusalakammassavā akusalakammanibbattakhandhasantānassavā upacchedakaṃnāma na hotīti na vattabbaṃ. Teneva hi majjhimaṭṭhakathāyaṃ bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbala kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karotīti vuttaṃ.

Apica pavattiyaṃpi kammantarajanitaṃ bhavaṅgasantānaṃ anupacchinditvā pañcasu cakkhu sota ghāna jivhā bhāva dasaka saṅkhātesu santati sīsesu aññatarassa santatisīsassa sabbaso upacchindanaṃpi imasseva kiccanti yuttaṃ. Yaṃ pana mahāṭīkāyaṃ aṅguttaraṭīkāyañca upapīḷikaṃ aññassa vipākaṃ chindati. Na sayaṃ attano vipākaṃ janetīti vuttaṃ. Taṃ aṭṭhakathāyaṃ sukhadukkhaṃ pīḷeti, addhānaṃ pavattituṃ na detīti idaṃ disvā vuttaṃ siyā. Addhānaṃ pavattituṃ nadetīti ettha pana sukhasantānaṃvā dukkhasantānaṃvā cirakālaṃ pavattituṃ nadeti iccevattho. Na pana upaghātakaṃ viya bhavaṅgasantānena saha aññassa kammassa vipākaṃ chindatīti.

[143] Yaṃpana vibhāvaniyaṃ

‘‘Janakaṃ kammantarassa vipākaṃ anupacchinditvāva vipākaṃ janeti. Upaghātakaṃ upacchedanapubbakanti idaṃ tāva aṭṭhakathāsu sanniṭṭhānanti vuttaṃ’’. Taṃ na sundaraṃ.

Idha pubbakatena upacchedanakakammena maritvā sagge nibbattānaṃ vatthūnaṃ aṭṭhakathāsuyeva āgatattāti.

[144] Yañca tattha

Apare pana ācariyā vadantītiādinā upaghātakassa sayaṃ vipākanibbattakattā bhāvavacanaṃ vuttaṃ. Taṃpi na sundaraṃ.

Teneva kammena apāye nibbattānaṃ dussimāra kalāburājā dīnaṃ tassa kammassa upacchedakakammabhāvena aṭṭhakathāsu āgatattāti. [Janakacatukkaṃ]

146. Garukanti aññena kammena paṭibāhituṃ asakkuṇeyyaṃ kusalapakkhe mahaggatakammaṃ akusalapakkhe niyatamicchādiṭṭhiyā saha pañcānantariyakammaṃ. Ettha siyā. Mahaggatakammanti kasmā vuttaṃ. Tañhi pamādavasenavā nīvaraṇadhammapavattiyāvā parihāyiyamānaṃ nikantibalenavā paṭibāhiyamānaṃ vipākaṃ na detīti. Tathā ekassa bahūsu ānantariyakammesu katesu ekasmiṃ vipaccante sesāni na vipaccantīti. Vuccate, mahaggatakammaṃ tāvathapetvā pamādadhammanīvaraṇadhammanikantidhamme attano balavatarañca mahaggatakammantaraṃ aññena puññakammena appaṭibāhaniyaṭṭhena garukaṃ nāma hoti. Ānantariyakammāni pana thapetvā attano balavataraṃ ānantariyakammaṃ aññena kenaci dhammena appaṭibāhaniyaṭṭhenāti evaṃ yathārahaṃ tesaṃ garukatā veditabbāti. Āsannanti maraṇakāle anussaritaṃ tadā katañca. Tattha tadākatanti antima javanavīthito pubbabhāge āsanne kataṃ yaṃkiñci kusalākusalakammaṃ. Micchādiṭṭhikammaṃ pana vipassanādivasena pavattaṃ sammādiṭṭhikammañca antimajavanavīsiyaṃpi katanti gahetabbaṃ. Yathāha-maraṇakāle vāssa hoti micchādiṭṭhi sammādiṭṭhi samattā samādinnāti. Etena tato micchādiṭṭhikammato aññaṃ antimajavanavīthiyaṃ pavattaṃ kammaṃ paṭisandhiṃ janetuṃ na sakkotīti siddhaṃ hotīti. Āciṇṇanti dīgharattaṃ abhiṇhaso kataṃ. Sakiṃ karitvāpivā pacchā punappunaṃ somanassajanakaṃ santāpajanakañca. Kaṭattākammanti kāriyitthāti kammanti evaṃ katakāraṇāeva kammanti vattabbaṃ kammaṃ. Garukādibhāvena vattabbaṃ kammaṃ na hotīti attho. Tattha purimāni tīṇi imasmiṃ bhave katāni upapajjavedanīyakammānieva. Kaṭattākammaṃ pana atītabhavesu katehi aparapariyāyavedanīyehi saha imasmiṃ bhave kataṃ garukā sannāciṇṇabhāvarahitaṃ kammapathapattaṃ yaṃkiñci upapajjavedanīyakammaṃ. Mahāṭīkāyaṃ pana kaṭattākammaṃ purima jātīsu kataṃeva gahitaṃ. Taṃ aṭṭhakathāya na sameti. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattāvā pana kammaṃnāma hotīti hi vuttaṃ. Na ca atītabhavesu katāni mātughātakādīnipi aparapariyāya kammāni etehi tīhi muttānītivā amuttānītivā punappunaṃ laddhāsevanānītivā aladdhāsevanānītivā sakkā visesetuṃ. Tadā hi tāni garuka kammasantāne pavattānipi honti. Āsannavaciṇṇakammasantāne pavattānipīti.

Aṅguttaraṭṭhakathāyañca etehi pana tīhi muttaṃ aññāṇavasenakataṃ kaṭattāvā pana kammaṃnāmāti vuttaṃ. Na tāni aññāṇavasena kabhānīti sakkā visesetuṃ. Tāni hi purimabhavesu aññāṇa vasena katānipi honti. Ñāṇavasena katānipīti. Tāni pana visesanāni imasmiṃ bhave katānaṃ garukādīhi tīhi muttānaṃ sattamajavana kammānaṃ vasena vuttānīti tehi saha purimajātīsu katāni aparapariyāya kammāni kaṭattā kammaṃnāmāti veditabbāni. Evañca katvā yattha taṃpubbakataṃ kammanti āgataṃ. Tatthapi imasmiṃ bhavevā atītabhavesuvā pubbakāle katanti attho veditabboti. Imesu pana catūsu kammesu vijjamānesu garukameva anantare bhave paṭisandhiṃ deti. Garuke asati āsannaṃ. Āsanne asati āciṇṇaṃ. Āciṇṇe asati kaṭattākammaṃ. Tenāha pākadānapariyāyenāti. Pākadānavārenāti attho. Ettha siyā. Kasmā idha āsannaṃ āciṇṇato pathamaṃ vuttaṃ. Nanu pāḷiyaṃ āsannato āciṇṇameva pathamaṃ vuttaṃ. Yathāha-yaṃ garukaṃ yaṃ bahulaṃ. Yadāsannaṃ. Kaṭattāvā pana kammanti. Aṭṭhakathāsuca teneva kamena pākadānavāro vihitoti. Vuccate, sabhāvato balavadubbalakkamena pāḷiyaṃ āciṇṇaṃ pathamaṃ vuttaṃ. So pana kamo kadāci pākadānapariyāyopi sambhavatīti katvā aṭṭhakathāsu teneva kamena pākadānavāro vihito. Āsannaṃpi hisamānaṃ cittaṃ tosetuṃvā santāpetuṃvā asakkontaṃ hutvā dubbalaṃ balavato āciṇṇassa nivattakaṃ na hotīti. Yasmā pana mahākammavibhaṅgasutte pubbevāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Pacchāvāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Maraṇakālevāssa hoti sammādiṭṭhi samattā samādinnāti evaṃ āciṇṇaduccaritassapi ekaccassa āsannena kalyāṇa kammena saggagamanaṃ vuttaṃ. Tathā pubbevāssataṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ.La. Micchādiṭṭhi samattā samādinnāti evaṃ āciṇṇa sucaritassapi ekaccassa āsannena pāpakammena apāyagamanaṃ vuttaṃ. Yasmāca ubhinnaṃpi balavabhāve sati āsannameva pariyattaṃ bhavituṃ arahati. Tasmā idha therena āsannameva pathamaṃ vuttanti daṭṭhabbaṃ. Etthaca pubbevāssakataṃ hotīti idaṃ āsannānussaritakammavasena vuttanti veditabbaṃ. Tambadāṭhikanāmassa coraghātakassa mahāvātakālanāmassaca upāsakassa vatthu ettha kathetabbanti.

[145] Vibhāvaniyaṃ pana

Aṭṭhakathāyaṃ āgataṃ jaraggavopamaṃ dassetvā āsannameva pathamaṃ vipākaṃ detīti ekaṃsena vuttaṃ. Taṃ na sundaraṃ.

Na hi aṭṭhakathāyaṃ evaṃ ekaṃsena vuttaṃ. Naca uṭṭhātuṃpi asakkonto so jaraggavo pajadvārassa āsanne ṭhitopi pathamataraṃ nikkhamissatīti. [Garukacatukkaṃ]

147. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo. Veditabbaṃ anu bhavitabbanti vedanīyaṃ. Phalaṃ. Diṭṭhadhamme vedanīyaṃ phalaṃ etassāti diṭṭhadhammavedanīyaṃ.

[146] Vibhāvaniyaṃ pana

‘‘Diṭṭhadhamme veditabbaṃ vipākānubhavana vasenāti diṭṭhadhammavedanīya’’nti vuttaṃ. Taṃ na sundaraṃ.

Diṭṭheva dhamme vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Ettha hi vipākaṃ paṭisaṃvedetīti etena idha vedanīyasaddo kammasādhano vipākātidheyyoca hotīti dasseti. Evañca sati idha aññapadatthasamāso eva labbhati. Na uttarapadatthasamāsoti. Diṭṭhadhammaṃ upecca tassa anantare pajjitvā pāpuṇitvā veditabbaṃ phalaṃ etassāti upapajjavedanīyaṃ. Teneva hi aṭṭhakathāyaṃ upapajja saddassa atthaṃ vadantena upapajjitvāti vuttaṃ. Suttapadesu pana upapajjevāti pāṭho diṭṭho. Tasmā diṭṭhadhammassa samīpe anantare pajjitabbo gantabboti upapajjo. Dutīyo attabhāvo upapajjeveditabbaṃ phalaṃ etassāti upapajjavedanīyanti evamattho pāṭhassa vasena veditabbo. Upapajjātivā anantare bhave pavatto eko nipāto. Yathā paccāti.

[147] Vibhāvaniyaṃ pana

‘‘Diṭṭhadhammato anantaraṃ upapajjitvā veditabbanti upavajjavedanīya’’nti vuttaṃ. Taṃ na sundaraṃ.

Upapajjavā vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Pariyāyati punappunaṃ āgacchatīti pariyāyo. Aparoca so pariyā yocāti aparapariyāyo. Diṭṭhadhammā nāgatā nantara bhavehi añño atta bhāva parivatto. Te neva hi mahāṭīkāyaṃ aṅgutta raṭīkāyañca aparapariyāyeti diṭṭhadhammānantarānāgatato aññasmiṃ attabhāvapariyāye attabhāvaparivatteti vuttaṃ. Suttapadesu pana aparevā pariyāyetica aparāparevā pariyāyetica dvidhā pāṭho diṭṭho. Tattha pacchimasmiṃ pāṭhesati idha majjhe ekassa aparasaddassa lopo daṭṭhabbo. Saṅgahapoṭṭhakesu pana majjhe dīgho yākāranaṭṭhoca aparāpariyasaddo dissati. So bahūsu aṭṭhakathāsu natthi. Pāḷiyāca na sameti.

[148] Yañca vibhāvaniyaṃ

‘‘Apare apare diṭṭhadhammato aññasmiṃ yatthakatthaci attabhāve veditabbaṃ kammaṃ aparāpariya vedanīya’’nti vuttaṃ. Tattha diṭṭhadhammatoti idaṃ tāva nayujjati.

Na hi majjhe upapajjabhavaṃ vajjetvā pathamo diṭṭhadhammova idha tatīye pade adhikatoti yutto.

[149] Atthato pana byañjanatoca sabbaṃ pāḷiyā na sameti.

Aparevā pariyāye vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Aparāparevā pariyāyetivā. Ahosināmakaṃ kammaṃ ahosikammaṃ. Ahosikammaṃ. Bhavissatikammaṃ. Atthikammaṃ. Natassa vipākoti evaṃ vuttapāṭhavasena ācariyehi tathāgahitanāma dheyyaṃ sabbaso aladdhavipākavāraṃ kammanti vuttaṃ hoti. Tattha sattasu kusalākusalajavanesu pathamajavanacetanā diṭṭhadhammave danīyaṃnāma. Sā hi aladdhāsevanatāya sabbadubbalattā aciraṭṭhi tikāca hoti appataravipākācāti. Paccayaṃ laddhā diṭṭhadhammeeva ahetukamattaṃ phalaṃ datvā vigacchati. Na ekaṃpi maraṇakālaṃ atikkamma santānaṃ anubandhituṃ sakkoti. Paccayaṃ pana alabhamānā ahosikaṃnāma hoti. Paccayotica attano phaluppattiyā okāsadāyako nānā iriyāpathesu iṭṭhāniṭṭhārammaṇasamā gamādiko yokoci paccayopi yujjatiyeva. Ṭīkāsu pana paṭipakkhehi anabhibhūtatāyātiādinā mahantaṃ katvā paccayo vutto. So kākavaliyādīnaṃ viya pākaṭataraphaladānaṃ sandhāya vuttoti veditabbo. Na hi kammapathajavanasantāne pavattamānā itarāpivā pathamajavanacetanā iṭṭhāniṭṭhasamāyogavasenapi laddha paccayā kāci attano balānurūpaṃ phalaṃ na detīti atthi. Nacatāya diyyamānaṃ sabbaṃpi phalaṃ mahājanassavā kammakārakasseva vāpākaṭameva siyāti sakkā vattunti. Yaṃ pana ñāṇavibhaṅgaṭṭha kathāyaṃ ekaṃ diṭṭhadhammavedanīyaṃ vipākaṃ deti. Sesāni avipākānīti vuttaṃ. Taṃ aladdhapaccayāni sesāni sandhāya vuttanti gahetabbaṃ. Na hi eko diṭṭhadhammo ekasseva diṭṭhadhammavedanī yassa okāsoti sakkā viññātunti. Atthasādhikā pana sanniṭṭhāpakabhūtā satthamajavanacetanā upapajja vedanīyaṃnāma. Sā hi laddhāsevanatāya thokaṃ sārabhūtā hotīti pathamacetanā viya sīghataraṃ vipaccituṃ nasakkoti. Balavatīca hotīti ekaṃ bhavaṃ janetuṃ sakkoti. Patita java nesu pana antimajavanatāya majjhimacetanāyo viya ciraṭṭhitikā na hotīti paccayaṃ laddhā anantare eva bhave paṭisandhiṃvā pavatti phalamevavā datvā vigacchati. Aladdhā pana ahosikammameva hoti. Na dutīyaṃ maraṇakālaṃ atikkamituṃ sakkoti. Yaṃpana ñāṇavibhaṅgaṭṭhakathāyaṃ ekaṃ upapajjavedanīyaṃ paṭisandhiṃ ākaḍḍhati. Sesāni avipākānīti vuttaṃ. Taṃpi paṭisandhivipākaṃ sandhāya vuttanti gahetabbaṃ. Sesānipi hi yāva dutīyacuti nāgacchati. Tāva laddhapaccayāni pavatti vipākaṃ dentiyeva. Idha missaka kammāni katvā anantarabhave missakakammaphalaṃ anubhontāni vemānika petavatthūni aññānica taṃtaṃkammaṃ katvā anantarabhave eva sugati yaṃ kabbipākabhūtaṃ vipattiṃ anubhavantāni duggatiyaṃvā tabbipākabhūtaṃ sampattiṃ anubhavantāni anekāni vatthusatāni ettha kathe tabbānīti.

[150] Yaṃ pana vibhāvaniyaṃ

‘‘Sāca paṭisandhiṃ datvāva pavattivipākaṃ deti. Paṭisandhiyā pana adinnāya pavattivipākaṃ detīti natthī’’ti vuttaṃ. Taṃ na yujjati.

Yathāvuttavatthūhi saddhiṃ virujjhanato.

[151] Yañca tattha

‘‘Cuti anantarañhi upapajjavedanīyassa okāso’’ti kāraṇaṃ vuttaṃ. Taṃpi akāraṇaṃ.

Putianantarato paṭṭhāya yāvajīvaṃpi okāsasambhavato.

[152] Yañca tattha

‘‘Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ detīti vuttaṃ’’. Taṃpi na gahetabbaṃ.

Kammasaṅkarāpattito. Aṅguttaraṭṭhakathāyañca diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāya vedanīyanti tesaṃ saṅkamanaṃ natthi. Yathāṭhāneyeva patiṭṭhantīti vuttaṃ. Na cettha paṭisandhivasena evaṃ vuttanti sakkā vattuṃ. Tadatthasādhakassa aṭṭhakathāpadesassavā vatthussavā yuttiyāvā abhāvatoti. Majjhe pana pañcajavana cetanā aparapariyāya vedanīyaṃnāma. Etā hi suṭṭhu balavantī sārabhūtāca hontīti na sīghaṃ vipaccituṃ sakkonti. Ciraṭṭhitikā pana honti. Tasmā tatīyabhavato paṭṭhāya yadā okāsaṃ labhanti. Tadā pañcavāre paṭisandhiṃ datvā saṃsārapavattiyā sati kappasatasahassepi pavattivipākaṃ dentīti. Imāniyeva pana tīṇi kammāni attano attano khette sabbaso vipākavāraṃ alabhamānāni ahosikammaṃnāma. Khettañca nesaṃ pathamassa diṭṭha dhammacutiyā paricchinnaṃ. Dutīyassa anāgatānantarabhavacutiyā. Tatīyassa parinibbānacutiyāti daṭṭhabbaṃ. [Diṭṭhadhammacatukkaṃ]

148. Pākaṭṭhānavasenāti apāyādikassa vipaccanaṭṭhānassa vasena tathā cattāri kammānināma hontīti yojanā. Tatthāti tesu akusalādīsu catūsu kammesu. Kammadvāravasenāti kammasiddhiyā aṅgabhūtānaṃ kāyādi kammadvārānaṃ vasena. Pāṇaṃ atipātenti etenāti pāṇātipāto. Atipātanañcettha sarasato patituṃ adatvā antarāeva payogabalena pātanaṃ daṭṭhabbaṃ. Adinnaṃ ādiyanti etenāti adinnādānaṃ. Agamanī yavatthusaṅkhātesu vatthukāmesu micchā caranti etenāti kāmesumicchācāro. Tattha parapāṇe pāṇasaññino tassa jīvitindriyasantānupacchedakassa kāyavacīpayogassa samuṭṭhāpikā vadhakacetanā pāṇātipātonāma. Sayameva attano jīvitindriyaṃ pātentassa pāṇātipātonāma natthi. Parapariggahite parapariggahitasaññino tato viyogakāraṇassa kāya vacīpayogassa samuṭṭhāpikā acchindakacetanā adinnādānaṃnāma. Agamanīyavatthūsu maggenamaggapaṭipādakassa kāyapayogassa samuṭṭhāpikā assādacetanā kāmesumicchācāronāma. Keci panaetthapi agamanīya vatthusaññinoti padaṃ icchanti. Taṃ aṭṭhakathāya na sameti. Agamayanīvatthu tasmiṃ sevanacittanti hi tattha vuttaṃ. Etena agamanīyavatthumhi sati gamanīya saññāyavā agamanīya saññāyavā sevantassa kammapatho hoti yevāti siddhaṃ hoti. Itarathā agamanīyavatthu tathā saññitā tasmiṃ sevanacittanti vuttaṃ siyāti.

Apare pana sayaṃ payogaṃ katvā attani parena karīyamānaṃ maggena maggapaṭipādanaṃ assādentassa sevanacitte satipi natthi kammappathabhedo. Payogassa abhāvāti vadanti. Sevanacitte pana sati payogo appamāṇanti eke. Evañca sati tiyaṅgikova micchācāro, na caturaṅgikoti āpajjati. Aṭṭhakathāyaṃ pana sevana payogena saha caturaṅgikova vuttoti aññe. Sevanapayogo pana yebhuyyena labbhamānattāyeva vutto. Na pana ekantaaṅgabhāvato. Itarathā itthīnaṃ yebhuyyena payogakiccaṃ natthīti tāsaṃ micchācāro dullabho siyāti ca vadanti. Bhikkhunidūsanaṃpi ettheva saṅgayhati. Sā hi rakkhitāsu saṅgahitāti. Ṭīkāsu pana sā dhammarakkhitāpi na hoti. Kuto mātādirakkhitā. Dhammoti hi idha pāsaṇḍiyadhammova aṭṭhakathāyaṃ vuttoti vadanti. Sāsanadhammopi nana yutto. Sabrahmacāri niyopi upajjhāyinī ādikā tassā mātādiṭṭhāniyāeva honti. Tathā hi sikkhāpadavibhaṅgaṭṭhakathāyaṃ micchācāropi dussīlāya.La. Sāmaṇeriyā, puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkamo mahāsāvajjo. Khīṇāsavāya pana ekantamahāsāvajjovāti vuttaṃ.

Kasmāpanettha surāpānaṃ nagahi taṃ. Taṃpihi apāyasaṃvattani kabhāvena vuttaṃ. Yathāha-surāmerayapānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yoca sabbalahuko surāmeraya pānassa vipāko. So manussabhūtassa ummattakasaṃvattaniko hotīti. Aṭṭhakathāsupi koṭṭhāsato pañcapi pāṇātipātā dayo kammapathāevāti vuttanti. Vuccate, mūlaṭīkāyaṃ tāva tassa sabhāgattena micchācāre upakārakattena dasasupi kammapathesu anupavesoti vuttaṃ. Tattha sabhāgattaṃ gahetvā vibhāvaniyaṃ surāpānaṃpi ettheva saṅgayhatīti vadanti rasasaṅkhātesu kāmesu micchācārabhāvatoti vuttaṃ. Upakārakattaṃ gahetvā paṭisambhidāmaggaṭīkāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kamma pathāti na vuttāti imassa vākyassa saṃvaṇṇanāyaṃ vuttāvase sāti surāpānādayo tabbiramaṇādayoca. Surāpānañhi madassa paccayo. Mado apuññapathassa. Tabbiratipi nimmadatāya. Sāca puññapathassāti kammapathūpanissayāni tāni tadāsannakammavasena sandhijanakānipi hontīti vuttaṃ. Tattha tadāsannakammavasenāti tassa surāpānassavā surāpānaviratiyāvā āsanne pavattānaṃ tammūlakānaṃ apuññakammānaṃvā puññakammānaṃvā vasenāti attho. Idaṃ vuttaṃ hoti-yo suraṃ pivitvā surāmadahetu pāṇā pātādīsu yaṃkiñci kammaṃ karoti, tassa surāpānaṃ tassati kammassa balavūpanissayo hoti pubbacetanāṭhāniyañca. Tadeva visuṃ paṭisandhiṃ janeti, na itaranti. Yathā hi pubbāparacetanā yopi kammapathapattassa kammassa parivārabhūtāeva paṭisandhiṃ janenti, na itarā. Evamidaṃpīti. Na hi kammapathasuttesu sarūpato āgatānieva paṭisandhiṃ janenti. Na itarānīti sakkā niyametuṃ. Yāni pana ekantena paṭisandhijananasāmatthiya yuttāni, tāneva tattha sarūpato vuttāni. Yānipana paṭisandhijanane anekantikāni honti. Tāni tatthasarūpato na vuttānīti sakkā viññātuṃ. Tathā hi paṭisambhidā maggaṭṭhakathāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kammapathāti na vuttāti vuttaṃ. Tasmā idaṃpi paṭisandhijanane anekantikattā tattha sarūpato na vuttantica. Yaṃ tadā sannakammavasena paṭisandhijanakanti pubbe vuttaṃ. Taṃ tattha sarūpato vuttesu tadā sannakammesu anupaviṭṭhantica sakkā vattunti. Tassa pana duvidhaṃ kiccaṃ paṭisandhijananaṃ kammajananañcāti. Tattha paṭijananato kammajananamevassa mahantaṃ mahāvipphārañca hotīti katvā sakkena devānamindena kumbhajātake –

Yaṃ ve vivitvā duccaritaṃ caranti,

Kāyena vācāya cetasāca;

Nirayaṃ vajanti duccaritaṃ caritvā,

Tassā puṇṇaṃ kumbhamimaṃ kiṇāthāti.

Evaṃ tadāsannakammavaseneva tassa apāyagāmitā vuttā. Tadubhayaṃ panassa kiccaṃ gahetvā surāmerayapānaṃ bhikkhave āsevitaṃ.La. Saṃvattanikanti aṅguttare vuttanti veditabbaṃ. Ayañhisuttapadesu dhammatā. Yadidaṃ saṃvattanikanti vuttaṭṭhāne yathālābhayojanāti. Tathāhi mūlaṭīkāyaṃpunabbhavaṃdetipunabbhavāya saṃvattetīti pāṭhe kammasahajātā punabbhavaṃdeti. Kammasahāyabhūtā akammasahajā tāpunabbhavaṃ saṃvattetīti vuttaṃ. Keci pana imamatthaṃ anupadhāretvā imāya pāḷiyā tassa visuṃ ekantakammapathabhāvaṃ maññanti. Yaṃ pana koṭṭhāsato pañcapi kammapathāevāti aṭṭhakathāvākyaṃ. Tattha evasaddena tesaṃ cetanādhammattā jhānādikoṭṭhāsikattaṃ nivatteti. Cetanā hi kammapathaṃ pattāpi apattāpi koṭṭhāsato kamma pathakoṭṭhāsikāeva hotīti. Teneva mūlaṭīkāyaṃ kammapathā evāti kammapathakoṭṭhāsikāevāti vuttaṃ. Anuṭīkāyañca kamma pathakoṭṭhāsikāeva. Na jhānādikoṭṭhāsikāti vuttaṃ. Kecipana imamatthaṃ asallakkhetvā iminā vākyena tassa visuṃ kammapathabhāvaṃ vadanti.

Khuddakapāṭhaṭṭhakathāyaṃ pana sabbenasabbaṃ tassa kammapathabhāvo paṭikkhittoyeva, tattha hi purimānaṃ catunnaṃ kāyakammādibhāvañca kammapathabhāvañca visuṃ vatvā surāpānaṃpatvā kāyakammamevāti vuttaṃ. Etena vacīkammabhāvañca kammapathabhāvañca paṭikkhipatīti. Dhātusaṃyuttaṭṭhakathā yañca paṭikkhitto. Yathāha-tatīyaṃpañcakammavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Catutthaṃ sattakammapathavasena pañcamaṃ dasa kammapathavasenāti. Tattha hi tatīye surāpānamissakattā pañcakammavasena icceva vuttaṃ. Na pañcakammapathavasenāti. Etāsupica paṭisandhijanane anekanti kattāeva paṭikkhittoti na nasakkā vattuṃ evañhi sati sabbā pāḷiṭṭhakathāṭīkāyo saṃsanditā hontīti. Kāyakammanti ettha kāyo tividho sasambhārakāyo pasādakāyo copanakāyoti. Idha kāyaviññattisaṅkhāto copanakāyo adhippetoti vuttaṃ kāyaviññattisaṅkhāteti. Copanakāyo hi kadāci kāyaṅgena attanoadhippāyaṃ parassa viññā panatthāyapi karīyatīti kāyaviññattīti vuccatīti. So yevaca kammānaṃ pavattimukhattā dvāranti kāyadvāraṃ. Tasmiñhi tena tena upakkama kiccena pavattamāneeva jīvitindriyupacchedādikiccasiddhito taṃjana kassa cetanādhammassa āyūhana kiccanibbattica kāyakammanāma lābhoca hotīti. Tasmiṃ kāyadvāre. Etthaca yasmāsabbānipi kammāni pubbaṅgamabhūtena sampayuttamanena vinā nasijjhanti. Manopubbaṅgamā dhammā. Manoseṭṭhā manomayāti hi vuttaṃ. Dhammāti cettha sucaritaduccaritadhammā vuccanti. Tasmā manodvāraṃ sabbakammasādhāraṇattā kammāni visesetuṃ nasakkoti. Asādhāraṇabhūtā pana kāyavacīyo eva sakonti. Yasmāca purimāni sattavidhāni kammāni kevalaṃ manomattena nasijjhanti. Taṃsamuṭṭhitehi pana kāya vacīpayogehi eva sijjhanti. Tasmā teeva tesaṃ kammānaṃ pavattimukhasaṅkhyaṃ gacchantīti vuttaṃ kāyadvāreti. Parato vacīdvāreti ca.

Yasmā pana kāyadvāre vuttito kāyakammaṃ nāma. Vacīdvāre vuttito vacīkammaṃnāmāti ettakamatte vutte pāṇātipātādīni tīṇi kāyakammaṃnāma. Musāvādādīni cattāri vacīkammaṃnāmāti evaṃ dvārena kammānaṃ nāmavavatthānaṃ asiddhaṃ siyā. Kathaṃ. Yadā hi purimāni dve āṇattivasena appakena vacīdvāre bhijjhanti. Tadā tāni kāyakammanti nāmaṃ jaheyyuṃ. Vacīkammanti saṅkhyaṃ gaccheyyuṃ kasmā vacīdvāre vuttito vacīkammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Yadāpana majjhimāni cattāri hatthamuṭṭhādivasena appakena kāyadvāre sijjhanti. Tadā tānipi vacīkammanti nāmaṃ jaheyyuṃ. Kāyakammanti saṅkhyaṃ gaccheyyuṃ. Kasmā kāyadvāre vuttito kāyakammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Evañcasati pāṇātipāto.La. Micchācāroceti kāyakammaṃnāmāti idaṃ vavatthānameva niratthakaṃ siyā. Tathā parato musāvādo.La. Ppalāpoceti vacīkammaṃnāmāti. Bāhullavuttitoti vuttepana ekamekena bāhullasaddena chabbidhāni tāni vajjāni vajjetvā vuttappakāraṃ dvārena kammavavatthānaṃ siddhaṃ bhavati. Yathā vanacarako saṅgāmāvacaroti.

Manokammāni pana dvārantaresu carantānipi caraṇamattāni eva honti. Na dvārantarāni tesaṃ kammasiddhiyā aṅgaṃ honti. Tasmā tāni visuṃ katānīti veditabbaṃ. Yasmā pana kāyadvārassa kāyoti nāmaṃ anekesu suttasahassesu sayameva siddhaṃ pākaṭañca. Tathā vacīdvārassa vācāti nāmaṃ. Kusalākusala javanacittasaṅkhākassa manodvārassaca manoti nāmaṃ. Tasmā sabbattha kāyadvāraṃ vacīdvāraṃ manodvāranti vutte kammena dvārassa vavatthāna kiccaṃnāma natthi. Yattha pana kāyakammadvāraṃ vacīkammadvāraṃ manokammadvāranti āgataṃ. Tattheva dvārakathādīsu kammena dvāravavatthānaṃpi visuṃ vattabbaṃ hotīti daṭṭhabbaṃ.

[153] Etena yaṃ vuttaṃ vibhāvaniyaṃ

‘‘Kāyakammassaca pavattimukhabhūtaṃ kāyadvāranti vuccatīti’’. Taṃ paṭikkhittaṃ hoti.

[154] Yañca tattha

‘‘Tathā musāvādādiṃ kāyavikārena karontassa vacīkammaṃ kāyadvārepi pavattatīti kammena dvāravavatthānaṃpi nasiyāti’’ vuttaṃ. Taṃpi na yujjati.

Na hi kāyavikārena karīyamānaṃ vacīkammaṃ kāyadvāre pavattamānaṃpi tassa dvārassa nāmaṃ bhindituṃvā attano nāmaṃ dātuṃvā sakkoti. Sabhāva siddhattā tassa nāmassāti.

[155] Eteneva yañca tattha

Vuttaṃ ‘‘tathā kāyakammameva yebhuyyena kāyadvāre pavattati. Na itarāni. Tasmā kāyakammassa yebhuyyena ettheva pavattanato kāyakammadvārabhāvo siddho. Brāhmaṇagāmādīnaṃ brāhmaṇagāmādi bhāvoviyāti’’. Taṃpi paṭikkhittaṃ hoti.

Na hi kāyakammadvāranti nāmaṃ idha vuttaṃ atthīti. [Kāyakammaṃ]

149. Musāti abhūtatthe nipāto. Musā vadanti etenāti musāvādo. Visati paresaṃ aññamaññasammodabhāvasaṅkhātaṃ sāmaggirasaṃ saṃcuṇṇeti paribhindati mithu bhedaṃ karoti etāyāti pisuṇā. Attano piyabhāvaṃ paresañca mittasuññabhāvaṃ karoti etāyātivā pisuṇā. Niruttinayena. Vadanti etāyāti vācā. Pisuṇāca sā vācācāti pisuṇavācā. Yena suyyati, tassa hadayaṃ pharamānā usati dahatīti pharusā. Pharusāca sā vācācāti pharusavācā. Sādhujanehi adhigantabbaṃ saṃsukhaṃ hitañca phalati visarati vināseti hitasukhamaggaṃ bhindatīti samphaṃ. Taṃvā phalati bhijjati etenāti samphaṃ. Atthadhammāpagatassa paṭibhāṇacittassa bhāratayuddhasītāharaṇā dikassa vācā vatthumattassetaṃ nāmaṃ. Yattha diṭṭhadhammahitabuddhiyāvā samparāyika hitabuddhiyāvā upāyadīpakaṃ kiñci atthadhammavinayapadaṃ natthi. Samphaṃ palapantipakārena kathayanti etenāti sapphappalāpo. Tattha parassavisaṃ vādanapurekkhārena visaṃ vādaka kāyavacīpayogasamuṭṭhāpikā akusalacetanā musāvādo. So parassa atthabhañjanakova kammapathabhedo. Itaro kammameva. Ettha ca kamma pathoti paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggo vuccati. Yathā hi rajānaṃ uṭṭhānapadeso rajapathoti vuccati. Tathā loke sandissamānesu sattānaṃ kāyavacīcittābhisaṅkharaṇakiccesuyehi kiccehi paṭisandhijanakāni kammāni uṭṭhahanti. Yesuvā kiccesu tāni uṭṭhahanti pavattanti. Tāni kāyavacīcittā bhisaṅkharaṇakiccāni paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggattā kammapathoti vuccanti. Katamāni pana tānīti. Aṅgasampannāni akusalesu pāṇaghāta kiccādīni kusalesu tabbiramaṇakiccādīni dasavidhāni kiccānīti. Kammāniyeva sugatiduggatīnaṃ taduppajjanakasukhadukkhānañca pathabhūtattā kammapathonāmātipi vadanti.

Parassa bhedapurekkhārena bhedakakāyagacīpayogasamuṭṭhā pikā saṃkiliṭṭhacetanā pisuṇāvācā. Sāpi pare bhinneyeva kammapathabhedo. Abhinne kammameva. Parassa mammacchedakakāya vacīpayogasamuṭṭhāpikā duṭṭhacetanā pharusavācā. Etthaca maranti sattā, maraṇamattaṃvā dukkhaṃ nigacchanti etasmiṃ ghaṭṭiyamāneti mammaṃ. Duṭṭhavaṇo. Mammaṃ chindati bhindati ghaṭṭetīti mammacchedako. Vaṇaghaṭṭanapayogo. Idha pana mammaṃviyāti mammaṃ. Jātiādīsu dasasu akkosavatthūsu yaṃkiñci. Mammacchedakoti jātiādīsu ghaṭṭana vasena pavatto pharusa kāyavacī payogo. Aya mattho sīlakkhandha ṭīkā vasena veditabbo. Athavā. Mamāyatīti mamo. Mitto. Mamassa bhāvo mammaṃ. Mettācittaṃ. Mammaṃ chindatīti mammacchedako. Ayaṃpi akkositabbassa sammukhāeva kammapathabhedoti keci. Parammukhāpīti apare. Yathā pana paraṃ akkositvā khamāpentassa khamāpanakammaṃ parassa dūre ṭhitassapi matassapi sampajjati. Evaṃ akkosanakammaṃpīti dīghamajjhimaṭīkākārā icchanti. Akkosādhippāyena caṇḍā mahiṃsī taṃ anubandhatūtivā corā taṃ khaṇḍā khaṇḍikaṃ karontūtivā muddhā te phalatu sattadhātivā evamādinā nayena paraṃ abhisapantassapi kammapathabhedo hotiyevātica vadanti.

Anatthaviññāpana kāyavacīpayoga samuṭṭhāpikā pāpacetanā samphappalāpo. Sopi bhāratayuddha sītāharaṇādikesu paṭibhāṇacittesu vācāvatthumattesueva kammapathabhedo. Socakho pare taṃ anatthaṃ saccato gaṇhanteyeva. Agaṇhante pana kammameva. Tathā rājakathādīsu dvattiṃsa tiracchāna kathāpabhedesupi kammameva. Tañca kho tadassādavasena kathentasseva. Atthadhammavinayanissitaṃ katvā kathentassa pana sabbaṃpi satthakameva hotīti veditabbaṃ. Vacīkammanti ettha vacīti vācāyeva. Sā catubbidhā saddavācā virativācā cetanāvācā copanavācāti. Idha pana saddasahitā vacīviññattisaṅkhātā copana vācā adhippetāti vuttaṃ vacīviññattisaṅkhāteti. Copanavācā hi kadāci vācaṅgena attano adhippāyaṃ parassa viññāpanatthāyapi karīyatīti vacīviññattīti vuccatīti. Sāyevaca kammānaṃ pavatti mukhattā dvāranti vacīdvāraṃ. Tāya hi taṃtaṃvacīpayogakiccena pavattamānāya eva visaṃvādanādikiccasiddhito taṃsamuṭṭhāpakassa cetanādhammassa āyūhanakriyānibbattica vacīkammanāmalābhoca hotīti. Tasmiṃ vacīdvāre. Yamettha vattabbaṃ, taṃ kāyakamme vuttamevāti. [Vacīkammaṃ]

150. Abhijjhāyanti assādamatte aṭṭhatvā parabhaṇḍassa attano pariṇāmanavasena atirekataraṃ jhāyanti nijjhāyanti etāyāti abhijjhā. Byāpādenti parasatte vināsaṃ āpanne katvā cintenti etenāti byāpādo. Micchādiṭṭhīti ettha micchāti viparītatthe nipāto. Atthidinnantiādinayapavattaṃ sabbaṃ sappurisa maggaṃ sappurisapaññattaṃ bhinditvā natthi dinnantiādinayena tabbiparī tato passanti etāyāti micchādiṭṭhi. Tattha parasantakaṃ disvā kevalaṃ assādanābhinandanarajjanamattesu aṭṭhatvā ahovata idaṃ mamassāti evaṃ attano katvā cittena pariṇāmentasseva abhijjhākammapathabhedo hoti. Parasantakabhāveyeva thapetvā lābhāvatime. Ye īdisaṃ paribhuñjanti. Ahovatāhaṃpi tāvakālikaṃ paribhuñjeyyaṃ. Yācitvāvā kiṇitvāvā attano kareyyaṃ. Aññaṃvā īdisaṃ labheyyanti evaṃ assādentassa kammameva. Vuttañhetaṃ aṭṭhakathāsu parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovata idaṃ mamassāti attano pariṇāmetīti. Antamaso ḍaṃsamakasādikepi ārabbha ime nassantu vinassantu. Ahovatime nasseyyuṃ vinasseyyuṃ. Avaḍḍhitāvā bhaveyyuṃ ciraṃvā natiṭṭheyyuṃ. Kadāvā nassanti vinassantīti evaṃ para sattassa khandhajīvavināsaṃ cintentasseva byāpādo. Itaro kammameva. Vuttañhetaṃ parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovatāyaṃ ucchijjeyya vināseyyāti tassa vināsaṃ cintetīti. Kammassavā kammavipākassavā sabbaso paṭibāhikā natthikāhe tukākriyavasena tividhā niyata micchādiṭṭhieva kammapathabhedo. Dasavatthukamicchādiṭṭhi pana natthikadiṭṭhipabhedāeva. Sabbaññudesanaṃ paṭibāhitvā pavattā ariṭṭhakaṇṭakādīnaṃ diṭṭhiyopi kammapathāevāti vadanti. Vīsativatthukā sakkāyadiṭṭhivā dvāsaṭṭhidiṭṭhigatānivākammamevāti.

Niyatāti cettha yathā tīṇi lakkhaṇāni yattakaṃ passitvā saddhādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādo attano anantaraṃ phaladānaniyamena niyato hoti. Tattakaṃ passanto kusalesu dhammesu niyāmaṃ okkamatīti vutto. Tathādiṭṭhiṭṭhā nāni kāraṇa paṭirūpakāni yattakaṃ passitvā micchādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādocutianantarephaladānaniyamena niyato hoti. Tattakaṃ passitvā sanniṭṭhānaṃ gacchanto akusalesu dhammesu niyāmaṃ okkamati, atekicchonāma hoti. Tathā pana apassitvā kevalaṃ micchādhimokkhamattena evameva bhavissatīti sanniṭṭhānaṃ gantvā sakaṃ ācariyakaṃ samayaṃ paggaṇhitvā ṭhito atekicchonāma nahoti. Kasmā, phaladāna niyamābhāvāti. Ayañca attho micchattattikena dīpetabbo. Tattha hi phaladāna niyamavaseneva ubhinnaṃpi sammattamicchattadhammānaṃ niyatasaññāpaṭilābho aṭṭhakathāyaṃ vuttoti. Suttantasaṃvaṇṇanāsu pana gahaṇaniyamavasenāpi tassā niyatabhāvo vuttoti.

Aññatrāpiviññattiyāti viññattidvayena vināpi. Viññattidvayaṃ asamuṭṭhāpetvāpīti attho. Apisaddena pana viññattidvayena sahāpīti dasseti. Imāni hi tīṇi kammāni yadā kāyaṅgavā caṅgāni acopetvā manasmiṃeva sijjhanti. Tadāviññattiyā vināva pavattanti. Yadā pana tāni copetvā kāyavacīdvāresu sijjhanti, tadā viññattiyā saheva pavattantīti. Etena imesaṃ tīsupi dvāresu pavattiṃ dīpeti. Evaṃsantepi imāni manodvāreeva bahulaṃ pavattanti. Kāyavacīdvāresu pana appakameva pavattantīti vuttaṃ manasmiṃyevabāhullavuttitoti. Tattha manasmiṃ yevāti kusalā kusalajavanacittasaṅkhāte manodvāreeva. Etena purimesupi kāyadvāre vacīdvāreti padesu evasaddasambhavo dīpito hoti. Evañhi sati tatthapi dvārena kammavavatthānaṃ suṭṭhutaraṃ upapannaṃ hotīti. Itarathā upalakkhaṇādivasena atthantarapasaṅgopi siyāti. Apica, idha evasaddena ayaṃpi visesattho dīpito hoti. Pāṇavadhādīsu hi vadhāmi naṃ avaharāmi na ntiādinā saṃvidhānākārena pavattā cetayitakriyāeva padhānaṃ hoti. Sāca kāyavacīpayogehi vinā nasijjhati. Tasmā tesu kāya vacī payogā kammasiddhiyā ekaṃ aṅgaṃ honti. Taṃ sahajātāca abhijjhādayo cetanāpakkhikāeva hutvā abbohārikattaṃ gacchanti. Parabhaṇḍā bhijjhāyanādīsu pana abhijjhādīnaṃ attapadhānānaṃ kāyavacīdvāresu pavattānaṃpi kāya vacīpayogākammasiddhiyā aṅgameva nahonti. Tathā cintāpavatti matteneva tattha kammasiddhito. Iti imesu kammesu kāya vacīdvārānaṃ sabbenasabbaṃ aṅgabhāvapaṭikkhipanatthaṃ manasmiṃ yevāti eva gahaṇaṃ idheva katanti daṭṭhabbaṃ. Tesu pana dvāresu pavattimatta sabbhāvaṃ sandhāya bāhullasaddopi idha gahitoti.

[156] Yaṃ pana vibhāvaniyaṃ

‘‘Viññattisamuṭṭhāpaka cittasampayuttācettha abhijjhādayo cetanāpakkhikāva hontīti’’ vuttaṃ. Taṃ idha na yujjati.

Na hi viññattisamuṭṭhāpakacittasampayuttāpi kevalaṃ manokamma kiccavisesena pavattamānā abhijjhādayo cetanāpakkhikā honti. Cetanāeva pana abhijjhādipakkhikā hotīti. [Manokammaṃ]

151. Ettha ca dasannaṃpi imesaṃ kammapathānaṃ pubbāparacetanāyo paṭisandhiākaḍḍhane anekantikapakkhaṃ gatāti paṭisambhidā maggaṭīkāyaṃ vuttā. Tasmā tāpi imaṃ sattaṃ māressāmi imaṃ bhaṇḍaṃ adinnaṃ ādiyissāmītiādinā nayena ādito paṭṭhāya pavattā balavapaccaye laddhā paṭisandhiṃ ākaḍḍhanti. Aladdhā nākaḍḍhantīti yuttā. Yāni pana kusalākusalāni kammapathabhedaṃ appattāni honti. Tāni kāyadvāre dissamānāni kāyakammānināma honti. Vacīdvāre dissamānāni vacīkammānināma. Suddhe manodvāre dissamānāni manokammānināmāti veditabbānīti. Dosamūlenāti dosasaṅkhātamūlena dosamūlakacittenāti dvidhā attho. Tattha purimo byāpādavajjehi dvīhi yujjati, pacchimo tīhipi. Lobhamūlenāti ettha esanayo. Tatthāpiti purimo abhijjhāvajjehi dvīhi yujjati. Pacchimo tīhīti. Dvīhi mūlehīti kadāci dosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi sambhavanti. Moho pana sabbasādhāraṇattā visesakaro na hotīti idha na gahito.

[157] Yaṃ pana vibhāvaniyaṃ

‘‘Nidhipāṭhakapamāṇato duṭṭhaniggahatthaṃ parasantakaṃ harantānaṃ rājūnaṃ brāhmaṇānañca sabbamidaṃ brāhmaṇānaṃ rājūhi dinnaṃ. Tesaṃ pana sabbadubbalabhāvena aññe bhuñjanti. Attasantakameva brāhmaṇā paribhuñjantīti evamādīni vatvā sakasaññāya eva yaṃkiñci harantānaṃ kammaphalasambandhāpavādīnañca mohamūlenā’’ti vuttaṃ. Taṃ idha na yujjati.

Sahajātamūlañhi idha adhippetaṃ asādhāraṇabhūtañca. Tesañca tathāharantānaṃ haraṇaṃ haraṇakāle kadācidosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi eva sambhavatīti. Yo pana moho mahāsammatādīnaṃdhammikarājūnaṃ kāle pavattaṃ porāṇaka nidhisatthaṃ thapetvā pacchā adhammikānaṃrājūnaṃ kāle pavattesu yebhuyyena adhammikesu dhammasattha rājasattha saṅkhātesu nidhipāṭhesu dhammikasaññīnaṃ rājūnaṃ uppanno. Yoca rājūnaṃ abhisekakāle dinnaññevasamaṇabrāhmaṇānaṃtiṇakaṭṭhodakanti vacanaṃ upādāya sabbamidaṃ brāhmaṇānaṃ rājūhi dinnanti evaṃ saññīnaṃ brāhmaṇānaṃ uppanno. Yoca natthi sukata dukkaṭānaṃ kammānaṃ phalaṃ vipākoti evaṃ diṭṭhikānaṃ kammaphalasambandhā pavādīnaṃ uppanno. Sosabbopi upanissayamoho nāma hoti. So idha nādhippeto. Itarathā lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāyāti vacanato sabbepi akusalakamma pathāti mūlakāeva idha vattabbā siyunti. Evaṃpanettha vattabbaṃ siyā, kammesuca kammaphalesuca sañjātakaṅkhānaṃ janānaṃ kaṅkhā pariyuṭṭhāna cittenasahevatadanurūpāniadinnādānādīni cattārikammāni karontānaṃ tāni kammāni suddhena mohamūlena jāyantīti. Evañhi sati parato vicikicchā cetanāya paṭisandhijanakesu gahaṇaṃpi upapannaṃ hotīti. [Akusalakammaṃ].

152. Kāmāvacarakusalaṃpi kāyadvāre pavattaṃ kāya kammanti ettha dve pariyāyā veditabbā. Kathaṃ, vakkhamānesu hi puññakriyavatthūsu yaṃkiñci puññakriyavatthuṃ kāyaṅgaṃ copetvā pavattitaṃ kāyakammaṃ nāma. Vācaṅgaṃ copetvā pavattitaṃ vacīkammaṃ nāma. Kāyaṅga vācaṅgāni acopetvā manodvāreeva pavattitaṃ manokammaṃ nāmāti ayameko pariyāyo. Ayaṃ pana mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahoca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahocātica. Sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ vacīkammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti ca.

Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;

Padakkhiṇaṃ manokammaṃ, paṇīhite padakkhiṇe tica.

Evamādīsu suttapadesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya navakammadvārakathāya ayamattho dīpetabbo. Tattha hi dānamayaṃpi kāyavacī manokammavasena tidhā vibhattaṃ. Tathā sīlamayaṃ bhāvanāmayañcāti. Yasmiṃ pana dussilye pavattamāne kāyo aparisuddho hoti. Kāyasaṃvaro bhijjati. Yaṃ pana kusalaṃ pavattamānaṃ tadaṅgapahānādivasena taṃ dussilyaṃ pajahitvā kāyadvāraṃ sodhayamānaṃ kāyasaṃvaraṃ pūrayamānaṃ pavattati. Taṃ kāyacopana rahitaṃpi kāyaṅga saṃvaraṇa kiccattā kiccasīsena kāyadvāre pavattaṃ kāyakammaṃnāma. Kāyasucaritantipi vuccati. Etthaca taṃ dussilyaṃ pajahitvāti yasmiṃ citte uppajjamāne pāṇaghātādikaṃ kāyadussilyaṃ uppajjeyya. Tassa cittassa uppajjituṃ appadānavasena taṃ kāyadussilyaṃ pajahitvā. Kāyadvāraṃ sodha yamānanti yasmiṃ dussilye uppajjamāne kāyaṅgaṃ asuddhaṃ hoti. Tassa uppajjituṃ appadānavasena kāyadvāraṃ sodhayamānaṃ. Kāyasaṃvaraṃ pūrayamānanti sayaṃ kāyaṅgasaṃvaraṇakiccasampādanena kāyasaṃvaraṃ pūrentanti attho. Vacīkammepi eseva nayo. Avayesaṃ pana sabbaṃpi kalyāṇakammaṃ tīsu dvāresu pavattaṃpi manodvāraṃeva sodhayamānaṃ manosaṃvaraṃeva pūrayamānaṃ pavattatīti manodvāre pavattaṃ manokammaṃnāma. Manosucaritantipi vuccati. Ayameko pariyāyo. Ayaṃ pana anekasatesu kammapathasuttesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya dvārakathāka ayamattho dīpetabboti. Imesu pana dvīsu pariyāyesu sattusāsane kalyāṇadhammapūraṇaṃnāma yāvadeva pāpadhammapahānatthāya eva hotīti pacchimoyeva padhānanti veditabboti. Diyyati etenāti dānaṃ. Vatthupariccāgacetanā. Sīlayatīti sīlaṃ. Kāya vacīkammāni sāvajjāni nīvāretvā anavajjāni susamāhitāni katvā sammādahati thapeti, uparime kusaladhammeca upadhāreti. Tesaṃ patiṭṭhā hutvā dhāretīti attho. Bhāventi etāyāti bhāvanā. Adhikusaladhamme anuppannevā uppādenti uppannevā vaḍḍhentīti attho. Apacāyanti etenāti apacāyanaṃ. Pūjenti kāyavācāhi attānaṃ nīcavuttiṃ dassentīti attho.

Visesena āvaranti ussukkaṃ āpajjantīti byāvaṭānaṃ bhāvo kammaṃvā veyyāvaccaṃ. Pajjitthāti patti. Attani laddhapuññakoṭṭhāsassa nāmaṃ. Pāpīyatītivā patti. Parehi anumodantehi laddhabbassa puññānisandassetaṃ nāmaṃ. Pattiṃ dadanti etenāti pattidānaṃ. Tadeva parehi dinnaṃ anumodanti. Sādhukāraṃ dadanti etenāti pattānumodanaṃ. Dhammaṃ suṇanti etenāti dhammasavanaṃ. Dhammaṃ desenti etāyāti dhammadesanā. Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākotiādinā dasavatthukaṃ sammādiṭṭhiṃ ujuṃ karonti etenāti diṭṭhijukammaṃ. Sabbāni pana tāni punenti cittasantānaṃ sodhenti etehīti puññāni. Pūjanīyabhāvaṃ nibbattentīti puññānītipi vadanti. Tānieva avassaṃ kattabbaṭṭhena kriyānicāti puññakriyāni. Tāniyeva sukhavisesānaṃ adhiṭṭhānaṭṭhena vatthūnicāti puññakriyavatthūnīti. Ettha ekamekaṃ tividhaṃ hoti purimaṃ majjhimaṃ pacchimanti. Tattha dāne tāva paṭiggāhakassa pariccāgakaraṇaṃ majjhimaṃnāma. Tato pubbe iminā paccayena dānamayaṃ puññaṃ pavattayissāmīti evaṃ paccayuppādanato paṭṭhāya dānaṃ ārabbha dānaṃ uddissa tīsu dvāresu pavattā kusalacetanā purimaṃnāma. Pacchā bhāge pana attanā dinnadānaṃ ārabbha punappunaṃ attamanacittaṃ uppādentassa pavattā kusalacetanā pacchimaṃnāmaṃ. Sabbaṃpi cetaṃ akusale vuttanayena balavapaccaye laddhā paṭisandhiṃ deti. Aladdhā na detīti veditabbaṃ.

Puna hīna majjhimapaṇītavasena tividhaṃ hoti. Tattha hīnena chandena cittena vīriyena vīmaṃsāyavā pavattitaṃ hīnaṃ, majjhimena chandādinā pavattitaṃ majjhimaṃ, paṇītena paṇītaṃ. Yasakāmatāyavā pavattitaṃ hīnaṃ. Puññaphalakāmatāyavā pavattitaṃ majjhimaṃ. Kattabbame vidanti ariyabhāvaṃ nissāya pavattitaṃ paṇītaṃ. Attukkaṃsana paravambhanādīhi upakkiliṭṭhaṃvā hīnaṃ. Anupakkiliṭṭhaṃ lokiyasukhabhāgitāya pavattitaṃ majjhimaṃ. Maggaphalasukhabhāgitāya pavattitaṃ paṇītaṃ. Taṇhāvasenavā bhavabhogatthāya pavattitaṃ hīnaṃ. Attano vimokkhatthāya pavattitaṃ majjhimaṃ. Sabbasattavimokkhatthāya pavattitaṃ pāramitādānaṃ paṇītanti ayamattho visuddhimagge sīlaniddesaṃ nissāya veditabboti. Yathā cettha, evaṃ sesesupiyathā sambhavaṃ tikadvayaṃ vibhajitvā vattabbanti. Tattha sīlaṃ nāmabhikkhusīlaṃ, bhikkhunisīlaṃ, sāmaṇerasīlaṃ, gahaṭṭhasīlanti catubbidhaṃ hoti. Tattha purimānaṃ dvinnaṃ samādānakiccaṃ kammavācāya siddhaṃhoti. Antimavatthuajjhāpannenavā sikkhāpaccakkhānenavā kammavācāya bhinnāya sabbaṃ samādānaṃ bhinnaṃ hoti. Sabbāni upasampanna sīlāni bhinnāni honti. Tadā bhikkhupaṭiññaṃ avijahitvā ṭhito dussīlonāma hoti. Thapetvāpana antimavatthuṃ aññasikkhā padāni vītikkamantassa yaṃ vītikkamati. Tasmiṃyeva saṃvarabhedo hoti. Na samādāna bhedo. Na hi taṃ puna kammavācāya samādātabbanti atthīti. Paṭikammaṃ karontassa pana saṃvaro pākatiko hoti. Sañcicca vītikkamantovā paṭikammaṃ akarontovā alajjīnāma hoti. Na dussīloti. Esanayo sāmaṇerasīlepi. Tattha pana saraṇagamaneneva samādānaṃsiddhaṃ hoti. Liṅganāsanaṅgaṃ katvā saraṇagamane bhinne sabbaṃ samādānaṃ bhijjati. Itaresu pana yaṃ vītikkamati, tasmiṃyeva saṃvarabhedo hotīti veditabbaṃ.

Gahaṭṭhasīle pana pakati gahaṭṭhānaṃ gahaṇavaseneva samādānaṃ siddhaṃ hoti. Tasmā ekatogaṇhante sabbāni samādinnāni honti. Ekasmiṃca bhinne sabbāni bhinnāni honti. Sabbāni puna samādātabbāni. Visuṃ visuṃ gaṇhante pana yaṃ vītikkamati, etadevabhijjati. Tadeva puna samādātabbaṃ hotīti. Paricchinnakālā tikkamane pana sabbaṃ samādānaṃ vūpasammatiyeva. Dussīlabhāvo panettha pañcannaṃ niccasīlānaṃ bhedena veditabbo. Niccāniccesu pana yaṃ niccameva vaṭṭati. Aniccaṃ navaṭṭati sāvajjaṃ hoti. Taṃ niccasīlaṃ nāma. Yaṃ pana niccaṃpi vaṭṭati. Mahantaṃ puññābhisandaṃ hoti. Aniccaṃpi vaṭṭati sāvajjaṃ na hoti. Taṃ aniccasīlaṃnāma. Tattha bhikkhu bhāve ṭhitassa bhikkhusīlaṃ sāmaṇerabhāve ṭhitassa sāmaṇerasīlaṃ pakatigahaṭṭhānaṃpañcasīlaṃ pabbajitasaṅkhepagatānaṃ upāsakānaṃ tāpasaparibbājakānañca dasasīlaṃ niccasīlaṃnāma. Tesañhi taṃ taṃ yathāsakaṃ sīlaṃ niccaṃ suddhaṃ katvā rakkhitumeva vaṭṭati. Arakkhantānaṃ bhikkhubhāvādiko sāvajjo hoti asuddho. Kasmā, attano anurūpassa ācārassa vipattito. Pakatigahaṭṭhānaṃ pana aṭṭhaṅguposathasīlaṃ aniccasīlaṃnāma. Tañhi tesaṃ vuttanayena niccaṃpi vaṭṭati. Aniccaṃpi vaṭṭati. Tathā dasasīlañca. Tañhi pakati gahaṭṭhānaṃ aniccasīlameva hoti. Gihinivatthaṃ pahāya kāsāyavatthadhāraṇena pabbajitasaṅkhepagatānaṃ eva niccasīlaṃ. Yathā hi pakatimanussānaṃ pañcasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Tathā pabbajitavesadhārīnaṃ dasasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Vesadhāraṇena saha siddhattāti.

Upari vuccamānā samathavipassanāvasena duvidhā bhāvanā bhāvanānāma. Sā idha appanaṃ apattāva adhippetā. Dhammavinayapari yattiyā saha anavajjakammasippavijjāṭhānesu paricayakaraṇa cetanāpi ettheva saṅgayhati. Ratanattaye pana mātāpitūsu kulejeṭṭhesu ācariyesu dhammikasamaṇabrāhmaṇesu aññesuca guṇavayavuddhesu yathārahaṃ paccuṭṭhānaṃ vandanaṃ añjalikaraṇaṃ sāmicikaraṇaṃ vattapaṭivattakaraṇanti evamādisabbaṃ apacāyanaṃnāma. Tesaññeva aññesañca āgantukagamikaaddhikānaṃ gilānānaṃ jiṇṇānaṃ kicca karaṇīyesu sabrahmacārīnaṃ cīvarakammādīsu paresaṃ taṃtaṃpuñña kammesuca parisuddhena hitapharaṇacittena attanokiccesu viya kāyavācāhi vāyāmakaraṇaṃ veyyāvaccaṃnāma. Attanā katassa yassakassaci puññassa parehi sādhāraṇakaraṇaṃ pattidānaṃnāma. Parehi dinnāya pattiyā anumodanaṃ attamanatāpavedanaṃ pattā numodanaṃnāma. Adinnassa puññassa anumodanaṃ pana anumodanameva hoti. Na pattānumodanaṃ. Pattiyāeva abhāvato. Pattica duvidhā uddisikā anuddisikāti. Tattha attānaṃ uddisikaṃ anumodantasseva diṭṭhadhammavedanīyaṃ jātanti veditabbaṃ. Idaṃ pana dvayaṃ dānapuññesueva visesato pākaṭaṃ. Tañhi uddisakaṃ katvā devatānaṃvā paradattupajīvipetānaṃvā vemānikapetānaṃvā vinipātikāsurānaṃvā dinnaṃ anumoditañca tesaṃ taṅkhaṇeeva diṭṭhadhamma vedanīyaṃ jātanti. Atthahita paṭisaṃyuttāya dhammakathāya yoniso manasikāre ṭhatvā savanañca kathanañca dhammasavanaṃ dhamma desanācanāma. Niravajjakammasippavijjāṭhānānaṃ savanakathanacetanāca etthevasaṅgayhanti.

Natthi dinnaṃ natthiyiṭṭhantiādinayapavattāya dasavatthukāya micchā diṭṭhiyāvā issaranimmānādidiṭṭhiyāvā diṭṭhamaṅgalādidiṭṭhiyāvā visuddhaṃ katvā tehi tehi vatthūhivā yuttīhivā kāraṇehivā kammasakatā ñāṇasaṅkhātāya sammādiṭṭhiyā vodānakaraṇaṃ diṭṭhujukammaṃnāmāti. Yattha pana tividhameva puññakriyavatthu āgataṃ. Tattha pattidānānumodanāni dāne saṅgayhanti. Issāmaccherānaṃ paṭipakkhabhāvena taṃ sabhāvattā. Apacāyanaveyyāvaccāni sīle saṅgayhanti. Tesaṃ cāritta sīlattā. Sesāni tīṇi bhāvanāmaye saṅgayhanti. Taṃ sabhāvattā. Kammaṭṭhānavinimutto dhammonāma natthīti hi vuttaṃ. Diṭṭhujukammañca ñāṇa vaḍḍhanamevāti. Tīsvevavā etaṃ saṅgayhati. Diṭṭhujukammaṃ sabbesaṃ niyama lakkhaṇantiti aṭṭhakathāyaṃ vuttaṃ. Satiyeva hi kammasakatāñāṇe dānādīni tīṇi sampajjantīti. Manokammamevāti manasmiṃeva kammapatha kiccasiddhito manokammaṃeva.

[158] Vibhāvaniyaṃ pana

‘‘Viññattisamuṭṭhāpakattā bhāvena kāya dvārādīsu appavattanatoti’’ vuttaṃ. Taṃ na sundaraṃ.

Na hi viññattisamuṭṭhāpakaṃ abhiññākusalaṃ kāyadvārādīsu pavattamānaṃpi kāyavacīkammasaṅkhyaṃ gacchati, kāyavācānaṃ kammapatha aṅgabhāvāsambhavatoti. Tañca bhāvanāmayanti dānasīlavasena appavattanato. Kevalaṃ bhāvanākammavisesattā tañca mahaggata kusalaṃ bhāvanākamma meva hoti. Yaṃ pana paṭisambhidā magge pathamajjhānena nīvaraṇānaṃ. Dutīyena vitakkavicārānaṃ. Tatīyena pītiyā. Catutthena sukhadukkhānaṃ pahānaṃ sīlaṃ. Veramaṇi sīlaṃ. Cetanā sīlaṃ. Saṃvaro sīlaṃ. Avītikkamo sīlanti vuttaṃ. Taṃ pariyāyena vuttanti veditabbaṃ. Appanāpattanti bhāvanā balena ārammaṇe anupavisitvā acalaṭṭhitibhāvena pavattanato appanāpattaṃ kammaṃ hoti.

[159] Vibhāvaniyaṃ pana

‘‘Pubbabhāgapavattānaṃ kāmāvacarabhāvatoti’’ kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Na hi tesaṃ kāmāvacaratāmattaṃ appanāpattiyā kāraṇaṃ hotīti. Jhānaṅgabhedenāti vuttaṃ. Jhānabhedenāti pana vattabbaṃ. Jhānaṅgabhedenātivā jhānaṅgasamudāyabhedenāti attho, jhānabhedena icceva vuttaṃ hoti. Kusalakammaṃ

153. Etthāti etasmiṃ pākaṭṭhānacatukke. Uddhaccarahitanti uddhaccasahagatacetanāvajjitaṃ. Kasmā pana uddhaccacetanā idha pajjitāti. Paṭisandhianākaḍḍhanato. Kathaṃ viññāyatīti ce. Dhammasaṅgahe dassanena pahātabbesu taṃ avatvā bhāvanāya pahātabbesu eva vuttattā. Yathāha-cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo, ime dhammā dassanena pahātabbātica, uddhaccasahagato cittuppādo, imedhammā bhāvanāyapahā tabbātica, sesā pana cattāro diṭṭhigatavippayuttacittuppādā dve paṭighasampayuttacittuppādāca siyā dassanenapahātabbā siyā bhāvanāya pahātabbāti tattha vuttā. Kathañca viññāyati. Yo dassanenapahātabbesu na vutto, so akusaladhammo paṭisandhiṃ nākaḍḍhatīti. Paṭṭhāne dassanenapahātabbadhammesueva nānākkhaṇika kammapaccayassa uddhaṭattā itarattha tassa anuddhaṭattāti. Yathāha-sahajātā dassanenapahātabbā cetanā sampayuttakānaṃ dhammānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayenapaccayo. Nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayotica sahajātā bhāvanāya pahātabbā cetanāsampayuttakānaṃdhammānaṃ cittāsamuṭṭhānānañcarūpānaṃ kammapaccayena paccayotica. Naca nānākkhaṇika kammapaccayasattiyā vinā vipākuppādanaṃnāma atthīti. Yadievaṃ sā pavattivipākaṃpi najanetīti sakkā vattuntice.Na. Paṭisambhidāvibhaṅge tassā vipākassa uddhaṭattā. Yathāha-katame dhammā akusalā. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃvā.La. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidāti. Tenāha pavattiyaṃ pana sabbaṃpi dvādasavidhantiādi.

[160] Yaṃ pana vibhāvaniyaṃ

‘‘Adhimokkhavirahena sabbadubbalaṃpi vicikicchāsahagataṃ paṭisandhiṃ ākaḍḍhati. Adhimokkhasampayogena tato balavantaṃpi uddhaccasahagataṃ nākaḍḍhatīti’’ vuttaṃ. Taṃ na sundaraṃ.

Na hi adhimokkhavirahamattena vicikicchāsahagataṃ sabbadubbalantica adhimokkhasampayogamattena uddhaccasahagataṃ tato balavantantica sakkā vattuṃ. Satthari kaṅkhati dhamme kaṅkhatīti evamādinā nayena vuttāya vicikicchāya attano visaye mahāhatthināgassa viya balavatarattā ativiya kāḷakadhammattācāti. Tathā hisā ekantena dassanenapahātabbesu padhānabhāvena vuttā. Tatoyevaca paṭisandhiākaḍḍhanaṃpi tassā viññātabbaṃ hotīti. Sabhāvaviruddhattāyeva pana vicikicchāsahagataṃ adhimokkharahitaṃ hotīti yuttaṃ. Tasmā uddhaccasahagatameva sabbadubbalanti veditabbaṃ. Sabbatthāpīti sugatiduggativasena sabbasmiṃpi. Yathārahanti tesu lokesu laddhavatthudvārānurūpaṃ. Vipaccatīti vipāceti vipakkabhāvaṃ āpādeti. Sabbaṃpivādvādasavidhaṃ akusalakammaṃ sattā kusalapākāni hutvā vipaccati, vipakkabhāvaṃ gacchatīti attho.

Yasmā kusalakammāni apāyabhūmiyaṃpi pavattiyaṃ mahāsampattiyo samuṭṭhāpetvā mahiddhikānaṃ nāgasupaṇṇādīnaṃ santāne sayameva attanovipākassa okāsaṃ katvā sukhavipākaṃ janayanti. Aññesaṃpi āpāyikānaṃ tena tena kāraṇena iṭṭhārammaṇa samāyoge sati attano vipākassa okāsaṃ labhitvā sukhavipākaṃ janayanti. Tasmā tathāpavattiyañcātiādi māha. Na hi tāni sukhavipākāni akusakammassa vipākāni bhavituṃ arahanti. Vutteñhetaṃ vibhaṅge aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyyātiādi. Tattha mahāvipākāni sugati kāmaloke ahetukāni aṭṭhapi sabbasmiṃ kāmaloke tesuca pañcacakkhuviññāṇa sotaviññāṇa sampaṭicchana santīraṇa yugaḷāni rūpaloke vipaccatīti vuttaṃ yathārahaṃ vipaccatīti. Rūpāvacara kusalañhi kammasamuṭṭhānarūpāni janayantaṃpi sayaṃ vipaccamānaṃ ārammaṇantare aññabhūmika vipākabhāvena navipaccati. Kāmavirāgabhāvanābhāvena pana appanāpatta kamma visesattā kāmataṇhāya avisayabhūte nimittā rammaṇe attanā sabbaso sadisena mahaggatabhāvapattena rūpa vipākabhāveneva vipaccati. Tasmā rūpalokepi tāni pañcavipākāni kāmāvacarakusalassevāti veditabbānīti. Dvīsu kammassa vipaccanaṭṭhānesu paṭisandhināma mahantaṃṭhānaṃ hoti. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ nātihīnaṃ vipākaṃ janetuṃ sakkoti. Pavattiyaṃ pana nānāṭhānesu nānākiccehi vipaccati. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ vipaccetuṃ nasakkoti. Pañcaviññāṇaṭṭhānādīsu parittakesu vipaccamānaṃ ṭhānā nurūpaṃ vipaccati. Tadārammaṇaṭṭhāne vipaccamānaṃ yebhuyyena javanā nurūpaṃ vipaccati. Tasmā soḷasakamaggo dvādasakamaggo ahetu kaṭṭhakanti evaṃekekassa kammassa vipākappabhedo pavattotitaṃ pabhedaṃdassetuṃ tatthāpītiādimāha.

Kusalaṃ duvidhaṃ sampajānakataṃ asampajānakatanti. Tattha kammā yūhanakāle antamaso heṭṭhā vuttaṃ diṭṭhujukammañāṇaṃpi suṭṭhu yojetvā kataṃ sampajānakataṃnāma. Yathāha-kammañca kammaphalañca saddahitvā kataṃ sampajānakataṃ nāmāti. Diṭṭhujukammañāṇa mattaṃpi ayojetvā taṃ asampajānakataṃ nāma. Yathāha-kammaṃpi kammaphalampi ajānitvā kataṃ asampajānakataṃ nāmāti. Tattha sampajānakataṃ tihetukaṃ hoti. Asampajānakataṃ duhetukaṃ. Yathāha-sampajānakaraṇaṃ pana catuñāṇasampayuttehi hoti. Asampajāna karaṇaṃ catūhi ñāṇavippayuttehīti. Tattha ekamekaṃ ukkaṭṭhaṃ omakanti duvidhaṃ hoti. Tattha kusalasamaye pariyuṭṭhite nīvaraṇadhammevā attukkaṃsana paravambhanādike pāpadhammevā suṭṭhu sodhetvā kataṃ ukkaṭṭhaṃ nāma. Asodhetvā kataṃ tehivokiṇṇaṃ omakaṃnāma. Apica, yaṃ katvā pacchā lābhā vata me. Naca vata me alābhā. Suladdhaṃ vata me. Naca vata me dulladdhaṃ. Yassa me īdisaṃ puññaṃ pasutanti evaṃ punappunaṃ anumoditaṃ. Taṃ ukkaṭṭhaṃ. Yaṃ katvā pacchā yenakenaci kāraṇena duṭṭhukataṃ mayāti vippaṭisāro uppajjati. Taṃomakaṃ. Evaṃ catubbidhassa kammassa vasena catubbidhaṃ vipāka koṭṭhāsaṃ vibhajitvā dassetuṃ tathāpītiādi māha. Tatthāpīti tasmiṃ kāmāvacarakusalepi. Tihetukamukkaṭṭhanti ukkaṭṭhabhūtaṃ paṇītabhūtaṃ catubbidhaṃ tihetukaṃ. Tihetukapaṭisandhinti catubbidhaṃ tihetuka paṭisandhivipākaṃ. Etthaca ekacetanā ekameva paṭisandhiṃ deti. Pavattivipākaṃ pana asaṅkhyeyyesupi bhavesu detiyeva. Ettha siyā –

Ekapupphaṃ yajitvāna, sahassakappakoṭiyo;

Devesuca manussesu, sesena parinibbutoti hi vuttaṃ.

Tasmā ekā cetanā ekameva paṭisandhiṃ detīti idaṃ na yujjatīti. Na na yujjati. Pubbāparacetanāhi saddhiṃ sahassakappa koṭi parimāṇassa vattabbattā. Cittañhināma ekaccharakkhaṇepi anekasata sahassa koṭisaṅkhaṃ uppajjati. Tatociratarekālevattabbameva natthīti. Sahassa kappakoṭiyoti ca sahassaāyukappakoṭiyo sahassa attabhāvakoṭiyoti nettiaṭṭhakathāyaṃ vuttaṃ. Pubbāparacetanānañca paṭisandhidānabhāvo kosalasaṃyuttakena dīpetabbo. Ekapiṇḍapātadānasmiṃhi ekācetanādve paṭisandhiyo na deti. Pubbapacchimacetanāvasena sattakkhattuṃ sagge sattakkhattuṃ seṭṭhikule nibbattoti hi saṃyuttaṭṭhakathāyaṃ vuttaṃ. Tihetu kaṃpi kammaṃ paṭipakkhehi abhibhuyyamānaṃ vihatasāmatthiyaṃ hutvā tihetukavipākaṃ janetuṃ na sakkoti. Naca taṃ atidubbalaṃpi samānaṃ kosallasaṅkhātena ñāṇena yuttattā atibyāmuḷhapaccaya bhūhaṃ jaccandhādivipattisahitaṃ ahetukavipākaṃ janetīti vuttaṃ tihetukamomakantiādi. Dvādasavipākānivipaccati. Ayaṃ dvāda sakamaggonāma ahetukavipākāneva vipaccati. Idaṃ ahetu kaṭṭhakaṃnāma. Evaṃ tipiṭakacūḷanāgattheravādavasena vipākappavattiṃ dassetvā idāni moravāpivāsi mahādattattheravādaṃ dassetuṃ gāthamāha. So hi therovipākānaṃ asaṅkhārikatā sasaṅkhārikatāca kammavaseneva siddhāpi katvā asaṅkhāraṃ kammaṃ sasaṅkhāravipākāni na paccati. Sasaṅkhāraṃkammaṃ asaṅkhāravipākāni navaccatīti vadati.

Yathā mukhanimittaṃ nāma mukhe sannisinne sannisīdati. Calante calati. Evaṃ payogena asādhanīyānaṃ vipākānaṃ tikkhamandatā visesabhūto saṅkhārabhedo kammavaseneva vattabbo. Na payogavasena. Itarathā kammavisesena tikkhamandajātānaṃ tesaṃ sannihitapaccayamattena mandatikkhatāpattināma siyāti. Ahetu kavipākānaṃ pana paridubbalattā aparibyattova tikkhamandatā visesoti ubhayakammanibbattanti adhippāyo. Yasmā pana tesaṃ sasaṅkhārāsaṅkhārabhāvo paṭisandhivasenavā tadārammaṇavasenavā uppattikāle pubbapayogasaṅkhātassa paccayavisesassa bhāvābhāvena vattuṃ yutto. Na kammāgamanavasena, na hi kammabhave saṅkhāro bhavantare vipākāni visesetuṃ yutto. Tasmā imaṃ vādaṃ kecivādaṃnāma karonto kecanāti āha.

Imasmiṃ kecivāde asaṅkhārikakamme sasaṅkhārika vipākāni sasaṅkhārikakammeca asaṅkhārikavipākāni vajjetvā catūsu tihe tukukkaṭṭhesu kammesu asaṅkhārikadvaye vipākāni paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Catūsu dvihetukomakakammesu asaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Tathā catūsu dvihetukukkaṭṭhesu. Catūsu dvihetukomakesu pana paṭisandhiyaṃ ekaṃ ahetukaṃ pavattiyaṃ aṭṭhaahetukānīti evaṃ vipākānaṃ dve dvādasakamaggā cattāro dasakamaggā ekaṃ ahetukaṭṭhakañca honti, taṃsabbaṃ saṅgahetvā dassetuṃ tesanti gāthamāha.

Tesanti tesaṃ kesañci therānaṃ vāde. Aṭṭhasāliniyaṃ pana tihetukena kammena paṭisandhitihetukāva hoti. Na duhetukā nacaahetukā. Duhetukena kammena paṭisandhi duhetukāpi hoti ahetukāpi. Tihetukā pana nahotīti evaṃ pavatto mahādhammarakkhitattheravādopi āgato. Tattha yathā duhetukena hīnena kammena ahetukā paṭisandhi avassaṃ icchitabbā hoti. Tathā tihetukenapi hīnena kammena duhetukāpi paṭisandhi avassaṃ icchitabbāyevāti katvā idha ayaṃvādo therena na gahitoti veditabbo. Paṭisambhidāmagge pana-gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Kusalassa kammassa javanakkhaṇe tayo hetū kusalā. Nikantikkhaṇe dve hetū kusalā. Paṭisandhikkhaṇe tayo hetū abyākatātica gati sampattiyā ñāṇa vippayutte channaṃ hetūnaṃ paccayā upapatti hohi. Kusalassa kammassa javanakkhaṇe dve hetū kusalā. Nikantikkhaṇe dve hetū akusalā. Paṭisandhikkhaṇe dve hetū abyākatātica evaṃ tihetukena kammena paṭisandhi tihetukāva vuttā. Dvihetukena kammena dvihetukāva. Na pana gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayātiādinā tihetukena kammena dvihetukā paṭisandhi vuttā. Naca catunnaṃ hetūnaṃ paccayātiādinā dvihetukena kammena ahetukā paṭisandhīti.

Tattha pana tīsu khaṇesu sahajāta hetūnaṃ vasena hetu mūlakova ayaṃ desanāvāroti katvā anokāsatāya ahetukapaṭisandhi tattha navuttā. Na pana alabbhamānatāya. Dvihetuka paṭisandhi pana anokāsāyeva nahoti. Alabbha mānattāyeva sā navuttāti sakkā viññātuṃ. Tasmā yuttito pāḷiyeva balavatarāti katvā mahādhammarakkhitattheravādova pāḷiyā sametīti paṭisambhidāmaggaṭṭhakathāyaṃ vutto. Ṭīkākārā pana kammasarikkhaka vipākadassanatthaṃ sāvasesa pāṭhova mahātherena vuttoti icchanti. Evañca katvā aṭṭhasāliniyaṃpi tipiṭakacūḷanāgattheravādova pamāṇaṃ katvā vuttoti.

Vibhāvaniyaṃ idāni ekāya cetanāya dvādasavipākāni ettheva dasakamaggopi ahetukaṭṭhakampiti āgatassa moravāpivāsi mahādhammarakkhitattherassāti pāṭho.

Moravāpivāsimahādattattherassāti pana vattabbo. Mahādhamma rakkhitattheravādopi pana ettha ekadesena saṅgahitoyeva. Tasmiṃpi hi asaṅkhārikaṃ kammaṃ asaṅkhārikavipākameva deti. No sasaṅkhārikaṃ. Sasaṅkhārikaṃ kammaṃ sasaṅkhārikavipākameva deti. No asaṅkhārikanti āgatamevāti. [Kāmāvacarakammaṃ]

154. Rūpāvacarakamme parittanti duvidhaṃ parittaṃ apaguṇatā yavā hīnatāyavā. Tattha yaṃ paṇītehi chandādīhi yuttaṃpi abhāvitaṃ hoti paṭiladdhamattaṃ, taṃ apaguṇatāya parittaṃnāma. Yaṃ sandhāya yaṃ apaguṇaṃ hoti, upari jhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃnāmāti aṭṭhasāliniyaṃ vuttaṃ. Yaṃ pana subhāvitaṃpi samānaṃ hīnehi chandādīhi yuttaṃ hoti. Taṃ hīnatāya parittaṃnāma. Yaṃ sandhāya yassa āyūhanakkhaṇe chandovā hīno hoti. Vīriyaṃvā, cittaṃvā, vīmaṃsāvā, taṃ hīnaṃnāmāti tattheva vuttaṃ. Majjhimaṃpi duvidhaṃ. Tattha nātipaguṇa tāya majjhimaṃ sandhāya nātisubhāvito majjhimoti visuddhimagge vuttaṃ. Majjhimehi chandādīhi yuttatāya majjhimaṃ sandhāya yassa āyūhanakkhaṇe te dhammā majjhimā honti. Taṃ majjhimanti aṭṭha sāliniyaṃ vuttaṃ. Paṇītaṃpi duvidhaṃ. Tattha atipaguṇatāya paṇītaṃ sandhāya subhāvito vasippatto paṇītoti visuddhimagge vuttaṃ. Paṇītehi pana chandādīhi yuttatāya paṇītaṃ sandhāya yassa āyūhanakkhaṇe te dhammā paṇītā honti. Taṃ paṇītanti aṭṭhasāliniyaṃ vuttaṃ. Tattha yāni apaguṇatādi vasena parittādīni vuttāni, tāni idha nādhippetāni. Yāni pana hīnādīhi chandādīhi yuttatāya parittādīni vuttāni, tāneva idhādhippetāni. Imāneva hi tividhāsu bhūmīsu tividhaṃ brahmupapattibhedaṃ sādhentīti. Itthīnaṃ jhānesu vasīpattānaṃpi chandādīnaṃ apaṇītatāya mahābrahmesu anuppajjanañcettha sādhakaṃ. Tenevaca aṭṭhakathāyaṃ chandādivasena siddhāni hīna majjhima paṇītāni aṭṭhārasapabhedena vibhajitvā imāni aṭṭhārasa kammadvārāni nāma imehi pabhāvitattā imesaṃ vasena aṭṭhārasakhattiyā aṭṭhārasa brāhmaṇā aṭṭhārasa vessā aṭṭhārasa suddā aṭṭhacattā līsa gotta caraṇāni veditabbānīti vuttaṃ. Etena hi devānaṃpi brahmūnaṃpi labbhamānaṃ upapattibhedaṃ upalakkhetīti.

[161] Vibhāvaniyaṃ pana

‘‘Paṭiladdhamattaṃ anāsevitaṃ parittanti avisesatova aṭṭhakathāyaṃ vuttaṃ. Tathā nāti subhāvitaṃ amaripuṇṇavasībhāvaṃ majjhimaṃ. Ativiyasubhāvitaṃ pana sabbaso paripuṇṇa vasībhāvaṃ paṇīta’’nti vuttaṃ. Taṃ sabbaṃ idha nayujjatiyeva.

Tañhi upari jhānassa paccayo bhavituṃ samatthāsamatthaṃvā hāna bhāgiyatādi visesaṃ vā sandhāya vuttaṃ. Na pana upapatti bhedajanaka visesanti.

[162] Yañca tattha

‘‘Ācariyena panettha parittaṃpi īsakaṃ laddhāsevanameva adhippetanti dissati. Tathā hānena nāmarūpaparicchede-

Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetu, mabhiññā na vipaccatīti.

Samānabhūmikatova āsevana lābhena balava bhāvato mahaggatadhammānaṃ vipākadānaṃ vatvā tadabhāvato abhiññāya avipaccanaṃ vutta’’nti vuttaṃ. Taṃpi vicāretabbameva.

Yathā hi ariyamaggacetanā attanā samānabhūmakajavanato aladdhāsevanāpi samānā vipākaṃ na detīti natthi. Tathā ādi kammikavīthiyaṃ ekavāramattabhūtā sabbasamāpatti vīthīsuca sabbapatha mabhūtā mahaggatacetanāpi samānabhūmakadhammato aladdhāsevana tāya dubbalattā vipākaṃ nadetīti natthīti na na sakkā viññātunti. Ettha siyā- tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ.La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttaṃ. Na ca sā cetanā upacitānāma hoti. Samānabhūmaka dhammato aladdhāsevanattāti.Na. Maggacetanāyapi avipākatāpattito. Sāpihi tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ. La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttā. Naca sāpi samānabhūmakadhammato laddhāsevanā hotīti. Ubhayattha pana pathamasamannāhārato paṭṭhāya upacinitvā bhāvetvā āgatattā asamānabhūmika javanehipi laddhāsevana bhāvaṃ paṭicca upacitatā bhāvitatāca vuttāti sakkā vattunti. Tasmā ādi kammikabhūtāpi mahaggatacetanā maraṇā sanne laddhā abbhuṇhā āsannakammabhūtā vipākaṃ nadetīti na vattabbā. Abhiññācetanā ca samānabhūmakehipi nānāvajjanavīthijavanehi suṭṭhutaraṃ laddhāsevanattā tikkhatarabhūtā kathaṃ dubbalānāma siyā. Teneva ayaṃ vādo anuṭīkāyaṃ paṭikkhitto. Vuttañhi tattha keci pana samāna bhūmakato āsevanalābhena balavantāni jhānānīti tāni vipākaṃ denti. Abhiññā pana satipi jhānabhāve tadabhāvato tasmiṃ tasmiṃ ārammaṇe āgantukattāvā dubbalā. Tasmā vipākaṃ na dentīti vadanti. Taṃ akāraṇaṃ. Punappunaṃ parikammavasena abhiññā yapi vasībhāvasambhavatoti. Catutthajjhānasamādhissa pana ānisaṃsabhūtā abhiññācetanā tassa phalasadisā phalaṭṭhāne ṭhitā, tasmā sā vipākaṃ nadetīti icchanti ṭīkākārā. Tassa pana iddhi vikubbanādikiccaṃ vipaccanakiccatopi mahantataraṃ hoti. Sabbathā menaca vikubbanādikiccaṃ sādhentiyā vipaccanathāmepi tena thāmena saha parikkhayaṃ gacchati. Tasmā sā puna vipākaṃ nadetītipi yujjatiyeva. Pañcamajjhānanti abhiññābhāvaṃ apattaṃ parittādibhedena tividhaṃ pañcamajjhānaṃ. Tadevāti pañcamajhānameva. Saññāvirāgaṃ bhāvetvāti citte sati rajjana dussana muyhanāni honti. Tasmiṃ asati diṭṭhadhammanibbānappattonāma hotīti evaṃ citte eva ādīnavaṃ disvā acittakabhavapatthanā sahitaṃ vāyokasiṇevā kesañci matena paricchinnākāsa kasiṇevā saññāvirāgaṃ bhāvetvā. Asaññasattesu uppajjantīti yena yena iriyāpathena idha maranti, teneva tattha uppajjanti. Kammakiriyavādititthiyā evāti adhippāyo. Na hi akammakiriyavādīnaṃ jhānabhāvanā nāma atthīti. Anāgāmino pana suddhāvāsesu uppajjantīti suddhāvāsesu pana anāgāmino eva uppajjanti. Na aññe sakadāgāmiādayoti attho. Etena anāgāmīnaṃ aññasmiṃpi brahmaloke uppatti appaṭisiddhā hoti. Anāgāmīsuca saddhādhiko avihesu uppajjati, vīriyādhiko atappesu. Satādhiko sudassesu. Samādhādhiko sudassīsu. Paññādhiko akaniṭṭhesūti. Yathākkamaṃ bhāvetvā yathākkamaṃ arūpesu uppajjantīti yojanā. Etthaca pathamajjhānaṃ parittaṃ bhāvetvātiādi sabbaṃ pathamajjhānādīnaṃ yathā sakaṃ vipaccanabhūmi vavatthānavasena vuttaṃ. Samāpattilābhino pana puthujjana sotāpanna sakadāgāmino attanā laddhasamāpattīnaṃ vipaccanabhūmīsu icchitabhūmiyaṃ nibbattanti. Tesu puthujjano nikantiyā sati kāmalokepi nibbattatiyeva. Itare pana jhāne apari hīne sati kāmalokepi nibbattatiyeva. Itare pana jhāne aparihīne sati kāmabhave nikantināma tesaṃ na sambhavatīti parihīnajjhānāeva tattha nibbattanti.

[163] Vibhāvaniyaṃ pana

Tesaṃpi sotāpannasakadāgāmīnaṃ nikantivasena kāmabhavenibbattiṃ icchantena ‘‘tathā kāmabhavepi kāmāvacara kammabalena. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti hi vutta’’nti vuttaṃ. Taṃ na yujjati.

Tehi jhāne aparihīne ekantena brahmalokagāminoeva honti. Yato te jhānaanāgāminonāmāti vuccanti. Jhānapari hānica tesaṃ taṃtaṃ palibodha vaseneva hoti. Na pana kāma rāgādivasena. Kasmā, maggasahāyena jhānena suṭṭhu vikkhambhitattā. Vuttañhetaṃ aṅguttare-sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saṃyojanāni mahīyanti.La. So vivicceva.La. Pathamaṃ jhānaṃ upasampajja viharati. Tasmiṃ ce samaye bhikkhave ariyasāvako kālaṅkareyya. Natthi tassa saṃyojanaṃ. Yena saṃyojanena saṃyutto ariyasāvako puna yimaṃ lokaṃ āgaccheyyāti. Etthaca tasmiṃ ce samayetiādinā so laddhajjhānaṃ aparihāpetvā ce kālaṅkaroti. Ekantena brahmalokameva gamissati. Parihāpentassa pana taṃ saṃyojanaṃ pākatimevāti dasseti. Paṭisambhidāmaggaṭṭhakathāyañca jhānalābhīnaṃ pana anāgāmissaca brahmalokeyeva paṭisandhidānato paccayo nahotīti vuttaṃ. Tattha jhānalābhīnanti mahaggatajjhānalābhīnaṃ sotāpanna sakadāgāmīnaṃ. Paccayo nahotīti tesaṃ vipassanānikanti taṇhā kāmasugatipaṭisandhiyā na hotīti attho.

Tasmā tesaṃ dvinnaṃ sekhānaṃ kuppadhammānaṃpi sataṃ jhāne vijjamāne kāmabhave nikanti nāma natthīti veditabbaṃ. Anāgāmissa pana niddāyantasseva satthena gīvaṃ chinditvā mārīyamānassapi jhānaṃ alabhitvā cavanaṃnāma natthi. So hi samādhismiṃ paripūrakārīti vutto. Itthiyo pana aṭṭhasamāpattiyo labhitvā anantare bhave akaniṭṭhe nibbattamānāpi adhipatibhūtesu mahābrahmesu na nibbattanti. Hīnajjhāsayattā purohita pārisajjesueva nibbattanti. Tathāhi aṭṭhakathāsu yaṃ itthī brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatīti suttapadassa atthavacane brahmattanti mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānanti vuttaṃ. Brahmapārisajjānanti cettha brahmapurohitānaṃpi saṅgahaṇaṃ veditabbaṃ. Te hi brahmānaṃ parisabhūtā hontīti. Vuttañhetaṃ saṃyuttake –

Athakho bhikkhave sikhībhagavā abhituṃ bhikkhuṃ āmantesi. Paṭibhātu taṃ brāhmaṇa brahmunoca brahmaparisāyaca brahmapārisajjānañca dhammikathāti.

Parisabhāveca sati parisāsu jātāpināma hontīti. Tattha brahmunoti mahābrahmuno. Brahmaparisāyāti brahmapurohita gaṇassāti attho. Nanu brahmapārisajjānanti vuttattā na mahābrahmānanti ettheva tesaṃ saṅgahaṇaṃ yuttanti ce. Na. Yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃṭhānaṃ vijjatīti evaṃ adhipati bhūtehi sakkādīhi saha vuttattā idha adhipatipaṭikkhipanasseva sambhavato. Teneva hi nettiyaṃ-itthī mahābrahmā siyāti, netaṃ ṭhānaṃ vijjatīti vuttaṃ. Ettāvatā vehapphalādīsu uparibrahmalokesupi purohitapārisajjabrahmānaṃ atthitā siddhā hoti. Teneva saṃyuttaṭṭhakathāyaṃ therānañhi bhaṇḍagāhakadaharā viya brahmānaṃpi pārisajjabrahmāno nāma hontīti vuttaṃ.

Vibhāvaniyaṃ pana

‘‘Itthiyopi pana ariyāvā anariyāvā aṭṭhasamāpattilā bhiniyo brahmapārisajjesuyeva nibbattantīti aṭṭhakathāyaṃ vutta’’nti vuttaṃ.

Tattha brahmapārisajjesuyevāti akaniṭṭhe nibbattamānāpi brahmānaṃ paricārika brahmesueva nibbattanti. Na mahābrahmesūti attho daṭṭhabbo.

Maṇimañjūsāyaṃ pana

Brahmapārisajjesuyeva nibbattanti, na brahmapurohitādīsūti vuttaṃ. Taṃ na gahetabbaṃ.

Yañca tattha

Sāmāvatiyādīnaṃ pathamaṃ brahmapārisajjesu nibbattanaṃ vuttaṃ. Taṃpi aṭṭhakathāya na sameti.

Yasmā pana tā imasmiṃ attabhāve ariyaphalāni sacchākaṃsu. Tasmā tattha anāgāminiyo suddhāvāsesu uppannā. Itarā kāci tāvatiṃsesu kāci paranimmitavasavattīsu uppannā icceva udānaṭṭhakathāyaṃ vuttanti. Apicettha vehapphale akaniṭṭhe catutthāruppeti tīsu bhavaggesu nibbattā ariyā aññattha nuppajjanti. Sesabrahmalokesu nibbattā heṭṭhābhūmīsu nuppajjantīti. [Kammacatukkaṃ].

155. Āyukkhayena maraṇaṃ kammakkhayena maraṇantiādinā yojetabbaṃ. Tattha aparikkhīṇeyeva kammānubhāve tasmiṃ tasmiṃ sattanikāye yathāniyamitassa āyuparimāṇassa parikkhayena paripuṇṇena maraṇaṃ āyukkhaya maraṇaṃnāma. Tasmiṃ tasmiṃ bhave dubbalena kammena nibbattassa sattassa aparikkhīṇeyeva āyuparimāṇe kevalaṃ kammasattiparikkhayena antarāva maraṇaṃ kammakkhaya maraṇaṃnāma. Tadubhayassa samaṃ parikkhayena maraṇaṃ ubhayakkhaya maraṇaṃnāma. Dharamānepi tadubhaye purimabhavesuvā imasmiṃvābhave katena upaghātakakammena ajjhattabahiddhābhūte nānārogābādha pathavīpavesa asanipātādike jīvitantarāye samuṭṭhāpetvā dussimārakalāburājādīnaṃviya antarāva uparodhita khandhasantānassa sattassa maraṇaṃ upacchedaka maraṇaṃnāma. Nanu cettha marantānaṃ nāma sabbesaṃpi taṃtaṃbhavaṃ janentaṃ kammaṃ khiyyatiyeva. Athakasmā itarepi vuttāti. Vuccate, sarasavaseneva hi kammasāmatthiyassa khayo idha kammakkhayoti adhippeto. Ye pana dasavassa vīsativassa yāva asaṅkhyeyya vassādi vasena nānāāyukappavidhāyakā tasmiṃ tasmiṃ sattanikāye sabbajana sādhāraṇā sattānaṃ ajjhattabahiddhasambhūtā utuāhārānāma honti. Te tassa tassa āyukappassa ṭhitikarā vuddhikarā hānikarācāti tividhā honti. Tattha akusalamūlesu vaḍḍhamānesu hānikarā vaḍḍhanti. Kusalamūlesu vaḍḍhamānesu buddhikarā vaḍḍhanti. Ubhayamūlesu samaṃ ṭhitesu ṭhitikarā samaṃ pavattanti. Tesaṃ vasena sattānaṃ āyukappo katthaci sadā ṭhitibhāgo hoti. Katthaci kadāci hānibhāgo kadāci vuddhibhāgo hoti. Tayopi cete ṭhitikarādayo taṃtaṃsattanikāyaṃ ajjhottharamānā āyuṃ paricchindantā pavattantīti asaṅkhyeyyāyuka saṃvattanikaṃ cakkavattisampatti saṃvattanikañca kammaṃ dasavassike kāle vipaccamānaṃ tadanurūpaṃeva bhogañca issariyañca datvā dasavasena khiyyati. Taṃ taṃ sattanikāya pariyāpannā sattā santānabhūtā rūpadhammā sabbaññu buddhānaṃ khandhasantāna bhūtāpi taggatikā tadanūvattikā eva hutvā pariṇamanti aññatra iddhimaya vijjāmaya rasāyanavidhi jīvita saṅkhāra vidūhīti. Vuttañhetaṃ mahāpadānasuttaṭṭhakathāyaṃ –

Sabbepi sabbaññubuddhā asaṅkhyeyyāyukā. Kasmā te asaṅkhyeyyaṃ na aṭṭhaṃsūti. Utubhojanavipattiyā. Utubhojanavasena hi āyu hāyatipi vaḍḍhatipīti.

Tasmā padhānanissayabhūtesu dvisamuṭṭhānika rūpadhammesu taṃ taṃ āyukappavasena pariṇamantesu jiyyamānesu yāvamahantaṃpi kammaṃ attano vipākādhiṭṭhānassa abhāvā khiyyatiyeva. Socassa khayo na sarasena hoti. Athakho āyusaṅkhāravipattiyā eva hotīti idha āyukkhayo visuṃ gahitoti. Esanayo upacchedakamaraṇepi netabbo. Tattha upacchedakamaraṇanti akālamaraṇaṃ vuccati. Tañhipavattamānaṃ upacchedakakammunāvā pavattati. Aññehivā aneka sahassehi kāraṇehi. Tāni pana pāḷiyaṃ mūlabhedato saṃkhipitvā aṭṭhadhā vuttāni. Katamāni pana tānīti. Atthi vātasamuṭṭhānā ābādhā. Atthi vittasamuṭṭhānā. Atthi semha samuṭṭhānā. Atthi sannipātikā. Atthi utusamuṭṭhānā. Atthi visamaparihārajā. Atthi opakkamikā. Atthi kammavipākajā ābādhāti. Tattha kammavipākajā keci upapīḷakakammajākeci upacchedakakammajā. Yasmā pana vāto kuppamāno sītuṇhādīhi dasahi kāraṇehi kuppati. Tesuca ekameva kamma vipākajaṃ hoti. Sesāni pana akammavipākajānīti milinda pañhe vuttaṃ. Yasmāca kammavipākajāpi ābādhā uppajjamānā vāta kuppanādīhi vinā na uppajjanti. Tasmā keci vātasamuṭṭhānādayopi kammavipākajā hontiyevāti daṭṭhabbā.

Tattha sannipātikāti vātādīnaṃ dvinnaṃ tiṇṇaṃvā sannipatitānaṃ vasena pavattā. Ye pana loke sattānaṃ payogamuttā sayaṃ jātā nānābhayupaddavā. Te utusamuṭṭhānesu saṅgahitāti daṭṭhabbā. Visamaparihārajāti anisammakārīnaṃ anekavidhe visame vipattimukhe attānaṃ payojantānaṃ tato tatovā tattha tattha vā patana pakkhalanādivasena pavattā. Opakkamikāti attanāvā parehi rājacoraverīhivā amanussavāḷayakkhadevatāhivā vāḷamigādīhivā katānaṃ payogānaṃ vasena pavattā. Kuppitā hi devatā sakalaṃ rajjaṃvā raṭṭhaṃvā dīpakaṃvā ekappahārena asesaṃ katvā vināsenti daṇḍakaraṭṭha majjharaṭṭha kaliṅgaraṭṭha mātaṅgaraṭṭhesu viya. Anekasahassevā vāḷayakkhe vissajjanti vesāliyaṃ viya. Rakkhasevā vissajjanti suvaṇṇabhūmiyaṃviya. Vuttañhetaṃ aṅguttare yakkhā vāḷe amanusse ossajjanti. Tena bahumanussā kālaṃ karontīti. Aṭṭhakathāyaṃpi yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍe yakkhe manussapathe vissajjanti. Te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpentīti vuttaṃ. Tattha vissajjantīti visamācāra bahule manusse disvā bhinnasaddhā yakkhasenāpatino manussānaṃ atthāya pubbeviya ārakkhaṃna gaṇhantīti attho. Janapadanagaranigamagāmesuceva tasmiṃ tasmiṃ puggaleca vattabbameva natthi. Aṅguttare vuttā satthadubbhikkharoga kappāpi idha vattabbāti. Kammavipākajāti upapīḷakopaghātakānaṃ kammānaṃ vipaccanavasena pavattā ābādhāti attho. Evaṃ akālamaraṇaṃ upacchedakammunāvā aññehivā anekasahassehi kāraṇehi hotīti. Yehi keci loke dissanti. Pāṇaharā jīvitavināsakā nānārogāvā nānābādhāvā nānābhayā nivā nānā daṇḍāvā nānā upaddavu pasaggāvā. Sabbe te sakakamma samuṭṭhitāeva attano sādhāraṇāti natthi. Parakammasamuṭṭhitāpi attano sādhāraṇāeva. Sakakammasamuṭṭhitāpi paresaṃ sādhāraṇāeva. Kammena vinā yato kutoci samuṭṭhitāpi attano vā paresaṃvā sādhāraṇāeva. Sabbasādhāraṇakammasamuṭṭhitesu vattabbameva natthi. Yathāha-visuddhimagge.

Yathā catumahāpathe thapite lakkhamhi sabbadisāhi āgatā sarasattitomarapāsāṇādayo nipatanti. Evaṃ kāyepi sabbupaddavā nipatantīti.

Yesuca rajjaraṭṭhādīsu te uppajjanti. Tattha yejanā upāya kusalāvā na honti. Naca paṭikārakusalā. Nāpi parihāra kusalā. Kammañca yesaṃ dubbalaṃ hoti. Uppanno anattho bala vā. Tejanā vināpi upacchedakakammunā tato na muccanti. Maraṇaṃ vā maraṇamattaṃvā dukkhaṃ pāpuṇantiyeva. Kalyāṇabhūtaṃpi hi kammaṃ attano balavataraṃ yatokutoci samuṭṭhitaṃ rogaṃvā ābādhaṃ vā bhayaṃvā daṇḍaṃvā upaddavupasaggaṃvā paṭibāhituṃ nasakkoti. Rogādayoeva taṃkhepentā pavattanti. Yathā hi udakaṃ attano balavataraṃ aggiṃ paṭibāhituṃ na sakkoti. Aggieva taṃ khepento pavattatīti evaṃ sampadamidaṃ daṭṭhabbaṃ. Imesañca sattānaṃ pakatiyāpi kammassa dubbalabhāvo mahāniddese jarā suttaniddesena visuddhi maggeca maraṇassati niddese āyu dubbalatoti padassa niddese na dīpetabbo. Yathāha –

Āyunāmetaṃ abalaṃ dubbalaṃ. Tathā hi sattānaṃ jīvitaṃ assāsapassāsupanibandhañceva iriyāpathupanibandhañca sītuṇhu panibandhañca mahābhūtupanibandhañca āhārupanibandhañcātiādi.

Tathā kāyabahusādhāraṇato animittatoti imesaṃ padānaṃ niddesenapi pākaṭoyeva. Kammanibbattassa hi āyuno tiṇagge ussāvabindusseva paridubbalabhāve pāḷiyaṃ aṭṭhakathā yañca vutte kammasāpi tatheva paridubbalatā siddhā hotīti. Evañcetaṃ sampaṭicchitabbaṃ. Itarathā sabbaṃ pubbekatahetudiṭṭhināma siyā. Yathāha –

Idhekacco samaṇovā brāhmaṇovā evaṃvādī hoti evaṃ diṭṭhī. Yaṃ kiñcāyaṃpurisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃvā adukkhamasukhaṃvā. Sabbaṃ taṃ pubbekatahetūti.

Ayañca attho milindapañhe tīsu ṭhānesu vitthārato āgato. Yathāvuttehi pana anekasahassehi kāraṇehi pavattamaraṇaṃpi akālamaraṇatāsāmaññena idha upacchedakamaraṇe saṅgahitanti daṭṭhabbaṃ.

Vibhāvaniyaṃ

‘‘Idaṃ pana nerayikānaṃ uttarakuruvāsinaṃ kesañci devānañca nahotīti’’ vuttaṃ.

Yathā pana mahāṭīkāyaṃ kesañci petānaṃ ito ñātake hi dinnaṃ puññapatti anumoditvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ kusalabhūtaṃ upacchedakaṃ vuttaṃ. Tathā kesañci nerayi kānaṃpi yamarañño samanuyuñjanakālādīsu attanā katapuññaṃ anussaritvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ upacche dakamaraṇaṃnāma na na sakkā vattuṃ. Kesañci tāvatiṃsādīnaṃ devānañca taṃ upacchedakamaraṇaṃ hotiyeva. Tathā hi subrahmadeva putta saṃyuttaṭṭhakathāyaṃ atha rukkhaṃ abhiruḷhā upacchedakakammādi vasenaekappahāreneva kālaṅkatvā avīcimhi nibbattāti vuttaṃ. Tattha rukkhanti tāvatiṃse pāricchattakarukkhaṃ. Abhiruḷhāti āruḷhā pañca satadevaccharāyo. Manopadosika khiṭṭāpadosika devānaṃ maraṇaṃ mahābodhisattānaṃ dighāyuke devalokevā brahmalokevā nibbattānaṃ adhimutti kālaṅkiriyā channattheragodhikattherādīnaṃviya sayameva satthaṃ āharitvā parinibbāyantānaṃ maraṇañca ettheva saṅgayhatīti daṭṭhabbaṃ. Tathācāti tehi pakārehica. Marantānaṃ channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti sambandho. Maraṇakāleti maraṇāsannakāle. Yathārahanti sugatiduggatigāmīnaṃ arahānurūpaṃ. Yepana khīṇāsavā katthaci nuppajjanti. Tesu sukkhavipassakānaṃ pakatiyā yatho paṭṭhitaṃ nāmarūpa meva antima javanānaṃ ārammaṇaṃhoti. Samāpattilābhīnaṃ pana jhānasamanantare parinibbāyantānaṃ kasiṇanimittādikaṃ. Paccavekkhanasamanantare parinibbāyantānaṃ jhānaṅgāni abhiññāsamanantare parinibbāyantānaṃ attano karajarūpaṃ. Jīvita samasīsīnaṃ pana aggamaggassa paccavekkhanasamanantare parinibbāyantānaṃ maggaṅgādini antimajavanānaṃ ārammaṇaṃ hotīti. Parinibbānacuticittassa pana sabbesaṃpi ādito attano attano paṭisandhiyāyathāgahitaṃ kammādīsu aññatarameva ārammaṇaṃ hotīti daṭṭhabbaṃ. Yepana anejosanti mārabbhayaṃ kālamakarīmunīti imaṃ suttapadaṃ disvā nibbānameva bhagavato parinibbānacutiyā ārammaṇanti vadanti. Te tena sayameva abhidhamme ārammaṇattikesu attano akovidataṃ dassenti. Yathāha –

Katame dhammā parittārammaṇā, sabbo kāmāvacaravipāko kriyamanodhātu kriyāhetuka manoviññāṇa dhātu somanassasahagatā. Ime dhammā parittārammaṇāti.

Yasmā pana parinibbānaṃnāma santi atthāyeva hoti. Ajjhāsayo cassa ekantena santininnoyeva hoti. Tasmā anejosanti mārabbhāti suttapadaṃ vuttaṃ. Tathā hi aṭṭhakathāyaṃ santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāyāti vuttaṃ. Na pana vuttaṃ ārabbha ālambitvā ārammaṇaṃ katvāti. Theragāthaṭṭhakathāyaṃ pana santimārabbhāti santiṃ anupādisesaṃ nibbānaṃ ārammaṇaṃ katvāti vuttaṃ. Taṃ mahāparinibbānapāḷiyā tadaṭṭhakathāyaca nasameti. Tāsu hi bhagavato parinibbānaṃ jhānaṅga paccavekkhanasamanantaranti vuttaṃ. Etthaca purimāni dve samanantarāni parinibbānasuttaṭṭhakathāsu vuttāni. Abhiññāsamanantaraṃ udānaṭṭhakathādisu āgataṃ. Yathāha-vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyīti. Aggamaggassa paccavekkhanasamanantaraṃ puggalapaññattiṭṭhakathādīsu āgataṃ. Yathāha-ekūnavīsati me paccavekkhanaññāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyatīti. Saṃyuttaṭṭhakathāyaṃ pana arahattamaggānantaraṃ phalaṃ. Phalānantaraṃ bhavaṅgato vuṭṭhāya paccavekkhanaṃ. Taṃ pana paripuṇṇaṃvā hoti aparipuṇṇaṃvā. Tikhiṇena asinā sīse chijjamānepi ekaṃvā dvevā paccavekkhanāni uppajjantiyevāti vuttaṃ.

[164] Vibhāvaniyaṃ pana

Evaṃ vavatthānaṃ akatvā yaṃ vuttaṃ. ‘‘Katthaci pana anuppajjamānassa khīṇāsavassa yathopaṭṭhitaṃ nāmarūpadhammādikameva cutipariyosānānaṃ gocarabhāvaṃ gacchati. Na kamma kammani mittādayoti.’’ Taṃ na sundaraṃ.

Na hi tassa cuticittaṃ kammakammanimittādayo ārammaṇaṃ nakaroti. Naca cutiyā gahitāni kammādīnināma sabbasattānaṃpi bhavantarassa atthāya bhavantīti. Abhimukhībhūtanti kammantarassa okāsaṃ adatvā attano okāsaṃ katvā paccupaṭṭhitaṃ. Kammaṃvā paccupaṭṭhātīti sambandho. Upaladdhapubbanti tassa kammassa ārammaṇa bhūtāni deyyadhamma vatthādīni parapāṇādīnica sandhāya vuttaṃ. Upakaraṇabhūtanti kammasiddhiyā upakaraṇabhūtāni parivārabhūtānica paṭiggāhakādīni āvudhabhaṇḍādinica sandhāya vuttaṃ. Yasmāca lakkhaṇa saṃyutte gavādīni vadhitvā rāsikatāni aṭṭhipuñjādīni kammanimittāni hutvā upaṭṭhahantīti aṭṭhakathāyaṃ vuttaṃ. Tasmā kammasambandhāni yāni kānici vatthūni vā ārammaṇānivā idha upakaraṇe saṅgahi tānīti daṭṭhabbāni. Upalabhitabbanti duggatinimittaṃ sandhāya vuttaṃ. Upabhogabhūtanti sugatinimittaṃ. Ubhayaṃpi vā yaṃ kāyapaṭibaddhaṃ hutvā labhitabbaṃ hoti. Taṃ upalabhitabbaṃnāma. Apaṭibaddhaṃ hutvā kevalaṃ sukhadukkhānubhavanatthāya labhitabbaṃ upabhoga bhūtaṃnāma. Etthaca aggijāla lohakumbhi nirayapāla nirayasunakhādīni nirayanimittaṃ. Taṃ pana kesañci janānaṃ attano vasanaṭṭhāneviya upaṭṭhāti. Kesañci tato tato āgantvā attānaṃ saṃparivārentaṃ viya upaṭṭhāti. Yathāha-tassa gilānaseyyāya nippannassa nirayo upaṭṭhāti. Soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmāviya saṃparivāresunti. Tathā deva nimittepi. Yathāha-nandavana cittalatāvana missakavana phārusakavana vimānāniceva devanāṭakānica parivāretvā ṭhitāniviya ahesunti. Kesañci pana sayaṃ tattha tattha patvā diṭṭhaṃviya upaṭṭhāti. Kambalayānasadiso mātukucchivaṇṇo manussanimittaṃ. Pabbatapāda vanasaṇḍa narakapapātādīni tiracchānagatānaṃ nimittānīti. Kammabalenāti idāni paṭisandhiṃ janetuṃ paccupaṭṭhitassa kammassa ānubhāvena. Idañca yebhuyyavasena vuttaṃ. Pakatiyā pana āciṇṇa bhūtaṃvā taṅkhaṇakataṃvā parena sarāpitaṃvā sayameva anussaritaṃvā pakatiyāva kukkuccaṃvā somanassaṃvā janetvā ṭhitaṃvā kammaṃvā tassanimittaṃvā aññenapi kāraṇabalena paccupaṭṭhātiye vāti daṭṭhabbaṃ. Tameva tatopaṭṭhitaṃ ārammaṇaṃ ārabbhāti idañca yebhuyyavasena vuttaṃ. Tato hi kesañci pathamaṃ kammabalenavā kāraṇantarenavā pāpapakkhiyesu upaṭṭhahantesu puna duṭṭha gāmaṇi rañño viya pubbakataṃ balavantaṃ puññaṃ anussarantānaṃvā soṇatthera vitu viya taṅkhaṇeyeva pasādajanakaṃ puññaṃ karontānaṃvā pacchā kalyāṇapakkhiyāni upaṭṭhahanti. Tathā kesañci pathamaṃ kalyāṇa pakkhiyesu upaṭṭhahantesu dhammāsokarañño viya pacchā kenaci kāraṇena domanassaṃ uppādetvā pāpakammassa okāsaṃ karontānaṃ pāpapakkhiyāni upaṭṭhahantīti. Vipaccamānaka kammānurūpanti yassa vipaccamānakaṃ kammaṃ kusalaṃ hoti. Tassa parisuddhaṃ kusalacittasantānaṃ abhiṇhaṃ pavattati. Yassa taṃ akusalaṃ hoti. Tassa upakiliṭṭhaṃ akusala cittasantānaṃ abhiṇhaṃ pavattatīti attho. Tathā hi aṭṭhakathāyaṃpi sugatigāmīnaṃ kusaluppatti hetubhūtaṃ paṇītaṃ ārammaṇaṃ āpātamāgacchatītica duggatigāmīnaṃ akusaluppatti hetubhūtaṃ hīnārammaṇaṃ āpāta māgacchatī tica vuttaṃ. Mūlaṭīkāyaṃ mahāṭīkāyañca āsanne akusalaṃ duggatiyaṃ kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti vuttaṃ. Ettha siyā, yadā devaccharādīni sagganimittāni upaṭṭhahanti. Tadā tāni taṇhāya assādentasseva sato cavantassa kathanti. Vuccate. Upakiliṭṭhaṃyeva tassa cittaṃ. Tasmā duggatieva tassa pāṭikaṅkhitabbāti vadanti. Yasmā pana paṭisambhidā magge tādisiyā taṇhāya kusalakammassa sahakāri kāraṇa bhāvo vutto. Yathāha-nikantikkhaṇe dve hetū akusalāti. Tasmā sugatibhavanibbattanepi ayaṃ taṇhā ekantena kusala kammassa niyāmakasahakāripaccayabhūtāti katvā tassa tānivā devaccharādīni kusalakamma kammanimittānivā assādentasseva sato cavantassa sātaṇhā tadupatthambhikāeva bhavituṃ arahati. Na taṃ paṭibāhikāti sakkā viññātuṃ. Yañca nimittassādagadhitaṃvā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā. Tasmiṃ ce bhikkhave samaye kālaṅkareyya, ṭhānametaṃ vijjati. Yaṃ dvinnaṃgatīnaṃ aññataragatiṃ gaccheyya, nirayaṃvā tiracchāna yoniṃvātiādittapariyāye vuttaṃ. Taṃpi attano paresaṃ vā hatthapādādīsu gadhitaṃ taṇhaṃ sandhāya vuttaṃ. Nakammādīsūti sakkā vattunti. Upalabhitabba bhavānurūpanti upalabhitabbo bhavo yadi sugatibhavo hoti, taṃ assādanākārena. Yadi duggatibhavo hoti, taṃ anassādanākārenāti evaṃ upalabhi tabbassa bhavassa anurūpaṃ. Tatthoṇataṃvāti tasmiṃ yatho paṭṭhite ārammaṇe oṇamantaṃeva. Tathā hi bālapaṇḍitasutte tānissa tasmiṃ samaye olambanti ajjholambanti abhippalambantīti vuttaṃ. Tattha tānissāti assa puggalassa tāni puññāpuñña kammāni. Kammasīsena vuttāni kammanimitta gatinimittānica. Olambantīti tassa cittasantānaṃ attanieva oṇamantaṃ ajjhoṇamantaṃ abhimukhībhūtaṃ katvā lambanti palambanti. Bandhitvā ākaḍḍhantāni viya upaṭṭhahantīti attho. Evaṃ pana tesu tathā olambantesu taṃcittasantānaṃ tesu ninnapoṇapabbhārameva hotīti vuttaṃ tatthoṇataṃvāti. Tathā hi aṭṭhakathāyaṃ kilesabalavināmitaṃ sutvā tadevaṃ pavattamānaṃ taṇhāavijjānaṃ appahīnattā avijjāya paṭicchā ditādīnave tasmiṃ visaye taṇhā nāmeti sahajāta saṅkhārā khipantīti vuttaṃ. Tattha tanti viññāṇaṃ. Cittasantānaṃ icceva attho. Tasmiṃvisayeti kammādiārammaṇe. Taṇhānāmetīti vaṭṭamūlaka taṇhā taṃ tasmiṃ oṇamantaṃ katvā niyojetīti attho.

[165] Vibhāvaniyaṃ pana

‘‘Tatthoṇataṃvāti tasmiṃ upapajjitabbabhave oṇataṃ viya oṇataṃeva vā’’ti vuttaṃ. Taṃ aṭṭhakathāya na sameti.

Abhiṇhanti nirantaraṃ. Tathāpavatti pana saṇikaṃ marantānaṃ eva labbhati. Lahuka maraṇena marantānaṃ pana na labbhatīti vuttaṃ. Bāhullenāti

[166] Yaṃ pana vibhāvaniyaṃ

‘‘Bāhullenātiettha adhippāyo yebhuyyena bhavantareti ettha vuttanayena daṭṭhabbo’’ti vuttaṃ. Taṃ na yujjati.

Na hi tasmiṃ vuttānaṃ asaññisattānaṃ cittasantānassa abhiṇhappagattipasaṅgonāma atthi. Cittasantānasseva tesaṃ abhāvatoti. Idāni aparena pakārena kammu paṭṭhānaṃ dassetuṃ tamevavā pana.La. Dvārapattaṃ hotīti vuttaṃ. Tattha abhinavakaraṇavasena dvārappattaṃ hotīti pubbe katasaññaṃ ajanetvā taṅkhaṇe eva karaṇākāraṃ janetvā attānaṃ abhinavaṃ viya katvā manodvāre taṃsadisajavanappavattivasena pattaṃ pātubhūtaṃ hotīti attho. Yathā hi imasmiṃbhavepavattaṃ kiñci pākaṭaṃ kammaṃ asukasmiṃ kāle idaṃnāmamayākatanti evaṃ pubbekatasaññaṃ janetvāpi upaṭṭhāti. Na tathā bhavantare pavattaṃ bhavapaṭicchannaṃñca imasmiṃ bhave pavattaṃ apākaṭañcāti. Apica, idhekacce buddhādīsu tīsu vatthusu dānapūjādivasena āciṇṇabahulā honti. Te maraṇanti kābādhabalena visīdappattā kiñci dukkhaṃajānitvā visīdantare pubbe viya bhikkhusaṅghassa dānaṃ dentācetiyaṃ vandantā pūjaṃ karontā vippasannacittā pamodacittā eva honti. Tabbiparītena pāpakammabahulāpi vattabbāti. Idaṃpi dvārapattamevāti. Sabbañcetaṃ lakkhaṇa saṃyuttaṭṭhakathāya dīpetabbaṃ. Tattha asilomapetādi patthūsu tassa ukkhittāsikabhāvova nimittaṃ ahosīti ca. Tassa sattiyā vijjhanaka bhāvova nimittaṃ ahosītica. Tassa usunā vijjhanakabhāvova nimittaṃ ahosītica. Tassa patodasūciyā vijjhanakabhāvova nimittaṃ ahosītica. Tassa sūcīhi patodanadukkhaṃ paccanubhavituṃ kammameva nimittaṃ katvā sūcilomapeto jātotica evaṃ bahuṃdvāra pattavasena kammupaṭṭhānaṃ vuttanti. Tattha hi tassa ukkhittāsika bhāvova nimittaṃ ahosīti tassa niraye pacitvā puna āsanna maraṇassa taṃkammaṃ tadā tassa ukkhittāsikasaññaṃ janetvā dvāra pattavasena nimittaṃ ahosīti attho. Esanayo sesesupīti. Soca dvārappattākāro kammakoṭṭhāsiko eva hoti. Tassa sattassaca apākaṭonāma natthīti tassa paṭisandhiyā gahaṇayogyatā jātāti. Paccāsanna maraṇassāti antima javanapavattivasena puna āsannamaraṇassa. Vīthicittā vasānevāti kāmabhavato cavitvā kāmabhaveyeva uppajjamānānaṃ javana pariyosānānaṃvā tadārammaṇa pariyosānānaṃvā vīthicittānaṃ avasāne. Itaresaṃ pana javanapariyosānānaṃeva vīthicittānaṃ avasāneti attho. Ayamattho aṭṭhakathāyaṃpi vuttoyeva. Yathāha-taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāyavā javanavīthiyā anantaraṃ cuticittaṃ uppajjatīti.

[167] Vibhāvaniyaṃ pana

‘‘Tattha kāmabhavato cavitvā tattheva uppajjamānānaṃ tadārammaṇapariyosānāni sesānaṃ javanapariyosānānīti dhammānusāraṇiyaṃ vutta’’nti vuttaṃ. Taṃ na sundaraṃ.

Aṭṭhakathāyañhi paripuṇṇaṃ katvā vutte kiṃaparipuṇṇāya dhammā nusāraṇiyāti. Bhavaṅgakkhayevāti bhavaṅgāvasānevā iccevattho. Yadi duvidhapīthicittato paraṃ pañcavokāre vatthurūpaṃ catuvokāre cittasantānaṃ dvicittakkhaṇāyusesaṃ hoti. Tadā ekassa bhavaṅgassa avasāneti vuttaṃ hoti. Etthaca somanassa paṭisandhikassa domanassacittena cavantassa āgantukabhavaṅga sambhavo. Taṃ sambhaveca sati aññabhavaṅgasambhavopi avāri toti suvuttametaṃ bhavaṅgakkhayevāti. Tasmiṃniruddhāvasāneti tasmiṃ niruddhe tassa niruddhassa avasāne. Ye pana loke cuti paṭisandhīnaṃ antare eko antarābhavonāma atthi. Yattha uppanno satto dibbacakkhuko viya iddhimā viya ca khaṇena icchitaṃ ṭhānaṃ gantuṃ samattho. Ito cutā keci tattha uppajjitvā mātāpitu samāgamādīni āgamentā sattāhaṃvā atireka sattāhaṃvā tiṭṭhantīti laddhiṃ gaṇhanti. Tesaṃ taṃnisedhetuṃ tassānantaramevāti vuttaṃ. Savatthukaṃ pañcavokāre avatthukamevavā catuvokāre. Yathārahanti kusalabhūtassavā akusalabhūtassa vā saṅkhārassa arahānurūpaṃ. Avijjātaṇhānusayā kusalabhūtassa appahīnaṭṭhena akusalabhūtassa pana sahajātabhāvenāpi parivārabhūtā mūlabhūtāca hontīti attho. Pariyuṭṭhānāvatthaṃ apatvā kusalābyākatacittasantānenapi aviruddhabhāvena anurūpaṃ. Anubandhamānovā seti, anuanuvānirantaraṃ setīti anusayo. Anusayabhūtāya avijjāya parikkhittoti avijjānusayaparikkhitto. Taṇhānusayo mūlaṃ etassāti taṇhānusaya mūlako. Avijjānusaya mūlakena taṇhānusaya parikkhittenāti pana vutte suṭṭhutaraṃ yujjati. Avijjā hi taṇhāyapi mūlabhūtā hoti. Tāya paṭicchāditādīnave eva ārammaṇe taṇhāpavattisambhavato. Taṇhā ca pana sahakāri kāraṇa bhāvena taṃ taṃ saṅkhāraṃ niyojentī pavattatīti saṅkhārassa parivārabhūtā balavaāsanna sahāyabhūtā hotīti.

Etthaca akusalakamma sahajātānaṃvā kammanikanti nimittanikanti sahajātānaṃvā vippaṭisāra saha jātānaṃvā maraṇāsanna javana sahajātānaṃvā avijjātaṇhānaṃpi dhammato anusayasadisatāya anusaya vohārasambhavo veditabbo. Apica, anusayānāma paṭisandhijanane kusalasaṅkhārassapi balavasahāyabhūtā honti. Tasmā idha ekantānusayabhūtāeva pariyattāti kiṃsahajātānaṃ gahaṇenāti. Teneva aṭṭhakathāyaṃpi taṇhā avijjānaṃ appahīnattāti evaṃ appahīnasaddena ekantānusayāeva gahitāti. Saṅkhārenāti paṭisandhijanakakammasaṅkhātena cetanāsaṅkhārena. Taṃ sahajātaphassādidhammasamūhenapivā. Sopi hi upanissayabhāve na paṭisandhiṃ janetiyevāti. Athavā, saṅkhārenāti maraṇasanna javanaviññāṇa sahajātena cetanāsaṅkhārena. Taṃ sahajāta phassādidhammasamūhenapivā. Tadubhayaṃpi hi kammādivisaye khipanaka saṅkhārabhāvena paṭisandhiṃ janetīti. Tathā hi aṭṭhakathāyaṃ taṇhā avijjānaṃ appahīnattā avijjāya paṭicchāditādīnave tasmiṃ visaye taṇhā nāmeti. Sahajātasaṅkhārā khipantīti vuttaṃ. Mūlaṭīkāyañca sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātā cetanā. Sabbepivā phassādayoti vuttaṃ. Sakalena pana vacanena aggamaggena appahīnā avijjākammādivisayevā bhavantarevā ādīnavaṃ paṭicchādeti, tathā rūpāyeva taṇhā tadubhayasmiṃ cittasantānaṃ nāmeti. Yathāvuttasaṅkhārā taṃ tattha khipanti. Tasmiṃ abhinava viññāṇapātubhāvaṃ sādhentīti dassetīti.

Sampayuttehi pariggayhamānanti phassādīhi sampayuttadhammehi parivāretvā gayhamānaṃ. Sahajātānanti nāmarūpadhammānaṃ. Adhiṭṭhāna bhāvenāti nissayabhāvena. Pubbaṅgamabhūtanti padhānabhūtaṃ. Pada dvayena vijānanadhātuyā ativiya mahānubhāvabhāvaṃ dasseti. Yathā hi loke ekasmiṃ mahānubhāve purisavisese jāyamāne parivārabhūtā sahajātajanāca tassa upabhoga paribhogabhūtā pāsādakapparukkhādayova tena saha jāyanti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Bhavantarapaṭisandhānavasenāti ekasmiṃbhave niruddhe tena saha nirantaraṃ katvā bhavantarassa paṭisandahana vasena. Uppajjamānameva patiṭṭhāti na purimabhave uppajjitvā anirujjhitvā ṭhitibhāvena gantvā bhavantare patiṭṭhātīti adhippāyo. Na hi uppannuppannā dhammā pakatikālepi desantaraṃvā khaṇantaraṃvāsaṅkantā nāma atthi. Kuto maraṇakāle bhavantaraṃ. Yañca anamataggo yaṃ bhikkhave saṃsāro. Pubbakoṭi napaññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratanti vuttaṃ, taṃpi pariyāyena vuttaṃ. Yesañhi avijjā taṇhāsaṅkhārānaṃ vasena bhavantare paṭisandhi pātubhavati. Teca pubbe yassa santāne pavattanti, so tesaṃ hetuphalasambandhena bhavantaraṃ sandhāvati saṃsaratīti vuccatīti. Tatoyevaca tassā paṭisandhiyā purimabhavapari yāpannehi hetūhi vinā anuppajjanaṃpi siddhaṃ hotīti. Paṭighosa padīpamuddhādīni cettha nidassanānīti.

Etthāti maraṇuppattiṭṭhāne. Mandappavattānīti kammadubbalabhāvena vatthudubbalabhāvenaca mandaṃ hutvā pavattāni. Tasmā paccuppannā lambaṇakā labbhatīti sambandho. Dharantesvevāti tiṭṭhantesu eva. Paṭisandhi bhavaṅgānaṃpīti paṭisandhiyāpi katipayabhavaṅgānaṃpi. Iti katvāti iminā kāraṇena. Kāmañcettha aṭṭhakathāyaṃ gatinimittaṃnāma nibbattanakaokāse eko vaṇṇo upaṭṭhātīti vatvā sabbesu gatinimittavāresu gabhinimittaṃ vaṇṇāyatanameva manodvāra gahitameva paccuppannamevaca dassitaṃ. Tathāpi chadevalokato attano santikaṃ āgate dibbaratheyeva gatinimittaṃ katvā cavantānaṃ dhammikaupāsaka duṭṭhagāmaṇi abhayarājādīnaṃ vasena taṃpi kammanimittaṃviya chabbidhaṃpi chadvāragahitaṃpi paccuppannamatītaṃpi sambhavatīti adhippāyena taṃkammanimittena nibbisesaṃ katvā kāmāvacarapaṭisandhiyā.La. Upalabbhatīti vuttaṃ. Tathā cavantā hi dibbavaṇṇopi devatānaṃ ānubhāvena cakkhunā diṭṭhoyeva hoti. Dibbo rathasaddovā tūriyasaddovā vacanasaddovā sotena sutoyeva. Dibbagandhopi ghānena ghāyitoyeva. Nirayato uggatena aggijālena dayhamānakāyena cavantānaṃ devadatta nandayakkha nandamāṇa vakādīnaṃ khuracakke āsajjamānānaṃ mittavindakādīnañca vasena phoṭṭhabbaṃpi sambhavatiyeva. Rasadhammāpi yathā sambhavaṃ yojetabbāti. Vuttañca saccasaṅkhepe –

Pañcadvāre siyā sandhi, vinā kammaṃ dvigocareti.

Mahāṭīkāyaṃpi ayamattho vuttoyeva. Yadā pana antima javanavīthito pubbabhāge yathopaṭṭhitaṃ gatinimittaṃ antimajavanassa ārammaṇaṃ hoti. Tadā taṃ atītaṃpi hotiyevāti. Aṭṭhakathāyaṃ pana santativasena tassa paccuppannatāva vuttā. Tathā vaṇṇārammaṇabhāvo manodvārena gahitabhāvoca yebhuyyena vuttoti veditabbo. Itarathā kammanimittaṃpi paccuppannabhūtaṃ pañcadvāreeva aṭṭhakathāyaṃ dassitanti taṃpi manodvāragahitaṃ paccuppannabhūtaṃ pañcārammaṇaṃvā dhammārammaṇaṃvā nasambhavatīti vattabbaṃ siyā. Naca sakkā tathā vattuṃ. Kasmā, cakkhuṃ aniccato dukkhato anattato vipassantītiādinā paṭṭhāne vuttassa chaḷārammaṇa bhūtassa purejātapaccayassa manodvārika maraṇāsanna javanānampi icchitabbattā. Tatoyevaca tadanubandhāya paṭisandhiyāpi sambhava toti.

[168] Vibhāvaniyaṃ pana

Tathā avicāretvā yaṃvuttaṃ ‘‘paccuppannārammaṇesu āpātamāgatesu manodvāre gatinimittavasena pañcadvāre kammanimittavasenā’’ti. Taṃ na sundaraṃ.

[169] Yañca tattha

‘‘Chadvāragahitanti kammanimittaṃ chadvāragahitaṃ gatinimittaṃ chaṭṭhadvāragahitanti yathāsambhavaṃ yojetabba’’nti vuttaṃ. Taṃpi na yujjati.

Evañhi sati kammaṃ viya gatinimittaṃpi therena bhinditvā vuttaṃ siyā. Naca taṃ vuttanayena pañcadvāragahitaṃ na sambhavatīti.

[170] Yañca tattha

Aṭṭhakathāyaṃ mūla ṭīkādīsuca yebhuyyavasena vuttaṃ sāvasesapāṭhaṃ avicāretvā ‘‘aṭṭhakathāyaṃ pana gatinimittaṃ manodvāre āpātamāgacchatīti vuttattā tadārammaṇāyaca pañcadvārikapaṭisandhiyā adassitattā mūlaṭīkādīsuca kamma balena upaṭṭhāpitaṃ vaṇṇāyatanaṃ supinaṃ passantassaviya dibba cakkhussa viyaca manodvāreyeva gocarabhāvaṃ gacchatīti niyametvā vuttattā tesaṃ vacanaṃ nasampaṭicchanti ācariyā’’ti vuttaṃ. Tatthapi asampaṭicchantānaṃ aññaṃ kāraṇaṃ natthi aññatra avicāraṇāyāti.

Paccuppannamatītanti ettha yassa javanāvasānāya pañcadvārikavīthiyā cavanaṃ hoti. Tassa paṭisandhiyā dvinnañca bhavaṅgānaṃ paccuppannā rammaṇatā upalabbhati. Yassa tadārammaṇāvasānāya, tassa paṭisandhiyā eva. Yassa pana javanāvasānāya paccuppannārammaṇāya manodvārikavīthiyā cavanaṃ hoti, tassa paṭisandhiyā channañca bhavaṅgānaṃ. Yassa pana tadāraṇāvasānāya, tassa paṭisandhiyā catunnañca bhavaṅgānanti. Etthaca ārammaṇe bahutarāyuke balavantepi vatthudubbalabhāve sati kāmasattānaṃpi javanāvasānā vīthi hotiyevāti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana tadārammaṇāvasānāya eva yojitattā manodvāre paṭisandhito paraṃ catunnaṃ bhavaṅgānaṃ pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā vuttā. Tadārammaṇa pariyosānāyavā suddhāyavā javanavīthiyāti vuttattā pana idha javanāvasānāpi yojitāti veditabbā.

[171] Vibhāvaniyaṃ pana

Evaṃ avicāretvā yaṃ vuttaṃ ‘‘manodvāre tāva paṭisandhiyā catunnaṃ bhavaṅgānañca pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā labbhatī’’tiādi. Taṃ anupapannaṃ.

Etthaca yasmā paṭisandhijanakasseva kammassa ārammaṇaṃvā upakaraṇaṃvā kammanimittanti adhippetaṃ. Pañcadvārikakammañca paṭisandhijanakameva na hoti. Tasmā tadā paṭisandhijanakaṃ kammaṃ purimabhāgeeva manodvāravasena siddhaṃ hoti. Tassaca ārammaṇabhūtameva upakaraṇabhūtamevavā ekantena kammanimittaṃnāma hoti. Yaṃ pana pañcadvārikassa antimajavanassa ārammaṇaṃ hoti. Taṃ purimena niruddhena ārammaṇena vatthuto abhinnattāvā tassadisattāvā kammanimittanteva vuccatīti. Tathā hi vuttaṃ mūlaṭīkāyaṃ pañcadvāre āpātaṃ āgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇa santatiyaṃ uppannaṃ taṃsadisañca daṭṭhabbanti. Tattha yesu deyyadhammavatthūsu cetiyādīsuvā yehi satthādīhivā pubbe kammaṃ siddhaṃ. Tesaṃ paccakkhe dharamānataṃ sandhāya santatiyaṃ uppannanti vuttaṃ. Tehi sadi savatthūnaṃ dharamānataṃ sandhāya taṃsadisañcāti vuttaṃ. Sadisavatthūnipi hi kammassa laddhokāsakāraṇāni hontiyeva. Yathā taṃ ito parittakena pāpakammena niraye ussadasāmante nibbattānaṃ pubbe puññakaraṇakāle laddhanimittasadisaṃ nirayaggijālānaṃ saddaṃ sutvāvā vaṇṇaṃ disvāvā puññaṃ saritvā cavitvā sagge nibbattānaṃ aggijālāni viyāti.

[172] Vibhāvaniyaṃ pana

Mūlaṭīkāpāṭhaṃ avicāretvā taṃsadisañcātiettha naṭṭhacakāraṃ pāṭhaṃ disvā ‘‘manodvārika javanānaṃ ārammaṇabhūtena saha samānattā tadekasantatipatitaṃ cutiāsannajavanagahi taṃpi paccuppannaṃ vaṇṇādikaṃ kammanimitta bhāvena vutta’’nti vuttaṃ. Taṃ anupapannameva.

Apica, aṭṭhakathāyaṃ aparassa maraṇasamaye ñātakā ayaṃ tāta tavatthāya buddhapūjā karīyati. Cittaṃ pasādehīti vatvā pupphadāmadhajapaṭākādivasena rūpārammaṇaṃvā dhammasavanatūriyapūjādi vasena saddārammaṇaṃvā dhūmavāsagandhādivasena gandhārammaṇaṃvā idaṃ tāva sāyassu, tavatthāya dātabbaṃ deyyadhammanti vatvā madhuphāṇi tādivasena rasārammaṇaṃvā idaṃ tāva phusassu, tavatthāya dātabbaṃ deyyadhammanti vatvā cīnapaṭa somārapaṭādivasena phoṭṭhabbā rammaṇaṃvā pañcadvāre upasaṃharantīti vuttaṃ. Tattha rūpasaddagandhārammaṇāni sandhāya ṭīkāyaṃ santatiyaṃ uppannanti vuttaṃ. Rasaphoṭṭhabbā rammaṇāni sandhāya taṃsadisañcāti vuttaṃ. Tāni hi pathamaṃ sāyita phusitāni aññāni honti. Pacchā dinnāni aññānīti etthaca evaṃ upasaṃhaṭāni rūpārammaṇādīni pathamaṃ pañcadvārena gahetvā acavitvā pacchā puna atthi dāni evarūpānīti suddhena manodvārena gahetvā cavantānaṃ tāni manodvāragahitāni paccuppannabhūtāni kammanimittāni hontīti veditabbānīti. Pathamatatīyāruppa paṭisandhīnaṃ paññatti bhūtaṃ dutīyacatutthāruppapaṭisandhīnaṃ mahaggatabhūtanti vuttaṃ yathārahanti. Āruppesu uparibhūminibbattānaṃ arūpīnaṃ heṭṭhimajjhānāni paṭipassambhanti. Na ca te tāni puna āyūhantīti vuttaṃ heṭṭhimāruppa vajjitāti. Pamādapakkhe patitvā vissaṭṭhajjhānānaṃ tatoyevaca appahīnehi orambhāviya saṃyojanehi heṭṭhabhāgaṃ ākaḍḍhita mānasānaṃ kāmabhave uppajjamānānaṃ tesaṃ thapetvā tihetu kukkaṭṭhabhūtaṃ upacārajjhānacetanaṃ aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti vuttaṃ tathā kāmatihetukāti. Tathā hi aṅguttaraṭṭha kathāyaṃ-na hi tassa upacārajjhānato balavataraṃnāma kammaṃ atthīti vuttaṃ. Ṭīkāyañca na hi tassa.La. Atthīti iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpetīti vuttanti. Rūpāvacarapaṭisandhi pana tesaṃ natthiyeva. Evañca katvā yamakearūpadhātuyā cutassa arūpadhātuṃ upapajjantassātivā arūpa dhātuyā cutassa kāmadhātuṃ upapajjantassātivā vuttaṃ. Na pana vuttaṃ arūpadhātuyā cutassa rūpadhātuṃ upapajjantassāti. Rūpa lokato cavantānaṃ pana aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti navattabbaṃ. Evaṃsantepi suṭṭhu vikkhambhitanīvaraṇānaṃ tesaṃ appanā pattajjhānavisesena suparibhāvitacittasantānattā jaccandhādivipatti janakaṃ dvihetukomakakammaṃpi okāsaṃ na labhati. Kuto apāyagāmikammanti vuttaṃ ahetuka rahitā siyunti.

[173] Vibhāvaniyaṃ pana

‘‘Upacārajjhānā nubhāveneva duhetuka tihetuka paṭisandhiyo siyu’’nti vuttaṃ. Taṃ vicāretabbaṃ.

Yadi hi taṃ paṭisandhidānaṃ sandhāya vuttaṃ siyā. Duhetukapaṭi sandhi na yujjati. Na hi suṭṭhu vikkhambhitanīvaraṇānaṃ appanāvīthiyaṃ pavattaṃ upacārajjhānaṃ tihetukomakaṃnāma sambhavatīti. Atha kammantarassa upatthambhanaṃ sandhāya vuttaṃ siyā. Sayaṃ balavatarassapi sato paṭisandhiṃ adatvā dubbalassa kammantarassa upatthambhane kāraṇaṃ natthīti. Yasmā pana rūpabrahmānaṃ upacārajjhānato aññānipi kāyavacīmanokammakusalāni uppajjantiyeva tāniyevaca kānici tihetukomakānipi kānici dvihetukukkaṭṭhānipi bhavanti. Oḷārikānaṃ pana nīvaraṇānaṃ suṭṭhu vikkhambhitattā savipattikapaṭi sandhijanakāni dvihetukomakāni tesaṃ nuppajjanti. Aparapariyāya bhūtānica tādisāni tesaṃ okāsaṃ nalabbhanti. Nānārammaṇesuca nesaṃ chandovā nikantivā pavattatiyeva. Yena nānākammānipi vipaccituṃ okāsaṃ labhanti. Yenaca te cakkhu sotadvārehipi tato cavanti. Tasmā ettha upacārajjhānena kāraṇaṃ avatvā vuttanayeneva taṃkāraṇaṃ vattuṃ yuttanti daṭṭhabbaṃ. Kāmatihetumhā cutiyā paraṃ sabbā vīsati paṭisandhiyo siyuṃ. Itarā duhetukāhetukacutito paraṃ kāmesveva bhavesu dasapaṭisandhiyo siyunti yojanā. Evaṃ paṭisandhikkhaṇe visayappavattiyā saha vīthimuttacittānaṃ pavattākāraṃ dassetvā idāni pavattikāle paraṃparabhavesuca dassetuṃ iccevantiādimāha. Paṭisandhinirodhānantaratoti paṭisandhiyā nirodhassa bhaṅgassa anantarakālato. Tamevacittanti tassadise tabbohāro daṭṭhabbo. Yathā tāniyeva osadhānīti. Yāva cuticittuppādāti ettha cutiggahaṇena tadāsanna vīthicittānampi gahaṇaṃ daṭṭhabbaṃ. Asati vīthicittuppādeti antarantarā vīthicittānaṃ uppattiyā asati. Bhavassaaṅgabhāvenāti upapattibhavassa aviccheda kāraṇabhāvena. Tasmiṃti avattamāne pacchājātapaccayarahitānaṃ rūpadhammānaṃ vassodaka rahitānaṃ taruṇasassānaṃ viya milāta bhāvapattiyā upapattibhavo occhijjatīti. Cuticittaṃ hutvā nirujjhati tameva cittanti sambandho. Yathākkamaṃ eva parivattantā pavattantīti yāva parinibbānacutiyā yathākkamaṃ parivattantā pavattantieva. Na pana parasamaye viya kadāci katthaci nivattiṃ pāpuṇantīti attho.

[174] Vibhāvaniyaṃ pana

‘‘Yāva vaṭṭa mūla samucchedā’’ti vuttaṃ, vaṭṭamūlasamucchedo vuccati arahattamaggo. Tato paraṃpi yāvakhandhaparinibbānā pavattantiyeva.

Ihāti imasmiṃ bhave. Iccayanti iti ayaṃ. Itisaddo ādiattho. Yathā iha paṭisandhica bhavaṅgañca āvajjanādi vīthiyoca cuticāti ayaṃ cittasantati pavattati. Tathā puna bhavantarepi sandhibhavaṅgādikā ayaṃcittasantati parivattati parivattamānā pavattatīti attho. Idāni yassa vipassanā maggaphalanibbānassa atthāya cittacetasikānaṃ pabhedapavattisaṅgahā paṭṭhapiyanti. Tadatthaṃ dassento gāthamāha. Tattha paṭisaṅkhāyāti paṭisaṅkhāna saṅkhātena vipassanā ñāṇena punappunaṃ ñatvā. Etanti yathāvuttaṃ cittacetasikānaṃ pabhedapavattividhānaṃ. Adhuvanti aniccaṃ. Adhigantvāti adhigamasaṅkhātena catumaggaññāṇena patilabhitvā sacchikatvā. Padanti saupādisesaṃ nibbānaṃ. Budhāti paṇḍitā. Suṭṭhu anusaya mattaṃpi asesetvā sesakilesehi saddhiṃ ucchinnaṃ yathā vuttesu cittacetasikesu adhisayitaṃ taṇhāsineha saṅkhātaṃ bandhanaṃ etehīti susamucchinna sineha bandhanā. Samanti vūpasamanti vaṭṭadukkhasantāpā etasminti samo. Anupādisesanibbānaṃ. Essantīti gamissanti. Cirāyāti cirakālaṃ. Sundaraṃ adhigamāvahaṃ sīla dhutaṅgasaṅkhātaṃ vataṃ etesanti subbatā. Suparisuddhasīlasallekha vuttinoti attho. Cirāya subbatā budhā etaṃ adhuvaṃ paṭisaṅkhāya accutaṃ padaṃ adhigantvā susamucchinnasinehabandhanā samaṃ essantīti yojanā.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya vīthimutta saṅgahassa

Paramatthadīpanā niṭṭhitā.

Rūpa saṅgaha paramatthadīpanī

156. Evaṃ cittacetasike dvīhi pabhedappavattīhi dassetvā idāni yathānuppattaṃ rūpaṃ dassento ādigātha māha. Tattha etaṃ parimāṇaṃ assāti ettāvaṃ. Tena ettavatā. Nipātapadaṃvā etaṃ. Hi saddo padapūraṇe. Pabhedoca pavattica pabhedappavattiyo. Tāhi saha ye vattanti te sappabhedappavattikā. Ettāvatā sappabhedappavattikā cittacetasikā dhammā mayā vibhattā. Idāni rūpaṃ pavuccatīti yojanā. Saṅkhepato uddisanaṃ kathanaṃ samuddeso. Samuddiṭṭhassa rūpassa puna vibhajanaṃ vibhāgo. Samuṭṭhāti rūpaṃ etenāti samuṭṭhānaṃ. Kammādi. Kalā vuccanti avayavā. Tā appenti pavisanti etthāti kalāpo. Piṇḍīti attho. Pavattikkamatoti uppattikkamato. Salakkhaṇato sasambhāratoca mahantāni hutvā bhavanti pātubhavantīti mahābhūtāni. Tāni hi attano sabhāvatopi mahantānieva hutvā pātubhavanti upādārūpāni upādāyāti.

[175] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Sasambhāradhātuvasenāti’’ vuttaṃ. Taṃ anupapannaṃ.

Na hi sasambhāravatthuvaseneva tesaṃ ayaṃ vohāro pavattoti sakkā vattuṃ. Naca salakkhaṇato mahattena vinā tesaṃ sasambhārato mahattaṃnāma sambhavatīti. Tasmā yaṃ tesaṃ indriyānindriyabaddhasantānesu pathavipabbatādivasena samudde macchakacchapādivasena sasambhārato mahattaṃ. Taṃpi salakkhaṇamahattamūlakamevāti daṭṭhabbaṃ. Mahābhūtātivā loke visaṃvāda kaṭṭhena māyākārāvā āvisanagahaṇesu acinteyyaṭṭhānaṭṭhena yakkhādayovā vañcakaṭṭhena yakkhiniyovā vuccanti. Tenevaṭṭhena tehi sadisattā imānipi mahābhūtāviyāti mahābhūtāni. Ubhayatthapica mahantāni abhūtāni abbhutānivā etesūti nibbacanaṃ yujjatiyeva.

[176] Vibhāvaniyaṃ pana

Yakkhiniṃ visuṃ upamāmattaṃ katvā ‘‘manāpavaṇṇasaṇṭhānā dīhivā sattānaṃ vañcikā yakkhinīādayo viya manāpa itthipurisarūpadassanādinā sattānaṃ vañcakattā mahantāni abhūtāni etesūti mahābhūtāti’’ vuttaṃ. Taṃ aṭṭhakathā ya na sameti.

Aṭṭhakathāyañhi mahābhūtasāmaññatoti padassa vitthāre eva māyākāro yakkho yakkhinīti tayo mahābhūtā vuttāti. Catunnañcamahābhūtānanti upayogatthe sāmivacanaṃ. Upādāyāti daḷhaṃ nissāya. Pavattanti pāṭhaseso. Upādāya rūpantivā samāsapadaṃ daṭṭhabbaṃ.

[177] Vibhāvaniyaṃ pana

‘‘Upādāya pavattaṃ rūpaṃ upādārūpanti’’ vuttaṃ. Taṃ idha na yujjati.

Na hi imasmiṃ pāṭhe katthaci yakāraviraho diṭṭho. Tathā hi mūlaṭīkāyaṃ upādāyati nissayatīti upādāyaṃ. Tameva rūpantipi vuttaṃ. Pathayatīti pathavī. Sahajātarūpānaṃ patiṭṭhāna bhāvena pakkhāyati upaṭṭhātīti attho. Puthu mahantī hutvā jāyatītipi pathavī. Pakārena thavīyati sabbesaṃ rūpasambhārānaṃ adhiṭṭhānattā. Ayaṃ tesaṃ adhiṭṭhānā patiṭṭhānā vatthubhūtā bhūmi bhūtātiādinā nānāppakārena guṇapadena abhitthavīyatīti pathavī. Sāeva nisattanijīvaṭṭhena dhātūti pathavīdhātu. Āpeti sahajātarūpāni byāpetvā tiṭṭhati, appāyati vā tāni suṭṭhu brūheti vaḍḍhetīti āpo. Tānivā avippakiṇṇāni katvā bhuso pāti rakkhati, pivativā vivanto viya tāni saṅgaṇhati sampiṇḍetīti āpo. Soyeva dhātūti āpodhātu. Te jati tikkhabhāvena samujjalanto viya sahajātadhammānaṃ majjhe pakāsati, tejetivā niseti sahajātadhamme tikkhathāma bale karoti, paripācetivā usmāpetīti tejo, so eva dhātūti tejodhātu. Vāyati samīreti desantaruppatti hetubhāvena bhūtasaṅghāṭaṃ desantaraṃ gametīti vāyo. Vāyati vā sahajātadhamme apatamāne katvā vahatīti vāyo. Soeva dhātūti vāyodhātu. Tattha kakkhaḷalakkhaṇā pathavī. Ābandhanalakkhaṇo āpo. Uṇhattalakkhaṇo tejo. Vitthambhanalakkhaṇo vāyo. Ettha siyā, kasmā pathavī kakkhaḷalakkhaṇāti vuttā. Nanu sā mudubhūtāpi hotīti. Saccaṃ, mudubhūtāpi pana sā sesabhūtattayaṃ upādāya kakkhaḷā tveva saṅkhyaṃ gacchati. Aññamaññaṃ upādāyeva pana ayaṃmudu ayaṃ kakkhaḷāti bhavati. Teneva mudukakkhaḷānaṃ dīgharassānaṃ viya anavaṭṭhānatā hoti. Mudubhūtāpi hi tato mudutaraṃ patvā kakkhaḷānāma jātā. Kakkhaḷāpi kakkhaḷataraṃ patvā mudubhūtānāma jātāti. Ābandhanalakkhaṇo āpoti vutto. Soca pakatiudake adhimattoti pakatiudakaṃ baddhaṃ ghanībhūtameva siyāti ce. Na. Ābandhitabbāya pathaviyā tattha paridubbalattāti, yattha pana pathavī balavatī hoti tattheva so baddhataraṃ ābandhatīti. Uṇhatta lakkhaṇo tejoti vutto. Evañcasati sītabhāvo tejoyeva na siyāti ce. Na. Usati dahati paripāceti pariṇa tabhāvaṃ gametīti uṇhonāma. Sītabhāvoca dahati paripāceti tabbhāvaṃ gametiyevāti. Vuttañca mūlaṭīkāyaṃ tejoeva hi sītaṃ. Himapātasamayādīsu sītassa paripācakatādassana toti. Vitthambhana lakkhaṇo vāyoti vutto. So pana ghana thaddhesu silāthambhādīsu nalabbhatīti ce. Na. Tattha hi pathavī attanā sahajātavāyuvitthambhanaṃ labhitvā thāmappattā thiratarappattāca hutvā vahatīti. Cakkhatīti cakkhu. Samavisamaṃ ācikkhati samavisamajānanassa tammūlakattā. Rūpaṃvā assādeti āpātaṃ āgatāgatassa rūpassa anirākaraṇato. Taṃvā vibhāvetīti attho. Suṇātīti sotaṃ. Suṇanti suyyantivā ete nāti sotaṃ. Ghāyatīti ghānaṃ. Ghāyanti ghāyiyantivā etenāti ghānaṃ. Jīvitanimittaṃ raso jīvitanti vuccati. Tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Athavā. Jīvitaṃ vahati etāyavā taṃ vahanti pavattenti jīvitavuttisampādanattāti jivhā. Jītivā jayo parājayovā vuccati. Tadubhayaṃ vahati vahantivā etāyāti jivhā. Sasambhārajivhā. Yathāha –

Purisassa hi jātassa, kudārī jāyate mukhe;

Yāya chindati attānaṃ, naro dubbhāsitaṃ bhaṇanti.

Idha pana taṃ sahacaritattā jivhāti pasādarūpamo vuccati. Kucchitānaṃ kesādīnaṃ pāpadhammānañca āyo uppattiṭṭhānanti kāyo. Sasambhārakāyo. Idha pana taṃ sahacarito pasāda kāyoeva adhippeto. Pasīdantīti pasādā. Pasīdanti vā ettha candamaṇḍalādīni ārammaṇanimittāni tattha saṃsīdamānāni viya sarūpato sandissantīti pasādā, suparisuddhaādāsamaṇḍasadisā kammajamaṇḍā. Ime pana pañca daṭṭhukāmatādi nidāna kammasamuṭṭhāna bhūtapasāda lakkhaṇā rūpādi abhighātāraha bhūtapasādalakkhaṇā vā cakkhupasādādayo daṭṭhabbā. Tattha cakkhu tāva setamaṇḍala parikkhittassa kaṇhamaṇḍalassa majjhe ūkāsirapamāṇe atimukhe ṭhitānaṃ sarīrasaṇṭhānuppatti padesabhūte diṭṭhamaṇḍale telamiva sattapicupaṭalāni sattaakkhipaṭalāni byāpetvā tiṭṭhati. Sotaṃ sotabilabbhantare aṅguliveṭhanākāraṃ upacitatanutambalomaṃ padesaṃ byāpetvā tiṭṭhati. Ghānaṃ nāsikabbhantare ajapadasaṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Jivhā sasambhāra jivhāmajjhe uppala dalagga saṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Kāyo pana mahanti yā kappāsa paṭalavaṭṭiyaṃ āsittatelaṃviya thapetvā pācaka tejassa patiṭṭhānaṭṭhānaṃ kesagga lomagga nakhagga sukkhacammānica avasesaṃ sakalasarīraṃ byāpetvā tiṭṭhatīti. Te pana pañca yathārahaṃ pañcadvārikacittānaṃ vatthudvārabhāvaṃ sādhenti. Tesuca ekekassa catasso catasso dhātuyo sandhāraṇaābandhana paripācana samudīraṇa kiccehi upakāraṃ karonti. Yathākhatti yakumārassa catasso dhātiyo dhāraṇa nahāpana maṇḍana bījana kiccehīti. Utucittāhārāca naṃ upatthambhenti. Yathā taṃ khattiyakumāraṃ pitu jeṭṭhabhātu jeṭṭhabhaginiyoviya. Āyuca naṃ suṭṭhu anupāleti. Yathā taṃ khattiyakumāraṃ disāpāmokkho rājasammato mahābhisakkoviya. Vaṇṇādayoca naṃ parivārenti. Yathā taṃ khattiyakumāraṃ sahajātā amaccaputtā viyāti. Yasmā pana sattānaṃ cittaṃ nāma vicittaṃ hoti. Cittavicittatāya saññāvicittā. Saññāvicittatāya taṇhāvicittā. Taṇhāvicitta tāya kammāni vicittāni. Kammavicittatāya kammasamuṭṭhānāni bhūtāni vicittāni. Bhūtavicittatāya ime pasādā vicittā. Aññamaññaṃ asadisā honti. Tehi pasādamaṇḍabhūtāpi samānā keci rūpasseva abhighātārahā honti, na saddādīnaṃ. Keci saddādīnaṃ eva, na rūpassāti. Tasmā tesaṃ aññamaññañca aññarūpehica lakkhaṇato asaṃmissatā veditabbāti.

Rūpayatīti rūpaṃ. Vaṇṇavisesaṃ āpajjitvā hadayaṅgatabhāvaṃ pakāseti. Pakatiyāpi vā yaṃkiñcidabbaṃ samavisamaṃvā pakāse tīti attho. Sappati sotaviññeyyabhāvaṃ gacchatīti saddo. Saddayatīti saddo. Taṃ taṃ atthaṃvā attano vatthuṃvā ācikkhatīti attho. Sadativā taṃ taṃ disaṃvā desaṃvā khaṇena vissarati vippharatīti saddo. Gandhayatīti gandho. Attano vatthuṃsūcetīti attho. Gacchatīti go. Vāto. Tena dhārīyatīti gandho. Rasīyati assādīyatīti raso. Rasantivā taṃ assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Phusanañcettha pasādena saha ghaṭṭanaṃ kalāpantarabhūtehi saddhiṃ paṭihananañca veditabbaṃ. Tadubhayaṃpi āpo dhātuyā natthīti vuttaṃ āpodhātuvivajjitanti. Kasmā pana taṃ tassā natthi. Nanu sītatāvā dravatāvā phusitvā gayhatīti. Vuccate, sītatā hi tejoyeva, na āpo. Yadi hi sā āpoyeva siyā. Pakkumite santatte loharasepissa sītatā labbhamānā siyā. So hi raso āpādhiko hotīti. Evaṃ pana nalabbhati. Tasmā sā tejoyeva, na āpoti. Apica, sītuṇhānaṃ ekasmiṃ kalāpe saha appavattanato orapārānaṃ viya tesaṃ anavaṭṭhānatoca viññāyati. Na hi sītakalāpe uṇhaṃ, uṇhakalāpevā sītaṃ saha pavattati. Yasmiṃca vatthumhi pubbe sītasaññā saṇṭhāti. Pacchā tato sītatare āgate tasmiṃyeva puna uṇhasaññā saṇṭhāti. Pubbe uṇhasaññāyaṃpi eseva nayo. Tathā uṇhe mande sītasaññā saṇṭhāti. Sīte mande uṇhasaññāti.

Atha pana dravabhāvabhūto āpo phusitvā gayhati. Ayo piṇḍādīsu ābandhanabhūtopi phusitvāva gayheyya. Evañca sati yathā tesu itarāni tīṇi bhūtāni vinā itarītarena visuṃ visuṃ kāyika sukhadukkhānaṃ ārammaṇabhūtāni honti. Tathā sopi vinā itarehi visuṃ kāyikasukhadukkhānaṃ ārammaṇabhūtoeva siyā. Na pana hoti. Yañhi tāni ayopiṇḍādīni phusantānaṃ kāyikaṃ sukhaṃvā dukkhaṃvā uppajjati, taṃ saṇhathaddhatā vasenavā uppajjati. Sītuṇhatāvasenavā abbhantarathambhanassa mandagāḷhatāvasenavā. No aññathāti. Tasmā purimabhāge tīṇi bhūtāni phusitvāvā vaṇṇaṃ disvāvā pacchā bhāge suddhena mano viññāṇasantānena dīgharassādisaṇṭhānaṃvā rattiyaṃ alātacakkaṃ vā taṃtaṃchiddavivaraṃvā jānantā viya pathamaṃ dravatāsahitāni vilīnāni mudūni tīṇi bhūtāni pathaviṃ eva vā phusitvā pacchā suddhena mano viññāṇasantānena visuṃ dravabhāvaṃ addatintabhāvaṃ jānanti. Evaṃ santepi taṃ phusitvā jānantā icceva maññanti avisesavidunoti. Gunnaṃ abhiṇhaṃ caraṇaṭṭhānaṃ gocaro. Gocarasadisattā idha gocaro. Gotivā idha cakkhādīni indriyāni vuccanti. Tāni viññāṇādhiṭṭhitāni hutvā etesu caranti. Etānivātesu caranti pavattanti ghaṭṭentīti gocarā. Teyeva idha ekattaṃ upanetvā gocararūpanti vuttaṃ. Imānipana pañca yathākkamaṃ cakkhādīsu paṭihanana lakkhaṇāni rūpādīnīti veditabbāni.

Itthī vuccati avisadākārasaṇṭhitaṃ khandhapañcakaṃ. Yassa pana dhammassa ānubhāvena taṃ tathā saṇṭhāti pavattati. So itthi yā bhāvoti itthattaṃ. Puriso vuccati visadākārasaṇṭhitaṃ khandhapañcakaṃ. Sesaṃ vuttanayameva. Tattha itthiliṅga itthinimitta itthi kutta itthākappānaṃ hetubhāva lakkhaṇaṃ itthattaṃ. Purisaliṅga purisanimitta purisakutta purisākappānaṃ hetubhāva lakkhaṇaṃ purisattaṃ. Tattha liṅganti padhānaṅgabhūtaṃ mahāsaṇṭhānaṃ. Nimittanti paccaṅgabhūtaṃ khuddakasaṇṭhānaṃ. Kuttanti kīḷālilādi kriyāviseso. Ākappoti gamanādiko ākāravikāro. Sabbepete khandhapañcakassa pavattivisesāeva. Ye saddasatthesu liṅganti vuccanti. Yesañca vasena ayaṃ itthīeva, na puriso. Ayaṃ purisoeva, na itthīti sañjānanti. Yasmā panettha saṇṭhānādīnaṃ avisadādibhāvoeva atthato itthipurisatā hoti. Tadubhayamuttabhāvoca napuṃsakatā. Soca akkharapada saṅkhātesu vacanesu ca vacanatthesuca yathārahaṃ sandissatiyeva. Tasmā indriyarahitesupi padesuca rukkhādīsu padatthesuca pariyāyena itthipumanapuṃsakatāsiddhi veditabbāti.

[178] Yaṃ pana vibhāvaniyaṃ

‘‘Itthīnaṃ aṅgajātaṃ itthiliṅga’’nti vuttaṃ. Taṃ na sundaraṃ.

Na hi katthaci pāḷiyaṃ aṭṭhakathāsuca nimittasaddoviya liṅgasaddo aṅgajāte pākaṭo diṭṭhoti.

[179] Yañca tattha

‘‘Itthisaṇṭhānaṃ itthākappo’’ti vuttaṃ. Taṃpi na sundaraṃ.

Na hi liṅgasaddo viya ākappasaddo saṇṭhāne pākaṭo diṭṭhoti. Sesaṃpana tattha vuttaṃ yaṃkiñci aṭṭhakathāya asamentaṃpi tena pariyāyena yujjatiyeva. Bhavanti pavattanti taṃsahite khandhasantāne esā itthī, eso purisoti evaṃ pavattā sadda buddhiyo etenāti bhāvo bhavantivā pātubhavanti taṃsahite khandhasantāne liṅgādīni etasmiṃ satīti bhāvo. So eva rūpanti bhāvarūpaṃ. Hadanti sattā taṃtaṃatthaṃvā anatthaṃvā pūrenti etenāti hadayaṃ. Hadantivā sattā ito nānāvikakke osajanti muñcantīti hadayaṃ. Harantivā pariharanti taṃ sattā jīvitaṃviya dayanti rakkhanticāti hadayaṃ. Vasanti nivasanti cittaceta sikādhammā etthāti vatthu. Hadayañca taṃ vatthucāti hadayavatthu. Dhātudvayanissayalakkhaṇaṃ vatthurūpaṃ. Taṃ pana hadayakosabbhantare aḍḍhapasatamattaṃ lohitaṃ byāpetvā tiṭṭhatīti veditabbaṃ. Dhammasaṅgaṇiyaṃ pana desanābhedarakkhanatthaṃ avatvā paṭṭhāneeva taṃ vuttaṃ. Yathāha-vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayotiādi. Etthaca chahi vatthūhi aññaṃ vatthunāma natthi. Tesuca purimāni pañca kusalādīnaṃ nissayāeva na honti. Tasmā tesaṃ nissayabhāvena tattha vuttaṃ vatthunāma visuṃ ekaṃ vatthurūpamevāti siddhanti.

[180] Vibhāvaniyaṃ pana

Yaṃ rūpaṃ nissāyāti pāṭhassa uddhaṭattā rūpasāmaññapasaṅgo hotīti taṃ visodhetuṃ yuttināma vuttā. Paṭṭhāne pana bahūsu anaññasādhāraṇesu ṭhānesu vatthunāmena visesetvā vuttattā sopasaṅgo natthiyevāti daṭṭhabbaṃ.

Jīvanti sahajātadhammā yenāti jīvitaṃ. Tesaṃ jīvane ādhipaccayogena tesu indaṃ issaraṃ attānaṃ karotīti indriyaṃ. Jīvitañca taṃ indriyañcāti jīvitindriyaṃ. Sahajātā nupālana lakkhaṇaṃ jīvitindriyaṃ. Yathā hi bījanibbattāni uppalādīni bījevinaṭṭhepi udakānupālitāni ciraṃpi kālaṃ jīvanti. Evamevaṃ niruddha kammanibbattāni kammajarūpāni kamme asantepi jīvitānupālitāni santativasena vassasataṃpi vassasahassaṃpi kappaṃpi soḷasakappasahassānipi jīvantiyeva, tathā hi jīvitarahitāni itararūpāni jīvantānināma nahonti. Tāni hi yena ekena cittenavā utunāvā āhārenavā jāyanti. Tasmiṃ niruddhe nirujjhanti, paraṃ muhuttamattaṃpi santānaṃ ghaṭetuṃ nasakkonti. Tesu hi cittajarūpānaṃ santatipaccuppannaṃ ekavīthi ekajavanavāra ekasamāpattivārena paricchinnaṃ hoti. Utujāhārajānañca sabhāgeka utuāhāra vasena paricchinnaṃ hoti. Kammajarūpānaṃ pana visuṃ santatipaccuppannaṃnāma natthi. Tesaṃ ekabhavaparicchinnaṃ addhāpaccuppannameva hotīti. Yadi evaṃ arūpadhammānaṃ kathanti. Tehi jīvitayogena jīvantāeva honti. Evaṃsantepi tesaṃ santatipaccuppannaṃ dissatīti. Vuccate, arūpadhammesu vipākāni tāva kammajarūpasadisāni. Tānipi hi asati vīthicittuppāde yāvajīvaṃpi ekasantativasena pavattissantiyeva. Itarāni pana yassa ārammaṇassa āpātāgatattā uppajjanti. Tasmiṃ niruddhe tadabhāvepi tadārammaṇā bahū cittasantatiyo jīvitassaaddhānapharaṇānubhāvena pavattantiyeva. Apica, yāvakhandhaparinibbānā anantarapaccayupanibandhena abbocchinnaṃ pavattamānāya cittasantatiyāvasenapi ayamattho vattabbo. Teneva hi kilesasīsaṃ avijjā. Pavattasīsaṃ jīvitindriyanti vuttaṃ.

[181] Vibhāvaniyaṃ pana

Āhārajādīnaṃ āhārādiyeva uppattiyāpi ṭhitiyāpi kāraṇaṃ hoti. Kasmā, taṅkhaṇe dharamānattā. Kamma jānaṃ pana kammaṃ uppattiyāeva kāraṇaṃ, na ṭhitiyā. Kasmā, taṅkhaṇābhāvato. Jīvitena pana anupālitattā eva tesaṃ khaṇaṭṭhiti siddhāti iminā dhippāyena yaṃ vuttaṃ ‘‘yathāsakaṃ khaṇamattaṭṭhāyīnaṃpi hi sahajātānaṃ pavattihetubhāvena anupālakaṃ. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hoti. Āhārajādīnaṃ āhārādi viya kammassa taṅkhaṇābhāva toti’’. Taṃ na yuttaṃ.

Dhammānañhi khaṇaṭṭhitināma ekakalāpagatasahajātapaccayā yattāeva hoti. Na nānākalāpagatajanakapaccayāyattā. Itarathā uppādakkhaṇe labbhamānānaṃ upacayasantatīnaṃ viya ṭhitikkhaṇe labbhamānāya jaratāyapi kutocisamuṭṭhānatā pāḷiyaṃ vuttā siyāti. Apica, khaṇaṭṭhitināma sabhāvasiddhāeva. Na hi uppannā dhammā paccayavekallena attano khaṇesu paripuṇṇaṃ aṭṭhatvā antarāva bhijjantīti atthi. Naca paccayādhimattena atire kataraṃ tiṭṭhantīti atthi. Tasmā khaṇaṭṭhitiyaṃ upatthambhayamānāpi āhārādayo anupālayamānañca jīvitaṃ pacchā balavarūpasantati pavattiatthāyaeva upatthambhenti pāletica. Na khaṇaṭṭhitipavattiyāti. Ettāvatā sabbesaṃpi khaṇaṭṭhitināma dharamānajanakāyattā vā jīvitāyattāvā nahotīti siddhaṃ hoti. Yadi pana taṃ santatipavattimeva sandhāya vuttaṃ siyā, evaṃsati yujjeyyāti. Aṭṭha kathāyaṃpi santepica anupālana lakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ tedhamme pāletītiādivacane yathāsantatiṭṭhiti labbhati. Tathā vicāretvā gahetabbāti. Idaṃ pana pācakagginā saha sakalaṃ upādinnakasarīraṃ byāpetvā tiṭṭhatīti. Kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyati ajjhoharīyatīti āhāro. Kabaḷīkāroca so āhārocāti kabaḷīkārāhāro. Kabaḷīkāro āhārotipi pāṭho. Idañca savatthuka vacanaṃ daṭṭhabbaṃ. Athavā, kabaḷīkārāhārabhakkhānaṃ sattānaṃ attabhāvaṃ bhuso harati addhānaṃ pavattetīti āhāro. Khajja bhojjādike kabaḷīkāre āhāro tannissitattā tappariyā pannattācāti kabaḷīkārāhāro. Imasmiṃatthe sati nibbattita ojā eva labbhati. Atthato pana aṅgamaṅgānusārino rasassa sārabhūto upatthambhabalakāro bhūtanissito paramasiniddhasi neho idha āhārarūpaṃnāma. Tattha aṅgamaṅgānusārino rasassāti ajjhoharitvā āmāsaye patiṭṭhitāni āhāravatthūni pācakatejena vivecitāni rasādibhāvena pañcadhā vibhāgaṃ gacchanti. Tattha paṇīta siniddha lahuka sineha koṭṭhāso rasonāma. Ye loke rasadhātūti vuccati. So pācaka tejabalena tato uttaritvā rasaharaṇidhamanijālānusārena heṭṭhāca uddhañca sakalasarīre aṅgamaṅgāni anusaranto anupharanto aṅgamaṅgānusārīti vuccati. Tassa sārabhūto upatthambhaṃ balaṃ karotīti upatthambhabalakāro. So hi āmāsaye patiṭṭhita mattova sakalasarīre bhūtesu upatthambhakabalaṃ janetīti.

[182] Vibhāvaniyaṃ pana

‘‘Aṅgamaṅgā nasāri rasahara saṅkhātāti’’ pāṭho. So duppāṭho.

Taṃ pana sendriyakāyopatthambhanalakkhaṇaṃ āhārarūpaṃ. Ojālakkhaṇaṃ vā. Tattha udayati pasavatīti ojā. Avasaddovā rakkhaṇe. Rakkhaṇañcettha upatthambhanameva. Avati janeticāti ojā. Kiṃ avati. Attano nissayavatthuṃ. Kiṃca janeti. Āhārasamuṭṭhānarūpaṃ. Udayānantaraṃ rūpaṃ janetīti ojātipi vadanti. Aññāpadesarahitena kakkhaḷattādinā attano bhāvena siddhaṃ rūpaṃ sabhāvarūpaṃ. Uppādādinā aniccatādināca saṅkhahalakkhaṇena sahitaṃ rūpaṃ salakkhaṇarūpaṃ. Ujukatova kammādīhi paccayehi nipphāditaṃ rūpaṃ nipphannarūpaṃ. Ruppanalakkhaṇasampannaṃ nippariyāyarūpaṃ rūparūpaṃ. Yathā dukkhadukkhaṃ ajjhattaajjhattanti. Saṅkhatalakkhaṇayutta tāya aniccatādikaṃ lakkhaṇattayaṃ āropetvā sammasanārahaṃ rūpaṃ sammasanarūpaṃ. Te te dabbasambhārāvā rūpakalāpāvā visuṃvisuṃ bhuso kāsanti pakāsanti etenāti ākāso. Nisatta nijīvaṭṭhena dhātu. Ākāsasaṅkhātā dhātūti ākāsadhātu. Parito samantato chindati kalāpantarabhūtāni kalāpantara bhūtehi saddhiṃ asaṃmissaṃ ekattaṃ anupagamanaṃ karotīti paricchedo. Tehivā paricchindīyati attanovā paresaṃvā akatvāmajjhe visuṃ thapīyati. Tesaṃvā chiddavivaramattabhūto. Na visuṃ eko uppādasahito sabhāvadhammo. Nāpi kassaci rūpakalāpassa pakkhabhūtoti paricchedo. Vikāralakkhaṇarūpāni hi asabhāvadhammabhūtānipi taṃtaṃ rūpakalāpesu sandissamānatā taṃtaṃrūpakalāpapakkhikānieva honti. Ayaṃ pana tehi rūpa kalāpehi sabbaso vimuttabhāvena bahibhūtattā kassaci rūpa kalāpassa pakkhabhūto na hotīti. Asabhāvadhammattāca pana kenaci rūpena phusana pariyāyopi tassa sabbaso natthīti katvā so asaṃphuṭṭhaṃ catūhi mahābhūtehīti pāḷiyaṃ vutto. Aṭṭhakathāyaṃ pana ghanapiṇḍavatthūsu paṭighaphoṭṭhabbasabhāvānaṃ nānā kalāpagatabhūtānaṃ aññamaññasaṃphuṭṭhatā atthīti katvā asaṃphuṭṭhaṃ catūhi mahābhūtehīti etehi asaṃphuṭṭhaṃ ajaṭākāsaṃ kaṃthitanti vuttaṃ. Ṭīkāyaṃ pana ayaṃ niddeso ajaṭākāsaniddeso nahoti, paricchedarūpaniddesoyeva. Soca ghanapiṇḍa vatthūsueva veditabbo. Tesuca bhūtānaṃ asaṃphuṭṭhatānāma natthi. Tasmā bhūtānaṃ aññamaññaabyāpitā ekattaṃ anupagatatāeva. Tattha asaṃphuṭṭhatānāma yuttā siyāti adhippāyena abyāpikatā hi asaṃphuṭṭhatāti vuttaṃ. Atthato pana nānākalāpagatānaṃ bhūtānaṃ pariyantatā saṅkhāto antarāḷadhammo. Rūpaparicchedalakkhaṇaṃ paricchedarūpaṃ. Yā pana calamānena kāyaṅgena attānañca attasamaṅgino puggalassa adhippāyañca paccakkhe ṭhite jane viññāpeti pākaṭaṃ katvā dasseti. Sayañca tena kāyaṅgena tehi janehi viññāyati. Sā kāyaviññattināma. Yā uccārīyamānena vācaṅgena saddena attānañca attasamaṅgino puggalassa adhippāyañca sotapathe ṭhite jane viññāpeti. Sayañca tenavācaṅgena tehi janehi viññāyati. Sā vacīviññattināma. Athavā, viññāpenti janā viññāyantivā janehi aññamaññassa cittāni etāyāti viññatti. Sasambhāre aṅgapaccaṅgabhūte kāye pavattā viññatti kāyaviññatti. Copana kāyasaṅkhāto kāyo evavā viññatti kāyaviññatti. Cittajasaddasaṅkhātāya vācāya pavattā viññatti vacīviññatti. Copanavācā saṅkhātā vācā evavā viññatti vacīviññatti. Tattha cittavasena yaṃkiñci kāyaṅgavikāraṃ karontassa taṃtaṃaṅgaṃ santambhantā sandhārentā cālentā aṅgamaṅgānusārisaṅkhātā cittajavātakalāpā taṃtaṃaṅgaṃ pūretvā uppajjanti. Uppajjantāca yathāvā tathāvā anuppajjitvā yassa tehi cittajavātakalāpeti sahajātassa copanakāyassa ānubhāvena sabbe te kalāpā yathādhippetadisābhimukhāeva uppajjanti. Ayaṃ copanakāyasaṅkhāto ākāravikāro kāyaviññatti nāma. Niyāmakasadisī hi ayaṃ kāyaviññatti. Teca nāvāsadi sāti. Yathā hi niyāmako nāvāya mūlabhāge ṭhatvā ekaṃ mahāphiyaṃ daḷhaṃ gahetvā nadisote cāretvā sakalaṃ mahānāvaṃ icchitadisābhimukhaṃ niyojeti. Na yaṃvā taṃvā disaṃ gantuṃ deti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekacittakkhaṇikā hi viññatti tesaṃ mūlabhāgeeva labbhamānā te yathādhippetadisābhimukhe evaṃ katvā niyojetīti sā niyāmakasadisī hotīti. Etthaca yadetaṃ aṭṭhakathāyaṃ. Ekajavanavīthiyaṃ sattasu javanesu pathama javanasamuṭṭhitā vāyodhātu attanā sahajātarūpakāyaṃ saṃthambhetuṃ sandhāretuṃ sakkoti. Aparāparaṃ pana cāletuṃ nasakkoti. Dutīyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahicittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvāattanāsahajātaṃ rūpakāyaṃ saṃthambhetuṃ sandhāretuṃ cāletuṃ abhikkamāpetuṃ sakkotīti vuttaṃ. Taṃ abhikkamāmīti kāyaṃ paggaṇhantānaṃ anekasahassesu javana vāresu pavattamānesu yasmiṃvāre calanasaṅkhātaṃ desantarapāpanaṃ jāyati, taṃ sandhāya vuttaṃ. Na hi katipayajavanavārehi calanaṃ jāyati. Yadi jāyeyya, iddhimantānaṃ iddhiyāgamanaṃ viya sabbesaṃpi sīghataraṃ gamanaṃ paññāyeyya. Kasmā, ekaccharakkhaṇepi anekakoṭisatasahassacikkapavattiyā sambhavato. Ayañca attho upari akkharuppattivicāraṇāyaṃ pākaṭo bhavissatīti. Tasmā tato purimavāresu saṃthambhanasandhāraṇānieva sampajjantīti veditabbaṃ. Yā cettha sattayugasakaṭopamā vuttā, sāpi nānājavanavīthīsu samuṭṭhitānaṃ vāyodhātūnaṃ aparāparaṃ upatthambhaneca yujjatiyeva. Tathā hi calanacittajarūpasantatiyaṃ pavattāni utujarūpasaṅghāṭānipi viññattisahitāni viya tadākāravantāni savegāni savipphārānieva pavattanti. Tasmā pubbāparapavattānaṃ nānā javanavīthīnaṃ antarantarā bhavaṅgasamayesupi abhikkamanādikaṃ calanaṃ sampajjatiyeva. Ekābaddhapavattānica catusamuṭṭhānikarūpānināma ekassa visaye itarāni ekasamuṭṭhānāni viya sabbaso tadanu parivattīni hontīti cittaje calante itarānipi calanti yevāti daṭṭhabbaṃ. Calanañcettha pacchimapacchimānaṃ rūpakalāpasaṅghāṭānaṃ purima purimānaṃ uppannadesato desantare yathāpavattasannivesākārena aparāparaṃ uppajjamānaṃ veditabbaṃ. Na hi rūpārūpadhammānaṃ uppanna dese anirujjhitvā kesaggamattaṃpi desantara saṅkamanaṃnāma atthi. Itarathā khaṇikadhammatā abyāpāradhammatā avasavattitāca tesaṃ nasiyāti. Yaṃkiñci vacībhedaṃ karontassa kaṇṭhaṭṭhānādi gataupādinnaka pathavīdhātūsu calamānakaṇṭhapadesādigatacittaja pathavīdhātūnaṃ saṅghaṭṭanasaṅkhātena ṭhānakaraṇasannipātena sahevayo vacīghosasaṅkhāto cittajasaddo jāyati. So yena attanā saha jātena ākāravikārena yathādhippāyaṃ taṃtaṃ vaṇṇavisesattaṃ upagacchati. Yenaca suṇantānaṃ taṃtaṃatthajotako akkharasannipātabhūto padabyañjanaviseso upalabbhati. So copanavācāsaṅkhāto ākāravikāro vacīviññattināma. Aṭṭhakathāyaṃ pana tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto eko ākāravikāro vacī viññattināmāti vuttaṃ. Tattha upādinnaghaṭṭanassa paccayabhūtoti kammajabhūtāya catujabhūtāyaevavā upādinnapathavīdhātuyā sahaghaṭṭanaṃ paṭicca saddavisesapavattiyā paccayabhūtoti attho. Ghaṭṭanassa paccayo pana calamānakaṇṭhapadesādivikārabhūto kāyaṅgavisesoeva siyā. Vikāradvayañca asaṃmissaṃ katvā veditabbanti. Etthaca upādinnakapathavīhi saha ghaṭṭanaṃ cittajapathavīnaṃ kiccaṃ. Yaṃ pana tāsaṃ yathāvā tathāvā aghaṭṭetvā yathā icchitakkharaṃ sampajjati. Tathā ghaṭṭanapakāravidhānaṃ. Idaṃ kāyaviññattiyā kiccaṃ. Ghaṭṭanena saheva uppannasaddānaṃ taṃtaṃvaṇṇatta pattiyā vidahanameva vacīviññattiyā kiccaṃ. Kumbhathunatalaṃ viyaca upādinnakapathavī. Paharaṇahattho viya cittajapathavī. Hatthapari vattana vikāro viya kāyaviññatti. Saddavikāro viya vacīviññatti. Kumbhathunassa nānāsaddapabhedoviya nānāvaṇṇabhedoti. Etthaca yadetaṃ aṭṭhakathāyaṃ idaṃ vakkhāmi etaṃ vakkhāmīti uppajjamānaṃ cittaṃ aṭṭharūpāni samuṭṭhāpeti. Tesaṃ abbhantare citta samuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātughaṭṭanena saheva saddo uppajjatītica purimacittasamuṭṭhā nāya upatthambhanakiccaṃpi natthītica vuttaṃ. Taṃpi anekasatesu javanavāresu pavattamānesu yasmiṃvāre paribyattaṃ akkharaṃ pavattati, taṃ sandhāya vuttanti gahetabbaṃ. Teneva hi mūla ṭīkāyaṃ upatthambhanakiccaṃ natthi laddhāsevanena citteneva ghaṭṭanassa balavabhāvatoti vuttaṃ. Etthaca laddhāsevanenāti etena pubbabhāge nānājavanavīthīhi laddhāsevanabhāvaṃ dasseti. Pathama javanacittassapi laddhāsevanatāya adhippetattā. Naca ekajavana vāramattena paribyattaṃ ekakkharaṃ sampajjatīti sakkā viññātuṃ. Kasmā, tassa ekadviaccharakkhaṇamattena kālena vattabbattā ekaccharakkhaṇeca anekasatasahassānaṃ javanavīthīnaṃ pavattisambhavato. Vuttañca –

Ekamattā tayo rassā, dvimattā dīghamuccare;

Timatto tu gīto ñeyyo, byañjanā aḍḍhamattikāti.

Milindapañheca sādhike vīhivāhasate vīhibījāni ekaccharakkhaṇe uppannassa cittassa kalaṃpi naupenti. Kalabhāgaṃpi naupentīti dīpitaṃ. Ekakkharaṃ uccārentassaca tattakaṃpi kālaṃ uccāraṇacittabyāpāro sandissatiyeva. Naca paramatthato ekameva saddaṃ uccāremītivā suṇomītivā sakkā niyametvā uccāretuṃ sotuñca. Tathā niyamentassapi saddānaṃ pubbāparato anekasatasahassasseva uccāraṇa savana sambhavato. Ekamevāti abhimāno pana samūhaghana santatighanehi paṭicchannattāeva hotīti daṭṭhabbaṃ. Sesamettha kāyaviññattiyaṃ vuttana yena yathāsambhavaṃ veditabbanti. Etthaca viññattisaddo kāyena viññāpeti vācāya viññāpetītiādisu bodhanattho. Sudinna kaṇḍe tikkhattuṃ viññāpetītiādīsu pavattanattho. Idha pana duvidhopi yujjati. Evañhi sati paraṃ bodhetukāmatārahi tesu sabbesu kāyaṅgavācaṅgacopanesupi pavattakaviññattiyā labbhamānatā veditabbā hotīti. Mūlaṭīkāyaṃ pana paraṃ bodhetukāmatāya vināpi abhikkamanādipavattanena so citta sahabhūvikāro adhippāyaṃ viññāpeti. Sayañca viññāyatīti dvidhāpi viññattiyevāti vuttaṃ, tattha dvīsu bodhanaviññattīsu purimā kāyaviññatti aṅgapaccaṅgassa calamānavaṇṇaṃ cakkhuviññāṇavīthiyā calamānaṅgapaccaṅgaṃ kāyaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati pacchimāca vacīviññatti uccāriyamānaṃ saddaṃ sotaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati, na pañcadvārikajavanena. Sā hi attānaṃ jānanteeva parasatte attanā samaṅgino puggalassa cittaṃ viññāpeti, na ajānante. Ñāpaka hetu hi nāma attānaṃ jānanteeva ñāpetabbaṃ ñāpeti, no ajānante. Evañca katvā kāyaṅga copanaṃ disvāvā parāmasitvāvā saddaṃ sutvāvā parassa taṃtaṃadhippāyaṃ jānantānaṃ tiracchāna gatānaṃpi pathadhaṃ viññattijānanaṃ siddhaṃ bhavati. Taṃjānanena vinā adhippāyajānanassa asambhavato. Viññattiṃ jānantānaṃca purimasiddhasaṅketa sambandha jānanena vinā adhippāyajānanaṃ na sambhavatīti majjhe visuṃ pubbasaṅketa sambandhagahanaṃpi icchanti, dvīsu pana pavattakaviññattīsu paraṃ abhikkamantaṃ cakkhuviññāṇavīthiyā disvā abhikkamanaviññattiñca abhikkamanacittañca manoviññāṇavīthiyā jānanti. Esanayo paṭikkamanādīsu. Tathā parassa kathaṃ sotaviññāṇavīthiyā sutvā kathanaviññattiñca kathanacittañca manoviññāṇavīthiyā jānanti. Paraṃ rattacittena kāyaṅgaṃ cālentaṃ disvā calanaviññattiñca rāgacittañca jānanti. Rattassa kathaṃ sutvā kathana viññattiñca rāgacittañca jānanti. Esanayo sabbāsu kāyikavācasikakriyāsūti. Lahuno bhāvo lahutā. Muduno bhāvo mudutā. Kammani sādhu kammaññaṃ. Kammayogyanti attho. Kammaññassa bhāvo kammaññatā.

Adandhatālakkhaṇā rūpassa lahutā. Athaddhatā lakkhaṇā rūpassa mudutā. Sarīrakriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā. Aññamaññaṃ avijahantiyopi etā viruddhapaccayasappāya paccayānaṃ vasena asaṃmissato veditabbā. Tathā hi attano kāyaviruddhaṃ utuṃvā āhāraṃvā cittakriyaṃvā sevantānaṃ sarīragatā dhātuyo kadāci sakalasarīraṃvā sarīrekadesaṃvā khobhetvā visesato pūtimukha sappasaṅkhātaāpo pariyuṭṭhānaṃ katvā kāyaṃ asayhabhāraṃ viya garuṃ bhāriyaṃ karonti. Iriyā pathaparivattane kāyabhāriyanimittaṃ dukkhaṃ uppādenti. Tadārūpassa lahutā napavattati. Puna attano sarīrasappāyaṃ utuṃvā āhāraṃvā cittakiriyaṃvā sevantānaṃ so dhātukkhobho vūpasammati. Kāyo sallahuko hoti. Iriyāpathaparivattane kāya bhāriyanimittaṃ dukkhaṃnāma natthi. Tadā sā pavattati. Esanayo sesāsupi. Visesanato panettha mudubhāyaṃ kaṭṭhamukhasappasaṅkhāta pathavīpariyuṭṭhānaṃ katvā sukkhakaṭṭhaṃviya kāyaṃ thaddhaṃ kakkhaḷaṃkaronti. Iriyāpathaparivattane aṅgamaṅgānaṃchijjanabhijjanākārapattaṃ thaddhaṃ kakkhaḷanimittaṃ dukkhaṃ uppādentīti vattabbaṃ. Kammaññatāyaṃ satthamukhasappasaṅkhāta vāyo pariyuṭṭhānaṃ vāyovisamaṃ katvā dāmarikacorapariyuṭṭhitaṃ paccantaraṭṭhaṃ viya kāyaṃ vivaṭṭamānaṃ karonti, sabbairiyāpathesu sukhaṃnāma natthīti vattabbaṃ. Tejodhātu pana tāsaṃ sabbāsaṃpi mūlabhūtā hotīti veditabbā.

Imā pana arogino kallabhāvoviya suparimadditacammassa mudubhāvoviya sudandhasuvaṇṇassa kammakkhamabhāvoviya rūpakāyassa iriyāpathaparivattane sallahukatādivasena sandissamānā visesākārā hontīti katvā vikārarūpaṃ nāma. Cayanaṃ cayo. Piṇḍavasena abhinibbattīti attho. Ādito uparitoca cayo upacayo. Pathamābhinibbatti uparuparivaḍḍhicāti attho. Ayañhi upasaddo upaññattantiādīsu viya pathamattho upasittantiādīsu viyaca upari atthoti. Vuttañca mūlaṭīkāyaṃ upasaddo pathamattho upariatthoca hotīti. Tenevahi pāḷiyaṃ yo āyatanānaṃ ācayo, so rūpassa upacayo. Yorūpassa upacayo, sā rūpassa santatīti vuttaṃ. Tananaṃ vitthāraṇaṃ tati. Sambandhā tati punappunaṃvā tati santati. Yathā pavattānaṃ āyatanānaṃ addhānapūraṇavasena pavattīti attho. Tattha gabbhaseyyakānaṃ sattānaṃ paṭisandhikkhaṇe rūpānaṃ uppādo pathamānibbattiatthena upacayonāma. Tato paraṃ yāva sabbapathamaṃ uppannānaṃ cakkhu sota ghānajivhānaṃ uppādo, etthantare rūpānaṃ uppādo upari vaḍḍhiatthena upacayonāma. Tato paraṃ yāvajīvaṃ catusantatirūpānaṃ uppādo santatināma. Vuttañhetaṃ aṭṭhakathāyaṃ nadītīre nikhātakūpasmiṃ udakuggamanakāloviya ācayo nibbatti. Paripuṇṇakāloviya upacayo vaḍḍhi. Ajjhottharitvā gamanakālo viya santati pavattīti.

Vibhāvaniyaṃ pana

Paṭisandhito paṭṭhāya yāvacakkhādi dasakānaṃ uppatti. Etthantare rūpuppādo upacayonāma. Tato paraṃ santati nāmāti vuttaṃ. Taṃpi tena pariyāyena yujjatiyeva.

Saṃsedajopavātikānaṃ pana paṭisandhikkhaṇe rūpānaṃ uppādo pathamā bhinibbatti atthena paripuṇṇa vaḍḍhi atthenaca upacayo nāma, tato paraṃ rūpānaṃ uppādo santatināma. Apica, tisamuṭṭhānika rūpānaṃpi visuṃ visuṃ santatipaccuppannaṃnāma atthi. Tassaca ekekassa nibbatti vaḍḍhi pavatti vasena tisso tissoavatthā honti. Tattha ekekasantatiyaṃ ādimhi santatisīsarūpānaṃ sabbapathamaṃ uppādo nibbattināma. Tato vaḍḍhanarūpānaṃ uppādo vaḍḍhīnāma. Vaḍḍhane samatte avaḍḍhitvā pabandhaṭṭhitivasena vattanavasenauppādopavattināma. Tattha ca nibbattivaḍḍhiyo upacayonāma. Pavattisantati nāma. Saṅkhepato pana loke sabbāsu indriyānindriyabaddharūpapavattīsu sandissamāne jāyana vaḍḍhana pavattanasaṅkhāte avatthābhede disvā upacayasanta tiyo veditabbā. Tatrāyaṃ nayo-rukkhatiṇādīnivā sākhā pattapupphaphalādīnivā ādimhi jāyanti. Jāyitvā vaḍḍhanti. Vaḍḍhane samatte avaḍḍhitvā pabandhavasena pavattitvā bhijjantīti. Jīraṇaṃ jarā, jīranti jiṇṇabhāvaṃ gacchanti etāyāti jarā. Sāyeva jaratā. Uppādajarābhaṅgehi niccalati nakampatīti nicco asaṅkhata dhammo. Na nicco anicco, saṅkhatadhammo. Aniccassa bhāvo aniccatā, bhaṅgo.

[183] Vibhāvaniyaṃ pana

‘‘Niccadhuvabhāvena na iccaṃ anugantabbanti anicca’’nti vuttaṃ. Taṃ na sundaraṃ.

Niccasaddo hi sāsane lokeca pākaṭo. So eva idha nakārayutto aniccoti vuttoti. Lakkhīyanti sallakkhīyanti vinicchīyanti dhammā ime saṅkhatāti etenāti lakkhaṇaṃ. Saṅkhata bhāvajānananimitanti attho. Yathāha- aṅguttare tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Nanu pāḷiyaṃ jātināma āgatā. Tasmā sāpi idha vattabbāti vuttaṃ jātirūpamevātiādi. Etthāti rūpasamuddese. Jananaṃ pātubhavanaṃ jāti. Jāyantivā etāyāti jāti, upacaya santati nāmenapavuccati tassājātiyātathā avatthābhedayogatoti adhippāyo. Sā hi ādito paṭisandhirūpāni pātubhavantāni karoti. Puna aparipuṇṇānica āyatanāni pūreti. Pūritāni ca dīghaṃpi addhānaṃ abbocchinnaṃ katvā pavatteti pabandhayatīti. Ekā dasavidhaṃpīti mahābhūtādibhāvena ekattaṃ upanayanavasena ekā dasapabhedaṃpi. Kathaṃ sarūpavasena aṭṭhavīsatividhaṃ hotīti pucchitvā bhūtappasāda visayātiādinā ekādasavidhasseva sarūpato dassanaṃ antogadhabhedānaṃ pubbe vuttabhāvena supākaṭattāti daṭṭhabbaṃ. Tenāha-aṭṭhārasavidhanti.

Cattāri bhūtāni pañcapasādā agahitagahaṇena cattāro visayā gocarā. Duvidho bhāvo. Ekaṃ hadayaṃ. Iti idaṃ soḷasavidhaṃ rūpaṃ jīvitāhārarūpehi saha aṭṭhārasavidhaṃ hoti tathā eko paricchedo. Duvidhā viññatti. Agahitagahaṇena tividho vikāro. Catubbidhaṃ lakkhaṇanti dasa anipphannācāti rūpaṃ sarūpato aṭṭhavīsatividhaṃ bhaveti yojanā. Etthaca pacchimāni dasarūpāni sabhāvato anupalabbhamānattā paccayehi nipphāditāni rūpāni na hontīti anipphannāni nāma. Api cettha abhidhamme visuṃ uddiṭṭhāni niddiṭṭhānica etāni sabhāvato anupalabbhamānānīti vā paramatthato avijjamānānītivā nasakkā vattuṃ. Vohārasiddha mattabhāvaṃ atikkamma tādisena suddhadhammagatiyā siddhena paramattha lakkhaṇena upaladdhattā. Itarathā nibbattilakkhaṇarahitaṃ asaṅkhata nibbānaṃpi sabhāvato anupalabbhamānaṃ paramatthato avijjamānañca nāma siyāti. Tasmā nibbatti lakkhaṇarahitattāeva etāni anipphannānināma. Na sabhāvato anupalabbhamānattāti yuttaṃ siyāti. [Rūpasamuddeso]

157. Rūpavibhāgesabbañca pana etaṃ yathāsamuddiṭṭhaṃ aṭṭhavīsati vidhaṃ rūpaṃ ahetukaṭṭhena ekavidhameva. Na sahetukā hetuka vasena duvidhaṃ. Tathāsappaccayaṭṭhena ekavidhameva. Na sappaccayāpaccaya vasena duvidhanti evaṃ pavattaṃ ekavidhanayaṃ tāva dassetuṃ sabbañcātiādimāraddhaṃ.

[184] Vibhāvaniyaṃ pana

Ekavidhanayopi rūpavibhāgoevāti katvā ‘‘yathā uddiṭṭha rūpānaṃ ekavidhādinayaṃ dassanatthaṃ sabbañca panetantiādi vutta’’nti vuttaṃ. Taṃ na sameti.

Vakkhati hi –

Ajjhattikādibhedena, vibhajanti yathārahanti.

Etena ajjhattikādibhedo eva rūpavibhāgonāmāti viññāyati.

Tattha sabbaṃpi rūpaṃ hetusampayogā bhāvato ahetuka meva, na kiñci sahetukaṃ. Kiñci ahetukanti evaṃ vibhāgo atthīti adhippāyo. Sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyanti pāṭho. Sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavanti pana yutto. Pāḷiyaṃpi tathā diṭṭhattā sabhāgayugaḷasambhavatocāti. Itarāni pana pāḷikamena asamentānipi sabhāga yugaḷattā bhāgato yuttānieva. Tattha attano janakena paccayena saheva vattatīti sapaccayaṃ. Paccayehi saṅgamma karīyatīti saṅkhataṃ. Pañcupādā nakkhandhasaṅkhāte lokeeva pariyāpannanti lokiyaṃ. Attānaṃ ārabbha pavattehi āsavehi saheva vattatīti sāsavaṃ. Akaniṭṭha brahmasantāna bhūtaṃpi rūpaṃ kāmataṇhā visayabhāvena kāmeeva pariyāpannattā kāmāvacaraṃ. Natthi attanā gahitaṃ kiñci ārammaṇaṃnāma assāti anārammaṇaṃ. Yo dhammo aññena payogena pahīnopi samudayapahāne asati apahīnova hoti. Puna avassaṃ uppajjamānattā. Appahīnopi tasmiṃ sati pahīnova hoti. Puna anuppajjamānattā. Tādiso dhammo pahānavāyāmassa aṭṭhānattā appahātabbonāma. Rūpaṃpi edisameva hotīti vuttaṃ appahātabba mevāti. Aṭṭhānattā pahāna vāyāmaṃ na arahatīti attho. Athavā, vinā samudayapahānena pahātuṃ asakkuṇeyyoti attho. Yadi evaṃ rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ atthāya hitāya sukhāya bhavissatīti idaṃ kathanti. Taṃpi tabbisayassa rāgassa pahānaṃ sandhāya vuttanti daṭṭhabbaṃ. Yathāha –

Rūpe kho rādha yo chando, yo rāgo, yānandī, yā taṇhā, taṃ pajahatha. Evaṃ taṃrūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammanti.

Ayaṃ nayo aññesupi kusalādīsu appahātabbesu veditabboti. Evasaddo cettha purimapadesupi yojetabbo. Itisaddo ādiattho, pakāratthovā. Tena pāḷiyaṃ āgataṃ na hetu hetuvippayuttantiādiṃ saṅgaṇhāti. Tassa tassa puggalassa attabhāvapariyāpanno dhammasamūho ajjhattaṃnāma. Tasmiṃpica yattha taṇhāya atirekataraṃ daḷhapariggaho hoti. So cakkhādiko cittena saha chabbidho dhammo ajjhattiko nāma. Ajjhatte vidito pākaṭoti katvā. Tathā hi so ajjhattajjhattantipi vutto. Itarāni pana rūpādini phassādīnica tadupādāya taṇhāpariggahassa mandattā bāhirāni nāma. Yathā hi loke maṇivā suvaṇṇaṃvā rajataṃvā bahigehe nidahitvā thapitaṃ hoti. Pacchivā suppaṃvā ghaṭovā sarāvovā anto gehe thapito. Tattha pacchimāni chaḍḍetvāpi purimāni rakkhanti. Tasmā tāneva taṇhāpariggahadaḷhatāya antoparibhogātveva vuccanti. Pacchimāni pana bāhira paribhogātveva. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Idhapi hi yadi sakkuṇeyya. Rūpādīni phassādinica sabbāni chaḍḍetvāpi cakkhādikaṃ chabbidhameva avassaṃ rakkhissantīti. Iti taṇhā pariggahassa daḷhamandatā vaseneva tesaṃ dvinnaṃ ajjhattika bāhiratā vuttā. Na pavattidesavasenāti niṭṭhamettha gantabbaṃ.

[185] Yaṃ pana vibhāvaniyaṃ

‘‘Ajjhattikarūpaṃ atthabhāvasaṅkhātaṃ attānaṃ adhikicca uddissa pavattattā. Kāmaṃ aññepi ajjhattasambhūtā atthi. Ruḷhīvasena pana cakkhādikameva ajjhattikanti’’ vuttaṃ. Taṃ na sundaraṃ.

[186] Yañca tattha

‘‘Attasaṅkhātaṃpā cittaṃ adhikicca tassa dvārabhāvena pavattatīthi ajjhattaṃ. Tadeva ajjhattikanti’’ vuttaṃ. Taṃpi na sundaraṃ.

Tasmiṃ atthe hi sati cittassa ajjhattatā na sampajjati. Ajjhattadhamma ajjhattikammonañca aviseso āpajjatīti.

Yaṃ pana tattha

Athavā yadi mayaṃ na homa, tvaṃ kaṭṭhakaliṅgarūpamo bhavissatīti vadantā viya attabhāvassa sātisayaṃ upakārakattā cakkhādineva visesato ajjhattikānīti vuttaṃ. Taṃ yuttataraṃ.

Tathā upakārātisayattāeva hi tesu sattānaṃ pariggaha daḷhatā hotīti. Sattavidhaṃpi dvārarūpaṃnāma. Yathākkamaṃ vīthi cittānaṃ pāṇātipātādikammānañca pavattimukhattā. Tattha pana pañca vidhaṃ pasādarūpaṃ upapattidvāraṃnāma. Viññattidvayaṃ kammadvāraṃnāmāti oḷārikarūpaṃ pakatiyā thūlasabhāvattā ghaṭṭanasaṅkhātassaca attano kiccassa oḷārikattā. Santikerūpaṃ dūre pavattassapi sīghataraṃ ñāṇena gahaṇayogyattā. Sappaṭigharūpañcāti ettha paṭihananaṃ paṭigho. So duvidho visayavisayīnaṃ paṭighaṭṭanaṃ mahā bhūtānaṃ aññamaññapaṭighaṭṭananti. Tattha yena paṭighaṭṭanena pasāda dvārānaṃ bhavaṅgassaca vikārappatti hoti. Idaṃ visayavisayīnaṃ paṭighaṭṭanaṃnāma. Yena ruppanalakkhaṇānaṃ rūpadhammānaṃ ruppana kuppana ghaṭṭana pīḷana bhijjanādayo pavattanti. Idaṃ mahābhūtānaṃ aññamaññapaṭighaṭṭanaṃ nāma. Paṭighena saha vattatīti sappaṭighaṃ.

[187] Vibhāvaniyaṃ pana

‘‘Yo sayaṃ nissayavasenaca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ. So paṭigho viyāti paṭigho. Yathāhi paṭighāte sati dubbalassa calanaṃ hoti. Evaṃ aññamaññapaṭimukhabhāve sati arūpasabhāvattā dubbalassa bhavaṅgassa calanaṃ hotīti’’ evaṃ mahābhūtaghaṭṭanaṃ upamāmattaṃ katvā visayavisayighaṭṭanameva gahitaṃ. Taṃ anupapannaṃ.

Evañhi sati yāni loke ajjhattabahiddhāsantānesu ghaṭṭanāni dissanti. Yesaṃ vasena rūpadhammesu aññamaññaṃ laggana bandhana thambhana dhāraṇa calanādīnivā vaḍḍhana hāyana chedana bhedana vilīna vikiraṇādīnivā pavattanti. Tāni idha asaṅgahitāni siyuṃ. Naca tāni anuggaha upaghāta vasena pavattibhūta sannipāta saṅkhātaṃ ghaṭṭanaṃvinā aññapakārānieva sakkā bhavitunti. Itaraṃ soḷasavidhaṃ vuttapaṭipakkhavasena sukhumarūpaṃ dūrerūpaṃ apaṭigharūpañca. Upādinnarūpaṃ nāma katthaci yaṃkiñci sarīraṭṭhakarūpaṃ vuccati. Katthaci kammasamuṭṭhāna meva tadubhayaṃpi taṇhādiṭṭhīhi tusaṃ ādinnaparāmaṭṭhattā upādinnaṃ nāma nippariyāyato pana kammasamuṭṭhānameva upādinnaṃnāma. Kasmā tasseva sattasantāne niccakālaṃ pavattivasena sātisayaṃ bhusaṃ ādinnagahitaparāmaṭṭhatāsambhavatoti vuttaṃ kammajaṃupādinnarūpanti. Etaṃ mamātiādinā taṇhādiṭṭhīhi bhusaṃ ādiyatīti upādinnaṃ. Aṭṭhakathāyaṃ pana taṇhādiṭṭhīhi upetena kammunā attano phalabhāvena ādinnaṃ gahitanti imamatthaṃ dasseti. Saha nidassanena sanidassanaṃ. Nidassananti cakkhuviññāṇena daṭṭhabbabhāvo vuccati. So pana dhammato anaññattepi aññe viya katvā upacarīyati. Evañhi sati atthavisesabodho hotīti. Nidassanantivā cakkhuviññāṇakiccaṃ vuccati. Tena saha vattatīti sanidassanantipi yujjatiyeva. Cakkhādidvayaṃ asampattavasena gocaraggāhikaṃ. Ghānādittayaṃ sampattavasena gocaraggāhikanti pañcavidhaṃpi gocaraggāhikarūpanti yojanā. Tattha pasāde allīyitvā laggitvā uppannaṃ ārammaṇaṃ sampattaṃnāma. Kesaggamattaṃpi muñcitvā uppannaṃ asampattaṃnāma. Kasmā panettha cakkhādidvayaṃ asampattameva gaṇhāti. Ghānādittayaṃ sampattamevāti, paccayavisesato. Āloko hi rūpagahaṇe cakkhussa paccayo. Ākāsoca saddagahaṇe sotassāti cakkhurūpesuca aññamaññaṃ laggitvā uppajjamānesu ālokaparivārassa okāso natthi. Tathā sotasaddesuca ākāsaparivārassāti. Vāyuāpapathaviyo pana ghānādittayassa gandhādigahaṇe paccayā honti. Tattha vāyunāma gandhākaḍḍhanako nāsavātoyeva, soca sampattasseva paccayo. Āponāma jivhātemanako āpo, sopi sampattasseva paccayo. Na hi raso sukkhajivhāya pharatīti. Pathavīca ghaṭṭanatthāya paccayo. Na hi dubbalapathavīsannissayo ālokovā rajovākāye patamānopi pasāde ghaṭṭetīti. Iti paccayavisesato tesaṃ sampattāsampattavasena gahaṇa viseso hotīti. Tattha cakkhussa tāva asampattagahaṇaṃ pākaṭaṃ. Tañhi samīpe akkhivaṇṇaṃvā bhamukamūlaṃvā napassati. Dūre pana mahantaṃ candamaṇḍalādikaṃvā phalikāditirohitaṃvā vaṇṇaṃ passati. Disādesavavatthānañcassa paññāyatīti. Sotassa pana kathanti, tattha hi dūre saddo cirena suyyamāno dissati pacchimadisābhāge uppannopi saddo antarā mahante cetiyādike antarite sati dakkhiṇapassatovā suyyati. Uttarapassatovā. Asuyyamānovā hotīti. Vuccate, uppanno saddasaṅghāṭo āsanne ṭhitānaṃ ādito paṭṭhāya yāva avasānā kamena pākaṭībhūto hoti. Paṭighaṭṭanānighaṃsoca balavā hoti. Ahaṃ suṇomīti pavattā sallakkhaṇavīthiyo sīghataraṃ nirantaraṃ viya pavattanti. Dūre ṭhitānaṃ pana paṭighaṭṭanānighaṃso mandataro hoti. Ādito apākaṭo. Majjhevā avasānevā piṇḍavasena pākaṭībhūto. Sallakkhaṇavīthiyo cirena parena pavattanti. Tasmā tesaṃ lahuṃ suto. Cirena sutoti atimāno hotīti. Apica, saddonāma nissayadhātuparaṃparāya pavattitvā dūraṃpi desaṃ gacchatiyeva. Evaṃ gacchantoca gatagataṭṭhāneeva ṭhatvā savanūpacāre ṭhitānaṃ sotasahassaṃpi ghaṭṭeti. Mahante pana cetiyādike antarite sati yato ākāso ujuṃ vivaṭo hoti. Tato dakkhiṇapassatovā uttarapassatovā gatagataṭhānatovasotaṃ ghaṭṭeti. Mandataro pana saddoasuyya mānopi hoti. Evaṃ gacchantoca yāva sotapasāde allīyitvā nuppajjati. Tāva asampattoyeva hoti. Yo pana allī yitvā uppajjati. So sampattonāma hoti. Na so suyyatīti. Yadi pana sotaṃ sampattavisayaṃ siyā. Yathā anto kucchigato gandho bahi naghāyiyati. Tathā anto kucchigato saddopi bahi nasuyeyya. Gandhassa viya disādesavavatthānaṃ vissana siyāti.

[188] Vibhāvaniyaṃ pana

‘‘Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce. Adhiṭṭhāna vidhā nepi, tassa so gocaro siyā.’’ Tipi vicāritaṃ. Taṃ na sundaraṃ.

Na hi cakkhādidvayassa bahiddhā visayadesagamanasaṅgo atthīti. Gocaraṃ gaṇhātīti gocaraggāhikaṃ. Pasāda maṇḍabhūtattā āpātamāgataṃ ārammaṇanimittaṃ sampaṭicchatīti attho.

Vibhāvaniyaṃ pana

Viññāṇādhiṭṭhitaṃ hutvā taṃtaṃ gocaragahaṇa sabhāvattāti vuttaṃ.

Vaṇṇoti rūpārammaṇassetaṃ nāmaṃ. Ojāti āhāra rūpa māha. Vinibhujjatīti vinibbhogo. Ṭhānato desato uppattikāraṇato visuṃvisuṃ vavatthapīyatīti attho. Navinibbho goti avinibbhogo. So eva rūpanti avinibbhogarūpaṃ. Ācariyānandattherenapanettha gandharasaojā katthaci vinībhuttā dissantīti pañcavidhameva avinibbhogarūpaṃ icchitaṃ. Taṃ parato āgamissatīti. [Rūpavibhāgo].

158. Kammanti ekā cetanāeva. Sāyeva hi paṭṭhāne nānākkhaṇika kammapaccayabhāvena vuttā. Yathāha-nānākkhaṇikā kusalākusalā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayoti. Cittanti pana sasampayuttadhammaṃ adhippetaṃ. Paṭṭhāne cetasikadhammānaṃpi rūpasamuṭṭhāpanabhāvena vuttattā. Yathāha-hetū hetusampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ hetu paccayena paccayotiādi. Utūti tejoyeva. So hi kappasaṇṭhāpanavasena sakalaṃ okāsa lokaṃpi nānāsarīrasaṇṭhāpanavasena saka laṃ rūpamayaṃ kāyaṃ sattalokaṃpi nānārukkhatiṇādīnaṃ abbhapaṭalameghavuṭṭhijalaaggi vātādīnañca saṇṭhāpanavasena sakalaṃ saṅkhāralokaṃpi udayati pasavati janeti vaḍḍheti. Tasmā utūti vuccatīti. Arati gacchati pavattatīti utūtipi vadanti. Āhāroti ojāeva. Rūpavirāgabhāvanābhūtaṃ arūpakusalaṃ kammajarūpaṃ najanetīti vuttaṃ pañcavīsatividhaṃpīti. Atisaṅkhatanti atītakāle yathākā lantare rūpaṃ janeti, tathā visesetvā suṭṭhukataṃ. Ajjhatti kasantāneti vuttaṃ, ajjhattasantāneti pana vattabbaṃ. Ajjhatta meva ajjhattikantivā ikasaddassa attho daṭṭhabbo. Paṭisandhimupādāyāti paṭisandhicittassa uppādakkhaṇaṃ upādāya. Khaṇekhaṇeti ekekassa cittassa tīsu tīsu khaṇesu. Ācariyānandatthero pana sabbesaṃpi catusamuṭṭhānikarūpānaṃ ekekassa cittassa uppādakkhaṇeeva uppādaṃ bhaṅgakkhaṇeeva nirodhañca āha. Ahaṃ panassā dhippāyo-sabbānipi catusamuṭṭhānikarūpāni cittassa uppādakkhaṇeeva uppajjanti, na bhaṅgakkhaṇe. Yathāha –

Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Noti.

Tathā tāni cittassa bhaṅgakkhaṇeeva nirujjhanti. Na uppādakkhaṇe. Yathāha –

Yassa kusalā dhammā akusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti. Noti.

Arūpabhavaṃ sandhāya etaṃ yamakadvayaṃ vuttaṃ. Rūpāni pana cittassa bhaṅgakkhaṇepi uppajjanti. Uppādakkhaṇepi nirujjhantīti ce. Na. Evañhi sati –

Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Arūpe taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccaṃ nirujjhati. Noca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhati, dukkhasaccañca uppajjatītica.

Itaratthaca

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti. Noca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammāca uppajjanti. Abyākatā dhammāca nirujjhantītica.

Evaṃ paripuṇṇapañhāeva uddhaṭā siyuṃ. Noti pana paṭisedhova uddhaṭo. Tasmā nayidaṃ arūpabhavaṃ sandhāya vuttanti sakkā vattunti. Cittajarūpaṃ sandhāya vuttanti ce. Tampi na. Kammajarūpassa vigahaṇe virodhassa yamakapāṭhantarassa abhāvato. Anulomassevaca bhāvato. Yathāha –

Yassavāpana yattha manindriyaṃ na uppajjati. Tassa tattha jīvitindriyaṃ nauppajjatīti. Asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjati. Noca tesaṃ tattha jīvitindriyaṃ na uppajjati.

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyañca nauppajjati. Jīvitindriyañca nauppajjatīti.

Ettha hi asaññasattānanti etena rūpajīvitindriya meva vuttaṃ. Yadica taṃ cittassa bhaṅgakkhaṇepi uppajjeyya, purimakoṭṭhāse pavatte cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ.La. Jīvitindriyaṃ nauppajjatīti vuttaṃ siyā, pacchimakoṭṭhāseca sabbesaṃ cavantānaṃ icceva vuttaṃ siyāti. Pacchimakoṭṭhāse pana arūpa jīvitindriyaṃ sandhāya vuttanti ce. Na. Tathā gahaṇatthaṃ yamaka pāṭhantarābhāvato sabbaññuvisayeca ṭhāne pāḷiyo saṃsanditvā balavatiyā pāḷiyuttiyāeva ṭhātabbatoti. Yasmāca rūpadhammā nāma dandhapavattino honti. Arūpadhammā lahupavattino ṭhitikkhaṇoca tesaṃ visuṃ gaṇanūpago natthi. Tasmā aññoyeva rūpa dhammānaṃ khaṇapabandho. Añño arūpadhammānaṃ. Tattha sabbepi rūpadhammā ekacittakkhaṇaparimāṇena attano uppādakkhaṇena yuttā khaṇe khaṇe nirantarameva uppajjanti. Paṭisandhito paṭṭhāya sahuppannattāca pana dvinnaṃ tesaṃ uppādādivā nirodhantovā yāvajīvaṃpisaheva hotītipi tassa adhippāyoti. Yamaka pāḷiyo pana nānātthā, nānābyañjanā, gambhīroca satthu adhippāyo. Tasmā suṭṭhu vicāretvā sallakkhetabbo. Na pana dhammatā esā yamakassa. Yadidaṃ yathālābhayojanāti katvā attano adhippāye ṭhatvā diṭṭhaṃ diṭṭhaṃ yamakapāṭhaṃ yathālābhayo janāyaeva sakkā yojetunti. Rūpavirāgabhāvanāvisesabhūtaṃ arūpakusalaṃ tasmiṃ loke rūpasahitaṃ paṭisandhiṃ najaneti. Suddhaarūpameva janeti. Tasmā rūpasantatisīsassa sabbaso abhāvā tatruppannāni sabbāni chacattālīsacittāni rūpaṃ janetuṃ na na sakkonti. Arūpavipākā pana tattheva niyamuppannāti arūpapākasseva gahaṇaṃ kataṃ, teneva aṭṭhakathāyaṃ, aññānipi bahūni āruppe uppannāni anokāsatthā rūpaṃ nasamuṭṭhāpentīti vuttaṃ tattha anokāsatānāma ādito paṭṭhāya uppannassa rūpasantatisīsassa abhāvo eva daṭṭhabboti.

[189] Vibhāvaniyaṃ pana

‘‘Rūpavirāgabhāvanānibbattattā hetuno tabbidhuratāyā’’tipi kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Rūpārūpavirāgabhāvanābhūtamagganibbattassa lokuttaravipākassa rūpokāse sati rūpajanakatādassanatoti. Jhānaṅgavirahena aṅgadubbalānipi rūpaṃ na janentīti dvipañcaviññāṇagahaṇaṃ kataṃ. Itarā nipi pana pannarasakāmarūpa paṭisandhicittāni khīṇāsavānaṃ parinibbānacuti cittanti imāni cittāni rūpaṃ na samuṭṭhāpentiyeva. Evaṃsantepi tāni sabbānipi bhavaṅgakāle akhīṇāsavānañca cutikāle samuṭṭhāpentīti tesaṃ idha agahaṇaṃ daṭṭhabbaṃ.

[190] Vibhāvaniyaṃ pana

Paṭisandhicittaṃ pana cuticittañca ekūnavīsati bhavaṅgasseva antogadhattā cittantaraṃ na hotīti na tassa vajjanaṃ kata’’nti vuttaṃ. Tattha ekūnavīsati bhavaṅgassevāti na vattabbaṃ.

Arūpavipākassa sarūpato vajjitattāti. Kasmā pana yathā vuttāni pannarasa paṭisandhicittāni paṭisandhikkhaṇe rūpaṃ na samuṭṭhāpentīti, paridubbalattā. Cittañhināma uppādakkhaṇeeva paripuṇṇaṃ paccayaṃ labhitvā balavaṃ hoti. Rūpañca ṭhitikkhaṇeva.

Tasmā attano balavantakkhaṇe uppajjamānabhāvena dubbalaṃ vatthuṃ nissāya uppannattā sayaṃpi paridubbalaṃ hotīti sabbānipi tāni tadā rūpaṃ nasamuṭṭhā pentīti. Etthaca keci anantarāsevanādipaccayā cittassa uppādakkhaṇeeva pharanti. Rūpassa pana upatthambhakabhūtā utuāhārā pacchājātapaccayadhammāca ṭhitikkhaṇeevapharantīti tesaṃ yathākkamaṃ uppādakkhaṇe ṭhitikkhaṇeca paripuṇṇapaccayalābho veditabbo.

[191] Vibhāvaniyaṃ pana

‘‘Pacchājāta paccayarahitaṃ pana āhārādīhica anupatthaddhaṃ dubbalavatthuṃ nissāya pavattattā attanoca āgantukatāya kammajarūpehica cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitattā’’ti kāraṇaṃ vuttaṃ. Tattha pacchājāta paccaya rahitanti idaṃ vicāretabbaṃ.

Paṭisandhicittassa ṭhitikkhaṇe pacchājāta paccaya rahitassa piutussa rūpajanakabhāvassa vakkhamānattā. Na hi attanā avijjamānaṃ pacchimacittaṃ purimacittakkhaṇe ṭhitassa kassaci rūpassa pacchājāta paccayo hoti. Atthi paccayekadesattā tassa paccayassāti. Khīṇāsavānaṃ cuticittaṃ pana pakatiyāva vūpasantavaṭṭamūle santāne pavattattā santataraṃ hoti. Puna āyusaṅkhārānaṃ parikkhayena dubbalatare pariyantagate ca vatthumhi nissitattā dubbalatarañca hotīti taṃ rūpaṃ nasamuṭṭhāpetīti, ācariyānandatthero pana sabbasattānaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti icchati. Yathāha-khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ.

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ, cavantānaṃ tesaṃ vacī saṅkhāro nirujjhissati, noca tesaṃ kāyasaṅkhāro nirujjhatīti –

Pana vacanato aññesaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpaka cittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti. Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti.

Anuṭīkāyaṃ pana

Tasmiṃ pāṭhe tesaṃ cavantānaṃ noca kāyasaṅkhāro nirujjhatīti vacanaṃ na kevalaṃ cuticittasseva rūpasamuṭṭhāpanābhāvaṃ sādheti, athakho tato purimānaṃ sabbesaṃ maraṇāsanna cittānaṃ rūpasamuṭṭhāpanābhāvaṃpi sādhetiyevāti dīpeti. Cuti cittasmiṃhi kāyasaṅkhārassa nirodhe paṭisiddhe tato pubbe yāva sattarasamacittā etthantare tassa uppādopi paṭisiddhoeva hotīti. Sabbañcetaṃ vicāretabbaṃ.

Kāyasaṅkhāroti hi assāsapassāso vuccati. Soca suṭṭhu oḷāriko rūpadhammoti nacuticitte tannirodhābhāva vacanena itarāni sukhumānipi rūpāni cuticittaṃ najanetīti sakkā vattuṃ.

[192] Yañca tattha

Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthīti vuttaṃ. Taṃpi na yujjati.

Tānieva hi gabbhagamanādīni imassatthassa sādhakāni bhavituṃ arahanti oḷārikassa kāyasaṅkhārassa asamuṭṭhāpakaṃpi cittaṃ itaraṃ sukhumarūpaṃ pana samuṭṭhāpetiyevāti.

[193] Yaṃpi tattha

Na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti vuttaṃ. Taṃpi akāraṇaṃ.

Na hi cutito paraṃ katipayakhaṇamattaṃ cittajarūpapavattiyā koci virodho atthīti.

Yañca tattha

Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti vuttaṃ. Tatthapi cuticittaṃ rūpaṃ nasamuṭṭhāpetītipi natthi, aññatra kāyasaṅkhārāti na na sakkā vattunti.

Evaṃ pana yuttaṃ siyā, yathā rūpadhammā ādito paṭisandhikāle ekacittakkhaṇamatte paccayaparittatāyavā attano dandhavutti tāyavā dubbalā honti, tathā pariyosānepi maraṇakāle parikkhīyamānapaccayatāyavā nirodhāsannatāyavā paridubbalāeva hontīti sakkā vattuṃ. Tasmā vatthussa ādiantanissitāni paṭisandhicuticittāni samadubbalānieva hontīti sakkā viññātunti.

Vibhāvaniyaṃ pana

Abhidhammatthavikāsaniyañca pāḷivirodhaṃ maññamāno kiñcimattampi avicāretvā ṭīkāsu vuttanayameva suṭṭhu vikāsayitvā gatoti.

Pathamabhavaṅgamupādāyāti pathama bhavaṅgacittassa uppādakkhaṇato paṭṭhāya. Jāyantamevāti uppādakkhaṇe uppādakkhaṇe uppajja mānameva, na tiṭṭhantaṃ. Naca bhijjamānanti attho. Kāraṇaṃ vuttameva. Tatthāti tasmiṃ pañcasattatividhe citte. Appanājavananti abhiññādvayavajjitaṃ chabbīsatividhaṃ appanājavanacittaṃ. Iriyāpathanti gamanavajjitaṃ tividhaṃpi iriyāpathaṃ.

[194] Vibhāvaniyaṃ pana

‘‘Gamanādī’’ti vuttaṃ. Taṃ na yujjati.

Na hi aṅgapaccaṅgānaṃ calanaphandanamattaṃpi viññattiyā vinā sijjhati. Kuto gamanaṃ. Naca yathāvuttaṃ appanājavanaṃ viññattiṃ samuṭṭhāpetuṃ sakkotīti. Pi saddena taṃ nakevalaṃ rūpasamuṭṭhāpakamattaṃti dasseti. Sannāmetīti sandhāreti ayamevavā pāṭho siyā, vakkhamānehi cittehi abhisaṅkhataṃ yathāpavattaṃ iriyāpathaṃ apatamānaṃ acalamānaṃ dhāreti upatthambhetīti attho. Upatthambhanañcettha yathāpavattassa iriyāpathassa rakkhanamattaṃ daṭṭhabbaṃ. Naukkhipitvā viya abhinīharaṇaṃ. Itarathā thambhanaviññattiyā pasaṅgo siyāti. Etthaca yathānisinnassavā ṭhitassavā bhavaṅga citte abbokiṇṇe pavattamāne aṅgāni osīdanti patanti. Na tathā imasmiṃ chabbīsatividhe jāgaraṇacitte vakkhamānesucadvattiṃsa vidhesu jāgaraṇacittesupavattamānesu. Tesu pana pavattamānesu aṅgāni upatthaddhāni honti. Na osīdanti na patanti. Pubbe yathā thapitāneva pavattantīti veditabbaṃ.

[195] Vibhāvaniyaṃ pana

‘‘Na eva metesu dvattiṃsavidhesu vakkhamānesu ca chabbīsati yā jāgaraṇacittesu pavattamānesū’’ti pāṭho.

Na evametesu chabbīsatiyā jāgaraṇacittesu vakkhamāne suca dvattiṃsa vidhesu pavattamānesūti pana pāṭho yutto. Voṭṭhabbananti manodvāre āvajjanamāha. Na hi pañcadvārikāni javana cittānipi viññattiṃ samuṭṭhāpenti. Iriyāpathupatthambhana mattaṃ vā pisaddena gahithaṃ sandhāya voṭṭhabbanādīni pañcadvārikānipi gahitāniti daṭṭhabbaṃ. Etthaca iriyāpathonāma gamanādinā tena tena avatthāvisesena pavattā rūpadhammāeva. Evaṃ santepi kiñcicittaṃ rūpa sāmaññameva janeti na tatoparaṃ. Kiñci aññacittassa vasena yathāpavattaṃ iriyāpathaṃ rakkhituṃeva sakkoti, na appavattaṃ iriyāpathaṃ pavattetuṃ. Kiñci viññattiṃ samuṭṭhāpetvā appavattañca iriyāpathaṃ pavattetuṃ sakkoti. Aññānica kāyika vācasika vikārāni janetuṃ sakkoti. Yānica cittāni uttarakiccaṃ janetuṃ sakkonti. Tāni heṭṭhimaheṭṭhimaṃ kiccaṃ janetuṃ sakkontiyevāti dassanatthaṃ ayaṃ vibhāgo katoti veditabbo.

[196] Yaṃ pana vibhāvaniyaṃ

‘‘Yaṃpana cittaṃ viññattijanakaṃ, taṃ ekaṃsato iriyāpathu patthambhakaṃ. Iriyā pathassa viññattiyā saha avinābhāvato’’ti vuttaṃ. Taṃ na yujjati.

Idha hi iriyāpathupatthambhanaṃnāma viññattirahitamevā dhippetaṃ, na viññattisahitaṃ. Itarathā appanājavanānaṃpi viññattijanakatā āpajjeyyāti. Somanassajavanāni terasāti hasituppādena saddhiṃ lobhamūlato mahā kusalato mahā kriyato ca cattāricattārīti terasa somanassajavanāni. Tesupana kusalā kusalato aṭṭhaputhujjanānaṃ. Diṭṭhivippayuttā kusalakusalato chasekkhānaṃ. Kriyato pañcakhīṇāsavānanti daṭṭhabbaṃ. Sabbaṃ kāyavacīmanokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti vacanato vicāraṇakiccarahito hasituppādo sabbaññubuddhānaṃ nasambhavatīti evaṃ pavatto vādo aṭṭhakathāyaṃ paṭikkhittoyeva. Tasmiṃvāde hi sati itaresaṃpi ahetukacittānaṃ ñāṇavippayuttamahā kriyajavanānañca buddhānaṃ asambhavo āpajjati. Tasmā tesaṃ hasituppādacittena pavattassa sitakammassa pubbāparapavattānaṃ ñāṇānaṃ vasena ñāṇapubbaṅgamatā ñāṇānuparivattatā ca veditabbāti. Sītuṇhotu samaññātāti idaṃ sītaṃ idaṃ uṇhanti evaṃ sabba lokiyamahājanehi suṭṭhu paricchinditvā ñātā. Ṭhitippattāvāti attano ṭhitibhāvaṃ ṭhitikkhaṇaṃvā pattāeva. Na pana cittamiva jāyanta mattāti attho. Kāraṇaṃ vuttameva.

[197] Yaṃ pana vibhāvaniyaṃ

‘‘Pacchājātādipaccayupatthambhalābhena ṭhitikkhaṇeeva utuojānaṃ balavabhāvoti vuttaṃ tejodhātu ṭhitippattātiādi’’. Tattha pacchājātapaccayavacanaṃ heṭṭhā vicāritameva.

Apica, yadi utuno balavabhāvo rūpuppādanañca pacchājātapaccayāyattaṃ siyā. Evaṃ sati so paṭisandhicittassa ṭhitikkhaṇe rūpaṃ na samuṭṭhāpeyya, tadā pacchājātapaccayasseva abhāvato. Vakkhatica ṭhitikālamupādāya utusamuṭṭhānāti. Etthaca ṭhitikālanti paṭisandhicittassa ṭhītikālo vuttoti. Tasmā pacchājātapaccayavacanaṃ vicāretvā sampaṭicchitabbanti. Ojāsaṅkhāto āhāroti kammasamuṭṭhānādivasena catubbidho ajjhattasantāna gatoasitapītakhāyitasāyitavasena catubbidho, bahiddhasantā nagatoca ojāsaṅkhāto duvidhāhāro. Tadubhayāpica saṃsagga vasena laddhupatthambhā evarūpaṃ samuṭṭhāpentīti vuttaṃ ajjhoharaṇa kāleti. Etthaca bahiddhāsambhūtena utunā saha ajjhatta sambhūtānaṃ catusamuṭṭhānānaṃ utuojānaṃ viya bahiddhāsambhūtāya ojāyapi ajjhattaṃ rūpasamuṭṭhānaṃ sabbaaṭṭhakathāsu vuttaṃ.

Yathāha-majjhimaṭṭhakathāyaṃ

Kabaḷīkārāhāro tāva mukhe thapitamatto eva aṭṭharūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhoharīyamānaṃ ekekaṃ sitthaṃ aṭṭha aṭṭha rūpāni samuṭṭhāpetīti.

Ācariyadhammapālattherena pana yadi bahiddhasambhūtā ojā rūpaṃ samuṭṭhāpeyya, evaṃ sati yathā bahiddhasambhūto utu ajjhattañca bahiddhāca rūpaṃ samuṭṭhāpeti. Tathā sā bahiddhāpi rūpaṃ samuṭṭhāpeyya. Na pana samuṭṭhāpeti. Tasmā sā ajjhattaṃ patvāpi rūpaṃ na samuṭṭhā petiyeva. Ekantena pana ajjhattaojāeva samuṭṭhāpeti. Sā pana tassā upatthambhanapaccayoeva hotīti adhippāyena mukhe thapitamattoeva. Na saṅkhādito. Tattakenapi abbhantarassa paccayo hotiyeva, kenāha aṭṭha aṭṭha rūpāni samuṭṭhāpetīti majjhimaṭīkāyaṃ vuttaṃ. Yasmā pana upādinnakā utu ojānāma suṭṭhu paṇītarūpā honti, tasmā bahiddhā ojāpi ajjhattaṃ patvā tena utunā suṭṭhu sediyamānā tāyaca ojāya suṭṭhu upatthambhīya mānā sarīre medasinehupacayavasena rūpaṃ samuṭṭhāpetiyevāti yuttaṃ. Ajjhoharaṇakāleti idañca suṭṭhu balavabhāvappatta kālaṃ sandhāya vuttaṃ. Visuddhimagge pana mātarā paribhuttāhāropi dārakassa sararaṃ pharitvā rūpaṃ samuṭṭhāpeti. Sarīre makkhitāhā ropi rūpaṃ samuṭṭhāpetīti vuttaṃ. Mukhe thapitamattoeva aṭṭharūpāni samuṭṭhāpetītica pubbe vuttanti. Ṭhāna pattovāti attano ṭhitikkhaṇaṃ pattoeva. Etthaca catūsu samuṭṭhānesu utueva mahanto mahāthāmo mahāvipphāroca hoti. So hi sakalassapi okāsalokassa bahiddhā saṅkhāralokassaca samuṭṭhā pako vināsako ca hoti. Sattalokassaca soeva mahanto ajjhattasambhārabhūto hoti. Itarāni pana tīṇi tassa parivāramattānieva sampajjantīti.

Hadaya indriya rūpāni kammajāneva, na cittajādini. Yadievaṃ vippasannāni kho te āvuso sāriputta indriyāni. Katarena tvaṃ etarahi vihārena viharasīti kasmā vuttanti. Indriyasambhārānaṃ vaṇṇānaṃ samāpatti cittasamuṭṭhitānaṃ visadavippasannatāvasena upacari tattāti. Tathā hi ekābaddhapavattāni catujarūpāni ekasmiṃ vippasanne sabbāni vippasannāneva honti. Milāteca milātānevāti. Utucittāhārā pana tesaṃ navannaṃ upatthambhanapaccayā hontīti veditabbaṃ. Ettha ca uppalapadumāni viya kammajarūpāni daṭṭhabbāni. Tesaṃ bījaṃ viya kammaṃ. Kaddamodakāni viya utuāhārādīni. Viññatti dvayaṃ cittajameva. Tathā hi taṃ cittasahabhū cittānuparivattidhammesu bhagavatā niddiṭṭhanti. Saddocittotujoti kasmā vuttaṃ. Nanunidhikaṇḍasutte suvaṇṇatā susaratā susaṇṭhānaṃ surūpatātiādinā tādisena kammavisesena saddasampattināma vuttāti. Saccaṃ, kammavisesena pana yathā suvisado sumadhuro saddo pavattati, tathā ṭhānakaraṇagatānaṃ upādinnakasarīrānaṃ susaṇṭhitatā vāta semhādīhi apalibuddhatāca hoti. Tasmā tammūlikāsaddasampatti kammaphalesu pakkhipitvā susaratāti vuttā. Na ekantena saddassa kammajanitattāti veditabbā.

Lahutādittayaṃ utucittāhārehi sambhotīti kasmā vuttaṃ. Nanu appābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ avihiṃsāti vuttaṃ. Appābādha paccayasamuṭṭhitañca etaṃ rūpattayaṃ. Tathā hi dandhattādi kara dhātukkhota paṭipakkhapaccaya samuṭṭhānatā etassa vuttāti. Vuccate, kammajarūpānināma udake pakkhittāni satapākatelāni viya pakatiyāva kammānurūpaṃ lahu mudu kammañña bhūtāni honti. Tasmā tesaṃ visuṃ lahutādi vikāronāma natthi. Yato tesaṃ ekasmiṃbhave ekāaddhā paccuppannatāva labbhatīti. Evañca katvā yamakesupi tesaṃ kālabhedo paṭisandhivutiparicchinnena addhā paccuppanneneva gahitoti. Yasmā pana cittaṃnāma nānānīvaraṇabhedavasenavā sukha dukkha pīti passaddhi saddhā paññādi vasenavā nānā khaṇesu nānā avatthā yuttaṃ hoti. Tathā utuāhārāca sappāyā sappāyabhedavasena. Tasmā tehi tīhi samuṭṭhita rūpānieva nānākhaṇesu garukalahukādi vasena nānāvikārayuttāni honti. Yato tesaṃ santati samaya vasena kālabhedo labbhati. Evañca katvā yamakesupi akammajānaṃ pavattikāle khaṇasantativasenapi kālabhedo gahitoti. Nanu kammavipākajā ābādhāti vuttaṃ. Satica kamma samuṭṭhāne ābādharūpe tatovuṭṭhānabhūto kammajo lahutādi guṇopi visuṃ labbhamāno siyāti. Na. Yesañhi vasena imasmiṃ sarīre kammavipākajānāma ābādhā uppajjanti. Tāni upapīḷakupa ghātakakammānipi gatikālapayoga vipattiyo labhamānāni eva sarīraṭṭhakā pathavādayo vātapittādayoca utusamuṭṭhānā dhātuyo khobhetvā nānābādhe uppādenti. Utusamuṭṭhānāsu pana khubbhitāsu itarāni tadanugatikāni eva honti. Teneva hi sītenapi ruppati, uṇhenapi ruppati, jigacchāyapi ruppati, vipāsāyapi ruppatītiādinā utupadhānova rūpadhammānaṃ ruppanapaccayo vuttoti. Tasmā kevalaṃ kammasamuṭṭhāno ābādhonāma natthi. Yato yathāvutto kammajo lahutādiguṇonāma visuṃ labbhamāno siyāti.

Yasmā pana avihiṃsā kammanibbattā sattā tesaṃ upapīḷakādīnaṃ kammānaṃ suvidūratāyaceva sarīrakoṭṭhāsānaṃ ghanasiniddhasaṇṭhitiyā dukkhobhaniyatāyaca nibbattabhave nirābādhā honti. Tasmā tadatthaṃ sandhāya appābādhasaṃvattanikā esā māṇavapaṭipadā. Yadidaṃ avihiṃsāti vuttaṃ, na pana appābādhanimittassa lahutādittayassa kammasamuṭṭhānatāya. Evañca katvā rūpakaṇḍena kammassakaṭattārūpesu eva etaṃ rūpattayaṃ niddiṭṭhanti daṭṭhabbaṃ. Rūpakalāpānāma ekasmiṃ paramāṇusmiṃpi bahuvidhā hutvā pavattanti. Tasmā catujarūpa kalāpesu ghanabhāvena pavattamānesu kalāpantarabhūtā ākāsadhātupi dissamānāeva hotīti katvā catujesu tassā gahaṇaṃ kataṃ. Kāmaṃ sabbānipi anipphannarūpāni kenaci paccayena anipphāditāni honti. Tesu pana na tathā lakkhaṇarūpāni. Yathā itarāni cittādi paccaya visesena dissamāna visesāni hontīti vuttaṃ lakkhaṇarūpāni na kutoci jāyantīti. Jāyamānādi rūpānanti jāyamāna jiyyamāna miyyamānānaṃ rūpakalāpānaṃ. Sabhāvattāti jātijarāmaraṇasaṅkhātalakkhaṇasabhāvamattattā. Etthaca rūpakaṇḍe utusamuṭṭhānanti ca āhārasamuṭṭhānanti ca vuttaṃ natthi. Paṭṭhāne eva vuttaṃ.

Ettha siyā, jaratā aniccatā pāḷiyameva na kutoci samuṭṭhānāti vuttā. Tasmā idhapi tāsaṃ nakutoci samuṭṭhānesu gahaṇaṃ yuttaṃ. Upacayasantatiyo pana pāḷiyaṃpi kutoci samuṭṭhānesu vuttā. Aṭṭhakathāyaṃpi tāhi saddhiṃ visati kammajarūpāni sattarasa cittajarūpāni cuddasa utujarūpāni terasa āhāraja rūpāni vuttāni. Tasmā idha tāsaṃ nakutocisamuṭṭhānatā navattabbāti. Vuccate, rūpajanakānaṃ jananabyāpāronāma attanā janitarūpānaṃ uppādakkhaṇe eva pharati. Na-tato paraṃ, tasmā tasmiṃ khaṇe labbhamānā upacayasantatiyoyeva kutoci jātapariyāyaṃ arahanti, na jaratā aniccatāyoti katvā pāḷiyaṃ aṭṭhakathā yaṃca tāsaṃeva kutoci samuṭṭhānesu gahaṇaṃ kataṃ. Apica, pubbe ajātā dhammā paccaye sati jāyanti. Asati na jāyantīti atthi. Jātā pana dhammā paccaye sati jiyyanti, miyyanti. Asati najiyyanti namiyyantīti natthi, tasmā purimānaṃ dvinnaṃ pavatti ekantena paccayāyattā hoti. Pacchimānaṃ dvinnaṃ pavatti pana ekantena paccaya nirapekkhā hotīti iminā pariyāyena tāsaṃ tesu gahaṇaṃ agahaṇañca veditabbaṃ. Yaṃ pana suttapadesu jarāmaraṇaṃ bhikkhave saṅkhataṃ paṭicca samuppannanti vuttaṃ. Taṃ jātiyā satieva tadubhayaṃ paññāyati. Asati na paññāyatīti iminā pariyāyena vuttanti veditabbaṃ. Idha pana pubbe vuttanayena itara anipphannarūpāni viya cattāripi etāni cittādipaccayavisesena dissamānavisesāni na hontīti catunnaṃpi na kutoci jātatā vuttā. Evaṃsantepi sārataraṃ pāḷinayaṃ atidhāvanto viya hotīti upacayasanta tīnaṃ kutoci samuṭṭhānesu saṅgahoeva seyyoti. [Rūpasamuṭṭhānanayo]

159. Eko eva jāti saṅkhāto uppādo etesanti ekuppādā. Ekoeva aniccatāsaṅkhāto nirodho etesanti ekanirodhā. Ekasaddo cettha saṅkhāne pavatto. Tasmā tena yāni rūpāni ekāyaeva jātiyā jāyanti. Ekāya eva aniccatāya nirujjhanti. Tesaṃ piṇḍi idha rūpakalāponāmāti dasseti. Ye pana kalāpagata rūpagaṇanāya ekasmiṃ kalāpepi anekāni jātiādīni kappenti, tesaṃ mūlaṭīkāya nasameti. Yuttica natthi. Vuttañhi tattha ekekakalāpa pariyāpannānaṃ rūpānaṃ saheva uppādādipavattito ekekakalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpā nupālakaṃ upādāya rūpanti vuccati. Evaṃ kalāpuppādādi sabhāvā jātiādayo upādāyarūpānicceva vuccanti. Evaṃ vikārapariccheda rūpānica yojetabbānīti. Yadica yo āyatanānaṃ ācayo. So rūpassa upacayotica yo rūpassa upacayo. Sārūpassa santatītica vuttattā tāni jātiādīni lakkhaṇarūpāni visuṃvisuṃ rūpānaṃeva, nakalāpassāti vucceyyuṃ. Catunnaṃ mahābhūtānaṃ upādāya pasādo rūpīnaṃ dhammānaṃ āyūtiādinā vuttattā cakkhādi jīvitādīnipi ekasmiṃ kalāpe anekānieva āpajjeyyuṃ. Tasmā tathā kappanaṃ akatvā ekasmiṃ kalāpe aññāni upādārūpāni viya lakkhaṇarūpānipi ekekānievāti niṭṭhaṃ gantabbanti.

Eko samāno mahābhūtasaṅkhāto nissayo etesanti ekanissayā. Ettha pana samānatthe ekasaddo yutto. Catunnaṃ bhūtānaṃ nissayatāsambhavato. Yānicaekuppādatādīhitīhilakkhaṇehi yuttāni. Tāni ekantena sahavuttīni nāma hontīti vuttaṃ sahavuttinoti. Dasaparimāṇāniassātidasakaṃ. Dasannaṃ samūho vā dasakaṃ. Cakkhunā upalakkhitaṃ dasakanti cakkhudasakaṃ. Cakkhupadhānaṃvā dasakaṃ cakkhudasakaṃ. Esanayo sesesupi. Yasmā pana cittajo saddo viññattivikārena vinā napavattati. Viññattivikāroca tena saddena vinā napavattati. Tasmā cittajaṃ saddanavakaṃvā vacīviññattinavakaṃvā nasambhavatīti adhippāyena vacīviññatti sadde hi ca sahavacīviññatti dasakanti vuttaṃ. Ettha pana viññatti vikāro saddena vinā napavattatīti idaṃ tāva yujjati. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ. Idaṃ taṃrūpaṃ vacīviññattīti hi vuttaṃ. Viññattivikārarahitaṃ pana cittajaṃ saddanavakaṃ. Aṭṭhakathāsu āgatameva. Yathāha-paṭiccasamuppāda niddesesu paṭisandhikkhaṇato uddhaṃ pavattaututoceva cittatoca saddanavakanti.

Mahāaṭṭhakathā nayena viññatti rahito vitakka vipphāra saddonāma asota viññeyyo cittajo saddo labbhati. So pana saṅgahakārena paṭisiddho. Yathāha-paṭṭhānepi cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayoti āvataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asota viññeyyo vitakkavipphārasaddonāma natthīti. Visuddhimagge assāsa passāse cittajaṃ saddanavakaṃ vuttaṃ. Yathāha-cittaje assāsa passāsa koṭṭhāsepi ojaṭṭhamakañceva saddocāti navāti, saddanavakeca āgate saddalahutādi dvādasakaṃpi āgatameva hoti. Tasmā suddhaṭṭhakaṃ, saddanavakaṃ, kāyaviññatti nākaṃ, vacīviññatti dasakaṃ, lahutādekā dasakaṃ, saddalahutādidvādasakaṃ, kāyaviññatti lahutādi dvādasakaṃ, vacīviññattisaddalahutādi te rasakanti aṭṭhacittajakalāpā paccetabbāti. Saccasaṅkhepe pana sadda lahutādi dvādasakaṃ visuṃ agahetvā cittaja kalāpā satteva vuttā.

Ṭīkāsu panassa porāṇaṭīkāyaṃ

Mahāṭṭhakathānayena viññattirahite asota viññeyye vitakka vipphārasadde saddanavakaṃ dassetvā puna vādantaraṃ dassentena. Apica, mahājanasannipātassa dūrato apaññāyamānakkharapadabyañjanattho cittasamuṭṭhānanighosasaddo aviññattiko evāti vadanti. Tathā migapakkhīnaṃca aññamaññaṃ bhāsaṃ ajānantānaṃ andhadamiḷādinaṃ aviññattiko cittasamuṭṭhānasaddo atthīti vuttaṃ.

Tattha viññattirahito asotaviññeyyo vitakkavipphāra saddo aṭṭhasāliniyaṃ paṭikkhitto. Mahājanasannipātassa citta samuṭṭhāna nighosasaddopi āsanne ṭhitānaṃ paññāyamānakkharapada byañjanattho saviññattikoeva hoti. Itarathā sabbepi citta jasaddā dūratare ṭhitānaṃ apaññāyamāna padabyañjanāeva hontīti sabbepi viññattirahitā siyunti. Naca migapakkhiādīnaṃ cittajo saddo viññattirahito hoti. Samānajātiyānaṃ paresaṃ adhippāyattha viññāpanatoti.

Pacchima ṭīkāyaṃ panassa

Saddanavakaṃ panettha accharā saṅghāta pāṇippahārādi sadda sahitaṃ aṭṭhakamevāti vuttaṃ. Taṃpi na yuttaṃ.

Tādiso hi saddo cittapaccayo utusamuṭṭhānoeva. Tasmā visuddhimagge vuttanayena assāsapassāsevā avacīghosesu kadāci cittasahitesu ukkāsita khipita vamita chaḍḍitasaddādīsu pivā etaṃ saddanavakaṃ veditabbanti. Utujakalāpesu pacchimā dvepi kasmā bahiddhā nalabbhanti. Nanu bahiddhāpi rūpānaṃ lahu garu mudu thaddha kammaññatā dissantīti. Saccaṃ, tā pana bhūtānaṃ omattādhimatta vasena honti, na pana lahutādittayavasenāti daṭṭhabbaṃ. Kasmā pana ākāsadhātuca lakkhaṇarūpānica rūpakalāpesu nagahitānīti vuttaṃ kalāpānantiādi. Ākāsadhātukalāpānaṃ pariccheda mattattā kassaci rūpakalāpassa aṅgabhūtā avayavabhūtā na hoti, lakkhaṇarūpānica sabbesaṃpi kalāpānaṃ uppādādi lakkhaṇa mattattā vikārarūpāni viya kalāpānaṃ bhedakarāni aṅgabhūtāni kalāpavisesapaññāpanassa kāraṇabhūtāni na honti. Tasmā tāni tesu nagahitānīti dasseti. Etena ekuppādātiādinā pubbe vuttaniyamo nipphannarūpānaññeva, na anipphannarūpānaṃ. Tesaṃ pana kalāpa bheda karaṇa meva kalāpaṅganti ca dīpeti. Evañca katvā ekanirodhaṅgarahitassapi viññattidvayassa kalāpabheda karattāeva tesu gahaṇaṃ suṭṭhu upapannaṃ hotīti veditabbanti. [Kalāpayojanā]

160. Yathārahanti sabhāvakā bhāvakānaṃ paripuṇṇāpari puṇṇindriyānañca arahānurūpato. Anūnānīti paripuṇṇāni. Nañhi idaṃ nāmarūpaṃ kāmaloke pavattiyaṃ na labbhatīti atthīti.

[198] Vibhāvaniyaṃ pana

‘‘Yathārahanti sabhāvakaparipuṇṇāyatanānaṃ anurūpato’’ti vuttaṃ, taṃ na sundaraṃ.

Na hi anūnānīti idaṃ puggalavasena visesanaṃ hotīti. Saṃsedajānañcevaopapātikānañcāti ettha mahāsīhanādasutte-

Catasso kho imā sāriputta yoniyo. Katamā catasso, aṇḍajā yoni jalābujā yoni saṃsedajāyoni opapātikā yonīti. Ye kho te sāriputta sattā aṇḍakosaṃ abhinibbhijja abhinibbhijja jāyanti, ayaṃ vuccati sāriputta aṇḍajā yoni. Ye kho te sāriputta sattā vatthikosaṃ abhinibbhijja abhinibbhijja jāyanti. Ayaṃ vuccati sāriputta jalābujā yoni. Ye kho tesāri puttasattāpūtimacchevā jāyanti. Pūtikuṇapevā pūtikummāsevā candanikāyavā oḷigallevā jāyanti, ayaṃ vuccati sāriputta saṃsedajā yoni. Devā nerakā ekacce ca manussā ekacceca vinipātikā ayaṃ vuccati sāriputta opapātikā yonīti vuttaṃ.

Aṭṭhakathāyañca aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppattitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūti kuṇapetiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesu sappi telamadhuphāṇitādīsu sattā jāyantievāti vuttaṃ. Etthaca purimesu dvīsu pāḷinayena aṇḍaṃ vuccati aṇḍakoso. Jalābuvuccati vatthikoso, tato jātā vijātā nikkhantāti aṇḍajā jalābujātica vuccantīti veditabbā. Tattha jaraṃ jīraṇaṃ bhedaṃ yāti upetīti jalābūti saddanītiyaṃ vuttaṃ. Jalaṃ vuccati kalalaṃ. Taṃ āvunāti paṭicchādeti avativā rakkhatīti jalābu, gabbhapaliveṭhanāsayo. Saṃsīdanti etthāti saṃsedo. Pūtimacchā diko sappitelādiko padumagabbhaveḷugabbharukkhasusirapupphaphalādi koca allakilinnapadeso. Upapattikkhaṇeeva paripuṇṇaaṅgapaccaṅgattā tato tato uppatitvā viya jāyantīti opapātikā.

Vibhāvaniyaṃ pana

Aṇḍajādayopi aṇḍakosādimhi okkamantā uppatantā eva nāma hontīti tesaṃpi opapātikattapasaṅgaṃ maññamāno upapāto nesaṃ atthīti opapātikāti vatvā ukkaṃsagati paricchedavasena cettha visiṭṭhaopapāto gahito. Yathā abhirūpassa kaññā dātabbāti vadati.

Ukkaṭṭhavasenāti paripuṇṇāyatanabhāvasaṅkhātena ukkaṃsatāvena, tattha opapātikā aṅgapaccaṅgehi saha sabbaso paripuṇṇena attabhāvena jāyanti. Puna tesaṃ vaḍḍhanakiccaṃ natthi. Saṃsedajānaṃ pana āyatanāni eva paripuṇṇāni honti. Aṅgapaccaṅgāni pana puna vaḍḍhitvāeva paripuṇṇāni jātānīti veditabbaṃ. Omakavasenāti avakaṃsavasena. Cakkhusotaghānabhāvasekānikadācipi na labbhanti jātibadhira jaccaghānakānaṃ abhāvakānañca sambhavatoti appoyo. Tattha tāni sabbānipi sugati duggati jātiyānaṃ ahetukasaṃsedajānaṃ kadāci nalabbhanti. Sugatiyaṃ pana opapātikabhāvonāma seṭṭho attabhāva paṭilābhoti nayena kenaci omakena kammena labbhati. Tasmā sugatijāti yānaṃ opapātikānaṃ aparipuṇṇindriyatānāma natthi aññatra abhāvakehi ādikappikehiti. Duggatijātiyānaṃpi pana tesaṃ kadāci cakkhu sota bhāva vekallatāeva vattabbā. Na ghānavekallatā. Kāmadhātuyaṃ pana aghānako opapātiko natthīti hi aṭṭha kathāyaṃ vuttaṃ. Jivhāvekallatānāma sabbesaṃpi natthi yevāti veditabbaṃ. Tathā hi dhammahadayavibhaṅge –

Kāmadhātuyā upapattikkhaṇe kassaci ekādasā yatanāni pātubhavanti. Kassaci dasa. Kassaciaparāni dasa. Kassaci nava. Kassaci sattāyatanāni pātubhavantīti vuttaṃ.

Tattha kāmadhātuyanti kāmaloke. Upapattikkhaṇeti paṭisandhicittassa uppādakkhaṇe. Kassaci ekādasā yatanānītiādisu catūsu vākyesu saṃsedajopapātikā vuttā. Kassaci sattāyatanānīti ettha pana gabbhaseyyakova vutto. Tattha yasmā sattāyatanaṃ nāma paṭisandhikkhaṇe na labbhati. Pavatti kāleyeva labbhati. Tasmā ekādasayatanānīti vuttaṃ. Kassaci dasāti cakkhuvekallavasena. Kassaci aparāni dasāti sota vekallavasena. Kassaci navāti cakkhusota dvaya vekalla vasena vuttaṃ. Yadica aghānako opapātikonāma siyā. Tadā suddhajaccaghānakena saddhiṃ tayo dasakavārā vuttā siyuṃ. Tathā jaccandhaghānaka jaccabadhiraghānakehi saddhiṃ tayo navakavārā ekoca aṭṭhakavāro vutto siyā tiṇṇaṃ vipannānaṃ vasena. Tathā avuttattā pana natthi aghānako opapāti koti viññāyatīti. Tasmiṃ pana vibhaṅge indriyavāre napuṃsakānaṃ opapātikānanti avuttattā thapetvā ādikappike abhāvakopi opapātiko natthiyevāti. Pāḷiyaṃ avuttaṃpi pana saṃsedajānaṃ vuttapakāraṃ cakkhādivekallaṃ aṭṭhakathāvasena veditabbaṃ. Yathāha-sattati ukkaṃsatova rūpāni saṃsedajopapāta yonīsu. Athavā, avakaṃsato tiṃsāti. Tattha tiṃsāti jivhākāya vatthu dasakānaṃ vasena tiṃsarūpānīti ca vuttaṃ. Idañhi vacanaṃ saṃsedajānaṃ vasena vuttanti mahāṭīkāyaṃ vuttaṃ. Ācariyā nandattherena pana yamake ghānajivhānaṃ aññamaññaṃ avinābhāva vuttitā vuttāti jivhā vekallatā viya ghānavekallatāpi natthīti icchitaṃ. Indriya yamake pana –

Yassavā pana itthindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, noca tāsaṅghānindriyaṃ uppajjatītica. Yassavā pana purisindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, noca tesaṃ ghānindriyaṃ uppajjatītica vuttaṃ.

Tasmā aṭṭhakathāyaṃ vuttanayena ghānavekallatāpi atthīti yuttaṃ.

Vibhāvaniyaṃ pana

Apare pana yamake ghānajivhānaṃ sahacāritā vuttāti ajivhassa asambhavato aghānakassapi abhāvameva vaṇṇenti. Tatthāpi yathā cakkhusotāni rūpabhave ghāna jivhāhi vinā pavattanti. Na evaṃ ghānajivhā aññamaññaṃ vinā pavattanti. Dvinnaṃpi rūpabhave anuppajjanatoti evaṃ visuṃ visuṃ kāmabhave apavatti vasena tesaṃ sahacāritā vuttāti na na sakkā vattunti vuttaṃ. Taṃ yuttaṃ.

Okāsavāre hi ekantasahacāritā vuttamattena puggalesu ekantasahacāritā na sakkā vattunti. Gabbhe mātukucchimhi sentīti gabbhaseyyakā. Rūpādīsu khandhesu sañjanti laggantīti sattā. Yathāha-rūpe kho rādha yo chando, yo rāgo, yā nandi, yā taṇhā, tatra satto, tatra visatto, tena sattoti vuccatītiādi. Gabbhaseyyāca te sattācāti samāso. Aṇḍajāceva jalābujāca. Tīṇidasakāni pātu bhavanti. Yāni kalalanti vuccanti. Bhāvadasakaṃ kadāci nalabbhati napuṃsakassāti adhippāyo. Evañcakatvā dhammahadayavibhaṅge gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ napuṃsakānaṃ upapattikkhaṇe cattārindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ jīvitindriyaṃ upekkhindriyanti vuttaṃ. Tatoparanti gabbhaseyyakānaṃ paṭisandhikkhaṇato paraṃ. Pavattikāleti ekadasame sattāhe. Tathā hi kathāvatthuaṭṭhakathāyaṃ sesāni cattāri sattasattati rattimhi jāyantīti vuttaṃ. Tattha sesānīti kāyāyatana manāyatanato avasesāni cattāri cakkhusotaghānajivhā yatanāni. Sattasattatirattimhīti ekādasamasattāhassa pariyosānarattimhi. Ayañca attho yamakaṭīkāya dīpetabbo. Vuttañhi tattha –

Gabbhaseyyakassa pacchimabhavikassa upapajjantassa ekadasa masattāhā orato ṭhitassa rūpāyatanaṃ nuppajjissati, noca cakkhāyatanaṃ nuppajjissatīti.

Yaṃ pana yassavā pana yattha rūpāyatanaṃ uppajjittha, tassa tattha ghānāyatanaṃ uppajjatīti. Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha. Noca tesaṃ tattha ghānāyatanaṃ uppajjatīti ettha aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttaṃ.

Taṃ ye ekādasamasattāhā orato kālaṅkarissanti. Tesaṃ ghānāyatanānibbattakakammena gahitapaṭisandhikānaṃ vasena vuttantica vuttaṃ. Etthaca cakkhughānesu vuttesu sotajivhā avuttāpi atthato siddhāeva hontīti.

[199] Yaṃ pana vibhāvaniyaṃ

‘‘Pavattikāleti sattame sattāheti’’ vuttaṃ. Taṃ na gahetabbaṃ.

Aṭṭhakathā virodhato īdisesu ca ṭhānesu aṭṭhakathā pamāṇatoti.

[200] Yañca tattha

‘‘Ṭīkākāramatena ekādasame sattāhe vāti’’ vuttaṃ. Tampi na sundaraṃ.

Nahi aṭṭhakathāyaṃ niddiṭṭhato vutto vinicchayo ṭīkākāra matonāma sakkā vattunti.

[201] Yañca tattha

‘‘Kamenāti cakkhudasakapātubhāvato sattāhātikkamena sotadasakaṃ. Tato sattāhātikkamena ghāna dasakaṃ. Tato sattāhā tikkamena jivhādasakanti evaṃ anukkamenāti vuttaṃ’’. Taṃpi na daṭṭhabba.

Yathāvutta aṭṭhakathāvirodhattā eva.

[202] Yaṃpi tattha

‘‘Aṭṭhakathāyaṃpi hi ayamattho dassito vā’’ti vuttaṃ. Taṃpi na yuttaṃ.

Na hi sānāma aṭṭhakathā atthi. Yattha īdiso uppattikkamo dassito siyā. Nanu paṭiccasamuppādaṭṭhakathāsu gabbhaleyyakavasenavā purimaṃbhavacakkaṃ vuttaṃ. Anupubbapavattidīpanatoti vuttanti ce.Na. Tañhi viññāṇādīnaṃ pañcannaṃ aṅgānaṃ paccayapaccayuppannabhāvapavattikkamena pāḷiyaṃ āgataṃ pañcapadaṃ sandhāya vuttanti. Āyatananiddesaṭṭhakathāsu pana so paṭikkhittoyeva. Naca aṭṭhakathāsu paṭikkhitto uppattikkamo therena idha kamenāti iminā pāṭhena dassitoti sakkā vattunti. Tasmā kamenāti idhapi desanakkamenāti attho. Desitānīti sambandhoca veditabbo.

Saccasaṅkhepa ṭīkāyaṃ pana

Sākhāvatthaṃ atikkamma pacchā sattame sattāhe cakkhu sotaghānajivhādasakāca uppajjanti. Ṭīkākāropana ekādasame sattāheti āhāti vuttaṃ. Taṃpi nayujjati yevāti.

Ettha ca kalalādīnaṃ uppattikkamo saṃyuttake vutto. Yathāha –

Pathamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesiyā nibbattate ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpicāti.

Aṭṭhakathāyañca vuttaṃ. Tattha pathamanti pathamena paṭisandhiviññāṇena tissoti vā phussotivā nāmaṃ natthi. Athakho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabindupamāṇaṃ kalalaṃ hoti. Yaṃ sandhāya vuttaṃ –

Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇapaṭibhāgaṃ, kalalaṃ saṃpavuccatīti.

Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃnāma hoti, kalalanti nāmaṃ anta radhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ kalalaṃ hoti, paripakkasamūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, abbudaṃnāma jāyatīti.

Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīna tipusadisā pesināma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā hi supakkāni maricāni gahetvā sāṭakantare bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape thapenti. Taṃ sukkhamānaṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti. Abbudanti nāmaṃ antaradhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ abbudaṃ hoti, paripakkasamūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, pesināma pajāyatīti.

Pesiyā nibbattate ghanoti tato pesito sattāhacca yena kukkuṭaṇḍasaṇṭhāno ghanonāma maṃsapesi piṇḍo nibbattati. Pesītināmaṃ antaradhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ pesi bhavati, paripakkaṃ samūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, ghanotināma jāyatīti;

Yathā kukkuṭiyā aṇḍaṃ, samantaṃ parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayātica.

Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassaca atthāya pañcapīḷakā jāyanti. Yaṃ sandhāyetaṃ vuttaṃpañcame kho bhikkhave sattāhe pañcapīḷakā jāyanti. Saṇṭhanti kamma toti. Kesā lomā nakhāpicāti dvācattālīsame sattāhe etāni jāyantīti. Ettha ca chaṭṭhasattāhādayo chasattāhā pasādanissayānaṃ aṅgapaccaṅgānaṃ anukkamena vaḍḍhitvā pariṇatakālā honti. Cakkhādīni pana ekādasama sattāhassa pariyo sānadivase ekato jāyantīti niṭṭhamettha gantabbaṃ. Yaṃ panettha tilatelassa yathābindūtiādinā kalalassa vaṇṇasaṇṭhānaṃ vuttaṃ. Taṃ thokaṃ vaḍḍhitaṃ sandhāya vuttaṃ. Na paṭisandhikkhaṇe pavattamānaṃ. Na hi tadā tādisaṃ pakaticakkhunā diṭṭhaṃ vaṇṇajātaṃvā saṇṭhānaṃvā tassa paññāyeyyāti. Anumānato pana evaṃ veditabbaṃ. Ekāya ūkāya sattamo bhāgo likkhānāma. Likkhāya chattiṃsatimo bhāgo rathareṇunāma. Rathareṇussa chattiṃsatimo. Tajjārī nāma. Tajjāriyā chattiṃsatimo aṇunāma. Aṇussa chattiṃsatimo bhāgo paramāṇunāma. So pana ākāsakoṭṭhāsiko maṃsacakkhussa āpātaṃ nāgacchati. Dibbacakkhusseva āgacchatīti aṭṭhakathāyaṃ vuttaṃ. Tesaṃ chattiṃsa parimāno aṇu pana titticchidda tālacchiddehi paviṭṭhasūriyarasmīsu vaṭṭivaṭṭi hutvā paribbhamanto paññāyatīti vuttaṃ. Sakalaṃ pana kalāpattayaparimāṇamattabhūtaṃ paṭisandhikkhaṇe paramāṇutopi parittakameva siyā. So hi santānānubandhavasena pavattattā khaṇe khaṇe upacitarūpakalāpasamūhoeva hotīti heṭṭhima koṭiyā ekūnapaññāsakalāpaparimāṇoeva siyā. Tato parittake sati santāna ghaṭanasseva asambhavatoti. Yaṃ pana mahāṭīkāyaṃ te pana kalāpā paramāṇuparimāṇā hontīti vuttaṃ. Taṃ dhātūnaṃ cuṇṇamanasikārānurūpamattavasena vuttanti gahetabbaṃ. Dutīyacittanti pathama bhavaṅgacittaṃ. Ṭhitikālanti paṭisandhi cittassa ṭhitikālaṃ. Ojāpharaṇamupādāyāti gabbhaseyyakānaṃ tāva abbudabhāva pesibhāva ghanabhāvādi pattakāle mātuyā āmāsayagatāya ajjhohaṭāhāra sinehabhūtāya ojāya jalābumūlā nusārena vatthusmiṃ pharaṇakālaṃ upādāya, yathāha –

Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato tiroti.

Aṭṭhakathāyañca tena so tattha yāpetīti tassa hi nātito uṭṭhito nāḷo mātuudara paṭalena ekābaddho hoti. So uppaladaṇḍako viya chiddo. Tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasamāse yāpeti. Mātukucchigato tiroti mātuyā tiro kucchigato. Mātukucchiyā abbhantaragatoti atthoti vuttaṃ. Tattha pana nābhināḷassa uṭṭhitakālaṃ sandhāya nātito uṭṭhito nāḷoti vuttanti gahetabbaṃ. Na hi abbudādikāle tassa nātināḷonāma uṭṭhito siyāti. Saṃsedajopapātikānaṃ pana yaṃkiñci laddhaṃvā attano kheḷaṃvā ajjhoharaṇakāle ojāpharaṇaṃ upādāya. Tena vuttaṃ ojāpharaṇamupādāyaāhārasamuṭṭhānāti. Cuticittopari sattarasamacittassāti cuticittato upari pubbakāle sattarasamassa bhavaṅgacittassa. Kammajarūpāni na uppajjanti tesaṃ tato paṭṭhāya anuppannattāyeva tato satta rasamaṃ cuticittaṃnāma hoti. No aññathāti. Puretaranti tassa sattarasamassa cittassa uppādakkhaṇaṃeva sandhāya vuttaṃ. Tatoparanti cuticittato parasmiṃ soḷasacittakkhaṇaparimāṇe khaṇe. Cittajāhārajarūpañcāti cittajarūpasantānaṃ āhāraja rūpasantānañca vocchijjati anupādinnakasantāne tesaṃ uppattiyā asambhavato. Yamettha vattabbaṃ taṃ rūpasamuṭṭhāne vuttameva. Bhāvadasakaṃnāma kāmarāganidānakammasamuṭṭhānaṃ hotīti tabbirāga bhāvanākammanibbatte rūpaloke tassa alābho vutto. Āhārajakalāpānica na labbhanti ajjhohaṭā hārā bhāvato, tatoyevaca sarīragatassa ajjhattāhārassapi rūpasamuṭṭhānā bhāvato. Ācariyānandatthero pana tattha labbhamāna rūpakalāpesupi gandharasānaṃ ojāyaca abhāvaṃ vaṇṇeti. Rūpadhātuyā upapattikkhaṇe pañcāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ, sotā yatanaṃ, manā yatanaṃ, dhammāyatananti ca, pañcadhātuyo pātubhavanti cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇa dhātu, dhammadhātūtica, tayo āhārā pātubhavanti phassāhāro, manosañcetanā hāro, viññāṇā hāroti ca vibhaṅgevuttattā. Etthaca pāḷiyaṃ rūpaloke phoṭṭhabbe paṭikkhittepi kiccantarasabbhāvā mahābhūtānaṃ tattha paṭilābho avārito eva hoti. Gandhādīnaṃ pana kiccantarameva natthi. Yena te dhammamattabhāvepi tiṭṭheyyaṃ tasmā tesaṃ avacanaṃ tattha abhāvameva dīpetīti ācariyassa adhippāyo. Tathā pana bhūtacatukkaṃ tattha atthiyeva, yathāha-asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtātiādi. Phoṭṭhabbāyatanaṃ pana phoṭṭhabba dhātuca tattha paṭikkhittā. Tasmā sabbesaṃ sabhāvadhammānaṃ dhammabhāve samānepi yena kiccavisesena gandho raso phoṭṭhabbaṃ kabaḷīkārāhārotica vuccati. Tassa natthitāya tesaṃ tena nāme na tattha anupalabbhamānataṃ sandhāya vibhaṅge kathāvatthumhi yamake sūti sabbattha tesaṃ tattha paṭikkhepo. Mahābhūtānaṃ pana nisanda dhammamattabhāvena vijjamānānaṃ tesaṃ dhammāyatanadhammadhātūsu anupavesoti yutto siyāti vadanti. Tīṇidasakāni jīvitanavakañcāti ettha ācariyānanda matiyā cakkhusattakaṃ sotasattakaṃ vatthusattakanti evaṃ tīṇi sattakāni jīvitachakkañcāti vattabbaṃ. Abhiricchatīti alabbhamāne pathamaṃ vajjite tattha labbhamānatāvasena avasissati. Atirekaṃvā hotīti attho. Etthaca rūpaloke viya kāmaloke jīvitanavakaṃ kasmā visuṃ na vuttanti. Rūpaloke pana āhārupatthambhakassa aññassaca sakalasarīrabyāpino anupālaka jīvitassa abhāvā etadeva tadubhayaṭṭhāne ṭhatvā sakalasarīraṃ anupāletīti pākaṭaṃ tattha jīvitanavakanti visuṃ vuttaṃ. Kāmaloke pana aññāni upatthambhakā nupālakāni bahūni pākaṭānica honti. Tasmā jīvitanavakaṃ apākaṭanti katvā visuṃ na vuttaṃ siyā. Kāmalokepi pana etaṃ asitādipācakaggivasena tassevaca udayabhūtassa sakalasarī rānupālakassa usmāsaṅkhātassa kāyaggino vasena pākaṭameva. Yaṃ sandhāya –

Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaranti vuttaṃ.

Tattha āyūti tesu dvīsu aggīsu patiṭṭhitaṃ jīvitameva vuccati. Usmāti te dve aggayo vuccanti. Yesu tikkhamandavasena visama bhūtesu kāye nānābādhā uppajjanti. Yathāha-bahvābādho hoti bahvātaṅko. Visamavepākiniyā gahaṇiyā samannā gato hoti atiuṇhāyaatisītalāyāti. Samabhūtesu pana sattā nirābādhā honti. Yathāha-appābādho hoti. Appātaṅko. Samavepākiniyāgahaṇiyā samannāgatohoti. Nātisītāya naccuṇhāya majjhimāya padhānakkhamāyāti. Keci pana asitādipācakaggismiṃ eva etaṃmaññanti. Therenacanāmarūpaparicchedejīvitanavakaṃ nāma, rūpaloke visuṃ siyāti vuttaṃ.

Visuddhimagge pana sesesu catusamuṭṭhānesu aṭṭhasu jīvitanava kañceva tīṇi ojaṭṭhamakāni cāti tettiṃsa tettiṃsa rūpāni pākaṭāni hontīti vuttaṃ. Tattha aṭṭhasūti pācakaggiassāsa passāsavajjitesu tīsu tejokoṭṭhāsesu pañcasu vāyo koṭṭhāsesūti aṭṭhasu. Iti kāmalokepi sakalasarīrabyāpīsu tejovāyo koṭṭhāsesu labbhamānattā etaṃ sakala sarīreeva daṭṭhabbanti. Ettha siyā, kasmā panettha kāmaloke viya rūpaloke rūpakalāpānaṃ nirodhakkamo na vuttoti. Visesābhāvato, rūpalokepi hi maraṇakāle pana cuticitto pari sattarasamacittassa ṭhitikāla mupādāya kammajarūpāni nuppajjantītiādiko nirodhakkamo kāmalokasadisoyeva. Kevalaṃ panettha āhārajarūpa nirodhonāma natthi, tathā kaḷevara nikkhepoca. Tasmā tatthapi cuticittato paraṃ soḷasacittakkhaṇa parimāṇe ekasmiṃ khaṇe cittajarūpasantānaṃ vocchijjati. Tato paraṃ utusamuṭṭhānarūpaparaṃparā ekadviti accharākālamattaṃpi pavattitvā vocchijjatīti yuttaṃ. Naca ettakamattena kālena pavattamānāyapi rūpasantatiyā matakaḷevaraṃnāma sakkā laddhuṃ. Passantānaṃ ekakkhaṇena viya sarīrassa antaradhānassa paññāyanatoti. Yathāca rūpaloke, tathā kāmalokepi upapattidevānaṃ aññesañca opapātikānanti. Tesañhi sarīrāni paṭisandhikkhaṇeyeva sabbaso paripuṇṇena kammajakāyena nibbattattā kammajarūpehi ghanapūritāni sallahukabharāni ca honti. Itararūpāni kammajarūpesu patiṭṭhāya pavattanti. Tasmā tesaṃ cutikāle kammajarūpesu niruddhesu tāni tinna patiṭṭhāni hutvā ciraṃ santānaṃ ghaṭṭetuṃ nasakkonti. Thokaṃ pavattitvā sabbaso nirujjhanti. Sarīranikkheponāma tesaṃ natthīti daṭṭhabbaṃ.

[203] Yaṃ pana vibhāvaniyaṃ

‘‘Maraṇakāle pana brahmānaṃ sarīranikkhepābhāvato sabbesaṃpi tisamuṭṭhānāni dvisamuṭṭhānānica saheva nirujjhantī’’ti vuttaṃ. Taṃ na sundaraṃ.

Evañhi sati sabbesaṃ rūpabrahmānaṃ maraṇāsannacittāni rūpaṃ nasamuṭṭhāpentīti āpajjati. Na hi maraṇāsanna citta samuṭṭhitāni rūpāni kammajarūpehi saheva nirujjhantīti sakkā vattunti. Yathācatāni kammajarūpanirodhato thokaṃ pavattitvā nirujjhanti. Tathā utujarūpānipi cittajarūpanirodhato thokaṃ pavattitvā nirujjhantīti na na sakkā viññātuṃ. Naca tāvattakena kālena tesu pavatta mānesupi sarīranikkheponāma sakkā bhavitunti. Brahmānaṃ pana thina middhādīnaṃ nīvaraṇajātiyānaṃ atthitāya tadanurūpaṃ cittajarūpānaṃ tadanugatikānañca utujarūpānaṃ lahukagarukatādivikāro na na sambhavatīti lahutādittayaṃpi gahetvā vuttaṃ tevīsarūpesūti. Ghānādittayabhāvadvayavajjāni tevīsarūpāni honti. Tāniyeva cakkhu sotavatthu viññattidvayavajjāni asaññīnaṃ sattaraseva rūpāni hontīti yojanā. Asaññīnaṃ pana garulahutādipakāro cinte tabbo. Na vā cintetabbo rūpadhammānaṃ ruppanavikārassa bahukāraṇattāti. Upapattiyanti kāmarūpāsaññīnaṃ paṭisandhiyā uppādakkhaṇe. Uppādakkhaṇoeva hi ekantena upapattikhaṇonāma hotīti. Pavattetūti paṭisandhiyā ṭhitikkhaṇato paṭṭhāya sakale pavattikāle pana nakiñcipi nalabbhati. Labbhatiyevāti adhippāyo. Na hi idaṃnāma rūpaṃ pavatte nalabbhati. Paṭisandhiyaṃeva labbhatīti atthīti. [Rūpapavattikkamo]

161. Evaṃ cittacetasika rūpasaṅgahaṃ katvā idāni yathā nuppattaṃ nibbānasaṅgahaṃ karonto nibbānaṃpanātiādi māha. Nibbānaṃ pana nibbānanti pavuccatīti sambandho. Lokuttarasaṅkhātanti lokuttaranti bhagavatā kathitaṃ, yathāha-katame dhammā lokuttarā. Cattāroca ariyamaggā cattārica sāmaññaphalāni asaṅkhatāca dhātu, ime dhammā lokuttarāti. Etena nibbānassa paññattimattabhāvaṃ nivatteti. Na hi lokavohārasiddhā paññatti lokuttarānāma sakkā bhavitunti. Catumaggañāṇena sacchikātabbanti cakkhumantena candamaṇḍalaṃviya cakkhunā paṭiladdhamaggañāṇehi ariyajanehi catūhi ariyamaggañāṇehi paccakkhato daṭṭhabbaṃ. Paṭivijjhitabbanti attho. Tattha catumaggañāṇenāti etena tādi samhā paṭipattimaggato vimukhānaṃ andhaputhujjanānaṃ jaccandhānaṃ viya canda maṇḍalassa tassa avisayabhāvaṃ dasseti. Na ca jaccandhānaṃ cakkhumhi anupaladdhamattena candamaṇḍalaṃ natthināma hotīti. Sacchikātabbanti etena paramatthato vijjamānabhāvaṃ dasseti. Yañhi kiñci paramatthato vijjamānaṃ nahoti. Taṃ sarūpato kassa paccakkhaṃnāma bhavissatīti. Tadubhayena panassa paññavantānaṃ kalyāṇakaputhujjanānaṃ anumānato siddhataṃ dīpeti, na hi anumānatopi attano buddhiyaṃ asiddhassa apākaṭassa sacchikiriyāya vāyāmopināma atthi. Yena sacchikiriyā siddhiyāti. Evaṃ nibbānassa paramatthato vijjamānataṃ dassetvā idāni kevalaṃ vijjamānamattameva na hoti. Athakho mahātejavantaṃ mahojavantañca taṃ hotīti dassetuṃ maggaphalānamālambaṇabhūtanti vuttaṃ. Etena nibbānena vināmagga phalānaṃ akiccasiddhiṃ dasseti. Tato tassa mahātejavanta taṃ mahojavantatañca dīpeti. Yathā hi mahiddhiko eko rājā hoti. Tassa raṭṭhe ekasmiṃ mahāgāme eko gāmabhojako ekoca corajeṭṭhako mahāparivāro vasati. Teca aññamaññaṃ vadhāya parisakkantā vicaranti. Tattha gāmabhojako nagaraṃ gantvā rājānaṃ upaṭṭhahi. So na cirasseva rājavallabho hoti. Rājato mahatiṃ āṇaṃ labhati. Taṃ sutvā corajeṭṭhako idāni idhavasantassa mamajīvitaṃ natthīti attano parivārena saddhiṃ aṭṭaviṃ paviṭṭho. Gāmabhojakoca taṃaṭṭaviṃ paviṭṭhaṃpi muñcituṃ adatvā gahetvā vadhi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Mahiddhikarājā viya hi nibbānaṃ. Gāma bhojako viya ñāṇaṃ. Corajeṭṭhako viya moho. Parivāra corā viya sesakilesā. Pubbe rañño anupaṭṭhā nakāle gāmabhojako viya puthujjanañāṇaṃ. Upaṭṭhānakāle gāma bhojako viya maggañāṇanti. Taṇhā pavattamānā ajjhattabahiddhādi bhedesu khandhādidhammesu vinandhamānāva pavattati. Yathāha –

Antojaṭā bahijaṭā, jaṭāya jaṭitā pajāti.

Tasmā sā veḷugumbe veḷusākhā viya vinanaṭṭhena saṃsibbanaṭṭhena vānasamaññaṃ labhatīti vuttaṃ vānasaṅkhātāyataṇhāyāti. Nikkhantattāti nissaṭattā. Tassā visayabhāvaṃ atikkamitvā ṭhitattāti attho. Etena vānato nikkhantanti nibbānanti imamatthaṃ dasseti. Sabhāvatoti santilakkhaṇena. Ajjhattasambhūtānaṃ tividhavaṭṭasantāpānaṃ nibbutiatthena. Tesaṃ sabbaso abhāvaṭṭhenāti attho. Ekavidhaṃpīti yathā cittaṃ sabhāvato ekavidhaṃpi jātidhammattā jātibhūmisampayogādi bhedena kāla disādesapuggalabhedenaca vatthuto bhinnameva hoti. Na tathā idaṃ nibbānaṃ. Idaṃ pana sabhāvatopi vatthutopi abhinnameva hutvā ekavidhaṃ hoti. Idañhi anamatagge saṃsāre atīte etarahi anāgateca parinibbutānaṃ buddhānaṃvā paccekabuddhānaṃvā buddhasāvakānaṃvā sabbesaṃpi ekameva hoti. Kasmā, aniddisitabbadhammattā. Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti hi bhagavatā vuttaṃ. Tattha viññāṇanti saṅkhatadhammānaṃ khayanirodhabhāvena siddhattā etaṃ tabbhāvenaeva suṭṭhu abhibyattaṃ katvā ñātabbaṃ. Anidassananti animittadhammattā bālaputhujjanānaṃ dassanavisayabhūtena kenacinimittena nidassituṃvā kālabhedena disādesapuggalasantāna bhedena hīnapaṇītādibhedena ca bhinnaṃ katvā nidassituṃvā nārahatīti attho. Anantanti pubbantāparantavirahitaṃ. Sabbatopabhanti vaṭṭadukkhapaṭipakkhasiddhehi anantehi guṇobhāsehi sabbato pabhāvantanti attho. Tathā aniddisitabbadhammattāca pana anamatagge saṃsāre sabbāsuca disāsu asukasmiṃ nāma kāle asukāyanāma disāya natthīti navattabbaṃ. Kasmā, ariyamaggaṃ bhāventena yadā kadāci yattha katthaci avassaṃ adhigantabbatāvasena sabbadā sabbattha ca labbhamānattā. Vuttañhetaṃ vinaye, aṅguttare, udāneca –

Seyyathāpi bhikkhave yākāci loke savantiyo mahāsamuddaṃ appenti. Yāca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃvā pūrattaṃvā paññāyati. Eva meva kho bhikkhave bahūcepi bhikkhū anupādisesāya nibbāna dhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃvā paññāyatīti.

Aṭṭhakathāsuca na tena nibbānadhātuyā ūnattaṃvā pūrattaṃvā paññāyatīti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ nasakkoti. Tadāpi tucchā nibbāna dhātūti nasakkā vattuṃ. Buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti. Tadāpi nasakkā vattuṃ pūrā nibbānadhātūti vuttaṃ. Brahmanimantanasutteca viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti vuttaṃ. Aṭṭhakathāyañca sabbatopabhanti sabbato pabhāsampannaṃ. Nibbānato hi añño koci dhammo pabhassaratarovā jotivantatarovā parisuddhatarovā paṇḍara tarovā natthi. Sabbatovā pabhūtameva hoti. Nakatthaci natthīti sabbatopataṃ. Puratthimadisādīsu hi asukadisāyaṃnāma nibbānaṃ natthīti navattabbanti vuttaṃ.

Evaṃsantepi etaṃ niruddhatekālikadhamma sannissayena viññāya mānattā niruddhadhammabhedena bhinnaṃ katvā upacarituṃ labbhatīti vuttaṃ saupādisesātiādi. Tattha upādīyati taṇhādiṭṭhīhi bhusaṃ gaṇhīyatīti upādi. Upādinnakhandhapañcakaṃ. Soyeva ekadesenavā anavasesenavā pahīnehi kammakilesehi sesoti upādiseso. Saṃvijjati tasmiṃ santāne upādiseso yassā adhigatakāleti saupādisesā. Nibbānadhātūti nibbūtisa bhāvo. Saupādisesāca sā nibbānadhātucāti samāso. Natthi tasmiṃ santāne upādiseso yassā adhigatakāleti anupādisesā, anupādisesāca sā nibbānadhātucāti viggaho. Vuttañhetaṃ iti vuttake-dve mā bhikkhave nibbānadhātuyo. Katamā dve, saupādisesāca nibbānadhātu, anupādisesāca nibbānadhātūtiādi. Tattha purimā kilesanibbānaṃnāma. Pacchimā khandhanibbānaṃnāma. Purimāvā diṭṭhadhammika nibbānaṃnāma. Pacchimā samparāyika nibbānaṃnāma. Yathāha-ekā hi dhātu idha diṭṭhadhammikā saupādisesā bhavanetti saṅkhayā. Anupādisesā pana samparāyikāti. Aṅguttare pana sattanipāte ubhatobhāgavimutta paññāpi muttānaṃ dvinnaṃ khīṇāsavānaṃ khandhupādisesavasena kāyasakkhidiṭṭhipatta saddhāvimuttadhammānusārīsaṅkhātānaṃ catunnaṃ sekkhānaṃ āraddhavipassa kassaca yogīkalyāṇaputhujjanassa kilesu pādisesavasena saupādisesatā anupādisesatāca vuttā. Tattheva navanipāte antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃ sotaakaniṭṭhagāmīti pañcannaṃ anāgāmīnaṃ sakadāgāmissa tiṇṇaṃ sotāpannānanti navannaṃ sekkhapuggalānaṃ kilesupādisesavasena saupādisesatā vuttā.

Nettiyaṃ pana arahattaphalaṃpi saupādisesanibbānanti vuttaṃ. Taṃ idha nādhippetaṃ. Etthaca maggakkhaṇe kilesānaṃ khayo saupādi sesaṃnāma. Cuti anantare khandhānaṃ anuppādo anupādisesaṃnāma. Yasmā pana paṭisandhivandhānāma kilesesu satieva jāyanti. Asati najāyanti, tasmā tepi kilesakkhayena saheva khiyyanti. Yāvacutiyā pavattamānaṃ paccuppannakhandhasantānaṃ pana khīṇāsavassapi purimabhave pavattakammakilesānaṃ phalanisandabhūtaṃ sabbasattānaṃ dhamma tāsiddhaṃ. Tasmā taṃ khīṇesupi kilesesu yāvacutiyā pavatta tiyeva. Cutikkhaṇe tassa nirodhopi dhammatānirodho eva. Yo pana tadanantare punabhavassa anuppādo. So kilesakkhayena saheva siddho. Na kevalaṃ tadanantare puna bhavasseva. Tato paraṃpi anamatagga saṃsāre bhavaparaṃparāya anuppādopi tena saheva siddho. Sabbañcetaṃ ekameva nibbānaṃ. Evaṃsantepi khandhāvasesassa bhāvā bhāvalesaṃ upādāya ayaṃ bhedo vuttoti vuttaṃ duvidhaṃ hoti kāraṇapariyāyenāti duvidha paññāpanassa kāraṇalesenāti attho.

Yasmā pana saṅkhatadhammānāma sapalibodhadhammattā nānāpalibodhehi niccakālaṃ janaṃ pīḷenti. Santasukhaṃnāma laddhuṃ nadenti. Sanimitta dhammattāca kilesānaṃ jarāmaraṇādīnañca sabbesaṃ anatthānaṃ vatthu bhūtā bhūmibhūtā honti. Sapaṇihitadhammattāca sabbadukkhānaṃ mūlabhūtaṃ āsādukkhaṃnāma niccakālaṃpi janenti. Tasmā tappaṭipakkhasiddhena guṇabhedena tividhaṃbhedaṃ dassetuṃ suññatantiādi māha. Tattha sabbapalibodha vivittattā suññataṃ. Sakkāyadiṭṭhiyā hi sati bālānaṃ yattakā pāpakammapalibodhā apāya dukkhapalibodhāca sandissanti. Paṇḍitānaṃca tato attānaṃ rakkhanatthaṃ yattakā kalyāṇakammapalibodhā sandissanti. Sakkāyadiṭṭhinirodhoyeva sabbe te sakkāyadiṭṭhimūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Tasmā sonirodho tehi palibodhehi vivitto hoti, tathā rāgakkhayoyeva rāgamūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Dosakkhayoyeva dosamūlake. Mohakkhayoyeva mohamūlaketiādi vattabbaṃ. Iti nibbānaṃ sabbapali bodhehi vivittattā suññataṃnāma.

Nimittaṃ vuccati uppādapavattamūlako oḷārikākāro. Yena samannāgatā saṅkhatadhammā sabbesaṃ kilesānaṃ jarāmaraṇānañca vatthubhūtā bhūmibhūtā honti. Tathā sabbesaṃ mārānaṃ sabbesaṃ verānaṃ sabbesaṃ rogādi anatthānaṃ vatthubhūtā bhūmibhūtā honti. Yato te māradheyyātipi maccudheyyātipi vuccanti. Kāla disā desa santānādi bhedena hīnapaṇītādi bhedenaca bhedaṃ gacchanti. Nibbānaṃ pana sabbesaṃ nimittadhammānaṃ khayanirodhabhāvena siddhattā natthi. Tasmiṃ nimittanti animittaṃ. Tañhi sabbesaṃ kile sādīnaṃ anatthānaṃ vatthubhūte nimittadhamme viddhaṃsetvā tesaṃ anatthānaṃ abhāvaṃ sādhentaṃ niccaṃ tiṭṭhati. Naca taṃ kālabhedena bhinnaṃ hoti. Idaṃ atīte asukakappe asukabuddhassa nibbānaṃ, idaṃ anāgate, idaṃ etarahīti. Nāpi disābhedena bhinnaṃ. Idaṃ dasasu disāsu asukāyanāma disāya nibbānaṃ, idaṃ asukāya nāmāti. Nacāpi desabhedenavā santānabhedenavā bhinnaṃ. Idaṃ manussaloke idaṃ devaloke idaṃ brahmaloketi vā idaṃ manussānaṃ idaṃ devānaṃ idaṃ brahmānantivāti. Tathā paṇītādi bhedena bhinnaṃ na hoti. Idaṃ sabbaññubuddhānaṃ. Idaṃ paccekabuddhānaṃ. Idaṃ buddhasāvakānanti.

Paṇihitaṃ, paṇidhānaṃ, paṇidhi, patthanā, āsā, jīghacchā, pipāsāti atthato ekaṃ. Saṅkhatadhammāca labbhamānāpi bhijjanadhammattā punappunaṃ laddhuṃ āsā dukkhaṃnāma vaḍḍhenti. Āsādukkhassa pariyantonāma natthi. Sabbañca dukkhaṃ āsāmūlakaṃ hoti. Āsāsadisaṃ dukkhanidānaṃnāma natthi, nibbānaṃ pana sayaṃ pipāsavinayadhammattā āsāsaṅkhātaṃ sabbaṃ taṇhāpaṇidhiṃvā chandapaṇidhiṃvā vinentaṃ vidhamentaṃ vattatīti natthi. Tasmiṃ paṇihitanti appaṇīhitaṃ. Etthaca duvidhaṃ sukhaṃ vedayitasukhaṃ santisukhanti. Tattha manussa dibba brahma sampattiyo labhitvā anubhavanavasena pavattaṃ pītisomanassa sukhaṃ vedayitasukhaṃnāma. Taṃ pana khaṇekhaṇe vijjuviya bhijjanadhammaṃ. Sampattiyoca aniccadhammā. Sabbe te apariyantaṃ āsādukkhaṃ bhiyyo vaḍḍhentiyeva. Tasmā sabbaṃ vedayitasukhaṃnāma āsā dukkhajanakattā ekantena dukkhameva hoti. Yathāha-yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti. Dhammasenāpatināca katamaṃ taṃ āvuso sāriputta nibbāne sukhaṃ, yadettha vedayitaṃ natthīti puṭṭhena etadevettha āvuso nibbāne sukhaṃ, yadettha vedayitaṃ natthīti vuttaṃ. Santisukhaṃnāma attani uppannānaṃvā uppajjituṃ paccupaṭṭhi tānaṃvā kilesādīnaṃ apāyadukkhādīnañca attano sammāpayogaṃ paṭicca vimuccanasukhaṃ. Etadevettha ekantasukhaṃ acalasukhaṃ. Etasmiñhi asati puthujjanānaṃ manussa dibbabrahmasampattiyo anubhavantānaṃpi avassaṃ pattabbaṭṭhena paccupaṭṭhitāneva honti aviciniraya bhayādīnīti. Tasmā sabbassa vedayitasukhamūlakassa āsādukkhassa santisukhadīpakaṃ idaṃ appaṇihitapadaṃ nibbānassa ekaṃ mahantaṃ guṇapadaṃ hotīti.

Ākāra bhedenāti tividhassa suññatādikassa guṇakoṭṭhāsassa bhedena. Etthaca yadetaṃ anamatagge saṃsāre ajjhattaṃ anusayitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ khiyyanaṃ. Taṃ khayadhātu nirodhadhātu saṅkhātaṃ ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti. Eko paramatthadhammo hoti. Khayaṭṭhena nirodhaṭṭhena sabhāvato vijjamānattā, na hi taṃ paññattirūpaṃ hoti. Kāye ñāṇeca sarūpato upaladdhattā, duvidhañhi nibbānassa sacchikaraṇaṃ kāyasacchikaraṇaṃ ñāṇasacchikaraṇañca. Yathāha-chandajāto ussahati. Ussahitvā tuleti. Tulayitvā padahati. Pahitatto samāno kāyenaceva paramatthasaccaṃ sacchikaroti. Paññāyaca taṃ paṭivijjha passatīti. Tattha anamatagge saṃsāre ajjhattaṃ niccaṃ santāpetvā paridayhitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ nibbāyanaṃ kāyasacchikaraṇaṃnāma. Evaṃ kāyena sacchikatvā puna paccavekkhanto ajjhattaṃ taṃ nirujjhanaṃ ñāṇena paccakkhato passati. Niruddhā me kilesāti jānāti, idaṃ ñāṇasacchikaraṇaṃnāma. Tesu kāya sacchikaraṇaṃ anantaṃ aparimāṇaṃ vaṭṭadukkhaṃ khepeti. Ñāṇasacchikaraṇaṃ anappakaṃ pītisomanassaṃ uppādeti. Paññattidhammesu eva rūpaṃ sacchikaraṇaṃnāma natthīti. Tassa pana nirujjhanassa suññatadhammattā mandabuddhīnaṃ tasmiṃ tucchasaññā niratthakasaññā saṇṭhāti. Animitta dhammattā tasmiṃ abhāvamattasaññā paramatthato avijjamānasaññā saṇṭhāti. Appaṇihitadhammattā taṇhāvasikā janā tasmiṃ sukhaṃ nāma kiñci natthīti maññanti.

Ye pana yathāvuttaṃ khayanirodhamattaṃ nibbānaṃnāma nahoti. Tañhi abhāvamattaṃ paññattirūpaṃ hoti. Nibbānañcanāma gambhīrādīnaṃ anantaguṇānaṃ vatthu hoti, naca abhāvamattaṃ tesaṃ vatthu bhavituṃ arahati. Nibbānaṃ paramaṃ sukhanti vuttaṃ. Naca abhāvamatte kiñci sukhaṃnāma sakkāladdhuṃ. Tasmā yo tassa khayanirodhassa paccayo atthi. Yassaca ānubhāvena so khayanirodho sijjhati. Eta deva nibbānaṃ nāmāti icchanti. Tesaṃpi vaṭṭadukkha santito atirekapayojanaṃnāma nalabbhati. Nibbānassaca guṇapadāni nāma anantānaṃ vaṭṭadhammānaṃ paṭipakkhavasena sijjhanti, no aññathā. Tasmā yattakāni aguṇapadāni vaṭṭadhammesu labbhanti, tattakāni tesaṃ khaya nirodhe anantāni guṇapadāni hutvā sijjhanti. Yo khayanirodhopi tāva visuṃ dhammabhāvenaviññātuṃ dukkarogambhīro hoti. Yato taṃ abhāvamattaṃ paññattirūpaṃ maññanti. Guṇapadānaṃ panassa gambhīrabhāve vattabbamevanatthi. Santisukhañca nāma vaṭṭadukkhānaṃ vūpasantatāeva. Tesaṃ vūpasamo sukhoti hi vuttaṃ. Vūpasantatātica tesaṃ sabbaso khayanirodhoevāti vaṭṭadukkhapariyāpannānaṃ sabba vedayītasukhānaṃ ukkaṃsagatā tassa khayanirodhassa paramasukhatā siddhā hotīti. Tassa pana paramatthato vijjamānabhāve tāva idaṃ suttaṃ.

Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na yimassa jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmāca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti.

Tattha ajānanaṃ ajātaṃ. Jātikkhayoti attho. Abhavanaṃ abhūtaṃ. Abhāvoti attho. Akaraṇaṃ akataṃ. Asaṅkharaṇaṃ asaṅkhataṃ. Uppādetuṃvā pavattetuṃvā saṅkhāradukkhassa abhāvoti attho. Jātikkhayotivā visuṃ ekā dhammadhātu hoti. Tasmā visuṃ dhammabhāvaṃ sandhāya natthi jātaṃ etthāti ajātantīpi yujjatiyeva. Idaṃ vuttaṃ hoti, saṅkhatadhammānāma paccaye sati jāyanti. Asati na jāyantīti jātaṃ viya ajātaṃpi tesaṃ atthi. Paramatthato vijjamānaṃ hotīti attho. Yadica ajātaṃnāma natthi, jātameva atthi. Evaṃsati attani kilesānaṃ ajātatthāya sammā paṭipajjantānaṃpi sabbe kilesadhammā jātāyeva siyuṃ. No ajātā. Kasmā, ajātassanāma natthitāyāti. Esanayo sabbesu duccaritadhammesu apāyadukkhavaṭṭadukkhesu, diṭṭhadhammeca sabbesu rogābādhabhayupaddavesu. Evañca sati loke sabbe purisakārā purisathāmā purisaparakkamā niratthakā eva siyunti imamatthaṃ sandhāya no cetaṃ bhikkhave.La. Paññāyethāti vuttaṃ. Yasmā pana ajātaṃnāma ekantena atthiyeva. Tasmā attani ajātatthāya sammāpaṭipajjantānaṃ te ekantena najāyanti. Evaṃ sati sabbe purisakārā purisathāmā purisaparakkamā satthakā eva hontīti imamatthaṃ sandhāya yasmāca kho bhikkhavetiādi vuttaṃ. Ettāvatā avijjānirodhā saṅkhāra nirodho. Saṅkhāranirodhā viññāṇanirodho.La. Dukkhakkhandhassa nirodho hotīti evaṃ vuttassa nirodhassa paramatthato vijjamānabhāvaṃ dasseti. Atthi saddassa vijjamānatthavacanattā. Tattha nirodho duvidho jātanirodho ajātanirodhoti. Tattha uppajjitvā nirodho jātanirodhonāma. Maccūtica maraṇantica etassevanāmaṃ. Ajjhattapariyā pannānaṃ kilesādīnaṃ uppādassapi sabbaso abhāvo ajāta nironāma. Yo sabbasaṅkhārasamatho sabbupadhinissaggo taṇhakkhayo virāgo nirodho nibbānanti vuccati. Ayamidhādhippeto, ayameva hi sabbapalibodhehi suññattā suññatonāma. Kilesānaṃ jārāmaraṇādīnañca vatthubhūtassa nimittassa abhāvā animittonāma. Sabbadukkhānaṃ nidānabhūtassa āsādukkhassa abhāvā appaṇihitonāma. Tena vuttaṃ suññataṃanimittaṃ appaṇihitañceti tividhaṃ hotīti. Padantiādi nibbānassa vevacanāni. Tañhi visuṃ asaṃmisso kevalo upalabbhamāno eko paramattha dhammoti padaṃ nāma. Koṭṭhāsattho hi padasaddo. Yathā padaso dhammaṃ vāceyyāti. Cavanābhāvena accutaṃ. Pubbantāparante atikkamma pavattattā accantaṃ. Saṅkharaṇakiccarahitattā asaṅkhataṃ. Attano uttaritarassa kassaci dhammassa abhāvato anuttaranti. Vānamuttā taṇhā vimuttā, mahante sīlakkhandhādike dhamme esiṃsu adhigacchiṃsūti mahesayo, buddhā.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya rūpanibbāna saṅgahassa

Paramatthadīpanā niṭṭhitā.

Samuccaya saṅgaha paramatthadīpanī

162. Evaṃ chahi paricchedehi cattāro paramatthe dassetvā idāni tesaṃ taṃtaṃrāsisaṅkhātaṃ samuccayaṃ dassento ādigātha māha. Ye salakkhaṇā dvāsattatividhā vatthudhammā mayā vuttā. Idāni tesaṃ samuccayaṃ yathāyogaṃ pavakkhāmīti yojanā. Tattha salakkhaṇāvatthudhammāti padehi dasavidhāni anipphannarūpāni paṭikkhipati. Na hi tāni attano āvenikabhūtena sabhāva lakkhaṇena aniccatādi sāmaññalakkhaṇenaca salakkhaṇāni honti. Ekantaparamatthatāya abhāvato. Tatoyevaca vatthudhammāca nahonti. Sarūpato anupalabbhamānattā. Dabbavācako hi idha vatthusaddo. Dabbañcanāma idha sarūpato labbhamāno sabhāvo eva. Etena nibbānassapi maggaphala paccavekkhanañāṇesu sarūpato labbhamāna sabhāvatā vuttā hoti. Anipphannarūpānaṃ viya ca vatthudhamma sannissayena dissamānadhammamattabhāvaṃ vā paññattidhammānaṃ viya parikappitākāramattabhāvaṃvā sasavisāṇa kacchapalomādīnaṃ viya sabbaso abhūta parikappita mattabhāvaṃvā nivāretīti veditabbaṃ. Etthaca dvāsattatividhāsalakkhaṇāvatthudhammāti vacane payojanaṃ nadissati. Tesu hi dvāsattatividhesu ekacce eva dhammā purimesu tīsu saṅgahesu āgatā. Pacchimeca sabbasaṅgahe anipphannarūpānipi adhippetānievāti. Etthaca vatthudhammāsalakkhaṇāti padehi anipphannarūpānaṃ salakkhaṇatā paṭikkhipane yaṃ vattabbaṃ. Taṃ rūpasamuddesa dīpaniyaṃ vuttamevāti. Ekantākusalajātiyānaṃ āsava catukkādīnaṃ saṅgaho akusalasaṅgaho, na akusala sampayuttattāyeva akusalabhūtānaṃ cittaphassādīnanti. Kusalā kusalābyākatamissakānaṃ saṅgaho missakasaṅgaho.

Bodhi vuccati catūsu maggesu ñāṇaṃ, bujjhanti etāyāti katvā. Bodhiyā pakkhā bodhipakkhā. Bodhisambhārāti attho. Bodhi pakkhesu bhavā antogadhāti bodhipakkhiyā. Tesaṃ saṅgahoti bodhipakkhiyasaṅgaho. Sabbesaṃ anavasesānaṃ paramatthadhammānaṃ saṅgaho sabbasaṅgaho. Cirapārivāsiyaṭṭhena madaniyaṭṭhenaca āsava sadisattā āsavā. Yadica tadubhayaṭṭhena āsavānāma siyuṃ. Ime lobhādayo eva āsavānāma siyuṃ. Pupphāsavādayo hi loke cha pañca rattimattaṃ vā sattaṭṭharattimattaṃ vā sayaṃpi kumbhesu parivāsaṃ gaṇhanti. Kumbheca parivāsaṃ gāhāpenti. Ime pana anamatagge saṃsāre sayaṃpi sattasantāne parivāsaṃ gaṇhanti. Sattasantānañca parivāsaṃ gāhāpenti. Sakalaṃ sattasantānaṃ sadā āsavapūritameva hoti. Yathāha-cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati. Ettha nivīsamānā nivīsatītiādi. Tattha esā taṇhā pariyuṭṭhānavasena uppajjamānā ettheva uppajjati. Uppajjitvāca puna anusayabhāvena parivāsaṃ katvā nivīsamānā ettheva nivīsatīti attho. Yāvaca ariyamaggadhovanaṃ nalabbhati. Tāva santānaṃ gūthapūritakūpaṃ viya dubbisodhaṃ katvā pavattati. Pupphāsavādayoca madaṃ janentā muhuttameva janenti. Ime pana yāva ariyamaggaṃ nalabhati. Tāva niccamadaṃ janenti. Tasmā ekantena imeyeva cirapārivāsiyaṭṭhena madani yaṭṭhenaca āsavānāma bhavituṃ arahantīti.

Visandanaṭṭhenavā āsavasadisattā āsavā, yathā hi kudhita kuṭṭhino mahāvaṇamukhehi yūsasaṅkhāto āsavo visanditvā pilotikakhaṇḍāni dūseti, evaṃ imepi chahidvārehi visanditvā chaḷārammaṇānidūsentīti. Āyataṃvā saṃsāradukkhaṃ savantipasavanti vaḍḍhentīti āsavā. Athavā, bhavato ābhavaggā dhammato āgotratumhā savanti ārammaṇakaraṇavasena pavattantīti āsavā. Āsaddassa avadhiatthajotakattā. Avadhica duvidho mariyādavisayo abhividhivisayocāti tattha yassa sambandhinīkriyā avadhibhūtaṃ attānaṃ bahikatvā pavattati. So mariyādavisayo nāma. Yathā āpātaliputtā devo vuṭṭhoti. Yassa sambandhinīkriyā avadhibhūtaṃ attānaṃ byāpetvā anto katvā pavattati, so abhividhivisayonāma. Yathā ābrahmalokā bhagavato kittisaddo abbhuggatoti. Idha pana abhividhivisayo daṭṭhabbo. Tasmā bhavaggañca gotrabhuñca byāpetvā anto katvā savantīti attho veditabbo.

[204] Vibhāvaniyaṃ pana

Avadhica mariyādaabhividhivasena duvidhoti vatvā puna taṃ vibhāvento ‘‘tattha āpātaliputtā devo vuṭṭhotiādīsuviya kriyaṃ bahikatvā pavatto mariyādo. Ābhavaggāsaddo abbhuggatotiādīsuviya kriyaṃ byāpetvā pavatto abhividhī’’ti vadati. Taṃ na yujjati.

Na hi avavidhivisayabhūto bhavaggo lokattayabyāpakaṃ saddassa abbhuggamanakriyaṃ byāpetvā pavattati. Naca avadhibhūto attho kriyaṃ bahivā antovā katvā pavattatīti yutto. Kriyāeva pana taṃ bahivā antovā katvā pavattatīti yutto. Evañca katvā mūlaṭīkāyaṃ-duvidhohi avadhi abhividhivisayo anabhividhivisayoca. Abhividhivisayaṃ kriyābyāpetvā pavattati, ābhavaggā bhagavato yaso gatoti. Itaraṃ bahikatvā, āpātaliputtā vuṭṭho devoti. Kāmeti icchatīti kāmo. Soeva āsavoti kāmāsavo. Kāmīyativā oḷārikena kāmena icchīyatīti kāmo. Pañcakāmaguṇamukhena desito sabbo kāmāvacaradhammo. Idha pana taṃ nāmena tadārammaṇā taṇhāeva adhippetā, kāmoeva āsavoti kāmāsavo. Kāmāvacaradhammesu assādanābhinandana vasena pavatto kāmarāgo. Therena pana ayamatthova icchito. Vakkhati hi kāmabhava nāmena tabbatthukā taṇhā adhippetāti.

[205] Vibhāvaniyaṃ pana

Purimatthova vutto. So anupapanno, theramatānugatassa idhādhippetassa atthassa avuttattā.

Bhavāsavoti ettha duvidho bhavo kammabhavo upapattibhavo ca. Tattha mahaggatakusaladhammā kammabhavo. Taṃnibbattā vipāka dhammā upapattibhavo. Idhapi bhavasaddena tadārammaṇā taṇhāeva adhippetā. Bhavoeva āsavoti bhavāsavo. Tasmiṃ duvidhe bhave nikantivasena pavatto rūpārūparāgo.

[206] Yaṃ pana vibhāvaniyaṃ

‘‘Sassata diṭṭhisahagatoca rāgo ettheva saṅgayhatī’’ti vuttaṃ. Taṃ na yuttaṃ.

Bhavāsavo catūsu diṭṭhigata vippayutta lobhasahagatesu cittuppādesu uppajjatīti hi aṭṭhakathākaṇḍe vuttaṃ. Yattha pana kāmataṇhā bhavataṇhā vibhavataṇhāti āgataṃ. Tattheva sassatadiṭṭhi sahagato rāgo yākāci kusalākusala kammabhavanikanti yākāci upapattibhavapatthanā. Sabbā bhavataṇhāyaṃ saṅgahitāti yuttā. Idha pana yathāvuttaṃ bhavāsavaṃ thapetvā sabbo lobho kāmāsave eva saṅgahitoti yuttoti.

[207] Eteneva yañca tattha vuttaṃ.

‘‘Tatiyo bhādiṭṭhisahagato’’ti. Taṃpi paṭikkhittaṃ hoti.

Yākāci diṭṭhi diṭṭhāsavo. Yokoci moho avijjāsavo. Ettha siyā, kasmā ime eva āsavāti vuttā. Nanu aññepi mānādayo cirapārivāsiyaṭṭhādiyuttā eva hontīti. Saccaṃ. Imesu pana kāmāsave parivuṭṭhe sati sabbekāmavisayā mānādayo parivuṭṭhāeva honti. Tasmiṃ vimutte vimuttāeva, tathā bhavāsave parivuṭṭhe sati bhavavisayā. Diṭṭhāsaveca parivuṭṭhe sati diṭṭhivisayāti. Avijjāpana tesaṃ tiṇṇaṃpi mūlabhūtāti. Iti ime eva pārivāsiyaṭṭhādīsu padhānabhūtā honti. Itare pana tadanubandhamattāeva sampajjantīti na te āsavāti visuṃ vattuṃ arahantīti. Attani patitaṃ janaṃ anassāsikaṃ katvā ajjhottha ranto hanati māretīti ogho. Pakatimahogho. Tathā avahananaṭṭhena duttaraṭṭhenaca oghasadisāti oghā. Yadica avahaññanaṭṭheca duttaraṭṭhenaca oghānāma siyuntiādiko pasaṅgo mānādīnañca oghabhāva parihāro vutta nayena veditabbo.

Vaṭṭasmiṃvā bhavayantakevā satte yojentīti yogā. Bhavantaracutiyā saha bhavantarapaṭisandhiṃ gantenti ghaṭentīti ganthā. Abhijjhāti sabbassa rāgassetaṃ nāmaṃ. Tasmā rūpārūpa rāgāpi ettha saṅgahitāti daṭṭhabbā. Byāpādotipi sabbo doso eva. Idaṃ saccāti nivesoti idameva saccaṃ, moghamaññanti pavatto micchābhiniveso. Vaṭṭadukkhato vimuttiyā amaggabhūtaṃyeva gosīlagovatādikaṃ parato āmasanaṃ tathā tathā kappetvā gahaṇaṃ sīlabbataparāmāso. Etthaca paratoti bhūtasabhāvapaccanikatoti attho. Kāyasaddo pana sabbattha rūpakāye nāmakāyeca pavattoti atitakāyena paccuppanna kāyaṃ paccuppannakāyenaca anāgatakāyaṃ gantheti ghaṭetīti kāyagantho. Athavā, kāye gaṇṭhoti kāyagaṇṭho. Ajjhatta gaṇṭhoti attho. Nigaṇṭhonāṭaputtotiādīsuviya gaṇṭhasaddo gaṇṭhiyaṃ pavatto. Bhusaṃ ādiyanti amuñcanagāhaṃ gaṇhantīti upādānāni. Kilesabhūto kāmoeva upādānaṃ kāmu pādānaṃ. Vatthubhūtaṃvā kāmaṃ upādiyatīti kāmupādānaṃ.

Dvāsaṭṭhidiṭṭhiyo tividha mahādiṭṭhiyo aññāpivā sāsane lokeca sandissamānā viparītagāhabhūtā diṭṭhiyo diṭṭhupādānaṃ. Yathāgahitaṃvā purimadiṭṭhiṃ idameva saccaṃ moghamaññanti upādiyatīti diṭṭhupādānaṃ. Goṇakukkurādīnaṃ taṃtaṃpakaticārittaṃ sīlaṃ nāma. Tameva suṭṭhuṃ samādinnaṃ vataṃnāma. Tadubhayaṃ saṃsāramuttiyā maggoti daḷhagahaṇaṃ sīlabbatu pādānaṃ nāma. Attavādupādānanti ettha attā vuccati parikappabuddhiyā gahito ekekasmiṃ satta santāne padhānissaro. Yaṃ lokiyamahājanā sattotivā puggalotivā jīvotivā tathāgatotivā lokotivā sañjānanti. Yañca nānātitthiyā issaranimmitaṃvā adhiccasamuppannaṃvā accantasassataṃvā ekaccasassataṃvā ucchedaṃvā paññapentīti. Taṃ attānaṃ abhivadanticeva upādiyantica sattā etenāti attavā dupādānaṃ. Vīsatividhā sakkāyadiṭṭhi. Tattha abhivadantīti visiṭṭhaṃ padhānaṃ katvā vadanti. Upādiyantīti daḷhaṃ ādiyanti. Yathāha –

Tattha katamā sakkāyadiṭṭhi. Idha assutavā puthujjano rūpaṃ attato samanupassati. Rūpavantaṃvā attānaṃ. Attani vā rūpaṃ. Rūpasmiṃvā attānaṃ. Vedanaṃ attato samanupassati. Vedanāvantaṃvā attānaṃ. Attanivā vedanaṃ. Vedanāpavā attānaṃ. Saññaṃ. Saṅkhāre. Viññāṇanti.

Tattha rūpaṃ attato samanupassatīti rūpameva attāti gaṇhāti. Rūpavantaṃvā attānanti attā me rūpavāti gaṇhāti. Attani vā rūpanti attānaṃ paṭicca rūpaṃ tiṭṭhatīti gaṇhāti. Rūpasmiṃvā attānanti rūpaṃ paṭicca attā tiṭṭhatīti gaṇhāti. Kathaṃ rūpakāyaṃ uddissa ajja ahaṃ thaddhomhīti vā ajja ahaṃ mudukomhītivā vadanto pathavi saṅkhātaṃ rūpaṃ attato samanupassatināma. Ajja mama kāyo thaddhotivā mudūtivā vadanto sesadhammevā dhammamuttakaṃvā attānaṃ gahetvā taṃ attānaṃ pathavīvantaṃ samanupassatināma. Ajja thaddhabhāvovā mudubhāvovā mayi jātoti vadanto attani pathaviṃsa manupassatināma. Ajjāhaṃ thaddhabhāve ṭhitomhi mudubhāve ṭhito mhīti vadantopathavimhi attānaṃ samanussatināma. Ayaṃ pathavimhi caturāvatthikāya saṃkkāyadiṭṭhiyā pavattākāro. Sesesu sattavīsatirūpesu yathāsambhavaṃ vattabbo. Ahaṃ marāmi marissāmītiādinā hi aniccatāyaṃpi sādiṭṭhi pavattatiyeva. Sesarūpesu vattabbaṃ natthi. Idaṃ nāma ahaṃ pubbe saṃbhuñjiṃ. Ajja saṃbhuñjāmi. Parato saṃbhuñjissāmītivā sukhitomhi dukkhitomhītivā vedanaṃ attato samanupassati. Ajja mama kāyo sukhito dukkhitotivā mamacittaṃ sukhitaṃ dukkhitantivā attānaṃ vedanāvantaṃ samanupassati. Ajjasukhaṃvā dukkhaṃvā mayijātanti attani vedanaṃ samanupassati. Ajjāhaṃ sukhita bhāve ṭhitomhi dukkhitabhāve ṭhitomhīti vedanāya attānaṃ samanupassatīti.

Saññāya sabbesuca paññāsamattesu saṅkhāresu visuṃ visuṃ vitthāretvā vattabbo. Ahaṃ passāmīti cakkhuviññāṇaṃ attato samanupassati. Dassanaṃ meti attānaṃ viññāṇavantaṃ samanupassati. Mayidassanaṃnāma atthīti attani viññāṇaṃ samanupassati, ahaṃ dassane samatthomhīti viññāṇasmiṃ attānaṃ samanupassati. Ese vanayo sesesu pañcasu viññāṇesūti. Aha masmi ahaṃ eko satto ekopuggalo eko jīvo eko loko eko naro manusso devosakko brahmātivā ahaṃgacchāmi ahaṃ tiṭṭhāmi ahaṃ nisīdāmi ahaṃ nippajjāmi ahaṃ samiñjemi pasāremītiādinā vā khandhapañcakaṃvā ekamekaṃvā khandhaṃ samūhato gahetvā pavattipi vattabbā. Apariññātavatthukānañhi ekamuhutta mattepi yaṃkiñci attanovā parassavā attapaṭisaṃyuttavacanaṃ kathentānaṃ cittaṃvā vacanaṃvā yathāvutte rūpārūpadhamme kadāci attato upādiyitvā pavattati. Kadāci attaparivāra bhāvena. Kadāci attanissitabhāvena. Kadāci attanissayabhāvena. Kadāci ekekadhammavasena. Kadāci samūhadhammavasenāti.

Yasmā pana attanimittaṃnāma vasavattanākāraṃ paṭicca upaṭṭhāti. Vasavattanā kāroca rūpārūpadhammānaṃ paccayāyatta vuttikattaṃ khaṇi kattañca suṭṭhu passantānaṃ natthi. Tasmā pariññātavattukānaṃ atta paṭisaṃyuttavacanaṃ kathentānaṃpi cittaṃ paduminipatte udakabindu viya tesu dhammesu alaggitvāeva pavattatīti veditabbaṃ. Sattānaṃ cittasantāne kusale dhamme anuppannevā uppādetuṃ uppannevā vā setuṃ adatvā nīvārentīti nīvaraṇāni. Kāmanaṭṭhena kāmo, chandanaṭṭhenachandoti kāmacchando. Balavarāgo. Soevanīvaraṇanti kāmacchandanīvaraṇaṃ. Paṭṭhāneāruppekāmacchandaṃ nīvaraṇaṃ paṭiccauddhaccanīvaraṇanti vuttattā pana thapetvā rūpārūparāge avaseso sabbolobho kāmacchande asaṅgahitonāma natthi. Jhānapaṭipakkhabhāvopana pañcakāmaguṇikarāgasseva hotīti veditabbo. Byāpajjanaṃ byāpādo. Cittassa pūtibhāvoti attho. Yokocidoso. Kasmā panettha thinamiddha nīvaraṇanti ca uddhacca kukkucca nīvaraṇanti ca dve dve dhammā ekaṃ nīvaraṇaṃ katvā vuttāti. Kiccato paccayato paṭipakkhatoca sadisattā. Tathā hi kiccato tāva thinamiddhadvayaṃ cittuppādānaṃ līnabhāvā pādanakiccaṃ. Uddhaccakukkuccadvayaṃ avūpasantabhāvāpādanakiccaṃ. Paccayato purimadvayaṃ tandivijambhi tatāpaccayaṃ. Pacchimadvayaṃ ñātibyasanādivitakkapaccayaṃ. Paṭipakkhato purimadvayaṃ vīriyapaṭipakkhaṃ. Pacchimadvayaṃ samathapaṭipakkhanti.

Anusentīti anusayā. Anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Anuanu sentītivā anusayā. Yāva maggaṃ napaṭilabhati. Tāva antarā aparikkhiyyamānā hutvā kāraṇalābhe sati punappunaṃ uppajjantīti attho. Uppajjanañcettha appahīnaṭṭhena uppajjanā rahabhāvo veditabbo. Na pana sarūpato uppatti, kathaṃ viññā yatīti ce. Yassa kāmarāgānusayo uppajjati, tasseva paṭighānusayo uppajjatīti vuttattā. Evañca katvā pāḷiyaṃ puthujjanassa sattapi anusayā anusayavāre saha anusentīti uppajjanavāre saha uppajjantīti vuttā. Yathāha puthujjanassa avijjānusayoca anuseti. Kāmarāga. Paṭigha. Māna. Diṭṭhi. Vicikicchā. Bhavarāganusayoca anusetīti. Tathā uppajjanavārepīti.

Apica, sarūpato pariyuṭṭhānaṃ apatvā santāne pavattamānehi kusalākusalā byākatacittuppādehi saha anurūpā aviruddhā hutvā senti. Visuṃ sampayuttadhammabhāvena avuṭṭhitā hutvā sayitā hontīti anusayā. Anu anu sentītivā anusayā. Pakatiyā yathānusayitesueva kāmarāgādīsu punappunaṃ uppajjitvā diguṇa tiguṇādi vasena punappunaṃ senti. Sayanākārena uparupari paliveṭhentīti attho.

Tīsu rāgādīnaṃ avatthāsu pathamāvatthāya ṭhitānaṃ kāmarāgā dīnametaṃ adhivacanaṃ. Tisso hi avatthā anusayāvatthā pariyuṭṭhānāvatthā vītikkamāvatthāti. Tattha ye kāmarāgādayo uppajjitvā kāyaṅgavācaṅgaṃ cālenti, tesaṃ tathāpavattā avatthā vītikkamāvatthānāma. Ye manasmiṃ eva javanacittasahajātā hutvā pavattanti, tesaṃ tathāpavattā avatthā pariyuṭṭhānāvatthānāma. Ye pana javanasahajātabhāvaṃpi apatvā vāsanādhātuyo viya cikkasantānā nusayitā hutvā pariyuṭṭhānappattiyā bījabhāvena tiṭṭhanti, subhanimittādikeca ārammaṇe āpātamāgate yesaṃ vasena āvajjanaṃ rāgādipātubhāvatthāya ayoniso bhavaṅgaṃ āvaṭṭeti, abhāvitañca cittaṃ yesaṃ vasena damathaṃ naupeti, tesaṃ tathā pavattā avatthā anusayāvatthānāma. Tadavatthikā kāmarāgādayo anusayānāma. Te pana aparamatthabhūtāpi na honti. Ekantaparamatthajātikattā. Naca kusalābyākatabhūtā ekantākusalajātikattā. Nāpi kusalābyākataviruddhā, visuṃ sampayuttadhammabhāvena anupaladdhattā. Nāpi kālattayavinimuttā, tekālikadhammasannissayena pavattanato. Yadā pana te samuṭṭha hitvā pariyuṭṭhānabhāvaṃ gacchanti, tadā visuṃ sampayuttadhamma bhāvañca gacchanti. Sārammaṇādibhāvoca tesaṃ paribyatto hoti. Etadatthaṃ sandhāya kathāvatthumhi tesaṃ sārammaṇadhammabhāvo saṅkhārakkhandhabhāvoca patiṭṭhāpito hotīti.

Yathā pana phaladhārimhi rukkhamhi visakaṇṭake dinne rukkhānusayito phaluppattiyā paccayabhūto sineho parikkhayaṃ gacchati. Samaye uppajjissamānāni phalāni nuppajjanti. Evaṃ sānusaye citta santāne yasmiṃ khaṇe maggo pātubhavati, tasmiṃ sahamagguppādā so so anusayo parikkhayaṃ gacchati. Parikkhīṇassa pana puna pariyuṭṭhānaṃnāma natthi, kuto vītikkamoti imamatthaṃ sandhāya maggo anāgatasāmaññaṃ kilesajātaṃ pajahatīti tattha tattha vutto. Tattha anāgatasāmaññanti anāgatasammataṃ, na ekanta anāgataṃ. Teneva hi aṭṭhakathāyaṃ maggo yekilese pajahati, te atītākivā anāgatātivā paccuppannātivā navattabbāti vuttaṃ. Etenaca maggo kilesamukhena yāni kusalākusalakammānica upādinnakakhandhapañcakeca pajahati, te atītātivāanāgatātivā paccuppannātivā navattabbāti dīpeti. Yadi evaṃ maggena pahīnā sabbe tebhūmakadhammā kālavimuttānāma ataṅkhatā nāma apaccayānāma siyunti.Na. Tekālikajātikattā saṅkhata sapaccayajātikattā ca. Te hi magge anuppanne ime nāmadhammā uppajjissanti nirujjhissantīti evaṃ saṅkhatalakkhaṇaṃ āhacca ñāṇena gahitattā lakkhaṇavasena tebhūmakādibhāvaṃ bhajantīti. Evañca katvā visuṃ sampayuttadhammabhāvaṃ apattānaṃ anusayāvatthāya vā vāsanāvatthāyavā kammasamaṅgītāvatthāyavā āsayajjhāsayā dhimutticaritavatthāsuvā ṭhitānaṃ sabhāvānaṃ jātivasena paramattha dhammatā akusalāditāca paccetabbā hotīti.

[208] Vibhāvaniyaṃ pana

‘‘Appahīnā hi kilesā kāraṇalābhe sati uppajjanā rahā santāne anuanusayitā viya hontīti tadavatthā anusayāti vuccanti. Te pana nippariyāyato anāgata kilesā. Atītapaccuppannāpi taṃsabhāvattā tathā vuccantī’’ti vuttaṃ. Tattha anusayānāma santāne kadācipi anuppanna pubbā anāgata kilesā evāti katvā santāne anu anusayitā viya hontīti vuttaṃ. Taṃ na yujjati.

Na hi te anuanusayitā viya honti. Ekantena anusayitāeva hontīti.

[209] Yañca tattha

‘‘Te pana nippariyāyato anāgatakilesā’’ti vuttaṃ. Taṃpi na yuttaṃ.

Na hi maggena appahīnā anusayā anāgatānāma honti. Pahīnāpica nippariyāyato anāgatāti nasakkā vattuṃ. Anāgata sāmaññassa adhippetattāti. Etena atītapaccuppannāpi taṃsabhāvattātathā vuccantīti idaṃvipaṭikkhittaṃ hoti. Apica, uppādaṭṭhitibhaṅga pattānaṃeva ekantena tekālikatā hotīti tadapattānaṃ anusayānaṃ paccuppannatā pariyāyova vattuṃ yutto. Evañca katvā pāḷiyaṃ yassa kāmarāganusayo uppajjati, tassa paṭighānusayo uppajjatītiādinā paccuppannakāliko uppādavāro eva vutto, na nirodhavāro, naca atītānāgata vārāti. Yaṃ pana paṭisambhidāmagge hañci paccuppanne kilese pajahati. Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, muḷho mohanti vuttaṃ. Taṃ pariyuṭṭhānapattānaṃ ekantapaccuppannakkhaṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Teneva hi aṭṭhakathāyaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ. Bhūmiladdhuppannaṃ ārammaṇā dhiggahi tuppannaṃ avikkhambhituppannaṃ asamugghāṭituppannanti catubbidhaṃ maggavajjhanti vuttaṃ. Tattha vattamānuppannaṃ samudā cāruppannanti idaṃ dvayaṃ khaṇapaccuppannameva. Bhutvāvigatuppannaṃ atītameva. Okāsa katuppannaṃ anāgatameva. Tadubhayaṃ pana paccuppannasamīpattā uppannanti vuttaṃ. Samīpapaccuppannanti vuttaṃ hoti.

Bhūmiladdhuppannaṃnāma attano khandhesu anusayitānaṃ maggena appahīnānaṃ anusayānaṃeva nāmaṃ. Ārammaṇādhiggahituppannaṃ nāma subhanimittādike ārammaṇe sakiṃ javitvā yāva tammūlako pariyuṭṭhānavego na vūpasammati, tāva adhimattathāmagata bhāvena ṭhitānaṃ tesaññeva nāmaṃ. Anusayā hi nāma anamatagge saṃsāre punappunaṃ pariyuṭṭhānapattānaṃ kilesānaṃ vasena uparupari thira tara daḷhatara pattiyā pakatiyāpi thāmagatāevanāma honti. Na yenavā tenavā vāyāmena pajahituṃ sakkuṇeyyā. Evaṃ santepi yadā yo yo anusayo paccayalābhena pariyuṭṭhāna bahulo hoti, tadā so so visesena adhimattathāma gatabhāvaṃ patvā ṭhito hoti. Yadā yo yo paṭipakkhadhamma samādānena niggahapatto hoti, tadā so so mandathāma gatabhāvaṃ patvā ṭhito hotīti. Avikkhambhituppannaṃnāma samatha vipassanāhi suṭṭhuaniggahitānaṃ tesaññeva nāmaṃ. Asamugghāṭi tuppannaṃnāma maggena appahīnānaṃ bhūmiladdhānaṃ tesaṃeva nāmanti. Yasmā pana lokuttaradhammānāma kilesānaṃ accantapaṭipakkhā hontīti heṭṭhimā maggaṭṭhaphalaṭṭhā sekkhā attano maggaphalakkhaṇesu upari maggājjhehipi anusayehi sānusayātivā nirānusayātivā thāmavatātivā athāmagatātivā navattabbā. Tasmā anusayānaṃ tādise paccuppanna bhāve satipi hañci paccuppanne kilese pajahati. Tenahi thāmagato anusayaṃ pajahatīti vutta doso natthīti veditabboti. Kāmarāgoeva anusayo kāmarāgānusayo.

Saṃyojenti bandhantīti saṃyojanāni, tāni pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādoti pañca orambhāgiyāni. Rūparāgo arūparāgo māno uddhaccaṃ avijjāti pañca uddhaṃbhāgiyānīti suttante abhidhammeca dasasaṃyojanāni āgatāni. Itarāni pana abhidhammeeva āgatānīti tato visesakaraṇatthaṃ suttanteti vuttaṃ. Kamo pana dvinnaṃpi pāḷiyā nasameti. Sabhāga dhammasaṅgahavasena pana idha aññathā kamo vutto siyāti. Cittaṃ kilissanti vibādhenti upatāpenticāti kilesā. Kilissantivā malīnabhāvaṃ nihīnabhāvañca gacchanti sattā etehīti kilesā. Kāmabhavanāmenāti vatthukāmadīpakena kāmanāmena rūpārūpabhavadīpakena ca bhavanāmena. Tādisaṃ kāma bhavasaṅkhātaṃ ārammaṇabhūtaṃ vatthu etissāti tabbatthukā. Tathā pavattanti sīlabbatāni parato āmasanākārena idaṃ me saccaṃ moghamaññanti abhinivisanākārena khandhesu attābhinivesākārenaca pavattaṃ. Vatthutoti sabhāvadhammato. Ayaṃ pāpasaṅgaho akusalaṅgaho navadhā vuttoti yojanā. [Akusalasaṅgaho]

163. Missaka saṅgahe pāṇātipātādīni pāpakammāni karontānaṃpi cittassa ārammaṇe ujukaraṇaṃnāma jhānena vinā na sijjhatīti vuttaṃ sattajhānaṅgānīti. Kalyāṇevā pāpakevā ārammaṇe ujukaṃ cittapaṭipādanasaṅkhātassa upanijjhāyana kiccassa aṅgānīti attho. Tattha domanassaṃ akusalajjhānaṅgaṃ. Sesāni kusalākusalābyākatānīti. Kalyāṇakamma pāpakammasaṅkhātāsu sugati duggati vivaṭṭasaṅkhātāsuca nānādisāsu taṃtaṃdisāti mukhappavattisaṅkhātā cittassa gatināma sammāvā micchāvā pavattehi dassanādīhi eva sijjhatīti vuttaṃ dvādasamaggaṅgānīti. Cittassa ujugatiyāvā vaṅkagatiyāvā gamanassa pathaṅgāni upāyaṅgānīti attho. Tattha micchādiṭṭhi micchāsaṅkappa micchāvāyāma micchāsamādhayo pāpakamma duggatibhava saṅkhātāsu ahitadisāsu cittassa vaṅkagatiyā gamanassa upāyaṅgāni, itarāni kalyāṇakamma sugatibhava vivaṭṭadhammasaṅkhātāsu hitadisāsu ujugatiyāti daṭṭhabbaṃ. Tattha pāṇātipātakamme vitakka vicāra domanassekaggatā saṅkhātaṃ caturaṅgikajjhānaṃ micchāsaṅkappa micchāvāyāma micchāsamādhi saṅkhāto tiyaṅgīkamaggoca veditabbo. Evaṃ sesesu sucaritaduccaritakammesu jhānamaggā uddharitabbā. Vibhaṅge pana suttantesuca micchāvācā micchākammanto micchāājīvo micchāsatīti imepi cattāro āgatā. Ime pana visuṃ cetasikadhammā nahonti. Tathā tathā pavattānaṃ catunnaṃ khandhānaṃ adhivacananti katvā idha nagahitā.

[210] Yaṃ pana vibhāvaniyaṃ

‘‘Sugati duggatīnaṃ nibbānassa ca abhimukhaṃ pāpanato maggā; Tesaṃ pathabhūtāni aṅgāni maṅgānī’’ti vuttaṃ; Taṃ na sundaraṃ;

Na hi aṅgāni maggānaṃ pathabhūtānināma honti; Maggasaddoyeva pathapariyāyo aṭṭhakathāsu vutto na aṅgasaddoti;

[211] Yañca tattha

‘‘Maggassavā aṭṭhaṅgikassa aṅgāni maggaṅgānī’’ti vuttaṃ. Taṃpi anupapannaṃ.

Idha hi katthaci citte tiyaṅgiko katthaci caturaṅgikotiādinā nānāmaggova adhippetoti. Ādhipaccaṭṭhena indriyāni. Kiñca ādhipaccaṃ. Attādhīnavuttike dhamme attano gatiyaṃ sabbaso vattetuṃ samatthabhāvo. Iti tesu tesu kiccesu attano ādhipaccasaṅkhātaṃ indaṭṭhaṃ karonti sādhentīti indriyāni. Indaṭṭhaṃ kārentītipi indriyāni. Issarā adhipatinoti vuttaṃ hoti. Tattha pañcacakkhādīni dassanādikiccesu cakkhuviññāṇādīnaṃ issarāhonti. Balavadubbalamanda tikkhādīsu attākārānuvattāpanato. Bhāvadvayaṃ itthākārādivasena pavattiyaṃ catusamuṭṭhānika rūpānaṃ sakalakhandhapañcakasseva vā issaro hoti. Aññathā appavattito. Tathā hi yasmiṃ santāne paṭisandhiyaṃ itthibhāvo pavattati. Tasmiṃ sabbe kammādipaccayā catusamuṭṭhānarūpasantatiṃ samuṭṭhāpentā itthākārasahitameva samuṭṭhāpenti, no aññathā. Chandacittādhippāyāpi tasmiṃ mandākārasahitāva pavattanti. Tabbiparītena purisasantānaṃ veditabbaṃ. Jīvitadvayaṃ rūpā rūpasantatīnaṃ ratti diva māsa saṃvaccharānukkamena addhānapharaṇe sahajātadhammānaṃ issaro hoti. Tesaṃ tadāyattavutti kattā. Mano vijānanakicce. Vedanāpañcakaṃ tathā tathā ārammaṇarasānubhavane. Saddhā ārammaṇāvīmuccane. Vīriyaṃ kammani alīna vuttibhāve. Sati ārammaṇupaṭṭhāne. Samādhi ārammaṇe niccalaṭṭhi tiyaṃ. Paññā asammohakicce sampayuttadhammānaṃ issaro hoti. Anaññābhibhavanīyabhāvena pavattanato. Yathā hi silāyaṃ pathavī sahajātehi anabhibhavanīyā hoti. Attanāvate abhibhavitvā visuṃ avijjamāneviya katvā pavattati. Yathā ca udake āpo aggimhi tejo vāte vāyo. Evaṃ sampadamidaṃ daṭṭhabbaṃ.

Aññāyittha paṭivijjhitthāti aññātaṃ. Na aññātaṃ anaññātaṃ. Catusaccadhammo. Amataṃvā padaṃ. Anaññātaṃ ñassāmi jānissāmīti anaññātaññassāmi. Ākhyātikaṃpi hi padaṃ saññāsaddabhāve ṭhitaṃ nāmikaṭṭhāne tiṭṭhati. Yathā makkhaligosālo ehipassi koti. Evañhi sati tassa padantarena saha samāsabhāvo navirujjhatīti. Anaññātaññassāmīti evaṃ paṭipannassa indriyaṃ anaññā taññassāmītindriyaṃ. Ādimanasikārato paṭṭhāya tādisena ussāhena saha vipassanaṃ ārabhantassa tasmiṃ ussāhe apaṭipassaddheyeva sotāmattimaggaṃ paṭilabhantassa indriyanti vuttaṃ hoti. Ājānātīti aññaṃ. Tameva indriyanti aññindriyaṃ, pathamamaggena anaññātaṃ ñatvāpi kilesappahānakiccassa apariniṭṭhitattā tassa jānanakiccassa vippakatabhāvena yathā diṭṭhe tasmiṃ catusaccadhamme amatapadeeva vā punappunaṃ jānanakicca yuttānaṃ indriyanti vuttaṃ hoti. Aññātāvindriyanti aññā tāvino pariniṭṭhita ājānana kiccassa khīṇāsavassa indriyanti aññātāvindriyaṃ. Tividhaṃ petaṃ tathārūpe jānane sampayutta dhammānaṃ issaro hotīti veditabbaṃ.

Tattha imesaṃ sattānaṃ pākaṭe rūpakāye attagāhadaḷhattaṃ tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ ādito pañca pasādindriyāni vuttāni. Tassa attassa itthipuma tābhedo imesaṃ vasena hoti. Tasmiṃ vā itthipurisa gāho tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ kadanantaraṃ bhāvindriyadvayaṃ vuttaṃ. Soca attā imassa vasena jīvasaññaṃ labhati. Tasmiṃvā jīvagāho tabbimuttica imassa apariññāya pariññāyaca hotīti dīpetuṃ tadanantaraṃ jīvitindriyaṃ vuttaṃ. Idaṃ pana bhāvindriyato pure vattabbaṃpi rūpārūpa missakattā idha vuttanti daṭṭhabbaṃ. Nāmakāye attagāhadaḷhattaṃ tabbimuttica imassa apariññāya pariññāyaca hotīti dīpetuṃ nāmindriyesu manindriyaṃ ādito vuttaṃ. Soca arūpī attā imesaṃ vasena saṃkiliṭṭho vipphanditoca hoti. Tasmiṃvā sukhitadukkhitagāho tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ tadanantaraṃ pedanindriyapañcakaṃ vuttaṃ. Tassa saṃkiliṭṭhassa vodānappattiyā taṃtaṃgāhavimuttiyāvā paṭipattidassanatthaṃ tadanantaraṃ saddhādipañcindriyaṃ vuttaṃ. Tāya paṭipattiyā vodānappatti yā ādi majjha pariyosāna dassanatthaṃ ante tīṇi lokuttarindriyāni vuttānīti.

[212] Vibhāvaniyaṃ pana

‘‘Ettāvatā adhippetatthasiddhīti aññesaṃ agahaṇanti’’ vuttaṃ. Taṃ na yujjati.

Nahi santesupi aññesu indriyabhāvārahesu dhammesu ettāvatā adhippetatthasiddhiyā tesaṃ aññesaṃ bhagavato therassaca agahaṇanti yuttaṃ vattuṃ. Indriyabhāvārahassa aññassa asambhavato. Yadi hi sambhaveyya, sataṃpi sahassaṃpi gaṇhissatiyevāti. Baliyanti uppannuppanne paṭipakkhadhamme sahanti maddantīti balāni. Yathā abalānaṃ baliyanti. Maddantenaṃ parissayāti. Etthaca abalāti dubbalā. Nanti hīnavīriyaṃ janaṃ. Baliyantīti balasā karonti ajjhottharanti. Parissayāti abalā rāgādi parissayāti attho. Apica, paṭipakkhadhammehi akampiyaṭṭhena akkho bhaṇiyaṭṭhena balānināma. Tasmā assaddhiyasaṅkhātena paṭipakkhadhammena kampetuṃ asakkuṇeyyatā saddhābalaṃnāma. Kosajjasaṅkhātena kampetuṃ asakkuṇeyyatā vīriyabalaṃnāma. Muṭṭhasaccena kampetuṃ asakkuṇeyyatāsatibalaṃnāma. Uddhaccena kampetuṃ asakkuṇeyyatāsamādhibalaṃnāma. Avijjāyakampetuṃ asakkuṇeyyatā paññābalaṃ nāma. Sesadukadvayaṃ pana aññamaññaṃ paṭipakkhenayojetabbaṃ.

[213] Vibhāvaniyaṃ pana

Pāpabaladukaṃ paṭipakkhena yojetuṃ nalabbhatīti katvā ‘‘ahirikānottappadvayaṃ pana sampayuttadhammesu thirabhāve nevāti’’ vuttaṃ. Taṃ na sundaraṃ.

Sampayuttadhammesu thirabhāvotica paṭipakkhehi akampiyatā tica atthato nānattābhāvatoti. Vīriyasamādhibalāni kusalākusalābyākatāni. Ahirikānottappāni akusalabalāni. Sesāni kusalābyākatānīti. Adhipatīti ettha patīti sāmi issaro. So pana padesa issaro sakalissaroti duvidho. Tattha indriyāni paresaṃ visaye sayaṃ paravase vattitvā attano visayeeva parehi attano vase vattāpentīti padesissarā nāma. Pubbāti saṅkhāravasena pubbāgamanavasena vā visesetvā pavattaṃ adhipatiṭṭhānaṃ patvā pana añño dutiyo issaronāma natthi. Tasmā adhiko patīti adhipati. Attā dhīnavuttīnaṃ patīti adhipatītica vadanti.

Chandoeva adhipatīti chandādhipati. Chandavato kiṃnāma kammaṃ nasijjhatīti evaṃ pubbābhisaṅkhāravasenavā pubbe atītabhavesu suṭṭhu āsevitachandāgamanavasenavā tesu tesu kalyāṇa pāpakammesu sampayuttadhamme mahoghoviya tiṇapaṇṇakasaṭe attaparādhīne niccaṃ paggahitadhure katvā pavatto kattukamyatā chando. Esa nayo sesesupi. Nanu cettha pacchimā tayo dhammā adhipatibhāvaṃ gaṇhantā indriyabhāvaṃ avijahitvāva gaṇhantīti adhipatibhūtāva samānā indriyakiccavasena paravasepi vattantīti. Saccaṃ, aññaṃ pana adhipatikiccaṃ, aññaṃ indriyakiccanti natthettha dosoti. Yathā hi rājā cakkavattī ekassa attano purohitassa santike ekaṃ dibbavijjaṃ gaṇhāti. Na ettāvatā rājā cakkavattināma nahoti. Naca vijjāhetu aññassa vasena vattati. Aññañhi cakkavatti rajjakiccaṃ, aññaṃ vijjāgahaṇa kiccanti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Tattha adhipatikiccaṃnāma taṃtaṃkicca visesaṃ anapekkhitvā atulyabalena abhibhavitvā sahajāta dhamme attano attano kiccesu anivattamāne katvā dhura vāhitā. Indriyakiccaṃ pana vijānanādikiccaṃ ārabbha pavuccatīti.

Āharanti sahajātādipaccayasāmaññato atirekena asādhāraṇapaccayasattivisesena haranti pavattentīti āhārā. Āharantivā ajjhattasambhūtā te te paccayadhammā paccayuppannadhammāca attānañceva attano attano paccayakiccaṃ paccayuppannakiccañca suṭṭhu haranti vahanti etehīti āhārā. Yathāhasabbe sattā āhāraṭṭhitikāti. Etthaca sabbe sattāti etena sabbe ajjhattasambhūtā paccayapaccayuppannadhammā vuttā. Āhāraṭṭhitikāti paccayaṭṭhitikā. Yathārahaṃ catuvīsatipaccayehi ṭhitisabhāvāti attho. Nanucettha paccayāhārova vutto. Na āhārapaccayo. Idha pana catubbidho āhārapaccayadhammova vuttoti. Saccaṃ, paccayaṭṭhena pana āhāranāmakānaṃ sabbesaṃ catuvīsatipaccayadhammānaṃ majjhe yedhammā cattāro āhārāti visesetvā vuttā. Te tesaṃ paccayāhārānaṃpi āhārabhūtāti siddhā hontīti. Imasmiṃ atthe catunnaṃ āhārānaṃ mahanta bhāvo pākaṭo hotīti.

Tattha yathā yavabījānaṃvā sālibījānaṃvā ānubhāvo nāma kaḷiraṅkurānaṃ uppādāna padhānaṃ hoti. Tatoparaṃ pana sassabhāvaṃ patvā cha pañca māse vaḍḍhiyāvā ṭhitiyāvā pathavi rasaāporasānaṃ ānubhāvo padhānaṃ hoti. Evamevaṃ kabaḷī kārāhārūpajīvīnaṃ kāmasattānaṃ kammassa ānubhāvonāma paṭisandhirūpuppādane padhānaṃ hoti. Tatoparaṃ pana yāvatāyukaṃ vaḍḍhīyāvāṭhitiyāvā utuāhārānaṃ ānubhāvo padhānaṃ hoti. Kammajarūpāni hi yāva āsannamaraṇā pavattamānānipi utuāhārehi anuggahitānieva pavattanti. Utuca āhāru patthambhitoyeva attano kiccaṃ karoti. Tasmā tesaṃ sattānaṃ catusantatirūpaṃ kabaḷīkārāhārena anupatthambhīyamānaṃ ciraṃ napavattati. Upatthambhīyamānaṃeva yāvatāyukaṃ pavattati. Yathāca sakuṇāvā ḍaṃsamakasā dayovā tuṇḍena āhāraṃ gahetvā attabhāvaṃ posenti. Tuṇḍe asante āhāraṃ alabhantā maranti. Evameva ime sattā phassena ārammaṇesu rasaṃ gahetvā vedanāsaṅkhātaṃ upabhogaparibhogaṃ sampādetvā taṇhāvepullaṃ patvā tividhaṃ vaṭṭaṃ pūretvā yāvajjatanāpi vaṭṭe anukaṇṭhamānā pavattanti.

Yadi hi phassonāma na siyā, ārammaṇarasaṃ alabhitvā vedanā paribhogarahitena taṇhuppattiyā okāso natthīti tividhavaṭṭameva nasiyāti. Yathāca te sakuṇādayo pakkhe viyūhitvā antarā apatamānā rukkhato rukkhaṃ vanato vanaṃ vicaritvā attānaṃ yāpenti. Pakkhesu asantesu gamanaṃ asampādentā patitvā maranti. Evamevaṃ ime sattā āyūhanalakkhaṇāya cetanāya cetayitvā kammasamaṅgitaṃ sampādetvā bhavato bhavaṃ vicaritvā yāvajjatanā vaṭṭe saṃsaranti. Yadi hi cetanānāma na siyā, kammavaṭṭassa abhāvo. Tadabhāveca vipākavaṭṭassa abhāvo. Tadabhāveca tadanusayitassa kilesavaṭṭassa abhāvoti vaṭṭaṃnāma na siyāti. Yathāca te sakuṇādayo cakkhunā gocaraṭṭhānaṃvā taṃtaṃdisābhāgaṃvā vibhāvetvā yāvajīvaṃ attānaṃ yāpenti. Cakkhusmiṃ asante kiñcigahetabbavatthuṃvā gantabbaṭṭhānaṃvā alabhitvā tattheva maranti. Evamevaṃ sampayuttā dhammā ārammaṇavijānalakkhaṇena viññāṇena taṃtaṃārammaṇaṃ labhitvā tasmiṃ tasmiṃ phassādayo uppādetvā tividhaṃ vaṭṭaṃ vaṭṭenti. Yadi hi viññāṇaṃnāma na siyā, phassādīnaṃ ārammaṇalābhoyeva natthīti vaṭṭameva na siyāti. Tenāha cattāro āhārā.La. Viññāṇaṃ catutthanti. Saṃyuttakeca –

Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃvā sattānaṃ anuggahāya kabaḷīkāro āhāro oḷārikovā sukhumovā, phasso dutīyo, manosañcetanā tatīyā, viññāṇaṃ catutthanti vuttaṃ.

Tattha bhūtānanti vuddhippattānaṃ. Sambhavesīnanti kalalādi kāle ṭhitānaṃ. Catunnaṃpana āhārānaṃ yathāsambhavaṃ anamatagge saṃsāravaṭṭevā tasmiṃ tasmiṃ bhavevā ṭhitiyāvā anuggahāyavā pavatti ākāro vuttanayena veditabbo. Aṭṭhakathāyaṃ pana kopanettha āhāro. Kiṃ āhāretīti. Kabaḷīkārā hāro ojaṭṭhamakarūpāni āhāreti. Phassāhāro tisso vedanā. Manosañcetanāhāro tayo bhave. Viññāṇā hāro paṭisandhināmarūpanti vuttaṃ. Taṃ pākaṭaphalavasena vuttanti daṭṭhabbaṃ. Ojaṭṭhamakarūpuppādanaṃ pana kabaḷīkārāhārassa mahantaṃ kiccaṃ nahoti. Catusantatirūpupatthambhanameva mahantaṃ. Teneva hi pāḷiyaṃ ṭhitiyātica anuggahāyātica vuttaṃ.

Apica yathā upanissayāsevanapaccayā suttanti kapariyāyā abhidhammapariyāyātica duvidhā honti. Tathā āhārapaccayopi duvidho. Tattha yaṃ vuttaṃ manosañcetanāhāro tayobhaveti. Taṃ suttantikapariyāyaṃ sandhāya vuttaṃ. Nahi paṭṭhāne arūpā hārā asahajātānaṃ dhammānaṃ āhāraṭṭhena paccayānāma hontīti. Pañcaviññāṇesu jhānaṅgāni nalabbhanti. Tāni hi dubbalakiccaṭṭhānavatthukattā rūpādīsu abhinipātamattāni hontīti na tesu vijjamānā vedanā ekaggatā jhānakiccaṃ sādhentīti. Vitakkapacchimakaṃ jhānantica vuttaṃ. Jhānaṅgānaṃ nāyakabhūtoca vitakko tesu natthīti tattha tāvedanā ekaggatāyo taṃ na sādhentīti. Vīriyupatthambharahitā dhammā sampayuttadhammesu thirabhāvappattā nahontīti avīriyesu soḷasāhetukacittesu samādhibalakiccaṃ na sādheti. Vīriyapacchimakaṃ balanti hi vuttanti āha avīriyesu balāni nalabbhantīti. Heturahitā ca dhammā vaṭṭassa vivaṭṭassaca pattiyā pathabhāvaṃ nagacchanti. Hetupacchimako maggoti hi vuttanti āha ahetukesu maggaṅgāni na labbhantīti. Vicikicchāsampayuttecitte ekaggatā adhimokkharahi tattā ekantena saṃsappanasabhāvāya vicikicchāya abhibhūtattā ca maggindriyabalabhāvāya balavatī nahotīti vuttaṃ vicikicchā citte ekaggatā maggindriyabalabhāvaṃ na gacchatīti. Dvihetuka tihetuka javanesvevāti ettha dvihetuka tihetukasaddena momūhadvayahasanajavanāni nivatteti. Javanasaddena tibhūmakāni dvihetukatihetukavipākāni nivatteti.

[214] Vibhāvaniyaṃ pana

‘‘Dvihetukatihetukagahaṇena ekahetukesu adhipatīnaṃ abhāvaṃ dassetī’’ti vuttaṃ, javanabhāvasāmaññattā pana hasanacittepi tesaṃ abhāvo dassetabboyeva hotīti.

Yathāsambhavanti laddhapubbāti saṅkhārassa laddhapubbāgamassa ca ekekassa adhipatino sambhavānurūpaṃ ekova labbhati. Na dutiyo. Itarathā adhipatieva nasiyāti. Evañca katvā paṭṭhāne yathā indriyapaccayavibhaṅge arūpinoindriyā sampayuttakānaṃdhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti vuttaṃ. Na tathā adhipatipaccayavibhaṅge. Tattha pana chandādhipati chandasampayuttakānantiādinā ekekādhipati vibhāgavaseneva vuttanti. Evañhi sati adhipati indriyānaṃ viseso pākaṭo hotīti. Naveritāti nava īritā kathitā. Kusalā kusalā byākatehi samākiṇṇo kusalādi samākiṇṇo. [Missakasaṅgaho]

164. Cattāri saccāni bujjhatīti bodhi. Bujjhantivā tāni taṃ samaṅgino etāyāti bodhi. Catumaggañāṇaṃ. Vuttañhetaṃ mahā niddese bodhi vuccati catūsu maggesu-ñāṇanti. Pakkhoti koṭṭhāso sambhāro. Bodhiyā pakkhe bhavāti bodhipakkhiyā. Adhisīlā dhicittā dhipaññā saṅkhātāsu tīsu sikkhāsu pariyāpannānaṃ satthusāsanadhammānaṃ etaṃnāmaṃ. Te pana koṭṭhāsato satta vidhā hontīti āha cattārosatipaṭṭhānātiādi. Sampayutta dhammesu pamukhā padhānā hutvā kāyādīsu ārammaṇesu tiṭṭhanti nānārammaṇesu cittagamanaṃ nivattetvā tesveva kāyādīsu citta nibandhanavasena pavattantīti paṭṭhānāni. Satieva paṭṭhānānīti sati paṭṭhānāni. Cattārisatipaṭṭhānānīti vattabbe dhammabhāvaṃ apekkhitvā cattārosatipaṭṭhānā tivuttanti daṭṭhabbaṃ. Kāyeanupassanā kāyā nupassanā. Rūpakāye rūpasamūhe assāsapassāsādikassa avayavakāyassa taṃtaṃkāyabhāvenavā aniccādibhāvenavā yāva tasmiṃ tasmiṃ kāye sammoho pahiyyati. Tāva punappunaṃ nirantaraṃ samanupassanāti attho. Navappabhedāsu vedanāsu sukhavedanādi kāyaavayavavedanāya taṃtaṃ vedanābhāvena udayabbayavasena ca anupassanā vedanānupassanā. Soḷasa pabhedesu sarāgā dīsu cittesu sarāgādikassa avayavacittassa taṃtaṃ cittabhāvena udayabbayavasenaca anupassanā cittānupassanā. Pañcapabhedesu nīvaraṇādīsu dhammesu kāmacchandādikassa avayavadhammassa taṃ taṃ dhammabhāvena udayabbayavasenaca anupassanā dhammānupassanā.

[215] Yaṃ pana vibhāvaniyaṃ

‘‘Kucchitānaṃ kesādīnaṃ āyoti kāyo. Assāsa passāsānaṃvā samūho kāyo’’ti vuttaṃ. Taṃ na sundara meva.

[216] Yañca tattha

‘‘Kāyassa anupassanā kāyānupassanā’’ti vuttaṃ. Taṃpi na sundaraṃ.

Kāye kāyānupassī viharatīti hi vuttaṃ. Etena hi kāye anupassanā kāyānupassanāti ayamatthova padhānato dassitoti.

[217] Yañca tattha

‘‘Vedanānaṃ vasena anupassanā’’ti vuttaṃ. Taṃpi na sundaraṃ. Vedanāsu vedanānupassīti hi vuttaṃ. Tathā cittānupassanā padepi.

[218] Yaṃpi tattha

‘‘Saññāsaṅkhārānaṃ dhammānaṃ bhinnalakkhaṇānameva anupassanā dhammānupassanā’’ti vuttaṃ. Taṃpi na sundarameva.

Na hi katthaci pāḷiyaṃ saññāsaṅkhārāva visesetvā dhammāti vuttā atthīti. Pāḷiyañhi chanīvaraṇā pathamaṃ dhammāti vuttā. Tato pañcupādānakkhandhā. Tato dvādasāyatanāni. Tato sattabojjhaṅgā. Tato cattāri saccānīti. Yadievaṃ ekāya dhammānupassanāya vuttāya itarāpi siddhāti satipaṭṭhānaṃ ekameva vattabbaṃ, na cattāroti.Na. Yo hi dhammānupassanāyaṃ rūpakkhandho vutto. So ruppanalakkhaṇānupassanavasena vutto. Ruppanalakkhaṇañhi nibbattitapara matthadhammo. Soca tathā anupassantassa visesato sukhumassa attavipallāsassa pahānāya hotīti. Kāyoti pana taṃtaṃ samūhabhūtarūpadhammavasena veditabbo. Naruppanalakkhaṇavasena. Naca taṃtaṃ kāyabhāvena gahito taṃtaṃ rūpadhammasamūho nibbattita paramatthadhammonāma hoti. Paññattimissakattā. Soca tathā anupassantassa visesato oḷārikassa subhādi vipallāsassa pahānāya hotīti. Tathā vedanācittesupi oḷārikavipallāso sukhumavipallāsoti dve dve vipallāsā honti. Tattha attupanibandhā niccasukha vipallāsā oḷārikā. Attavipallāso sukhumo. Tattha vedanā cittā nupassanā oḷārikavipallāsānaṃ pahānāya visuṃ vuttā. Dhammesu vedanākkhandhaviññāṇakkhandhā sukhuma vipallāsa pahānāyāti. Tasmā cattārova satipaṭṭhānā vattabbāti. Sammā padahanti etehīti sammappadhānāni. Kāmaṃ tacoca nhāruca, aṭṭhica avasissatu. Upassussatu me sarīre maṃsalohitaṃ. Yantaṃ purisathāmena purisaparakkamena pattabbaṃ. Na taṃ apatvā vīriyassa saṇṭhānaṃ bhavissatīti evaṃ anivattanavutti vasena pavattassa sammāvāyāmassa etaṃ nāmaṃ. So pana tathā pavatto ekopi samāno kiccasiddhivasena catudhā hotīti. Vuttaṃ uppannānantiādi.

Tattha uppannānaṃpāpakānanti asukasmiṃ kāle dese ṭhāne vā ahaṃ idañcidañca nāma pāpaṃ akāsiṃ, idañcidañcanāma mayhaṃ uppannanti evaṃ attano santāne uppannabhāvena viditānaṃ akusalānaṃ. Pahānāyāti tesaṃ attano santāne ajjatagge yāvaparinibbānāpuna anuppādadhammatāpādanakaraṇatthaṃ. Vāyāmoti sīla pūraṇa samatha vipassanābhāvanākammesu daḷhaṃ vāyāmo. Anuppannānanti attano santāne uppannapubbanti aviditānaṃ parasantānesuvā suttantesuvā disvāvā sutvāvā viditānaṃ. Anuppādāyāti yesaṃ akusala mūlānaṃ atthitāya imesaṃ sattānaṃ īdisāni kilesajātāni vā pāpakammānivā uppajjanti. Tāni mayi vijjantieva. Ahaṃpi tehi kilesehivā kammehivā aparimuttoyeva. Ahaṃpi svevā parasuvevā bhavantaresuvā tāni attano santāne uppādessā miyevāti evaṃ paccavekkhitvā tesaṃ akusalamūlānaṃ attano santāne uppattiyā paccayasamucchindanatthaṃ. Anuppannānaṃkusalānanti catubhūmakesu kusaladhammesu sattavisuddhipabhedesu imenāma visuddhidhammā mayā appattā anadhigatāeva hontīti evaṃ ñatvā samaye anatikkanteeva appattānaṃ anadhigatānaṃ upari visuddhidhammānaṃ adhigamanatthāya.

Uppannānaṃ kusalānaṃ bhiyyo bhāvāyāti yāni sīlādīni kusalāni mayi uppannāni. Tāni yāva niyāmaṃ naokkamanti, tāva mayhaṃ etānīti vattuṃ nārahanti. Svevā parasuvevā bhavantaraṃ patvāvā bhijjissanti yevāti evaṃ paccavekkhitvā attano santāne uppannānaṃ tesaṃ sabbaso akuppadhammatāpādanavasena suṭṭhutaraṃ vaḍḍhanatthāya. Etesu pana catūsu mukhesu yena kenaci ekena mukhena uppanno vāyāmo catukiccasādhakoeva hotīti veditabbo. Aṭṭhakathāyaṃ pana maggakkhaṇe eva ekassa tassa catukiccasādhakatā vuttāti.

Ijjhanaṃ iddhi, tassa tassa yogakammassa siddhi samiddhi nibbattīti attho. Sā pana saṅkhepato abhiññeyyānaṃ dhammānaṃ abhiññāsiddhi, pariññeyyānaṃ pariññāsiddhi, pahātabbānaṃ pahānasiddhi, sacchikā tabbānaṃ sacchikaraṇasiddhi, bhāvetabbānaṃ bhāvanāsiddhīti pañcavidhā hoti. Ijjhatītivā iddhi satthusāsane yogakammena ijjhantānaṃ sabbesaṃ mahaggata lokuttaradhammānaṃ nāmaṃ. Pajjati etenāti pādo. Iddhiyā pādoti iddhipādo. Iddhipattiyā balavupāyo padhānakāraṇanti vuttaṃ hoti. So pana catunnaṃ adhipatidhammānaṃ vasena catudhā hotīti vuttaṃ cattāro iddhipādātiādi. Adhipatibhūto chandova iddhipādoti chandiddhipādo. Esanayo sesesupīti. Etthaca sabbe mahaggatānuttarabhūtā uttarimanussa dhammānāma napākatikena chandenavā vīriyenavā cittenavā paññāya vā adhigantabbā honti. Yena kenaci palibodhena paṭibāhituṃ asakkuṇeyyena adhipatibhāvapattena chandādināeva adhigantabbā. Tasmā ime cattāro dhammā adhipatibhūtāva idha adhippetāti daṭṭhabbāti.

[219] Yaṃpana vibhāvaniyaṃ

‘‘Ijjhati adhiṭṭhānādikaṃ etāyāti iddhi, iddhividhaññāṇaṃ. Iddhiyā pādo iddhipādo’’ti vuttaṃ. Taṃ saṃyuttake katamāca bhikkhave iddhi. Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti.La. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhīti imāya pāḷiyā sameti. Evaṃsantepi idha abhidhammapariyāyova adhippetoti taṃ na yujjatiyeva.

Vibhaṅge pana pathamavāre lokiya lokuttaramissakā citta cetasikarāsīeva iddhipādāti vuttā. Aṭṭhakathāyañca-pathamajjhāna parikammaṃhi iddhipādonāma. Pathamajjhānaṃ iddhināma.La. Nevasaññā nāsaññāyatanajjhānaparikammaṃ iddhipādonāma. Nevasaññānāsaññā yatanajjhānaṃ iddhināma. Sotāpattimaggassa vipassanā iddhipādo nāma. Sotāpattimaggo iddhināma.La. Arahattamaggassa vipassanā iddhipādonāma. Arahattamaggo iddhināmātica. Pathamajjhānaṃ iddhipādonāma. Dutiyajjhānaṃ iddhināma. La. Ākiñcaññāyatanajjhānaṃ iddhi pādonāma. Nevasaññā nāsaññā yatanajjhānaṃ iddhināma. Sotā pattimaggo iddhipādonāma. Sakadāgāmimaggo iddhināma.La. Arahattamaggo iddhināmāti ca vuttaṃ. Taṃtaṃ pādakajjhānaṃ iddhipādonāma. Tato tato vuṭṭhahitvā uppāditamaggo iddhināmātipi vattuṃ vaṭṭatiyeva. Idha pana uttaracūḷabhājaniye āgatanayena cattāro adhipatidhammāeva iddhipādāti vuttā.

Tattha pana lokuttarabhūtāeva adhippetā. Idha lokiya lokuttara missakabhūtāti. Indriyabalāni atthato heṭṭhā vuttāneva. Pākaṭaṭṭhānato pana catūsu sotāpattiyaṅgesu saddhāya thāmo veditabbo. Yathāha-kattha bhikkhave saddhindriyaṃ daṭṭhabbaṃ. Catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbanti. Catūsu sammappadhānesu vīriyassa. Yathāha-kattha bhikkhave vīriyindriyaṃ daṭṭhabbaṃ. Catūsu sammappadhānesu ettha vīriyindriyaṃ daṭṭhabbanti. Catūsu satipaṭṭhānesu satiyā. Yathāha-kattha bhikkhavesatindriyaṃ daṭṭhabbaṃ. Catūsu satipaṭṭhānesuettha satindriyaṃ daṭṭhabbanti. Catūsu jhānesu samādhissa. Yathāha-kattha bhikkhave samādhindriyaṃ daṭṭhabbaṃ. Catūsu jhānesu ettha samādhindriyaṃ daṭṭhabbanti. Catūsu ariyasaccesu paññāya thāmo veditabbo. Yathāha-kattha bhikkhave paññindriyaṃ daṭṭhabbaṃ. Catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabbanti. Sambodhi vuccati catūsu maggesu ñāṇaṃ, samantato bujjhati paṭivijjhati bujjhanti vā etāyāti katvā. Sā hi catusaccadhammaṃ bujjhamānā ekakkhaṇe soḷasahi atthehi saddhiṃ samantato bujjhati, na ekadesa toti tassā sambodhiyā samuṭṭhāpanaṭṭhena sambodhiyā aṅgo sahakārībalavapaccayoti sambojjhaṅgo. Satieva sambojjhaṅgo satisambojjhaṅgo. Sā hi kāyādīsu catūsu attano gocaresu bhāvanāvasena suṭṭhusaṃvaḍḍhamānā anupubbena sabbapamāda pakkhaṃ vidhametvā sabbaṃ appamādapakkhañca pūretvā catumaggaññāṇa saṅkhātaṃ sambodhiṃ samuṭṭhāpetīti. Vipassanāya bhūmibhūte ajjhatta bahiddhādhamme vicināti kakkhaḷattaphusanādīhi aniccatādīhica vividhā kārehi cuṇṇavicuṇṇaṃ kurumānoviya tesu daṭṭhabbākāraṃ asesaṃ upadhāretīti dhammavicayo. Soeva sambojjhaṅgoti dhammavicaya sambojjhaṅgo. Sopi hi attano gocarabhūtesu tesu dhammesu bhāvanāvasena suṭṭhusaṃvaḍḍhamāno anupubbena sabbaṃsammoha pakkhaṃ vidhametvā sabbaṃ asammohapakkhaṃ pūretvā sayaṃ catumaggañāṇa sambodhi hutvā samuṭṭhahatīti. Sammappadhānavīriyameva sambojjhaṅgoti vīriyasambojjhaṅgo. Tampi hi catubbidhesu attano gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānaṃ anupubbena sabbaṃ kusalesu dhammesu līnasaṅkoca kosajjapakkhaṃ kilesajātaṃ vidhametvā sabbaṃ dhurasaṃpaggahapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhā petīti.

Pītiyeva sambojjhaṅgo pīti sambojjhaṅgo. Sāpi hi vuttappakāresu gocaresu suṭṭhu saṃvaḍḍhamānā kusalesu dhammesu sabbaṃ cittassa aratiukkaṇṭhapakkhaṃ vidhametvā sabbaṃ dhammarati dhammanandidhammārāma pakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpeti. Passaddhieva sambojjhaṅgo passaddhi sambojjhaṅgo. Sāpi hi vuttapakāresu gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānā sabbaṃ cittassa sārambha darathapakkhaṃ vidhametvā sabbaṃ vūpasantasītalapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpeti. Samādhieva sambojjhaṅgoti samādhi sambojjhaṅgo. Tassa sambodhisamuṭṭhāpanatā pākaṭā. Tatramajjhattatā saṅkhātā upekkhāeva sambojjhaṅgoti upekkhā sambojjhaṅgo. Sāpihi vuttappakāresu satiādīnaṃ gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānā sabbaṃ cittassa līnuddhaccapakkhaṃ vidhametvā samavāhitapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpetīti. Sammā aviparītato dassanaṃ sammādiṭṭhi. Sā pana dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhaniro dhagāminipaṭipadāya ñāṇanti catubbidhā hoti. Sammā aviparītato saṃkappanaṃ sammāsaṅkappo. Yathā sammādiṭṭhi daṭṭhabbasabhāvesu pharamānā pavattati tathā tassā saṃvidhānanti attho. Teneva hi so paññākkhandhe saṅgahitoti. Yathāha-yācāvuso visākha sammādiṭṭhi, yoca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitāti. Sammāvācā dayo pubbe vuttatthāyeva. Sammā vāyamanti ekenāti sammāvāyāmo. Catukiccasādhakaṃ sammappadhāna vīriyaṃ. Passaddhidvayaṃ passaddhisāmaññena ekaṃ katvā cuddasete sabhāvatoti vuttaṃ. Sattadhāti vuttappakārānaṃ satipaṭṭhānacatukka sammappadhānacatukkādīnaṃ vasena sattadhā. Idāni tesaṃ cuddasannaṃ kiccānaṃ ṭhānabhedaṃ dassetuṃ saṅkappapassaddhicātiādimāha.

[220] Yaṃpana vibhāvaniyaṃ

‘‘Sattadhā tattha saṅgahoti vatvā puna taṃ dassetuṃ saṅkappapassaddhicātiādimāhā’’ti vuttaṃ. Taṃ na yujjati.

Na hi tattha satta sarūpaṃ labbhatīti. Saṅkappo viratittayañca ekaṃ maggaṅgaṭṭhānaṃ pāpuṇāti. Passaddhica pītica upekkhāca ekaṃ bojjhaṅgaṭṭhānaṃ. Chandoca cittañca ekaṃ iddhipādaṭṭhānanti evaṃ navadhammā ekaṭṭhānikā honti. Ekaṃ vīriyaṃ catusammappadhāna iddhi pādindriya balabojjhaṅga maggaṅga vasena navaṭṭhānikaṃ. Ekā sati catusatipaṭṭhāna indriya bala bojjhaṅga maggaṅga vasena aṭṭhaṭṭhānikā. Eko samādhi indriya bala bojjhaṅga maggaṅga vasena catuṭṭhāniko. Ekāpaññā iddhipādindriya bala bojjhaṅga maggaṅga vasena pañcaṭṭhānikā. Ekā saddhā indriya bala vasena duṭṭhānikāti. Te pana sattatiṃsa pabhedā dhammā pubbabhāge nānārammaṇā nānākhaṇikāca honti. Maggaphalesu pana navaṭṭhānikaṃ vīriyaṃ ekameva nibbānaṃ ārammaṇaṃkatvā navasuṭhānesu atta paṭipakkhānaṃ pāpa dhammānaṃ paccaya yamugghātavasena nava kiccāni sādhayamānaṃ ekameva pavattati. Esa nayo aṭṭhaṭṭhānikādīsu. Tasmā te ekakkhaṇe ekacitte sabbe ekato upalabbhantīti vuttaṃ sabbe lokuttare hontīti. Navāsaṅkappa pītiyoti ettha vāsaddo kvaci saddattho. Saṅkappo kvaci dutīyajjhānikā dikepītica kvaci catutthajjhānikādike lokuttare nahontīti attho.

Lokiyepīti sīlavisodhanādivasena pavatte kāmā vacarakusalādike lokiyakusala kriyacittuppādepi. Yathā yoganti sīlavisodhanakamma samathakammanāmarūpapariggahādikammesu yujjitabbānaṃ viratittayādīnaṃ anurūpaṃ. Chabbisuddhipavattiyanti sīla visuddhādīnaṃ channaṃ visuddhīnaṃ anukkamena pavattikāle. Etena diṭṭheva dhamme maggaphalapatiṭṭhābhāvatthāya pūrite catupārisuddhi sīlepi saddhāsatiādayo bodhipakkhiyesu saṅgahitā eva honti. Tathā maggapādakatthāya uppāditesu mahaggatajjhānesu mīti dasseti. Tathā hi bojjhaṅgasaṃyuttake –

Evaṃ bhāvito kho kuṇḍaliya indriyasaṃvaro tīṇi sucaritāni paripūreti. Evaṃ bhāvitāni tīṇi sucaritāni cattāro satipaṭṭhāne paripūrenti. Evaṃ bhāvitā cattāro satipaṭṭhānā satta bojjhaṅge paripūrenti. Evaṃ bhāvitā satta bojjhaṅge vijjāvimuttiyo paripūrentīti vuttaṃ.

Aṭṭhakathāyaṃpi nakevalaṃ balavavipassanā maggaphalesueva bojjhaṅge uddharanti. Vipassanāpādaka kasiṇajjhāna ānāpāṇā suka brahmavihārajjhānesupi uddharantīti vuttaṃ. [Bodhipakkhiyasaṅgaho]

165. Sabbasaṅgahe pañcakkhandhāti pañca rāsayo. Atītādi bheda bhinnānaṃ rūpānaṃ khandho rāsīti rūpakkhandho. Ekasmiṃ ruppana lakkhaṇe rāsiṃ katvā ñāṇena pariggahitā rūpadhammāeva. Tathā ekasmiṃ vedayitalakkhaṇe sañjānana lakkhaṇe rāsiṃ katvā pariggahitā atītādibhedabhinnā vedanāsaññāyo vedanākkhandho saññākkhandho canāma. Saṅkharontīti saṅkhārā. Phassa cetanā dayo. Tehi chasuvā upapattidvāresu tīsuvā kammadvāresu ekato saṅgamma samāgamma phusanacetayitādīhi attano attano kiccehi dassanasavanādīni sādhāraṇakiccānivā kāyika vācasikamānasikānivā sayana nisajjaṭṭhāna gamana kathana cintanādīni sabbāni kiccāni karonti vidahantīti. Vuttañhetaṃ saṃyuttake –

Kiñca bhikkhave saṅkhāre vadetha. Saṅkhataṃ abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccanti. Kiñca saṅkhataṃ abhi saṅkharonti, rūpaṃ rūpatthāya saṅkhataṃ abhisaṅkharonti. Vedanaṃ vedanatthāya saṅkhataṃ abhisaṅkharonti. Saññaṃ saññatthāya saṅkhata abhisaṅkharonti. Saṅkhāre saṅkhāratthāya saṅkhata mabhisaṅkharonti. Viññāṇaṃ viññāṇatthāya saṅkhata mabhi saṅkharontīti. Saṅkhata mabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccantīti.

Tattha rūpaṃ rūpatthāya saṅkhatamabhisaṅkharontīti yasmiṃ yasmiṃ kāle sayana nisajjādivasena pavattā yā yā rūpavikati icchīyati, tasmiṃtasmiṃ kāle tassā tassā rūpavikatiyā jātatthāya iriyāpatha parivattanādi vasena taṃ taṃ rūpavikatiṃ saṅkhataṃ abhisaṅkharontīti attho. Khajjabhojjādikaṃ vatthālaṅkārādikaṃ mañca pīṭha geha rathādikaṃ sabbaṃ upabhoga paribhogabhūtaṃ bāhira rūpaṃpi gahetvā yojetuṃ vaṭṭatiyeva. Vedananti diṭṭhadhammikaṃ samparāyikañca sabbaṃpi vedanaṃ. Tattha diṭṭhadhammikaṃ vedanaṃ saṅkhataṃ abhisaṅkharontā cittakammanaccagītādīni taṃ taṃ vedanupakaraṇāni sampādana vasena samparāyikañca abhisaṅkharontā mānusakaṃvā dibbaṃvā taṃtaṃ vedanaṃ patthetvā dāna sīlādi sampādana vasena abhisaṅkharonti. Esanayo sesesupi. Saṅkhāresu pana phassaṃ phassatthāya cetanaṃ cetanatthāyātiādinā dānaṃ dānatthāya sīlaṃ sīlatthāya pāṇātipātaṃ pāṇātipātatthāyātiādinā vā sabbaṃ lokapavattiṃ ñatvā vitthāretabbāti. Ettha siyā, kasmā saṅkhāresu pākaṭā cetanādayo vitakkādayo lobhādayo saddhāsatipaññādayoca dhamme visuṃ visuṃ khandhabhāvena avatvā vedanāsaññāva vuttāti. Vuccate.

Yathā hi cheko mahābhisakko bhesajjamūlāni gahetvā cuṇṇaṃ karonto tesu mūlesu imāni thūlānipi mudūni honti. Imāni khuddakānipi kakkhaḷāni hontīti ñatvā tato pathamataraṃ kakkhaḷāni visuṃ uddharitvā suṭṭhu koṭṭetvā cuṇṇaṃ karoti. Sesāni pana sabbāni mudūni ekato katvā koṭṭetvā cuṇṇaṃ karoti. Tato ubhayāni missetvā silāyaṃ pisetvā bhesajjakamme upaneti. Evaṃ karonto nakilamati. Evamevaṃ bhagavāpi nāmarūpadhammesu tilakkhaṇaṃ āropetvā niccasukhaatta vipallāsānaṃ pahānatthāya anuyuñjantā devamanussā vibhāge akate tīsu dhammesu kilamissantīti ñatvā nāmadhammesu vedanāsaññācittasaṅkhāte tayo dhamme visuṃ uddharitvā ekamekaṃ khandhaṃ nāma katvā desesi. Tathā hi yathā macchānāma udake sati ukkaṇṭhitā nāma natthi. Asati pana ekantena ukkaṇṭhitāyeva honti. Yathāvā madhukarāvā bhamarāvā yasmiṃ vane puppharasa phalarase labhanti, tattha ukkaṇṭhitānāma natthi. Alabhamānā pana ekantena ukkaṇṭhitāeva honti. Evameva imesaṃ sattānaṃ sukha saññitesu patisaraṇesu vedanāsadisaṃ patisaraṇaṃnāma natthi. Manussadevabrahmasampattiyo assādentāpi sukhavedanatthāyaeva assādenti. Yadica tāhi vinā yathicchitaṃ sukhavedanaṃ labheyyuṃ. Konāma tā sādiyissati. Tathā phassacetanādīhi vitakkavicāravīriyādīhi lobhadosādīhi saddhāsatipaññādīhi ca saṅkhārakkhandhadhammehi diṭṭhadhammikaṃ samparāyikañca yaṃkiñci saṅkhataṃ abhisaṅkharontāpi sukhavedanatthāyaeva abhisaṅkharonti. Yadica tādisena abhisaṅkharaṇena vināpi yathicchitaṃ sukhaṃ labheyyuṃ, tehi dhammehi attho natthīti konāma te dhamme abhisaṅkharissatīti.

Iti sukhasaññitesu dhammesu vedanānāma imesaṃ sattānaṃ paramukkaṃsagataṃ sukhasaññitaṭṭhānaṃ hoti. Tasmā bhagavā taṃ visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti. Tathā imesaṃ sattānaṃ attasaññitesu patisaraṇesu saññāsadisaṃ patisaraṇaṃ nāma natthi. Tathā hi tasmiṃ tasmiṃ sattanikāye uppannā te te sattā attāno attano visayesu sabbaṃ jānitabbaṃ saññāya sañjānitvā viññuttaṃ āpajjanti. Tathā viññuttaṃ āpajjantā yattakaṃ pare jānanti. Tattakaṃ mayaṃpi jānāma. Ko amhākaṃ uttaritaroti evaṃ loke ñāṇasammabhaṃ saññaṃ paramaṃ attānaṃ katvā vicaranti. Iti attasaññitesu dhammesu saññānāma imesaṃ sattānaṃ paramukkaṃ sagataṃ attasaññitaṭṭhānaṃ hoti. Tasmā bhagavātaṃpi visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti. Tathā imesaṃ sattānaṃ niccasaññitesu patisaraṇesu cittasadisaṃ patisaṃraṇaṃ nāma natthi. Tathā hi sattā sukhaṃ dukkhaṃnāma aniccaṃ sukhapattānaṃ dukkhaṃ natthi. Dukkha pattānaṃ sukhaṃ natthītivā. Saññānāma aniccā, kadāci pamussati kadāci napamussatītivā. Vīriyaṃnāma aniccaṃ. Kadāci ārabhati, kadāci na ārabhatītivā. Lobhonāma anicco. Kadāci uppajjati, kadāci nauppajjatītivā. Dosonāma anicco. Kadāci uppajjati, kadāci na uppajjatītivā. Saddhānāma aniccā. Kadāci pasannacitto hoti, kadāci appasannacitto hotītivā. Paññānāma aniccā. Jānitabbaṃpi kadāci jānāti, kadāci na jānātītivā evaṃ cetasikadhammānaṃ anicca bhāvonāma kesañci lokiyajanānaṃpi pākaṭo hoti. Na pana cittassa. Na hi sattā cittaṃnāma aniccaṃ. Kadāci uppajjati, kadāci na uppajjatīti gaṇhanti. Taṃ pana sayaṃ niccaṃ pavattamānaṃ hutvā kadāci sukhena yuttaṃ hoti, kadāci dukkhenātiādinā tasmiṃ niccasaññameva uppādentīti. Iti cittaṃnāma niccasaññitesu dhammesu paramukkaṃ sagataṃ niccasaññitaṭṭhānaṃ hoti. Tasmā bhagavā taṃpi visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti.

[221] Yaṃpana vibhāvaniyaṃ

‘‘Bhājana bhojana byañjana bhattakāraka bhuñjaka vikappavasena pañceva vuttā’’ti vatvā taṃ vibhāvantena ‘‘rūpañhi vedanā nissayattā bhājanaṭṭhāniyaṃ. Vedanā bhuñjitabbattā bhojanaṭṭhāniyā. Saññā vedanassāda lābha hetuttā byañjanaṭṭhāniyā. Saṅkhārā abhisaṅkharaṇato bhattakārakaṭṭhāniyā. Viññāṇaṃ upabhuñjakattā bhuñjakaṭṭhāniyaṃ. Ettāvatāca adhippe tatthasiddhīti pañceva vuttā’’ti vuttaṃ. Taṃ sārato nadaṭṭhabbaṃ.

Na hi taṃ aṭṭhakathāyaṃ etapparamavinicchaye āgataṃ. Upamādīpaneeva āgataṃ. Na ca bhagavatā bhājanādivikappasiddhimattaṃ uddissa pañceva khandhā vuttāti sakkā vattuṃ. Tathāsiddhassa atthassa payojanābhāvatoti.

[222] Yañca tattha

‘‘Desanākkamepi idameva kāraṇaṃ. Yattha bhuñjati, yañca bhuñjati, yenaca bhuñjati, yoca bhojako, yoca bhuñjitā. Tesaṃ anukkamena dassetukāmattā’’ti vuttaṃ. Taṃpi asāraṃ.

Catunnaṃ upādānānaṃ visayabhūtā khandhā upādānakkhandhā. Sabba sabhāgadhamma pariyādānavasena sāsavā anāsavāca dhammā pañcakkhandhāti vuttā, vipassanā bhūmipariggahavasena sāsavāeva pañcupādānakkhandhāti vuttā. Āyatanti attano phaluppattiyā bhusaṃ ussahantā viya hontīti āyatanāni. Āyatanasaddo pana chasu ajjhattikesu dvāradhammesu pavattamāno sañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ākaraṭṭhena, chasu bāhiresu ārammaṇadhammesu pavattamāno samosaraṇaṭṭhena, ubhayatthapi kāraṇaṭṭhena pavattati. Tattha citta cetasikā dhammā ekasmiṃvā bhave anamataggevā saṃsāre punappunaṃ saha jāyamānā cakkhādīsu chasu dvārapadesesueva jāyanti, na aññattha. Santānānubandhavasena nivasantāpi tesveva nivasanti, na aññattha. Ākiritvā thapitā viya pavattamānāpi tesveva pavattanti, na aññattha. Tasmā cakkhādīni chasañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ākaraṭṭhenaca āyatanānināma. Devāyatanaṃ viya adhiṭṭhānaṭṭhenātipi vattuṃ vaṭṭatiyeva.

Yathāca sampannapupphaphalesu khemesu rukkhesu tato tato pakkhino nilinatthāya āhāratthāyaca niccaṃ samosaranti. Evaṃ rūpādīsu chasuṭhānesu tato tato cittacetasikā dhammā ārammaṇakaraṇatthāya niccaṃ samosaranti. Tasmā rūpādīni cha samosaraṇaṭṭhena āyatanānināma. Tadubhayāni pana tesaṃ citta cetasikānaṃ kāraṇaṭṭhena āyatanānināma. Cakkhuca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesāni. Tattha cakkhusotāni sattānaṃ hitakriyāsu bahupakārattā kāmarūpa byāpitattā ca pākaṭānītiādimhi vuttāni. Tehi āsannattā tadanantaraṃ ghānaṃ. Tato jivhāti imāni cattāri padesāyatanānināma. Tato sakalakāyabyāpako kāyo. Tato tesaṃ sabbesaṃ gocaravisayaggāhakaṃ manoti. Sesāni pana tesaṃ visayattā tadanukkameneva vuttānīti.

Kassaci pana puggalassavā sattassavā manussassavā devassavā brahmunovā vase avattitvā attanoeva sabhāvaṃ dhārentīti dhātuyo. Visuṃ visuṃ vavatthitasabhāvattāvā yathāsabhāvaṃ dhārīyanti sallakkhīyanti vavatthapīyantīti dhātuyo. Apica, nissatta nijjīvaṭṭhena dhātuyo. Tattha nissattaṭṭhenāti sattākārā bhāvaṭṭhena sattakiccābhāvaṭṭhena. Ko panettha sattākāro kiṃ sattakiccanti. Jīvayogo sattākāro. Īhāca byāpāro ca sattakiccaṃ. Nijjīvaṭṭhenāti ekasmiṃ bhave yāva namarati. Bhavaparaṃparāyavā yāva saṃsāro na nivattati. Tāva abhijjamāno acchijjamāno ekova vattatīti evaṃ gahitassa jīvassa abhāvaṭṭhena. Cakkhādayoca dhammā sabbaso sattākārarahitā satta kiccarahitāca honti. Naca sayaṃ jīvānāma honti. Nāpi jīvayogāti. Iti nissattaṭṭhena nijjīvaṭṭhenacatedhātuyonāmāti. Tesaṃ pana daṭṭhabbākāro aṭṭhakathāyaṃ vutto. Yathāha-bheritalaṃ viya cakkhudhātu daṭṭhabbā. Daṇḍo viya rūpadhātu. Saddoviya cakkhuviññāṇadhātu. Tathā ādāsatalaṃ viya cakkhudhātu. Mukhaṃ viya rūpadhātu. Mukhanimittaṃ viya cakkhuviññāṇadhātu. Athavā, ucchuyanta kilayantaṃ viya cakkhudhātu. Yantacakkayaṭṭhi viya rūpadhātu. Ucchurasa telāni viya cakkhuviññāṇadhātu. Tathā adharāraṇi viya cakkhudhātu. Uttarāraṇi viya rūpadhātu. Aggi viya cakkhuviññāṇadhātu. Esanayo sotaviññāṇadhātuādīsu. Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā.

Dhammadhātuyā vedanākkhandho sallamiva sūlamivaca daṭṭhabbo. Saññā saṅkhārakkhandhā vedanāsalla sūlayogā āturā viya daṭṭhabbā. Puthujjanānaṃvā saññā āsā dukkhajananato rittamuṭṭhi viya ayathābhuccanimittagāhato vanamigoviya. Saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ khipanapurisā viya. Jātidukkhānubandhato rājapurisānubandhacoro viya. Sabbānatthāvahassa khandhasantānassa hetuto visarukkhabījāni viya. Rūpaṃ nānāvidhupaddavanimittato khura cakkaṃviya daṭṭhabbaṃ. Asaṅkhatāpidhātu amatato santato khemato ca daṭṭhabbā. Kasmā, sabbānatthapaṭipakkhabhūtattā. Manoviññāṇadhātu gahitārammaṇaṃ muñcitvāpi aññaṃ gahetvā pavattanato vanamakkaṭo viya, duddamanato assakhaluṅgo viya, yattha kāmanipātito vehāsaṃ khittadaṇḍo viya, lobhadosādi nānāppakāra kilesayogato raṅganaṭo viya daṭṭhabbāti. Ariyasaccānīti ettha santassa dhammassa bhāvo saccaṃ. Santassāti bhūtassa tathassa aviparītassa. Apica, kenaṭṭhena saccanti. Tathaṭṭhena avitathaṭṭhena anaññathaṭṭhena. Yañhi cakkhussa dukkhattaṃ, taṃ tathaṃ hoti avitathaṃ anaññathaṃ. Dukkhadukkha saṅkhāradukkha vipariṇāmadukkha saṅkhātehi tīhi dukkhehi taṃ samaṅgipuggalassa abhiṇhapīḷanato. Tattha saṅkhāradukkhaṃ nāma kammajānaṃ uppattiyā pageva taṃtaṃkammā bhisaṅkharaṇadukkhaṃ. Tathā utujādīnaṃ uppattiyā pageva taṃtaṃ utucittāhārānaṃ abhisaṅkharaṇadukkhaṃ.

Cakkhu hi nāma rūpibrahmānaṃpi purimabhave jhānabhāvanā saṅkhātaṃ mahantaṃ kammābhisaṅkharaṇa dukkhaṃ anubhavantānaṃyeva uppajjati. No aññathā. Kāmasattānaṃ pana purimabhave kammasaṅkhāradukkhaṃ anubhavitvā uppannaṃpi yāvajīvaṃ pavattiyā āhārādisaṅkhāradukkhañca paṭijaggana dukkhañca anubhavantānaññeva pavattati, no aññathā. Pavattamānañca paccayavekallevā jāte antarāyevā āgate yadākadāci bhijjati. Maraṇakālaṃ patvā pana ekantena bhijjatiyeva. Tasmā taṃ assādetvā tadatthāya kammaṃvā āhārādipaccayaṃvā paṭijagganaṃ vā saṅkharontānaṃ anamatagge saṃsāre saṅkhāradukkhassa pariyantonāma natthi. Iti sabbaṃ cakkhu apariyantena saṅkhāradukkhena puggalaṃ abhiṇhaṃ pīḷetiyeva. Idamassa saṅkhāradukkhaṃ. Idaṃ cakkhu nāma paccayavekallevā jāte antarāyevā āgate yadā kadāci bhijjanajātikaṃ. Tasmā tassa bhijjanabhayena pageva paccaya sampādanadukkhaṃ rakkhāvaraṇaguttisaṃvidhānadukkhaṃ bhijjananimittāni disvā vā bhijjamānevā bhinnevā socanaparidevanādidukkhañca vipariṇāma dukkhaṃnāma. Iti sabbaṃ cakkhu apariyantena vipariṇāmadukkhena puggalaṃ abhiṇhaṃ pīḷetiyeva. Idamassa vipariṇāmadukkhaṃ. Dukkhadukkhaṃ pana tadubhayena dukkhena saheva sijjhati. Evaṃ cakkhu dukkhadukkha saṅkhāra dukkha vipariṇāma dukkhasaṅkhātehi tīhi dukkhehi taṃ samaṅgipuggalaṃ abhiṇhaṃ pīḷetiyeva. Yañca tassa tathāpīḷanaṃ, taṃ tathaṃ hoti, avitathaṃ, anaññathaṃ. Tasmā cakkhu dukkhasaccaṃnāma. Esa nayo sotādīsu tebhūmakadhammesu.

Sesasaccesupi yaṃ lobhasseva dukkhasamudayattaṃ. Yaṃ nibbānasseva dukkhanirodhattaṃ. Yaṃ aṭṭhaṅgikamaggasseva dukkhanirodhamaggattaṃ taṃ kathaṃ hotītiādinā vattabbaṃ. Yāvaca lobho na pahiyyati. Tāva cakkhādīni assādetiyeva. Yāvaca tāni assādeti. Tāva tesaṃ pavattiyā kammādīni saṅkharontiyeva. Yāvaca kammādīni saṅkharonti. Tāva cakkhādīni pavattantiyeva. Yāvacatāni pavattanti. Tāva tesaṃ vuttappakārehi saṅkhāra dukkhādīhi namuccatiyeva. Tasmā lobhassa dukkhasamudayattaṃ tathaṃ hoti. Cakkhādīsuca pavattamānesu vuttappakāraṃ sabbaṃ dukkhaṃ āgacchatiyeva. Apavattamānesu nāgacchati. Tasmā tesaṃ pavattinirodhabhūtassa nibbānasseva dukkhanirodhattaṃ tathaṃ hoti. Tathā lobhapahānato añño dukkhamuttimaggonāma natthi. Aṭṭhaṅgikamaggoca uppajja māno ekantena taṃ pajahati. Tasmā aṭṭhaṅgikamaggasseva dukkhanirodhamaggattaṃ tathaṃ hoti, avitathaṃ, anaññathanti.

Evaṃsantepi saccasaddo pariyāya saccesupi vattatīti vuttaṃ cattāriariyasaccānīti. Tattha dukkhasacce tāva sakkāyapariyā pannā ajjhattadhammāeva ariyasaccaṃnāma. Teyeva hi asmimānassa adhiṭṭhānabhūtā hutvā yāvataṃ mānaṃ na samūhanati. Tāva dukkhakiccaṃ karonti. Dukkhapariññācanāma yāvadeva asmimānasamugghātāya hoti. Asmimānoca tesveva ajjhattadhammesu nivisatīti tesu pariññātesu pariññākiccaṃ siddhameva hotīti. Tabbiparī tena pana anindriya baddhadhammā maggaphaladhammāca aṭṭhaṅgikavajjā udayabbaya pīḷanato saṅkhāradukkhavipariṇāmadukkhehica aparimuttattā dukkhasaccaṃ nāma. Samudayasacce eko lobhoyeva ariyasaccaṃnāma. Sohi attasamaṅgino satte attanica ārammaṇadhammesuca assādaṃ janayitvā niccaṃ vaṭṭadukkhato anukkaṇṭhamāne karotīti tesaṃ lobhasadiso añño ñātivā mittovā sahāyovā attāvā attaniyaṃvā natthiviya khāyati. Tasmā taṃsadiso añño koci vaṭṭadukkhasaṃvidhāyakonāma natthi. Tañca pajahituṃ sakkontassa añño dujjahonāma natthi. Avasesāpana sabbepi sāsavā kusalākusaladhammā samudayasaccaṃnāma.

Ettha siyā, nanu avijjāpi sabbassa vaṭṭadukkhassa mūlabhāvena vuttāti sāpi samudaye ariyasacceeva vattabbāti. Vuccate, yathāhi eko cheko uyyānapālo sampattiyuttaṃ bhūmi bhāgaṃ labhitvā attano ñāṇabalena bhūmibhāgañca nānābījānica abhisaṅkharitvā nandanasadisaṃ uyyānaṃ māpesi. Tattha bhūmi uyyāna pālassa bījānaṃ rukkhānañca patiṭṭhānakiccaṃ sādheti. Bījānica aṅkuruppādanakiccaṃ sādhenti, uyyānapāloyeva pana sabbakiccāni sādheti. So hi bhūmiyaṃ bījesu rukkhesuca yaṃyaṃ kattabbaṃ hoti. Taṃ sabbaṃ karoti. Mametanti pariggaṇhāti rakkhati. Tato uppanne bhoge bhuñjati. Tasmā ko idaṃ māpesi, kassedaṃ uyyānanti vutte uyyānapāloyeva māpesi. Tassedaṃ uyyānaṃ icceva vuccati. Na bhūmiṃ māpesi. Bījāni māpenti. Tesaṃ idaṃ uyyānanti vuccati. Kā pana uyyānasampattiyā paccayaparaṃparāti vutte pana bhūmieva ādito vattabbā. Na uyyānapālo. Naca bījānīti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Paṭiccasamuppāda nayañhi patvā paccayaparaṃ paravasena dukkha dhammānaṃ pavatti nivattividhāne avijjāeva ādi pabhavapadhānabhūtā hoti, na taṇhā. Saccadesanāyaṃ pana tesaṃ nibbattakadhammavidhāne taṇhāeva sāmijeṭṭhaka padhānabhūtā hoti. Na avijjāti natthi samudayāriyasaccabhāve avijjāya okāsoti daṭṭhabbo. Kilesānaṃ tadaṅganirodhavikkhambhana nirodhā nirodhasaccaṃnāma. Nibbānaṃ nirodhāriyasaccaṃnāma. Chasu lokiyavisuddhīsu maggaṅgāni maggasaccaṃ nāma. Aṭṭhaṅgiko lokuttaramaggoeva maggaariyasaccaṃnāmāti.

Ariyasaddo cettha katthaci kadāci kesañci kutoci kathañci avitathabhāvena uttamatthavācakoti. Vibhāvaniyaṃ pana aṭṭhakathāyaṃ vuttanayena saccasaddassa attho vibhāvito dukkhaṃariya saccanti ettha pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭhoti imehi catūhi atthehi cakkhādikassa ekekassa tebhūmakadhammassa dukkhasaccatā veditabbā. Tattha saṅkhataṭṭha vipariṇāmaṭṭhā pubbe saṅkhāra dukkhavipariṇāmadukkhesu vuttanayāeva. Padatthatopana paccayehi saṅkharīyatīti saṅkhato. Pageva kammādipaccayābhisaṅkharaṇadukkhena vinā na uppajjati, napavattatīti vuttaṃ hoti. Virūpo hutvā pariṇāmo vipariṇāmo. Parihāniceva paribhedoca. Pīḷanaṭṭhoti ettha pīḷitabbanti pīḷanaṃ. Pīḷetīti pīḷanaṃ. Pīḷīyate pīḷanaṃ. Atthoti sabhāvo. Pīḷanaṃ attho yassāti viggaho. Tattha yathā ekissā duggatitthiyā kucchimhi putto uppajjati. Soca nānārogehi sayaṃ niccaṃ pīḷito hutvā paṭijagganadukkhehi mātarañca niccaṃ pīḷetiyeva. Yañca tassā kucchimhi tādisassa puttassa uppajjanaṃ, tañca tassā itthiyā pīḷanakiccameva hoti. Evamevaṃ ye cakkhādayo dhammā jarāmaraṇehi niccaṃ pīḷīyanti, te paṭijagganadukkhehi taṃ samaṅgīnaṃ puggalaṃ niccaṃ pīḷentiyeva. Yañca tassa santāne tesaṃ uppajjanaṃ, tañca tassa pīḷanakiccamevāti. Yathāhayo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo. Dukkhasseso uppādo. Rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo bhikkhave sotassa ghānassa jivhāya kāyassa manassa uppādotiādi.

Santāpaṭṭhoti rāgaggiādīhi ekādasahi aggīhi bhusaṃ paridayhanaṭṭho. Yathāha –

Cakkhuṃ ādittaṃ. Kena ādittaṃ. Rāgagginā ādittaṃ. Dosagginā. Mohagginā. Jātiyā. Jarāya. Maraṇena. Sokena. Paridevena. Dukkhena. Domanassena. Upāyāsena ādittanti vadāmi. Sotaṃ ādittaṃ. Ghānaṃ ādittaṃ. Jivhā ādittā. Kāyo āditto. Mano ādittoti.

Ādipanaṃ santāpanaṃ paridayhananti idha atthato ekanti. Ettha siyā, ariyamaggopi cirakālaṃ pāramitābhisaṅkharaṇadukkhena antimabhaveca sīlādivisuddhibhāvanābhisaṅkharaṇadukkhena puggalaṃ susaṃ pīḷetiyeva. Tathā vipariṇāmadhammoca. Tasmā sopi piḷanādiatthena dukkhasaccasaṅgaho siyāti.Na. Sabbadukkhasanti vaṃhattā. So hi vuttappakāraṃ abhisaṅkharaṇadukkhaṃ paripuṇṇaṃ anubhūtassa puggalassa sakiṃ uppajjamāno sabbaṃ kilesajātaṃ khepento uppajjati. Nirujjhamānoca sabbaṃ āyatiṃ anamatagge saṃsāre vaṭṭadukkhaṃ vūpasamento nirujjhati. Vūpasantaṃca anāgata dukkhaṃ upādāya vuttappakāraṃ abhisaṅkharaṇadukkhaṃ gaṇanupagaṃ nahoti. Bhijjantoca anuttaraṃ vimuttisukhaṃ datvāva bhijjati. Tasmā tassa vipariṇāmapaccayāpi puggalassa kāci hānināma natthīti na so dukkhasaccasaṅgahoti. Lokiyadhammā pana uppajjamānā pavatta mānāca pubbe vuttapakārehi saṅkhāradukkhehi bhusaṃ pīḷetvā eva uppajjanti pavattantica. Nirujjhamānā mahantaṃ pariḷāhadukkhaṃ janetvā apariyante khuracakkasadise vaṭṭadukkhayante puggalaṃ yojentāva nirujjhanti. Tasmā teeva pīḷanādiatthehi ekantadukkhā hontīti. Etena nibbānassapi sampāpakapaccayābhisaṅkharaṇalesaṃ gahetvā dukkhasaccattapasaṅgo nivattito hotīti.

Dukkhasamudayo ariyasaccanti ettha bhavābhavasaṅkhātaṃ dukkhakkhandhaṃ samudeti. Punappunaṃ abbocchinnaṃ katvā udayati uṭṭhāpeti vaḍḍhetivāti dukkhasamudayo, āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭhoti catūhi atthehi lobhassa dukkhasamudayatā veditabbā. Tattha āyūhanaṭṭhoti bhavābhava saṅkhātassa ekekasmiṃ bhavepi vatthukāmapaṭisaṃyuttassa dukkhakkhandhassa bhiyyo paribyūhanaṭṭho rāsikaraṇaṭṭho nidānaṭṭhoti tadeva nirantaraṃ katvā anuppadānaṭṭho niyyātanaṭṭhoti vuttaṃ hoti. Saṃyogaṭṭhoti dukkhakkhandhasmiṃeva daḷhaṃ bandhanaṭṭho. Palibodhaṭṭhoti tato tassa tassa muccanupāyassa nīvāraṇa vasena palibundhanaṭṭho uparundhanaṭṭhoti attho. Dukkhanirodho ariyasaccanti ettha vaṭṭadukkhassa nirujjhanaṃ anuppāda dhammatāpatti vasena khiyyānaṃ dukkhanirodho. Dukkhaṃ vā nirujjhati napavattati etasminti dukkhanirodho. Nissaraṇaṭṭho vivekaṭṭho, asaṅkhataṭṭho, amataṭṭhoti catūhi atthehi nibbānassa dukkhanirodhatā veditabbā. Tattha nissaraṇaṭṭhoti nissaraṇa vimuttiyā vimuccanaṭṭho. Vivekaṭṭhoti vaṭṭadukkhapalibodhato viviccanaṭṭho. Asaṅkhataṭṭhoti saṅkhāradukkhassa abhāvaṭṭho. Amataṭṭhoti maraṇadukkhassa abhāvaṭṭhoti.

Dukkhanirodhagāminipaṭipadāti ettha dukkhanirodhaṃ gameti sampāpetīti dukkhanirodhagāminī. Attano santāne paṭilābhakaraṇa vasena paṭipajjitabbāti paṭipadā. Dukkhanirodhagāminīca sā paṭipadā cāti viggaho. Niyyānaṭṭho, hetvaṭṭho, dassanaṭṭho, adhipateyyaṭṭhoti catūhi atthehi aṭṭhaṅgikamaggassa dukkhanirodhamaggatā veditabbā. Tattha niyyānaṭṭhoti avijjāpaccayā saṅkhārātiādikaṃ vaṭṭasotaṃ paṭinivattetvā avijjānirodhā saṅkhāranirodhotiādikaṃ vaṭṭapaṭisotaṃ abhimukhaṃ niggamanaṭṭho. Hetvaṭṭhoti sabbesaṃ ariyaguṇānaṃ suppatiṭṭhitabhāva sādhanaṭṭho. Dassanaṭṭhoti aññāṇaadassanasaṅkhātassa sammohassa pahāna vasena catusaccadhammassa paṭivijjhanaṭṭho. Adhipateyyaṭṭhoti taṇhā dāsabyavimuttiyā bhūjissabhāvapattivasena sayameva attano adhipati hutvā virocanaṭṭho. Lokiyamaggā hi taṇhāya ārammaṇabhāve ṭhitā taṇhādāsabyaṃ nātivattantīti. Etthaca ime sattānāma ekantena dukkhapaṭikūlā honti dukkhabhīrukā. Yeca attani dukkhaṃ janenti. Tesu verisaññaṃ uppādenti. Attano pana ekantadukkhaṃvā ekantadukkhajanakaṃvā te najānanti. Tasmā te attano dukkhamuttiyā yaṃ yaṃ kammaṃ āyūhanti. Taṃ taṃ attano dukkhavaḍḍhiyāeva sampajjati. Kiṃ pana ekantadukkhaṃ, kiṃca ekanta dukkhajanakanti. Atītānāgatapaccuppannabhūtā attano attano attahāvapariyāpannā tebhūmakadhammāeva attano attano ekantadukkhānāma. Kasmā, tehi mutteeva sabbadukkhehi muccanato, amutteca amuccanatoti. Attano taṇhāeva attano ekantadukkhajanakaṃnāma. Kasmā, tāya pahīnāyaeva ekanta dukkhehi muccanato, apahīnāyaca amuccanatoti.

Tathā ime sattā ekantena sukhakāmā honti sukhābhinandino. Yeca attani sukhaṃ janenti. Tesu piyamittasaññaṃ uppādenti. Attanopana ekantasukhaṃvā ekantasukhamaggaṃvāte najānanti. Tasmā te attano sukhavaḍḍhiyā yaṃ yaṃ kammaṃ āyūhanti. Taṃ taṃ attano dukkhavaḍḍhiyāeva sampajjati. Kiṃ pana ekantasukhaṃ koca ekanta sukhamaggoti. Ekantadukkhadhammassa abhāvoeva attano ekanta sukhaṃnāma. Ekantadukkhajanakassa pahānamaggoeva attano ekanta sukhamaggonāmāti imamatthaṃ dassento imāni catusaccapadāni kathesīti veditabbaṃ.

[223] Yaṃ pana vibhāvaniyaṃ

‘‘Dukkhassa anuppādanirodho ettha etenātivā dukkhanirodho’’ti vuttaṃ. Tattha etenāti idaṃ nayujjati.

Na hi nibbānaṃ dukkhassa anuppādanirodha kriyāsādhane dukkhena sahakārī kāraṇaṃ hotīti. Sesacetasikāti vedanā saññāhi sesā paññāsa cetasikā. Atītādivasena tividha bhinnānaṃ ajjhattādi oḷārikādi hīnādi dūrādivasena duvidhabhinnānañca dhammānaṃ rāsaṭṭhena khandhavohāro hoti. Nibbānassa pana tādi so bhedo natthīti vuttaṃ bhedābhāvenātiādi. Tañhi atītādike tividhabhede ekaṃpi na hoti. Kasmā. Aniddisitabba dhammattā. Tañhi tekālikadhammānaṃ khayavirāganirodhabhūto animitta dhammoyeva hoti. Tasmā idaṃ atīte asukabuddhakāle nibbānaṃ. Idaṃ anāgate. Idaṃ etarahīti evaṃ kālabhedena niddisitabbaṃ nahoti. Tathā disā desaṭhānabhedena parinibbutapuggalabhedena ca. Kevalaṃ pana anamatagge saṃsāravaṭṭe yattakāni anattha padāni dissanti. Tappaṭipakkhasiddhehi guṇapadehieva taṃ kathe tabbanti. Dukesu pana ajjhattadukaṃ patvā taṃ bahiddhāeva hoti. Na ajjhattaṃ. Oḷārikadukaṃ patvā sukhumameva hoti, na oḷārikaṃ. Hīnadukaṃ patvā paṇītameva hoti, na hīnaṃ. Dūre dukaṃ patvā dūreeva hoti, na santiketi. Khandhasaṅgahanissaṭanti khandhasaṅgahato vimuttaṃ.

Dvārālambaṇabhedenāti dvārachakka ārammaṇachakkānaṃ bhedena. Āyatanāni dvādasa bhavantīti yojanā. Etthaca dvārachakkaṃ dhammārammaṇaṃevāti sesadhammālambaṇaṃ sandhāya ārammaṇachakkaṃ vuttanti daṭṭhabbaṃ. Dvārā.La. Pariyāyenāti channaṃ dvārānaṃ channaṃ ālambaṇānaṃ tesu dvārālambaṇesu uppannānaṃ viññāṇānañca kamena dhātuyo aṭṭhārasa bhavantīti yojanā. Etthapi dvārachakke manodvāraṃ viññāṇekadesameva hoti. Dvārachakkaṃ viññāṇasattakañca dhammā lambaṇekadesamevāti. Maggo lokuttaro maggonāma matoti yojanā. Maggayuttā ekūnatiṃsadhammā phalabhūtāca sattatiṃsa dhammā catusacca vinissaṭā catūhi ariyasaccehi vinissaṭā vimuttā. Yamettha vattabbaṃ, taṃ heṭṭhā vuttamevāti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya samuccaya saṅgahassa

Paramatthadīpanā niṭṭhitā.

Paccaya saṅgaha paramatthadīpanī

166. Evaṃ sattahi paricchedehi pathamassa nāmarūpapariccheda ñāṇassa vidhānaṃ dassetvā idāni dutīyassa paccayapariggahañāṇassa vidhānaṃ dassento yesaṃsaṅkhatadhammānantiādi māha. Idāni yesaṃ saṅkhatadhammānaṃ saṅkhatāsaṅkhatabhūtā yedhammā yathā yehi hetādīhi paccayākārehi paccayā upakārakā honti. Taṃ vibhāgaṃ tesaṃ saṅkhatadhammānaṃ paccayuppannabhūtānaṃ vibhāgañca tesaṃ paccayadhammānaṃ vibhāgañca tesaṃpaccayākārānaṃ iha vibhāgañca imasmiṃ vuccamāne paccayasaṅgahe yathārahaṃ pavakkhāmīti yojanā.

[224] Vibhāvaniyaṃ pana

‘‘Paccaye dassetu’’nti vuttaṃ. Taṃ taṃ vibhāganti iminā na sameti.

[225] Yañca tattha

‘‘Iha imasmiṃ samuccaya saṅgahānantare ṭhāne’’ti iha saddassa atthavibhāvanaṃ vuttaṃ. Taṃpi na yujjati.

Etasmiñhi atthe sati idāni saddo niratthako hotīti, paṭicca phalaṃ samuppajjati etasmāti paṭiccasamuppādo. Tattha paṭiccāti avinā, amuñcitvāti attho. Avijjādiko paccayadhammoti vaṇṇenti. Athavā, samuppajjanaṃ samuppādo. Sahajātadhammehi saheva kalāpavasena abhinibbatti pātubhāvoti attho. Yathāsakaṃ paccayaṃ paṭicca tena avinābhāvīhutvā samuppādo paṭicca samuppādo, atthato pana sabbesaṃ paccayapaccayuppannabhūtānaṃ saṅkhata dhammānaṃ paccayāyattavuttitāsaṅkhātaṃ sabbasaṅkhatasādhāraṇaṃ ekaṃ sāmaññalakkhaṇaṃ. Yaṃ idappaccayatātica vuccati. Tatthaca idappaccaya tāti ayaṃ imassa paccayo ayaṃ imassa paccayoti evaṃ niddisitabbo ayaṃ paccayo etesanti idappaccayā. Saṅkhatadhammā. Idappaccayānaṃ bhāvo idappaccayatā. Yathāvutta sāmaññalakkhaṇaṃ evāti attho veditabbo, na paṭicca phalaṃ samuppajjati etasmāti paṭiccasamuppādo. Avijjādiko paccayadhammotica imesaṃ paccayā idappaccayā. Idappaccayāeva idappaccayatātica. Visuddhimagge pana samuppajjanaṃ samuppādoti ayamattho paṭikkhitto. Pāḷiyaṃ pana ayameva adhippeto viya dissati. Yathāha –

Katamoca bhikkhave paṭiccasamuppādo. Jātipaccayā bhikkhave jarāmaraṇaṃ, uppādāvā tathāgatānaṃ anuppādāvā tathāgatānaṃ ṭhitāva sā dhātu, dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti.La. Avijjāpaccayā saṅkhārā uppādāvā.La. Idappaccayatā. Iti kho bhikkhave tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave paṭiccasamuppādoti.

Ettha hi ṭhitāva sā dhātūtiādinā tatra tathatā avitathatātiādināca yathāvuttaṃ idappaccayatā saṅkhātaṃ sāmañña lakkhaṇameva paṭiccasamuppādonāmāti dasseti. Na cettha bhāvasādhane kate sati paṭiccasaddena saha samuppādasaddassa asamānakattutāsaṅkhāto byañjanayuttivirodho atthi. Yo paṭicca kriyāya kattā, tasseva samuppādakriyāyapi kattutā sambhavato. Na hi kriyānāma katturahitāsambhavatīti. Saṅkhatadhammesuca gambhīresu sati aniccatādilakkhaṇaṃ viya idaṃpi saṅkhatalakkhaṇaṃ gambhīrameva hotīti nayidha gambhīravacanavirodho sambhavati. Athakho saṅkhatadhammato saṅkhatalakkhaṇameva gambhīrataraṃ hotīti. Tādisena pana sāmaññalakkhaṇena sampannā yathāvuttā avijjādayo saṅkhatadhammā paṭiccasamuppannānāma. Yathāha-katameca bhikkhave paṭiccasamuppannādhammā jarāmaraṇaṃ bhikkhave paṭiccasamuppannaṃ.La. Avijjā bhikkhave paṭiccasamuppannāti. Iti sabbesaṃ paccayapaccayuppanna bhūtānaṃ saṅkhatadhammānaṃ paccayā satta vuttitāsaṅkhāto paṭiccasamuppādoca so nīyati ñāyati paṭivijjhīyatīti katvā nayocāti paṭiccasamuppādanayo. Paṭhapeti saṅkhatadhamme nānāpakārehi paccayabhedehi pavatteti deseti etthāti paṭṭhānaṃ. Mahāpakaraṇaṃ. Paṭṭhāne desito nayo paṭṭhānanayo.

Tasmiṃ tasmiṃ paccayadhamme bhāve vijjamāne sati te te bhavanti sīlenāti tabbhāvabhāvino. Saṅkhatadhammā. Tesaṃ bhāvo tabbhāvabhāvibhāvo, imasmiṃ sati idaṃ hoti. Imassa uppādā idaṃ uppajjatīti evaṃ pavatto saṅkhatadhammaniyāmo. Tabbhāvabhāvibhāvoeva ākāro tabbhāvabhāvibhāvākāro. So eva tabbhāvabhāvibhāvākāramattaṃ. Mattasaddena hetādipaccaya sattiniyamaṃ nivatteti. Tena upalakkhito nayo paṭiccasamuppāda nayo. Āhaccapaccayaṭṭhitiṃ ārabbhāti ettha hetu ārammaṇā divasena tathātathā upakārakatāsaṅkhāto paccayasatti viseso āhaccapaccayaṭṭhitināma. So hi avijjāpaccayā saṅkhārātiādīsu viya paccayadhammuddhāramatte aṭṭhatvā hetupaccayo ārammaṇapaccahotiādinā paccayasatti visesuddhāravasena āhacca matthakaṃ pāpetvā desitattā āhaccapaccayaṭṭhitīti vuccati. Paccayadhammā tiṭṭhanti attano paccayuppannābhisaṅkharaṇa kiccaṃ patvā anosakkamānā hutvā pavattanti etāyāti katvā. Ārabbhāti paṭicca. Vuccatīti bhagavatā kathīyati.

Ubhayaṃ pana vomissitvā papañcenti ācariyāti idaṃ paṭicca samuppādaṃ papañcente sandhāya vuttaṃ. Tehi taṃ papañcayantā paṭṭhāna nayaṃpi āharitvā papañcentīti. Yathā sūriyo udayanto andhakāre vidhametvā dabbasambhāre mahājanassa pākaṭe karoti. Evamevaṃ uppannaṃ catusaccañāṇaṃ avijjandhakāraṃ vidhamitvā catusacca dhammaṃ vidati pākaṭaṃ karotīti vijjā. Tappaṭipakkhattā moho avijjānāma. So hi uppajjamāno dhammesu aññāṇaadassana saṅkhātaṃ andhakāraṃ janetvāva uppajjati. Paṭicca phalaṃ eti āgacchati etasmā etenāti vā paccayo. Avijjāca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti sambandho. Saṅkhataṃ kāyavacīmanokammaṃ abhisaṅkharonti sattā etehīti saṅkhārā. Vijānātīti viññāṇaṃ. Vijānanti sattā etenāti vā viññāṇaṃ. Ārammaṇe namatīti nāmaṃ. Ruppati vikāraṃ āpajjatīti rūpaṃ. Adhiṭṭhānaṭṭhena āyatanaṃ. Devānaṃ devāyatanamiva. Phusatīti phasso. Phusanti sampayuttakā dhammā etenāti vā phasso. Vedayatīti vedanā. Vedayanti paccanubhavanti sattā etāyātivā vedanā. Tassati paritassatīti taṇhā. Niccapipāsavasena ārammaṇahetu niccaṃ cañcalati pattheti vāti attho. Tassanti paritassanti cañcalanti sattā etāyāti vā taṇhā. Upādiyatīti upādānaṃ. Amuñcagāhaṃ gaṇhātīti attho. Upādiyanti sattā etenāti vā upādānaṃ.

Bhavati vaḍḍhatīti bhavo. Bhavanti jāyanti vaḍḍhanti sukhadukkhāni etenāti vā bhavo. Jananaṃ jāti. Jāyanti pātubhavanti saṅkhata dhammā etāyāti vā jāti. Jīraṇaṃ jarā. Jīranti jiṇṇabhāvaṃ gacchanti etāyāti vā jarā. Socanaṃ soko. Socanti cittapariḷāhaṃ gacchanti etenāti vā soko. Paridevanaṃ paridevo. Taṃ taṃ pavattiṃ parikittetvā devanti kandanti etenāti vā paridevo. Khamituṃ sahituṃ dukkaranti dukkhaṃ. Dummanassa virūpacittassa bhāvo domanassaṃ. Bhuso āyāsanaṃ upāyāso. Āyāsananti anassāsanaṃ. Visīdananti attho. Evanti iminā yathāvuttena. Avijjādi saṅkhārādipaccayapaccayuppanna paraṃparavidhinā samudayo hotīti sambandho. Etassakevalassadukkhakkhandhassāti avijjādikassa etassa sakalassa dukkharāsissa kenaci sukhena asaṃmissassa vā dukkharāsissa abhinibbatti hotīti attho. Etthaca duvidho paṭiccasamuppādanayo suttantikanayo abhidhammanayoti. Tattha suttantikanayena tāva avijjā catubbidhā dukkhapaṭicchādikā samudayapaṭicchādikā nirodhapaṭicchādikā maggapaṭicchādikācāti. Abhidhammanayena pana pubbantapaṭicchādikā aparanta paṭicchādikā pubbantāparantapaṭicchādikā paṭiccasamuppādapaṭicchādikāti catūhi saddhiṃ aṭṭha vidhāti veditabbā.

Saṅkhārā suttantikanayena sāsavā kusalākusalacetanā apuññābhisaṅkhāro puññābhisaṅkhāro āneñjā bhisaṅkhāroti pana tividhā honti. Tattha dvādasa akusalacetanā apuññāti saṅkhāronāma. Kāmarūpa kusalacetanā puññābhisaṅkhāronāma. Arūpakusalacetanā āneñjātisaṅkhāronāma. Abhidhammanayena pana sabbāpi lokiyalokuttarabhūtā kusalākusalacetanā saṅkhārānāma. Kiriyacetanā pana sabbāpi vibhaṅge nagahitā. Aṭṭhakathāyañca kiriyadhammānaṃ pana yasmā neva avijjā na kusalā kusalamūlāni upanissayapaccayattaṃ labhanti. Tasmā kiriyavasena paccayākāro navuttoti vuttaṃ. Avijjāca kusalākusalamūlā nica kiriyadhammānaṃ upanissaya paccayā na honti. Tasmā kiriyadhammā paṭiccasamuppādadesanāyaṃ nagahitāti vuttaṃ hoti. Saṃyuttepi yato kho bhikkhave bhikkhuno avijjā pahīnā hoti. Vijjāuppannā. So avijjā virāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti. Na apuññābhisaṅkhāraṃ. Na āneñjābhisaṅkhāraṃ abhisaṅkharotīti vuttaṃ. Attano anurūpapaccayavasena pana tesaṃpi paṭicca samuppādo avāritoyeva. Nahi koci paṭiccasamuppādarahito saṅkhatadhammonāma atthīti. Esa nayo viññāṇādīsupīti. Viññāṇanti bāttiṃsavidhaṃ lokiyavipākaviññāṇaṃ suttantikanayena. Abhidhammanayena pana kiriyacittavajjitaṃ ekūnasattatividhaṃ lokiyalokuttaraviññāṇaṃ. Nāmarūpanti lokiya viññāṇa sahajātaṃ vedanādikhandhattayaṃ paṭisandhiyaṃ kammajarūpaṃ pavattiyaṃ cittaja rūpañca suttantikanayena. Abhidhammanayena pana sabbaṃ kusalākusala vipākasampayuttaṃ khandhattayaṃ vuttappakārarūpañca. Aṭṭhakathāyaṃ pana laddhapacchājātapaccayaṃ sabbaṃpi catusamuṭṭhānarūpaṃ gahitameva.

[226] Vibhāvaniyaṃ pana

‘‘Tadubhayaṃpi idha paṭisandhiviññāṇasahagata’’nti vuttaṃ. Taṃ anupapannaṃ.

Saḷāyatananti cha ajjhattikāyatanāni eva sabbattha pāḷiyaṃ vibhattāni. Ekacce pana ācariyā bāhirāyatanāni phassassa paccayā hontīti katvā tānipi idha gaṇhanti. Taṃpi nidānavagga pāḷiyā sametiyeva. Yathāha –

Katamoca bhikkhave lokassa samudayo. Cakkhuñca paṭicca rūpeca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.La. Domanassupāyāsā sambhavantīti ayaṃ lokassa samudayo. Sotañca.La. Manañca paṭicca dhammeca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.La. Lokassa samudayoti.

Phassavedanādayopi nayadvaye taṃ taṃ viññāṇasampayuttā veditabbā. Taṇhupādānāni pākaṭāni. Bhavo duvidho kammabhavo upapattibhavoca. Lokiyakusalākusalabhūtā cetanāca. Cetanāsampayuttā abhijjhādayo anabhijjhādayoca kammabhavo. Yathāha-sabbaṃpi bhavagāmikammaṃ kammabhavoti. Kammanibbattā pana sabbepi lokiyavipākakkhandhā sabbānica kammajarūpāni upapattibhavo suttantikanayena. Abhidhammanayena pana lokuttara khandhāpi vibhaṅge āgatāeva. Jātijarāmaraṇāni sabbesaṃ saṅkhata dhammānaṃ lakkhaṇapattāni. Sokādīsu ñātibyasanādīhi phuṭṭhassa socanākārena pavattā domanassavedanā sokonāma. Rodanākārena pavatto aniṭṭho cittajasaddo paridevonāma. Kāyikā dukkhavedanā dukkhaṃnāma. Cetasikā dukkhavedanā domanassaṃnāma. Ñātibyasanādinimittaṃ saṃsīdanavisīdanākārapavatto doso upāyāsonāma. Ayamettha vibhāgo. Yesaṃ pana khandhadukkhe avijjā appahīnā hoti. Tesaṃ itarasaccesupi sā appahīnāeva hotīti te khandhapavattiyaṃeva sukhasaññaṃ labhanti. Khandhanirodhe dukkhasaññaṃ. Khandhapavattimaggeeva sukhamaggasaññaṃ labhanti. Khandhanirodhamagge dukkhamaggasaññaṃ. Tasmā khandhapavattipaccayabhūtā puññā puññāneñjābhisaṅkhāradhammāeva tesaṃ avijjānivuṭānaṃ sukhakāmānaṃ dukkhapaṭikūlānaṃ sattānaṃ paṭisaraṇā hontīti vuttaṃ avijjāpacca yāsaṅkhārāti. Etthaca visesato paccuppannakhandhapaṭicchādikāya avijjāya duccaritabhūtā apuññābhisaṅkhārā sambhavanti. Anāgata khandhapaṭicchādikāya avijjāya sucaritabhūtā puññāneñjābhisaṅkhārā sambhavantīti veditabbā. Saṅkhāresu sati appahīnabhavataṇhānaṃ sattānaṃ cutianantaraṃ punabhavābhinibbattiyā koci vibandho nāma natthi. Tasmā saṅkhārapaccayā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phasso vedanāti ime attabhāvasaññitā pañcadhammā bhavantare pātu bhavanti. Tattha pana viññāṇameva padhānaṃ jeṭṭhakaṃ hotīti vuttaṃ. Saṅkhārapaccayāviññāṇanti viññāṇeca sati tassa udayabhūtānaṃ nāmarūpānaṃ uppattiyā vibandhonāma natthīti vuttaṃ. Viññāṇapaccayānāma rūpanti. Ettāvatā sāmaññato paripuṇṇonāma kāyo rūpa kāyoca vutto hoti. Evaṃsantepi tesu dvīsu kāyesu yedhammā sattapaññattiyā padhānaṅgabhūtā honti. Yehica phassā dīni upari aṅgāni āgatāni honti. Yesuca sattā attagāhaṃ daḷhataraṃ gaṇhanti. Te visuṃ nīharitvā dassetuṃ nāmarūpapaccayā saḷāyatananti vuttaṃ. Nāmarūpe sati tesaṃpi uppattiyā vibandho natthiyeva. Saḷāyatanasamuṭṭhitoca phasso saḷāyatane sati ekantena sambhavatīti vuttaṃ saḷāyatanapaccayāphassoti. Phassasamuṭṭhitāca vedanā phasse sati ekantena sambhavatiyevāti vuttaṃ phassapaccayāvedanāti. Sukhavedanāsadiso taṇhāya avassayonāma natthīti vuttaṃ vedanāpaccayātaṇhāti. Kāmupādānañcanāma ekasmiṃ ārammaṇe punappunaṃ samudācaritvā daḷhattappattā taṇhāeva, diṭṭhiyoca attanica attano ārammaṇesuca assādana khamana rocana bhūtāya taṇhāya vasena daḷhattaṃ āpajjantīti vuttaṃ taṇhāpaccayāupādānanti. Upādiyantāca tassa tassa upādāniyassa atthassa hitavuḍḍhisaññitaṃ taṃtaṃ kammabhavaṃ āyūhantiyevāti vuttaṃ upādānapaccayābhavoti. Bhavasaddo hettha vaḍḍhipariyāyo. Yathā –

Suvijāno bhavaṃ hoti, duvijāno parābhavoti.

Kammabhave sati ekantena punabhavopi sambhavatīti vuttaṃ bhavapaccayājātīti. Jātiyāca sati ekantena jarāmaraṇaṃ hotiyevāti vuttaṃ jātipaccayājarāmaraṇanti. Ayamettha tabbhāvabhāvibhāvavidhi. Sokādivacanañcettha īdisena tabbhāva bhāvibhāvena pavattassa sakalassa vaṭṭadhammassa ādīnavarāsidassa natthaṃ vuttanti. Etthāti imasmiṃ paccayasaṅgahe. Tatthāti tasmiṃ paṭiccasamuppādanaye. Addhānavante dhamme bhuso dhāretīti addhā. Kālo. So hi tekālike dhamme santānānupabandhavasena kappaparaṃparā vassa utu māsa pakkha ratti diva paraṃparāca hutvā apatamāne dhārento viya upaṭṭhātīti. Athavā, bhuso dahanti tiṭṭhanti pavattanti tekālikā dhammā etthāti addhā. Kāloyeva. So pana sayaṃ abhinnopi bhedavante dhamme upādāya bhinno viya upacarituṃ yuttoti vuttaṃ tayoaddhāti.

[227] Yaṃ pana vibhāvaniyaṃ

‘‘Atati satataṃ gacchati pavattatīti addhāti vuttaṃ’’. Taṃ na sundaraṃ.

Evañhi sati addhānanti nasijjhati. Yathā addhānamaggapaṭipannoti. Aṅgānīti avayavapadhānaṅgāni. Padhānasambhārāti vuttaṃ hoti. Ākārāti avayavakoṭṭhāsā. Koṭṭhāsattho hettha ākārasaddo. Yathā dvattiṃsākārāti. Ākiranti tattha tattha pakiritvā thapitā viya hontīti ākārātipi vadanti. Sandhīti dvinnaṃ dvinnaṃ saṅkhepānaṃ saṅghaṭanaṭṭhānaṃ. Saṅkhepāti padhānadhammasaṅgahā. Vaṭṭanti punappunaṃ āvaṭṭantīti vaṭṭāni. Mūlayanti sabbepi vaṭṭadhammā ettha tiṭṭhanti tadāyattavuttitāyāti mūlāni. Patiṭṭhā. Pabhavāti attho. Yasmā eko puriso ekāya aṅguliyā samuddo dakaṃ gahetvā mahājanassa mukhe pakkhipitvā catūsu mahāsamuddesu udakassa loṇabhāvaṃ saññāpento viya bhagavāpi avijjā paccayā saṅkhārātiādinā ekameva paccuppannabhavaṃ paripuṇṇaṃ desetvā anamataggassa sakalassa saṃsāravaṭṭassa pavattiṃ ñāpesi. Paripuṇṇaṃ desentenaca nāma tassa ekassa bhavassa hetuca desetabbo hoti. Phalañca desetabbaṃ hoti. Tattha hetū nāma purimabhave siddhā avijjā saṅkhārā. Phalaṃnāma anāgatabhave jāti. Iti ekabhavavisayāpi ayaṃ desanā ekadesena atītānāgata sādhāraṇāca hotīti vuttaṃ avijjāsaṅkhārāatītoaddhātiādi. Etthaca addhuno addhāvantānañca abhedaṃ viya katvā vacanaṃ dhammato visuṃ addhāsaṅkhātassa kālassa abhāvaṃ dasseti. Kāloyeva lokaṃ pavatteti nivattetīti pavattaṃ micchāvādañca nīvāreti. Na hi sayaṃ abhāvabhūto kālo kassaci pavattako nivattakoca bhavituṃ yuttoti. Kasmā panettha ekamekassa paccuppannassa attabhāvassa pavattiṃ dassento bhagavā atītabhave hetuñca anāgatabhave phalañca dassetīti. Ahetuvisamahetudiṭṭhīnaṃ nīvāraṇatthaṃ atītahetu dassanaṃ. Ucchedadiṭṭhi nīvāraṇatthaṃ anāgataphaladassanaṃ. Sassata diṭṭhinīvāraṇatthaṃ ubhayadassananti daṭṭhabbaṃ. Tattha ahetu apaccayā sattā pavattanti nivattanti saṃkilissanti visujjhantīti pavattā diṭṭhi ahetudiṭṭhināma. Brahmā pajāpati issaranimmānādivasena abhūta hetudassanaṃ visamahetudiṭṭhināma. Sattā maraṇe ucchijjanti, anāgate jātināma natthīti pavattā diṭṭhi ucchedadiṭṭhināma. Attānicco dhuvo, sova bhavato bhavaṃ sandhāvati saṃsaratīti pavattā diṭṭhi sassatadiṭṭhināma. Evaṃ nicco hutvā sandhāvantopana avijjādīhi sādhetabbo nahoti. Tasmā avijjāsaṅkhārehi bhavantare puna viññāṇuppattiṃ vadantena sassatadiṭṭhi nīvāritā hotīti.

Kasmā panettha sokādayo aṅgesu nagahitāti. Jātiyā sati sokādayo ekantena sambhavantīti evaṃ tabbhāva bhāvibhāva lakkhaṇassa abhāvato. Satipi hi jātiyā rūpa loke arūpalokeca te na sambhavanti. Kāmalokepi kesañci na sambhavantiyevāti. Yadievaṃ kimatthaṃ tesaṃ vacananti. Jātiyāvā avijjādikassavā vuttappakārassa sakalassa vaṭṭapavattassa mahāādīnavarāsidassanatthanti dassetuṃ sokādivacanaṃ panettha nissanda phalanidassananti vuttaṃ. Tattha nissandaphalanidassananti jātiyā mahāādīnava rāsisaṅkhātassa udayaphalassa nidassananti attho. Kasmā pana imassa paccuppanna bhavassa atītapaccayā dve avijjā saṅkhārā eva pāḷiyaṃ vuttā. Kiṃ pana te eva dve imassa paccayā hontīti. Aññepi hontiyeva. Atha kasmā te pāḷiyaṃ na vuttāti. Avuttānaṃpi tesaṃ atthato laddhattāti. Kathañca te avuttāpi laddhāti. Tabbhāva bhāvibhāvalakkhaṇena tadavinābhāvibhāvalakkhaṇenaca laddhāti dassento avijjāsaṅkhāraggahaṇenātiādi māha. Esa nayo paratthapi. Tattha avijjā saṅkhāraggahaṇenāti pāḷiyaṃ ādito vuttena avijjāsaṅkhāra vacanena. Taṇhupādānabhavāpi gahitā bhavantīti avijjābhāve bhāvato, abhāveca abhāvato avijjāgahaṇena taṇhupādānānipi gahitāni bhavanti. Saṅkhārabhāveca bhāvato, abhāveca abhāvato saṅkhāraggahaṇena kammabhavopi gahito bhavatīti attho.

Vibhāvaniyaṃ pana

Kilesabhāvasāmaññato avijjāgahaṇena taṇhupādānāni. Kammabhāva sāmaññato saṅkhāraggahaṇena kammabhavo gahitoti vuttaṃ. Taṃpi yujjati.

Tathā avijjā saṅkhārā gahitā bhavantīti sambandho. Tadavinā bhāvibhāvena taṇhupādānavacanena avijjāca bhavavacanena saṅkhārāca gahitāti attho. Lakkhaṇadhammānaṃ lakkhitabbadhammehi avinābhāvibhāvato tadavinābhāvibhāvena jātijarā.La. Gahitanti vuttaṃ. Itikatvāti iminā kāraṇena. Vīsatākārā bhavantīti sambandho. Pathamaṃ hetupañcakaṃ eko saṅkhepo. Dutīyaṃ phalapañcakaṃ eko. Tatīyaṃ hetupañcakaṃ eko. Catutthaṃ phalapañcakaṃ eko saṅkhepoti catusaṅkhepā honti. Cattāro saṅgahā hontīti attho. Catūsu pana saṅkhepesu siddhesu pathamena dutīyassa dutīyena tatīyassa tatīyena catutthassāti evaṃ tisso sandhiyopi sijjhantiyevāti vuttaṃ tisandhi catusaṅkhepāca bhavantīti. Etthaca hetupañcakaṃ phalapañcakanti etaṃ lokassa pākaṭavohāravasena vuttaṃ. Hetuphala saddā pana paccayapaccayuppannapariyāyā eva hontīti dutīyapañcakassa pathamaṃ upādāya phalapañcakatā tatīyaṃ upādāya hetupañcakatāca na na sambhavati. Tathā tatīyassapi catutthaṃ upādāya hetupañcakatā dutīyaṃ upādāya phalapañcakatācāti. Evañhi sati hetuto phalameva siyā. Na phalato hetūti codanā anokāsāeva hotīti. Dvīsu pana hetupañcakesu saṅkhārakammabhavānaṃ viseso aṭṭhakathāyaṃ vuttoyeva. Yathāha-dānaṃ dassāmīti cittaṃ uppādetvā māsaṃpi saṃvaccharaṃpi dānupakaraṇāni sajjantassa uppannā purimacetanāyo āyūhanasaṅkhārānāma. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato uppannā cetanā bhavoti vuccati. Ekāvajjanesuvā chasu javanesu cetanā āyūhana saṅkhārānāma. Sattamajavanacetanā bhavo. Yākācivā pana cetanā bhavo. Taṃsampayuttā āyūhana saṅkhārānāmāti. Kammabhavo upapattibhavoti dve bhavā dvādasasu aṅgesu ekasseva bhava aṅgassa avayavānāma hontīti vuttaṃ kammabhavasaṅkhātobhave kadesotiādi. Etthaca saṅkhārakammabhavānaṃ viseso vutta nayeneva veditabbo.

[228] Yaṃ pana vibhāvaniyaṃ

‘‘Kammabhavasaṅkhāto bhavekadesoti ettha āyatiṃ paṭisandhiyā paccayacetanā saṅkhārāti veditabbā’’ti vuttaṃ. Taṃ idha na yujjati.

Tesaṃ dvinnaṃpi dvīsu hetupañcakesu saṅgahitattāti. Yathā rutapāḷinayenavā etaṃ vuttanti daṭṭhabbaṃ. Avasesācāti idaṃ jātijarāmaraṇehi saddhiṃ viññāṇādiphalapañcakaṃ sandhāya vuttaṃ. Etthaca yadetaṃ pubbe jātijarāmaraṇaggahaṇena viññāṇādi phala pañcakaṃ gahitaṃ. Taṃ atthato upapattibhavoeva. Nahi phalapañcakato añño upapattibhavonāma atthīti. Evaṃ santepi dhammavibhāga rakkhaṇatthaṃ upapattibhavasaddena catutthapañcakaṃ gahitanti yuttaṃ. Dvādasasu aṅgesu avijjānāma moho. Soca akusalamūlaṃ. Taṇhānāma lobho. Soca akusala mūlanti vuttaṃ avijjā taṇhāvasena dve mūlānīti. Athavā, mūlanti sīsaṃ. Dve vaṭṭasīsānīti attho. Aṭṭhakathāyaṃ pana purimaṃ pañcakadvayaṃ ekaṃ bhavacakkaṃ pacchimaṃ pañcakadvayaṃ ekaṃ bhavacakkanti katvā purimaṃ avijjāmūlaṃ. Tañca diṭṭhicaritānaṃvā apāyagāmīnaṃvā cakkaṃ. Pacchimaṃ taṇhāmūlaṃ. Tañca rāgacaritānaṃvā sugatigāmīnaṃvā cakkanti dassitaṃ. Cakkanti pana yato paṭṭhāya vaṭṭasantānassa ārabbho hoti. Tasmiṃ puna āgateeva cakkaṃnāma siyā. Tasmā idha dutīyena hetuphala yugaḷena saddhiṃ sabbaṃ ekameva cakkanti yuttaṃ.

Kasmā panettha āgamanasambhāresu avijjāeva sīsaṃ katvā vuttā. Gamanasambhāresuca taṇhāeva. Nanu ubhayattha ubhayaṃpi sīsaṃ katvā vattabbanti. Vuccate, sukhavedanāsadiso hi taṇhāya āhāronāma natthi. Tasmā vedanaṅgato paraṃ vaṭṭaṅgaṃ ghaṭentena vedanā nurūpātaṇhāeva vattabbā. Na avijjāti gamanasambhāresu tāva avijjāya okāso natthi. Sabbapathamaṃ ārabbhaṭṭhāneca sabbapadhānā avijjāeva vattabbā hoti. Sāca saṅkhāruppādane avirajjhanakaṅgabhūtāti na tesaṃ antare ekassa aṅgassa atthāya kiñci vattabbaṃ atthīti āgamanasambhāresu taṇhāya okāso natthīti. Ayañhi paṭiccasamuppādadesanānāma padhānaṅgapariggaha vasena pavattā. Na labbhamāna sabbadhamma pariggaha vasenāti.

Yaṃ pana vibhāvaniyaṃ

Pubbantassa avijjāmūlaṃ. Aparantassa taṇhāmūlanti vuttaṃ.

Tattha pubbantassāti pubbassa hetuphalakoṭṭhāsassa. Aparantassāti pacchimassa hetuphala koṭṭhāsassāti atthoti. Kasmā panetāni dvemūlānināma hontīti āha –

Tesamevaca mūlānaṃ, nirodhena nirujjhatīti.

Tesaṃ samudayena sakalavaṭṭaṃ samudeti. Nirodhenaca nirujjhati. Tasmā tāni dvemūlānināmāti vuttaṃ hoti. Keci pana paṭiloma paṭiccasamuppāda dassanametanti vadanti. Paṭiloma paṭicca samuppādonāma avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodhotiādiko nirodhavāro. Idāni sokādi vacanaṃ na kevalaṃ nissandaphala nidassanatthameva hoti. Athakho jarāmaraṇena saddhiṃ ekaṃ aṅgaṃ hutvā upari vaṭṭamūladhammapaṭipādakānaṃ dukkhadhammānaṃ nidassanatthaṃpi hotīti dassento jarāmaraṇa mucchāyātiādi māha. Tattha mucchāsaddena sokādīnaṃ gahaṇaṃ. Tepi hi sayaṃ āsavasambhūtā hutvā puna āsavuppādāya paccayā hontīti etena tesaṃ jarāmaraṇaṅge gahaṇaṃ siddhaṃ bhavati. Jarāmaraṇamucchāya abhiṇhaso pīḷitānaṃ bālānaṃ āsavā abhiṇhaso samuppajjanti. Āsavānaṃsamuppādāavijjāca pavaḍḍhati. Āsavasamudayā avijjāsamudayoti hi vuttaṃ. Evañca sati avijjāpaccayā saṅkhārāti puna ābandhameva vaṭṭanti attho. Etthaca –

Nānā byasanaphuṭṭhassa, sokādīnaṃ pavattito;

Avijjā taṇhā vaḍḍhanti, yato vaṭṭaṃ pavattatī tipi.

Vattabbaṃ. Yathāha-katamoca bhikkhave dukkhassa vipāko. Sammohavepakkaṃ vāhaṃ bhikkhave dukkhaṃ vadāmi. Pariyeṭṭhivepakkaṃvāti tattha sammoho avijjā. Pariyeṭṭhi taṇhā. Tadubhayaṃ vipākaṃ etassāti katvājarāmaraṇasokādikaṃ dukkhaṃ sammohavepakkaṃ pariyeṭṭhivepakkantica vuccatīti. Tattha sammohonāma ñātibyasanā dinā phuṭṭhosocati paridevati uratāḷi kandati, sammohaṃ āpajjatīti evaṃ āgato sammoho. Pariyiṭṭhināma yathā jigacchāti pīḷito. Bhojanaṃ pattheti pariyesati pipāsābhipīḷito. Pāṇiyaṃ pattheti pariyesati, evaṃ kenaci dukkhena phuṭṭho sukhaṃ pattheti pariyesatīti evaṃ pavattā pariyiṭṭhitaṇhā. Ettha pana yasmā jarāmaraṇasadisaṃ mahantaṃ visaṭaṃ niyatañca imassa lokassa dukkhaṭṭhānaṃnāma natthi. Dukkhanissaraṇatthañca satthusāsanaṃ. Tasmā ayaṃ paṭiccasamuppādadesanā jarāmaraṇanidānā hoti. Yathāha-kicchaṃ vatāyaṃ loko āpanno jāyatica jiyyatica miyyatica cavatica upapajjatica. Athaca panimassaṃ dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassātiādi. Yesu pana aṅgesu ādito paṭṭhāya ñātesu jarāmaraṇaṃ samūlaṃ khanitvā tato attānaṃ mocetuṃ sakkoti. Tāni dassetuṃ jātiādīni purimāni aṅgāni desitāni. Apica. Ekasmiṃ bhave ṭhatvā āgamanasambhārehica gamanasambhārehica āgatiyāca gatiyāca saddhiṃ attabhāvanibbattiyā dassitāya atīte anāgateca sakalasaṃsāre tasmiṃ tasmiṃ bhave tassa tassa attabhāvassa nibbatti dassitāeva hoti. Sabbānica diṭṭhigatāni nivattitāni. Bhavacakkañca anādimantaṃ hutvā ābandhatiyeva. Tasmā jarāmaraṇavacanenavā sokādivacanenavā avijjaṃ acintetvā vaṭṭapavattassa mahāādīnavarāsidassanameva paccetabbanti. Iccevantiādi nigamanaṃ. Iccevaṃ avijjāpaccayā saṅkhārātiādinā nayena paṭhapesīti sambandho. Iccevaṃ ābandhaṃ anādikaṃ tebhūmakaṃ vaṭṭantipi yojenti.

Tattha iccevaṃ ābandhanti jarāmaraṇamucchāyātiādinā vutta nayena punappunaṃ ābandhaṃ. Anādikanti kasmā vuttaṃ. Nanu avijjā ādimhi vuttāti. Vuccate, vaṭṭassa ādibhūtattā sā ādimhi vuttā na hoti. Vaṭṭakathāya sīsa bhūtattāeva sā ādimhi vuttā. Evaṃ vuttāya pana tāya vaṭṭassa anādikabhāvopi dassito. Avijjā hi nāma bahiddhā na labbhati. Sattasantāne eva labbhatīti paccakkhatova siddhametaṃ. Tasmā idha atītabhave avijjāya siddhāya tassāadhiṭṭhānabhūto attabhāvopi tasmiṃ bhave sijjhatiyeva. Sijjhanto ca imassaṃ dasanoyaṃ vutta nayena aññāya avijjāya eva sijjhati, na aññathā. Evañca sabhi puna tassapi adhiṭṭhānabhūto attabhāvo sijjhatiyevāti avijjā attabhāvocāti ubhayaṃ petaṃ anavaṭṭhitaṃ anādikameva hotīti. Vaṭṭassa pana tividhassapi padhānapaccayabhūtattā sā vaṭṭakathāya sīsabhūtā hoti. Yadi sā vaṭṭassa ādibhūtā na hoti. Atha tassāpi paccayo vattabboti. Saccaṃ. Tassā pana paccaye vuttepi tassa paccayassapi paccayo vattabboti āgacchatiyeva. Evañca sati tassa tassāti niṭṭhānameva napaññā yeyyāti. Aññattha pana vuttoyeva. Yathāha-āsavasamudayā avijjāsamudayoti. Yathācāha-avijjaṃ pāhaṃ bhikkhave sāhāraṃ sanidānaṃ vadāmi. Kocassā āhāro. Pañcanīvaraṇā tissa vacanīyanti. Yathācāha-avijjā paccayo, saṅkhārā paccayuppannā. Ubhayametaṃ paṭicca samuppannanti. Paṭhapesīti paññāpesi desesīti attho. [Paṭiccasamuppādanayo.]

167. Idāni paṭṭhānanayaṃ dassetuṃ hetupaccayotiādi āraddhaṃ. Tatthahetuca so paccayocāti hetupaccayo, hetu hutvā paccayo hetubhāvena paccayoti vuttaṃ hoti. Tattha kenaṭṭhena hetūti mūlaṭṭhena, koca mūlaṭṭhoti. Rukkhānaṃ rukkhamūlassa viya bhūmiyaṃ sahajātadhammānaṃ ārammaṇesu suppatiṭṭhi tabhāvasādhanaṭṭho mūlaṭṭhonāma. Sahajātadhammānaṃ kusalādi bhāvasādhanaṭṭho mūlaṭṭhonāmātipi vadanti. Yaṃ panettha vattabbaṃ. Taṃ heṭṭhā vuttameva. Saddatthato pana hinonti vuddhiviruḷhivepullapattivasena suṭṭhu patiṭṭhahanti sahajātadhammā ettha etenavā ārammaṇe daḷhanipātinā thāmabalasampannenāti hetu. Paccaya saddo pana upakārakaṭṭho. Upakārakotica sayaṃ yādisena sabhāvena upalabbhamāne anuppannāvā dhammā uppajjanti. Uppannāvā tiṭṭhanti ṭhitāvā uparuparivuddhiviruḷhiyā paccayattaṃ upagacchanti. Tādi senasabhāvena upaladdhiyeva. Nahi sabhāvadhammesu īhāvā byāpārovā upalabbhati. Yena kattāvā kāretāvā upalabbheyyāti. Tathā upaladdhiyaṃ pana sati anurūpānaṃ paccayuppannadhammānaṃ anuppannānaṃvā uppajjanato uppannānaṃvā ṭhitibhāvapattito ṭhitānaṃ vā uparuparivuddhiviruḷhiyā paccayattupagamanato suṭṭhu karānto viya sādhento viya hotīti katvā upakārako tveva vuccatīti. Iti ārammaṇe thirabhāvavuddhi viruḷhibhāvasādhana saṅkhātena mūlabhāvena upakārakā chahetudhammā hetupaccayo nāma.

Āramanti cittacetasikā dhammā suṭṭhu ratiṃ anubhavantā viya ajjholambamānā pavattanti etthāti ārammaṇaṃ. Ārammaṇabhāneva upakārakā chaḷārammaṇadhammā ārammaṇapaccayo. Adhipati saddattho heṭṭhā vuttoyeva. Adhipati bhāvena upakārako dhammo adhipatipaccayo. So duvidho ārammaṇādhipati sahājātādhipativasena. Ārammaṇadhammāpi hi keci garukatā attano ārammaṇikadhamme sāmino viya dāse attano vasevattayamānā attani niccaṃ ninnapoṇapabbhāreeva karontīti. Natthi antaraṃ etassāti anantaro, anantarabhāvena upakārako dhammo anantarapaccayo. Suṭṭhu anantarabhāvena upakārako dhammo samanantarapaccayo. Imesaṃ dvinnaṃ paccayānaṃ dhammato viseso natthi. Atthato pana purimacitte niruddhepi pacchā santānaṃ ucchijjituṃ adatvā santānānubandhavasena sārammaṇadhamma bhāvena attasadisassa dhammantarassa uppādanaṃ anantarapaccayatā. Dhammantare uppādiyamānepi yaṃkiñci dhammaṃ anuppādetvā paṭisandhādīnaṃ kiccaṭṭhānānaṃ paṭipāṭiyā cittaniyāmaṃ nāma sādhetvā anurūpasseva dhammantarassa uppādanaṃ samanantarapaccayatāti. Evañhi sati nirodhā vuṭṭhahantassa asaññasattā cavantassaca purimapacchimabhāgapavattānaṃ cittuppādānaṃpi anantaratā samanantaratāca upapannā hotīti. Nahi abhāva bhūto antare kālo tesaṃ antaraṃ karotināma. Naca aññasantānabhūto antare rūpadhammo. Aññañhi rūpasantānaṃ, aññaṃ arūpasantānaṃ. Aṭṭhakathāyaṃ pana kālānantaratā samanantarapaccayoti vādaṃ paṭikkhipitvā saṇṭhānābhāvato suṭṭhu anantarāti samanantarāti vuttaṃ. Etena yathāsaṇṭhānavantānaṃ rūpadhammānaṃ anantaratānāma majjhe paricchedasahitāyeva hoti. Na tathā saṇṭhānarahitānaṃ arūpadhammānaṃ. Tasmā purimapacchimānaṃ tesaṃ ekībhūtānaṃ viya pavattisamanantaratānāma. Tathā pavattana samatthatā samanantarapaccayatāti dasseti.

Ye pana dhammā attani jāte eva jāyanti, no ajāte. Attanā sahevaca jāyanti, no pure pacchāca, tesaṃ jātatthāya viya sayaṃ tehi saha jātabhāvena upakārako dhammo sahajātapaccayo. Pakāsassa padīpo viya. Padīpajālañhi uppajjamānaṃ pakāsasaṅkhātena ālokena saheva uppajjatīti. Aññamaññaṃ upatthambhantaṃ tidaṇḍaṃ viya aññamaññaṃ upatthambhanavasena upakārako dhammo aññamaññapaccayo. Evañca sati imassa paccayassa purimena saha viseso pākaṭo hoti. Nahi saha jātasaddo evarūpaṃ aññamaññopatthambhanaṃ bodhetīti. Nissayanti etthāti nissayo. Nissayabhāvena upakārako dhammo nissayapaccayo. So pana sahajātanissayo vatthupurejāta nissayoti duvidho hoti. Tattha sahajātova samāno paṭakoṭṭhako viya cittakammānaṃ patiṭṭhābhāvena upakārako dhammo sahajātanissayo. Pathavī viya tiṇarukkhādīnaṃ pure jāto hutvā adhiṭṭhānabhāvena upakārako vatthupurejāta nissayo. Balavataro pana nissayo upanissayo. Yathā hi sālibhattassa uppattiyā sūdovā ukkhalivākaṭṭhaṃvā aggivānissayo eva hoti, na upanissayo. Sālikhettavuṭṭhidhārā eva pana upanissayo, na hi tāsuasati bhattuppattiyā sūdādīnaṃpi thāmonāma atthīti. Tathā yahiṃ paccaye asati nissayadhammāpi natthi. Kuto nissitadhammā. So paccayo nissayatopi balavataraṭṭhena upanissayoti vuccatīti.

So pana ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha garukatā ārammaṇa dhammā garukatattāeva adhipatibhūtā balava nissayabhūtāca honti. Anantarapaccayadhammāca tehi vinā cittasantānapavattiyā eva abhāvato balavanissayāeva honti. Pakatūpanissayoti ettha pana pakato upanissayoti pakatūpanissayo. Pakatotica yathā kate sati anurūpe kāle tasmiṃsantāne ekantena paccayuppannadhammā pātubhavanti, tathā suṭṭhu katoti attho. Karaṇañcettha saddhā sīlaṃ sutaṃ cāgo paññātica rāgo doso moho māno diṭṭhi patthanātica vuttānaṃ dhammānaṃ attano santāne pubbabhāge vuttappakārena suṭṭhu uppādanaṃ. Kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ puggalo utu bhojanaṃ senāsananti evaṃ vuttānaṃ dhammānaṃ suṭṭhu upasevanañca veditabbaṃ.

Puretaraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So duvidho ārammaṇapurejāta nissaya purejāta vasena. Nissayārammaṇadhammā eva hi keci purejāta tāmattavisiṭṭhā purejātapaccayoti vuttāti. Ācariyānandattherena pana nissayārammaṇākārādīhi visiṭṭhā purejātākārena upakārakatā purejātapaccayatāti vuttaṃ. Evaṃ santepi pure jātatāvisiṭṭhehi nissayārammaṇasattivisesehi añño visuṃ purejātasattivisesonāma nadissatiyeva. Pure ropetvā jātānaṃ rukkhapotakānaṃ viya pacchā āsiñciyamānaṃ udakaṃ pure jātānaṃ catusamuṭṭhānikarūpadhammānaṃ vuddhaviruḷhabhāvañca pacchāpi attanā sadisassa rūpasantānassa pavattiyā paccayabhāvañca pāpetvā upatthambhanavasena upakārako pacchājāto arūpadhammo pacchā jātapaccayo. Aṭṭhakathāyaṃ pana gijjhapotakasarīrānaṃ āhārāsā cetanāviyāti vuttaṃ. Mūlaṭīkāyañca etena manosañce tanāhāravasena pavattamānehi arūpadhammehi rūpakāyassa upatthambhita bhāvaṃ dasseti, teneva āhārāsā viyāti avatvā cetanāgahaṇaṃ karotīti vuttaṃ. Sā pana pacchājātā sasampayuttā āhārāsā cetanā purejātānaṃ tesaṃ gijjhasarīrarūpānaṃ cirakālaṃ kabaḷīkārāhārena vināpi amilāta bhāvaṃ uparūparica vuddhaviruḷharūpasantānuppattiyā paccayabhāvaṃ pāpetvā upatthambhatiyeva. Yasmā supākaṭena pacchājātapaccayeka desena sakalassa pacchājātapaccayassa sādhanatthāya ayaṃ upamā idha vuttā viya dissati. Cetanā gahaṇañca pacchājāta paccayaṃ patvāpi cetanāeva padhānā jātāti dassanatthaṃ gahitanti na na sakkā vattuṃ. Evañhi sati pacchājātassa atthassa pacchā jātāya eva upamāya sādhanaṃ upapannaṃ hotīti. Yathāvutta ṭīkāpāṭhepi ayamattho labbhatiyeva.

Āsevanti taṃ suṭṭhu bhajanti aparāparaṃ uppajjamānā dhammā suṭṭhu sevamānā viya bhajamānā viya tassa purimassa sabbapāripūraṃ ākāraṃ gahetvā eva punappunaṃ pavattantīti āsevanaṃ. Āsevetivā te dhamme attano parivāsaṃ suṭṭhu gāhāpeti. Vaḍḍhetītivā āsevanaṃ. Apica kusalādibhāvena attanā sadisassa payogena karaṇīyassa anantaradhammassa punappunaṃ karaṇaṃ pavattanaṃ attasadisassavā attasadisabhāvāpādanaṃ vāsanaṃ āsevanaṭṭhoti mūlaṭīkāyaṃ vuttaṃ. Tattha payogena karaṇīyassāti etena āvajjanadvayañca sabbavipākadhammeca nivatteti. Nahi āvajjana dvayassa dvattikkhattuṃ pavattamānassapi vaḍḍhetuṃvā hāpetuṃvā payogena karaṇīyatānāma atthi paridubbalattā. Vipākesuca ariyaphalāni parikammapayogena karaṇīyānipi maggacetanānubhāvena vinā kevalena tena payogeneva sādhetabbāni na honti. Kevalaṃ kammavegena santāne pātitesu lokiyavipākesu vattabbameva natthīti. Punappunaṃ karaṇaṃ pavattananti uparupari paguṇa balavabhāvāpādanena saha pavattanaṃ sandhāya vuttaṃ. Evañhi sati pariyattidhamma vijjāsippuggahaṇesu purimābhiyogo viya āsevanaṭṭhena anantare pavattānaṃ sajātiyānaṃ dhammānaṃ paguṇabalavabhāvāya upakārako dhammo āsevanapaccayo nāmāti siddhaṃ hotīti.

Kāyaṅgavācaṅgacittaṅgābhisaṅkharaṇabhūtena cittappayogasaṅkhāte na kiriyābhāvena upakārako dhammo kammapaccayo. So duvidho sahajātanānākkhaṇikavasena. Tattha jeṭṭhasissa mahā vaḍḍhakiādayo viya sakiccaparakiccasādhanavasena pavattā sabbāpi sahajātacetanā sahajātapaccayo. Yathā pana itthipurisānaṃ sakiṃ sannipātappayogo kāmasukhānubhavanakiccañca kālantare puttapātubhāvatthāyavatthumhi bījanidhāna kiccañca sampādeti. Evamevaṃ yathāvuttābhisaṅkharaṇakiccañca tadabhisaṅkharaṇavegajanitaṃ kālantare vipākakaṭattārūpānaṃ pātubhāvatthāya santāne kiriyā visesanidhāna kiccañca sampādetvā niruddhā kusalākusala cetanā nānākkhaṇikakammapaccayonāma. Vipaccanamattabhāvena upakārako dhammo vipākapaccayo. Vipaccana bhāvoca nāma loke sabbesaṃ pupphaphalādīnaṃ suṭṭhu vipakkabhāvaṃ pattakāle sabbākārena mandabhāvo hoti. Evaṃ nirussāhasanta bhāvasaṅkhākena mandamandākārena santāne pātubhāvo. Tatoyevaca vipākānaṃ pavatti avibhūtā hoti. Sabbarattiṃ niddāyantassa purimabhavasiddhe kammādi ārammaṇe pavattānipi tāni vuṭṭhitakāle kiñcijānanacitta pavattiyā paccayā nahontīti. Pañcaviññāṇādīni pana pacchājānanacitta pavattiyā paccayā hontānipi vatthārammaṇa ghaṭṭanānubhāva balena saheva honti. Na tesaṃ ussāhabyāpāramatta vasenāti daṭṭhabbaṃ.

Arūpino tayo āhārā sahajātadhammānaṃ jananaṭṭhena upatthambhanaṭṭhenaca, kabaḷīkārāhāro pana imassa catusamuṭṭhāni kassa kāyassa upatthambhanaṭṭheneva upakārakatā āhārapaccayo. Apica, āhāraṭṭhonāma upatthambhanappadhāno hoti. Teneva hi pāḷiyaṃ kabaḷīkāro āhāro āhārasamuṭṭhānassa rūpassa āhārapaccayena paccayoti avatvā imassa kāyassa āhārapaccayena paccayotveva vuttaṃ. Tasmā arūpāhārānaṃpi āhāraṭṭho upatthambhanavaseneva veditabbo. Janayantāpi hi āhārā attanā janitānañca tadaññesañcasantānaṭṭhitiyā paccayabhāvatthāya upatthambhanena saheva janentīti.

Issariyaṭṭhena upakārako dhammo indriyapaccayo. So tividho sahajātādivasena. Tattha sahajātadhammānaṃ attano attano kiccesu issarabhūtā arūpindriyadhammā sahajātindriyapaccayo. Pacchā jātānaṃ pañcaviññāṇa dhammānaṃ dassanādi kiccesu issarabhūtā pure jātā pañcapasādindriyadhammā pure jātindriyapaccayo. Sahajātānaṃ kaṭattārūpānaṃ ciratarapavattiyaṃ issarabhūtaṃ rūpajīvitaṃ rūpajīvitindriyapaccayo. Kasmā panettha bhāvindriyadvayaṃ idha na gahitanti. Vuccate, yassa janakattaṃvā upatthambhakattaṃvā anupālakattaṃvā atthi. So paccayadhammonāma. Bhāvadvayassa pana sahajāta dhammānaṃ atthāya etaṃ tayaṃpi natthi. Kevalaṃ pana taṃsahite santāne kammādīhi attano attano paccayehi pavattamānānaṃ catusamuṭṭhānikadhammānaṃ itthākārādivaseneva yo pavattiniyamo atthi, so bhāvarūpā nubhāvena siddho. Tasmā tesaṃ dhammānaṃ tādise niyāmakicce issarattāyeva dvayaṃ indriyaṃnāma hoti. Na indriyapaccayatte nāti taṃ idha nagahitanti daṭṭhabbaṃ. Ārammaṇaṃ upagantvā tasmiṃ bhusaṃ daḷhaṃ nipatitvā viya jhāyanaṭṭhena olokanaṭṭhena upakārako dhammo jhānapaccayo. Duggati sugati nibbāna sampāpakaṭṭhena upakārako dhammo maggapaccayo. Etthaca yenayena sammādassanādinā lakkhaṇavisesena sampannattā kusalabhūtā sammādiṭṭhādayo sugati nibbāna sampāpakaṭṭhena maggapaccayānāma honti. Abyākatabhūtānaṃpi tesaṃ so so lakkhaṇaviseso atthiyevāti tesampi tenevaṭṭhena maggapaccayatā vuttāti daṭṭhabbā. Satipi maggaṅgānaṃ taṃtaṃ sampāpakaṭṭhenaca upakārakatte taṃsamuṭṭhitānaṃ rūpadhammānaṃ so attho na pāpuṇāti. Tesaṃ pana maggapaccayadhammehi samuṭṭhitattāyeva maggapaccayuppannatā paccetabbā. Esanayo hetukammindriyajhāna paccayesupīti.

Ekuppādatādīhi pakārehi samaṃ ekībhūto viya hutvā aññamaññayuttabhāvena upakārako dhammo sampayuttapaccayo. Samānepi sahajātabhāvena nissaya nissita bhāvenaca yuttabhāve ekuppādatādikassa sampayogalakkhaṇassa virahato vippayuttabhāvena upakārako dhammo vippayuttapaccayo. Yattha sampayuttā saṅkā sambhavati, tattheva tadāsaṅkā vigamanatthaṃ ayaṃ vippayuttapaccayonāma vuttoti tadāsaṅkhā rahitesu ārammaṇānantarādīsu vippayuttapaccayapasaṅgo natthīti veditabbo. Heṭṭhāvuttappakāresu eva paccayadhammesu yo yo atthitā saṅkhātena khaṇapaccuppanna samaṅgibhāvena tādisasseva khaṇapaccuppanna samaṅgino dhammassa sahajātādivasena upakārako so so atthipaccayo. Yasmiṃ vijjāmāne sati añño uppajjituṃ okāsaṃ nalabhati. So tassa aññassa okāsadāna saṅkhātena sayaṃ antarahitabhāvena upakārako dhammo natthipaccayo. Ayaṃpi visuṃ sattiviseso na hoti. Teneva cittena gacchati nisīdati tiṭṭhatītiādinā pacchimacitte ṭhitānaṃpi purimacittaṃ vattatiyevāti lokassa abhimāno hoti. Tasmā yattha atthitāsaṅkā sambhavati. Tattha tadāsaṅkā nivattanatthaṃ ayaṃ paccayo vuttoti veditabbo.

Vināsaṃ gato vigato. Yasmiṃ avigate añño uppajjituṃ okāsaṃ nalabhati, so tassa okāsadānasaṅkhātena sayaṃ vigatabhāvena upakārako dhammo vigatapaccayo. Vattamānatā saṅkhātena avigatabhāvena tādisasseva dhammassa upakārako dhammo avigatapaccayo. Purimapaccaya dukameva cettha nānattha pasaṅganivattanatthaṃ ñāṇavisadatthañca pariyāyantarena vigatadukaṃnāma katvā desitanti veditabbaṃ. Tathā hi atthīti kho kaccāna ayameko anto. Natthīti ayaṃ dutīyo antotiādinā nānāatthadīpakā atthi natthi saddā sāsane lokeca dissanti. Pubbe vuttasseva ca atthassa puna pariyāyantarena vacanaṃ sotūnaṃ ñāṇavisadatthāya hotīti. Ṭīkākārā pana bahuṃ tesaṃ paccaya dukānaṃ nānatthasambhavaṃ vaṇṇentiyevāti. [Paccayuddeso]

168. Idāni yathā uddiṭṭhe catuvīsatipaccaye pathamaṃ chahi rāsīhi saṅgahetvā puna rāsīnaṃ anukkamena tesaṃ paccayānaṃ niddesaṃ dassento chadhānāmantunāmassāti gāthādvaya māha. Nāmaṃ nāmassa chadhā chabbidhehi paccayehi paccayo hoti. Nāmaṃ nāmarūpīnaṃ pañcadhā. Puna nāmaṃ rūpassa ekadhā, rūpaṃ nāmassa ekadhāeva. Paññattināmarūpāni nāmassa duvidhā, dvayaṃ nāmarūpaṃ dvayasseva nāmarūpassa navadhāti evaṃ chakkapañcakādivasena paccayā chabbidhā honti. Kathaṃ hontīti yojanā.

[229] Yaṃpana vibhāvaniyaṃ

‘‘Paññattināmarūpāni nāmassa dvidhā dvipakārā paccayā hontīti vuttaṃ’’. Taṃ na sundaraṃ.

Paccayakathā hi nāma paccayato paccayuppannato paccayasattitoti tīhi pakārehi vuttāyeva suvuttā hotīti. Yasmā pana anantarādipaccayānāma cittasantānassa avicchedāya kiccaṭṭhānānukkamapaṭipādanāya eva ca honti. Tasmā kusalādīsu arūpadhammesu yokoci dhammo yassa kassaci aviruddhassa dhammassa paccayo na na hotīti vuttaṃ anantaraniruddhācittacetasikādhammātiādi. Tattha aviruddhassātietena aññamaññaviruddhānaṃ kusalākusalānaṃ somanassadomanassānañca aññamaññaṃ anantara paccayapaṭikkhepo veditabbo. Paṭuppannānanti punuppannānaṃ paṭipāṭiyā uppannānaṃvā. Punappunaṃ santānaparibhāvanāvasena pavatto āsevanapaccayonāma, kevalaṃ payogasādhanīyesu javavega sahitesu cittuppādesu eva labbhatīti vuttaṃ purimāni javanānītiādi. Tattha javanānīti maggaphalajavanavajjāni lokiya kusalā kusalakriyajavanāni pacchimānaṃjavanānanti phalajavanavajjānaṃ kusalākusalakriyajavanānaṃ. Bhinnajātikā hi dhammā aññamaññaṃ sabbākārapāripūraṃ parivāsaṃnāma gahetuṃvā gāhāpetuṃpā na sakkonti. Yadi sakkuṇeyyuṃ, jātimattenapi dhammā pubbāparaṃ abhinnāeva siyunti. Tasmā bhinnajātikaṃ phalajavanaṃ maggato parivāsaṃ gahetuṃ na sakkoti. Maggopi attano parivāsaṃ phalassa dātuṃ na sakkoti. Phalacittānica parikammapayogabalena javana kiccāni honti, na aññamaññaṃ parivāsadāna gahaṇa balenāti. Yasmā kāmāvacarabhāvato mahaggatā nuttara bhāvappattināma āsevanabalena hoti, tasmā gotrabhu jhāna maggānaṃ bhūmi bhedo idha appamāṇanti daṭṭhabbaṃ.

Hetu.La. Nāmarūpānanti ettha hetumaggaṅgāni ahetukavajjitānaṃ, jhānaṅgāni pañcaviññāṇavajjitānaṃ sahajātānaṃ nāmarūpānaṃ. Sahajātarūpalakkhaṇaṃ pana sayameva vakkhati. Cetanānāma pavattamānā dve kiccāni sādheti sahajātānaṃ saṃvidhānañca āyatiṃ vipākapātu bhāvatthāya tasmiṃ santāne attano pavattā kārasaṅkhāta bījanidhānañcāti. Tattha saṃvidhānakiccaṃ sabbacetanā sādhāraṇaṃ hoti. Bījanidhānakiccaṃ pana kusalākusalabhāvappattāyaeva cetanāya hotīti vuttaṃ sahajātācetanātiādi. Tattha sahajātācetanāti antamaso pañcaviññāṇa sahajātāpi cetanā. Sāpi hi sahajātānaṃ saṃvidahanasaṅkhātena kammabhāvena pavattattā kammaṃevanāma hotīti. Yasmā attano pavattākārasaṅkhātassa vipākabījassa nidahanaṃnāma, na tāvadeva bījakiccaṃ sampādeti. Ambabījādīni viya pariṇatabhāvaṃ patvā khaṇantareeva sampādetīti vuttaṃ nānākkhaṇikā cetanātiādi. Tattha nānākkhaṇikācetanāti attano paccayuppannadhamma pavattikkhaṇato visuṃ bhūte atītakāle siddhā kusalā kusalacetanā. Kusalākusalacetanātivā pāṭho siyā.

Vipākakkhandhāaññamaññaṃsahajātānaṃrūpānanti ettha aññamaññassaca sahajātarūpānañcāti attho. Yathānāma pure jātā sālarukkhapotakā pacchā anuvassaṃ vassantānaṃ vuṭṭhidhārānaṃ vasena vuddhiṃ viruḷhiṃ vepullaṃ patvā tasmiṃ ṭhāne yāvakappāvasānāpi mahantassa sālavanasaṇḍassa pavattiyā paccayā honti. Evaṃ paṭisandhikkhaṇato paṭṭhāya purimacittakkhaṇesu uppannā sakalasarīre kammajakāyo cittajakāyo utujakāyo āhāraja kāyoti sabbe sakalasarīraṭṭhakā catusamuṭṭhānika rūpadhammā pacchājātānaṃ pathamabhavaṅgādīnaṃ cittacetasikānaṃ vasena vuddhiṃ viruḷhiṃ vepullaṃ patvā uparupari catusamuṭṭhānika rūpaparaṃparāpavattiyā paccayattaṃ upagacchantīti vuttaṃ pacchājātā cittacetasikā dhammātiādi. Tattha purejātassāti ātītānantaracitte jātassāti vadanti. Yāva aṭṭhamacittāvā purejātassa. Ettako hi kālo rūpadhammānaṃ vaḍḍhanakālonāma. Tatoparaṃ hāyanakāle pacchājātena payojanaṃ natthīti. Yāva soḷasamacittā eva vā purejātassa. Yadaggena hi maraṇāsannakāle vatthurūpaṃ cuticittassa purejātapaccayataṃ upagacchati. Tadaggena cuticittaṃpi tassa vatthurūpassa pacchājātapaccayo na hotīti navattabbo. Tathā sesarūpānañca. Yathā hi upatthambhanto āhāro vaḍḍhanapakkhe ṭhitameva upatthambhati. Hāyanapakkhe ṭhitaṃ nupatthambhatīti natthi. Tadāpi tadanurūpassa upatthambhanassa icchitabbattā. Evamayaṃpīti.

Arūpadhammānaṃ ānubhāvonāma mahāvipphāro hoti. Tasmā te kāyekadese vatthumhi uppannāpi sakalaṃ imaṃ catujakāyaṃ upatthambhetuṃ sakkontiyevāti vuttaṃ imassakāyassāti. Cakkhādīni pasādavatthūni rūpādīhi sahaladdhaghaṭṭanānieva viññāṇassa ādhārabhāvaṃ gacchanti. Ghaṭṭanañca ṭhitipattakāleevāti tesaṃ niccakālaṃpi attano viññāṇassa purejātapaccayatā siddhi hoti. Viññāṇañcanāma pañcavokārabhave vatthunissayena vinā uppajjituṃ nasakkotīti, yadā purejātaṃvā vaḍḍhanapakkhe ṭhitaṃvā vatthuṃ na labhati, tadā paṭisandhikālevā maraṇāsannakālevā yaṃ yaṃ labhati, taṃ taṃ nissāya uppajjatiyeva. Yadā pana pure jātaṃ suṭṭhu balavantañca vatthuṃ labhati, tadā tadeva nissāya pavattati. Tañca niyamato pavattikāleeva labbhati, no paṭisandhikāle. Nahi tadā viññāṇapaccayena uppannaṃ vatthupurejātaṃ bhavituṃ sakkotīti vuttaṃ chavatthūni pavattiyanti.

Pañcālambaṇānica pañcaviññāṇavīthiyāti idaṃ niyamasiddhigahaṇa vasena vuttaṃ. Sabbāni pana paccuppannabhūtāni nipphannarūpāni manoviññāṇa vīthiyā purejātapaccayā hontiyeva. Evañca katvā paṭṭhāne paccuppanno dhammo paccuppannassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, vatthuṃ, paccuppanne khandhe aniccato dukkhato anattato vipassati, paccuppannaṃ cakkhuṃ assādeti abhinandatītiādi vuttaṃ. Aṭṭhakathāyañca uppādakkhaṇaṃ atikkamitvā ṭhitipattaṃ aṭṭhārasavidhaṃ rūpameva purejātapaccayoti vuttanti. Etthaca kiñcāpi paṭṭhāne paccuppannārammaṇaṃ paṭisandhicittaṃ paccuppannārammaṇassa bhavaṅgassaanantarapaccayena paccayoti evaṃ paṭisandhibhavaṅgānaṃpi paccuppannārammaṇatāya vuttattā paccuppannabhūtāni kammanimitta gatinimittāni ārabbha pavatti kāle paṭisandhicittānaṃpi ārammaṇapurejātaṃ labbhamānaṃ viya dissati. Evaṃsantepi purejātapaccayassa paccaniye paṭisandhikkhaṇe vipākā byākato eko khandhotiādinā pāḷiyaṃeva taṃ paṭikkhittanti. Etthaca āruppe viya paṭisandhikkhaṇepi vatthupure jātassa abhāvā aparibyattattāvā tassa ārammaṇassa ārammaṇamattabhāveeva ṭhitattā paṭikkhittanti kāraṇaṃ vadanti. Ārammaṇamevagarukatanti paccavekkhanavasena assādanādivasenaca garukataṃ iṭṭhārammaṇa māha. Tañca kho tassatassa puggalassa icchāvasena veditabbaṃ. Gūthakuṇapādīnipi hi tadabhinandantānaṃ kimimakkhika sunakha gijjha kākādīnaṃ garukatānieva ārammaṇāni hontīti.

[230] Yaṃ pana vibhāvaniyaṃ

‘‘Garukatanti garuṃ katvā paccavekkhita’’ntiādi vuttaṃ. Taṃ anupapannaṃ.

Cakkhuṃ garuṃ katvā assādeti abhinandatītiādinā assā danādivasenapi assa niddesassa pavattattāti. Rāgādayo pana dhammāti etena rāgo doso moho māno diṭṭhi patthanāti evaṃ vuttehi dhammehi saha dasa akusalakammapathā pañcaanantariya kammānica gahitāni honti. Tattha anantariyavajjāni tāni samatikkamamukhena yathārahaṃ ajjhattaṃ sabbesaṃ catubhūmaka kusalānaṃ anantariyakammāni pana kāmāvacarakusalānameva uppattiyā balavanissayā honti. Tāniyevaca sabbāni yathārahaṃ ajjhattañca bahiddhāca rāgādīnaṃ pāṇātipātādīnañca sabbesaṃ akusalānaṃ kāyikasukhadukkhādīnañca abyākatadhammānaṃ uppattiyā balava nissayā honti. Saddhādayoti etena saddhā sīlaṃ sutaṃ cāgo paññāti evaṃ vuttehi dhammehi saha sabbe dānasīlādayo catubhūmakaku salānaṃ rāgādi akusalānaṃ sukhadukkhādicatubhūmaka abyākatā nañca uppattiyā balavanissayā hontīti. Sukhaṃ dukkhaṃ puggalo bhojanaṃ utusenāsananti etena nibbānavajjā sabbe catubhūmakā byākatā gahitā, tepi hi yathārahaṃ ajjhattañca bahiddhāca kusalākusalā byākatadhammānaṃ uppattiyā balavanissayā hontīti. Kammaṃvipākānanti ettha suṭṭhu balavaṃ kammaṃ adhippetaṃ, na dubbalanti. Kasmā panettha rūpadhammā paccayuppannesu na gahitā. Nanu tesaṃpi bahiddhā rukkhatiṇādīnaṃ vuddhiviruḷhi vepullatthāya ajjhattañca ārogyādiatthāya pathavirasa āporasa vassodaka bijamūlabhesajjādayo balavanissayā hontīti. Ayaṃ panattho mūlaṭīkāyaṃ kathitoyeva. Vuttañhi tattha –

Nahi rūpābyākataṃ pakatūpanissayaṃ labhati. Acetanena rūpasantānena pakatasseva abhāvato. Yathā hi arūpasantānena kattubhūtena saddhādayo nipphāditā utubhojanādayoca upasevitā. Na evaṃ rūpasantānena. Yasmiñca utubījādike kammādikeca sati rūpaṃ pavattati. Na taṃ tena rūpena pakataṃ hoti. Sacetanasseva hi uppādanupasevanapayogavasena cetanaṃ pakappanaṃ pakaraṇaṃ. Rūpañca acetananti.

Idaṃ vuttaṃ hoti, duvidhaṃ santānaṃ rūpasantānaṃ arūpasantānanti. Tattha yena santānena pubbe kiñci suṭṭhuuppāditaṃvā hoti upasevitaṃvā, tasseva pubbe attanā uppāditupasevitā dhammā kālantare attano upanissayapaccayā honti. Pakaraṇasaṅkhātañca tathā uppādanupasevanaṃnāma sacetane arūpasantāneeva labbhati, na acetane rūpasantāneti. Tasmā rūpadhammā upanissayaṃnāma nalabbhantīti. Imasmiṃ sati idaṃ hoti, asati na hotīti evaṃ vuttena suttantikapariyāyena pana upanissayo nāma rūpadhammānaṃ majjhepi vattabboyevāti.

[231] Vibhāvaniyaṃ pana

‘‘Yathārahaṃ ajjhattañca bahiddhāca rāgādayo.La. Senāsanañcāti’’ viyojetvā ‘‘rāgādayo hi ajjhattaṃ nipphādikā. Puggalādayo bahiddhā sevitāti’’ vuttaṃ. Taṃ nasundaraṃ.

Na hi attano parassaca uppannā rāgādayo parassa attano ca santāne rāgādīnaṃ balavanissayā na honti. Samānacchandānaṃ itthi purisādīnaṃ manopadosika devādīnañcettha rāgādayo nidassanaṃ.

[232] Yāca tattha

‘‘Yathāṭhitavasena yojanaṃ’’ katvā ‘‘attanohi rāgādayo’’tiādinā atthavibhāvanā katā. Sāpi anupapannāyeva.

Tāya hi attano rāgādayo saddhādayoca ajjhattaṃ kusalādīnaṃ attano saddhāyo pana bahiddhā kusalassāti evaṃ aparipuṇṇassa atthassa vibhāvitattāti.

[233] Yañca

‘Tatthā’tiādinā attanorāgādayonissāyaajjhattaṃ kusalākusalānameva uppattividhānaṃ vuttaṃ. Taṃpi anupapannameva.

Nayadassanamattabhūtaṃpi hi saṃvaṇṇanāvākyaṃnāma nayamukhaṃ paripuṇṇaṃ katvā vattabbaṃ hotīti. Garukataṃārammaṇanti ettha sabbaṃ lokiyakusalaṃ heṭṭhimamaggaphalanibbānāni ca kāmāvacara kusalassa arahattamaggaphalanibbānāni catunnaṃ ñāṇasampayutta mahākriyajavanānaṃ. Nibbānaṃ aṭṭhavidhalokuttarassa thapetvā paṭighadvaya momūha dvaya dukkhasahagata kāyaviññāṇāni avasesaṃ sabbaṃ lokiya kusalākusalābyākatadhammajātaṃ lobhasahagatacittassāti evaṃ paccaya paccayuppanna vibhāgo veditabbo.

[234] Yaṃ pana vibhāvaniyaṃ

‘‘Garuka taṃālambaṇanti paccavekkhanaassādādinā garukataṃ ārammaṇa’’nti vatvā taṃ vibhāventena ‘‘tañhi jhānamagga phalavipassanā nibbānādibhedaṃ paccavekkhana assādādimaggaphalādidhamme attādhīne karotīti ārammaṇādhipatināmā’’ti vuttaṃ. Taṃ na sundaraṃ.

Dāna sīla uposathakamma pubbe suciṇṇagotrabhu vodāna maggaphala nibbānāniceva rāgadiṭṭhicakkhusotādīnicāti pana vattabbaṃ. Vipassanātica idaṃ gotrabhuvodānāniyeva sandhāya vuttaṃ siyā. Naca tāni nibbānārammaṇāni vipassanānāma hontīti. Sahajātānaṃnāmarūpānanti dvihetuka tihetuka javanasaha jātānanti adhippāyo. Aññamaññaṃ sahajāta rūpānañcāti aññamaññassaca paṭisandhikkhaṇe kammasamuṭṭhānarūpānaṃ pavattiyaṃ citta samuṭṭhānarūpānañca. Esa nayo paratthapi. Pañcavokārabhave paṭisandhikkhaṇe viññāṇaṃ vatthunā vinā patiṭṭhaṃ nalabhati. Vatthucatena vinā patiṭṭhaṃ nalabhatīti vuttaṃ paṭisandhikkhaṇe vatthuvipākā aññamaññanti. Aññamaññapaccaye yo attano upatthambhakaṃ paccupatthambhati. Soeva paccayuppannabhāvaṃ gacchati. Cittasamuṭṭhāna rūpānica cittaṃ kiñci upatthambhetuṃ nasakkonti. Tathā upādārūpānica mahābhūteti vuttaṃ cittacetasikādhammāaññamaññantiādi.

[235] Vibhāvaniyaṃ pana

‘‘Yasmā pana aññamaññuvatthambhanavaseneva aññamaññapaccayatā. Na sahajātamattatoti pavattiyaṃ rūpaṃ nāmānaṃ aññamaññapaccayo na hoti. Tasmā vuttaṃ cittacetasikā dhammā aññamaññanti’’ vuttaṃ. Tattha na sahajātamattatoti etena yadi sahajātamattato aññamaññapaccayatāsiyā. Evaṃsati pavattiyaṃ rūpaṃ nāmānaṃ aññamaññapaccayo siyāti anuññātaṃ hoti. Sahajātapaccayepi pana pavattiyaṃ rūpaṃ nāmānaṃ paccayo nahotiyeva. Tasmā na sundarametanti.

Chavatthūni sattannaṃ viññāṇadhātūnanti ettha vatthusahajāta nissayo vatthupurejātanissayo vatthārammaṇapurejātanissayoti tividho vatthunissayo. Tattha paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ vatthusahajātanissayo. Yaṃ pana pavattiyaṃ purejātaṃ, vatthuṃ nissāya cittaṃ uppajjati, taṃ tassa cittassa vatthupurejātanissayonāma. Yaṃ pana purejātaṃ vatthu yassa cittassa nissayoceva hoti ārammaṇañca, taṃ tassa vatthārammaṇa purejātanissayonāma. Vuttañhetaṃ paṭṭhāne ārammaṇa nissaya purejātavippayutta atthiavigatanti tīṇīti. Kathañca taṃ cittassa nissayoca ārammaṇañca hotīti. Paccuppannaṃ vatthuṃ ārabbha sammasanavasenavā assādanādivasenavā iddhividhakiccādhiṭṭhānavasenavā cittaṃ uppajjati, evaṃ taṃ cittassa nissayoca ārammaṇañca hotīti. Vuttañhetaṃ paṭṭhāne-ajjhattaṃ vatthuṃ aniccato dukkhato vipassati, assādeti. Abhinandati. Taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati. Domanassaṃ uppajjatīti.

Ettha pana ācariyā imaṃ vatthārammaṇapurejātanissayaṃnāma maraṇāsannakāleeva vācanāmaggaṃ āropayiṃsu. Ayaṃpanettha tesaṃ adhippāyo. Aṭṭhakathāyaṃ tāva aniṭṭhe ṭhāne āvajjanena vinā vīthicittānaṃ pavatti paṭisiddhā hoti. Tathā ekāvajjanavīthi yañca cittānaṃ ārammaṇaṃnāma dhammatoca kālatoca abhinnameva icchanti aṭṭhakathācariyā. Pakatikāleca cittānināma pacceka vatthunissayāni honti. Tasmā yadā paccuppannaṃ ajjhattaṃ vatthuṃ ārabbhaaniccādivasena sammasanti, etaṃ mamātivā assādenti, tadāyaṃ vatthu āvajjitaṃ hoti. Javanānipi tadeva gaṇhanti. Na attano attano nissayavatthūni. Yadi hi tānivā aññaṃvā ārammaṇaṃ gaṇheyyuṃ. Nirāvajjanānināma javanāni honti. Kasmā, āvajjanena āvajjitaṃ agahetvā aññaṃ gahetvā pavattanatoti. Bhinnā rammaṇānicanāma honti. Pacchā uppannāni paccekavatthūnivā aññaṃvā gahetvā pavattanatoti. Naca tathā sakkā bhavituṃ aṭṭhakathā virodhato. Tasmā so vatthārammaṇa purejātapaccayo pakati kāle na sakkā laddhunti. Maraṇāsannakāle pana sabbāni āvajjanādīni cittāni ekameva vatthuṃ nissāya pavattantīti taṃ ārabbha pavattānaṃ āvajjanādīnaṃ tesaṃ tadeva vatthuca ārammaṇañca hoti. Evañhi sati tesaṃ nirāvajjanatāvā bhinnārammaṇatāvā natthīti ayaṃ tesaṃ adhippāyoti.

Tattha pana yadi āvajjanena āvajjitaṃ vatthuṃ agahetvā attano attano nissayavatthūni gaṇheyyuṃ. Nirāvajjanānināma javanāni bhaveyyunti idaṃ tāva na yujjati. Āvajjanena āvajji tappakārasseva gahaṇato. Yathā hi āvajjanaṃpi vatthuntveva āvajjati. Tathā javanānica vatthuntveva javanti. No aññathāti natthi javanānaṃ nirāvajjanatāti. Yathā ca nirāvajjanatā natthi, tathā bhinnārammaṇatāpi tesaṃ natthiyeva. Kasmā, vibhāgassa asambhavato. Nahi santatighanavasena ekībhūtamiva pubbāparaṃ pavatta mānesu bahūsu vatthusu ekamekaṃ vatthuṃ idamevāti visuṃ katvā āvajjanaṃvājavanānivā gahetuṃ sakkonti. Naca tathā asakkuṇeyyesu ṭhānesu ekantena dhammatovā kālatovā bhinnā rammaṇatānāma sakkā laddhunti iti bhinnārammaṇatāpi tesaṃ natthi yevāti. Ettāvatā imassa vatthārammaṇapurejātanissaya vidhānassa pakatikālepi labbhamānatā sādhitā hotīti.

Apica, sabbaṃ paccuppannaṃ attano rūpakāyaṃ ārabbha rūpaṃ me aniccantivā etaṃ mamātivā samanupassantānaṃ ajjhattarūpesu idaṃ nāmarūpaṃ tassacittassa ārammaṇaṃ nahotīti navattabbaṃ. Ārammaṇa bhūtesu pana tesu kiñci ārammaṇamattaṃ kiñci ārammaṇapurejātaṃ kiñci vatthārammaṇapurejātaṃ hotīti sakkā vattunti. Kabaḷī kāro āhāroti kāmāvacarasattānaṃ paṭisandhito paṭṭhāya uppanno catusamuṭṭhānika rūpāhāroceva bahiddhāhāroca. Gabbhaseyyakānañhi yāva mātuyā āhārapharaṇaṃ nalabbhati, tāva kalalādikālesu tisamuṭṭhāniko ajjhattāhāroyeva upatthambhanakiccaṃ sādheti. Vuttañhetaṃ paṭṭhāne-paṭisandhikkhaṇe kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayoti, ojaṭṭhamakarūpasamuṭṭhāpanaṃ panassa bahiddhāhārupatthambhanaṃ laddhakāleyevāti daṭṭhabbaṃ. Yadievaṃ –

Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ. Tena so tattha yāpeti, mātukucchigato tiroti

Kasmā vuttanti. Pākaṭāhārena tassa yakkhassa bodhanatthanti. Imassakāyassāti gabbhaseyyakānaṃ tāva paṭisandhicittassa uppādakkhaṇe ekasamuṭṭhānikassa ṭhitibhaṅgakkhaṇesu dvisamuṭṭhāni kassa tatoparaṃ tisamuṭṭhānikassa ojāpharaṇakāle catusamuṭṭhānikassaca kāyassa. Itaresaṃpi yathāsambhavaṃ vattabbaṃ. Rūpaloke pana vināpi duvidhena ojāhārakiccena appanāpatta kammavisesena siddhassa suciraṃpi addhānaṃ pharituṃ samatthassa rūpa jīvitindriyassa tathārūpānañca bhavaṅgapariyāpannānaṃ arūpāhārānaṃ vasena anekakappānipi attabhāvassa pavatti veditabbā. Etenupāyena kammajakāyabahutaresu devesu petanirayesuca suciraṃpi kālaṃ bahiddhāhārena vinā attabhāvassa pavatti vattabbā. Tesu pana ajjhattāhāropi labbhatiyevāti kiñcāpi okkantikkhaṇe vipākakkhandhāpi vatthussa vippayuttapaccayā honti. Te pana cittacetasikādhammā sahajātarūpānanti ettha saṅgayhissantīti katvā okkantikkhaṇevatthuvipākānanti vuttaṃ.

Sabbathāti sabbapakāraṃ sahajātantiādinā yojetabbaṃ. Pakāroca tividho hoti sahajātapaccayotiādivasena veditabbo. Rūpajīvitamiccayanti evaṃ porāṇehi vutto ayaṃ atthipaccayo avigatapaccayocāti yojetabbaṃ. Nanu kabaḷīkārāhāro rūpajīvitindriyañca sahajāte saṅgahetabbaṃ. Evañhi sati tividhova atthipaccayo siyāti.Na. Sahajananasaṅkhātassa sahuppādanalakkhaṇassa abhāvā. Sahuppādanalakkhaṇo hi sahajātapaccayo. Kabaḷīkārāhāroca ojaṭṭhamakarūpāni uppādentopi attano ṭhitikkhaṇeeva uppādeti, no uppādakkhaṇe. Yathāca mahābhūtā sahajātarūpāni upatthambhantā attanā saha uppādanapubbakāeva upatthambhanti, na tathā so āhāro. So pana vināva sahuppādanakiccena sahajātānipi asahajātānipi upatthambhatīti rūpajīvitaṃpi saha uppādanakiccena vināva saha jātarūpāni anupāleti. Iti ime dvepi dhammā sahajāta lakkhaṇābhāvāeva sahajātapaccaye asaṅgahitā. Idāni sabbepi catuvīsatipaccayā saṅgayhamānā cattāropaccayā hontīti dassetuṃ ārammaṇūpanissaya.La. Samodhānaṃ gacchantīti vuttaṃ. Tatrāyaṃ samodhānavidhi, catuvīsatiyā paccayesu adhipati paccayo tāva duvidho ārammaṇasahajātavasena. Tattha ārammaṇādhipati tīsu kammavajjesu samodhānaṃ gacchati. Ārammaṇa mattaṃpi hi kammena saha samodhānaṃ nagacchati. Kuto adhipati bhūtanti.

Ettha siyā, kasmā ārammaṇamattaṃpi.La. Na gacchatīti vuttaṃ. Nanu kammārammaṇāpi paṭisandhibhavaṅgacutiyo hontīti. Saccaṃ. Ettha pana mūlaṭīkāyaṃ kammaṃ pana tasmiṃ kate pavattamānānaṃ katūpacita bhāvena kammapaccayo hoti. Na ārammaṇākārena. Visaya mattatāvasenaca ārammaṇapaccayo hoti. Na santānavisesanaṃ katvā phaluppādanasaṅkhātena kammapaccayākārena. Tasmā te paccayākāravisabhāgattā saha ghaṭanaṃ nagacchantīti visajjitanti. Sahajātādhipati pana atthipaccaye. Nissayapaccayo tividho sahajāto vatthupurejāto vatthārammaṇapurejātoti. Tattha purimā dve atthipaccaye, pacchimo pana dvīsu ārammaṇatthi paccayesu. So ce garukato hoti upanissayepīti. Purejātapaccayo tividho ārammaṇapurejāto vatthupure jāto vatthārammaṇapurejātoti. Tattha vatthupurejāto atthipaccaye. Itare dve dvīsu ārammaṇatthipaccayesu. Tece garukatā honti. Upanissayepīti. Kammapaccayo duvidho sahajāto nānākkhaṇikoti. Tattha sahajāto atthipaccaye. Nānākkhaṇiko pana duvidho balavā dubbaloca. Tatthaca balavā duvidho akāliko kālikoca, tadubhayāpi upanissaye. Dubbalo pana visuṃ kammapaccayoyeva. Sabbo āhārapaccayo sabboca indriyapaccayo atthipaccaye.

Vippayuttapaccayo catubbidho sahajāto vatthupurejāto vatthārammaṇapurejāto pacchājātoti. Tattha purimā dve pacchimoca atthipaccaye. Tatīyo pana dvīsu ārammaṇatthi paccayesu. So ce garukato hoti, upanissayepīti. Sesesu pana sattarasapaccayesu hetu, sahajāta, aññamañña, vipāka, jhāna, magga, sampayutta, avigatavasena aṭṭhapaccayā pacchā jātoca atthipaccaye. Anantara samanantara āsevana natthi vigata vasena pañcapaccayā upanissayeti. Iti sabbepi catuvīsatipaccayā sabhāgasaṅgahavasena saṃkhippamānā ārammaṇādīsu catūsu paccayesu samodhānaṃ gacchantīti.

[236] Vibhāvaniyaṃ pana

Tesu catūsu ekekasmiṃpi sabbe catuvīsatipaccayā samodhānaṃ gacchantīti iminā adhippāyena yaṃ vuttaṃ ‘‘nahi so kocipaccayoti’’ādi. Taṃ sabbaṃpi ācariyassa matimattameva.

[237] Yañhi tattha

‘‘Nahi so kocipaccayo atthi. Yo cittacetasi kānaṃ ārammaṇabhāvaṃ nagaccheyyāti’’ vuttaṃ, taṃ tāva na yujjati. Nahi idha dhammasarūpamattena samodhānaṃ adhippetaṃ. Paccayaṭṭhena saheva adhippetaṃ. Naca hetādipaccayaṭṭho ārammaṇādipaccayaṭṭho hotīti. Esanayo ‘‘saka sakapaccayuppannassaca upanissayabhāvaṃ nagacchatīti’’ etthāpi.

Ettha pana yo sakasakapaccayuppannassa upanissayabhāvaṃ nagacchati. Nahi so koci paccayo atthīti yojanā.

[238] Yañca tattha

‘‘Kammahetukattāca lokappavattiyā phalahetūpacāra vasena sabbepi kammasabhāvaṃ nātivattantīti’’ vuttaṃ.

[239] Yañca

‘‘Teca paramatthato lokasammutivasenaca vijjamānā yevāti’’ vuttaṃ. Tadubhayaṃ pana sabbaso sāsanayutti yāpi viruddhamevāti.

Etthāti etasmiṃ paṭṭhānanaye. Sabbatthāpīti sabbesu saha jātasabhāgesu paccayesu. Yasmā pana paṭisandhiviññāṇaṃnāma nāmarūpānaṃ aññamaññapaṭibaddhaokāse cutiparicchinnassa sakalassa tassa tassa bhavassa sīsabhūtaṃ bījabhūtañca hoti. Yato sakalakāyabhūtassa nānārūpārūpasantānassa nibbatti hoti. Bījato viya mahārukkhassa. Yathāha –

Viññāṇañca hi ānanda mātukucchismiṃ na okkamissatha. Apinukho nāmarūpaṃ mātukucchismiṃ samuccissathāti. No hetaṃ bhante. Viññāṇañca hi ānanda mātukucchismiṃ okkamitvā vokkamissatha. Apinukho nāmarūpaṃ itthattāya abhinibbattissathāti. Nohetaṃ bhante. Viññāṇañca hi ānanda daharasseva sato vocchijjissatha kumārassavā kumārikāyavā. Apinukho nāmarūpaṃ vuddhiṃ viruḷhiṃ vepullaṃ āpajjissathāti. Nohetaṃ bhante. Tasmā hi ānanda eseva hetu esa nidānaṃ esa samudayo esa paccayo nāmarūpassa. Yadidaṃ viññāṇanti.

Tattha samuccissathāti vaḍḍhissatha. Nāmarūpañhi viññāṇassa vaḍḍhiyevāti. Vokkamissathāti bhijjissatha. Itthatthāyāti īdisassa attabhāvassa atthāyāti attho. Vuddhiṃ viruḷhiṃ vepullanti pathamavayavasena vuddhiṃ. Majjhimavayavasena viruḷhiṃ. Pacchimavayavasena vepullanti aṭṭhakathāyaṃ vuttaṃ. Tasmā paṭisandhikkhaṇe rūpuppattiyā ekantena viññāṇapaccayatā veditabbā. Evaṃ uppannañca panetaṃ paṭisandhirūpaṃ puna sayaṃ tasmiṃ bhave yāva cutiyā pavattamānānaṃ sabbāsaṃ catusamuṭṭhānikarūpasantatīnaṃ sita bhūtaṃ bījabhūtañca hoti. Atibalavantaṃpi hi cittaṃ purimuppannāya rūpapaveṇiyā asati rūpaṃ janetuṃ nasakkoti. Evaṃ utu āhārāpīti. Tatoyeva hi arūpabhave kāmāvacarādīni rūpajanakacittānipi tattha rūpaṃ najanentīti. Asaññasattepi utu samuṭṭhānarūpasantatiyo pathamuppannāya kammajarūpasantatiyā vijja mānattāeva uppajjantīti. Vuttañhi vibhaṅgaṭīkāyaṃ arūpaṃ pana rūpassa okāso na hotīti yasmiṃ rūpe sati cittaṃ aññaṃ rūpaṃ uppādeyya. Tadeva tattha natthīti attho. Purimarūpassāpi hi paccayabhāvo atthi puttassa pitisadisatādassanatoti. Etthaca puttassa pitisadisatādassanatoti etena imamatthaṃ dasseti. Yathā tiṇarukkhānaṃ bījabhāvasaṅkhātaṃ niyāmarūpaṃnāma atthi. Yassa ānubhāvena tannibbattātiṇarukkhā vaḍḍhantā yathāvā tathāvā avaḍḍhitvāattanā samānabījehieva tiṇarukkhehi sabbaso sadisā kāraṃ gahetvā vaḍḍhanti. Evamevaṃ gabbhaseyyakānaṃ sattānaṃ yoni bhāvasaṅkhātaṃ niyāma rūpaṃnāma atthi. Yassānubhāvena te samāna jātikehieva kulehi visesato mātāpitūhi eva sabbaso sadisarūpasaṇṭhānā honti. Iti bījaniyāmo viya yoniniyāmopi hoti. Soca paṭisandhirūpasseva ānubhāvoti veditabbo.

Apica, ayaṃ yoniniyāmonāma kalalakālādīsu puttānaṃ sarīresu mātāpitūhi samudāgataṃ utujarūpasantānaṃeva. Yassa ānubhāvena taṃsantānaṃ samānajātikasattasaṇṭhānasadisaṃ attano ñātikulasadisañca hoti. Yathāhiitthibhāvādirūpaṃ sattānaṃ itthiliṅgādīni bījarūpañca tiṇarukkhānaṃ taṃtaṃvaṇṇasaṇṭhānā dīni niyāmeti. Evaṃ yonirūpaṃ nānājātivasena sattānaṃ niyāmakaṃ vavatthāpakaṃ hotīti. Ettāvatā pavattiyaṃ thapetvā cittajarūpaṃ sabbesaṃ tisamuṭṭhānikarūpānaṃ uppattiyā cittanirapekkhatā purimuppanna rūpapaveṇi paṭibaddhatāca sādhitā hoti. Tenevaca tesaṃ cittassa ṭhitibhaṅgakkhaṇesupi cittarahite nirodhasamāpatti kālepi uppatti hotīti. Tena vuttaṃ sahajātarūpanti panetthātiādi. Itītiādi nigamanaṃ. Tattha sambhavaṃti yathā sambhavaṃ. Sambhavātivā sambhūtā. Ajjhattañcāti ajjhattabhūtāca. Bahiddhācāti bahiddhābhūtāca. Saṅkhatāti saṅkhatabhūtā. Asaṅkhatāti asaṅkhatabhūtā. Evaṃ tekālikāca kālamuttāca ajjhattabahiddhā sambhūtāca. Tathā saṅkhatāsaṅkhatabhūtāca paññatti nāmarūpānaṃ vasena tividhā ṭhitā dhammā paṭṭhāne sabbathā catuvīsati paccayānāma hontīti yojanā. Etthaca tividhā ṭhitānaṃ dhammānaṃ tekālikādibhāve sati catuvīsatipaccayānaṃpi yathāsambhavaṃ tekālikādibhedo siddho hoti. Tattha ārammaṇaadhipati upanissayapaccayā tekālikā kālamuttāca honti.

[240] Vibhāvaniyaṃ pana

‘‘Ārammaṇaadhipatiupanissayapaccayānaṃ tikālikānanti’’ vuttaṃ. Taṃ na yujjati.

Paññattinibbānānaṃpi kālamuttānaṃ tesu paviṭṭhattāti. Tattha imasmiṃ bhave abhinavānaṃ dhanadhaññabhogānaṃvā vijjāsippasutapari yattīnaṃvā sīlasamādhipaññānaṃvā bhavantare bhavasampattibhoga sampatti maggaphalasampattīnaṃvā paṭilābhatthāya pubbayogaṃ karontassa anāgatānaṃ tāsaṃ upanissayapaccayatā veditabbā. Paṭṭhāne pana anāgataṃ cakkhusampadaṃ patthayamāno sota, ghāna, jivhā, kāyasampadaṃ, vaṇṇasampadaṃ, sadda, gandha, rasa, phoṭṭhabbasampadaṃ patthayamāno anāgate khandhe patthayamāno dānaṃ deti sīlaṃ samādiyatītiādinā bhavantarapariyāpannāeva sampattiyo vuttā. Tā pana dānādīnaṃ kammānaṃ anurūpavasena vuttāti daṭṭhabbā. Kammapaccayo pana paccuppannātītavasena dvikāliko. Anantara samanantara āsevana natthi vigata paccayā atītakālikā. Sesā pannarasa paccayā paccuppannakālikāti. Ajjhattabahiddhāduke ārammaṇā dhipati sahajāta aññamañña nissaya upanissaya purejāta āhāra atthi avigatā ajjhattabahiddhā honti. Sesā cuddasa paccayā ajjhattāva. Ārammaṇa adhipati upanissayā saṅkhatā asaṅkhatāca honti. Sesā saṅkhatāvāti. Pañcavidhaṃpiarūpanti pavuccati. Kasmā, kadācipi rūpasaṅkhātaṃ saṇṭhānatthaṃ anupagamanato nāmantica pavuccati. Kasmā, adhivacanasaṅkhātanāmābhidhānavaseneva suṇantehi gahetabbabhāvupagamanatoti.

169. Paññapīyatīti paññatti. Ayaṃpi eko vacanatthoti lokiyamahājanehi thapīyati. Voharīyati ceva sampaṭicchī yaticāti attho. Yokoci sammutisaccabhūto byañjanattho. Tathā paññāpetabbā atthā paññapīyanti etāyāti paññatti. Byañjanatthajotako paññattisaddoti evaṃ duvidhā paññattīti vuttaṃ tatoavasesā.La. Duvidhāhotīti. Tattha paññāpīyattā paññattīti attha paññattimāha. Paññāpanatopaññattīti saddapaññattiṃ. Taṃtaṃbhūtavipariṇāmākāranti pathaviyādīnaṃ tesaṃ tesaṃ mahābhūtānaṃ adhimattabhāvappakārasaṅkhātaṃ tathā tathā pariṇā mākāraṃ. Pavattivisesākāranti attho. Upādāyāti paṭicca. Nissāya. Pathamaṃ cittena gahetvāti attho. Tathātathā paññattāti ayaṃ pathavīnāma ayaṃ pabbatonāmāti evamādi nayena mahājanena paññattā, kathitā, voharitāti attho. Pathavipabbatādikātiādisaddena nadi samuddādikāyo saṅgaṇhati. Ayaṃ samūhapaññattināma.

[241] Vibhāvaniyaṃ pana

‘‘Saṇṭhānapaññattīti’’ vuttā. Sā yuttā viya nadissati.

Nahi idha saṇṭhānaṃ padhānaṃ hotīti. Sambhārasannivesākāranti kaṭṭhādīnaṃ sambhārānaṃ tathā tathā sannivesākāraṃ. Etthāpi ādisaddena nāvādayo saṅgaṇhati. Ayaṃ saṇṭhāna paññatti. Kaṭṭhādayo eva hi gehākārena saṇṭhitā gehanti rathākārena saṇṭhitā rathoti vuccantīti.

[242] Vibhāvaniyaṃ pana

‘‘Samūhapaññattīti’’ vuttaṃ. Taṃ na yujjati.

Nahi idha samūho padhānanti. Purisapuggalādikā sattapaññatti upādāpaññattītipi vuccati. Candāvaṭṭanādikanti candasūriyādīnaṃ sineruṃ padakkhiṇaṃ katvā āvaṭṭanādikaṃ. Yato candimasūriyā udenti, sā pubbadisānāma. Pubbataraṃ laddhappakāsattā. Yattha pana atthaṃ gacchanti, sā pacchimadisānāma. Pacchāladdhapakāsattā. Tāsaṃ dakkhiṇapassā disā vuḍḍhiatthena dakkhiṇadisānāma. Itarā pana uccataraṭṭhena uttarādisāti vuccati. Yadā sūriyo udeti, tadā sakalassa ahassa pubbabhāgattā pubbanhoti vuccatīti. Evamādikā disā paññatti kālapaññattiyonāma. Ādisaddena thalaninnādikā desapaññatti saṅgahitāti. Asamphuṭṭhākāranti mahābhūtānaṃ aññamaññaṃ asamphusanākāraṃ. Ayaṃ ākāsapaññattināma. Taṃ taṃ bhūtanimittanti pathavīkasiṇādikaṃ uddhumātakādikañca bhūtanimittaṃ. Nīlakasiṇādikaṃ vaṇṇanimittañca ettheva saṅgayhati. Bhāvanā visesanti parikammādikaṃ bhāvanāvisesaṃca. Etena parikammanimitta uggahanimitta paṭibhāganimittānaṃ siddhakāraṇaṃ vadati. Ayaṃ nimittapaññattināma.

Evamādibhedāti ettha ādisaddena aṭṭhakathāyaṃ āgatā upādāpaññatti upanidhāpaññattiādayo saṅgahitā. Paramatthato avijjamānāpīti etena sammutito laddhabhāvaṃ dasseti. Teneva hi tāsaṃ vijjamānabhāvaṃ gahetvā tathā tathā voharantānaṃ musāvādonāma nahotīti. Atthacchāyākārenāti taṃ taṃ bhūtādīnaṃ paramatthānaṃ samūhasaṇṭhānādichāyākārena. Atthacchā yākārenātivā saddābhidheyyasaṅkhātena dabbapaṭibimbākārena saviggahākārenāti attho, taṃtaṃupādāyāti paramatthadhammānaṃ taṃtaṃpavattivisesaṃ upādāya. Upanidhāyāti olumbiya. Parikappiyamānāti parikappabuddhiyā parikappetvā gayhamānā. Ettha pana evamādipabhedā ālambaṇabhūtā parikappiyamānā sabbā paññatti paññāpīyatīti atthena paññattīti yojanā. Saṅkhāyatīti gaṇīyati. Gaṇanupagaṃ katvā thapīyatīti attho. Samaññāyatīti sammannīyati. Nāmaṃ, nāmakammaṃ, nāmadheyyaṃ, nirutti, byañjanaṃ, abhilāpoti ime cha nāma nāmakammā. Tattha atthe namatīti nāmaṃ. Atthavisayaṃ eva hutvā pavattatīti attho. Attanica atthaṃ nāmetīti nāmaṃ. Piṭakattayasaṅkhāte hi nāme sati taduggaṇhantānaṃ sabbe tadatthā padepade vākyevākye āgacchanti yevāti.

Apica suṇantānaṃ ñāṇaṃ taṃtaṃatthābhimukhaṃ nāmetīti nāmaṃ nāmagahaṇavasena kattabbattā nāmameva kammanti nāmakammaṃ. Dhīyati dhārīyatīti dheyyaṃ. Nāmameva dheyyanti nāmadheyyaṃ. Aviditapakkhe ṭhito attho etāya tato nīharitvā vuccati kathīyatīti nirutti. Atthassa byañjanato pākaṭakaraṇato byañjanaṃ. Abhibyattaṃ katvā lapīyati kathīyati attho etenāti abhilāpo. Etthaca vaṇṇapaññatti, akkharapaññatti, sarapaññatti, dīghapaññatti, rassa paññatti. Byañjanavaggaghosāghosapaññatti, liṅgapaññatti. Padapaññatti, vākyapaññattiyopi etasseva pabhedāti daṭṭhabbā. Paramatthato vijjamānesu atthesu pavattā paññatti vijjamānapaññatti nāma. Avijja mānesu bhūmipabbatādīsu pavattā paññatti avijjamānapaññatti nāma. Etā eva samāsaṭṭhānaṃ patvā dvipadasaṃyogavasena itarā catassopi hontīti dassetuṃ tatthātiādi vuttaṃ. Etāya paññāpentīti etena vijjamānaṃ atthaṃ paññapenti etāyāti vijjamānapaññattīti imamatthaṃ vadati. Esanayo paratthapi. Cha abhiññā assāti chaḷabhiññoti katvā visesanabhūtānaṃ channaṃ abhiññānaṃ vijjamānattā visesitabbabhūtassa puggalassa avijjamānattā chaḷa bhiññoti vijjamānenaavijjamānapaññatti nāma. Itthī avijjamānā saddo vijjamānoti itthiyāsaddo itthisaddoti avijjamānena vijjamāna paññatti nāma. Cakkhuca cakkhuviññāṇañca ubhayaṃpi vijjāmānanti cakkhusmiṃ viññāṇaṃ cakkhuviññāṇanti vijjamānenavijjamānapaññatti nāma. Rājāca puttoca dvepi avijjamānāevāti rañño putto rājaputtoti avijjamānenaavijjamānapaññattināmāti imamatthaṃ dassento ubhinnantiādimāha.

Ettha pana vacanato ca vacanatthatoca vinimuttā saddasabhāvā nāmapaññattināma visuṃ natthīti vadanti. Taṃ na yujjati. Atthajotaka bhāvena visuṃ siddhattā. Saddo hi nāma akkharapadabyañjanabhāvaṃ upagatoyeva atthajotane samattho hoti. Paramattha saddoca khaṇiko cuṇṇavicuṇṇabhūto tabbhāvaṃ upagato nahotīti. Tasmā saddasabhāvānāma paññattināma visuṃ atthiyeva. Atthibhāvocassā vacanasaddaṃ sutvā anantare akkhara pada byañjanagocaracittassa tadanantareca tadatthavijānanacittassa pavattiyā pākaṭoti dassento gāthādvayaṃ āha. Tattha vacīghosā nusārenāti uccāriyamānasaddasaṅkhātassa vacīghosassa ārammaṇakaraṇasaṅkhātena anusārena uppannāya sotaviññāṇa vīthiyā pavattiyā anantare uppannassa manodvārassa gocara bhūtā sāyaṃ paññattīti sambandho. Kīdisī pana sāyaṃ paññattīti āha atthāyassā.La. Tatoparanti. Tattha tatoparanti tato nāmapaññattārammaṇassa manodvārassa uppattito paraṃ atthā viññāyantīti sambandho. Yassā nāmapaññattiyā anusārena paramatthapaññattibhūtā atthā viññāyanti. Sā ayaṃ paññatti lokasaṅketanimmitāti viññeyyāti yojanā.

Etthaca sotaviññāṇavīthiyāti ettha atītasaddamattā rammaṇā tadanuvattikānāma manoviññāṇavīthipi saṅgahitāti daṭṭhabbā. Vuttañhi sāratthadīpaniyaṃ-tena vuttavacane yattakāni akkharāni honti. Tesu ekamekaṃ paccuppannaṃ atītañca gahetvā sota viññāṇavīthiyā manoviññāṇavīthiyāca uppajjitvā niruddhāya avasāne tāni akkharāni sampiṇḍetvā akkharasamūhaṃ gahetvā ekā manoviññāṇavīthi uppajjitvā nirujjhati. Tadanantaraṃ ayaṃ akkharasamūho etassa nāmanti nāmapaññattigahaṇavasena aparāya manoviññāṇa vīthiyā uppajjitvā niruddhāya tadanantaraṃ uppannāya manoviññāṇa vīthiyā ayametassa atthoti pakatiyā tadatthavijānanaṃ sambhavatīti. Maṇisāramañjūsāyaṃ pana tadanuvattikavīthito paraṃ ekaṃ vinicchayavīthiṃ viññattigahaṇavīthiñca vadati. Tato paraṃ ekakkhare sadde ekatthajotikāya nāmapaññattiyā gahaṇaṃ hoti. Yā vadantassa pubbabhāge manasā vavatthāpito paññattisaddonāma vuccati. Tatoparaṃ tadatthagahaṇanti. Īdisesu pana ṭhānesu tattha tattha javanavīthivārānaṃ paṭipāṭikathanaṃnāma padhānapākaṭagahaṇavasenevāti daṭṭhabbaṃ. Ekaccharakkhaṇe aneka koṭisatasahassāni cittāni uppajjantīti hi vuttaṃ. Tathā –

Ekamatto bhave rasso, dvimatto dīghamuccate;

Timattotupluto ñeyyo, byañjanaṃ addhamattikanticaṃ.

Na ca paramatthasaddasaṅghāṭānaṃ satasahassaṃpi ekakkharaṃnāma bhavituṃ pahoti. Tasmā idha bahuṃ vicāraṇā amhehi nakatāti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya aṭṭhamassa paccayasaṅgahassa

Paramatthadīpanā niṭṭhitā.

Kammaṭṭhāna saṅgaha paramatthadīpanī

170. Evaṃ aṭṭhahi paricchedehi sapaccayapabhedaṃ nāmarūpa vibhāgaṃ dassetvā idāni viditanāmarūpa vibhāgassa kammaṭṭhānavidhānaṃ dassento samathavipassanānantiādi māha. Ito paccaya saṅgahato paraṃ samathavipassanānaṃ bhāvanānaṃ duvidhaṃpi kammaṭṭhānaṃ yathākkamaṃ pavakkhāmīti yojanā. Tattha kilese aññepivā vitakkādayo oḷārikadhamme sametīti samatho. Tathā pavatto ekaggatāsaṅkhāto samādhi. Visesena passanti etāyāti vipassanā. Aniccānupassanādikā bhāvanāpaññā. Tāya hi yogino khandhesu lokiyamahājanena passitaṃ itthipurisādikaṃ niccasukhādikañca atikkamitvā visesena aniccādikameva passantīti. Bhāvetabbāti bhāvanā. Bhāventivā cittasantānaṃ etāhīti bhāvanā. Kiriyā kammaṃ. Tiṭṭhati etthāti ṭhānaṃ. Kammassa ṭhānanti kammaṭṭhānaṃ. Vīriyārabbhasaṅkhātassa yogakammassa pavattiṭṭhānanti attho. Kasiṇamaṇḍalādikaṃ kasiṇabhāvanādikañca. Ādimajjha pariyosānānañhi samudāyabhūkaṃ ekametaṃ pathavīkasiṇa bhāvanādikaṃ bhāvanākammaṃpi attano avayavabhūtassa yoga kammassa pavattiṭṭhānaṃ sambhavatīti.

Vibhāvaniyaṃ pana

Uttaruttara yogakammassa padaṭṭhānatāya kammaṭṭhānabhūtaṃ bhāvanāvidhiñcātipi vuttaṃ. Tampi yujjatiyeva.

Yogakammamevavā sukhavisesānaṃ adhiṭṭhānaṭṭhenaṭhānanti kammaṭṭhānaṃ. Tatthāti tasmiṃ duvidhepi kammaṭṭhāne. Samathasaṅgaheti samatha kammaṭṭhānasaṅgahe. Dasakasiṇānīti dasakasiṇamaṇḍalāni kasiṇajjhānānica. Tadubhayānipi hi yogānuyogasaṅkhātassa samatha kammassa pavattiṭṭhānattā samathakammaṭṭhānānināma hontīti. Dasaasubhāti dasaasubhavatthūni asubhajjhānānica. Dasaanussati yoti buddhaguṇādīni dasaanussatiṭṭhānāni anussaraṇasati yoca. Sesānipi yathānurūpaṃ vattabbānīti. Caraṇaṃ cariyā. Samudācaraṇanti attho. Pavattibahulatāti vuttaṃ hoti. Rāgassa cariyā rāgacariyā. Rāgacaritāti pāṭho, so aṭṭhakathāyaṃ natthi, puggalaṭṭhāneeva so yuttoti. Esanayo sesesupi.

[243] Yo pana vibhāvaniyaṃ

Cariyānaṃ saṃsaggabhedo vutto. So idha nādhippeto.

Nahi kammaṭṭhānānaṃnāma saṃsaggacaritassapi ekassa dve tīṇi dātabbāni hotīti. Teneva hi so bhedo aṭṭhakathāyaṃ nagarukatoti. Sabbāpi appanāya pubbabhāgapavattā kāmāvacara bhāvanā parikammabhāvanānāma. Sā pana appanāya āsanne dūreti duvidhā hoti. Tattha yā āsanne, sā appanaṃ upecca samīpe ṭhatvā pavattattā upacārabhāvanāti vuccati. Itarā pana parikamma bhāvanāevanāma. Iti parikammabhāvanāpi samānā pubbāparavisesa pākaṭabhāvatthaṃ aṭṭhakathāsu dvīhi nāmehi gahitāti vuttaṃ parikammabhāvanā.La. Tissobhāvanāti tāsaṃ pana viseso parato āgamissati. Parikammanimittanti parikammabhāvanāya ārammaṇabhūtaṃ kasiṇamaṇḍalādinimittaṃ. Tañca tassā ārammaṇa bhāvena ekaṃpi samānaṃ pubbāparavisesapākaṭabhāvatthaṃ parikammanimittaṃ uggahanimittanti dvidhā bhinditvā vuttaṃ. Tesaṃpi viseso āgamissati. Vidatthicaturaṅgulasaṅkhātena parittapamāṇenavā khala maṇḍalādisaṅkhātena mahantapamāṇenavā kataṃ akataṃvā pathavī maṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇaṃ. Sakalasaddapariyāyo hi kasiṇasaddo. Yathā kasiṇena jambudīpassāti. Tasmā yattake pathavītale nimittaṃ gaṇhāti, tattakaṃ cittena asesaṃ pharitvā eva gahetabbaṃ hoti. Na pana tassa ekadese ṭhatvāti, tena vuttaṃ pathavīmaṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇanti. Esanayo sesakasiṇesupīti. Etthaca, avibhūtavaṇṇāya pathaviyā eka talabhāvenasanniviṭṭhāsaṇṭhānapaññattiidhapathavīkasiṇaṃnāma. Tathā āpokasiṇaṃ tejokasiṇañca. Phuṭṭhaṭṭhāne cittena saṇṭhānaṃ katvā gahitā vāyuvaṭṭi vāyokasiṇaṃnāma. Nīlavaṇṇavisiṭṭhāekā saṇṭhānapaññatti nīlakasiṇaṃnāma. Tathā pītalohito dātakasiṇānipi. Candasūriyaaggobhāsavisiṭṭhā katthaci dissamānā saṇṭhānapaññatti ālokakasiṇaṃnāma. Tittichiddavāta pānachiddādīsu dissamānā ākāsavisiṭṭhā saṇṭhānapaññatti ākāsakasiṇaṃnāmāti. Ativiya dhumātaṃ sunabhāvaṃ gatanti uddhumātaṃ. Tadeva kucchitattā uddhumātakaṃ. Tathābhūtassa chavasarīrassetaṃ nāmaṃ. Tadeva pūtibhāvaṃ gatakāle purimavaṇṇaṃ vijahitvā puna nīlabhāvaṃ pattaṃ vinīlakaṃ. Tadeva puna paccitvā tato tato visandamānapubbayuttaṃ vipubbakaṃ. Yuddhabhūmiyādīsu satthena majjhe chinditvā thapitaṃ virūpachinnasarīraṃ vicchinnakaṃnāma. Soṇa siṅgālādīhi vividhākārena khāyitapadesayuttaṃ sarīraṃ vikkhāyitakaṃnāma. Soṇasiṅgālādīhi eva khaṇḍākhaṇḍikaṃ katvā apakaḍḍhitvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ vittakkhikaṃ nāma. Aṅgapaccaṅgesu satthena hanitvā khaṇḍākhaṇḍikaṃ katvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ hatavikkhittakaṃnāma. Paggharita lohitasarīraṃ lohitakaṃ nāma. Puḷuvaparipūraṃ sarīraṃ puḷuvakaṃ. Sakalo aṭṭhisaṅghāṭovā ekamekaṃvā aṭṭhi aṭṭhikaṃ nāma. Punappunaṃ nirantaraṃ saraṇaṃ anussati. Buddhaguṇassa anussati buddhānussati. Esa nayo sesāsupīti. Tattha arahatādiguṇo buddhaguṇonāma. Svakkhātatādiguṇo dhammaguṇonāma. Suppaṭipannatādiguṇo saṅghaguṇo nāma. Attano sīlassa akhaṇḍatādi guṇo sīlaguṇonāma. Attano dānassa vigatamalamaccheratādi guṇo cāgaguṇonāma. Attānaṃ devattaṃvā sakkattaṃvā brahmattaṃvā vahituṃ samatthā attano saddhādiguṇā devatāguṇānāma. Vatta paṭipattivasenavā dhutaṅgasamādānavasenavā jhānasamāpattivasenavā vipassanāvasenavā attano santāne ciraṃvikālaṃ vikkhambhitānaṃ kāmarāgādīnaṃ vūpasamo attanāadhigatanibbānañca upasamonāma. Ekabhavapariyāpannassa attano khandhasantānassa bhedo maraṇaṃ nāma. Kesakāyādīnaṃ nānākāyānaṃ samūhabhūto ayaṃ kāyo kāyonāma. Attani nirantaraṃ pavattamānā assāsa passāsā ānāpāṇaṃnāma. Mijjati siniyhatīti mettā. Yaṃ ārabbha uppajjati. Tassa hitasukhaṃ avippakiṇṇaṃ katvā saṅgaṇhatīti attho. Mittassavā esā mittesuvā bhavāti mettā. Atthato pana parasattānaṃ hitūpasaṃhāravasena pavatto adosoeva. Parasattānaṃ hitūpasaṃhāra hitamodana ahitāpanayanasaṅkhātaṃ byāpārattayaṃ pahāya tesaṃ kammasakatānubrūhanavasena upapattito yuttito pekkhatīti upekkhā. Tathā pavattā tatramajjhattatāeva. Appamāṇesusattesu bhavāti appamaññā. Na hi ettakesu eva sattesu etā pavattetabbā. Na tato aññesūti evaṃ etāsaṃ visayaparicchedonāma atthīti. Evaṃsantepi ādikammi kena ādito ekasmiṃ puggale attano bhāvanācittaṃ laddhāsevanaṃ laddhavisesañca katvā pacchā dvīsu tīsūtiādinā vaḍḍhitvā sīmasambhedoca odhisopharaṇa anodhisopharaṇa disāpharaṇāniva kattabbānīti. Yaṃ pana vibhaṅge mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatītiādinā paṭisambhidāmaggeca sabbesattā averā hontūtiādinā mettāvidhānaṃ nāma vuttaṃ. Taṃ mettājhāne vasībhāvappattānaṃ vasena vuttanti daṭṭhabbaṃ. Etā pana visesena dosapakkhikānaṃ kilesānaṃ ujupaṭipakkhabhūtā hontīti taṃsamaṅginoca niccaṃ sommahadayabhāvena brahmasadi sattā brahmānonāma. Tesaṃ vihāroti brahmavihāro. Seṭṭhānaṃvā seṭṭhabhūtovā vihāroti brahmavihāroti. Āhāreti asita pīta khāyita sāyita vasena catuppabhede ajjhohaṭāhāre. Paṭikūlasaññāti āhārahetu anubhavitabbānaṃ dukkhadhammānaṃ paccavekkhanavasena sarasapaṭikūlatā paccavekkhanavasena āsayanidhāna pakkāpakkaphalanissandapaccavekkhana vasena ca tattha nikanti pahānasaññā. Catudhātuvavatthānanti sarīragatānaṃ pathaviādīnaṃ catunnaṃ mahādhātūnaṃ salakkhaṇā divasena visuṃ visuṃ paricchinditvā samanupassanaṃ. Tañhi catasso dhātuyo vavatthapiyanti vinicchiyanti sallakkhiyanti etenāti catudhātuvavatthānanti vuccatīti. Asubhasaññā bhāvetabbā rāgassapahānāyāti vacanato dasaasubhā.La. Rāgacaritassa sappāyāti vuttaṃ. Tattha rāgena caratīti rāgacarito. So hi kāmaṃ kadāci dosena carati. Kadāci mohena. Kadāci saddhādīsupi aññatarena. Rāgo panassa ussanno. Tasmā ussannena rāgena so rāgacaritoti saṅkhyaṃ gacchatīti. Esanayo sesesupi. Mettā bhāvetabbā byāpādassa pahānāyāti vacanato mettādīnaṃ tiṇṇaṃ brahmavihārānaṃ yathākkamaṃ byāpādavihiṃsā aratīnaṃ nissaraṇatāvacanato suparisuddhānañca vaṇṇakasiṇānaṃ dosavatthuttābhāvato catassoappamaññāyo.La. Dosacaritassāti vuttaṃ. Etthaca ādikammikassevāyaṃ cariyavibhāgo. Upekkhāca ādikammikassa nasambhavati. Vakkhatihi upekkhāpañcamajjhānikāti. Tasmā yassa purimā tisso sappāyā. Tassa tadanugatikā upekkhāpi sappāyānāma hotīti katvā catasso appamaññāyoti vuttanti daṭṭhabbaṃ. Itarathā nissaraṇañhetaṃ rāgassa. Yadidaṃ upekkhā ceto vimuttīti vacanato upekkhā rāgacaritassāti vattabbaṃ siyāti. Nīlādīnica cattāri kasiṇānīti idañca manāpiyarūpāni nīlādīni sandhāya vuttaṃ. Amanāpiyāni pana tāni rāgacaritasseva sappāyānīti. Ānāpāṇasati bhāvetabbā vitakkupacchedāyāti vacanato ānāpāṇaṃvitakkacaritassāti vuttaṃ. Mohacarito pana pakatiyā pamādabahulo hoti vikkhittacittoca. Ānāpāṇañcanāma nirantaraṃ pavattamānaṃ tassa satiṃ uppādentaṃ viya pavattatīti taṃ mohacaritassasappāyanti vuttaṃ siyā.

[244] Vibhāvaniyaṃ pana

Buddhivisayabhāvena mohapaṭipakkhattāti kāraṇaṃ vuttaṃ. Taṃ yuttaṃ viya na dissati.

Evañhi sati so buddhicaritena saha vattabbo siyāti. Kāmañca buddhaguṇādayopi ekantena buddhivisayāeva honti. Te pana visesato saddhaṃ upabrūhayantīti vuttaṃ buddhānussati ādayo.La. Saddhācaritassāti. Paramatthato sukhumatarāni maraṇādīni vipulabuddhīnaṃ eva visayānāma hontīti vuttaṃ maraṇa. La. Buddhicaritassāti. Sesānipanasabbānipīti cattāri bhūta kasiṇāni dve ālokākāsakasiṇāni cattāro āruppācāti dasavidhāni kammaṭṭhānāni. Tatthāpīti tesu dasasu sesa kammaṭṭhānesupi. Puthulaṃ khalamaṇḍalādipamāṇaṃ mohacaritassa sappāyaṃ. Sambādhasmiñhi okāse cittaṃ bhiyyo saṃmohaṃ āpajjatīti. Khuddakaṃ vidatthicaturaṅgulapamāṇaṃ vitakkacaritasseva sappāyaṃ. Mahantañhi vitakkasandhāvanassa paccayo hotīti. Tatthaca vitakkacaritassevāti ettha evasaddo khuddakantipade yujjati. Vitakkacaritassa khuddakameva sappāyaṃ. Na puthulanti. Sabbañcetaṃ ujuvipaccanikavasenaceva atisappāyatāyaca vuttaṃ. Rāgādīnaṃ pana avikkhambhikā saddhādīnañca anupakārikā kusalabhāvanānāma natthītipi aṭṭhakathāyaṃ vuttaṃ. Sabbatthāpīti sabbesupi cattālīsa kammaṭṭhānesu. Parikammabhāvanā labbhateva parikammena vinā ekassapi kammaṭṭhānassa asampajjanato. Dasasukammaṭṭhānesuupacārabhāvanāva sampajjati natthi appanā. Kasmā iti ce. Buddha dhamma saṅgha sīla cāga devatā upasama guṇānaṃ tāva gambhīratāya nānāppakāraguṇā nussaraṇādhimuttatāyagāti hi aṭṭhakathāyaṃ vuttaṃ. Tattha gambhīra tāyāti etena ekekassapi guṇapadassa gambhīrattā tabbisayo samādhi mahāsamudde sasako viya tattha appanaṃ patvā niccalabhāvena patiṭṭhātuṃ nasakkotīti dasseti. Nānāppakāra guṇānussaraṇādhimuttatāyavāti etena tesaṃ guṇānaṃ atappa niyasabhāvattā ettakeeva guṇapade ṭhatvā appanaṃ pāpessāmīti attano cittaṃ sandhāretuṃpi nasakkotīti dassetīti. Sesesu pana maraṇasaññāvavatthānesu maraṇaṃ tāva sabhāva dhammattā saṃvejanīyadhammattāca itarānica dve sabhāvadhammatāya gambhīrattā appanāya patiṭṭhā nahontīti. Yadievaṃ kasmā lokuttarajjhānāni atigambhīre nibbānasaṅkhāte sabhāvadhamme appanaṃ pāpuṇanti. Dutīyacatutthāruppajjhānānica pathamatatīyāruppa saṅkhāte sabhāvadhammeti. Vuccate, lokuttarajjhānāni tāva visuddhito sammasanañāṇatoca paṭṭhāya anukkamena uparuparipavattānaṃ visuddhibhāvanānaṃ balena atigambhīrepi nibbānasaṅkhāte sabhāvadhamme appanābhāvena patiṭṭhātuṃ sakkonti. Āruppajjhānānica appanāpattasseva pañcamajjhānasamādhissa udayamattāni hontīti ārammaṇasamatikkamanamattakaraṇena sabhāvadhammepi ārammaṇe appanābhāvena patiṭṭhātuṃ sakkontīti. Tatthāpīti tesu samatiṃsaappanākammaṭṭhānesupi. Pañcakajjhāne niyuttāni pañcakajjhāni kāni. Jhānapañcakassa ārammaṇabhāvayogyānīti vuttaṃhoti. Paṭikūlārammaṇānināma atianiṭṭhāni lūkhāni cittarabhijanane paridubbalāni hontīti na tāni attani cittaṃ rocetvā thapetuṃ sakkonti. Tasmā vitakkena vinā cittaṃ tattha ekaggaṃ hutvā na tiṭṭhati. Vitakkabaleneva tiṭṭhatīti vuttaṃ dasaasubhā.La. Pathamajjhānikāti. Yadievaṃ kathaṃ tesu somanassajjhānaṃ hotīti nīvaraṇasantāpaṃ pahānabalenaceva taṃ taṃ ānisaṃsadassana ñāṇabalenaca. Byādhidukkhapīḷitassa rogino vamanavirecanapavattiyaṃ viya bahuṃ dāni vettanaṃ labhissāmīti ānisaṃsadassāvino pupphacchaṭṭakassa gūtharāsidassane viya cāti daṭṭhabbaṃ. Mettādayo tayo brahmavihārā domanassasamuṭṭhitānaṃ byāpādavihiṃ sāaratīnaṃ nissaraṇabhūtā hontīti na te kadāci somanassena vinā appanaṃ pāpuṇantīti vuttaṃ mettādayo tayo catukkajjhānikāti. Upekkhā pana sattesu sabbaso udāsinapakkhe ṭhatvā bhāvitabbattā kadācipi upekkhāvedanāya vinā appanaṃ napāpuṇātīti vuttaṃ upekkhāpañcamajjhānikāti. Cattāropanaāruppāti kasiṇugghāṭimākāsādīni cattāri āruppārammaṇāni. Sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃārammaṇānurūpaṃ. Ārammaṇena vinā parikammaṃnāma na sijjhati. Ārammaṇassa suṭṭhu daḷhavibhūtagahaṇasaṅkhātena uggahena vinā ārammaṇasampatti nāma natthi. Asatica ārammaṇasampattiyā upacārajjhānaṃpi tāva na sampajjati. Pageva appanājhānanti vuttaṃ parikammanimittaṃ.La. Labbhantevāti. Tattha sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃkammaṭṭhānānurūpaṃ. Pariyāyenāti idaṃ pana kassaci ārammaṇassa cakkhunā passantasseva avibhūtatarattā vuttaṃ. Yattha pana pathamaṃ sabhāvadhammaṃ gaṇhitvā pacchā tādise tadākāre taṃsaṇṭhāne paññattārammaṇe upacārovā appanāvā pavattati. Tattheva paṭibhāganimittaṃnāma labbhatīti vuttaṃ paṭibhāga nimittaṃpanātiādi. Vuttamevatthaṃ daḷhaṃ karonto tatthahītiādimāha. Evaṃ samathakamme pathamaṃ uggahakosallaṃ dassetvā idāni ādito paṭṭhāya bhāvanāvidhānaṃ dassento kathantiādi māha. Nimittaṃ uggaṇhantassāti ārammaṇassa yathā saṇṭhitaṃ ākāraṃ citte uparupari vibhūtaṃ katvā gaṇhantassa samanupassantassa. Sācabhāvanāti uggahaṇākārena pavatta javanavīthiparaṃparasaṅkhātā sā cittabhāvanā parikammabhāvanā nāma. Punappunaṃ karaṇavasena vaḍḍhanākārasaṇṭhitattā. Samuggahitaṃ hotīti vatvā yathā suṭṭhu uggahitaṃ samuggahitaṃnāma hoti taṃ dassetuṃ cakkhunāpassantassevamanodvārassa āpātamāgatanti vuttaṃ. Tattha manodvārassaāpātamāgatanti cakkhūni nimmilitvāvā aññasmiṃ ṭhāne ṭhatvāvā āvajjantassa cakkhunā diṭṭhasadisaṃ manodvāre paccupaṭṭhitaṃ hoti. Uggahanimittaṃnāma. Suṭṭhu avinassamānaṃ katvā gahitattā. Sāca bhāvanā samādhiyati. Na tāva bhāvanantarabhāvaṃ pāpuṇātīti adhippāyo. Tathā samāhitassāti tena matthakapattena parikammasamādhinā samāhitassa etassa yogino. Tatoparanti uggahanimittuppatti to paraṃ. Bhāvanamanuyuñjantassa citte sannisinnanti sambandho. Tattha anuyuñjanthassāti nirantaraṃ padahantassa. Tappaṭibhāganti sabhāva dhammabhūtena tena uggahanimittena sadisaṃ. Vatthudhammavimuccitanti meghavalāhakantaratovā rāhumukhatovā nikkhantacandamaṇḍalaṃ viya sabhāvadhammabhūtā uggahanimittato vimuccitvā visuṃ upaṭṭhitaṃ. Tatoyeva paññattisaṅkhātaṃ nimittapaññattiiti kathitaṃ. Bhāvanā mayanti kevalaṃ bhāvanācittabalena pasiddhaṃ. Ālambaṇanti tadeva samuggahitaṃ nimittālambaṇaṃ cittesannisannaṃsamappitaṃhotīti manodvārikacittasantāne sannisinnaṃ niccalabhāvena saṇṭhitaṃ hutvā suṭṭhu appitaṃ pavesitaṃ hoti. Tanti nimittālambaṇaṃ pavuccatīti sambandho. Yasmā candamaṇḍalādikassa viya tassa nimittālambaṇassa parisuddhapariyodātabhāvena upaṭṭhitatānāma kilesamalavikkhambhanena parisuddhapariyodātabhāvaṃ patvā obhāsajātassa cittassa vaseneva hoti. Na tassa ālambaṇassa vasena. Nahi paññatti dhamme tādiso guṇonāma upalabbhatīti. Tasmā paṭibhāga nimitte samuppanne nīvaraṇasaṅkhātānaṃ paṭibandhakadhammānaṃ vikkhambhitatā siddhā hotīti vuttaṃ tatopaṭṭhāyātiādi. Paṭibandhanti nīvārenti nissaraṇapakkhikaṃ cittaṃ pātentīti paṭibandhā. Nīvaraṇa dhammā. Visesena pahīnā paṭibandhā etāyāti paṭibandhavippahīnā. Samāsevantassāti suṭṭhu āsevantassa. Sattavidhaṃ nimitta rakkhaṇavidhānaṃ sampādetvā cakkavattigabbhaṃ viya suṭṭhu rakkhitvā punappunaṃ bhāvanāvasena sevantassāti attho.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti satte te, asappāye vivajjaye.

Sappāye satta sevetha, evañhi paṭipajjato;

Nacireneva kālena, hoti kassaci appanāti hi vuttaṃ.

Rūpāvacarapathamajjhānaṃappetīti kāmataṇhāya visayabhāvaṃ atikkamitvā sātisayaṃ saṇhasukhumabhāvappattaṃ upacārajjhānato sataguṇenavā sahassaguṇenavā thiratarajjhānaṅgayuttaṃ rūpāvacara saṅkhātaṃ pathamajjhānaṃ tasmiṃ nimitte anupavisitvā viya vattatīti attho. Tameva pathamajjhānaṃ vasībhūtaṃ katvāti sambandho. Pañcasu vasītāsu pana pathamajjhānato vuṭṭhāya pathamaṃ vitakkaṃ āvajjati. Tato vicāraṃ. Tato pītiṃ. Tato sukhaṃ. Tato samādhiṃ. Tato puna vitakkaṃ. Tato vicāranti evaṃ punappunaṃ jhānaṅgāni āvajjantassa yadā taṃtaṃjhānaṅgālambaṇā cittavārā antarantarā katipayabhavaṅgehi antaritā hutvā nirantarabhūtā viya pavattanti. Tadā āvajjana paccavekkhana vasitāyo vasībhūtānāma honti. Etā pana sabbaññubuddhānaṃ matthakappattā honti. Tesañhi yamakapāṭi hāriyādikālesu lahukapavattiṃ icchantānaṃ taṃtaṃjhānaṅgā rammaṇācittavārāpi catupañcajavanikāeva pavattanti. Antarabhavaṅgānipi pacchimavārassa upacāra bhūtāni bhavaṅga calana saṅkhātāni dveeva pavattanti. Yattha aparaṃ jhānaṅgaṃ āpāta māgacchati. Nahi ārammaṇe āpātaṃ anāgate bhavaṅgaṃ calati. Naca vinā bhavaṅgacalanena āvajjanuppattināma atthīti. Thapetvā sabbaññubuddhe aññesaṃ vasibhāvapattānaṃpi antarantarā bhavaṅgacāre gaṇanānāma natthīti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. Visuddhimagge pana ayaṃ pana matthakappattāvasī bhagavato yamakapāṭihāriyakāle labbhati. Aññesaṃvā evarūpe kāleti vuttaṃ. Jhānassa sīghataraṃ samāpajjanasamatthatā samāpajjanavasīnāma. Teneva hi pāḷiyaṃ samāpajjane dandhāyitattaṃ natthīti vuttaṃ. Esanayo sesāsupīti. Tathā samāpajjitaṃ jhānaṃ accharāmattādivasena atiparittakaṃpi khaṇaṃ thapetuṃ samatthatā adhiṭṭhānavasīnāma. Samāpajjitajjhānato sīghataraṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasīnāma. Paccavekkhanavasī pana āvajjanavasiyā siddhāya siddhāeva hotīti.

Vibhāvaniyaṃ pana

Yattakaṃ kālaṃ icchati. Tattakaṃ cirataraṃ jhānaṃ thapetuṃ samatthatā adhiṭṭhānavasitānāmātipi vuttaṃ. Tathā paricchinna kālato anto avuṭṭhahitvā yathāparicchinnakālavaseneva vuṭṭhānasamatthatā vuṭṭhānavasitānāmāti. Taṃpi yujjatiyeva.

Pāḷiyañhi pathamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti. Adhiṭṭhānāya dandhāyitattaṃ natthītiādinā sīghataraṃvā hotu. Cirataraṃvā. Yattakaṃ kālaṃ jhānaṃ thapetuṃvā yattake kāle tato uṭṭhātuṃvā icchati. Tattakaṃ kālaṃ anūnaṃvā anadhikaṃvā katvā adhiṭṭhātuṃvā vuṭṭhātuṃvā samatthatāpi dassitāyeva hotīti. Evañcasati vuṭṭhānavasitāpi adhiṭṭhānavasitāya siddhāya siddhāevāti tāsaṃ dvinnaṃ visesakappanāpi nippayojanā hotīti daṭṭhabbā. Vasanaṃ vasī. Samatthatāti attho. Issara bhāvoti vuttaṃ hoti. Vasīeva vasitā. Yathā devoeva devatāti. Katvā padahatoti sambandho. Vitakkādikaṃ oḷārikaṅgaṃ pahānāyāti ettha pathamajjhānaṃ tāva vasībhūtaṃ katvā ṭhitassa vitakko oḷārikato upaṭṭhāti. Tadā ahovatame avitakkaṃ jhānaṃ assāti evamassa ajjhāsayo saṇṭhāti. Tadā avitakkaṃ jhānaṃ samāpajjissāmīti puna tasmiṃ paṭibhāganimitte parikammaṃ karontassa sā bhāvanā vitakkavirāgabhāvanānāma hoti. Sāpi yāva vitakke nikanti na pariyādiyati, tāva parikammabhāvanānāma. Pariyādinnāya pana vitakkanikantiyā upacāra bhāvanānāma hoti. Esanayo sesajjhānupacāresupi. Evaṃ taṃtaṃjhānaṅgavirāgabhāvanābalena vitakkādikassa oḷārikassa tassa tassa jhānaṅgassa pajahanatthāya. Vicārādisukhumaṅguppattiyāti vicārādīnaṃ sukhumānaṃ catunnaṃ tiṇṇaṃ dvinnaṃ puna dvinnaṃvā jhānaṅgānaṃ tena tena vitakkādinā oḷārikena aṅgena vinā puna uppattiyā. Pāhatoti padahantassa. Padhānanāmakaṃ ātāpavīriyaṃ karontassāti attho. Dutīyajjhānādayoti dutīyajjhānādīni sesarūpāvacarajjhānāni. Yathārahanti idaṃ dvāvīsakammaṭṭhānesu dutīyajjhānādīnaṃ anurūpāni kasiṇaānāpāṇāni sandhāya vuttaṃ. Avasesesu pana aṭṭhārasakammaṭṭhānesu yasmā arūpajjhānāni nāma ārammaṇātikkamanavaseneva pavattanti. Tadatikkamanatthañca kasiṇugghāṭanaṃnāma hoti. Tasmā yesu tadugghāṭanaṃ sambhavati. Tāniyeva kasiṇāni dassetuṃ ākāsavajjitakasiṇesūti vuttaṃ. Ākāsakasiṇañhi ugghāṭīyamānaṃpi ākāsa meva hotīti natthi tattha tadatikkamanasambhavoti. Ugghāṭetvāti yathādiṭṭhe kasiṇanimitte kasiṇanimittasaññaṃ akatvā tattha ākāsaṃ anantaṃ ākāsaṃ anantanti ākāsasaññaṃ pavattentassa citte taṃkasiṇanimittaṃ antaradhāyati. Tappamāṇaṃ ākāsameva upaṭṭhāti. Evaṃ kasiṇasaññāvidhamanena ākāsasaññāpavattanenaca yaṃkiñci kasiṇaṃ ugghāṭetvā viyojetvāti attho. Laddhaṃ ākāsaṃ ārabbhāti pāṭṭhasesena sambandho. Esanayo pathamā ruppaviññāṇantiādīsupi. Anantavasenāti anantaṃ ākāsanti evaṃ pavattamanasikāravasena. Santametaṃ paṇītametanti parikammaṃ karontassāti ettha tathā sambhāvetvā parikammaṃ karontassapi ārammaṇassa samatikkantattā upari jhānaṃ hotiyevāti vuttaṃ catutthāruppamappetīti. Parikammaṃkatvāti so bhagavā itipi arahantiādinā samanussaraṇaparikammaṃ katvā. Tasminti tasmiṃ buddhaguṇādike ālambaṇe. Bhūmatthe cetaṃ bhummavacanaṃ. Nimitteti tassa ārammaṇassa ākārasaṅkhāte nimitte. Bhāvalakkhaṇe cetaṃ bhummavacanaṃ. Sādhukamuggahiteti ārammaṇassa vibhūtatara vasenavā cittassa tasmiṃ ninnapoṇapabbhāravasenavā suṭṭhu uggahite. Upacāroca sampajjati ariyasāvakānaṃ diṭṭhasaccānanti adhippāyo. Itaresaṃpi vā maraṇasaññāvavatthānesūti. Etthaca nīvaraṇavikkhambhanena jhānaṅgapātubhāvenacaupacārasampadā veditabbā. Evaṃ cattālīsakammaṭṭhānesuyathārahaṃsamathajjhānānaṃ pavattiṃ dassetvāidānitesusamathajjhānesukasiṇajjhānānaṃ nisandabhūtaṃabhiññā pavattiṃ dassetuṃ abhiññāvasenapavattamānantiādi vuttaṃ. Tattha yo katādhikāro hoti. Āsannabhave samathajjhānesu katābhiyogovā hoti, pūritabodhisambhāro mahāpurisa jātikovā. Tassa aṭṭhavidhesu navavidhesuvā samathajjhānesusijjha mānesu abhiññāpi sijjhatiyeva. Rūpajjhānamattesupi sijjhantesu sijjhati yevātipi vadanti. Teneva hi aṭṭhasāliniyaṃ visuddhimaggeca āruppajjhānānaṃpaccayabhāvaṃanupagatassapiākāsakasiṇajjhānassa abhiññāpādakatāsambhavo vuttoti. Dīghanikāyaṭṭhakathāyaṃ pana nahi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hotīti vuttaṃ. Taṃ pana thapetvā purisa visese avasesānaṃ bahūnaṃ ādikammikakulaputtānaṃ sādhāraṇavasena vuttanti yuttaṃ. Teneva hi visuddhimagge imehi pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjatīti vuttaṃ. Tasmā tādisānaṃ aṭṭhasu samāpattīsu ciṇṇavasībhāvānaṃ abhiññākamme ādikammikakulaputtānaṃ kasiṇā nulomato kasiṇapaṭilomatotiādinā nayena vuttehi cuddasahi ākārehi attano rūpapañcamajjhānacittaṃ paridametvā tikkhaṃ sūraṃ abhinīhārakkhamaṃ katvā idāni iddhivikubbanaṃ karissā mīti ārabhantānaṃ abhiññāvasena pavattamānaṃ pana rūpāvacarapañca majjhānaṃ rūpādīsu chasu ālambaṇesu yathārahaṃ appetīti yojanā veditabbā. Abhiññāpādakapañcamajjhānā vuṭṭhahitvāti abhiññāya pādakatthāya yaṃabhiññājātikaṃ rūpāvacarapañcamajjhānaṃ sabbapathamaṃ samāpajjiyati. Tato bhavaṅgapavattivasena vuṭṭhahitvā. Adhiṭṭhātabbanti adhiṭṭheyyaṃ. Savatthukaṃ satarūpasahassarūpādikaṃ nimmitarūpaṃ. Taṃ adhiṭṭheyyaṃ ādi yassa avatthukassa āvibhāvatirobhāvādikassa kammassāti adhiṭṭheyyādikaṃ. Āvajjitvā parikammaṃkarontassāti ettha iddhividhe tāva yaṃyaṃsatādikaṃ nimmitarūpaṃvā āvibhāvādikaṃ nimmitakammaṃvā nipphādetuṃ icchati. Taṃ taṃ avajjitvā sallakkhetvā sataṃ homi sahassaṃ homītivā sataṃ hotu sahassaṃ hotūtivā idañcidañca hotu evañcevañca hotūtivā parikammaṃ karontassa. Dibbasotādīsu pana yaṃ yaṃ ārammaṇaṃ sotuṃvā passituṃvā jānituṃvā anussarituṃvā icchati. Taṃ taṃ sallakkhetvā asukassa asukānaṃvā saddaṃ suṇomītiādinā parikammaṃ karontassa. Aṭṭhakathāyaṃ pana parikammaṃ katvā puna pādakajjhānasamāpajjanaṃ āgatameva. Yathāha abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati. Sataṃ homīti parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hotīti. Tatthaca ādito pādakajjhānasamāpajjanaṃ parikamma cittassa samādānatthāya hoti. Pacchimaṃ pana abhiññāya anu balappadānatthāyāti. Tathā hi pādakajjhānabalena suṭṭhu samāhitaṃ parikammacittaṃnāma attano visaye abhiññācittagatikaṃ hoti. Pubbenivāsānussaraṇakāle teneva cittena tasmiṃ bhave atītaṃ dhammajātaṃ yāva paṭisandhiyā jānāti. Teneva hi aṭṭhakathāyaṃ taṃsampayuttaṃ ñāṇaṃ parikammasamādhiñāṇanti vuttaṃ. Atītaṃsañāṇantipi vuccatīti. Sesābhiññāsupi tassa ñāṇassa visayaviseso yathārahaṃ vattabboti. Therena pana pacchimaṃ pādakajjhānasamāpajjanaṃnāma na sabbesaṃ hoti. Na hi abhiññāsu vasībhāvapattānaṃ puna pādakajjhānena kiccaṃ atthīti katvā taṃ idha nagahitanti daṭṭhabbaṃ. Rūpādīsuālambaṇesuyathārahamappetīti ettha iddhividhañāṇaṃ tāva tekālikabhūtesu chasu ārammaṇesu pavattati. Tañhi rūpādīsu chasu ārammaṇadhammesu yaṃ yaṃ nipphādeti. Taṃ taṃ ārammaṇaṃ katvā pavattati. Pādakajjhānacittaṃ pana kāyagatikaṃ adhiṭṭhahitvā dissamānenakāyena ākāsegamanakāle atītaṃ pādakajjhānacittaṃ ārabbha pavattati. Kāyaṃ cittagatikaṃ adhiṭṭhahitvā adissamānena kāyena gamanakāle paccuppannaṃ rūpakāyaṃ ārabbha pavattati. Tathāpavattamānassa pana tassa ñāṇassa kiñcirūpaṃ ārammaṇa mattaṃ hoti. Kiñci ārammaṇapurejātaṃ. Kiñci vatthārammaṇa purejātaṃ hotīti daṭṭhabbaṃ. Anāgate idaṃnāma hotūti adhiṭṭhāna kāle anāgataṃ taṃtaṃrūpadhammaṃ ārabbha pavattatīti. Paccuppanno saddo dibbasotassa ārammaṇaṃ hoti. Atīte sattadivasāni anāgate sattadivasānīti etthantare kāle atītā nāgatapaccuppannabhūtaṃ parassacittaṃ cattārovā khandhā cetopariya ñāṇassa. Cittañhi jānanto taṃ sampayuttadhammaṃpi icchanto jānissatiyeva. Evañca katvā paṭṭhāne kusalā khandhā ceto pariyañāṇassa yathākammupagañāṇassa ārammaṇapaccayena paccayoti ñāṇadvayaṃ ekato katvā vuttaṃ. Etthaca aṭṭhakathāyaṃ tāva paracittassa paccuppannālambaṇatānāma santativasenavā addhā vasenavā yojitā. Yadi hi khaṇikavasena yojeyya. Āvajjane paccuppannaṃ yaṃkiñci ekaṃ cittaṃ āvajjetvā niruddhe javanānipi tadeva āvajjanena saddhiṃ niruddhaṃ atītaṃ gaṇhantīti tāni kālato āvajjanena saha bhinnālambaṇāni nāma honti. Naca aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne kālamattenāpi tesaṃ tena saha bhinnālambaṇatā aṭṭhakathācariyehi anu matāti. Tasmā īdisesu ṭhānesu paccuppannaṃnāma santativasena addhāvasenaca gahetuṃ yuttanti. Mūlaṭīkāyaṃ pana khaṇikapaccuppanna vaseneva yojitaṃ. Nahi abhidhamme atītārammaṇattikaṃ santati addhānavaseneva vuttanti sakkā vattuṃ. Itarathā paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoti vattabbo siyā. Na tu vutto. Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoticceva pana vutto, tasmā āvajjanādīni sabbāni cittāni paccekaṃ attanā khaṇavasena sahuppannāni parassa cittānigaṇhantīti yuttaṃ, naca tāni dhammato bhinnā lambaṇānināma honti. Gahaṇā kārassa abhinnattā. Āvajjanaṃpi hi cittanteva āvajjati. Javanānica cittaṃ cittanteva javanti. Tānica sabbāni cittānieva hontīti. Atītānantara cutito pana paṭṭhāya atītā khandhā khandhupani bandhā nāma gottakasiṇa nimittādikā paññattiyo nibbānañca pubbenivāsañāṇassa ārammaṇaṃ hoti. Paccuppannaṃ rūpārammaṇaṃ dibbacakkhussāti evaṃ rūpādīsu chasu ālambaṇesu yathāraha mappetīti. Idāni abhiññāvasena pavakkhassa tassa pañcamajjhānassa kiccabhedena pabhedaṃ dassetuṃ iddhividhantiādigātha māha. Tattha yaṃ yaṃ adhiṭṭhāti. Yathā yathāca adhiṭṭhāti. Tassa tassa tathā tathāvā ijjhana saṅkhāto vidho koṭṭhāso pakārovā etassāti iddhividhaṃ. Taṃ pana tividhaṃ adhiṭṭhā niddhi vikubbaniddhi manomayiddhi vasena. Tattha attano pakativaṇṇaṃ avijahitvā tasseva sata sahassādi bahubhāva karaṇa vasenavā ākāsagamanādivasena vā bahiddhā nānāvaṇṇa pāṭihāriya dassana vasenavā pavattitā iddhi adhiṭṭhāniddhināma. Pakativaṇṇaṃ pana vijahitvā attānameva kumāravaṇṇanāgavaṇṇādikaṃ katvā dassanavasena pavattitā iddhi vikubbaniddhināma. Attano sarīrabbhantare aññaṃ sabbaso attanā sadisaṃ sarīraṃ nimminitvā nīharitvā dassanavasena pavattitā iddhi manomayiddhināma. Dive bhavaṃ dibbaṃ. Devaloke jātanti attho. Dibbañca taṃ sotañcāti dibbasotaṃ. Devānaṃ uḷārakammanibbattā dūrepi paṭicchannepi ārammaṇasampaṭicchanasamatthaṃ pasādasotaṃ. Dibbasotasadisattā pana idaṃ abhiññāñāṇaṃpi dibbasotanti vuccati. Kasiṇajjhāna saṅkhātenavā dibbavihārena paṭiladdhattā sayañca tasmiṃ dibbavihāre pariyāpannattā dibbañca taṃ sotañcāti dibbasotaṃ. Parassa cittaṃ vijānanti etenāti paracittavijānanaṃ. Tadeva cetopariyāyanti paricchijja jānanti etenāti katvā cetopariyañāṇantipi vuccati. Pubbe nivāso vuccati atītabhavesu attano chasu dvāresu āpātaṃ āgatā suṭṭhu viditā dhammā. Pubbe atītajātīsu gocara nivāsavasena nivasiṃsu attano chadvārikāni cittāni etthāti katvā. Sabbaññubuddhānaṃ pana paresaṃ chadvāragahitāpi dhammā pubbe nivāso hotiyeva, pubbe nivāsassa anussaraṇaṃ pubbenivāsānussati. Idha pana taṃ sampayuttañāṇaṃ adhippetaṃ. Pubbe vuttanayena dibbañca taṃ cakkhucāti dibbacakkhu. Taṃ sadisattā idaṃ abhiññāñāṇaṃpi dibbacakkhūti vuccati. Dibbavihāra vasena paṭiladdhattā sayañca dibbavihārasannissitattā dibbañca taṃ cakkhucāti dibbacakkhu. Yathākammupagañāṇaṃ anāgataṃsañāṇanti imāni dve ñāṇāni imasseva paribhaṇḍañāṇānināma. Nahi tesaṃ paṭilābhatthāya visuṃ cittaparidamanaparikammaṃnāma atthi. Dibbacakkhuñāṇe paṭiladdhe tesaṃpi paṭiladdhattāti. Tattha dibbacakkhunā nirayesu dukkhaṃ devesuvā sukhaṃ anubhavante satte disvā tesaṃ atītaṃ kammaṃ jānissāmīti parikammaṃ karontassa taṃ kammārammaṇaṃ yathākammupagañāṇaṃ pavattati. Tato cavitvā kattha bhavissantīti tesaṃ anāgate pavattiṃ passissāmīti parikammaṃ karontassa tesaṃ anāgatakhandhārammaṇaṃ anāgataṃsañāṇaṃ pavattati. Pubbe nivāsānussati ñāṇaṃ viyaca sabbaṃpi anāgatadhammajātaṃ etassa ārammaṇaṃ hotiyeva. Etañhi attano visaye sabbaññutañāṇagatikanti aṭṭhakathāyaṃ vuttaṃ.

Vibhāvaniyaṃ pana

Anāgate sattadivasato paṭṭhāya cittacetasikadhammā dutīyadivasato paṭṭhāya yaṃkiñci ārammaṇaṃ etassa visayoti adhippetaṃ. Tampi yuttaṃviya dissati.

Nahi bhavantarepi anāvatadhamme jānituṃ samatthaṃ etaṃ imasmiṃ bhave anāgatadhamme najānātīti sakkā bhavituṃ. Yathā cetaṃ, tathā pubbenivāsañāṇaṃpi imasmiṃ bhave parasantānagate atītadhammeti. Pāḷiyaṃ pana aṭṭhakathāsuca bhavantaragatadhammehi eva ñāṇadvayaṃ yojitaṃ. Taṃ pana asādhāraṇakālavasena ānubhāvavisesapākaṭatthaṃ yojitanti yuttaṃ siyāti. Gocarabhedoti dasakasiṇādīsu gocaresu samathajjhānānaṃ pavattibhedo.

Samathakammaṭṭhānanayo.

171. Sabbalokiyamahājanehi yathādiṭṭhaṃ puggalasattaitthi purisādikaṃ nicca dhuva sukha atta nimittañca atikkamitvā visesena passanti etāyāti vipassanā. Kiriyā kammaṃ. Bhāvanāpayogo. Vipassanāya kammaṃ vipassanākammaṃ. Vipassanā eva vā kammanti vipassanā kammaṃ. Vipassanākammassa ṭhānaṃ adhiṭṭhānaṃ bhumīti vipassanākammaṭṭhānaṃ. Khandhādidhammajātaṃ. Vipassanā kammameva vā uttaruttarassa bhāvanā visesassa ānisaṃsavisesassavā ṭhānaṃ āsannakāraṇanti vipassanākammaṭṭhānaṃ. Tasmiṃ vipassanākammaṭṭhāne sattavidhena visuddhi saṅgaho tīṇi lakkhaṇānītiādinā sambandho. Niccasīlameva sayañca dussilyamalato visuddhattā kāyaṃ vācañca tato visodhanato visuddhīti sīlavisuddhi. Subhāvita cittasantānameva sayañca nīvaraṇamalato visuddhattā taṃsamaṅgipuggalañca tato visodhanato visuddhīti cittavisuddhi. Cittasīsena cettha samādhi adhippeto. Dhammavavatthānañāṇasaṅkhātā diṭṭhieva taṃ samaṅgipuggalaṃ sakkāyadiṭṭhimalato visodhanato visuddhīti diṭṭhivisuddhi. Soḷasavidhaṃ aṭṭhavidhaṃ kaṅkhaṃ vitaranti atikkamanti etāyāti kaṅkhāvitaraṇā. Paccayapariggahañāṇaṃ. Sā eva taṃsamaṅgipuggalaṃ ahetu diṭṭhi visamahetudiṭṭhīhi saddhiṃ yathāvuttāhi duvidhāhi kaṅkhāhi visodhanato visuddhīti kaṅkhāvitaraṇavisuddhi. Maggoca amaggoca maggāmaggā. Tattha ñāṇadassanavisuddhādhigamanassa upāyabhūto manasikāravidhivā ariyamaggovā maggonāma. Tassa anupāyabhūto manasikārovā adhimānavatthūnivā amaggonāma. Maggassa maggato amaggassaca amaggato jānanaṃ dassanañca maggāmaggañāṇadassanaṃ. Tameva taṃsamaṅgīpuggalaṃ amagge maggasaññāya visodhanato visuddhīti maggāmaggañāṇadassanavisuddhi nāma. Upari visesaṃ paṭipajjanti etāyāti paṭipadā. Vipassanāparaṃparasaṅkhāto pubbabhāgamaggo. Paṭipadābhūtaṃ ñāṇadassananti paṭipadāñāṇadassanaṃ. Tameva niccasaññādito visuddhattā visuddhīti paṭipadāñāṇadassanavisuddhināma, ariyamaggañāṇasaṅkhāta ñāṇadassanameva sammohamalato visuddhattā visuddhīti ñāṇadassanavisuddhināma. Etthaca sutamayādivasena siddhaṃ anumāna ñāṇaṃpi ñāṇamevāti taṃ paṭikkhipitvā atthapaccakkhañāṇameva gahetuṃ sabbattha dassanagahaṇaṃ katanti veditabbaṃ. Lakkhīyanti sallakkhīyanti ime aniccāevāti ekantena vinicchīyanti dhammā etenāti lakkhaṇaṃ aniccatā eva lakkhaṇanti aniccalakkhaṇaṃ. Pubbapade bhāvapaccayalopo. Aññohi anicco, aññā aniccatāti. Tattha yathāgamanakriyāyogena puriso gatoti vuccati. Na pana gamana kriyā puriso. Naca puriso gamanakriyā. Aññā hi kriyā, añño puriso. Tathā aniccatāyogena sabbo saṅkhatadhammo aniccoti vuccati. Na pana aniccatā so dhammo, naca so dhammo aniccatā. Aññā hi aniccatā, añño so dhammoti. Katamā pana sā aniccatāti. Vipariṇāmā kāro. Jīraṇākāro bhijjanākāroti vuttaṃ hoti. Taṃ pana ākāraṃ disvā tadākāravante dhamme ñāṇaṃ pavattati ayaṃ dhammo aniccoti. Tasmā sā aniccatāyeva idha lakkhaṇantipi vuccatīti. Esanayo sesesupi dvīsu. Tattha pana abhiṇhasaṃpaṭipīḷanākāro dukkhatānāma. Avasavattanākāro anattatānāmāti. Yathāvuttāya pana aniccatāya saha aniccassa dhammassa aniccena vā dhammena saha aniccatāya anuanupassanā aniccānupassanā. Esa nayo sesāsupi dvīsu. Yāva sarīre dhammānaṃ tividhalakkhaṇayuttatā attano ñāṇena paññāyati. Tāva tesu tividhalakkhaṇavibhāvanavasena punappunaṃ masanaṃ āmasanaṃ sammasanaṃ. Sammasanākārena pavattaṃ ñāṇaṃ sammasanañāṇaṃ. Udayo vuccati taṃtaṃ khaṇānurūpaṃ taṃtaṃ paccayānurūpañca navanavānaṃ dhammānaṃ pātu bhāvo ceva uparupari vaḍḍhanañca. Vayo vuccati yattha yattha laddhapaccayā navanavā dhammā pātubhavanti ceva vaḍḍhantica. Tattha tattha aladdhapaccayānaṃ purāṇadhammānaṃ antaradhānaṃ. Samūha santativasena pana udayapakkhassavā vayapakkhassavā samanupassanañāṇaṃ udayabbayañāṇaṃ. Tesu pana dvīsu pakkhesu udayakoṭṭhāsonāma uparupari pākaṭo hutvā āgacchati. Vayakoṭṭhāso pana apākaṭo. So eva ca aniccatāya paramā koṭīti tasseva suṭṭhutaraṃ samanupassanañāṇaṃ bhaṅgañāṇaṃ. Bhaṅge diṭṭhe evaṃ bhijjanasabhāvānaṃ dhammānaṃ anekasahassasoka dukkhavatthubhāvena tathā tathā bhāyitabbapakārasamanupassanañāṇaṃ bhayañāṇaṃ nāma. Loke pana kiñci bhayavatthuṃ passantāpi āsanne aññasmiṃ paṭisaraṇe sati na bhāyanti. Asati eva bhāyanti. Evaṃ bhāyitabbānaṃ tesaṃ sabbaso aññapaṭisaraṇābhāvadassanaṃ ādīnavañāṇaṃ nāma. Kutoci paṭisaraṇābhāvena tehi ukkaṇṭhatākāra sahitaṃ vipassanāñāṇaṃ nibbidāñāṇaṃnāma. Nibbindīyamānehi tehi attānaṃ vimuccituṃ ajjhāsayasahitaṃ vipassanāñāṇaṃ muccitukamyatāñāṇaṃ nāma. Suṭṭhu muccituṃ icchantassa sīghaṃ muccanatthaṃ tesaṃ dhammānaṃ cattālīsāya ākārehi anekādīnavarāsi bhāva paṭisaṅkhānavasena suṭṭhuvipphārataraṃ pavattamānaṃ vipassanā ñāṇaṃ paṭisaṅkhāñāṇaṃ nāma. Tesaṃ pana anekādīnavarāsibhāve suṭṭhu diṭṭhe saṅkhāresu nikantiyā pariyādinnāya idāni muccanupāyo laddhoti adhimattabyāpāraṃ akatvā samena vāyāmena saṅkhāre pariggaṇhantassa saṅkhārapariggahe majjhattākārasahitaṃ saṅkhāresuvā bhayañca nandiñca pahāya udāsinabhāvasahitaṃ vipassanāñāṇaṃ saṅkhārupekkhāñāṇaṃnāma. Upari maggappavattiṃ vahituṃ samatthabhāvena magguppattiyā anulomehi thāmabalehi sampannaṃ vipassanāñāṇaṃ anulomañāṇaṃ nāma. Heṭṭhimānaṃvā ñāṇānaṃtaṃ anulomaṃ hoti lakkhaṇattayassa suṭṭhutaraṃ vibhāvanato. Uparimaggassavā anulomaṃ hoti tassa parikammabhāvato, padaṭṭhānattācātipi anulomañāṇaṃ nāmāti. Atta jīvasuññatādassana balena khandhesu kilesabandhanato vimuccamāno maggo suññatāvimokkho nāma. Saṅkhārānaṃ yāni nimittāni kilesānaṃ avassayo hoti. Tāni vidhamitvā sabbaso dhammānaṃ anātha bhāva dassana balena vimuccamāno maggo animittovimokkho nāma. Saṅkhāresu sabbaso assāsābhāva dassanabalena vimuccamāno maggo appaṇihitovimokkhonāma. Suññatānupassanāti anattānupassanā. Sā hi dhammānaṃ samūhaghana santatighana kiccaghana ārammaṇaghanesu taṃtaṃghana vinibbhujjana vasena pavattattā attā iti gahetabbassa kassaci sārassa abhāvānupassanato suññatānupassanāti vuccati. Animittā nupassanāti aniccānupassanā. Sāpi hi santati vicchedana vasena pavattattā ahanti gahitassa nimittassa vidhamanato animittānupassanāti vuccati. Apaṇihitānupassanāti dukkhā nupassanā. Sāpi hi mahāādīnavarāsi bhāva vibhāvanavasena pavattattā idaṃ mama etaṃ mamāti gahetabbassa kassaci paṇihita guṇassa abhāvānupassanato appaṇihitānupassanāti vuccatīti. Pātimokkhasaṃvarasīlanti vinayapaññattisīlaṃ. Tañhi sabbalo kiyasīlānaṃ jeṭṭhakattā patica hoti. Catubhūmakakusalānaṃ ādipabhavabhūtattā mukhañca. Iti patimukhaṭṭhena pātimokkhanti vuccati. Tamevaca dussilyamaggassa saṃvaraṇato pidahanato saṃvaroti vuccatīti. Yesaṃ dhammānaṃ uppattiyā cakkhādīni indriyāni viphanditāni honti. Lolāni honti. Tadanubandhāca akusaladhammā uppajjanti. Tesaṃ uppatti maggassa saṃvaraṇavasena pavattamānā sati indriya saṃvaronāma. So eva sīlanti indriyasaṃvarasīlaṃ. Ājīvanti jīvitaṃ kappenti etenāti ājīvo. Paccayapariyesanavāyāmo. Soyeva buddhapaṭikuṭṭhehi pupphadānādīhi micchāpayogehi tividhakuhanavatthuhica parisuddhattā ājīvapārisuddhināma. Sā eva sīlanti samāso. Tathārūpena parisuddhena bhikkhācārādinā payogena paṭiladdhānaṃ paccayānaṃ paṭiggahaṇa paribhuñjanakālesu sammohassa gedhassa madassa pamādassaca pahānatthaṃ taṃtaṃpayojanamariyādaṃvā paṭikūlalakkhaṇaṃvā dhātumattalakkhaṇaṃvā pariggahaṇa paccavekkhanavasena pavattaṃ paccayasevane paṭisaṅkhāñāṇaṃ paccaya sannissitasīlaṃnāma. Parisujjhatīti parisuddhi. Parisuddhieva pārisuddhi. Sā eva sīlanti samāso. Cattāri pārisuddhisīlānīti catupāri suddhisīlaṃ. Cittavisuddhīti ettha cittasaddena samādhi niddiṭṭhoti vuttaṃ duvidhopisamādhi cittavisuddhināmāti. Lakkhaṇarasapaccupaṭṭhānapadaṭṭhāna vasenāti ettha dhammānaṃ paccattasabhāvo lakkhaṇaṃnāma. Aggissa uṇhattaṃ viya. Tena sabhāvena sādhetabbaṃ kiccaṃvā sādhanapaccayā paṭiladdhaguṇasaṅkhātā sampattivā rasonāma. Aggissa parivācana jotanāni viya. Sā eva sampattivā kāriyasaṅkhātaṃ phalaṃvā paccupaṭṭhānaṃnāma. Aggissa dhūmo viya. Attano uppattiyā asādhāraṇapaccayasaṅkhātaṃ āsannakāraṇaṃ padaṭṭhānaṃnāma. Tesaṃ vasena nāmassaca rūpassaca pariggaho ñāṇena paricchinditvā gahaṇaṃ nāmarūpavavatthānaṃ diṭṭhivisuddhināma. Etthaca pariggaho duvidho saṅkhepa pariggaho vitthārapariggahoti. Tattha ajjhattadhamme dvidhā katvā idaṃ nāmameva, na rūpaṃ. Idaṃ rūpameva, na nāmaṃ. Aññaṃ nāmaṃ aññaṃ rūpaṃ. Tadubhayatoca añño attāvā jīvovā sattovā puggalovā manussovā devovā brahmāvā natthīti evaṃ paccakkhato sudiṭṭhaṃ katvā pariggaṇhanaṃ saṅkhepapariggahonāma. Ñāṇuttarikohi puggalo ettakamattenapi sakkāyadiṭṭhiṃ vikkhambhetuṃ sakkoti saddhiṃ saññā cittavipallāsehīti. Tayo hi vipallāsā. Yathāha-anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāsoti. Tattha satthusāsanadhamme suṭṭhu patiṭṭhitena saddhāmattenapi diṭṭhi vipallāso vikkhambhito hoti. Itare pana nāmarūpapariggahe kateyeva vikkhambhitā honti. Yāvaca ete dve avikkhambhitā honti. Tāva nāmarūpapariggahoca aparisuddhoyeva hoti. Taṃmūlikāca kilesadhammā avikkhambhitā eva hontīti apica. Catunnaṃ āhārānaṃ vasena catudhā, pañcannaṃ khandhānaṃ vasena pañcadhā, channaṃ dhātūnaṃ vasena chadhātiādinā nayena nāmarūpaṃ pariggahe tabbameva. Tattha cha dhātuyonāma pathavidhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātuyo. Pakkusāti kulaputto hi imā cha dhātuyo pariggaṇhitvā anāgāmiphalaṃ patvā capitvā suddhāvāsesu nibbattoti. Yattake vā pana dhamme pariggaṇhanto attā meti pavattamāne saññācittadiṭṭhi vipallāse vikkhambhetuṃ sakkoti. Tattakāpi pariggahetabbā yevāti. Imasmiṃ pana saṅgahapakaraṇe yo yo cittacetasika vibhāgo rūpavibhāgoca heṭṭhā vutto. Tassa sabbassa vasena nāmarūpassa pariggaṇhanaṃ vitthārapariggahonāma. Ayaṃpana ādikammikānaṃ avisayo. Paṭividdhacatusaccānaṃ pana ābhidhammikattherānaṃ eva visayoti veditabbo. Nāmarūpaṃ pariggaṇhantassa pana nāmarūpa mattato uddhaṃ aññassa kassaci abhāvadassanatoca sarīrabbhantare jīvasaññito attā atthi. So karoti, so paṭisaṃvedeti, saṃsarati, sandhāvatīti evaṃ pavattā diṭṭhi pahīyati. Suddhe nāme evavārūpe evavā puggalasattakriyasaññitānaṃ īhābyāpārānaṃ sabbaso abhāvadassanato tadubhayasaṃyogeeva tesaṃ labbhamānatā dassanatoca tadubhayaṃvā ekamekaṃvā uddissa attāti pavattā diṭṭhi pahīyati. Attā jīvo satto puggalo manusso devo brahmāti evamādīsu vohāresuca vohāra matte aṭṭhatvā attānāma ekantato atthi jīvonāma ekantato atthītiādinā tadatthābhinivesavasena atidhāvanañca pahīyatīti daṭṭhabbaṃ. Tadatthābhinivesotica attānāma atthi jīvonāma atthītiādinā daḷhataraṃ abhiniveso. Atidhāvananti nāmarūpaṃ attātiādinā gahaṇaṃ. Paccayapariggahoti etthapi duvidho paccayapariggaho saṅkhepato vitthārato cāti. Tattha vatthārammaṇavasena nāmassa cittotukāhāravasena rūpassa avijjātaṇhupādānakammavasena tadubhayassaca paccayaṃ pariggaṇhanto saṅkhepato pariggaṇhātināma. Heṭṭhā paccayasaṅgahe vibhattehi paṭiccasamuppādanaya paṭṭhānanayehi pariggaṇhanto vitthārato pariggaṇhātināma. Etthapi paṭṭhānanayena pariggaho ādikammikānaṃ avisayoeva. Paccayaṃ pariggaṇhantassapana yathāvavatthitassa sabbassa nāmarūpassa sabbaso paccayāyattavuttikatādassanato ahetukadiṭṭhi pahīyati. Attano anurūpapaccayasāmaggiyā vinā aññathā pavattiyā adassanato issaranimmāna kālanimmānādikā visamahetudiṭṭhica pahīyati. Hetusambhārapaccayehi kammappavattiyā vipākappavattiyāca aññassa kammakārakassavā vipāka vedakassavā kattuno abhāvadassanato kāraka vedaka diṭṭhi pahīyati. Anamataggeca saṃsāre tīsu addhāsu hetuphala paraṃparāvasena kevalassa nāmarūpamattasseva pavattidassanato ahosiṃ nukho ahamatītamaddhānanti evamādikāya puggalasatta visayāya soḷasavidhāya kaṅkhāyaca atikkamo hoti. Sabhāvadhammapavattiyāca suṭṭhu diṭṭhāya desanādhammassa sudhammatā dassanato buddhasubuddhatañca disvā satthari kaṅkhati dhamme kaṅkhatītiādinayapavattā aṭṭhavidhāpi kaṅkhā pahīyatīti. Lokuttaradhammānaṃ saṅkhatānaṃpi sataṃ asammasanupagattā tebhūmakasaṅkhāresūti vuttaṃ. Anusayasamūhanatthañca sammasananti katvā yattha kāmarāgādayo anusayā anusenti. Teyeva dhammā sammasanārahā hontīti vuttaṃ tebhūmakasaṅkhāresūti. Imassa ca padassa lakkhaṇattayaṃ sammasantassāti iminā sambandho. Atītādibhedabhinnesūti atītānāgatapaccuppannajjhattabahiddhādīhi ekādasahi bhedehi bhinnesu. Khandhādinayaṃārabbhāti paṭisambhidāmagge vibhattaṃ khandhapañcakaṃ dvārachakkaṃ ārammaṇachakkaṃ viññāṇachakkaṃ phassachakkaṃ vedanāchakkaṃ saññāchakkanti evamādikaṃ sammasanabhūmivibhāganayaṃ ārabbha anugantvā taṃnayānusārenāti attho. Tattha pana tevīsatiyā dhammakoṭṭhāsesu yassa yo koṭṭhāso pākaṭo hoti. Tena taṃ gahetvā sammasanaṃ ārabhitabbaṃ. Sakkontena pana sabbampi gahetvā ārabhitabbameva. Kalāpavasenasaṃkhipitvāti khandhapañcakena ye rūpaṃ tāva atītānāgatapaccuppannādibhedabhinnaṃpi samānaṃ sabbaṃ ekarūpapiṇḍabhāvena saṃkhipitvā esa nayo vedanā dīsupīti. Tatrāyaṃ nayo. Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhāvā oḷāritaṃvā sukhumaṃvā hīnaṃvā paṇītaṃvā yaṃ dūre santikevā. Sabbaṃ rūpaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhena. Yākāci vedanā.La. Yākāci saññā.La. Yekeci saṅkhārā.La. Yaṃkiñci viññāṇaṃ.La. Sabbaṃ viññāṇaṃ aniccaṃ khayaṭṭhena. Dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti. Etthaca sabbaṃ rūpaṃ.La. Sabbaṃ viññāṇanti gahaṇameva kalāpavasena saṅkhipananti daṭṭhabbaṃ. Aniccaṃkhayaṭṭhenāti ettha rūpaṃ aniccaṃ khayaṭṭhena. Vedanā aniccā. Saññā aniccā. Saṅkhārā aniccā. Viññāṇaṃ aniccaṃ khayaṭṭhenātiādinā nayena sammasitabbadhammapariggahena saheva sammasanaṃ kātabbaṃ. Itarathā sammasanaṃ na ruhati. Tadatthassa pana pākaṭattā idha aniccaṃ khayaṭṭhenātiādinā sammasanapadameva therena gahitanti daṭṭhabbaṃ. Tattha rūpaṃ aniccaṃ khayaṭṭhenāti taṃtaṃrūpaṃ ñāṇena daḷhaṃ gahetvā ayaṃ pathavidhātu aniccā khayaṭṭhena. Ayaṃ āpodhātu aniccā khayaṭṭhenātiādinā sammasanaṃ kātabbaṃ. Tattha imasmiṃ kāye sabbaṃ thaddhakriyāmattaṃ pathavīnāma. Sāca kriyā sītuṇhaparivattiyāvā parivattati. Nānāhāraparivattiyā vā nānācittaparivattiyāvā nāniriyāpathaparivattiyāvā nānā kāyikakriyā parivattiyāvā parivattati. Nānāsantati saṅkanti hotīti attho. Tattha navanavāsu kriyāsantatīsu pātubhontīsu pubbapubbakriyāsantatiyo nassanti. Yasmāca santati nāma dhammato visuṃ natthi, tasmā navanavasantatīnaṃ pātubhāvonāma navanavakriyānaṃ uppattieva. Pubbapubbasantatīnaṃ nassanaṃnāma pubbapubba kriyānaṃ bhijjanamevāti. Evaṃ attano kāye nānāthaddhakriyānaṃ parivattiṃ passanto pathavidhātuyā khayavayaṃ passati. Tañca passanto taṃsahajātānaṃ rūpānaṃ khayavayaṃ passatiyeva. Āpo nāma ābandhanakriyāmattaṃ. Tejonāma sītakriyāmattaṃ uṇha kriyāmattañca. Vāyonāma vitthambhanakriyāmattaṃ. Imāca kriyā khaṇe khaṇe parivattantiyeva. Imāsañca, visuṃ visuṃ santatiparivattiṃ passanto āpādīnaṃ taṃsahajātarūpānañca khayavayaṃ passati. Santatiparivattiṃ pana bahiddhā cakkhunā disvā jānāti, sarīrabbhantare pana kāyasaṃphassena jānāti. Santatisarīrabhūtānaṃ pana dhātūnaṃ khayavayaṃ ñāṇenaeva passati. Tasmā attano sarīrabbhantare taṃtaṃsantati parivattiṃ ñatvāvā tathā tathā kappetvā vā rūpadhātūnaṃ aniccattaṃ ñāṇena sudiṭṭhaṃ katvā punappunaṃ sammasitabbaṃ. Sesakhandhesupi taṃtaṃsantatinānāttaṃ ñatvā vedanādīnaṃ khayavayaṃ sudiṭṭhaṃ katvā sammasanaṃ kātabbanti. Bhayaṭṭhenāti bhāyitabbaṭṭhena. Yañhi aniccaṃ hoti. Khaṇamattepi vipariṇāmadhammaṃ. Taṃ ekantena bhāyitabbameva. Kasmā, tañhi yo abhāyitvā vissāsaṃ karoti. Etaṃ meti attano aṅgaṃ katvā pariharati. Taṃ apariyantehi anekasahassehi abhisaṅkharaṇadukkhehivā vipariṇāmadukkhehivā abhiṇhaṃ pīḷeti. Bādhati. Iti nānādukkhadhammehi abhiṇhaṃ sampaṭipīḷanasabhāvattā ekantena bhāyitabbaṭṭhena dukkhaṃnāmāti. Attapaṭipakkhattā anattā. Yo hi ito uddhaṃ mayhaṃ abbhantarimataronāma natthīti evaṃ paramajjhattabhāvena pariggahito hoti. So attāti vuccati. Katamo pana tathāpariggahi tabboti. Yo attano vase sabbaso vattati. Yathā vuttehi abhisaṅkharaṇakiccehi vinā kevalaṃ attano chandenavā vasenavā ajjhāsayenavā āṇāvidhānenavā niccaṃ avirajjhamāno pavattati. So tathā pariggahetabboti. Tathārūpo eva hi dhammo niccaṃ sukhakāmānaṃ dukkhapaṭikūlānaṃ sattānaṃ attakiccaṃ karoti nāmāti. Yo pana niccaṃ sukhakāmānaṃ tesaṃ yathāpavattaṃ sukhaṃ viddhaṃseti vikireti. Dukkhapaṭikūlānaṃ tesaṃ abhisaṅkharaṇādi mūlakaṃ nānādukkhaṃ janeti vaḍḍheti. So attapaṭipakkhoeva hoti. Idañca rūpaṃ edisameva hoti. Iti attakiccassa akaraṇato attapaṭipakkhakiccassa karaṇatoca rūpaṃ anattānāmāti. Kasmā panetaṃ attano vase navattati attakiccaṃ na karoti attapaṭipakkhakiccaṃ karotīti āha asārakaṭṭhenāti. Tattha sāronāma paccayasāmaggiyā vinā kevalaṃ ajjhāsayamattena uppajjituṃvā uppajjitvāca paccayupatthambhena vinā yadicchakaṃ patiṭṭhātuṃ vā samatthabhāvasaṅkhāto thāmabalaviseso vuccati. Rūpaṃ pana sayaṃpi evarūpo sāronāma na hoti. Naca evarūpena sārena yuttanti. Nahi tassa paccayasāmaggiyā vinā uppajjituṃvā uppajjitvāpi paccayupatthambhena vinā khaṇamattaṃpi patiṭṭhātuṃvā thāmovā balaṃvā atthi. Yañca attano thāmena balena vinā kevalaṃ paccayasāmaggi baleneva uppajjati. Paccayupatthambheneva patiṭṭhāti. Taṃ aneka sahassāni paccayābhisaṅkharaṇadukkhāni janetvā ekantena niccaṃ attapaṭipakkhakiccaṃ karoti, pīḷeti, bādhatiyevāti. Esanayo vedanā aniccā khayaṭṭhenātiādīsu. Iti lakkhaṇattayaṃ samma santassāti sambandho. Addhānavasenāti ekekabhavaparicchinnassa pavattakālassa vasena. Nahi bhavantare uppannaṃ khandhapañcakaṃ aññaṃ bhavantaraṃ gacchati. Tasmiṃ tasmiṃ bhaveeva asesaṃ nirujjhatīti. Apica, ekasmiṃ bhavepi tiṇṇaṃ vayānaṃ mandādīnaṃ dasannaṃ dasakānaṃ saṃvaccharautu māsa pakkhatithi ahoratti yāma pahārādīnañca vasena addhānabhedo yojetabbo. Santativasenāti sabhāgekasantānavasena pavattamānāya rūpasantatiyāvā arūpa santatiyāvā vasena. Khaṇavasenāti rūpārūpadhammānaṃ āyu parimāṇasaṅkhātassa khaṇassa vasena. Etthaca khaṇavasena sammasanaṃnāma sabbaññubuddhānaṃ eva visayo siyā, na sāvakānaṃ. Nahi te evaṃ parittake khaṇe uppādaṃvā nirodhaṃvā sampāpuṇituṃ sakkontīti. Tasmā addhāsantativasena sammasanameva idhā dhippetanti daṭṭhabbaṃ. Lakkhaṇattayaṃsammasantassāti tesu tebhūmaka saṅkhāresu dhammesu tilakkhaṇāni āropetvā te dhamme punappunaṃ āmasantassa parimajjantassa. Tesaṃ dhammānaṃ anicca jātikataṃvā dukkhajātikataṃvā anattajātikataṃvā ñāṇe suṭṭhu pākaṭaṃ karontassāti attho. Visesato pana imasmiṃ ñāṇe aniccalakkhaṇadassanameva padhānaṃ. Tasmiṃ diṭṭheyeva itarāni kamena diṭṭhāni honti. Adiṭṭheca adiṭṭhānīti. Tasmā ādito aniccalakkhaṇasseva suṭṭhu pākaṭabhāvo adhippetoti. Tesvevāti tebhūmakasaṅkhāresu eva. Paccayavasenāti rūpakkhandhe tāva avijjātaṇhupādānakammāhārasaṅkhātānaṃ paccayānaṃ vasena. Vedanāsaññāsaṅkhāresu pana āhāraṭṭhāne phasso vattabbo. Viññāṇeca nāmarūpaṃ. Tatrāyaṃ nayo. Atītānantarabhave avijjātaṇhupādāna kammesu appahīnavasena samuditesu imasmiṃ bhave paṭisandhito paṭṭhāya rūpasantatiyo vedanāsaññāsaṅkhāra viññāṇasantatiyoca samudenti. Yāva maraṇakālā khaṇe khaṇe nānākalāpavasena udenti pasavanti. Tesu pana tasmiṃ bhave eva pahīnavasena niruddhesu tā rūpārūpasantatiyo nirujjhanti. Bhavantare puna anuppādasaṅkhātaṃ nirodhaṃ pāpuṇanti. Ettha pana yathā udake sati macchānāma honti, asati na honti. Evaṃ kammajesu nāmarūpesu sati itarāni nāmarūpāni honti. Asati na hontīti itarāni sabbāni kammajesu saṅgahetvā kammavasena udayabbayavidhānaṃ gahitanti daṭṭhabbaṃ. Evaṃ avijjātaṇhupādānakammapaccayānaṃ vasena pañcakkhandhassa udayabbayapavatti hotīti. Kammavasena pana imasmiṃ bhave samudentānipi paṭisandhito paṭṭhāya khaṇe khaṇe kabaḷīkārāhārūpatthambhanaṃ laddhā eva yathā pavattarūpasantatiyo anubandha mānā navanavā rūpasantatiyo samudenti. Aladdhā pana nirujjhanti. Taṃ santatiyaṃ puna anuppādasaṅkhātaṃ ekabhavanirodhaṃ pāpuṇanti, yathā pavattasantatiyo vā chijjanti bhijjanti antaradhāyantīti.

Vedanāsaññāsaṅkhārā pana bahiddhā ārammaṇesu āpātāgatesu ārammaṇasamphassaṃ laddhāeva chadvārikā kusalākusalavipāka kriyabhūtā samudenti. Navanavā santatiyo pātubhavanti. Aladdhā pana nirujjhanti. Santatiṃ na ghaṭenti. Viññāṇaṃca sahajāta nāmeca vatthurūpeca pavattamāneeva pavattati. Nivattamāne nivattatīti. Khaṇavasenāti vuttappakāre paccaye anapekkhitvā kevalaṃ nāmarūpānaṃ pavattikkhaṇavasena. Khaṇasaddena cettha sammasanañāṇe vuttarūpasantati nāmasantatiyopi gahetabbā. Nahi sāvakānaṃ ñāṇaṃ khaṇavasena nāmarūpānaṃ udayaṃvā vayaṃ vā sampāpuṇituṃ sakkotīti. Yathā pana rattandhakāre anto leṇe mahanto tamokhandho jāyati. Dīpaṃ jālentassa pana dīpobhāso ekakkhaṇe eva sakalaṃ antoleṇaṃ pharamāno udeti. Tamokhandho veti. Ālokassa udayo hoti. Tamokhandhassa vayo. Puna dīpe nibbāpīyamāne tamokhandhassa udayo hoti. Ālokassa vayo. Eva mevaṃ sarīre nānāutuvasenavā nānāhāravasenavā nānācitta vasenavā nāniriyāpathavasenavā nānāpayogavasenavā udayapakkhānaṃ vayapakkhānañca nānāsantatīnaṃ udayañca udayato vayañca vayato sudiṭṭhaṃ katvā samanupassantassāti attho. Evaṃ samanupassantassa pana āraddhavipassakabhāvaṃ pattassa udayabbaya ñāṇe tikkhe sūre vahante dasavidhā vipassanupakkilesasaṅkhātā pāripanthakadhammā uppajjanti. Te dassetuṃ obhāsotiādigātha māha. Tattha obhāsoti vipassanā cittasamuṭṭhito sarīrobhāso. Pītīti vipassanācittasampayuttā pañcavidhā pīti. Passaddhīti duvidhāpassaddhi. Adhimokkhoti saddhādhimokkho. Paggahoti vīriyaṃ. Sukhanti somanassaṃ. Ñāṇanti vipassanā ñāṇaṃ. Upaṭṭhānanti sati. Upekkhāti tatramajjhattupekkhā ceva āvajjanupekkhā ca. Nikantīti obhāsādīhi saha vipassanāya ālayaṃ kurumānā sukhumā taṇhā. Ayameva pana ekantato vipassanupakkileso hoti. Obhāsādayo pana tassā vatthubhūtattā upakkilesāti vuttā. Tesu hi uppajjamānesu na vata me ito pubbe evarūpo obhāso uppannapubbo. Evarūpā pīti.La. Upekkhā uppannapubbā addhā maggaṃ pattosmi. Phalaṃ pattosmīti evaṃ assādasahitā amagge maggasaññā aphale phalasaññā uppajjati. Tadā koci abyatto yogāvacaro kammaṭṭhānaṃ vissajjetvā adhimānavasena vikkhipanto vicaratīti. Byatto pana tāvadeva sabhiṃ paṭilabhitvā idāni mama etesu obhāsādīsu etaṃ mama eso ha masmi eso me attāti cittassa nikāmanākāro paññāyati. Naca lokuttaradhammonāma īdisassa nikāmanassa vatthu. Addhā mama saṃkilesadhammo uppanno. So vaḍḍhamāno maṃ niyyānamukhato pātetvā vaṭṭamukhe yojessati. Handa tesveva lakkhaṇattayaṃ āropetvā nikantiṃ sodhetvā yathāpavattaṃ vipassanāvīthiṃ paṭipādessāmīti te obhāsādayo eva tāva pariggaṇhāti. Ayaṃ me obhāso anicco khayaṭṭhena dukkho bhayaṭṭhena anattā asārakaṭṭhenātiādinā sammasatīti attho. Evaṃ te obhāsādike vipassanāya upakkilesabhūte paripantha dhamme pariggaṇhitvā tappariggahavasena tesu nikantiṃ pariyādi yitvā ṭhitassa uppannaṃ maggāmaggalakkhaṇavavatthānañāṇaṃ maggāmaggañāṇa dassanavisuddhināma. Amaggesu obhāsādīsu maggasaññāmalato yathā vuttanikantimalatoca visuddhattā. Tañhi ñāṇaṃ tesu nikantiyāpi vikkhambhitāya eva obhāsādipaṭibandhato suṭṭhu parisuddhaṃnāma hotīti.

[245] Vibhāvaniyaṃ pana

Aniccādivasena obhāsādi paṭibandhapariggahaṃ visuṃ avatvā maggāmaggajānanamatteneva maggāmaggañāṇadassanavisuddhināma vuttā. Sā aṭṭhakathāya na sameti.

Tathā paripanthavimuttassāti tathā pariggahetvā tato vipassanupakkilesaparipanthato vimuttassa yāvānulomāti yāvaanulomañāṇā. Tilakkhaṇaṃ āropetvāti sambandho. Vipassanāparipākaṃāgammāti saṅkhārupekkhābhāvaṃ patvā tividha vimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccaya bhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭicca. Idāni appanā uppajjissatīti vattabbakkhaṇeti sambandho. Appanā tica sotāpattimaggaappanā. Dvetīṇivipassanācittānīti tikkhapaññassa dve vipassanācittāni. Mandapaññassa tīṇi vipassanācittāni. Yaṃkiñcīti tīsu lakkhaṇesu aññataraṃ yaṃkiñci. Yāsikhāpattāsānulomāsaṅkhārupekkhāti matthakapattā anulomañāṇasahitā yā saṅkhārupekkhā atthi. Sā vuṭṭhānagāminivipassanātica vuccatīti yojanā. Saṅkhārupekkhāñāṇaṃ anulomañāṇanti imāni dve ñāṇāni vuṭṭhānagāmini vipassanānāmāti vuccantīti vuttaṃ hoti. Idaṃ pana paripākagatavipassanā dassanavacanaṃ. Etthaca vuṭṭhānanti maggo vuccati. So hi vipassanāñāṇassa ārammaṇabhūta saṅkhāranimittatovā sayaṃ saṃyojanavatthubhāvatovā vuṭṭhāti. Taṃ samaṅgipuggalaṃvā puthujjanabhāvato samudayapahānavasena vaṭṭa pavattatoca vuṭṭhāpeti. Tasmā vuṭṭhānanti vuccati. Avassaṃ vuṭṭhānaṃ gacchanti etāyāti vuṭṭhānagāminīti evaṃ dvinnaṃ ñāṇānaṃ vuṭṭhāna gāminibhāvo veditabbo. Tatoparanti dvinnaṃvā tiṇṇaṃvā vipassanā cittānaṃ pavattiyā paraṃ nibbānaṃ ālambitvāti maggassa āvajjanaṭṭhāniyaṃ hutvā tassa purecarabhāvena nibbānameva ārammaṇaṃ katvā. Tato yevaca taṃ vipassanānāmaṃ nalabhatīti. Puthujjana gottamabhibhavantanti etena gottaṃ bhavati abhibhavatīti gotrabhu. Gottanti cettha paripuṇṇakilesa samāyogena anariyabhāvasaṅkhātā puthujjanajāti vuccatīti imamatthaṃ dasseti. Ariyagottamabhisambhontañcāti etena gottaṃ bhavati pāpuṇātīti gotrabhu. Gottantica taṃtaṃ kilesa visuddhabhāva saṅkhātā ariyajāti vuccatīti imamatthaṃ dasseti. Maggo appanā vīthiṃ otaratīti sambandho. Dukkhasaccaṃparijānantoti tebhūmaka dhammānaṃ ekantadukkhabhāvaṃ paricchijja jānanto. Parijānanañcettha tesaṃ dukkhabhāva paṭicchādakassa sammohassa pahānameva daṭṭhabbaṃ. Samudaya saccaṃpajahantoti attano cittasantāne anusayabhāvena pavattamānaṃ taṇhāsaṅkhātaṃ samudayasaccaṃ ekadesenavā anavasesenavā apacchāvattikaṃ katvā pajahanto. Nirodhasaccaṃsacchikarontoti cakkhumā viya nabhamajjhe virocamānaṃ candamaṇḍalaṃ attano santāne ekadesassavā sakalassavā kilesa vaṭṭassavā āyatiṃ bhāvino vipākavaṭṭassaṃvā attano santāne puna anuppādadhammabhāpattivasena nirodhasaṅkhātaṃ nibbānaṃ paccakkhaṃ karonto. Maggasaccaṃbhāvanāvasenāti ito pubbe anamatagge saṃsāre anuppannapubbassa aṭṭhaṅgikassa maggasaccassa uppādanasaṅkhātāya bhāvanāya vasena. Maggacetanāya pana ānantarikaphalattā taṅkhaṇe apanītaggike padese puna udakaṃ āsiñcitvā nibbāpento viya maggānukūlapavattivasena dukkhaparijānanādīni cattāri kiccāni anukubbantāni tatoparaṃ dvevā tīṇivā phalacittāni pavattanti. Tatoparaṃ bhavaṅgapāto hotīti dassetuṃ tatoparantiādimāha. Yathā pana pasādacakkhunāvā dibbacakkhunāvā kiñcirūpaṃ passantassa tāni cakkhūni taṃ rūpaṃ paccakkhaṃ katvā pacchā tassa puggalassapi paccakkhato pātubhūtaṃ katvā nirujjhanti. Na tāva tesaṃ uppattikkhaṇe taṃ rūpaṃ tassa ahaṃ idaṃnāma passāmīti pākaṭaṃ hoti. Pacchā pana paccavekkhana vāresu pavattamānesueva taṃrūpaṃ tadanubandhāca nānākārā tassa pātubhūtā honti. Evamevaṃ idhapi paccavekkhanavāresu pavattamānesueva nibbānañca tadanubandhāni maggaphalādīnica pātubhavantīti vuttaṃ punabhavaṅgaṃ.La. Pavattantīti. Idāni paccavekkhanañāṇassa bhūmiṃ dassetuṃ maggaṃphalañcanibbānantiādigātha māha. Tattha paṇḍitoti ariyāya paññāya samannāgato phalaṭṭho. Hīneti pahīne. Seseti apahīne uparimaggavajjhe. Imāni pana dve pahīnāvasiṭṭhakilesapaccavekkhanāni kesañci jīvitasamasīsipuggalānaṃ kilesa vibhāgesu akovidānañca nalabbhantīti vuttaṃ paccavekkhativānavāti. Etthaca visuddhimagge tāva sabbapathamaṃ maggapaccavekkhanaṃ vuttaṃ. Tato phalapaccavekkhanaṃ. Tato pahīnakilesapaccavekkhanaṃ. Tato avasiṭṭhakilesapaccavekkhanaṃ. Avasāne nibbānapaccavekkhanaṃ vuttaṃ. Paṭisambhidāmaggaṭṭhakathāyaṃ pana sabbapathamaṃ kilesapaccavekkhanaṃ adhippetaṃ. Vuttañhi tattha paccavekkhanesu pathamaṃ kilesapaccavekkhanaṃ hoti. Tato maggaphalanibbānapaccavekkhanānīti. Taṃ pana pāḷiyaṃ paccavekkhana ñāṇassa niddesato pubbe pathamaṃ chinnamanupassane paññāvimutti ñāṇanti evaṃ visuṃ vimuttiñāṇassa āgatattā vuttaṃ. Tattha chinnanti tena tena maggena samucchinnaṃ kilesajātanti attho. Pāḷi anu sārena vuccamāne pana pathamaṃ pahīnaṃ kilesānaṃ paccavekkhanaṃ. Tato paccekaṃ maggaṅgabojjhaṅgādīnaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhanaṃ. Tato phaladhammānaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhananti vattabbaṃ hoti. Pāḷiyañhi paccavekkhanañāṇaniddese nibbānaṃ maggavārepi phalavārepi dvikkhattuṃ āgatanti. Iti nibbānapaccavekkhanaṃ nāma itaresaṃ paccavekkhanānaṃ ādimhivā majjhe antarantarāvā avasānevā yatthakatthaci pavattatīti siddhaṃ hoti. Tathā kilesapaccavekkhanaṃpi maggaphalapaccavekkhanānaṃ ādimhivā pacchāvāti. Evañhi sati maggaṃ phalañca nibbānanti ayaṃ gāthāpi aviruddhā hotīti. Evañca katvā adhimānaniddesaṭṭhakathāsu so hi maggaphalanibbāna pahīna kilesā vasiṭṭhakilesa paccavekkhanena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkhoti vuttaṃ. Etthaca sotāpannassa pañca paccavekkhanāni honti. Tathā sakadāgāmissa pañca. Anāgāmissa pañca. Arahato pana avasiṭṭhakilesonāma natthīti cattārīti ekūnavīsati paccavekkhanāni hontīti. Idañca paripuṇṇa vasena labbhamānaṃ sandhāya vuttaṃ. Aparipuṇṇaṃpi pana hotiyeva. Tathā hi cūḷadukkhakkhandhasuttaaṭṭhakathāyaṃ sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva. Eko maggameva. Eko phalameva. Ekonibbānameva. Imāsu pana pañcasupaccavekkhanāsu ekaṃvādvevā no laddhuṃ navaṭṭatīti vuttaṃ. Evaṃ chabbisuddhikamena bhāvetabbo catubbidho maggo ñāṇadassanavisuddhināma vuccatīti sambandho. Maggasaddena cettha catubbidhaṃ maggañāṇaṃ tadanukūlapavattivasena phalañāṇañca gahitanti daṭṭhabbaṃ. Etthāti vipassanākammaṭṭhāne. Tatthāti tesu anupassanā maggaphalesu. Abhinivisanaṃ abhiniveso. Heṭṭhā silāpathaviyaṃ nikhātasinerupādassa viya ajjhattakhandhesu daḷhaṃ gahetvā pavattīti attho. Attā iti abhiniveso attābhiniveso. Taṃ attābhinivesaṃ. Muñcantīti ajjhattadhammānaṃ kevalaṃ paccayāyatta vuttitāya khaṇabhaṅgassaca adiṭṭhattā so abhiniveso pavattati. Tasmā taṃ dvayaṃ sudiṭṭhaṃ katvā rūpaṃ anattā vedanā anattātiādinā punappunaṃ samanupassanāvasena taṃ abhinivesaṃ vimocayamānāti attho. Vimokkhamukhaṃ hoti, suññatavimokkha saṅkhātassa maggassa phalassaca pavesanadvārabhūtattā, vipallāsa nimittanti viparītavasena āsanaṃ upagamanaṃ pavattanaṃvā vipallāso. Anicce niccanti upagamanaṃ pavattanaṃvāti attho. So eva kile suppattiyā āsannakāraṇattā nimittanti vipallāsanimittaṃ. Muñcantīti ajjhattadhammānaṃ khaṇabhaṅgassa adiṭṭhattā taṃnimittaṃ hotīti tesaṃ khaṇabhaṅgaṃ sudiṭṭhaṃ katvā rūpaṃ aniccaṃ vedanā aniccātiādinā punappunaṃ samanupassanāvasena taṃnimittaṃ vimocayamānāti attho. Taṇhāpaṇidhinti taṇhāeva abhisaṅgavasena ārammaṇe cittassa paṇidahanato daḷhaṃ thapanato paṇidhīti taṇhāpaṇidhi. Taṃtaṇhā paṇidhiṃ. Muñcantīti ajjhattadhammānaṃ mahāādīnavarāsibhāvassa adiṭṭhattā sopaṇidhi hotīti tesaṃ mahāādīnavarāsibhāvaṃ sudiṭṭhaṃ katvā rūpaṃdukkhaṃ vedanādukkhātiādinā punappunaṃ samanupassanāvasena taṃpaṇidhiṃ vimocayamānāti attho. Tasmāti yasmā etā vimokkhamukhabhūtā tisso anupassanā evaṃ visesa nāmikā honti. Tasmā. Yasmā saṅkhāresu suññatadassanavasena atthasiddhināma kevalaṃ attākinivesabhūtassa diṭṭhigāhassa paṭipakkhabhūtassa ñāṇasseva ānubhāvo hoti, tasmā tathā samanupassitvā vimuñcantassa vipassanāpi maggopi sahajātañāṇa kiccena nāmaṃ labhatīti vuttaṃ yadivuṭṭhāna.La. Suññatovimokkho nāmahotimaggoti. Aniccadassanavasena atthasiddhināma nimittāti nivesabhūtassa mānagāhassa paṭipakkhabhūtāya saddhāyapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasaddhā kiccena nāmaṃ labhatīti vuttaṃ yadianiccato.La. Animitto vimokkhonāmāti. Dukkhadassanavasena atthasiddhināma paṇidhisaṅkhāta taṇhāgāhapaṭipakkhabhūtassa samādhissapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasamādhikiccena nāmaṃ labhatīti vuttaṃ. Yadi dukkhato. La. Appaṇihito vimokkhonāmāti. Vuttañhetaṃ paṭisambhidāmagge aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hotīti. Magge pana tiṇṇaṃ dhammānaṃ kiccavisesonāma vipassanāgamanavaseneva siddhoti vuttaṃ maggo. La. Nāmāni labhatīti. Tattha suññatavimokkhena vimutto ariyasāvako sotāpattimaggakkhaṇe dhammānusārīnāma hoti. Majjhe chasu maggaphalakkhaṇesu diṭṭhippatto nāma. Arahattaphalakkhaṇe paññāvimuttonāma. Animittavimokkhena vimutto sotāpattimaggakkhaṇe saddhānusārīnāma. Upari sattasu ṭhānesu saddhāvimuttonāma. Apaṇihitavimokkhena vimutto pana aṭṭhasupi ṭhānesu kāyasakkhināma. Soyeva arūpajjhānaṃ pādakaṃ katvā vimutto arahattaphale ṭhito ubhatobhāgavimutto nāmāti ettāvatā yaṃ heṭṭhā vuttaṃ vipassanāparipākamāgammāti saṅkhārupekkhābhāvaṃ patvā tividhavimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccayabhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭiccāti. Taṃ sarūpato niddiṭṭhaṃ hotīti. Maggavīthiyaṃ phalañca maggāgamana vasena tathā tīṇi nāmāni labhatīti yojanā. Yathāvuttanayena vipassantānanti yadi anattato vipassatītiādinā vuttappakāranayena vipassantānaṃ catunnaṃ phalaṭṭhānaṃ puggalānaṃ. Yathāsakaṃphalanti sotāpannassa sotāpattiphalaṃ. Sakadāgāmissa sakadāgāmiphalantiādinā nayena attano attano santakabhūtaṃ yaṃ yaṃ phalaṃ vipassanāgamana vaseneva suññatādivimokkhotica vuccati. Namaggāgamanavasenāti adhippāyo. Etthaca vipassanāgamana vasena maggassa animitta nāmalābhonāma suttantikapariyāyena vutto. Abhidhamme pana animitto nāmamaggo naāgato. Nahi so nippariyāyato animittonāma hoti. Hīnapaṇītādivasena vibhāgārahassa saṅkhāranimittassa sabbhāvato. Teneva hissa dukkhapaṭipadā dandhā bhiññādivasenavā pāramidhammānaṃ parittamahantādivasenavā hīna paṇīta paṇītatara paṇītatama vibhāgo sandissatīti. Aṭṭhakathāyaṃ pana aniccānupassanā saṅkhāresu niccanimittaṃ vidhamanavasena pavattattā animittānupassanānāma samānāpi sayaṃ saṅkhāranimitte pariyāpannattā ekantena attanonāmaṃ maggassa dātuṃ nasakkoti. Tasmā maggo abhidhamma pariyāyena animittanāmaṃ nalabhatīti vuttaṃ. Suttantikapariyāyena pana yathā pathavikasiṇārammaṇaṃ jhānaṃ pathavikasiṇanti vuccati. Evaṃ suññatādināmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāni maggaphalānipi ārammaṇavasenapi suññatādināmaṃ labhanti. Ārammaṇakaraṇavasena pana sampayogavasenavā palibodhakarāca nimittakarāca paṇidhikarāca rāgādayo kilesadhammā tesu natthi. Tasmā tāni aññaṃ āgamanaṃvā ārammaṇaṃvā anapekkhitvā attano sabhāvenapi suññatādināmaṃ labhantīti dassetuṃ ārammaṇavasenātiādi vuttaṃ. Tattha sarasavasenāti attano sabhāvena. Nāmattayanti suññatādi nāmattikaṃ. Sabbatthāti sabbāsu maggavīthi phalasamāpattivīthīsu. Sabbesaṃpīti sabbesaṃpi maggaphalānaṃ. Samamevāti samānameva. Sadisameva. Etthapanāti etesu pana yathāvuttesu maggaphalesu. Yasmā sabbādiṭṭhiyoca soḷasavidhā vicikicchāca attadiṭṭhimūlikā eva honti. Attadiṭṭhiyā niruddhāya nirujjhanti sabbānica apāyagāmi kammānināma attadiṭṭhiyā satiyāeva vipaccanti. Asatiyā na vipaccanti. Diṭṭhasaccānañca sā diṭṭhi sabbaso pahīnā hoti. Tasmā sotāpattimaggaṃ.La. Pahīnāpāya gamanoti vuttaṃ. Apāyaṃ gacchanti etehīti apāyagamanāni. Diṭṭhivicikicchāvippayuttā akusaladhammāceva pubbekataduccaritakammānica. Pahīnāni apāyagamanāni etassāti pahīnāpāyagamano. Paṭividdhacatusaccānaṃ pahīnaattadiṭṭhīnaṃ bodhipakkhiyadhammā ekantena uparūpari vaḍḍhanapakkhe ṭhitā honti. Kilesadhammā pana hāyanapakkhe. Tasmā te anukkamena parihāyitvā gacchantā uparima koṭiyā sattahi bhavehi sabbaso parikkhayaṃ gacchantīti vuttaṃ sattakkhattuparamosotāpannonāma hotīti, tattha sattakkhattusaddena sattapaṭisandhigahaṇavārā vuccanti. Paramoti ukkaṃsaparicchedo. Iti sattakkhattuṃ paramo etassāti. Sattakkhattuparamo. So pana devesu sattakkhattu paramo, manussesu sattakkhattu paramo, ubhayattha sattakkhattu paramoti tividho hoti. Yathāha –

Katamoca puggalo sattakkhattuparamo idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti, avinipātadhammo niyato, sambodhiparāyano, so sattakkhattuṃ deveca manusseca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sattakkhattu paramoti.

Ettha hi ca saddo aniyamattho. Etena yoca deveeva sattakkhattuṃ saṃsarati. Yoca manusseeva sattakkhattuṃ saṃsarati. Yoca deveca manusseca missakabhava vasena sattakkhattuṃ saṃsarati. Tividho peso sattakkhattu paramonāmāti dasseti. Aṭṭhakathāyaṃ pana missakabhava vasenassa attho vutto. Etthaca yasmā mahaggatajjhānassaca uparimagga vipassanā yaca ānubhāvaṃ anapekkhitvā kevalaṃ imassa maggassa ānubhāvagatiyā eva sattakkhattuparamonāma vutto. Soca pāḷiyaṃ katamesaṃ pañcannaṃ idha niṭṭhā. Sattakkhattuparamassa kolaṃ kolassa ekabījissa sakadāgāmissa yoca diṭṭhevadhamme arahāti vuttattā kāmabhaveeva jhānarahito sukkhavipassakovā parihīnajjhānovā daṭṭhabbo. Tenevaca paṭisambhidāmaggaṭṭha kathāyaṃ tayopi ime sotāpannā kāmabhavavasena vuttā. Rūpārūpabhave pana bahukāpi paṭisandhiyo gaṇhantīti vuttaṃ. Aṅguttaraṭṭhakathāyañca aṭṭhamaṃ bhavanti kāmabhave aṭṭhamaṃ paṭisandhinti vuttaṃ. Tasmā ye kāmabhaveyeva sattavārato oraṃvā diṭṭhadhamme yevavā uparimaggaṃ gaṇhanti. Tesaṃ tathārūpo pavattiviseso upari maggavipassanābalena siddhoti veditabbo. Tathā hi aṭṭhakathāsu upari tiṇṇaṃ maggānaṃ vipassanā niyāmetīti vuttaṃ. Ye pana diṭṭhadhammevā sakkaanāthapiṇḍikavisākhādayo viya sattasu bhavesu yatthakatthaci bhavevā jhānaṃ uppādetvā brahmalokaṃ gacchanti. Yeca brahmalokeyeva sotāpattimaggaṃ labhitvā tattheva parinibbāyanti. Tesaṃ tathārūpo pavatti viseso mahaggatajjhānabalena siddhoti. Yasmāca pāḷiyaṃ sattakkhattuṃ devecāti etena kāmabhave satta opapātika paṭisandhiyo dasseti. Sattakkhattuṃ manussecāti etena satta gabbhaseyyakapaṭisandhiyo dassetīti ubhayena cuddasa paṭisandhiyo dassitā honti. Tasmā tena pariyāyena labbhamāne cuddasabhave sandhāya sakkapañhasutte –

Ito satta tato satta, saṃsarāni catuddasāti vuttaṃ. Tathā aṅguttareca tikanipāte sace udāyi ānando avitarāgo kālaṃ kareyya, tena cittapasādena sattakkhattuṃ devesu devarajjaṃ kareyya. Sattakkhattuṃ imasmiṃyeva jambudīpe mahārajjaṃ kareyya. Apica udāyi ānando diṭṭhevadhamme parinibbā yissatīti vuttaṃ. Keci pana imehi suttapadehi sattakkhattu paramassa sotāpannassa kāmabhave cuddasa paṭisandhiyo icchanti. Mahāvaggasaṃyuttaṭīkāyañca keci pana kāmabhave sattakkhattuṃeva uppajjati, na tato uddhanti vadanti. Taṃ vīmaṃsitabbanti vuttaṃ. Vibhaṅge pana tattha tattha aṭṭhānasuttesuca aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatītica, aṅguttare chakkanipāte abhabbo diṭṭhasampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetunti ca, mahāniddese ajitapañhe sohāpattimaggañāṇena abhisaṅkhāraviññāṇassa, nirodhena sattabhave thapetvā anama taggesaṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti. Vūpasamanti. Atthaṃ gacchanti. Paṭipassambhantītica, evaṃ daḷhaṃ katvā vuttattā yathāvuttanayeneva tesaṃ suttapadānaṃ attho veditabboti. Rāgadosamohānanti kāmarāgassa dosassa tadekaṭṭhamohassaca. Tanukarattāti yathā sotāpannasantāne uppajjantā dhammikesu kāmavatthūsu balavantā hutvā uppajjanti. Yato tesaṃ methunavatthusamāyogopi pavattati, tathā uppajjituṃ asamatthe katvā saṃlikhanavasena tanukaraṇato. Adhiccuppattivasenaca pariyuṭṭhānamandatāvasenaca tanukabhāvaṃ sādhanatoti attho. Tattha adhiccuppattivasenāti kadāci cirena uppattivasena. Pariyuṭṭhānamandatāyāti cirena uppajjantānaṃpi mandataraṃ pariyuṭṭhānavasena. Mahāsivattherena pana tesaṃpi methunavatthu samāyogo icchito. So mahāṭṭhakathāyaṃ paṭikkhitto. Yañca chakkanipāte migāsālavatthumhi abrahmacārinopi isidattassa brāhmaṇassa sakadāgāmittaṃ bhagavatā byākataṃ, taṃpi tassa āsannamaraṇakāle adhigamavasena byākatanti veditabbaṃ. Sakiṃdeva imaṃ lokaṃ āgantvā āgamanato sakadāgāmīnāma hotīti yojanā. Yamettha vattabbaṃ, taṃ heṭṭhā pathamaparicchede vuttameva. Arahattaṃbhāvetvāti arahattamaggaṃ bhāvetvākhīṇā cattāro āsavā yassāti khīṇāsavo. Dakkhiṇā vuccati kammañca kammaphalañca saddahitvā āyatiṃ phalapaṭilābhatthāya dinnadānaṃ. Dakkhanti vaḍḍhanti sattā etāyāti katvā. Tāya pana dakkhiṇāya vipattikarānaṃ kilesānaṃ sabbaso abhāvato sampattikarānañca sīlakkhandhādiguṇānaṃ sabbaso paripuṇṇattā dakkhiṇeyyesu aggo jeṭṭhako hutvā taṃdakkhiṇaṃ paṭiggahituṃ arahatīti aggadakkhiṇeyyo. Puggalabhedoti catunnaṃ phalaṭṭhapuggalānaṃ saṅkhepabhedo. Vitthārabhedo pana evaṃ veditabbo, aṭṭhakathāsu tāva catuvīsati sotāpannā, dvādasa sakadāgāmino, aṭṭhacattālīsa anāgāmino, dvādasa arahantoti phalaṭṭhānaṃ channavutibhedo vutto. Tattha saddhādhimutto paññādhimuttoti dve sotāpannā honti. Te ekabījī kolaṃkolo sattakkhattuparamocāti tīhi guṇitā cha. Puna catūhi paṭipadāhi guṇitā catuvīsati honti. Tividha vimokkhacatupaṭipadānaṃ pana bhedena dvādasa sakadāgāmino dvādasa arahantoca honti. Anāgāmino pana avihesu tāva tayo antarāparinibbāyino, eko upahacca parinibbāyī, eko uddhaṃ soto akaniṭṭhagāmīti pañca. Teyeva sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyīcāti dvīhi guṇitā dasa. Tathā atappasu dassasudassīsu ticattālīsa honti. Akaniṭṭhe pana uddhaṃsoto akaniṭṭhagāmīnāma natthīti cattāro sasaṅkhāraparinibbāyino cattāro asaṅkhāraparinibbāyinoti aṭṭhāti. Sabbe aṭṭhacattālīsa hontīti. Suttanipātaṭṭhakathāyaṃ pana dvādasa sotāpannā, dvādasa sakadāgāmino, catuvīsati anāgāmino, dve arahanto, cattāro maggaṭṭhāti catupaññāsa honti. Teyeva saddhādhura paññādhura vasena dvīhi guṇitā aṭṭhasataṃ puggalā hontīti āgato. Etthāti etasmiṃ puggalabhede. Sabbesaṃpīti catunnaṃ phalaṭṭhānaṃpi sādhāraṇāva. Na nirodhasamāpatti viya ekaccānaṃeva sādhāraṇāti adhippāyo. Ativiya mamāyitassa abhinindi tassa ajjhositassa attano cittasantānassa apavattikaraṇaṃ nāma bahalarāgavimuttānaṃeva sijjhatīti vuttaṃ, anāgāmīnañceva arahantānañcalabbhatīti. Tesaṃpi aṭṭhasamāpattilābhīnaṃ kāmarūpabhavagatānaññeva idha gahaṇaṃ daṭṭhabbaṃ. Kasmā, ādito paṭṭhāya anupubbanirodhabaleneva gantabbattā. Tenāha tatthātiādi. Tatrāyaṃ vidhi, pathamajjhānaṃ samāpajjitvā vuṭṭhāya tattha gate saṅkhāre aniccato dukkhato anattato vipassati. Tato dutīyajjhānaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato tatīyaṃ jhānaṃ. Tato catutthaṃ jhānaṃ. Tato pañcamaṃ jhānaṃ. Tato ākāsānañcāyatanaṃ. Tato viññāṇañcā yatanaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthupakkosanaṃ addhāna paricchedoti imaṃ catubbidhaṃ pubbakiccaṃ karoti. Tato nevasaññā nāsaññāyatanaṃ samāpajjati. Ekaṃvā dvevā cittavāre atikkamitvā acittako hoti nirodhaṃ phusatīti. Tatthatatthevāti tato tato jhānato tasmiṃ tasmiṃ vuṭṭhitakāleeva. Vipassantoti nirodhassa samatha vipassanā yuganandhabaleneva pattabbattā vipassanābalenapi cittasantānassa saṇhasukhumabhāvā pādanatthaṃ idaṃ pathamajjhānaṃ aniccantiādinā nayena vipassanto. Yāvaākiñcaññāyatanaṃgantvāti yāva ākiñcaññāyatanajjhānaṃ, tāva samāpajjanavuṭṭhānavipassanāvasena gantvā. Āvajjanādhiṭṭhāna paccavekkhanānipettha icchitabbāniyeva. Teneva hi paṭisambhidāmagge pañcavidhā vasiyo nirodhaparikammesu vuttāti. Tatoparanti ākiñcaññāyatanajjhānagate saṅkhārevipassanānantaraṃ, adhiṭṭhātabbanti adhiṭṭheyyaṃ. Attano sarīrābandhe parikkhāre thapetvā nānābandhāni civarādīni parikkhārāni aggiādinā parissayena māvinassantūtivā, ekasīmāyaṃ saṅghakamme karīyamāne saṅgho maṃ pabhimānessati, tadā vuṭṭhahāmītivā, satthā maṃ kenacikāraṇena pakkosā pessati, tadā vuṭṭhahāmītivā adhiṭṭhānakiccaṃ. Ādisaddena nirodhabbhantareeva maraṇaṃ nukho me bhavissatīti evaṃ pavatto addhāna paricchedo gahito. Dvinnaṃ.La. Vocchijjaticittasantati tadatthāya ādito paṭṭhāya tathārūpassa payogavisesassa suṭṭhu katattā. Tatoti tasmiṃ kāle. Anāgāmino anāgāmi phalacittaṃ nirāvajjanaṃpi nipparikammaṃpīti adhippāyo. Tathāhi ādito paṭṭhāya punappunaṃ pavattitaṃ vipassanāparikammameva tassa parikammaṭṭhāne tiṭṭhati. Na visuṃ āsannaparikammaṃ nāma atthīti. Paccavekkhananti phalapaccavekkhanaṃ. Evaṃ duvidhaṃ kammaṭṭhānanayaṃ niddisitvā idāni yadatthaṃ so niddisīyati, tadatthe sotujane niyojento bhāve tabbanti gāthamāha. Tattha paṭipajjitabbāti paṭipatti. Paṭipajjantivā etāya uparupari visesanti paṭipatti. Sīlādidhammo. Rasīyati nirāmisasukhānubhavanavasena anubhavīyatīti raso. Jhānamagga phalabhūto adhigamadhammo. Arahatta phalamevavā. Tadubhayaṃ paṭicca uppannapītisomanassamevavā. Paṭipattiyā raso paṭipatti raso. Soeva assāditabbaṭṭhena assādo cāti paṭipatti rasassādo. Sāsane paṭipattirasassādaṃ patthayantena bhikkhunā iccevaṃ mayā niddiṭṭhaṃ uttamaṃ bhāvanādvayaṃ bhāvetabbanti sambandho.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya kammaṭṭhānasaṅgahassa

Paramatthadipanā niṭṭhitā.

Nigama paramatthadīpanī

172. Cārittena kulācārena sobhite ñāti mitta dhana bhogasampattiyā visāle kule udayo vaḍḍhi yassa soti cārittasobhitavisālakulodayo. Tena. Saddhāya abhivuḍḍhānaṃ parisuddhānañca attano sīlasutacāgādiguṇānaṃ udayo vaḍḍhi etasminti saddhātivuḍḍhaparisuddhaguṇodayo. Tena. Nampavhayenāti nampanāmakena upāsakena. Paṇidhāyāti bhusaṃ nidhāya hadaye thapetvā upādāya paṭicca. Parānukampanti paresaṃ attano mandabuddhīnaṃ pacchimajanānaṃ anukampaṃ anudayaṃ kāruññaṃ paṇidhāyāti sambandho. Patthitanti abhiyācitaṃ. Puññena tena vipulenāti tena vipulena abhidhammattha saṅgahapakaraṇassa karaṇapuññena. Tumūlasomanti evaṃ nāmakaṃ vihāraṃ. Vuttañhi khuddasikkhāṭīkāyaṃsīhaḷadīpe tumūlasomavihāre saṅghassa pākavattaṃpi tāla paṇṇaṃ vikkiṇitvā karīyati. Na hi tattha paṇṇena attho atthi. Sabbepi iṭṭhakacchannā pāsādādayoti. Eso kira vihāro ādito abhayagirirañño aggamahesibhūtāya somadeviyā kārāpitattā yāvajjatanāpi somavihārotveva paññāyittha. Tumūlasaddo pana vipulasaddapariyāyo.

Athettha vattati saddo, tumūlo bheravo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhaneti.

Ādīsu

Viya. Soca vihāro saṭṭhimattehi mahāpariveṇehi saṇṭhito hotīti ativiya vipulo mahanto vitthiṇṇo hoti. Tasmā so vipulattā mahantattā vitthiṇṇattā tumūla somoti vuccati. Taṃ tumūlasomaṃ. Atthato mahāsoma vihāranti vuttaṃ hoti. Etena thero attano ācariyavaṃsassa vasana vihāraṃ kitteti. Attano vasanaṭṭhānaṃ pana nāmarūpaparicchede kittitaṃ. Dhaññādhivāsanti tasmiṃ vihāre ādikammikabhūta mahindattherādīnaṃ puññavantattherānaṃ ajjhāvuṭṭhabhūtaṃ. Dīpapasādaka mahāmahindattherassa hi vaṃse jātattā tasmiṃ vihāre ādikammikabhūto mahātheropi mahindattheronāmāti dhātuvaṃse vutto. Uditoditanti ativiya uditaṃ. Nabhamajjhe puṇṇacandamaṇḍalaṃ viya sakalasīhaḷadīpe ativiya uggatanti attho. Ariyamaggapaññāvasena pariyattivesārajjādi paññāvasenavā avadātehi pariyodātehi guṇehi sotitāti paññāvadātaguṇasotitā. Te eva lajjīpāpagarahino. Maññantūti anussarantu. Puññavibhāvodaya maṅgalāyāti vipulānaṃ puññānaṃ vaḍḍhisaṅkhāta maṅgalatthāya. Tatrāyaṃ yojanā, puññena tena vipulena dhaññādhivāsaṃ uditoditaṃ tumūlasoma vihārañca tattha nipāsino mahindattherādike paññāvadāta guṇasobhite lajjibhūte bhikkhūca puññavibhavodayamaṅgalāya āyukantaṃ maññantu pacchimā janāti. Athavā, taṃvihāraṃ aññe paññāvadāta guṇasobhita lajjī bhikkhū maññantūti yojanā. Etena thero pacchimajanānaṃ chasu anuttariyadhammesu anussatānuttariyasaṅkhātaṃ puññavisesañca mayaṃpi tādisaguṇabhāgino bhavissāmāti ussāhanupāyañca paṭipādesīti.

Paramatthadīpanī nigamakathā

Ettāvatāca –

Nagare dīparaṅgamhi, gāme ti nāmake;

Aṭṭhasuññadvayekamhi, sāke jātena yā mayā.

Muṃrvāgāme araññamhi, laṅghatīti vissutālaye;

Vasatā mahato bhikkhu, gaṇassa hitakārinā.

Paramatthadīpanīnāma, saṅkhatā sāradassinā;

Sāresīnaṃ hitatthāya, sārāsāravivekinaṃ.

Suniṭṭhitā ayaṃ ṭīkā, nibbhayā nirupaddavā;

Navapañcadvayekamhi, sāke komudasārade.

Tathā kalyāṇasaṅkappā, sādhūnaṃ amatapphalā;

Niṭṭhaṃ gacchantu sabbepi, nibbhayā nirupaddavā.

Yathā lokamhi jotanti, ubho candimasūriyā;

Tatheva paramatthesu, ayaṃ paramatthadīpanī.

Pāḷiyattesu sā subhā, saddaniruttidīpanī;

Ubho lokamhi jotantu, saddhammo yāva tiṭṭhatīti.

Tattha nagare dīparaṅgamhīti dīpavāsimahājanaṃ rañjetīti dīparaṅganti laddhanāme nagare. Gāme nāmaketi rohitamigānaṃ nivāsabhūmitale patiṭṭhitattā evaṃnāmake mahāgāme. Sāketi kaliyuge. Yā mayāti paramatthadīpanīnāma yāṭīkā mayā saṅkhatāti sambandho. Laṅghatīti vissutālayeti evaṃvissute araññavihāre. Sāresīnanti sāragavesīnaṃ. Sārāsāravivekinanti ayaṃ sāro ayaṃ asāroti evaṃ sārañca asārañcavive cetvā jānituṃ samatthānaṃ. Sāketi kaliyuge. Komudasāra deti kumudapupphayutte saradautu pariyāpannepacchi makattikamāse. Amatapphalāti nibbānapayojanā. Subhāti atthabyañjanasampattiyā sobhaṇā. Saddhammoti tividhaṃ satthusāsanaṃ vuccatīti.

Iti abhidhammatthasaṅgahapakaraṇassa catutthasaṃvaṇṇanā

Bhūtā paramatthadīpanīnāmā yaṃṭīkā

Sabbākārena niṭṭhitā.