Namo tassa bhagavato arahato sammāsambuddhassa

Dhammanīti

1.

Vanditvā ratanaṃ seṭṭhaṃ, nissāya pubbake garuṃ;

Nitidhammaṃpavakkhāmi, sabbalokasukhāvahaṃ.

2.

Ācariyocasippañca, paññāsutaṃkathādhanaṃ;

Desocanissayomittaṃ, dujjanosujanobalaṃ.

3.

Itthīputtocadāsoca, gharāvāsokatākato;

Ñātabbocaalaṅkāro, rājadhammopasevako;

Dukādimissakoceva, pakiṇṇakotimātikā.

4.

Kintehipādasussasā, yesaṃnatthigarūniha;

Yetappādarajokiṇṇā, tevasādhūvivekino.

5.

Vināgarūpadesantaṃ, bālolaṅkattumicchati;

Sampāpuṇenaviññūhi, hasabhāvaṃkathaṃnuso.

6.

Uṭṭhānāupaṭṭhānāca, sussusāparicārikā;

Sakkaccaṃsippuggahaṇaṃ, garuṃārādhayebudho.

7.

Upajjhācariyānañca, mātāpitūnamevaca;

Sakkaccaṃyonupaṭṭhāti, sutopitassatādiso.

8.

Upajjhācariyānañca, mātāpitūnamevaca;

Sakkaccaṃyoupaṭṭhāti, sutopitassatādiso;

9.

Sammāupaparikkhitvā;

Akkharesupadesuca;

Coraghātosissosiyā,

Garucoraṭṭakārako.

10.

Paṇḍitosutasampanno, yatthaatthīti cesuto;

Mahussāhenataṃṭhānaṃ, gantabbaṃvasutesinā.

11.

Sukhaṃrukkhassachāyāva, tatoñātimātāpitu;

Tatoācariyorañño, tatojinassasāsanaṃ.

12.

Pāsāṇachattaṃgarukaṃ, tatodevānacikkhanaṃ;

Tatovuḍḍhānamovādo, tatojinassasāsanaṃ.

13.

Tulaṃsallahukaṃloke, tatocapalajātiko;

Tatovuḍḍhānanovādo, yatidhammepamādako.

14.

Sutisammutisaṅkhyāca, yogānitivisesakā;

Gandhabbāgaṇikāceva, dhanubedācapūraṇā.

15.

Tikicchāitihāsāca, jotimāyācachandati;

Ketumantācasaddāca, sippāṭṭhārasakāime.

16.

Alasassakutosippaṃ, asippassakutodhanaṃ;

Adhanassakutomittaṃ, amittassakutosukhaṃ;

Asukhassakutopuññaṃ, apuññassakutonibbānaṃ.

17.

Sippaṃsamaṃdhanaṃnatthi, sippaṃcorānagaṇhanti;

Idhalokesippaṃmittaṃ, paralokesukhāvahaṃ.

18.

Bodhaputrasadāvityaṃ, mākhedācariyaṃgaruṃ;

Sadesepūjitorājā, budhosabbatthapūjito.

19.

Bodhaputrakimālasse, abodhobhāravāhako;

Bodhakopūjito loke, bodhaputradinedine.

20.

Rūpayobbannasampannā, visālakulasambhavā;

Vityāhīnānasobhanti, nigandhāivakiṃsukā.

21.

Mātāsatrurupitāca, bālakālenasikkhita;

Na sobhatisabhāmajjhe, haṃsamajjhebakoyathā.

22.

Guṇoseṭṭhaṅgataṃyāti, nauccesayanevase;

Pāsādasīkharevāso, kākokiṃgaruḷosiyā.

23.

Sabbasutamadhiyate, hīnamukkaṭṭhamajjhime;

Sabbassaatthaṃjāneyya, nacasabbaṃpayojaye.

24.

Nalokesobhatemuḷho,

Kevalattapasaṃsako;

Apisampihitokūpe,

Katavijjopakāsito.

25.

Madantadamanaṃsatthaṃ, khalānaṃkurutemadaṃ;

Cakkhusaṅkhārakaṃtejaṃ, ulūkānamivandhakaṃ.

26.

Bhojanaṃmethunaṃniddā,

Gaveposecavijjati;

Vijjāvisesoposassa,

Taṃhīnogosamobhave.

27.

Yosissosippalobhena, bahuṃbahuṃvagaṇhāti;

Mugovasupinaṃpassaṃ, nasakkākathituṃ paraṃ.

28.

Sussusāsutavaḍḍhanā, paññāyavaḍḍhanaṃsutaṃ;

Paññāyaatthaṃjānanti, ñātoatthosukhāvaho.

29.

Anāgataṃbhayaṃdisvā, dūratoparivajjaye;

Āgatañcabhayaṃdisvā, abhitohotipaṇḍito.

30.

Lobhaṃkodhaṃmadaṃmānaṃ, tandiṃissaṃpamattakaṃ;

Soṇḍaṃniddālukaṃmakkhaṃ, maccherañcajahebudho.

31.

Saddhāhiricaottappaṃ, bāhusaccaṃviraṃsati;

Paññācasattadhammehi, sampannopaṇḍitomato.

32.

Diṭṭhedhammecayoattho,

Yocatthosamparāyiko;

Atthābhisamayādhīro,

Paṇḍitotipavuccati.

33.

Sabhāvasadisaṃvākyaṃ, sabhāvasadisaṃpiyaṃ;

Sabhāvasadisaṃkodhaṃ, yojānātisapaṇḍito.

34.

Bhūpālopaṇḍitoniccaṃ, nevatulyokudācanaṃ;

Sadesepūjitorājā, budhosabbatthapūjito.

35.

Paṇḍitassapasaṃsāya, daṇḍobālenadiyyate;

Paṇḍitopaṇḍiteneva, vaṇṇitovasuvaṇṇito.

36.

Attanāyadiekena, vinithenamahājanā;

Vinayaṃyantisabbepi, kodhaṃnāseyyapaṇḍito.

37.

Sarīrassaguṇānañca, dūramaccantamantaraṃ;

Sarīraṃkhaṇaviddhaṃsi, guṇātukappaṭhāyino.

38.

Atthaṃmahantamāpajjaṃ, vijjaṃsampattimevaca;

Vicareyyāmānathaddho, paṇḍitosopavuccati.

39.

Nālabbhamatipatthenti, naṭṭhampinacasocare;

Vippatyañcanamuyhanti, yenarātevapaṇḍitā.

40.

Gaṇṭhiṭhāneekapade, nātimaññeyyapaṇḍito;

Kimakkoveḷupabbhāro, timahādīpabhānudo.

41.

Guṇadosesunekena, atthikocivivajjito;

Sukhumālapadumassa, naḷaṃbhavatikakkhaḷaṃ.

42.

Sumahantānisatthāni, dhārayantābahussutā;

Chedāyosaṃsayānantu, klissantilobhamohitā.

43.

Dosaṃpisaguṇedisvā, guṇavādīvadantina;

Nalokovijjamānampicandepassatilañjanaṃ.

44.

Sakiṃpiviññūdhīrena, karotisahasaṅgamaṃ;

Attatthañcaparatthañca, nibbānantaṃsukhaṃlabhe.

45.

Nadītīreṭṭhitekūpe, araṇitālavaṇḍake;

Navadāpādinatthīti, namukhevacanaṃtathā.

46.

Paṇḍitoapuṭṭhobherī, pajjunnohotipucchito;

Bālopuṭṭhoapuṭṭhopi, bahuṃvikatthatesadā.

47.

Guṇasampannalaṅkāro, sabbasattahitāvaho;

Parattatthaṃnacareyya, kutosopaṇḍitobhave.

48.

Saparatthaṃcaredhīro, asakkontosakaṃcare;

Tampicevaasakkonto, pāpāttānaṃviyojaye.

49.

Sabbaṃsuṇātisotena, sabbaṃpassaticakkhunā;

Nacadiṭṭhaṃsutaṃdhīro, sabbicchitumarahati.

50.

Cakkhumāssayathāandho, sotavābadhiroyathā;

Paññāvāpiyathāmugo, balavādubbaloriva;

Athaatthesamuppanne, sayeyyamatasāyitaṃ.

51.

Atijātaṃmanujātaṃ, puttamicchantipaṇḍitā;

Avajātaṃnaicchanti, yohotikulachinnako.

52.

Tayovapaṇḍitāsatthe, ahamevātivādica;

Ahamapitivādīca, nāhanticaimetayo;

53.

Nasāsabhāyatthanasantisanto,

Natesantoyenavadantidhammaṃ;

Rāgañcadosañcapahāyamohaṃ,

Dhammaṃbhaṇantāvabhavantisanto.

54.

Bālecummattakebhūpe, gurumātāpitūsvapi;

Saṅghejeṭhecabhātari, nadosākariyābudhā.

55.

Attanāmanotāpañca, ghareduccaritānica;

Vañcanañcaavamānaṃ, matimānapakāsaye.

56.

Paradāraṃjanettiṃva, leḍḍuṃvaparasantakaṃ;

Attāvasabbasattānaṃ, yopassatisapaṇḍito.

57.

Saṭhenamittaṃkalusenadhammaṃ,

Paropatāpenasamiddhibhāvaṃ;

Sukhenavijjaṃpharusenanāriṃ,

Icchantiyetenacevapaṇḍitā.

58.

Nipuṇesuhameseyya, vicinitvāsutatthiko;

Sattaṃhukkhaliyaṃpakkaṃ, bhājanepitathābhave.

59.

Vasuṃgaṇhantidūraṭṭhā, pabbateratanocite;

Namilakkhāsamīpaṭṭhā, evaṃbālābahussute.

60.

Hiraññenamigānaṃva, susīlenaasīlino;

Adhammikassadhamena, bālānampisutenakiṃ.

61.

Appassutāyaṃpuriso, balibaddhovajīvati;

Maṃsānitassavaḍḍhanti, paññātassanavaḍḍhati.

62.

Appassutosutaṃappaṃ, bahumaññatimāniko;

Sindhūdakaṃapassanto, kūpesoyaṃvamaṇḍuko.

63.

Tadamināpijānātha, sobbhesupatīresuca;

Saṇantāyantikusobbhā, tuṇhīyantimahodadhī.

64.

Subhāsitaṃuttamamāhusanto,

Dhammaṃbhaṇenādhammaṃ, taṃdutiyaṃ;

Piyaṃbhaṇenāpiyaṃtaṃtatiyaṃ,

Saccaṃbhaṇenālikaṃtaṃcatutthaṃ.

65.

Sīhamedāsuvaṇṇeva, nacatiṭṭhantiracate;

Paṇḍitānaṃkathāvākyaṃ nacatiṭṭhatidujjane.

66.

Mahātejopitejoyaṃ, mattikaṃnamuduṃkare;

Āpopāpetimudukaṃ, sādhuvācācakakkhaḷaṃ;

67.

Mudunāvaripuṃjeti, mudunājetidāruṇaṃ;

Nāsiddhimudunākiñci, yatotomudunājaye.

68.

Candanaṃ sītalaṃ loke, tato candaṃva sītalaṃ;

Candana canda sītamhā, sādhuvākyaṃ subhāsitaṃ.

69.

Sītavāco bahumitto, pharusotu amittako;

Upamaṃ ettha ñātabbā, candasūriyarājunaṃ.

70.

Pattakalloditaṃappaṃ, vākyaṃsubhāsitaṃbhave;

Khudditassakadannampi, bhuttaṃsādurasobhave.

71.

Satthakāpibahuvācā, nādarābahubhāṇino;

Sopakārampyudāsīnaṃ, nanudiṭṭhaṃnadījalaṃ.

72.

Nātivelaṃpabhāseyya, natuṇhisabbadāsiyā;

Avikiṇṇaṃmitaṃvākyaṃ, pattakāleudīraye.

73.

Icchitabbesukammesu, vācāyakusalaṃmūlaṃ;

Vācāyakusalenaṭṭhe, icchitabbaṃnasijjhati.

74.

Hatthapādāsiropiṭṭhi, kucchipañcaimejanā;

Mukhamevūpasevanti, sadāvaanusāsitā.

75.

Saddhādhanaṃsīladhanaṃ, hiriottappiyaṃdhanaṃ;

Sutadhanañcacāgoca, paññāvesattamaṃdhanaṃ.

76.

Itthīnañcadhanaṃrūpaṃ, purisānaṃdhanaṃkulaṃ;

Uragānaṃdhanaṃvisaṃ, bhūpālānaṃdhanaṃbalaṃ;

Bhikkhūnañcadhanaṃsīlaṃ, brahmaṇānaṃdhanaṃvijjā.

77.

Narūpaṃnacapaññāṇaṃ, nacakulañcasambhavo;

Kālavippattisampatte, dhanamevavisesakaṃ.

78.

Dhanahīnaṃcajemittā, puttadārāsahodarā;

Dhanavantaṃvasevanti, dhanaṃlokemahāsakhā.

79.

Sattāsadūpasevanti, sodakaṃvāpiādikaṃ;

Sabhogaṃsadhanañceva, tucchātecejahantite.

80.

Attanāvakatālakkhī, alakkhīattanākatā;

Nahilakkhiṃalakkhiñca, aññoaññassakārito.

81.

Dhanavājotiyorājā, nadīvejjotathāime;

Pañcayatthanavijjanti, natatthadivasaṃvase.

82.

Yatthadesenasamāno, napītinacabandhavo;

Nacavijjāgamokoci, natatthadivasaṃvase.

83.

Amānanāyatthasiyā, santānaṃavamānanaṃ;

Hīnasamānanāvāpi, natatthadivasaṃvase.

84.

Desamosajjagacchanti, sīhāsappurisāgajā;

Tattevanidhanaṃyanti, kākākāpurisāmigā.

85.

Yatthālasocadakkhoca, sūrobhirusamapūjā;

Nasantotatthavasanti, avisesakarenako.

86.

Calatyekenapādena, tiṭṭhatyekenapaṇḍito;

Nāsamikkhyaparaṃṭhānaṃ, pubbamāyatanaṃcaje.

87.

Ṭhānabhaṭṭhānasobhante, dantākesānakhānarā;

Itiviññāyamatimā, saṭhānaṃnalahuṃcaje.

88.

Guṇosabbaññutulyopi, sīdatyekoanissayo;

Anagghaṃratanaṃmaṇi, hemaṃnissāyasobhate.

89.

Nasevepharusaṃsāmiṃ, taṃpisevenamacchariṃ;

Tatoniggaṇhikaṃsāmiṃ, nevāpaggaṇhikaṃtato.

90.

Parokkheguṇahantāraṃ, paccakkhepiyabhāṇinaṃ;

Tādisaṃnopaseveyya, visakumbhaṃpalobhitaṃ.

91.

Piṭṭhitokkaṃniseveyya, niseveaggikucchinā;

Sāmīnaṃsabbakāyena, paralokaṃamuḷhako.

92.

Nasevekatapāpamhi, na sevālikavādane;

Naseveattadatthamhi, naseveatisantake.

93.

Mahantaṃnissayaṃkatvā, khuddakopimahābhave;

Hemapabbataṃnissāya, hemapakkhībhavantite.

94.

Asahāyosamattopi, tejasīkiṃkarissati;

Nivātasaṇṭhitoaggi, sayamevūpasammati.

95.

Rukkhāsubhūminissāya, pupphaphalaṃpavaḍḍhati;

Sappūrisūpanissāya, mahāpuññaṃpavaḍḍhati.

96.

Analasoacaṇḍikko, asaṭṭhosucisaccavā;

Aluddhoatthakāmoca, tamuttaṃuttamonaro.

97.

Ahitepaṭisedhoca, hitesucaniyojako;

Byasanecāpariccāgo, saṅkhepaṃmittalakkhaṇaṃ.

98.

Āturebyasanesace, dubbhikkheparaviggahe;

Rājadvāresusāneca, saṅkhepaṃmittalakkhiṇaṃ.

99.

Hitesanosumittoca, viññūcadullabhojano;

Yathosadhañcasāduñca, rogahārīcasajjano.

100.

Yodhuvāniparicajja, adhuvānopasevati;

Dhuvānitassanassanti, adhuvesukathāvakā.

101.

Luddhamatthenagaṇheyya, thaddhamañjathikammunā;

Chandānuvattiyāmuḷhaṃ, yathābhūtenapaṇḍitaṃ.

102.

Saccābhikkhaṇasaṃsaggā, asamosaraṇenaca;

Etenamittājiranti, akāleyācanenaca.

103.

Tasmānābhikkhaṇaṃgacche, nacagacchecirāciraṃ;

Kālenayācaṃyāceyya, evaṃmittānajīyare.

104.

Yenamittenasaṃsaggā, yogakkhemovihīyati;

Pubbevajjhabhavaṃtassa, rakkheyyaggiṃvapaṇḍito.

105.

Yenamittenasaṃsaggā, yogakkhemopavaḍḍhati;

Kareyyattasamaṃvuttiṃ, sabbakiccesupaṇḍito.

106.

Pabbepabbekamenucchu, visesarasavāggato;

Tathāsumettikosādhu, viparittovadujjano.

107.

Tenevamunināvuttaṃ, dhammāyekecilokiyā;

Tatālokuttarāceva, dhammānibbānagāmino.

108.

Kalyāṇamittamāgamma, sabbetehontipāṇinaṃ;

Tasmākalyāṇamittesu, kātabbaṃhisadādaraṃ.

109.

Yohavekataññūkatavedidhīro,

Kalyāṇamittedaḷhabhatticahoti;

Dukkhitassasakkaccaṃkarotikiccaṃ,

Tabbhāvaṃsappurisaṃvadantiloke.

110.

Hitakāroparobandhu, bandhūpiahitoparo;

Ahitodehajobyādhi, hitamāraññamosadhaṃ.

111.

Padumaṃvamukhayassa, vācācandanasītalaṃ;

Madhutiṭṭhatijivhagge, hadayesuhalāhalaṃ;

Tādisaṃnopaseveyya, taṃmittaṃparivajjaye.

112.

Katvānakusalaṃkammaṃ, katvāna, kusalaṃpure;

Sukhitaṃdukkhitaṃhontaṃ, sobāloyonapassati.

113.

Kālakkhepenahāpeti, dānasīlādikaṃjaḷo;

Athiraṃpithiraṃmaññe, attānaṃsassatīsamaṃ.

114.

Bālodhapāpakaṃkatvā, nataṃchaṭṭitumussahe;

Kiṃbyagghaādigacchanto, padaṃmakkhetumussahe.

115.

Niddhanopicakāmeti, dubbaloverikaṃkaro;

Mandasatthovivādatthī, tividhaṃmuḷhalakkhaṇaṃ.

116.

Anavhāyaṃgamayanto, apucchābahubhāsako;

Attagguṇaṃpasaṃsanti, tividhaṃhīnalakkhaṇaṃ.

117.

Yathācuṭṭamparāpakkā, bahirattakamevaca;

Antokimilapūraṇo, evaṃdujjanadhammatā.

118.

Yadūnakaṃsaṇatitaṃ, yaṃpūraṃsantamevataṃ;

Aḍḍhakumbhupamobālo, yaṃpūrakumbhovapaṇḍito.

119.

Budhehisāsamānopi, khalobahutaketavo;

Ghaṃsiyamānopaṅgāro, nilamattaṃnigacchati.

120.

Muḷhasissopadesena, kunārībharaṇenaca;

Khalasattūhisaṃyogā, paṇḍitopyavasīdati.

121.

Cārutāparadārāya, dhanaṃlokatapattiyā;

Pasutaṃsādhunāsāya, khalekhalatarāguṇā.

122.

Itohāsataraṃloke, kiñcitassanavijjati;

Dujjanoticayaṃāha, sujanaṃdujjanosayaṃ.

123.

Navināparavādena, ramantidujjanākhalu;

Nasāsabbarasebhutvā, vināsuddhenatussati.

124.

Tappateyātisambandhaṃ, dravaṃbhavatyavanataṃ;

Mududujjanacittaṃna kiṃlohenapamīyate.

125.

Tasmādujjanasaṃsaggaṃ, āsivīsamivoragaṃ;

Ārakāparivajjeyya, bhūtakāmovicakkhaṇo.

126.

Dujjanenahisaṃsaggaṃ, sattutāpinayujjati;

Tattovaḍayhatyaṅgāro, santokāḷāyataṃkaro;

127.

Dujjanovajjanīyova, vijjāyālaṅkatopice;

Maṇinālaṅkatosanto, sabbokiṃnubhayaṃkaro.

128.

Agginodahatodāyaṃ, sakhābhavatimāluto;

Soevadīpaṃnāseti, khalenatthevamittatā.

129.

Sabboduṭṭhokhaloduṭṭho, sabbāduṭṭhatarokhalo;

Mantosadhehisosabbo, khalokenupasammati.

130.

Hadayaṭṭhenasutena, khalonevasusīlavā;

Madhunākoṭaraṭṭhena, nimbokiṃmadhurobhave.

131.

Asataṃsampayogena, santopiasantobhave;

Maggokacavarayutto, ujumpiasādhubhave.

132.

Putimacchaṃkusaggena, yonaroupanayhati;

Kusāpiputiṃvāyanti, evaṃbālupasevanā.

133.

Bālaṃnapassenasuṇe, nacabāsenasaṃvase;

Bālenālāpasallāpaṃ, nakarenacarocaye.

134.

Anayaṃnetidummedho, adhurāyaniyuñjati;

Dunnayoseyyasohoti, sammāvuttopikuppati;

Vinayaṃsonajānāti, sādhusenaadassanaṃ.

135.

Yāvajīvaṃpicebālo, paṇḍitaṃpayirūpāsi;

Nasodhammaṃvijānāti, dabbisūparasaṃyathā.

136.

Phalaṃvekadaliṃhanti, hantiveḷunaḷaṃphalaṃ;

Sakkārokāpurisaṃhanti, gabbhoassatariṃyathā.

137.

Sunakhosunakhaṃdisvā, dantaṃdassetihiṃsituṃ;

Dujjanodujjanaṃdisvā, rosayaṃhiṃsamicchati.

138.

Maṇḍūkopinukkosīho, sukaropinukkodīpi;

Bilārosadisobyaggho, duppaññopinapaññavā.

139.

Maṇḍūkopisīhoviya,

Kākogaṇhepiññepiññe;

Bālocapaṇḍitoviya,

Dhīropucchevayevaye.

140.

Kākoduṭṭhosakuṇesu, ghareduṭṭhocamūsiko;

Vānarocavaneduṭṭho, manussesucabrahmaṇo.

141.

Tiṇānibhūmicodakaṃ, catutthaṃvākyasuṭṭhutaṃ;

Etānihisataṃgehe, nochijjantekadācipi.

142.

Ambuṃpivantinonajjo, rukkhākhādantinophalaṃ;

Meghokadācinosassaṃ, paratthāyasataṃdhanaṃ.

143.

Guṇākubbantidūtattaṃ, dūrepivasataṃsataṃ;

Keṭakegandhamāghāya, gacchantibhamarāsayaṃ.

144.

Ākiṇṇopiasabbhīdha, asaṃsaṭṭhovabhaddako;

Bahunāsannajātena, gacche naummattakena.

145.

Pāpamittevivajjetvā, bhajeyyuttamapuggalaṃ;

Ovādecassatiṭṭheyya, patthantoacalaṃsukhaṃ.

146.

Yathācapanasāpakkā, bahisaṇḍakamevaca;

Antoamatapūraṇo, evaṃ sujanadhammatā.

147.

Taggarañjapalāsena, yonaroupanayhati;

Pattāpigandhaṃvāyanti, evaṃdhīrupasevanā.

148.

Dhīraṃpassesuṇedhīraṃ, dhīrenasahasaṃvase;

Dhīrenālāpasallāpaṃ, taṃkaretañcarocaye.

149.

Nayaṃnayati medhāvī, adhurāyanayujjati;

Sunayoseyyasohoti, sammāvuttonakuppati;

Vinayaṃsopajānāti, sādhutenasamāgamo.

150.

Appakenapiceviññū, paṇḍitaṃpayirūpāsi;

Khippaṃdhammaṃvijānāti, jivhāsūparasaṃyathā.

151.

Bāhubalañcaamaccaṃ, bhogaṃabhijaccaṃbalaṃ;

Imehicatubalehi, paññāveseṭhataṃbalaṃ.

152.

Balaṃpakkhīnamākāso, macchānaṃudakaṃbalaṃ;

Dubbalassabalaṃrājā, kumārānaṃrudaṃbalaṃ.

153.

Balaṃcandobalaṃsūro, balaṃsamaṇabrahmaṇā;

Balaṃvelaṃsamuddassa, balaṃtibalamitthiyā.

154.

Sapādānaṃbalaṃsīho, tatopuḷuvakobalaṃ;

Tatokippilikonaro, rājāsabbesamantato.

155.

Gatimigānaṃpavanaṃ, ākāsopakkhinaṃgati;

Virāgogatidhammānaṃ, nibbānārahataṃgati.

156.

Careyyakulajaṃpañño, virūpamavikaññakaṃ;

Hīnāyapisurūpāya, vivāhasadisaṃkare.

157.

Sāmāmigakkhīsukesī, tanumajjhimadantavā;

Dassanīyāmukhavaṇṇā, gambhīranābhivācakā;

Susīlāvāyamatica, hīnakulaṃpivāhaye.

158.

Suttomātāvabhojesi, bharaṇesucadhātiyo;

Kammesusakapanti ca, katakammesudhātinaṃ.

159.

Dhammesupatiṭṭhāniccaṃ, sayanesucavaṇṇibhā;

Kulesubhātaraṃvācī, yānārīseṭṭhasammatā.

160.

Yonaṃbharatisabbadā, niccaṃātāpiussuko;

Sabbakāmaharaṃposaṃ, bhattāraṃnātimaññati.

161.

Nacāpisvatthibhattāraṃ, icchācārenarosaye;

Bhattucagarunosabbe, patipūjetipaṇḍitā.

162.

Uṭṭhāhikāanalassā, saṅgāhikāparijane;

Bhattumanāpaṃcarati, sambhatamanurakkhati.

163.

Evaṃvattatiyānārī, bhattuchandavasānugā;

Manāpānāmatedevā, yatthasāupapajjati.

164.

Itthiyekacciyovāpi, seyyāvuttāvamuninā;

Bhaṇḍānaṃuttamāitthī, aggupaṭṭhāyikātipi.

165.

Mātarādhītarāvāpi, bhaginiyāvicakkhaṇo;

Navivittāsanemante, nārīmāyāvinīnanu.

166.

Vijjutānañcalolattaṃ, satthānañcātitikkhaṇaṃ;

Siṅghataṃvāyutejānaṃ, anukubbantināriyo.

167.

Diguṇothīnamāhāro,

Buddhicāpicatugguṇo;

Chaguṇohotivāyāmo,

Kāmotvaṭṭhaguṇobhave.

168.

Ekamekāyaitthiyā, aṭṭhaaṭṭhapatinosiyuṃ;

Sūrocapalavantoca, sabbakāmarasāharā;

Kareyyanavamechandaṃ, unnattāhinapūrati.

169.

Vivādasīlīussuyā, passantataṇhikāgatā;

Amitābhuñjanāniddā, sataṃputtaṃpitaṃjahe.

170.

Lapantīsaddhimaññena, passantaññaṃsavibbhamā;

Cittakaṃcintayantaññaṃ, nārīnaṃnāmakopiyo.

171.

Gaṇheyyavātaṃjālena, sāgaramekapāṇinā;

Osiñceyyacatāḷena, sakenajanayeravaṃ;

Pamādāsuvisajjeyya, itthiyesāvadhammatā.

172.

Jivhāsahassikoyohi, jīvevassasataṃnaro;

Tenanikammunāvutto, thidosokiṃkhayaṃgato.

173.

Pañcaṭhānānisampassaṃ, puttamicchantipaṇḍitā;

Bhatovānobharissati, kiccaṃvānokarissati.

174.

Kulavaṃsociraṃtiṭṭhe, dāyajjaṃpatipajjati;

Athavāpanapetānaṃ, dakkhiṇānupadassati.

175.

Atijātamanujātaṃ, puttamicchantipaṇḍitā;

Avajātaṃnaicchanti, yohotikulachinnako.

176.

Ekūdarasamuppannā, nabhavantisamassamā;

Nānāvaṇṇānānācarā, yathābadarakaṇḍakā.

177.

Adammebahavodose, dammetubahavoguṇe;

Tasmāputtañcasissañca, dammakālevadammaye.

178.

Ovādeyyānusāseyya,

Asappāyānivāraye;

Dantohiyopiyohoti,

Adantohotiappiyo.

179.

Puttaṃvābhātaraṃduṭṭhaṃ, anusāseyyanojahe;

Kiṃnuchejjaṃhatthapādaṃ, littaasucināsiyā.

180.

Antojātodhanakkito, dāsabyopagatosayaṃ;

Dāsākaramarānito, iccevaṃcatudhāsiyuṃ.

181.

Dāsāpañcevacorayya, sakhañātattasadisā;

Tathāviññūhiviññeyya, mittādārācabandhavā.

182.

Duṭṭhadārenaamityā, dāsocuttaravācako;

Sasappecagharevāso, maccumevanasaṃsayo.

183.

Yasaṃlābhaṃpatthayantaṃ, naraṃvajjantidūrato;

Tasmāanapekkhitvāna, taṃmaggaṃmaggayebudho.

184.

Khalaṃsālaṃpasuṃkhettaṃ, gantācassaabhikkhaṇaṃ;

Mitaṃdhaññaṃnidhāpeyya, mitañcapācayeghare.

185.

Añjanānaṃkhayaṃdisvā, vammikānañcasañcayaṃ;

Madhūnañcasamāhāraṃ, paṇḍitogharamāvase.

186.

Sayaṃāyaṃvayaṃjaññā, sayaṃjaññākatākataṃ;

Niggaṇheniggaṇhārahaṃ, paggaṇhepaggaṇhārahaṃ.

187.

Ekayāmonarādhippo,

Dviyāmopaṇḍitonaro;

Tayoyāmogharāvāsoca,

Catuyāmocaduggato.

188.

Yocabandhuhiteyutto,

Sopitāyocaposako;

Taṃmittaṃyatthavisāso,

Bhariyāyatthanibbuti.

189.

Saddhāpemesusantesu, nagaṇemāsakaṃsataṃ;

Saddhāpemeasantesu, māsakaṃpisataṃgaṇe.

190.

Yācakoapiyohoti, yācaṃadadamappiyaṃ;

Tasmāseṭṭhanaroloke, dhanaṃsippaṃpariggahe.

191.

Sabbadāpidhanaṃrakkhe, dāraṃrakkhedhanaṃpica;

Dāraṃdhanañcaattānaṃ, rakkhāyevasadābhave.

192.

Nasādhāraṇadārassa, nabhuñjesādumekako;

Nasevelokāyatikaṃ, netaṃpaññāyavaḍḍhanaṃ.

193.

Sīlavāvattasampanno, appamattovicakkhaṇo;

Nivātavuttiathaddho, sūratosakhilomudu.

194.

Saṅgahetāvamittānaṃ, saṃvibhāgīvijānavā;

Tappeyyaannapānena, sadāsamaṇabrahmaṇā.

195.

Dhammakāmosutaddharo, bhaveyyaparipucchāko;

Sakkaccaṃpayirūpāse, sīlavantebahussute.

196.

Pubbasirosimedhāvī, dīghāyudakkhiṇaṃsiro;

Pacchimocittasantosi, maraṇaṃuttarobhave.

197.

Āyumāpācinaṃmūkhaṃ, dhanavādakkhiṇaṃbhave;

Pacchimaṃyasasībhuñje, nobhuñjeuttaraṃmukhaṃ;

198.

Bhutvānisīdanaṃthūlaṃ, tiṭṭhantobalavaḍḍhano;

Āyumācaṅkamosiyā, dhāvantorogavajjito.

199.

Yocasitañcauṇhañca, tiṇābhiyyonamaññati;

Karaṃpurisakiccāni, sosukhānavihāyati.

200.

Visamhāmatamādeyya, asuddhamhāpikañcanaṃ;

Nīcamhāpyuttamovijjaṃ, ratanathiṃpidukkulā.

201.

Guyhamatthamasambuddhaṃ, sambodhayatiyonaro;

Mantabhedabhayātassa, dāsabhūtotitikkhati.

202.

Aññātavāsavasatā, jātavedasamenapi;

Khamitabbaṃsapaññena, apidāsassatajjitaṃ.

203.

Dhanadhaññapayogesu, tathāvijjāgamesuca;

Dūtecabyāhāresu, cattolajjaṃsadābhave.

204.

Nahikocikatekicce, kattāraṃsamapekkhate;

Tasmāsabbānikammāni, sāvasesānikāraye.

205.

Upakāraṃhiteneva, sattunāsattumuddhare;

Pādalaggaṃkaraṭṭhena, kaṇḍakenevakaṇḍakaṃ.

206.

Namenamantassabhajebhajantaṃ,

Kiccānikubbassakareyyakiccaṃ;

Nānatthakāmassakareyyaatthaṃ,

Asambhajantaṃpinasambhajeyya.

207.

Vajecajantisinehākiriyā,

Apemacittena nasambhajeyya;

Dijovadumaṃkhiṇaphalaṃñatvā,

Aññaṃapekkheyyamahāhiloko.

208.

Cajeekaṃkulassatthaṃ, gāmassatthaṃkulaṃcaje,

Gāmaṃjanapadassatthaṃ, attatthaṃpathaviṃcaje.

209.

Dhanaṃcajeaṅgaṃvarassahetu,

Aṅgaṃcajejīvitaṃrakkhamāno;

Dhanaṃaṅgaṃjīvitañcāpisabbaṃ,

Cajenarodhammamanussaranto.

210.

Ahāgacchantihāyantā, sattānamihajīvitaṃ;

Tasmāhimāpamattataṃ, gacchantujinasāsane.

211.

Etesiyyosamāyanti, santitesaṃnajīrati;

Yoadhippannaṃsahati, yocajānātidesanaṃ.

212.

Aggiāpoitthīmuḷho, sapporājakulānica;

Payatanovagantabbo, maccupāṇaharāniti.

213.

Satthaṃsunicchitamapītivicintanīyaṃ,

Sārādhitopyavanipoparisaṅkanīyo;

Hatthaṅgatāpiyuvatīparirakkhanīyā,

Satthāvanīpayuvatīsukutovasītaṃ.

214.

Ussāhoripuvamittaṃ, alasomittaṃvaripu,

Visaṃviyāmataṃvijjā, pamādoamataṃvisaṃ.

215.

Vaheamittaṃkhandhena, yāvakāleanāgate;

Tamevaāgatekāle, bhindekumbhaṃvasilāyaṃ.

216.

Siṅgiṃpaññāsahatthena, satenavāhanaṃcaje;

Hatthīnantusahassena, desacajjenadujjanaṃ.

217.

Paccakkhegaravosaṃse, parokkhemittabandhave;

Kammantecadāsabhacce, puttadāresaṃsemate.

218.

Sinesippaṃsinedhanaṃ, sinepabbatamāruhe;

Sinekāmocakodhoca, imepañcasinesine.

219.

Sataṃcakkhusataṃkaṇṇā, nāyakassasutosadā;

Tathāpiandhabadhiro, esānāyakadhammatā.

220.

Bahūnaṃappasārānaṃ, sāmaggiyātidujjayo;

Tiṇenavaṭṭaterajju, tenanāgopibandhate.

221.

Uppajjatesacekodho, āvajjekakacūpamaṃ;

Uppajjaterasetaṇhā, puttamaṃsūpamaṃsare.

222.

Dānaṃsinehabhesajjaṃ, maccheraṃdosanosadhaṃ;

Dānaṃyasassibhesajjaṃ, maccheraṃkappanosadhaṃ.

223.

Dhanamicchevaṇijjeyya, sippamicchebahussute;

Puttamicchenārikaññe, rājāmaccaṃicchāgate.

224.

Mahantaṃvaṭṭarukkhādiṃ, khuddabījaṃbahupphalaṃ;

Sakkhiṃkatvāudikkheyya, puññapāpaṃkaronaro.

225.

Garukātabbaposesu, nīcavuttiṃkarotiyo;

Nīcattaṃsopahantvāna, uttamatthepatiṭṭhati.

226.

Uttamaṃpaṇipātena, sūraṃbhedenavijaye;

Hīnamappapadānena, vikkamenasamaṃjaye.

227.

Nattadosaṃparejaññā, jaññādosaṃparassatu;

Kummoguyhāivaṅgāni, parabhāvañcalakkhaye.

228.

Ussūraseyyaṃālasyaṃ, caṇḍikkaṃdīghasuttiyaṃ;

Ekassaddhānagamanaṃ, paradārupasevanaṃ;

Etaṃbrahmaṇassevassu, anatthāyabhavissati.

229.

Surāyogovikāloca, samajjānagharaṅgato;

Khiḍḍadhuttopāpamitto, alasosoimejanā;

Mahābhogāvinassanti, hīnabhāvassidaṃphalaṃ.

230.

Atisītaṃatiuṇhaṃ, atisāyamidaṃahu;

Itivissaṭṭhakammante, khaṇāaccantimāṇave.

231.

Paranāsanatonaṭṭho, purevaparanāsako;

Siṅghaṃvaānasaṃyāti, tiṇopāsādajhāpako.

232.

Navisāseamittassa, mittañcāpinavisāse;

Kadācikuppitomitto, sabbadosapakāsako.

233.

Kudesañcakumittañca, kusambandhaṃkubandhavaṃ;

Kudārañcakurājānaṃ, dūratoparivajjaye.

234.

Kakkaṭoasīsoyāti, sabbāpadovagacchati;

Athanīkukkuṭīputtā, purisenāvamaññare.

235.

Hīnaputtorājāmacco, bālaputtopipaṇḍito;

Adhanassaputtoseṭṭhi, purisenāvamaññare.

236.

Yenamicchatisambandhaṃ, tenatīṇinakāraye;

Vivādamatthasambandhaṃ, parokkhedāradassanaṃ.

237.

Iṇasesoaggiseso,

Satrusesotathevaca;

Punappunampivaḍḍhanti,

Tasmāsesaṃnakāraye.

238.

Kulajātokulaputto, kulavaṃsasurakkhito;

Attanādukkhapattopi, hīnakammaṃnakāraye.

239.

Samiddhodhanadhaññena, nakaṭṭhodatiṇaggihi;

Sabbatoduggatonaṭṭho, tasmānadukkaṭaṃkare.

240.

Nagaṇassaggathogacche, siddhekammesamaṃphalaṃ;

Kammavippatticehoti, pharusaṃtassabhāsaye.

241.

Bālakkopetadhūmoca, vuḍḍhitthipallalodakaṃ;

Āyukkhayakaraṃniccaṃ, rattocadadhibhojanaṃ.

242.

Itthīnaṃdujjanānañca, visāsonopapajjate;

Visesigimhinadiyaṃ, rogerājakulamhica.

243.

Ayuttakammārabhanaṃvirodho,

Saṅghassayuddhañcamahābalehi;

Visāsakammaṃpamadāsuniccaṃ,

Dvārānimaccussavadantividvā.

244.

Thiyoseveyyanaccantaṃ, sādubhuñjeyyanāhitaṃ;

Pūjayemānayevuḍḍhe, garuṃmāyāyanobhaje.

245.

Vināsatthaṃnagaccheyya, sūrosaṅgāmabhūmiyaṃ;

Paṇḍitvaddhagūvāṇijjo, videsagamanotathā.

246.

Dehītivacanadvārā, dehaṭṭhāpañcadevatā;

Sajjaniyyantidhikitti, matihīrisirīpica.

247.

Natthītivacanaṃdukkhaṃ, dehītivacanaṃtathā;

Vākyanatthītidehīti, mābhaveyyabhavābhave.

248.

Yatthavosaṃnajānanti, jātiyāvinayenavā;

Natatthamānaṃkiriyā, janevasamaññātake.

249.

Mātāhīnassadubbhāsā, pitāhīnassadukriyā;

Ubhomātāpitāhīnā, dubbhāsācadukkiriyā.

250.

Mātāseṭṭhassasubhāsā,

Pitāseṭṭhassasukiriyā;

Ubhomātāpitāseṭṭhā,

Subhāsācasukiriyā.

251.

Atidīghomahāmuḷho, majjhimocavicakkhaṇo;

Vāsudevaṃpurekkhitvā, sabbevāmanakāsaṭhā.

252.

Ācārokulamakkhāti, desamakkhatibhāsitaṃ;

Sambhavopemamakkhāti, dehamakkhātibhojanaṃ.

253.

Jalappamāṇaṃkumudanāḷaṃ,

Kulappamāṇaṃkaraṇakammaṃ;

Paññāpamāṇaṃkathitavākyaṃ,

Bhūmippamāṇaṃbhajjalatiṇaṃ.

254.

Javenabhadraṃjānanti, vahenacabalibaddhaṃ;

Duhenadhenujānanti, bhāsamānenapaṇḍitaṃ.

255.

Jāneyyapesanebhaccaṃ bandhavaṃpibhayāgame,

Byasanecatathāmittaṃ, dārañcavibhavakkhaye.

256.

Vināsatthaṃnajānanti, kālaṃsabbepijotikā;

Kukkuṭāpanajānanti, tatorukkhātatobhvāpā.

257.

Pathavībhūsanaṃmeru, rattiyābhūsanaṃsasī;

Janānaṃbhūsanaṃrājā, senānaṃbhūsanaṃgajo.

258.

Sīlatāsobhaterūpaṃ,

Cāritāsobhatekulaṃ;

Sapupphāsobhateraññaṃ,

Sagajāsobhatebalaṃ.

259.

Kokilānaṃsaddaṃrūpaṃ, nārīrūpaṃpatibbataṃ;

Vijjārūpaṃarūpānaṃ, khamārūpaṃtapassinaṃ.

260.

Kisāsobhātapassīca,

Thūlāsobhācatuppadā;

Vijjāsobhāmanussāca,

Itthīsobhācasāmikā.

261.

Rattihīnonacandaro, ūmihīnonasāgaro;

Haṃsahīnonasaṃphullo, itthihīnonapuriso.

262.

Vatthahīnaṃnalaṅkāraṃ, patihīnānanārikā;

Sippahīnonapuriso, dhenuhīnaṃnabhojanaṃ.

263.

Dīpakedīpakocando, nārikedīpakopati;

Tilokedīpakodhammo, suputtokuladīpako.

264.

Aputtakaṃgharaṃsuññaṃ, desaṃsuññaṃarājikaṃ;

Apaññassamukhaṃsuññaṃ, sabbasuññaṃdaliddakaṃ.

265.

Sotaṃsutenevanakuṇḍalena,

Dānenapāṇīnatukaṅkaṇena;

Ābhātikāyopurisuttamassa,

Paropakārenanacandanena.

266.

Dānaṃsīlaṃpariccāgaṃ, ajjavaṃmaddavaṃtapaṃ;

Akodhaṃavihiṃsañca, khantīcaavirodhanaṃ;

Dasetedhammerājāno, appamattenadhāreyyuṃ.

267.

Dānaṃatthacariyāpiya, vācāattasamaṃpica;

Saṅgahācaturoime, munindenapakāsitā.

268.

Vanemigānalabhanti, matābhayāniddasukhaṃ;

Rājānopinalabhanti, uttarathāmabhītato;

Saṃsārabhayabhitena, naramantiyepaṇḍitā.

269.

Khamājāgariyuṭṭhānaṃ, saṃvibhāgodayikkhanā;

Nāyakassaguṇāete, icchitabbāhitatthino.

270.

Paribhūtomuduhoti, atitikkhañcaveravā;

Etañcaubhayaṃñatvā, anumajjhaṃsamācare.

271.

Nekantamudunāsakkā, ekantatikhiṇenavā;

Mahatteṭṭhapituattaṃ, tasmāubhayamācare.

272.

Kassakovāṇijomacco, samaṇosutasīlavā;

Tesuvipulajātesu, raṭṭhaṃpivipulaṃsiyā.

273.

Tesudubbalajātesu, raṭṭhaṃpidubbalaṃsiyā;

Saraṭṭhaṃvipulaṃtasmā, dhāreyyaraṭṭhabhāravā.

274.

Mahārukkhassaphalino, āmaṃchindatiyophalaṃ;

Rasañcassanajānāti, bījañcassavinassati.

275.

Mahārukkhūpamaṃraṭṭhaṃ, adhammenapasāsati;

Rasañcassanajānāti, raṭṭhañcāpivinassati.

276.

Mahārukkhassaphalino, pakkaṃchindatiyophalaṃ;

Rasañcassavijānāti, bījañcassananassati.

277.

Mahārukkhūpamaṃraṭṭhaṃ, dhammena yopasāsati;

Rasañcassavijānāti, raṭṭhañcāpinanassati.

278.

Yocarājājanapadaṃ, adhammenapasāsati;

Sabbosadhīhisorājā, viruddhohotikhattiyo.

279.

Tathevanegamehiṃsaṃ, yeyuttākayavikkaye;

Ojādānabalikāre, sakosenavirujjhati.

280.

Pahāravarakhettaññū, saṅgāmekatanissame;

Ussitehiṃsayaṃrājā, sabalenavirujjhati.

281.

Tathevaisayohiṃsaṃ, saṃyamebrahmacāriyo;

Adhammacārikhattiyo, sasaggenavirujjhati.

282.

Sayaṃkatānaparena, mahānajjojuvaṅkatā;

Issarenatathāraññā, saraṭṭheadhipaccattā.

283.

Puttopāpaṃkatomātā,

Sissopāpaṃkatogaru;

Nāgarehikatorājā,

Rājāpāpaṃpurohito.

284.

Puññāpuññaṃkarontesu, chabhāgoekadesakaṃ;

Rājālabhatisabbehi, tasmāpāpānivāraye;

Puññamevapavaḍḍhento, janakāyaṃpasāsaye.

285.

Bālassajīvitaṃappaṃ, paṇḍitassabahutaraṃ;

Janakāyassarājāva, rājadhammovarājunaṃ.

286.

Anāyakāvinassanti, nassantibahunāyakā;

Thināyakāvinassanti, nassantisusunāyakā.

287.

Kacchapīnañcamacchīnaṃ, kukkuṭīnañcadhenunaṃ;

Puttaposoyathāhoti, tathāmaccesurājunaṃ.

288.

Nahirājakulaṃpatto, aññātolabhateyasaṃ;

Nāsūronātidummedho, napamattokudācanaṃ.

289.

Yadāsīlañcapaññañca, soceyyañcādhigacchati;

Athavisāsitotamhi, guyhañcassanarakkhati.

290.

Divāvāyadivārattiṃ, rājakiccesupaṇḍito;

Ajjhiṭṭhonavikappeyya, sarājavasatiṃvase.

291.

Naraññāsamakaṃvatthaṃ, namālaṃnavilepanaṃ;

Ākappaṃsarakuttiṃvā, naraññāsadisamācare.

292.

Kiḷerājāamaccehi, bhariyāparivārito;

Nāmaccorājabhariyā, bhāvaṃkubbethapaṇḍito.

293.

Anuddhatoacapalo, nipakosaṃvutindriyo;

Manopaṇidhisampanno, sarājavasatiṃvase.

294.

Nāssabhariyākiḷeyya, namanteyyarahogato;

Nāssakosedhanaṃgaṇhe, sarājavasatiṃvase.

295.

Na niddaṃbahuṃmaññeyya, namadāyasuraṃpive;

Nāsadāyemigehaññe, sarājavasatiṃvase.

296.

Nāssapiṭṭhaṃnapallaṅkaṃ, nakocchaṃnanāvaṃrathaṃ;

Sammatomhītiāruḷhe, sarājavasatiṃvase.

297.

Nātidūrebhajerañño, naccāsannevicakkhaṇo;

Samukhācassatiṭṭheyya, santasantosabhattuno.

298.

Namerājāsakhāhoti 6, narājāhotimethuno;

Khippaṃkujjhantirājāno, sulenakkhivaghaṭṭitaṃ.

299.

Napūjitomaññamāno, medhāvīpaṇḍitonaro;

Pharusaṃpatimanteyya, rājānaṃparisaṃgataṃ.

300.

Laddhadvārolabhedvāraṃ, nevarājūsuvīsaye;

Aggiṃvasaṃyatotiṭṭhe, sarājavasatiṃvase.

301.

Puttaṃvābhātaraṃvāpi, sampaggaṇhātikhattiyo;

Gāmehinigamehivā, raṭṭhehijanapadehi;

Tuṇhibhūtovudikkheyya, nabhaṇechekapāpakaṃ.

302.

Hatthāroheanikaṭṭhe, rathikepattikārake;

Tesaṃkammāvadhānena, rājāvaḍḍhetivettanaṃ;

Natesaṃantarāgacche, sarājavasatiṃvase.

303.

Cāpovūnūdarocassa, vaṃsovāpipakampayye;

Paṭilomaṃnavatteyya, sarājavasatiṃvase.

304.

Cāpovūnūdarocassa, macchovassaajivhako;

Abhāsaṃnipakosūro, sarājavasatiṃvase.

305.

Nabāḷhaṃitthiṃgaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃsāsaṃthaddhābalaṃ, khīṇamedhonigacchati.

306.

Nātivelaṃpabhāseyya, natuṇhisabbadāsiyā;

Avitiṇṇaṃmitaṃvācaṃ, patthakāleudīraye.

307.

Akodhanoasaṅghaṭṭo,

Saccosaṇhoapesuṇo;

Samphaṃgiraṃnabhāseyya,

Sarājavasatiṃvase.

308.

Mātāpitubharoassa, kulejeṭṭhāpacāyiko;

Hiriottappasampanno, sarājavasatiṃvase.

309.

Vinitosippavādanto, yatattoniyatomudu;

Appamattosucidakkho, sarājavasatiṃvase.

310.

Nivātavuttivuḍḍhesu, sappatissosagāravo;

Sūratosukhasaṃvāso, sarājavasatiṃvase.

311.

Ārakāparivajjeyya, saññituṃpahitaṃjanaṃ;

Bhattāramevudikkheyya, nacaaññassarājino.

312.

Samaṇebrahmaṇecāpi, sīlavantebahussute;

Sakkaccaṃpayirūpāse, annapānenatappayye;

Āsajjapañhepuccheyya, ākaṅkhaṃvuḍḍhimattano.

313.

Dinnapubbaṃnahāpeyya, dānaṃsamaṇabrahmaṇe;

Nacakiñcinivāreyya, dānakālevaṇibbake.

314.

Paññāvāvuḍḍhisampanno, vidhānavidhikovido;

Kālaññūsamayaññūca, sarājavasatiṃvase.

315.

Uṭṭhātākammaceresu, appamattovicakkhaṇo;

Susaṃvihitakammanto, sarājavasatiṃvase.

316.

Khalaṃsālaṃpasuṃkhettaṃ, gantācassaabhikkhaṇaṃ;

Mitaṃdhaññaṃnidhāpeyya, mitañcapācayeghare.

317.

Puttaṃvābhātaraṃvāpi, sīlesuasamāhitaṃ;

Anaṅgavāhitebālā, yathāpetātathevate;

Coḷañcanesaṃpiṇḍañca, āsanañcapadāpare.

318.

Dāsekammakarepose, sīlesususamāhite;

Dakkheuṭṭhānasampanne, adhipaccamhiṭhāpaye.

319.

Sīlavācaalobhoca, anuruttocarājino;

Āvīrahohitocassa, sarājavasatiṃvase.

320.

Chandaññūrājinoassa, cittaṭṭhocassarājino;

Asaṅkusakavuttissa, sarājavasatiṃvase.

321.

Ucchādanenhāpaneca, dhotepādeadosiraṃ;

Āhatopinakuppeyya, sarājavasatiṃvase.

322.

Kumbhiñhipañjaliṃkriyā, cātañcāpipadakkhiṇaṃ;

Kimevasabbakāmānaṃ, nadādaṃdhīramuttamaṃ.

323.

Yodetisayanaṃvatthaṃ, yānaṃāvasataṃgharaṃ;

Pajjunnorivabhūtānaṃ, bhogehiabhivassati.

324.

Dvevimekaṇḍakātikkhā, sarīraparisositā;

Kāmetiniddhanoyoca, yocakuppatyanissaro.

325.

Adhanassarasaṃkhādā, abalassahatāhatā;

Apaññassakathāvākyā, tividhaṃhīnalakkhaṇaṃ.

326.

Pathabyāmadhurātīṇi, ucchunārīsubhāsitaṃ;

Ucchunārīsutappanti, natappantisubhāsitaṃ.

327.

Pathabyātīṇiratanāni, saṅgahānimahītale;

Sippaṃdhaññañcamittañca, bhavantiratanāime.

328.

Kalyāṇamittaṃkantāraṃ, yuddhaṃsabhāyabhāsituṃ;

Asatthāgantumicchanti, muḷhātecaturojanā.

329.

Jīvantopimatāpañca, byāsenaparikittitā;

Dukkhitobyādhitopakkho, iṇavānityasevako.

330.

Cakkhudvārādikaṃchakkaṃ, saṃvutosapaññonaro;

Chabbidhohotisīlena, asīlenāpichabbidho.

331.

Niddālukopamādoca, sukhitorogavālaso;

Nicchandocakammārāmo, sattetesatthavajjitā.

332.

Kulajopaññavāchando, hirottapposutaddharo;

Atthakāmosurakkhoca, aṭṭhetesatthayujjitā.

333.

Kulaseṭṭhosapaññoca, vuḍḍhisūrocasīlavā;

Bahussutovuṭṭhānoca, mīrosugatigāmiko;

Navetesujanāseṭṭhā, pāpāttānaṃnivāraye.

334.

Buddhopaccekabuddhoca, arahāaggasāvako;

Mātāpitāgarusatthā, dāyakodhammadesako;

Paṇḍitehiimedasa, na dubbhantītijāniyā.

335.

Dhammatthakāmamokkhānaṃ, pāṇosaṃsiddhikāraṇaṃ;

Taṃnighātokiṃnihato, rakkhitokiṃnarakkhati.

336.

Sathaṃdīghāyukosabba, sattānaṃsukhakāraṇaṃ;

Asathaṃpanasabbesaṃ, dukkhahetunasaṃsayo.

337.

Yantagatoucchurasaṃ, najahātigajotathā;

Saṅgāmesugatoliḷaṃ, sussutenāpicandanaṃ.

338.

Sāragandhaṃnajahāti, dukkhapattopipaṇḍito;

Najahātisataṃdhammaṃ, sukhakālekathāvakā.

339.

Attābandhumanussānaṃ, ripuattāvajantunaṃ;

Attāvaniyatoñāti, attāvaniyatoripu.

340.

Attānaṃpariccāgena, yaṃnissitānurakkhanaṃ;

Karontisajjanāyeva, nataṃnitimātāmataṃ.

341.

Satthakabbavicārena, kālogacchatidhīmataṃ;

Byasanenaasādhūnaṃ, niddāyakalahenavā.

342.

Bhamarāpupphamicchanti, putimicchantimakkhikā;

Sujānāguṇamicchanti, dosamicchantidujjanā.

343.

Namantiphalinorukkhā, namatevabudhājanā;

Sukkhakaṭṭhañcamuḷhoca, nevanamantibhijjate.

344.

Sacesantovivādati, khippasandhiyarepuna;

Bālopattāvabhijjanti, natesamatamāgamuṃ.

345.

Appampisādhūnaṃdhanaṃ, kūpāvārivanissayo;

Bahukaṃpiasādhūnaṃ, nacavārivaaṇṇave.

346.

Sokaṭhānasahassāni, bhayaṭhānasatānica;

Divasedivasemuḷhaṃ, āvīsantinapaṇḍitaṃ.

347.

Duṭṭhacittopanāhissa, kodhopāsāṇalekhito;

Kucchitabbosujanassa, jalelekhāciraṭṭhitā.

348.

Nidulukoasantuṭṭho, akataññūcabhiruko;

Sakkontinasamācāraṃ, sikkhituṃtekadācipi.

349.

Sādhuttaṃsujanasamāgamākhalānaṃ,

Sādhūnaṃnakhalasamāgamākhalattaṃ;

Āmodaṃkusumabhavaṃdadhātibhūmi,

Bhūgandhaṃnacakusumānidhārayanti.

350.

Guṇamaddhisamaṃmakkhe, parenakalahesati;

Addhisamaṃpakāsentaṃ, anumattaṃpidosakaṃ.

351.

Dosaṃparassapassanti, attadosaṃnapassati;

Tilamattaṃparadosaṃ, nāḷikeraṃnapassati.

352.

Kodhoatthaṃnajānāti, kodhodhammaṃnapassati;

Andhatamaṃtadāhoti, yaṃkodhosahatenaraṃ.

353.

Kodhoabbhantarejāto, dhuvaṃnāsetikodhanaṃ;

Vatthālaṅkārapuṇṇāyaṃ, mañjusāyaṃsikhīyathā.

354.

Rāgonāmamanosallaṃ, guṇavarattacorako;

Rāhuvijjāsasaṅkissa, tapodhanahutāsano.

355.

Natittirājādhanena, paṇḍitopisubhāsite;

Cakkhūpipiyadassane, sāgaropimahājale.

356.

Asantuṭṭhoyatinaṭṭho, santuṭṭhopimahīpati;

Sasajjāgaṇikānaṭṭhā, nilajjāsukulagatā.

357.

Bhūpāṇṇavaggithīsippī, abhijjhālucapuggalo;

Etesaṃmahicchantānaṃ, mahicchatāanicchitā.

358.

Ārogyaṃparamaṃlābhaṃ, santuṭṭhīparamaṃdhanaṃ;

Visāsoparamaṃñāti, nibbānaṃparamaṃsukhaṃ.

359.

Duggataṃgacchabholābha, lābholābhenapūrati;

Thalepavuṭṭhapajjunna, āpoāpenapūrati.

360.

Bodhayantinayācanti, dehītipacchimājanā;

Passavatthuṃadānassa, mābhavatūtiīdiso.

361.

Seleselenamāṇikaṃ, gajegajenamuttikaṃ;

Vanevanenacandanaṃ, ṭhāneṭhānenapaṇḍitaṃ.

362.

Satesujāyatesūro, sahassesucapaṇḍito;

Vākyaṃsatasahassesu, cāgobhavativānavā.

363.

Jinenaāgataṃsūraṃ, dhanañcagehamāgataṃ;

Jiṇṇaannaṃpasaṃseyya, dārañcagatayobbanaṃ.

364.

Potthakesucayaṃsippaṃ, parahatthesuyaṃdhanaṃ;

Yadāicchesamuppanne, nataṃsippaṃnataṃdhanaṃ.

365.

Vācāvudhācarājāno, saccāvudhācasamaṇā;

Dhanāvudhāseṭṭhinoca, goṇāvudhādaliddakā.

366.

Ukkaṭṭhesūramicchanti, kolāhalesubhāsitaṃ;

Piyaṃannañcapānañca, atthakiccesupaṇḍitaṃ.

367.

Kapaṇetārayemittaṃ, dubbhikkhedhaññaṃdhāraye;

Sabhāyaṃdhārayesippaṃ, saṅgahānimahītale.

368.

Dubbhikkheannadānañca, subhikkhecahiraññadaṃ;

Bhayecabhayadhātāraṃ, sabbesaṃvaramaṃvaraṃ.

369.

Haṃsomajjhenakākānaṃ, sīhogunnaṃnasobhate;

Gadrabhānaṃnaturaṅgo, bālānañcanapaṇḍito.

370.

Nasorājāyoajeyyaṃ, jinātinasosakhāraṃ;

Yoayuttenajināti, nasābhariyāpatino;

Virodhatinateputtā, yenabharanti jiṇṇa.

371.

Natthivijjāsamaṃmittaṃ, natthibyādhisamoripu;

Natthiattasamaṃpemaṃ, natthikammaparaṃbalaṃ.

372.

Itthimissokutosīlaṃ,

Maṃsabhakkhokutodayaṃ;

Surāpānokutosaccaṃ,

Mahākodhokutotapaṃ.

373.

Kvātibhārosamatthānaṃ, kiṃdūrobyavahārinaṃ;

Kovidesosavijjānaṃ, koparopiyavādinaṃ.

374.

Dubbhikkhokasinonatthi, santānaṃnatthipāpako;

Mugassakalahonatthi, natthijāgaratobhayaṃ.

375.

Bālitthīmakkhikātuṇḍi, isīnañcakamaṇḍalu;

Setambuphalaṃtambulaṃ, nojjhiṭṭhamupajāyato.

376.

Pañcaratyāsugandhabbā, sattaratyādhanuggahā;

Ekamāsāsubhariyā, aḍḍhamāsāsissāmalā.

377.

Malitthiyāduccaritaṃ, maccheraṃdadatomalaṃ;

Malāvelāmakādhammā, asmiṃlokeparamhica;

Malaṃmalataraṃtato, avijjāparamaṃmalaṃ.

378.

Sutassarakkhāsabbadābhiyogo,

Kulassavatthaṃpurisassavijjā;

Raññopamādopasamodhanassa,

Itthīnantunatthevajāturakkhā.

379.

Sattānaṃjaratāhanti, taṇhāhantisabbasukhaṃ;

Sabbabalaṃcintāhanti, dayāhantisakaṃdhanaṃ.

380.

Nīcevāsosiriṃhanti, hantigaruṃcayācako;

Pasaṃsāsuguṇaṃhanti, hanticittaṃasaññatā.

381.

Asanaṃbhayamantānaṃ, maccānaṃmaraṇaṃbhayaṃ;

Uttamānantusabbesaṃ, avamānaṃparaṃbhayaṃ.

382.

Sūriyotapanaṃtapo, nasantiparivāritā;

Candaraṃsītalaṃjātaṃ, tārakāparivāritā;

Upamāetthañātabbā, sūriyacandarājunaṃ.

383.

Alasomandabuddhica, sukhitorogapīḷito;

Niddāromaṃsavaḍḍhano, subhakkhocaviluddhako.

384.

Pamādojāyatemadā, pamādājāyatekhayo;

Khayādosāpavaḍḍhanti, madaṃkiṃnajahebudho.

385.

Yādisaṃvappatebījaṃ, tādisaṃphalaṃsampatto;

Kalyāṇakārikalyāṇaṃ, pāpakārīcapāpakaṃ.

386.

Puññāpāpaphalaṃyoce, nasaddahatisaccato;

Sovesakānanaṃkhippaṃ, ādāsatalamānaye.

387.

Samparāyikattheyo, nasaddahaticepiso;

Āvāsesappagāmīnaṃ, mokkhabhekiṃnapassati.

388.

Saddhāhiricaottappaṃ, bāhusaccaṃviraṃsati;

Paññācasattadhammehi, sampannopaṇḍitomato.

389.

Ravimūlaṃsasīkhandhaṃ, soriaṅgācapattikaṃ;

Buddhaṃpupphaṃgarubījaṃ, bharaguphalamevaca.

390.

Potthakādīnikhettaṃva, lekhāniyuganaṅgalaṃ;

Akkharānibījaṃkatvā, carantopaṇḍitobhave.

391.

Akkharaṃekamekañca, buddharūpaṃsamaṃsiyā;

Tasmāhipaṇḍitoposo, likheyyapiṭakattayaṃ.

392.

Duggatiṃnābhijāyeyya, piṭakattayakārako;

Bahukkhattuṃcakkavatti, rājācatudīpādhipo.

393.

Padesarajjaṃvipulaṃ, gaṇanātoasaṅkhyeyo;

Chakāmāvacarodeva, rājāhotibahukkhattuṃ.

394.

Dānādīnicapuññāni, karontobodhiaṅkuro;

Bhavāsabbaṅgasampanno, tilokapūjitobhave.

395.

Addhemahaddhanephite, jāyarekulamuttame;

Uttamenevasaṃvāso, piṭakattayavācako.

396.

Ekakkharaphalenahi, piṭakattayakārako;

Caturāsītisahassaṃ, labhantipavaraṃsukhaṃ.

397.

Appakenāpimedhāvī, pābhatenavicakkhaṇo;

Samuṭṭhāpetiattānaṃ, anumaggivasandhamaṃ.

398.

Dukkhaṃpāpassapuññassa, sukhaṃmissassamissakaṃ;

Sabbaṃsadisakaṃyāti, ñātabbaṃkammunophalaṃ.

399.

Codentocatubhāgāca, kammakārātayobhāgā;

Sāminosamabhāgāca, ekabhāgānumodanā.

400.

Anattassavākyāparamaṃtuṇhi,

Asantamittāparamaṃekaṃ;

Surūpadārāvaramandhā,

Dūrekalābhāvaramassasukkhaṃ.

401.

Hīnacajjopice hoti, uṭṭhātādhītimānaro;

Sīlaācārasampanno, niseaggivabhāsati.

402.

Nacajjavasalohoti,

Nacajjahotibrahmaṇo;

Kammunāvasalohoti,

Kammunāhotibrahmaṇo.

403.

Pathavīveḷukaṃpattaṃ, cakkavāḷaṃsucipphalaṃ;

Sineruvammikaṃkhuddaṃ, samuddopātitaṃyathā.

404.

Ekenevacakappena, mātukhīraṃnasañcayaṃ;

Tatotusamuddocāpi, atirekataraṃbahuṃ.

405.

Brahmātimātāpītaro, pubbācariyāvuccate;

Āhuneyyācaputtānaṃ, pajānamanukampakā.

406.

Tasmāhinenamasseyya, sakkareyyacapaṇḍito;

Annenaathopānena, vatthenasayanenaca.

407.

Ucchādanenanhāpena, pādānaṃdhovanenaca;

Uṭṭhāyapādacariyā, upaṭṭhāpeyyapaṇḍito;

Idhevanaṃpasaṃsanti, paccasaggepamodati.

408.

Ekassekenakappena, puggalassaṭṭhisañcayo;

Samaṃpabbatarāsimhi, itivuttaṃmahesinā.

409.

Sabbadānaṃdhammadānaṃjināti;

Sabbarasaṃdhammarasojināti,

Sabbaratiṃdhammaratijināti;

Sabbadukkhaṃtaṇhakkhayojināti.

410.

Appamādaratāhotha, sacittamanurakkhatha;

Dukkhāuddharathattānaṃ, paṅkesannaṃvakuñjaraṃ.

411.

Cajadujjanasaṃsaggaṃ, bhajasādhusamāgamaṃ;

Karapuññamahorattiṃ, saraniccamaniccataṃ.

412.

Aniccāvatasaṅkhārā, uppādavayadhammino;

Uppajjitvānirujjhanti, tesaṃvūpasamosukho.

413.

Nahidhammoadhammoca, ubhosamavipākino;

Adhammonirayaṃneti, dhammopāpetisuggatiṃ.

414.

Samasīsaṃsamapādaṃ, antarañcasamaṃsamaṃ;

Idaṃmanasinidhāya, likheyyapiṭakattayanti.