Namo tassa bhagavato arahato sammāsambuddhassa

Mahāpaṇāmapāṭha

(Buddhavandanā)

1.

So, ko; Ne, saṃ;

2.

Satthā, nesaṃ; Khemaṃ, dātā;

3.

Heḷāta-kkāro so; Jantūnaṃ, no mā nu;

4.

So lokandhaṃ, hantvā nakko;

Sattambojaṃ, bodhetā nu.

5.

Jinasūriyo, tibhavanabhe;

Muhatimiraṃ, abhitapaye.

6.

Jeno jinamūle, disvā janakāyaṃ;

Saṃsāranimuggaṃ, sabbaññuta micchaṃ.

7.

Hitvā karupetaṃ, mokkhaṃ paṇidhānaṃ;

Vattesi dayāṇā, yo taṃ muni vande.

8.

Sutāyubhariyā me, dhanaṅgamapi cajjaṃ.

Cinaṃ budhinidāne, agā muniyaṃ metaṃ.

9.

So sasajātiya dehaṃ, cajjiya dānavarañca;

Nāgusabho varasīlaṃ, pūrayi samparicāgo.

10.

Nekkhammaggaṃ rājā hutvā, senabbidvā paññāseṭṭhaṃ;

Vedehindo vīrukkaṃsaṃ, khantīvādī khantīseṭṭhaṃ.

11.

So sutasomo tathagaṃ, temiya dhiṭṭhānavaraṃ;

Ekabhugo mettavaraṃ, lomahasopekkhataraṃ.

12.

Pāramī tidukkarāva, pūriyāna seṭṭhabodhi;

Pāpuṇittha yo ananta-dhammasāradaṃ namāmi.

13.

Pahāya cakkavattikaṃ, karopanīta maddiyaṃ;

Bhusidhare sasenakaṃ, ajeni pāpimaṃ name.

14.

Athuttaraṃ jayākaraṃ, bahūpakārataṃ jino;

Paṭicca nimmisakkhibhi, udikkhate namāmi taṃ.

15.

Caṅkame maruvimati yo, chindayaṃ kami rataniye;

Iddhipāṭihiraṇakaro, cakkhumaṃ tamabhipaṇame.

16.

Atha ratanaghare buddho, chadidhiti janayaṃ saṅkhyaṃ;

Sīmīsā tamabhidhammaṃ yo, suranaramahitaṃ vande.

17.

Nigrodhantika nubbhavī sukhaṃ, dhammaṃ yo vicinaṃ nadhīvaro;

Kicchāladdha manaññabodhiyaṃ, vande taṃ sugataṃ nigrocaraṃ.

18.

Sabbhogehi tha mucalindena,

Nāgindena rahasi pāvutto;

Sokhyaṃ yo nubhavi vimuttiṃtaṃ,

Vande mārāji atulappañño.

19.

Kāruṇiko rājāyatane yo,

Bhoja muḷāraṃ bhojjarasekaṃ;

Vāsa makā nantagguṇadhāro,

Ekagato vandāmi mahesī.

20.

Keyyaṃ keyyaṃ abhijayaketuṃ,

Jeyyaṃ jeyyaṃ varajayapānaṃ;

Peyyaṃ peyyaṃ suvici name taṃ,

Neyyaṃ neyyaṃ samatamupekkhiṃ.

21.

Satta ca sattāhe vijitāvī,

Khepiya nigrodhaṃ puna gantvā;

Dhammasududdasyaṃ pati jāto,

Dhammakathā pposukka vitakko.

22.

Marugaṇehi brahmunā samaṃ,

Ratanadāmameruṇā dadā;

Samabhiyācito paṭissavaṃ,

Dasabalo namāmi desituṃ.

23.

Gantvā isippātakkānanañca,

Satthā migaddāyaṃ desayittha;

Saccappakāraṃ yo dhammacakka-

Suttaṃ name chabbīdhaṃsu tāva.

24.

Rañño magadhassa katappaṭiñño,

Gantvānatha rājagahaṃ vineti;

Satte malarogayute gadaggaṃ,

Pāyetuna taṃ paṇame bhisakkaṃ.

25.

Sakyādhivāse kapile saññatiṃ,

Mānaddhajaṃ bhindiya middhivātā;

Dhammāmataṃ pāyi pituppabhuti,

Vandāmi sakyinda manomadassiṃ.

26.

Anāthapiṇḍoti vhayena nanta-

Ddhanaṃ cajitvā sukate vihāre;

Vihāsi bhiyyo janatā hitatthaṃ,

Sudhammabheriṃ vadayaṃ bhivande.

27.

Upetapuññaṃ varalakkhaṇokaṃ-

Ṇokaṃ visuddhaṃ jalitappadīmaṃ;

Dīpaṃ pajānaṃ anighaṃ navajjaṃ-

Navajjavācaṃ sugataṃ namāmi.

28.

Munibhānu dhammapabhāhi jana-

Mbuja muddhatandhatamo sutapo;

Karuṇāruṇo samabodhayi yo,

Bhavisītalattapano paṇame.

29.

Indu viyambaramajjhatale yo,

Rājati tāragaṇena munindo;

Ariyagaṇapparito tibhave taṃ,

Sādara muggatasobha mavandi.

30.

Mūlāmūlā tiṃsatipāramiyo,

Sākhāsākhā majjhimajjhānakāyā;

Pattāpattā buddhacakkhuni yassa,

Pupphāpupphā kāruṇā maggakhandho.

31.

Sārāsārā yamakā pheggubhiññā,

Sabbālambaṅkurakaṃ sīlavaṇṭaṃ;

Sesādhammā madhupakkapphalāni,

Raṃsīchallī sutacā lakkhaṇāni.

32.

Chāyupagā suṃ puthunaradevā,

Mārajidīpaṅkara mahijātaṃ;

Patthatanantañca kusalabījaṃ,

Ekaruhaṃ pādapamuni vande.

33.

Māratitthiyaripuṃ tamañca yo,

Dhaṃsayaṃ nagaradhamma māpayaṃ;

Sīlanīvaraṇa dvārakoṭṭhakaṃ,

Esikāparamasaddha muttamaṃ.

34.

Dvārapālasuyataṃ satiṭālaṃ,

Ñāṇacaccara sighāṭapadiddhiṃ;

Dhammamaggakuṭisāla sahittaṃ,

Dhammasenapatisārijabhūtaṃ.

35.

Dutiyasutaparohitaṃ mahā-

Dhutaguṇadharamaggha dassikaṃ;

Vinayacinaka dhammarakkhakaṃ,

Tibhavapatika dhammarājiyaṃ.

36.

Sutaṃ sutaṃ sabbadhi sajjanaṃjanaṃ,

Mitaṃ mitaṃ nantaguṇālayaṃ layaṃ;

Hutaṃ hutaṃ jantunamānamaṃ namaṃ,

Bhave bhave tebhavamaṅgalaṃ galaṃ.

37.

Lokābhirāmaṃ ramaṇeyyaveduraṃ,

Lokantaguṃ antubhayānupāgataṃ;

Lokaddhajaṃ mānadhajappahārakaṃ,

Lokaggaruṃ aggaru paccaye name.

38.

Makuṭaggaphalaṃ nayanañcanikaṃ,

Savanabbhusanaṃ vadanabbhusanaṃ;

Galamaṇḍanamiddhi manaññurasaṃ,

Kiriyaññudaraṃ dvikhaṇaññukaraṃ.

39.

Kaṭivibhūsana majjhimaññaṇakaṃ,

Dayavilepana dhāraṇamaṇḍanaṃ;

Paṭakhilaññunivattha manuttaraṃ,

Munimaruttama meka mahaṃ name.

40.

Sativara sucakaṃ ibbhaggapaññaṃ,

Suvīriyavasuvāhaṃ pītiselaṃ;

Gahapatisamathaggaṃ thīpasaddhiṃ,

Asaṇiyasunupekkhaṃ sattabhogaṃ.

41.

Catudisikiddhippada masahāyaṃ,

Suparivutaṃ khattiyavirajānaṃ;

Suciparisaṃ devanara manāpaṃ,

Dasabalacakkādhipati bhivande.

42.

Samādhibbahiddhaṃ saticchaṭṭhaselaṃ,

Virappañcamā jīvamajjhaṃ sukamma-

Ttatiyaṃ suvācādutiyaṃ bhiseṭṭhaṃ,

Samātakkapubbañca sattappavāraṃ.

43.

Vividhañāṇapabhutibbasākaraṃ,

Bahumahiddhika marūna māsayaṃ;

Dhuṃvapabhājalitarāmaṇeyyakaṃ,

Sugatanerunagarāja māname.

44.

Sīlajjalaṃ ratanadhamma mākaraṃ,

Bhiññāviciṃ satikulaṭṭhi gambhiraṃ;

Vitthiṇṇañāṇa mariyodajāsayaṃ,

Aṭṭhambīdhacchariyakaṃ asandanaṃ.

45.

Bahunajjamosaraṇa mekarasaṃ,

Durupaggamaṃ acitasambharinaṃ;

Puthupotapuññavatameva name,

Dvīpaduttamaṇṇava nadindavaraṃ.

46.

Abhiniharadhanuṃ guṇapāramiṃ,

Naḷamatimanabājarahammukhā;

Dhitisamitasarena sudhārayaṃ,

Malama gagaṇa mekapavedanā.

47.

Yo pāvedhesiṃ aggamaggañca tūṇiṃ,

Dhammālaṅkārabbamma mekabbalaṃ taṃ;

Nettiṃsānantañāṇa gīrellimantaṃ,

Sabbaññussāsaṃ iddhidaṇḍaṃ namāmi.

48.

Varatapavuṭṭhi subījakasaddhā,

Matiyuganaṅgala hīrutapīsā;

Susamatharajju satidvijatuttaṃ,

Vīriyadurāvaha saccanidānaṃ.

49.

Vatisaṃvaraṃ soratamocanañcaṃ,

Saraṇā nivattabbahanatthaṃ yassa;

Amatapphalaṃ nekarasehupetaṃ,

Sugataṃ mahākassaka mābhivande.

50.

Devaggo tidasapure varāsane yo,

Devānaṃ janikapabhutinaṃ bhidhammaṃ;

Bālakkova laḷayamācale timāsaṃ,

Desesyā paravisayaṃ name ajeyyo.

51.

Mahāyaso vividhasubhappakāsakaṃ,

Kurūsu yo amitaguṇo tamonudo;

Parappavādahari subhānuyoginaṃ,

Namāmi taṃ kathayi satippaṭhānakaṃ.

52.

Samathakapaliko sasnehasammāsati,

Paramamatiginī savaṭṭiparakkamo;

Sakalajutikaro sudhammapadīpako,

Ima mupajalito jinena namāmahaṃ.

53.

Vigatagatamalaṃ malagatavigataṃ,

Mahita hitamanaṃ manahitamahitaṃ;

Vibhavabhavakaraṃ karabhavavibhavaṃ,

Sujana janaguṇaṃ guṇajanasujanaṃ.

54.

Sīlaggadaṇḍavicitaṃ susamādhipattaṃ,

Sobhāsamujjala manantaga ñāṇasīkhaṃ;

Saddhammaseṭṭharatanañca tilokaketuṃ,

Vandāmi locanabhiseka susobhayuttaṃ.

55.

Vinayanaya manayavinaya manamitaṃ,

Vijayajaya majayavijaya matulitaṃ;

Vibhajabhaja mabhajavibhaja mananakaṃ,

Visamasama masamavisama mabhiname.

56.

Paramarama maramaparama matiguṇaṃ,

Pagahagati magatipagata mamamakaṃ;

Pacayacaya macayapapaya manaṇakaṃ,

Pakatakata makatapakata macalakaṃ.

57.

Ujuka mayanamagge mokkhadesaṃ niyāsi,

Vararathakujarena cammacakkena satthā;

Hiritapadukapālambena dhammassutena,

Satinivarayutena ppāṭihiraddhajena.

58.

Avihananakkhinā suyama nemupakkharā,

Udariyamabbhinā paripuraṅgasaccinā;

Kusalavibhūsinā nimadakupparena yo,

Akharanatesinā gupitasilanandanā.

59.

Anusanughātinā matipurejavena kāla-

Ññutamatisārike na ca visāradatthidaṇḍā;

Satituda dhītirasmi manadammasindhavena,

Vinayagaṇe namāmi ta matulyasatthavāhaṃ.

60.

Yamakkaggijālaṃ paravisaya maccherasahitaṃ,

Dudiṭṭhandhubbāhaṃ yugagahaṇatitthīna makarī;

Bahūnaṃ majjhe yo ratanakamane pāṭihariyaṃ,

Jayakketussāpi ta mabhinami kaṇṭambasamipe.

61.

Nakhajutirajaṃ cakkaṅgopeta pādavarambujaṃ,

Subhasirimato raṃsijālaṅgulidasasaṃsubhiṃ;

Pavarasirasā devādevā sadā na pilandhayuṃ,

Ta mativa manorammaṃ tittīkarā nami yassa ke.

62.

Buddhopyeko nidhanaguṇino vaṇṇaye yāvajīvaṃ,

Kāmaṃ aññaṃ kathamabhaṇa māsuṃ khiyethā yukappo;

Na tvevā yaṃ khaya mupavajje yassa vaṇṇo ananto,

Taṃ sabbaññuṃ sakalarirī nekanāthaṃ namāmi.

63.

Pādidīpādaṃ dvinayanadijaṃ dhammakāyaṃ dhisoṇḍaṃ,

Bhāṇīsoṇḍaggaṃ saraṇasirasiṃ maggāvālaṃ subhaṅgaṃ;

Sīlālaṅkāraṃ vimalibhavu taṃ sattatiṭṭhidhidabbaṃ,

Nāthebhindaggaṃ phalakariṇukaṃ mokkhabhojaṃ namāmi.

64.

Malāloḷullolaṃ atibhayajanaṃ duggasaṃsārasinduṃ,

Phiyabbhāniggāho sivataṭamukho nāvi kajjeṭṭhanātho;

Padappārakkāmaṃ bahujanagaṇaṃ ekamaggattaramhi,

Samāropetvā mattari ta matulasādarañcā bhivande.

65.

Byāmaṃsugghanadhāra makkuḷusatabbhāṇujjalantattanaṃ,

Ukkaṃsajjuti ketumālavicitaṃ saddhammajotindharaṃ;

Bundinniggatapajjalanta didhitiṃ ajjatthanā yāva ca,

Vandetaṃ muni sakyapuṅgava mahaṃ puṇṇinduvattampi ca.

66.

Sattamaṃtamaṃ vināsakaṃsakaṃ dadaṃ vineyyakānameva,

Bhāvanaṃvanaṃ dhulīkaraṃ karaṃ tidukkaraṃ pajābhibhuñja;

Gāravaṃravaṃ manoharaṃharaṃ narānarānayaṃ namāmi,

Sādaraṃdaraṃ vinodakaṃdakaṃ pavassakaṃ pajānamiva.

67.

Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho,

Kosacchādaṅgajāto punarapi sugato suppatiṭṭhitapādo;

Mudodātuṇṇalomo athamapi sugato brahmujuggattabhāvo,

Nīlakkhī dīghapaṇhī sukhumamalachavī thomyarassaggasaggī.

68.

Cattālīsaggadanto samakalapanajo antaraṃsappapīṇo,

Cakkenaṅkītapādo aviraḷadasano mārajussaṅkhapādo;

Tiṭṭhantonomento bhayakaramudunā jaṇṇukānā masanto,

Vaṭṭakkhandho jino gotaruṇapakhumako sīhapubbaḍḍhukāyo.

69.

Sattappīṇo ca dīghaṅgulaṃ matha sugato lomakūpekalomo,

Sampannodātadāṭho kanakasamataco nīlamuddhaggalomo;

Sambuddho thūlajivho atha sīhahanuko jālikappādahattho,

Nātho uṇhīsasīso iti guṇasahitaṃ taṃ mahesiṃ namāmi.

70.

Vaṭṭacitānupubbakasubhaṅgulī ruhiramaṭṭhatuṅganakhako,

Nigguḷagopphako samapado sīhosabhibha haṃsasannibhakamo;

Dakkhiṇatāvatakkami samantamaṇḍala nigaṇṭhi jāṇusubhako,

Byañjanapuṇṇaposatanu nābhigambhīra achiddadakkhiṇavaṭo.

71.

Dviradakarappakāsurubhujo suvibbhajanupubbamaṭṭhaanunā-

Nunaalinānupubbarucira ttilādirahitabbisuddhatanuko;

Dasasatakoṭi hatthibaladhāraṇo kanakatuṅganāsikasubho,

Suruhiradantamaṃsatha sucisiniddhadasano tha lokasaraṇo.

72.

Suddhapasādindri ca vaṭṭataradāṭho ruhiroṭṭha ca suranaranātho,

Āyatasobhabbadano tha muni gambhīrujukāyatasuruciralekho;

Byāmapabhāmaṇḍalabundi supuraggaṇṇi ca āyatavisaṭasubhakkhī,

Pañcapasādakkhi ca kuñcikasubhaggapakhumo mudutanuruṇajivho.

73.

Sommasiniddha tyujjalakomala varuṇavimalatanu ca amitaguṇo,

Komala dakkhiṇāvaṭa añjanabhidasarisanilaka mudutanuruho;

Dakkhiṇavaṭṭakomala saṇusamasunila alulita siraruhi jino,

Sobhaṇasaṇṭhāno tha siniddhasiraruhi ca supacitasatakusala jo.

74.

Nigguḷonigganticchattassarisaatisubhagasira cāyatāruci kaṇṇako,

Sosaṇṭhānassaṇhāhārānukamapahutabhamutha suāyatabbhamuko ca so;

Suggandhaggatto muddhicātha vadani ca puthulakanalāṭa āyatasobhaṇo,

Assāsappassāsātissaṇu dharamasamasama nami ketumālavicittakaṃ.

75.

Buddhuppādo kimaṅgaṃ atidulabhataraṃ ghosamattampi loke,

Tasmā nānappakāraṃ saparahitasukhaṃ viddhasū patthayantā;

Yātiṭṭhatthāva haṃ taṃ suranarasaraṇaṃ antarāyappahānaṃ,

Puññakkhettekabhūtaṃ sugatamavirataṃ sādhu vandantu santo.

76.

Khettavaraṅgatatthutipure javapaṇama tejasā idha bhave,

Rogabhayādyupaddavahato anunasukha bhogapuññamatiko;

Devamanussabhogapavaraṃ paratthanubhāvañca antimabhave,

Aññataro tibodhipavare bhavissati yathāsayaṃ katanato.

77.

Puññenānena sohaṃ nipuṇajavamati pemavāco sakhīlo,

Saddho kalyāṇamittotisaraṇagamano sīlavā cāgayogo;

Hirottappī sudakkho avitasucarito dhitimā saccabhāṇī,

Bāhussacci vibhāgi saparahitakaro vaggurāvo bhirupo.

78.

Dīghajjīvi nirogo sucikulapassuto dhammaratto viratto,

Niccāpalyo kataññu atimudujumano sādhubhāvādiviññū;

Dhammājīvo bhaveyyaṃ bahukusalarato appakodho aluddho,

Evañcaññaṃ kareyyaṃ paṇidhi carimake mokkhanibbānabhāgī.

79.

(1) Mahākathaṃ buddhaghoso, tanumeva karaṃapi;

Cajaṃ heyyā diyā deyyaṃ, akarittha yathā tathā.

80.

(2) Mahāpaṇāmaporāṇaṃ, kiñci eva punappunaṃ;

Kāmokkamaṃ dudhārañca, cajaṃ deyyā diyaññattha.

81.

(3) Sutajjaya anubhava-ṭṭhapanatthena lañchinā;

Sutena garunānena, katoyaṃ paṇāmo navo.

82.

(4) Ekakkharāya gāthāyo, yāva chabbisatakkharā;

Jātiya pajjasattatyā, saṅkhato caturādhikā.

83.

(5) Aṭṭhādhikā sahevuyyo- janādīhi midaṃ nataṃ;

Yathāvuttatthakā kāmā, ye niccaṃ dhārayantu te.

84.

Rājātirājātimanoharo yo,

Devātidevātiguṇoghadhārī;

Brahmātibrahmātibhavantagū taṃ,

Saṅghātisaṅghātivirāva vande.

85.

Anaṅganaṅgaṃ naradevadevaṃ,

Aniñjaniñjaṃ bhayatāṇatāṇaṃ;

Anaṇḍanaṇḍañca anāthanāthaṃ,

Khayantayantaṃ paṇamāmi māmi.

86.

Tambasiniddhatuṅganakhako nuṃvaṭṭasucituraṅguli ca muniso,

Sīhusabhobhahaṃsasamago nigūḷasama gopphakāyatamukho;

Komaladakkhāṇāvaṭatanuruho sucimalujjalābhasariro,

Pañcapasādayuttanayano sugandhamukhatuṅganāsikayuto.

87.

Koṭisahassanāgabaliko surattamadharo suvaṭṭadasano,

Āyatasaṇulomabhamūko muduttanukaratta jivhasahito;

Chattasamānasobhaṇasiro sukesavara ketumālavicito,

Iccanubyañjanebhi sahitaṃ munindapavaraṃ namāmi sirasā.

88.

Sakalamalehi so muni sudūratāya ca malāriniṃ hatatayā,

Tibhavarathe samānitamanārakāni ca namālayo naravaro;

Malakaraṇe rahāraha manantañeyya mabhijānanā muni tathā,

Caraṇayuto tivijji ca suvācatā sugamanā janesu sugato.

89.

Lokavidū so nitalokatayatā sākalato asamanaradamā so,

Sārathi jino anusāsanakaro satthavaho dupathataraṇasattā;

Bujjhati sāmaṃ catusaccamakhilaṃ bodhayi jantugaṇamiti ca buddho,

Bhākaraābhāphuṭapaṅkajasamo maggiyañāṇaphuvikasito ca.

90.

Bhaggakileso so bhagavā tibhava vamita gamana sujana bhajanato,

So bhaji saddhamme pavibhatta sarasa chabhagayuta garukaraṇiyato;

Sattanikāye kenapitulyaguṇamapamita sirighaṃnajutisusubhaṃ,

Devanarānaṃ ekapatiṭṭha mavitathutiyasa masaki mabhaṃname.

91.

Buddhuppādo kimmaṅgaṃ bho atidulabhataramidha bhave sughosa mapāparo,

Tasmā patthentā sabbaññuṃ vividhahitasukha manadhikaṃ namantu ca sādhavo;

Puññenānenete diṭṭhe bhayaaghaṃpīḷanaṭṭha virahitā parattha cubho subhe,

Bhutvānante ve hessante avikalasukhasirimatikā anuttara bhāgino.

92.

So cakkopetapādo mudubhujacaraṇo suppatiṭṭhitapādo,

Eṇījaṅgho ca buddho kanakanibhataco āyatapaṇhi nātho;

Kosonaddhaṅgajāto atisudhumachavī jālikappānaheṭṭhā,

Ussaṅkhapādayutto abhinilanayano āyataṅguliyogo.

93.

Ṭhito kho no namanto kirubhayaputhunājāṇuyo āmasanto,

Lomakūpekekalomo samataladasano añjanuddhaggalomo;

Brahmaddehujjugatto aviraḷamukhato sattakaṅgussado so,

Nigrodhappāribimbo migapatihanuko sīhapubbaḍḍhakāyo.

94.

Puṇṇattālīsadanto supahutarasano sobhaṇodātadāṭho,

Saṇhodātuṇṇalomo samavaṭalagalo antaraṃsapiṇo so;

Brahmagghoso munindo punapi gupakhumo uṇhisasamphullasīso,

Bāttiṃsaṅgopasobhaṃ mudurasahaṇī lokajeṭṭhaṃ name taṃ.

Mahāpaṇāma niṭṭhitā.

Tigumbacetiya thomanā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji;

Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ.

(Pathyāvattagāthā).

2.

Pūretvā bodhisambhāra-mahesaṃ yo anuttaraṃ;

Alattha buddhattaṃ tassa, kesadhātuvaraṃ name.

(Pathyāvattagāthā).

3.

Laddhā buddhattaṃ chaṭhāna-matikkamma pavedayi;

Vimuttiṃ rājāyatane, tassa kesavaraṃ name.

(Rakāra bhakāravipulā pathyāvattagāthā).

4.

Tattha sakkadattiyampi, nāgalataṃ harītakaṃ;

Anotattodakaṃ bhuñji, vande tassa siroruhaṃ.

(Rakāravipulā pathyāvattagāthā).

5.

Tadā muggaselapattaṃ, mahārājūhi dinnakaṃ;

Tathāgato paṭiggaṇhi, vandāmi tassa sīsajaṃ.

(Rakāravipulā pathyāvattagāthā).

6.

Tadā dvinnaṃ dvebhātika-janehi madhupiṇḍikaṃ;

Paribhuñjesi manthampi, tassa sīsasiriṃ name.

(Takāravipulā pathyāvattagāthā).

7.

Yo tapussabhallikānaṃ, tadā dvisaraṇaṃ adā;

Lokamhi sabbapaṭhamaṃ, tassa sīrivahaṃ name.

(Rakāra nakāra vipulāpathyāvattagāthā).

8.

Tadā tatthupaṭṭhakānaṃ, tesaṃ kese adā aṭha;

Lokahita mapekkhanto, nātho yo tassa te name.

(Rakāravipulā pathyāvattagāthā).

9.

Tepi taṃ āhāritvāna, pokkharabbatiyaṃ karuṃ;

Sajīvakesa cetiyaṃ, nametaṃ sabbapubbakaṃ.

(Makāravipulā pathyāvattagāthā).

10.

Uposathuposathamhi, muñcantaṃ nīlarasmiyo;

Bhagavāva lokaatthaṃ, karontaṃ taṃ sadā name.

(Rakāravipulā pathyāvattagāthā).

11.

Cūḷāmaṇidussacetyaṃ, kālamhi bodhisattake;

Buddhakāle idaṃ sabba-paṭhamaṃ taṃ namāmahaṃ.

(Rakāravipulā pathyāvattagāthā).

12.

Namāmahaṃ vandāmahaṃ, pūjemahaṃ siroruhaṃ;

Puññamidaṃ bhavatu me, paccayo āsavakkhaye.

(Takāra nakāravipulā pathyāvattagāthā).

Tigumbacetiyathomanā niṭṭhitā.

Vāsamālinīkya

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ;

Pubboditi māhaṃ, kubbomi vimānaṃ.

(Tanumajjhāgāthā)

2.

Mahāsamatakūlaṃ, narāpavarapūjaṃ;

Jahā abhayapūraṃ, namā kanakarūpaṃ.

(Kumāralalitāgāthā)

3.

Narāsabhasubuddhaṃ, pajāmatanuruttaṃ;

Dayākaramuduttaṃ, namāma ha usukkaṃ.

(Kumāralalitāgāthā)

4.

Hitaṃ vahasusīlo, pamodati sukhatte;

Name tamapabuddhaṃ, jinaṃ gatasukhantaṃ.

(Kumāralalitāgāthā)

5.

Bandhu ca santakileso, yo pitavaṇṇapabhāso;

Gotamagottasuññato, tassa namo narasīho.

(Citrapadāgāthā)

6.

Buddhaṃ suddhaṃ lokesītaṃ, ukkaṃ yuttaṃ yoge haṃ;

Vantātītaṃ oghe sīdaṃ, vandāpīhaṃ sokehīhaṃ.

(Vijjummālāgāthā)

7.

Bhogavatī yopakhamī, sītadayā lokasakhā;

Dhātutaye kitti sa ve, dātu jaye-tassa ca me;

(Māṇavakagāthā)

8.

Mānito lukho rutotha, sannibho subho sukho ca;

Jānito dharo namo ca, tassa yo thuto guṇova.

(Samānikāgāthā)

9.

Jayaṃ dhajaṃ pajāpuge, ṭhitaṃ lilaṃ mahāsukhe;

Subhaṃ phuṭaṃ pabhaṃ name, hitaṃ sukhaṃ dadātu me.

(Pamāṇikāgāthā)

10.

Puṇṇapuññajanitasubhaṃ, jātiñātithutiyaguṇaṃ;

Bhedaveravimalajinaṃ, ñāṇapādacaraṇa-mahaṃ.

(Halamukhīgāthā)

11.

Sati mati suci yo-bhāso, thuti muni sukhito kāyo;

Manujapumasuto nātho, jayavara mu-sabho dāto.

(Bhujagasusugāthā)

12.

Yo buddho pavaro lilo puge,

Lokutto abhayo ṭhito sukhe;

Uttiṇṇaṃ nisabhaṃ hitaṃ vahe,

Monindaṃ vimalaṃ jinaṃ name.

(Suddhavirājitagāthā)

13.

Devindaṃ varagaṇatherindaṃ,

Niṭṭhānaṃ bhavajananibbānaṃ;

Niddosaṃ raṇarajanipphoṭaṃ,

Vande-haṃ subhamukhasoṇṇemaṃ.

(Paṇavagāthā)

14.

Gotamagotte ketuva ñātaṃ,

Lokajakhette meruva jātaṃ;

Thandilajeṭṭhe bheditamāraṃ,

Paṇḍitamajjhe medhiva bhāṇaṃ;

Mantiya vande sevitanāthaṃ.

(Rummavatīgāthā)

15.

Buddho sukko amitaguṇīso,

Yutto mutto sasiva timīto;

Khe yo tejo tapasiva akko,

Phelo theto tava namakāro.

(Mattāgāthā)

16.

Yo jitamāre ve aji sabbaṃ,

Tho mitasāre he-dhitapattaṃ;

Saṃsitapuṇṇo so nami tassa,

Paṇḍitaphullo so matikassa.

(Campakamālāgāthā)

17.

Kanakarūpa mūpameyyakaṃ,

Pavarasūra pūjasevataṃ;

Kamalabhūma dhūradesakaṃ,

Naramarūpa rū name ta-haṃ.

(Manoramāgāthā)

18.

Deve gate dvevārā gamāsi,

Sele cale ye ñātā pacāyi;

Uddhaṃ tale tevāsaṃ akāsi,

Buddhaṃ mate esāhaṃ namāmi.

(Ubbhāsakantagāthā)

19.

Ukke sunutaṃ puthukañca theraṃ,

Vutte sukhumaṃ ujukaṃ tathetaṃ;

Dibbe paṭimaṃ kiriyaṃ vadetaṃ,

Iddhe mahitaṃ kathitaṃ namehaṃ.

(Upaṭṭhitagāthā)

20. Dibbassa pūre pavarehi gutto,

Siddhattha bhūte nagarehi vuṭṭho;

Saṅkassa pūre ma-gaṇehi buddho,

Aññattha pūje paname ni kubbo.

(Indavajirāgāthā)

21.

Subhaṃ thutaṃ yo rajataṃ balatthaṃ,

Yugaṃ hutaṃ so kanakaṃ kamatthaṃ;

Citaṃ ṭhitaṃ lohitakaṃ manāpaṃ,

Lilaṃ itaṃ soraci taṃ namāhaṃ.

(Upendavajirāgāthā)

22.

Pinitaṃ viṇaṃ sakhilaṃ yaji taṃ,

Susukhaṃ dhujaṃ biluvaṃ niyutaṃ;

Ṭhapiyaṃ simaṃ thunutaṃ puthulaṃ,

Nami haṃ khiṇaṃ sukhumaṃ mudukaṃ.

(Sumukhīgāthā)

23.

Sogati bodhayiṃ gāhiya pattaṃ,

Otari sonami jānita atthaṃ;

Bhūpati pūjayi sākiya vaṃsaṃ,

Sūjadhi ūpadhi bhāsita dhammaṃ.

(Dodhakagāthā)

24.

Cattāro-me yācite so pavutthe,

Laddhā bhoge kāmite oghamutte;

Kattā tose-taṃ name colayutte,

Tatthā-loke taṃpate kho padukke.

(Sālinīgāthā)

25.

Sattā-loko sarito yo dhajukkaṃ,

Tatthā-gopo raciyo-noja-muddhaṃ;

Bhaddā-soko-pacito-bho pabuddhaṃ,

Saddhāyogo bhaji so-ho-namuccaṃ.

(Vātompīgāthā)

26.

Ñātamarūnaṃ upari ṭhitānaṃ,

Vālapasūkaṃ huvati jinānaṃ;

Devasuyāmo jinamiti ñāto,

Tena sukhā-bho vinami idā so.

(Sirīgāthā)

27.

Puṇṇakena kusumena sevataṃ,

Kuñjareva thunutena khe gataṃ;

Sundarena nami tena me jayaṃ,

Puññatejakari-dhesa ve dadaṃ.

(Rathoddhatāgāthā)

28.

Mātu āyu khiṇu-ke iha pubbe,

Tāsu sādhu visute-disakucce;

Vāta tāla khaciteni-dha soṇṇe,

‘‘Tāta tāta’’ yaji te-tisa vande.

(Svāgatagāthā)

29.

Upari kamalayoni sobhitaṃ,

Juhati dhavalajoti-dositaṃ;

Sukari ya-matabodhi-mocitaṃ,

Sunami caraṇaloki-dho-rimaṃ.

(Bhaddikāgāthā)

30.

Vane jino yo vinayaṃ supekkhi-maṃ,

Mate ṭhito-bho dijakaṃ dubajjitaṃ;

Aghe-nidho khobhi-taraṃ mune-cchi-daṃ,

Name-bhito bodhimahaṃ lukha-jjhitaṃ.

(Vaṃsaṭṭhagāthā)

31.

Yo jāti-domānī-mupāsi lambi taṃ,

Kodhehi lokehi dubhāsi paṇḍitaṃ;

Pūrepi mūlepi pahāsi diṭṭhikaṃ,

Sabbehi pattehi namāmi icchitaṃ.

(Indavaṃsāgāthā)

32.

Verañjake pūravare vibhūsite,

Nelañjane dūmavane vikūjite;

Khemaṅkare thūlatare vidū site,

Eta-ṅgame pūna name virūpi ve.

(Indavaṃsāgāthā)

33.

Adhunāpi sa sārisuto nimalaṃ,

Tamupāsi matāpi kuto ci nayaṃ;

Karuṇāyi dha yāci budho vinayaṃ,

Garukāpi namāmi su-yo jita-haṃ.

(Toṭakagāthā)

34.

Janavaro muni so sarito vane,

Vasabhato udito-pari gotame;

Gamanaso guṇiko gami-to name,

Nagara-do juti-mo ghatito-sathe.

(Dutavilambitagāthā)

35.

Bhagavati kuṭigāre yo nisinne,

Dhanavati suvisāle-ko isinde;

Ya-malabhi muni lābhe molichinne,

Sa panami juti-māse-to kilinne.

(Puṭagāthā)

36.

Paṭhapita-miccassa sidatu sabbaṃ,

Paṭhami-dha sikkhassa hitasukhatthaṃ;

Pavadiya giddhassa khiṇalukhatthaṃ,

Panami ca kiccassa sikhamukappaṃ.

(Kusumavicittāgāthā)

37.

Nilobhāsi dhūmehi yu-cco vilāse,

Ṭhito cā-bhi bhū tehi rukkho-digāhe;

Yi-to tāni pūrepi luddho dvivāre,

Jino-kāsi pūjemi buddho hitā-se.

(Bhujaṅgappayātagāthā)

38.

Janarame dasasare visālake,

Munivare kuṭighare-riyāpathe;

Dhutatare-subhakathe caji sa ve,

Tatiyake-ta-midha ve ṭhapi name.

(Piyaṃvadāgāthā)

39.

Vesālike tu vasi kātu cātukaṃ,

Te ñāhi tesu labhi-dhā-mukā-mukaṃ;

Negāmikesu bhaji phāsu sā-yukaṃ,

Etā-dhikesu nami-kāsu-dā-tulaṃ.

(Lalitāgāthā)

40.

Vadi suppiyo duvacanaṃ tamato,

Sahi muttiko guṇakathaṃ tathato;

Gami māṇavo durapathaṃ carato,

Nami sādhavo budhavaraṃ paraso.

(Pamitakkharāgāthā)

41.

Yu-pagami vimalo sakhilo tadā,

Yuvavati-pivano rami yo brahmā;

Ekasayi ṭhitato kathi kho guṇe,

Esa nami jina-mo padhi-do-juke.

(Ujjalāgāthā)

42.

Jānaṃ sabbesaṃ desi yo kho-dhimuttaṃ,

Ānandattheraṃ vedito coḷisuttaṃ;

Kāyassammukhe kātuno-lokiyaṃ-se,

Ṭhāna-ssa-ppuge kāruṇo hoti vande.

(Vessadevī gāthā)

43.

Sukathiya majjhimasīla-maparaṃ,

Yu-pacita-metthi-dha cīra-manayaṃ;

Budhayi ca bhajjita-mīṇavataraṃ,

Sunami pavajjita-mīha-mamalaṃ.

(Tāmarasagāthā)

44.

Mahakañhi sīlampi abhāsi kante,

Brahmathandilī mamhi manāpi ramme;

Calakampi gīrampi kadāci ambe,

Varapaṇḍi khīṇampi namāmi taṃ ve.

(Kamalāgāthā)

45.

Mohante jini paṭhame jaye jitāyaṃ,

Soramme isipatane vane nivāsaṃ.

Khobhante kiri sakale vade vilāsaṃ,

Ghoraṃve vinidamane name jinā-haṃ.

(Pahāsinīgāthā)

46.

Divārakaṃ bajanagaraṃ phitaṃ vase,

Nisāya taṃ janagaṇanaṃ ṭhitaṃ mate;

Vijānakaṃ tamajaṭakaṃ sitaṃ vane,

Hitāvahaṃ narapavaraṃ imaṃ name.

(Ruciragāthā)

47.

Racita-maviralaṃ manussa mathā paṇaṃ,

Pasiya tatiyakaṃ catuttha makā sayaṃ;

Karita-madhikataṃ akhubbhamalā sabhaṃ,

Jahitagatiparaṃ panujja namāma-haṃ.

(Parājitāgāthā)

48.

Nagara-majaya-mesa nivasi tha pare,

Mahati sa maṇike sakuṇakujavane;

Yapati vasati ve hitasivavahane,

Surata mubhayame-sita mima paname.

(Paharaṇakalikāgāthā)

49.

Chaṭṭhaṃ vase athu-da tattha vane mune saṃ,

Sabbaṃ dhare makulapabbatake upedaṃ;

Cattaṃ male manuja matthavase sudesaṃ,

Bhattaṃ name lahuka mappa mare dhune taṃ.

(Vasantatilakagāthā)

50.

Nuna upavasati idha tha puna parime,

Sukhaguṇamahati tidasapura ajite;

Yuganuta mavadi vitatha mughatari ve,

Hutathuna manami simada tula mariye.

(Sasikalāgāthā)

51.

Jinapati susumāraṃ bhesakallāvane-saṃ,

Nivasati puthuñāṇaṃ khve-sa nandālaye-taṃ;

Vimala-mi dhu-jukāyaṃ bhedasantāpa-sesaṃ,

Vijaha-pi sukhumālaṃ esamantā name-haṃ.

(Mālinīgāthā)

52.

Mahati sukantiye atha ca tattha sītale,

Vasati kusambiye navamavassa-pī-tare;

Avahi sukha-ntime pajaha-mattha-mī-dha ve,

Panami nudaṃ hine sakalasatthavasaye.

(Pabhaddakagāthā)

53.

Yudhavati pālileyyaka vane pahāya nāge,

Upaṭhahi nāgi-dhe-sa dasame jahāya bāle;

Sukhavasi kāyike ca manake tadāsa sāte,

Yuta-madhi vāhite ca paname payāta māre.

(Vāṇinīgāthā)

54.

Ito patte nāḷe vasati dijagāmepi dasame,

Hitopatthenā-yeka adhiki-dha vādehi vadake;

Vilomatthehā-neka-sahi ṭhita-māghepi samaye,

Viyogatthe-tā-neja-mapi pihavāsehi paname.

(Sikharaṇīgāthā)

55.

Dviadhiki-tare verañjāyaṃ tato dasamaṃ pare,

Nivasi nilake khedaṅghātaṃ karo paramaṃ vane;

Kilami idha ve vehaṅgānaṃ manoramakaṃ vase,

Viraji-sigaṇe medhaṅkāraṃ asokadadaṃ name.

(Hiriṇīgāthā)

56.

Yo sampuṇṇe upari tirase cāliye pabbatepi,

Sobhaṃ phulle suvasi itare kāmite appamehi;

Sāvatthikkenu-da catudase kārite ālayepi,

Kāmo-cchidde tu bhaya muname ñātime dvārakehi.

(Mandakkantāgāthā)

57.

Sakko kappile kariya madake niggaho yoti pañce,

Dakkho kappiye vasidha yamake iddhako bhohi aññe;

Yakkho dabbike damiya nagare soḷase-topi vaṅke,

Aggo-ghattite paciya paname bodhake monipaññe.

(Kusumitalatāvellitagāthā)

58.

Duladdhe pūre yopari ca dasato rājagehaṃ bhajanto,

Tu satte kūle kho kari dha yapato vāsamejaṃ jahanto;

Dumaṭṭhe pūneso ramita-calato ṭṭhārasetaṃ dadaṃ so,

Guṇasse vūpeto namidha karabho kāyakhedaṃ sahanto.

(Meghavipphujjitagāthā)

59.

Cālīye parime tatheva acale-kūnepi vīse lilaṃ,

Bhāgī ce sa hite pageva pavase sūrehi nisevitaṃ;

Kārite ramike pare ca nagare pūrepi vīse imaṃ,

Hārite vasime jahena paname mūlepi khīṇe jitaṃ.

(Saddūlavikkīlitagāthā)

60.

Pañcapañca-mākare tatopi piṇḍakena jetakānane ca,

Aññamañña-mādarena yo nisinnakena te ca māpayeva;

Pubbapubbaārāme payoji-pāsikāya vāramāvasedha,

Suddhasuddha-māmalena poriyātimāya mānasā namesa.

(Vuttagāthā)

Puññenā’nena saṃsāramupadhi suci sappūrise vo paseve,

Tehā dinnaṃ sugāho suciparisaupeto arogo bhaveyyaṃ;

Dīghāyūko mahāpañña yasadhanasulābho ca kalyāṇamitto,

Lokādibbo ca maggo samamatiparivārova nibbānapatto.

(Saddharāgāthā)

Ka.

Nassati sāsane chanavutādhike ca tivise sate kaliyuge,

Dvesatacuddasādhikasahassake sakalaraṭṭhakaṃ khubhi gate;

Bhātikayuddhakena nagaraṃ tadā bhavati chārikā yatigaṇo,

Dukkhagato mahāpaharaṇehi jivitakhayampi eti piṭake.

(Bhaddakagāthā)

Kha.

Udisaka cetyakepi vikiriya nāsati dha so thiro sagaṇato,

Vijahiya purato ttaravaneka kumbhakaragāmakaṃ nivasaye;

Satagaṇakehi tattha janakopi ‘‘bhota idha vāsa sabbayatinaṃ,

Upaṭṭhahamī’’ti tamhi katipāhanaṃ vasati kho vimaṃsiya sukhaṃ.

(Lalitagāthā)

Ga.

Tattha araññe ramito sucari saddhamma-timāni suyatīhi tipīko,

Dhūrasuyutto parigāhiya sujāto supaṭṭhāti kunadita-muyānaṃ;

So satamaccehi kataṃ nagari daṃ tassa ca pācina raha dhikakose,

Paccayanāyāsu da chāyabahuko suddhayatipi idha vasanakāle.

(Tanugāthā)

Gha.

Phagguṇamāse chadine raciya niṭṭhaṃva gato paramari iminā-yaṃ,

Sijjhatu pemaṃ vata rakkhatu sudevo uda vaḍḍhatu jinavacane taṃ;

Vāsamālinī niṭṭhitā.