Namo tassa bhagavato arahato sammāsambuddhassa

Mahārahanīti

Paṇḍitakathā

1.

Mahāraharahaṃ sakya,

Muniṃ nīvaraṇā taṇhā;

Muttaṃ muttaṃ sudassanaṃ,

Vande bodhivaraṃ varaṃ.

2.

Muninā munināgena,

Duṭṭhapabbajjitā jitā;

Yathā yathāasaddhamma-

Puraṇā puraṇādayo.

3.

Tathā tathāgatovādā,

Nugate lokanītiyaṃ;

Katayogena vidūnā,

Jeyyovānattha kārino.

4.

Nitīdha jantunaṃ sāro,

Mittācariyāca pītarā;

Nītimā subuddhi byatto,

Sutavā atthadassimā.

5.

Kaviheraññakā katvā,

Suttattaṃ satthakañcanaṃ;

Gajjapajjādyālaṅkāraṃ,

Karontīdha manorammaṃ.

6.

Vutyaṃ visadañāṇassa,

Ñāto atthotarassa na;

Surappabhāya ādāso,

Chāyaṃ disse na mākare.

7.

Mahātejopi tejoyaṃ,

Mattikaṃ namudukaṃkaro;

Āpo āpeti mudukaṃ,

Sādhuvācāca kakkhaḷaṃ.

8.

Mudunāva ripuṃ jeti,

Mudunā jeti dāruṇaṃ;

Nosiddhaṃ mudunā kiñci,

Yatvato mudunā jaye.

9.

Candanaṃ sītalaṃ loke,

Tato candaṃva sītalaṃ;

Candanacandasītamhā,

Vākyaṃ sādhusubhāsitaṃ.

10.

Pattakalloditaṃ appaṃ,

Vākyaṃ subhāsitaṃ bhave;

Khudditassa kadannaṃpi,

Suttaṃ sāduraso siyā.

11.

Satthakāpi bahūvācā,

Nādarā bahubhāṇino;

Sopakāramudāsīnaṃ,

Nanudiṭṭhaṃ nadījalaṃ.

12.

Saṃsāravisarukkhassa,

Dvayamevāmataṃphalaṃ;

Subhāsitassasārādo,

Sādhūhirasamāgamo.

13.

Pāsāṇachattaṃ garukaṃ,

Tato devānacikkhanā;

Tato vuḍḍhānamovādo,

Tato buddhassa sāsanaṃ;

14.

Tulaṃ sallahukaṃ loke,

Tato capalajātiko;

Tatonovādiko tato,

Yati dhammepamādako.

15.

Aha gacchati hāyantī,

Sattānamidha jīvitaṃ;

Tasmāhi māpamattatvaṃ,

Gacchantu jinasāsane.

16.

Paṇḍitassa pasaṃsāya,

Daṇḍobālena dīyate;

Paṇḍito paṇḍiteneva,

Vaṇṇitova suvaṇṇito.

17.

Satesu jāyate sūro,

Sahassesuca paṇḍito;

Vuttā satasahassesu,

Dātā bhavativā navā.

18.

Bhūpattaṃca paṇḍitattañca,

Nevatulyaṃ kadācipi;

Sadesepūjito rājā,

Buddho sabbatthapūjito.

19.

Kvātibhāro samatthānaṃ,

Kiṃdūro byavahārinaṃ;

Kovideso savijjānaṃ,

Koparo piyavādinaṃ.

20.

Nanu te yevasantā no,

Sāgarā nakulācalā;

Appampi mariyādaṃ ye,

Saṃvaṭṭevi jahantino.

21.

Palayetītamariyādā,

Bhavantikira sāgarā;

Mariyādātikaṃ sādhu,

Naicchanti palayepi.

22.

Sataṃ dīghāyukaṃ sabba,

Sattānaṃ sukhakāraṇaṃ;

Asataṃpana sabbesaṃ,

Dukkhahetu nasaṃsayo.

23.

Pāmokkhe sujane sante,

Sabbepi sujanā janā;

Jātekasmiṃsāragandhe,

Sabbe gandhamayā dumā.

24.

Attanā yadi ekena,

Vinatena mahājanā;

Vinayaṃ yanti sabbepi,

Ko taṃ nāseyya paṇḍito.

25.

Sarīrassa guṇānañca,

Dūramaccanta mantaraṃ;

Sarīraṃ khaṇaviddhaṃsi,

Kappantiṭṭhāyino guṇā.

26.

Yadi niccamaniccena,

Nimalaṃ malavāhinā;

Yo so kāyena labhetha,

Kiṃnaladdhaṃ bhave nukiṃ.

27.

Dhammatthakāmamokkhānaṃ,

Pāṇaṃ saṃsiddhikāraṇaṃ;

Tannighātā kinnahataṃ,

Rakkhanā kinnarakkhitaṃ.

28.

Attā bandhu manussassa,

Ripu attāva jantunaṃ;

Attāva niyato ñāti,

Attāva niyato ripu.

29.

Attanoparicāgena,

Yaṃsitamanurakkhanaṃ;

Karonti sajjanāyeva,

Na taṃ nītimatā mataṃ.

30.

Tiṇāni bhūmirudakaṃ,

Catutthī vākyasuṭṭhutā;

Etāni hi sataṃgehe,

Nochindante kadācipi.

31.

Ambuṃ pivantino najjo,

Rukkho khādatino phalaṃ;

Megho kvacipi no sassaṃ,

Paratthāya sataṃdhanaṃ.

32.

Sataṃ pharusavācāhi,

Nayāti vikatiṃ mano;

Tiṇukkāhi nasakkāva,

Tāpetuṃ sāgare jalaṃ.

33.

Sampatyaṃ mahattaṃceto,

Bhavatyuppalakomalaṃ;

Vippatyañca mahāsele,

Silāsaṅghādakakkaso.

34.

Atthaṃ mahantamāpajja,

Vijjaṃ sampattimevaca;

Careyyāmānathaddhoyo,

Paṇḍito so pavuccati.

35.

Nālabbhamabhipatthenti,

Naṭṭhampi nacasocare;

Vippatyañca namuyhanti,

Yenarā teva paṇḍito.

36.

Gaṇṭhiṭṭhāne ekapade,

Nātimaññeyya paṇḍito;

Kiṃ akko veḷupabbhāro,

Timahādīpabhānudo.

37.

Guṇadosesumekena,

Natthi koci vivajjito;

Sukhumālassa padumassa,

Naḷā bhavati kakkasā.

38.

Sumahantāni satthāni,

Dhārayanto bahussutā;

Chettāro saṃsayānantu,

Kilante lobhamohatā.

39.

Dosampi saguṇe disvā,

Guṇavādī vadantino;

Na loko vijjamānampi,

Cande passati lañchanaṃ.

40.

Nipuṇe sutameseyya,

Vicinitvā sutatthiko;

Bhattaṃ hukkhaliyaṃ pakkaṃ,

Bhājanaṃpi tathā bhave.

41.

Guṇā kubbanti dūtattaṃ,

Dūrepi vasataṃ sataṃ;

Ketake gandha ghāsāya,

Gacchanti bhamarā sayaṃ.

42.

Paṇḍito sutasampanno,

Yatthaatthīti cesuto;

Mahussāhena taṃṭhānaṃ,

Gantabbaṃ sutaresinā.

43.

Sabbasutaṃ madhīyetha,

Hīnamukkaṭṭha majjhimaṃ;

Sabbassaatthaṃ jāneyya,

Naca sabbaṃ payojaye;

Hoti tādisakokālo,

Yattha atthāvahaṃ sutaṃ.

44.

Ṭhito cirattanaṃ nīre,

Sakkharo nantaraṃsuto;

Dabbho nīrantike jāto,

Sabbakālantaraṃsuto.

45.

Vasuṃ gaṇhanti dūraṭṭhā,

Pabbate ratanocite;

Na milakkhā samīpaṭṭhā,

Evaṃ bālā bahussute.

46.

Hiraññena migānaṃva,

Susīlaṃpi asīlino;

Adhammikassa dhammena,

Bālānaṃpi sutena kiṃ.

47.

Sutena hadayaṭṭhena,

Khalo nevasusīlavā;

Madhunā koṭaraṭṭhena,

Nimbo kiṃ madhurāyate.

48.

Sakiṃpi viññu dhīrena,

Karoti sahasaṅgamaṃ;

Attatthañca paratthañca,

Nibbānantaṃ sukhaṃ labhe.

49.

Haṃso majjhe nakākānaṃ,

Sīho gunnaṃ nasobhati;

Gadrabhānaṃ turaṅgono,

Bālānañca napaṇḍito.

50.

Ākiṇṇopi asabbhīva,

Asaṃsaṭṭhova bhaddako;

Bahunā sannajātena,

Gacche nummattakenidha.

51.

Nadītire khatekūpe,

Araṇītālavaṇṭake;

Navade āpādi natthīti,

Mukheca vacanaṃ tathā.

52.

Sutasanniccayā dhīrā,

Tuṇhibhūtā apucchitā;

Puṇṇā subhāsitenāpi,

Ghaṇḍādyaghaṭitāyathā.

53.

Apuṭṭho paṇḍito bherī,

Pajjunno hoti pucchito;

Bālo puṭṭho apuṭṭhoca,

Bahuṃ vikattate sadā.

54.

Sampannaguṇā laṅkāro,

Sabbasatta hitāvaho;

Nacareyya parattatthaṃ,

Kuto so paṇḍito bhave.

55.

Saparatthaṃ care dhīro,

Asakkonto sakaṃ care;

Tathāpica asakkonto,

Pāpāttānaṃ viyojaye.

56.

Bālecummattake bhūpe,

Gurumātāpitūsvapi;

Nadosaṃ kariyā pañño,

Saṅgheca jeṭṭhabhātari.

57.

Atthanāsaṃ manotāpaṃ,

Ghareduccaritānica;

Vañcanaṃ avamānañca,

Matimā napakāsaye.

58.

Paradānaṃ janettīva,

Leṭṭuva paradabbakaṃ;

Attāva sabbabhūtāni,

Yo passati so passati.

59.

Parūpavāde padhiro,

Paravajjesvalocano;

Paṅgulo aññanārīsu,

Dussakappesvacetano.

60.

Sabbaṃ suṇāti sotena,

Sabbaṃ passati cakkhunā;

Nacadiṭṭhaṃ sutaṃ dhīro,

Sabbaṃ uccitumarahati.

61.

Cakkhumassa yathāandho,

Sotavā padhiroyathā;

Paññāvāssa yathāmūgo,

Balavā dubbaloriva;

Atha atthesamuppanne,

Sayetha matasāyitaṃ.

62.

Pāpamitte vivajjetvā,

Bhajeyyu ttamapuggalaṃ;

Ovādecassa tiṭṭheyya,

Patthento acalaṃsukhaṃ.

63.

Sususā sutavaḍḍhanaṃ,

Sutaṃ paññāyavaḍḍhanaṃ;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

64.

Pāmojja karaṇaṃ ṭhānaṃ,

Pasaṃsāvahanaṃsukhaṃ;

Phalānisaṃso bhāveti,

Vahanto porissaṃdhuraṃ.

65.

Atisītaṃ atiuṇhaṃ,

Atisāya midaṃahu;

Iti visaṭṭha kammante,

Khaṇā accanti māṇave.

66.

Yoca sītañca uṇhañca,

Tiṇātiyo namaññati;

Karaṃ purisa kiccāni,

So sukhā navihāyati.

67.

Yasalābhaṃ jigīsantaṃ,

Naraṃ vajjenti dūrato;

Apatthetvāna te tasmā,

Taṃmaggaṃ maggaye budho.

68.

Desamosajja gacchanti,

Sīhā sappurisā gajā;

Tattheva nidhanaṃ yanti,

Kākā kāpurisā migā.

69.

Yasmiṃdese nasammāro,

Napiti nacabandhavā;

Nacavijjāgamo koci,

Natattha vasatī vasse.

70.

Dhanavā gaṇako rājā,

Nadī vejjā imejanā;

Yattha pañca navijjante,

Na tatthavasatī vase.

71.

Asanaṃ bhayamantānaṃ,

Maccānaṃ maraṇaṃ bhayaṃ;

Uttamānantusabbesaṃ,

Avamānaṃ paraṃ bhayaṃ.

72.

Amānanā yattha siyā,

Santānaṃ avamānanā;

Hīnasamānanāvāpi,

Na tatthavasati vase.

73.

Yatthālasoca dakkhoca,

Sūro bhīruca pūjito;

Na santā tattha vassanti,

Avisesakarena ko.

74.

Dukkho nivāso sambādhe,

Ṭhāne asucisaṅkaṭe;

Tato rimhipiyānante,

Tatoca akataññunaṃ.

75.

Siṅgīnaṃ pañcahatthena,

Satena vājinaṃ caje;

Hatthīnantu sahassena,

Desacāgena dujjane.

76.

Caje ekaṃ kulassatthaṃ,

Gāmassatthaṃ kulaṃ caje;

Gāmaṃ janapadassatthaṃ;

Attatthaṃ pathavī caje.

77.

Calatyekenapādena,

Tiṭṭhatyekena paṇḍito;

Asamikhyaparaṃṭhānaṃ,

Pubbamāyanaṃnacaje.

78.

Ṭhānabhaṭṭhā nasobhanti,

Dantākesāna khānarā;

Matimā itiviññāya,

Saṭhānaṃ nacaje lahuṃ.

79.

Caje dhanaṃ aṅgavarassahetu,

Aṅgaṃ caje jivitaṃ rakkhamāno;

Aṅgaṃ dhanaṃ jivitañcāpi sabbaṃ,

Caje naro dhamma manussaranto.

80.

Sotaṃ suteneva na kuṇḍalena,

Dānena pāṇī natu kaṅkaṇena;

Ābhāti kāyo purisuttamassa,

Paropakārena na candanena.

Sambhedakathā

81.

Sattha kappavicārena,

Kālo gacchati dhīmataṃ;

Byasanena asādhūnaṃ,

Niddāya kalahenavā.

82.

Sokaṭhānasahassāni,

Bhayaṭhānasatānica;

Divasedivase muḷhaṃ,

Āvīsanti napaṇḍitaṃ.

83.

Atidīgho mahāmuḷho,

Majjhimoca vicakkhaṇo;

Vāsudevaṃ purakkhitvā,

Sabbevāmanakā saṭṭhā.

84.

Na loke sobhate muḷho,

Kevalattapasaṃsako;

Api sampihite kūpe,

Katavijjo pakāsate.

85.

Madantadamanaṃ satthaṃ,

Khalānaṃ kurute madaṃ;

Cakkhusaṅkhārakaṃ tejaṃ,

Uluṅkāna mivandhakaṃ.

86.

Atyappamapi sādhūnaṃ,

Silālekheva tiṭṭhate;

Jalelekheva nīcānaṃ,

Yaṃ kataṃ taṃpi nassati.

87.

Dabbamappaṃpi sādhūnaṃ,

Jalaṃ kūpeva nissayo;

Bahuttaṃpi asādhūnaṃ,

Naca vāriva aṇṇave.

88.

Duṭṭhacitto panāhissa,

Kodho pāsāṇalikkhito;

Kujjhitabbe sujanassa,

Jalelekhā ciraṭṭhito.

89.

Bālassa jīvitaṃ pāpaṃ,

Mitarassi taraṃ bhave;

Janakāyassa rājāva,

Rājadhammova rājunaṃ.

90.

Sappādānaṃ balī sīho,

Puḷāvako tato kippīlikā,

Narā tato balī rājā,

Sabbesa mantako balī.

91.

Bhūpoṇṇava ggi thī sippi,

Abhijjhālucapuggalo;

Etesaṃpi mahicchānaṃ,

Mahicchitā aniccatā.

92.

Niddāluko asantuṭṭho,

Akataññūca bhīruko;

Sakkuṇantina sācāraṃ,

Sikkhituṃ te kadācipi.

93.

Niddālu kāmarāmoca,

Sukhito bhogavālaso;

Nicchanto kammarāmo ca,

Sattete satthavajjitā.

94.

Samiddho dhanadhaññena,

Kaṭṭho dakatiṇaggihi;

Sabbato duggatenaṭṭho,

Tasmā nadukkataṃ kare.

95.

Puññapāpaphalaṃ yo ce,

Nasaddhahati saccato;

So ve khippaṃva attānaṃ,

Ādāsatalamānaye.

96.

Samparāyikamatthaṃ yo,

Nasaddhahati cepiso;

Āvāse sagga gāmīnaṃ,

Mākkabhe kiṃnapassati.

97.

Mahantaṃ vaṭṭarukkhādiṃ,

Khuddabījaṃ bahūphalaṃ;

Sakkhikatvā udikkheyya,

Puññapāpakaro naro.

98.

Yassa sallahukaṃ hoti,

Gurusakkāramānanaṃ;

Tassa sallahukāyeva,

Vijjāsampattisampadā.

99.

Upajjhācariyānañca,

Mātāpitūnamevaca;

Sakkaccaṃ yonupaṭṭhāti,

Suto tassapitādiso.

100.

Dese dese kulānīca,

Desedese ca bandhavo;

Tādisaṃ sahajā yattha,

Desaṃ passāminevatu.

101.

Puttaṃvā bhātaraṃ duṭṭhaṃ,

Anusāseyya nojahe;

Kiṃnu chejjaṃ karaṃpādaṃ,

Littaṃ asucinā siyā;

102.

Bahuputte pitāeko,

Avassaṃ poseti sadā;

Bahuputtā nasakkonti,

Posetuṃ pitarekakaṃ.

103.

Atijātamanujātaṃ,

Puttamicchanti paṇḍitā;

Avajātaṃ naicchanti,

Yohoti kulagandhano.

104.

Pañcaṭhānāni sampassaṃ,

Puttamicchanti paṇḍitā;

Jātovā no bharissati,

Kiccaṃvā no karissati.

105.

Kulavaṃso ciraṃ tiṭṭhe,

Dāyajjaṃ paṭipaccati;

Athavāpana petānaṃ,

Dakkhiṇaṃnupadassati.

106.

Antojāto dhanakkīto,

Dāsabyopagato sayaṃ;

Dāsākaramarānīto,

Ccevante catudhā siyuṃ.

107.

Dāsā pañceva corayya-

Sakhañātyattasadisā;

Tathā viññūhi viññeyyā,

Mittādārāca bandhavā.

108.

Tayova paṇḍitā satthe,

Ahamevātivādīca,

Ahamapiti vādīca,

Nāhantica imetayo.

109.

Vinā satthaṃ nagaccheyya,

Sūro saṅkāmabhūmiyaṃ;

Paṇḍitaddhagū vāṇijjo,

Videsagamano tathā.

110.

Sammā upaparikkhitvā,

Akkharesu padesuca;

Coraghāto siyā sisso,

Guru coraṭṭakārako.

111.

Sādhuttaṃ sujanasamāgamā khalānaṃ,

Sādhūnaṃ nakhalasamāgamā khalattaṃ;

Āmodaṃkusumabhavaṃdadhātibhūmi,

Bhūgandhaṃ naca kusumāni dhārayanti.

112.

Saṭṭhena mittaṃ kalusena dhammaṃ,

Paropatāpena samiddhibhāvaṃ;

Sukhena vijjaṃ pharusena nāriṃ,

Icchanti ye te navapaṇḍitāva.

Mittakathā

113.

Katvāna kusalaṃkammaṃ,

Katvācā kusalaṃ pure;

Sukhitadukkhitā honti,

So bālo yo napassati.

114.

Sayaṃkatena pāpena,

Aniṭṭhaṃ labhate phalaṃ;

Te me so me janentīti,

Punāguṃ kurute jaḷo.

115.

Kālakhepena hāpeti,

Dānasīlādikaṃ jaḷo;

Athirampi thiraṃ maññe,

Attānaṃ sassatīsamaṃ.

116.

Bālova pāpakaṃ katvā,

Nataṃchaṭṭetumussahe;

Kiṃ byagghatādi gacchanto,

Padaṃ makkhetumussahe.

117.

Paranassanato naṭṭho,

Pureva paranāsako;

Sīghaṃvā dassanaṃ yāti,

Tiṇaṃ pāsādajjhāpakaṃ.

118.

Bhojanā methunā niddā,

Gave poseca vijjati;

Vijjā viseso posassa,

Tatohīno gosamo bhave.

119.

Muḷhasisso padesena,

Kunārībharaṇenaca;

Khalasatthūhisaṃyogā,

Paṇḍitopyavasīdati.

120.

Dvecimekaṇṭakā tikkhā,

Sarīrasobhitā kāme;

Nidhano yoca kāmeti,

Yocakuppatyanissāro.

121.

Nidhanocāpi kāmeti,

Dubbalo kalahaṃpiyo;

Mandasattho vivādatthi,

Tividhaṃ muḷhalakkhaṇaṃ.

122.

Appasuto sute appe,

Bahuṃmaññati mānavo;

Sindhudakama passanto,

Kūpetoyaṃva maṇḍuko.

123.

Tadamināpi jānāti,

Sobbhesu padaresuca;

Sunantā yanti kusumbhā,

Tuṇhīyanti mahodadhi.

124.

Yaṃ ūnakaṃ taṃ sunati,

Yaṃ pūraṃ santameva taṃ;

Aḍḍhakumbhūpamo bālo,

Rahato pūrova paṇḍito.

125.

Budhehibhāsamānopi,

Khalo bahutaketavo;

Ghaṃsiyamāno aṅgāro,

Nilamattaṃ nagacchati.

126.

Cārutā paradārāya,

Dhanaṃ lokatappatiyā;

Pasutaṃ sādhunāsāya,

Khale khalatarā guṇā.

127.

Ito hassataraṃ loke,

Kiñci tassa navijjati;

Dujjanotica yaṃāha,

Sajjanaṃ dujjano sayaṃ.

128.

Rogaṇḍacaṅkuro tejo,

Visamassataro ghaṇo;

Avināsiya samanti,

Na khaloca sanissayaṃ.

129.

Navinā paravādena,

Ramante dujjanā khalu;

Na sā sabbarase bhutvā,

Vinā vacce natussati.

130.

Tappate yāti sandhānaṃ,

Davo bhavati vanataṃ;

Muduṃ dujjanacittaṃ kiṃ,

Lohena upamīyate.

131.

Tasmā dujjanasaṃsaggaṃ,

Āsīvisa mivoragaṃ;

Ārakā parivajjeyya,

Bhūtikāmo vicakkhaṇo.

132.

Dujjanena hi saṃsaggo,

Sattutāpi nayujjate;

Tatto dahati aṅgāro,

Santātu kālataṃkaro.

133.

Dujjano vajjanīyova,

Vijjāyālaṅkatopi ce;

Maṇinā laṅkato santo,

Sappo kiṃ nabhayaṅkaro.

134.

Aggino dahato dāyaṃ,

Sakhābhavati māluto;

Sova dīpaṃtu nāseti,

Khale nattheva mittatā.

135.

Nasmase katapāpamhi,

Nasmase alikavādini;

Nasmasettatthapaññamhi,

Atisantepi nasmase.

136.

Māretuṃ kittakā sakkā,

Dujjanā gagaṇūpamā;

Māritā kodhacittetu,

Mārito honti dujjanā.

137.

Bhūmi kaṇṭakasaṃkiṇṇā,

Chādituṃ nevasakyate;

Upāhana mattakena,

Channā bhavati medanī.

138.

Sattā sadāpasevanti,

Sodakaṃ vāpiādikaṃ;

Sabhogaṃ sadhanañcevaṃ,

Tucchāce te jahanti te.

139.

Dhanahīnaṃ caje mitto,

Puttadārā sahodarā;

Atthavantaṃva sevanti,

Attho loke mahāsakhā.

140.

Na rūpinī na paññāṇo,

Nakulīno padhānatā;

Kāle vipattisampatte,

Dhanimāva visesatā.

141.

Kalyāṇamittaṃ kantāraṃ,

Yuddhaṃ sabhāyaṃ bhāsituṃ;

Asatthā gantu micchanti,

Muḷhā tecaturojanā.

142.

Ahitā paṭisedhoca,

Hitesuca payojanaṃ;

Byasanesva pariccāgo,

Saṅkhepā mittalakkhaṇaṃ.

143.

Āture byasanepatte,

Dubbhikkhe sattu viggahe;

Rājadvāre susāneca,

Yo tiṭṭhati sabandhavo.

144.

So bandhu yo hiteyutto,

So pitā yo tu posako;

So ñāti yatra visāso,

Sā bhariyā yatra nibbūti.

145.

Hitesino sumittoca,

Viññūca dullabhā janā;

Yatho sadhaṃca sāduṃca,

Rogahārīca sujano.

146.

Agaruko anālasso,

Asaṭṭhoca saccavā suci;

Aluddho atthakāmoca,

Ediso suhaduttamo.

147.

Yo dhuvāni pariccajja,

Adhūvānyupasevati;

Dhuvāpi tassa nassanti,

Adhuvesu kathāvakā.

148.

Luddhamatthenagaṇheyya,

Thaddha mañjalikammunā;

Chandānuvattiyā muḷhaṃ,

Yathābhūtena paṇḍitaṃ.

149.

Uttamaṃ pāṇipātena,

Sūraṃ bhedena vijaye;

Nicaṃ dabbapadānena,

Vikkamena samaṃ jaye.

150.

Yassayassa hi yobhāvo,

Tenatena hi taṃnaraṃ;

Anupavissa medhāvī,

Khippamattavasaṃ naye.

151.

Yena icchati sambandhaṃ,

Tena tīṇi nakāraye;

Vivāda matthasambandhaṃ,

Parokkhe dāradassanaṃ.

152.

Accābhikkhaṇasaṃsaggā,

Asammosaraṇenaca;

Etena mittā jīranti,

Akāle yācanāyaca.

153.

Tasmā nābhikkhaṇaṃ gacche,

Nacagacche cirāciraṃ;

Kālena yācaṃ yāceyya,

Evaṃ mittā najīraye.

154.

Ete bhiyyo samaṃ yanti,

Sandhi tesaṃ najīrati;

Yo adhippannaṃ sahati,

Yoca jānāti desanaṃ.

155.

Sace santā vivādanti,

Khippaṃ sandhiraye puna;

Bālā pattāva bhijjanti,

Na te samathamajjhaguṃ.

156.

Yenamittena saṃsaggo,

Yogakkhemo vihīyati;

Pubbeva jjhābhavantassa,

Rakkhe akkhiva paṇḍito.

157.

Yenamittena saṃsaggā,

Yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vutti,

Sabbakiccesu paṇḍito.

158.

Guṇo sabbaññutulyopi,

Sīdate ko anissayo;

Anaggha mapimāṇikkaṃ,

Hemaṃ nissāya sobhate.

159.

Pabbepabbe kamenucchu,

Visesarasivaggato;

Tathā sumittiko sādhu,

Viparitova dujjano.

160.

Teneva muninā vuttaṃ,

Yekecilokiyādhammā;

Tathā nibbānagāmīno,

Santi lokuttarādhammā.

161.

Kalyāṇamitta 1 māgamma,

Sabbe te honti pāṇinaṃ;

Tasmā kalyāṇamittesu,

Kātabbo ādaro sadā.

162.

Yo ve kataññū katavediko dhiro,

Kalyāṇamitto daḷhabhattica hoti;

Dukkhitassa sakkaccaṃ kareti kiccaṃ,

Tathāvidhaṃ sappurisāti vadanti.

163.

Yassahi dhammaṃ puriso vijaññā,

Yecassa kaṅkhaṃ vinayanti santo;

Tañhissa dīpañca parāyanañca,

Na tena mittaṃ jirayetha pañño.

Nāyakakathā

164.

Kassako vāṇijomacco,

Samaṇo sutasīlavā;

Tesu vipulajātesu,

Raṭṭhaṃpi vipulaṃ siyā.

165.

Tesu dubbalajātesu,

Raṭṭhaṃpi dubbalaṃ siyā;

Tasmā raṭṭhaṃpi vipulaṃ,

Dhāraye raṭṭhasāravā.

166.

Mahārukkhassa phalino,

Āmaṃ chindati yo phalaṃ;

Rasañcassa najānāti,

Bījañcassa vinassati.

167.

Mahārukkhupamaṃ raṭṭhaṃ,

Yo adhammena sāsati;

Rasañcassa najānāti,

Raṭṭhañcāpi vinassati.

168.

Mahārukkhassa phalino,

Pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti,

Bījañcassa nanassati.

169.

Mahārukkhupamaṃ raṭṭhaṃ,

Dhammena yo pasāsati;

Rasañcassa vijānāti,

Raṭṭhañcāpi nanassati.

170.

Janappadañca yorājā,

Adhammena pasāsati;

Sabbo sadhihi sorājā,

Viruddho hoti khattiyo.

171.

Tatheva nigame hiṃsaṃ,

Ye yuttā kayavikkaye;

Suṅkadānabalīkāre,

Sa kosena virujjhati.

172.

Mahāravarakhettesu,

Saṅga, me katanissame;

Ussite hiṃsayaṃ rājā,

Sabalena virujjhati.

173.

Tatheva isayo hiṃso,

Saṃyame brahmacāriyo;

Adhammacāri khattīyo,

So saggena virujjhati.

174.

Sayaṃkatā naparena,

Mahānajjo juvakatā;

Issarena tathā raññā,

Saraṭṭhe adhipaccatā.

175.

Pāpaṃvāpi hi puññaṃvā,

Padhāno yaṃ karotice;

Lokopevaṃ karotyeva,

Taṃ vijāneyya paṇḍito.

176.

Kacchapīnañca macchīnaṃ,

Kukkuṭīnañca dhenūnaṃ;

Puttaposā yathāhoti,

Tathā maccesu rājūnaṃ.

177.

Anāyakā vinassanti,

Nassanti bahunāyakā;

Thīnāyakā vinassanti,

Nassanti susunāyakā.

178.

Bahuvo yattha netāro,

Sabbe paṇḍitamānino;

Sabbe mahattamicchanti,

Kataṃ nesaṃ vinassati.

179.

Nodayāya vināsāya,

Bahunāyakatā bhūsaṃ;

Nomilanti vinassanti,

Padmā nyakkehisattahi.

180.

Asantuṭṭho yatī naṭṭho,

Santuṭṭhoca mahīpati;

Salajjā gaṇikā naṭṭhā,

Nilajjātu kulaṅganā.

181.

Na gaṇassa ggato gacche,

Siddhe kamme samaṃphalaṃ;

Kammavippatti cehoti,

Mukharo tatra haññate.

182.

Padhiro ca tapassīni,

Sūro raṇavaṇo tathā;

Majjapo patithī rājā,

Ete nasaddahāmahaṃ.

183.

Jāneyya pesane bhaccaṃ,

Bandhavāpi bhayāgate;

Āpadāsu tathā mittaṃ,

Dārañca vibhavakkhaye.

184.

Raṇā paccāgataṃ sūraṃ,

Dhanañca gharamāgataṃ;

Jiṇṇa mannaṃ pasaṃseyya,

Dārañca gatayobbanaṃ.

185.

Saddhāpemesu santesu,

Nagaṇe māsakaṃ sataṃ;

Saddhāvemesva santesu,

Māsakaṃpi sataṃ gaṇe.

186.

Adantadamanaṃ dānaṃ,

Dānaṃ sabbatthasādhakaṃ;

Dānena piyavācena,

Unnamanti namantica.

187.

Dānaṃ sinehabhesajjaṃ,

Maccheraṃ dussanosadhaṃ;

Dānaṃ yasassabhosajjaṃ,

Maccheraṃ kappanosadhaṃ.

188.

Dubbhikkhe annadātaṃca,

Subhikkheca hiraññadaṃ;

Bhayecābhayatādānaṃ,

Saggepi bahu maññate.

189.

Sataṃcakkhu sataṃkaṇṇā,

Nāyakassa sutā sadā;

Tathāpi andhapadhīro;

Esā nāyakadhammatā.

190.

Khamā jāgariyu ṭṭhānaṃ,

Saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇāete,

Icchitabbā hitatthinā.

191.

Paribhūto mudū hoti,

Atitikkhoca veravā;

Etañcaubhayaṃ ñatvā,

Anumajjhaṃ samācare.

192.

Nekantamudunā sakkā,

Ekantatikhiṇenavā;

Attaṃ mahante ṭhapetuṃ,

Tasmā ubhaya mācare.

193.

Piṭṭhito kkaṃ niseveyya,

Kucchinātu hutāsanaṃ;

Sāmikaṃ sabbabhāvena,

Paralokaṃ amāyāya.

194.

Naseve pharusaṃsāmiṃ,

Taṃpi sevena macchariṃ;

Tato paggaṇhakaṃseve,

Seve niggaṇhakaṃ tato;

195.

Na sā rājā yo ajeyyaṃ jināti,

Na so sakhāyo sakhāraṃ jināti;

Na sā bhariyā patino virodhati,

Na te vuttā ye nabharanti jiṇṇakaṃ.

196.

Na sā sabhā yattha nasanti santo,

Na te santo ye navadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ bhaṇantāva bhavanti santo.

197.

Sutassa rakkhā satatābhiyogo;

Kulassa vattaṃ purisassa vijjā;

Rañño pamādo pasamodhanassa,

Thīnantu jānāmi na jātu rakkhaṃ.

Itthikathā

198.

Namātarā dhītuyā vāpi,

Bhagīniyā vicakkhaṇo;

Navivittāsane mante,

Nārī māyāvinīnanu.

199.

Vijjutānañca lolattaṃ,

Satthānañcatitikkhaṇaṃ;

Sīghataṃ vāyutejānaṃ,

Anukubbanti nāriyo.

200.

Dviguṇo thīna māhāro,

Buddhicāpi catugguṇo;

Chaguṇo hoti vāyāmo,

Kāmotva ṭṭha guṇobhave.

201.

Ekamekāyaitthīyā,

Aṭṭhaṭṭhapatino siyuṃ;

Sūrāca balavantoca,

Sabbākāmarasāharā;

Kareyya navame chandaṃ,

Unnattā hi napūrati.

202.

Lapanti saddhimaññena,

Passantaññaṃ savibbhamā;

Cittakaṃ cintayantaññaṃ,

Nārīnaṃnāma ko piyo.

203.

Jivhāsahassiko yo hi,

Jīve vassasataṃ naro;

Tena nikammuno vutto,

Thīdoso kiṃkhayaṃgato.

204.

Aggi āpo thiyo muḷho,

Sappo rājakulānica;

Payatanāpagantabbo,

Maccupāṇaharāniti.

205.

Itthīnaṃ dujjanā nañca,

Visāsonopapajjate;

Vīsassa siṅgino roga,

Nadīrājakulassaca.

206.

Satthaṃ sunicchitamatīpi vicintanīyaṃ,

Svārādhitopya vanipo parisaṅkanīyo;

Hatthaṅgatāpi yuvatīparirakkhanīyā,

Satthāvanīpayuvatīsu kutovasitthaṃ.

207.

Ayuttakammāraddhanaṃ virodho,

Saṅghassa yuddhañca mahābalehi;

Vissāsakammaṃ pamādāsu niccaṃ,

Dvārānimaccussa vadanti paññā.

208.

Vātaṃ jālena naro parāmase,

Osiñce sāgaraṃ ekapāṇinā;

Sakenatālena janeyya ghosaṃ,

Yo sabbabhāvaṃ pamadāsu osaje.

209.

Itthīpi hi ekacciyā,

Seyyā vuttāva muninā;

Bhaṇḍāna muttamaṃ itthī,

Aggupaṭṭhāyikātica.

210.

Yo naṃ bharati sabbadā,

Niccaṃ ātāpi ussuko;

Sabbakāmaharaṃ posaṃ,

Bhattāraṃ nātimaññati.

211.

Nācāpi sotthi bhattāraṃ,

Issācārena rosaye;

Bhattuca garunosabbe,

Paṭipūjeti paṇḍito.

212.

Uṭṭhāyikā anālāsā,

Saṅgahitaparijjanā;

Bhattu manāpaṃ carati,

Bhattakaṃ anurakkhati.

213.

Evaṃ vattati yānārī,

Bhattuchandavasānugā;

Manāpānāma tedevā,

Yattha sā upapajjati.

214.

Kokilānaṃ saro rūpaṃ,

Nārīrūpaṃ patibbataṃ;

Vijjā rūpa marūpānaṃ,

Khamā rūpaṃ tapassīnaṃ.

215.

Āneya kulajaṃ pañño,

Virūpamapi kaññakaṃ;

Hīnāyapi surūpāya,

Vivāhaṃsadisaṃ kare.

216.

Visamhāmatamādeyya,

Amajjamhāpikañcanaṃ;

Nicamhāpyuttamāvijjā,

Ratanitthīpidukulā.

217.

Bālitthī makkhikātuṇḍaṃ,

Isīnañca kamaṇḍaluṃ;

Setambu phalaṃ tambulaṃ,

Nocchiṭṭhamupajāyate.

218.

Bālakko paṇṇadhūmoca,

Vuddhitthī pallalodakaṃ;

Āyukkhayakaraṃ niccaṃ,

Rattoca dadhibhojanaṃ.

219.

Thiyo seveyya naccantaṃ,

Sāduṃ bhuñjeyyanāhitaṃ;

Pūjaye mānaye vuddhe,

Guruṃ māyāya nobhaje.

220.

Ācāro kula mākhyāti,

Desa mākhyāti bhāsitaṃ;

Sambhavo pema mākhyāti,

Deha mākhyātibhojanaṃ.

221.

Dehītivacanādvārā,

Dehaṭṭhāpañcadevatā;

Sajja niyanti dhī kitti,

Hirī sirī matīpica.

222.

Dehītivacanaṃ dukkhaṃ,

Natthītivacanaṃ tathā;

Vākyaṃdehītinatthīti,

Mābhaveyya bhavebhave.

223.

Bodhayanti nayācanti,

Dehīti pacchimājanā;

Passa vatthumadānassa,

Mābhavatūti īdiso.

224.

Mahā atyappakaṃ yāti,

Niguṇe guṇavāpiha;

Aṭṭhānaṭṭheyyabhāvena,

Gajindoiva dabbake.

225.

Mahantaṃ nissayaṃkatvā,

Khuddopyatimahā bhave;

Hemapabbatamāpajja,

Sovaṇṇākira pakkhino.

226.

Bahūna mappasārānaṃ,

Ekibhāvo hidujjayo;

Tiṇena vaṭṭate rajju,

Tāya nāgopi bandhate.

227.

Asahāyo samatthopi,

Tejasi kiṃ karissati;

Nivātasaṇṭhito aggi,

Sayamevūpasammati.

228.

Khantuṃ tapanajotejo,

Sakkāhoti na vaṇṇajo;

Bhūpādīhi katodaṇḍo,

Sakkāhoti na bhaccajo.

229.

Thīsaṃsagge kutosuddho,

Maṃsabhakkhe kutodayā;

Surāpāṇe kutosaccaṃ,

Pakodhamhi kutotapo.

230.

Thīyā guyhaṃ nasaṃseyya,

Amittassaca paṇḍito;

Yocā missena saṃhīro,

Hadayattheno yonaro.

231.

Guyhamattha

Sambodhayati yonaro;

Mantabhedabhayā tassa,

Dāsabhūto titikkhati.

232.

Vahe amitta khandhena,

Yāvakāle anāgate;

Tamheva cāgate kāle,

Bhinde ghaṭami vuppale.

233.

Khalaṃ sālaṃ pasuṃ khettaṃ,

Gantvācassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya,

Mitañca pācaye ghare.

234.

Kodhaṃ lobhaṃ madaṃ mānaṃ,

Tandiṃ missaṃ pamattakaṃ;

Soṇṭhaṃniddhālukaṃ makkhaṃ,

Maccherañca jahe budho.

235.

Kodho abbhantare jāto,

Dhūvaṃ nāseti kodhanaṃ;

Vatthālaṅkārapuṇṇāyaṃ,

Mañjūsāyaṃ sikhīyathā.

236.

Uppajjate sace kodho;

Āvajje kakacūpamaṃ;

Uppajje ce rase taṇhā,

Puttamaṃsūpamaṃ sare.

237.

Guṇa maddhisamaṃ makkhe,

Parena kalahe sati;

Addhisamaṃ pakāseti,

Aṇumattaṃvavajjakaṃ.

238.

Tasseva tena pāpīyo,

Yo kuddhaṃ paṭikujjhati;

Kuddha mapaṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

239.

Rāgonāma manosallaṃ,

Guṇatthavaratakkaro;

Rāhu vijjāsasaṅkassa,

Tapodhanahutāsano.

240.

Pamādo jāyate madā,

Pamādā jāyate khayo;

Khayā padosā jāyanti,

Madaṃ kiṃ najahe budho.

241.

Namanti phalinorukkhā,

Namanti vibudhājanā;

Sukkhakaṭṭhañca muḷhoca,

Bhijjateva nanamanti.

242.

Ṭhāne vuddhāna mokāsaṃ,

Dade vuddhāpacāyiko;

Nanu tālo ajīvopi,

Samīpa ññe paronato.

243.

Garukātabbaposesu,

Niccavuttiṃ karoti yo;

Nicattaṃ so pahantāna,

Uttamatte patiṭṭhati.

244.

Yattha posaṃ najānanti,

Jātiyā vinayena vā;

Na tattha mānaṃ kariyā,

Vasa maññātakejane.

245.

Aññātavāsaṃ vasatā,

Jātavedasamenāpi;

Khamitabbaṃ sapaññena,

Api dāsassa tajjitaṃ.

246.

Dhanadhaññāpayogesu,

Tathā vijjāgamesuca;

Dūteca byavahāreca,

Cattalajjo sadā bhave.

247.

Nahi koci kate kicce,

Kattāraṃ sammapekkhate;

Tasmā sabbānikammāni,

Sāvasesāni kāraye.

248.

Iṇaseso aggiseso,

Sattuseso tayoime;

Punappunaṃpi vaḍḍhanti,

Tasmā sesaṃ nakāraye.

249.

Natthi vijjāsamaṃ vittaṃ,

Natthi byādhisamo ripu;

Natthi attasamaṃ pemaṃ,

Natthi kammaparaṃ balaṃ.

250.

Attanā kurute lakkhī,

Alakkhīcāpi attanā;

Nahi lakkhī alakkhīca,

Añño aññassa kurute.

251.

Sayaṃ āyaṃ vayaṃ raññā,

Sayaṃ jaññā katākataṃ;

Attanāva bhavakkheyya,

Katāni akatānica.

252.

Upakāraṃ hiteneva,

Sattunā sattu muddhare;

Pādalaggaṃ karaṭṭhena,

Kaṇṭakena kaṇṭakaṃ.

253.

Name namantassa bhaje bhajantaṃ,

Kiccāni krupassa kareyya kiccaṃ;

Nā natthakāmassa kareyya atthaṃ,

Asambhajantaṃpi nasambhajeyya.

254.

Caje cajantaṃ navataṃ kariyā,

Apetacittena nasambhajeyya;

Dijo dumaṃ khīṇaphala mañatvā,

Aññaṃ sapekkheyya mahāti loko.