Jinacaritaya

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Uttamaṃ uttamaṅgena namassitvā mahesino;

Nibbāṇamadhudaṃ pādapaṅkajaṃ sajjanālinaṃ.

2.

Mahāmohatamaṃ loke dhaṃsentaṃ dhammabhākaraṃ;

Pātubhūtaṃ mahātejaṃ dhammarājodayācale.

3.

Jantucittasare jātaṃ pasādakumudaṃ sadā;

Bodhentaṃ saṅghavandañca silorukiraṇujjalaṃ.

4.

Tahiṃ, tahiṃ suvitthiṇṇaṃ jinassa caritaṃ hitaṃ;

Pavakkhāmi samāsena sadā’nussaraṇatthiko.

5.

Paṇitaṃ taṃ sarantānaṃ dullabhampi sivaṃpadaṃ;

Adullabhaṃ bhave bhogapaṭilābhamhi kā kathā?

6.

Tasmā taṃ bhaññamānaṃ me cittavuttapadakkamaṃ;

Sundaraṃ madhuraṃ suddhaṃ sotusotarasāyanaṃ.

7.

Sotahatthapuṭā sammā gahetvāna nirantaraṃ;

Ajarāmarami’cchantā sādhavo paribhuñjatha.

8.

Kappasatasahassassa catunnaṃ cā’pi matthake;

Asaṅkheyyānamā’vāsaṃ sabbadā puññakāminaṃ.

9.

Nānāratanasampannaṃ nānājanasamākulaṃ;

Vicittāpaṇa saṃkiṇṇaṃ toraṇa gghika bhūsitaṃ.

10.

Yuttaṃ dasahi saddehi devindapurasannibhaṃ;

Puraṃ amarasaṅkhātaṃ ahosī ruciraṃ varaṃ.

11.

Tahiṃ brāhmanvaye jāto sabbalokābhipūjito;

Mahādayo mahāpañño abhirūpo manoramo.

12.

Sumedho nāma nāmena vedasāgarapāragū;

Kumāro’si garūnaṃ so avasāne jinaṃkuro.

13.

Rāsivaḍḍhakamaccena dassitaṃ amitaṃ dhanaṃ;

Anekasatagabbhesu nicitaṃ taṃ udikkhiya.

14.

Dhanasannicayaṃ katvā aho mayhaṃ pitādayo;

Gatā māsakame’kampi nevā’dāya divaṃ iti.

15.

Saṃvegamu’payāto’vacīmantesī’ti guṇākaro;

Dhanasāraṃ ihaṃ gayha gantuṃ yuttanti me pana.

16.

Rahogato nisīditvā sundare nijamandire;

Dehe doso udikkhanto ovadanto’pi attano.

17.

Bhedanaṃ tanunodukkhaṃ dukkho tasso’dayo’pi ca;

Jātidhammo jarādhammo vyādhidhammo ahaṃ iti.

18.

Evamā’dīhi dehasmiṃ disvā dose anekadhā;

Pure bheriṃ carāpetvā ārocetvāna rājino.

19.

Bherinādasugandhena yācakālisamāgate;

Dānakiñjakkhaoghena sattāhaṃ pīnayī tato.

20.

Dānaggahimabindūnaṃ nipātenā’pi dhaṃsanaṃ;

Ayātaṃ taṃ viloketvā ratanambujakānanaṃ.

21.

Rudato ñātisaṅghassa jalitānalakānanā;

Gajindo viya gehamhā nikkhamitvā manoramā.

22.

Mahantaṃ so mahāvīro upagañchi himālayaṃ;

Haricandanakappūrāgarugandhehi vāsitaṃ.

23.

Suphallacampakāsokapāṭalītilakehi ca;

Pūgapunnāganāgādipādapehi ca maṇḍitaṃ.

24.

Sīhavyagghataracchehi ibhadīpikapīhi ca;

Turaṅgamādinekehi migehi ca samākulaṃ.

25.

Sāḷikāravihaṃsehi haṃsakoñcasuvehi ca;

Kapotakaravīkādisakuntehi ca kūjitaṃ.

26.

Yakkharakkhasagandhabbadevadānavakehi ca;

Siddhavijjādharādīhi bhūtehi ca nisevitaṃ.

27.

Manosīlindanīlorucārupabbatapantihi;

Sajjhuhemādinekehi bhūdharehi ca bhāsuraṃ.

28.

Suvaṇṇamaṇisopānanekatitthasarehi ca;

Sobhitaṃ tattha kīḷantanekadevaṅganāhi ca.

29.

Sītasīkarasañchannanijjharānaṃ satehi ca;

Kiṇṇaroragaraṅgehi rammehi virājitaṃ.

30.

Sikhaṇḍisaṇḍanaccehi latānaṃ maṇḍapehi ca;

Setavālukasañchannamālakehi ca maṇḍitaṃ.

31.

Suvaṇṇamaṇimuttādi anekaratanākaraṃ;

Icchantānaṃ janālīnaṃ puññakiñjakkhamā’layaṃ.

32.

Tama’jjhogayha so dhīro sahassakkhena māpite;

Disvā isiparikkhāre paṇṇasālavare tahiṃ.

33.

Isivesaṃ gahetvāna viharanto samāhito;

Sattāha’bbhantare pañca abhiñña’ṭṭhavidhā’pi ca.

34.

Uppādetvā samāpattisukhene’ca tapodhano;

Nabhasā divase’kasmiṃ gacchanto janataṃ isi.

35.

Sodhentama’ñjasaṃ disvā otaritvā nabhā tahiṃ;

Iti taṃ janataṃ pucchi kasmā sodhetha añjasaṃ.

36.

Sumedha tvaṃ najānāsi dīpaṅkaratathāgato;

Sambodhimu’ttamaṃ patvā dhammacakkama’nuttaraṃ.

37.

Pavattetvāna lokassa karonto dhammasaṅgahaṃ;

Rammaṃ rammapuraṃ patvā vasatī’ha sudassane.

38.

Bhikkhusatasahassehi catūhi vimalehi taṃ;

Nimantayimha dānena mayaṃ lokekanāyaka.

39.

Tassa āgamanatthāya maggaṃ sodhema cakkhuma;

Iti sotassa so tassa sukhaṃ dento jano’braviṃ.

40.

Buddho’ti vacanaṃ sutvā pītiyo’daggamānaso;

Sakabhāvena saṇṭhātuṃ nevasakkhi guṇākaro.

41.

Tenā’raddhañjasā dhīro yācitvāna padesakaṃ;

Labhitvā visamaṃ ṭhānaṃ samaṃ kātuṃ samārabhi.

42.

Nā’laṅkateyeva tahiṃ padese,

Lokekanātho sanarāmarehi;

Sampūjito lokahito mahesi,

Vasīhi saddhiṃ paṭipajji maggaṃ.

43.

Chabbaṇṇaraṃsijālehi pajjalantaṃ tathāgataṃ;

Āgacchantaṃ tahi disvā modamāno vicintayi.

44.

Yannūni’massa dhīrassa setuṃ katvāna kaddame;

Sakattānaṃ nipajjaye sasaṅghassa mahesino.

45.

Dīgharattāma’laṃ taṃ me hitāya ca sukhāya ca;

Icce’vaṃ cintayitvāna nipanno’so jinaṅkuro.

46.

Pabodhetvāna disvāna cārulocanapaṅkaje;

Puna’pe’vaṃ vicintesi nipanno dhitimā tahiṃ.

47.

Iccheyyaṃ ce’hama’jje’va hantvā’nantaraṇe bhave;

Saṅghassa navako hutvā paviseyyaṃ puraṃ varaṃ.

48.

Kima’ññātakavesena klesanibbāpaṇena me;

Ayaṃ buddho’va’haṃ buddho hutvā loke anuttaro.

49.

Janataṃ dhammanāvāya tāretvāna bhavaṇṇavāva;

Nibbāṇapuramā’netvā seyyaṃ me parinibbutaṃ.

50.

Icce’vaṃ cintayitvāna nipanno kaddame tahiṃ;

Suvaṇṇakadalikkhandhasannibho so’ti sobhati.

51.

Chabbaṇṇaraṃsīhi virājamānaṃ,

Disvā manuññaṃ sugatattabhāvaṃ;

Sañjātapītīhi udaggacitto,

Sambodhiyā chandama’kāsi dhīro.

52.

Āgantvāna tahiṃ ṭhānaṃ isiṃ paṅke nipannakaṃ;

Lokassa setubhūto’pi setubhūtaṃ tama’ttano.

53.

Disvā ussīsake tassa ṭhatvā lokekasetuno;

Lokekalocano dhīro dīpaṅkaratathāgato.

54.

Gotamo nāma nāmena sambuddho’yaṃ anāgate;

Bhavissatīti vyākāsi sāvake ca purādike.

55.

Idaṃ vatvāna katvāna sasaṅgho taṃ padakkhiṇaṃ;

Pūjesi aṭṭhamuṭṭhihi kusumehi guṇappiyo.

56.

Iti kātūna pāyāsi sasaṅgho lokanāyakova;

Rammakaṃ nāma nagaraṃ rammārāmālayālayaṃ

57.

Jinassa vacanaṃ sutvā uṭṭhahitvāna paṅkato;

Mudito devasaṅghehi kusumādīhi pūjito.

58.

Pallaṅkamā’bhujitvāna nisīdi kusumāsane;

Mahātapo mahāpañño sumedho damitindriyo.

59.

Devā dasasahassesu cakkavāḷesu moditā;

Abhitvaviṃsu taṃ dhīraṃ nisinnaṃ kusumāsane.

60.

Nisinno upadhāresi dhamme buddhakare tadā;

Kimuddhaṃ vā adho vā’pi disāsu vidisāsu ca.

61.

Icce’vaṃ vicinanto so sakalaṃ dhammadhātukaṃ;

Addakkhi sakasantāne paṭhamaṃ dānapāramiṃ.

62.

Evame’vaṃ gavesanto uttariṃ pāramī vidū;

Sabbā pāramiyo disvā attano ñāṇacakkhunā.

63.

Saṃsāre saṃsaranto so bahuṃ dukkhaṃ titikkhiya;

Gavesanto’mataṃ santo pūretvā dānapāramiṃ.

64.

Sattanaṃ kapparukkho’va cintāmaṇi’va kāmado;

Icchiticchitamannādiṃ dadanto dadataṃ varo.

65.

Tārakāhi bahuṃ katvā nabhe cāruvilocane;

Uppāṭetvā dadaṃ dhīro yācakānaṃ pamodito.

66.

Mahiyā paṃsuto cā’pi samuddodakato’dhikaṃ;

Dadaṃ sarīramaṃsañca lohitampi ca attano.

67.

Molinā’laṅkate sīse’dhikaṃ katvā sineruto;

Kampayitvā mahiṃ dento sute cā’pi sakaṅgatāva.

68.

Sīlanekkammapaññādī pūretvā sabbapāramī;

Vessantarattabhāve’ vampatvā tambhā cuto pana.

69.

Uppajjitvā surāvāse sundare tusite pure;

Vasanto suciraṃ kālaṃ bhutvānā’tantasampadaṃ.

70.

Katañjalīhi devehi yācito dipaduttamo;

Sambodhāya mahāvīra kālo tuyhantiādinā.

71.

Viloketvāna kālādiṃ ñatvā kālanti bodhiyā;

Paṭiññaṃ devasaṅghassa datvā nandanakānanaṃ.

72.

Gantvāna devasaṅghehi sugatiṃ gacchi’to cuto;

Abhitthuto mahāpañño cavitvāna tato idha.

73.

Susajjitaṅgoruturaṅgamākule,

Vicittanānāpaṇapaṇyasampade;

Manoramuttuṅgajindarājite,

Vibhūsite toraṇaketurāsihi.

74.

Alaṅkataṭṭālavisālamālaye,

Sugopure sundarasundarālaye;

Sudassanīye kapiḷavhaye pure,

Purindadassā’pi purassa hāsake.

75.

Bhūpālamoḷiratanālinisevitaṅghi,

Paṅkeruhaṃ vimalanekaguṇādhivāsaṃ;

Okkākarājakulaketumanāthanāthaṃ,

Suddhodanaṃ narapatiṃ pavaraṃ paṭicca.

76.

So sajjhudāmadhavalāmaladassanīya,

Soṇḍāya saṃgahitasetavarāracindaṃ;

Candāvadātavaravāraṇarājavaṇṇaṃ,

Sandassayitva supinena visālapañño.

77.

Bimbādharāya vikacuppalalocanāya,

Devindacāparaticaḍḍhanabhūlatāya;

Sampuṇṇasommavimalinduvarānanāya,

Sovaṇṇahaṃsayugacārupayodharāya.

78.

Pādāravindakarapallavasundarāya,

Sovaṇṇavaṇṇatanuvaṇṇavirājitāya;

Sīlādineka guṇabhūsanabhūsitāya,

Māyāya rājavanitāyu’pagañchi kucchiṃ.

79.

Paṭisandhikkhaṇe tassa jātā’nekavidhabbhutā;

Athā’yaṃ gahitārakkho narehi amarehi ca.

80.

Manuññarattambujakaṇṇikāya,

Mā’sīnasiṅgīpaṭimā’va rammā;

Suvaṇṇavaṇṇo dipadānamindo,

Pallaṅkamā’bhuñchiya mātugabbhe.

81.

Maṇimhi vippasannamhi rattasuttami’vā’vutaṃ;

Mātucittambujaṃ dhīro bodhayanto padissati.

82.

Dasamāsāvasānamhi devī rañño kathesi’daṃ;

Mayhaṃ ñātigharaṃ deva gantumi’cchāma’haṃ iti.

83.

Rañño’tha samanuññatā gacchanti kulama’ttano;

Mahatā parihārena dibbañjasa samañjase.

84.

Surabhikusumasaṇḍālaṅkatassālasaṇḍaṃ,

Samadahamaramālāgīyamānagganādaṃ;

Nayanavihagasaṅghe avhayantaṃ’va disvā,

Vipularatinivāsaṃ lumbinīkānanaṃ taṃ.

85.

Vipulatararatiṃ sā tamhi kātūna ramme,

Amarayuvatilīlācārulīlābhirāmā;

Vikasitavarasālasso’pagantvāna mūlaṃ,

Sayama’tinamite kaṃ sālasākhaṃ agaṇhi.

86.

Tasmiṃ khaṇe kammajamāluta’ssā,

Caliṃsu sānīhi parikkhipitvā;

Deviṃ jano taṃ abhipālayanto,

Tamhā paṭikkamma susaṇṭhitā’tha.

87.

Sagacāruhemavalayādivibhūsitena,

Accantatambanakharaṃsisamujjalena;

Tulātikomalasurattakarena sākhaṃ,

Olamba tattha majanesi ṭṭhitā’va dhīraṃ.

88.

Sovaṇṇavaṇṇatanuvaṇṇavirājamānaṃ,

Nettābhirāmamatulaṃ atulāya gabbhā;

Sammā pasāritakaraṅghīyugābhirāmaṃ,

Paṅkeruhā kaṇakahaṃsami’vo’tarantaṃ.

89.

Brahmā managgharativaḍḍhanahemajāla,

Mā’dāya tena upagamma paṭiggahetvā;

‘‘Sammoda devi aya ma’ggataro suto te,

Jāto’’ti tāya purato kathayiṃsu ṭhatvā.

90.

Jāyanti sesamanujā malamakkhitaṅgā,

Jāto pane’sa pavaro dipadānamindo;

Accanta saṇhamalakāsikavatthakamhi,

Nikkhittanagghataracārumaṇī’va suddho.

91.

Eva’mpi sante sabhato’pagantvā,

Dve vāridhārā subhagassa dehe;

Janettidehe’pi utuṃ manuññaṃ,

Gāhāpayuṃ maṅgalakiccatāya.

92.

Tesaṃ karaṃ ratikarā ajinappaveṇī,

Mā’dāya tena upagamma paṭiggahesuṃ;

Devā dukūlamayacumbaṭakena vīraṃ,

Tesaṃ karaṃ naravarā narasīharājaṃ.

93.

Tesaṃ karā ratikaro vimalo’va cando,

Cakkaṅkitorucaraṇehi mahītalasmiṃ;

Sammā patiṭṭhiya puratthimakaṃ disaṃ so,

Olokayittha kamalāyatalocanehi.

94.

Ekaṅganā nekasatāni cakka,

Vāḷāna’hesuṃ sanarāmarā’tha;

Dhīraṃ sugandhappabhūtīhi tesu,

Sampūjayantā idama’braviṃsu.

95.

Natthe’ttha tumhehi samo sudhīsa,

Eko pumā’pa’ggataro kuto’ti;

Evaṃ disā lokiya lokanātho,

Tapekkhamāno sadisa’mpi ekaṃ.

96.

Uttarā’bhimukho sattapadaṃ gantvā kathesi’daṃ,

‘‘Aggo’hamasmi lokassa jeṭṭho seṭṭho’’tiādikaṃ.

97.

Anaññasādhāraṇanādamu’ttamaṃ,

Surāsurabrahmanarindapūjitaṃ;

Narinda’mādāya gato mahājano,

Susajjitaṃ taṃ kapiḷavhayaṃ puraṃ.

98.

Bhārātibhāranagapādapamerurājaṃ,

Sabba’mpi sāgarajalaṃ vahituṃ samatthā;

Jātakkhaṇe,pi guṇabhārama’sayhamānā,

Saṅkampayī’va pathavī pavarassa tassa.

99.

Ramiṃsu soṇā hariṇehi saddhiṃ,

Kākā ulūkehi mudaggudaggā;

Supaṇṇarājūhi mahoragā ca,

Majjārasaṅghā’pi ca undurehi.

100.

Migā migindehi samāgamiṃsu,

Puttehi mātāpitaro yathe’va;

Nāvā videsa’mpi gatā sadesaṃ,

Gatā’ca kaṇḍaṃ sarabhaṅgasatthu.

101.

Nānāvirāgujjalapaṅkajehi,

Vibhūsito santataraṅgamālo;

Mahaṇṇavo āsi tahiṃ jala’mpi,

Accantasātattamu’pāgamāsi.

102.

Suphullaolambakapaṅkajehi,

Samākulattaṃ gaganaṃ agañchi;

Jahiṃsu pakkhī gamanaṃ nabhamhi,

Ṭhitā’ca sindhū’pi asandamānā.

103.

Akālameghappiyasaṅgamena,

Mahīvadhū sommatamā ahosi;

Marūhi vassāpitanekapuppha,

Vibhūsitenā’tivibhūsitāva.

104.

Suphullamālābharaṇābhirāmā,

Lataṅganā’liṃgitapādapindā;

Sugandhakiñjakkhavarambarehi,

Disaṅganāyo atisobhayiṃsu.

105.

Sugandhadhūpehi nabhaṃ asesaṃ,

Pavāsitaṃ rammataraṃ ahosi;

Surāsurindā chanavesadhārī,

Saṃgītiyuttā vicariṃsu sabbe.

106.

Piyaṃvadā sabbajanā ahesuṃ,

Disā asesā’pi ca vippasannā;

Gajā’tigajjiṃsu nadiṃsu sīhā,

Hesāravo cā’si turaṅgamānaṃ.

107.

Saveṇuvīṇā suradundubhī nabhe,

Sakaṃ sakaṃ cārusarampamocayuṃ;

Sapabbatindapputhulokadhātuyā,

Uḷāraobhāsavayo manoramo.

108.

Manuññagandho mudusītalānilo,

Sukhappadaṃ vāyi asesajantuno;

Anekarogādupapīḷitaṃgino,

Tato pamuttā sukhino siyuṃ janā.

109.

Vijambhamānāmitavāḷavījanippa,

-Bhābhirāmaṃ bhuvanaṃ ahosi;

Mahiṃhi bhetvā cu’dakāni sandayuṃ,

Gamiṃsu bujjā ujugattataṃ janā.

110.

Andhā paṅgulanaccāni līlopetāni pekkhayuṃ;

Suṇiṃsu badhirā mūga gītiyo’pi manoramā.

111.

Sitalattamu’pāgañchi avīcaggi’pi tāvade;

Modiṃsu jalajā tasmiṃ jantavo pahasiṃsu ca.

112.

Khuppipāsābhi bhūtānaṃ petānaṃ āsi bhojanaṃ;

Lokantare’pi āloko andhakāranirantare.

113.

Atirekatarā tārāvaḷicandadivākarā;

Virociṃsu nabhe bhūmigatāni ratanāni ca.

114.

Mahītalādayo bhetvā nikkhamma uparūpari;

Vicittapañcavaṇṇā’suṃ suphullavipulambujā.

115.

Dundubhādī ca’laṅkārā avādita aghaṭṭitā;

Accantamadhuraṃ nādaṃ pamuñcaṃsu mahītale.

116.

Baddhā saṅkhalikādīhi muñciṃsu manujā tato;

Bhuvane bhavanadvārakavāṭā vivaṭā sayaṃ.

117.

‘‘Pure kapiḷavatthumhi jāto suddhodanatrajo;

Nisajja bodhimaṇḍe’ti ayaṃ buddho bhavissati.’’

118.

Celukkhepādayo cā’pī pavattentā pamoditā;

Kīḷiṃsu devasaṅghā te tāvatiṃsālaye tadā.

119.

Iddhimanto mahāpañño kāladevalatāpaso;

Suddhodananarindassa dhīmato so kulūpago.

120.

Bhojanassāvasānamhi tāvatiṃsālayaṃ gato;

Gantvā divāvihārāya nisinno bhavane tahiṃ.

121.

Chanavesaṃ gahetvāna kīḷante te udikkhiya;

Santosakāraṇaṃ pucchi tesaṃ te’pi na’mabravuṃ.

122.

Sutvā taṃ tattato tamhā pītiyo’daggamānaso;

Tāvadevo’pagantvāna suddhodananivesanaṃ.

123.

Pavisitvā supaññatte nisisso āsane isi;

‘‘Jāto kira mahārāja putto te nuttaro sudhi.

124.

Daṭṭṭhu’micchāma’haṃ taṃ’’ti āha rājā alaṅkataṃ;

Ānāpetvā kumāraṃ taṃ vandāpetu’mupāgamī.

125.

Kumārabhūtassa’pi tāvadeva guṇānubhāvena manoramāni;

Pādāravindā parivattiya’ggā patiṭṭhitā muddhani tāpasassa.

126.

Tenattabhāvena naruttamassa,

Na vanditabbo tibhavepi koci;

Tilokanāthassa sace hi sīsaṃ,

Tapassino pādatale ṭhapeyyaṃ.

127.

Phāleyyamuddhā khalu tāpasassa paggayha so añjalimuttamassa;

Aṭṭhāsi dhīrassa guṇaṇṇavassa nāsetu’mattāna’mayuttakanti.

128.

Disvāna taṃ acchariyaṃ narindo devātidevassa sakatrajassa;

Pādāravindāna’bhivandi tuṭṭho vicittacakkaṅkitakomalāni.

129.

Yadā’si rañño puthuvappamaṅgalaṃ tadā puraṃ devapuraṃ’va sajjitaṃ;

Vibhūsitā tā janatā manoramā samāgatā tassa niketamuttamaṃ.

130.

Vibhūsitaṅgo janatāhi tāhi so purakkhato bhūsanabhūsitatrajaṃ;

Tamā’dayitvā’tulavappamaṅgalaṃ surindalīlāya gato narissaro.

131.

Nānāvirāgujjalacārusāni parikkhite kamhi ca jambumūle;

Sayāpayitvā bahimaṅgalaṃ taṃ udikkhituṃ dhātigaṇā gamiṃsu.

132.

Suvaṇṇatārādivirājamāna’vitānajotujjalajambumūle;

Nisajja dhīro sayane manuññe’jhānaṃ samāpajji katāvakāso.

133.

Suvaṇṇabimbaṃ viya taṃ nisinnaṃ chāyañca tassā ṭhitame’va disvā;

Tamabravī dhātijano’pagantvā ‘‘puttassa te abbhutamī’disanti.’’

134.

Visuddhacandānanabhāsurassa sutvāna taṃ paṅkajalocanassa;

Savandanaṃ me dutiya’nti vatvā puttassa pāde sirasā’bhivandi.

135.

Tadaññānipi lokasmiṃ jātā’nekavidhabbhutā;

Dassitā me samāsena ganthavitthārabhīrunā.

136.

Yasmiṃ vicittamaṇimaṇḍitamandirānaṃ,

Nānāvitānasayanāsanamaṇḍitānaṃ;

Nisseṇi seṇi puthubhūmikabhūsitānaṃ,

Tiṇṇaṃ utūnama’nurūpama’laṅkatānaṃ.

137.

Siṅgesu raṃsinikarā suramandirānaṃ,

Siṅgesu raṃsimapahāsakarā’va niccaṃ;

Ādiccaraṃsi viya paṅkajakānanāni,

Lokānanambujavanāni vikāsayanti.

138.

Nānā maṇivicittāhi bhittīti vanitā sadā;

Vinā’pi dappaṇacchāyaṃ pasādhenti sakaṃ tanuṃ.

139.

Telāsanagasaṅkāsaṃ vilocanarasāyanaṃ;

Sudhālaṅkatapākāravalayaṃ yattha dissate.

140.

Indanīloruvalayaṃ nānā ratanabhūsitaṃ;

Dissate’va sadā yasmiṃ parikhānekapaṅkajā.

141.

Patvāna vuddhiṃ vipule manuññe,

Bhutvāna kāme ca tahiṃ vasanto;

Gacchaṃ tilokekavilocano so,

Uyyānakīḷāya mahāpathamhi.

142.

Kamena jiṇṇaṃ byadhitaṃ matañca,

Disvāna rūpaṃ tibhave viratto;

Manoramaṃ pabbajitañca rūpaṃ,

Katvā ratiṃ tamhi catutthavāre.

143.

Suphullanānātarusaṇḍamaṇḍitaṃ sikhaṇḍisaṇḍādidijūpakūjitaṃ;

Sudassanīyaṃ viya nandanaṃ vanaṃ manoramuyyānama’gā mahāyaso.

144.

Suraṅganā sundarasundarīnaṃ manorame vāditanaccagīte surindalīlāya;

Tahiṃ narindo ramitva kāmaṃ dipadāna’mindo.

145.

Ābhujitvāna pallaṅkaṃ nisinno rucirāsane;

Kārāpetuma’cintesi dehabhūsana’mattano.

146.

Tassa cittaṃ viditvāna vissakammassi’daṃbravī;

Alaṅkarohi siddhattha’miti devānamissaro.

147.

Tenā’ṇatto’pagantvāna vissakammo yasassino;

Dasadussasahassehi sīsaṃ veṭhesi sobhanaṃ.

148.

Tanuṃ manuññampi akāsi sobhanaṃ,

Anaññasādhāraṇalakkhaṇujjalaṃ;

Vicittanānuttamabhūsanehi so,

Sugandhigandhuppalacandanādinā.

149.

Vibhūsito tena vibhūsitaṅginā,

Tahiṃ nisinno vimale silātale;

Suraṅganāsannibhasundarīhi so,

Purakkhato devapatīva sobhati.

150.

Suddhodananarindena pesitaṃ sāsanuttamaṃ;

‘‘Putto te putta jāto’’ti sutvāna dīpaduttamo.

151.

‘‘Mama’jja bandhanaṃ jātaṃ’’iti vatvāna tāvade;

Samiddhaṃ sabbakāmehi agamā sundaraṃ puraṃ.

152.

Ṭhitā uparipāsāde kisāgotami taṃ tadā;

Rājentaṃ sataraṃsi’ṃva rājaṃ disvā kathe si’daṃ.

153.

‘‘Yesaṃ sūnu ayaṃ dhīro yā ca jāyā imassa tu;

Te sabbe nibbutā nūna sadā’nūnaguṇassa ve’’.

154.

Itī’disaṃ giraṃ sutvā manuññaṃ tāya bhāsitaṃ;

Sañjātapītiyā pīno gacchamāno sakālayaṃ.

155.

Sītalaṃ vimalaṃ hāriṃ hāraṃ taṃ rativaḍḍhanaṃ;

Pesetvā santikaṃ tassā omuñcitvāna kaṇṭhato.

156.

Pāsādama’bhirūhitvā vejayantaṃ’va sundaraṃva;

Nipajji devarājā’va sayane so mahārahe.

157.

Sundarī taṃ purakkhatvā surasundarisannibhā;

Payojayiṃsu naccāni gītāni vividhāni’pi.

158.

Pabbajjābhirato dhīro pañcakāme nirālayo;

Tādise naccagīte’pi na ramitvā manorame.

159.

Nipanno vissamitvāna īsakaṃ sayane tahiṃ;

Pallaṅkamā’bhujitvāna mahāvīro mahīpati.

160.

Nisinno’va’nekappakāraṃ vikāraṃ,

Padisvāna niddupagānaṃ vadhūnaṃ;

Gamissāmi’dānī’ti ubbiggacitto,

Bhave dvāramūlaṃ’pagantvāna rammaṃ.

161.

Ṭhapetvāna sīsaṃ subhummārakasmiṃ,

Suṇissāmi dhīrassa saddanti tasmiṃ;

Nipannaṃ sudantaṃ pasādāvahantaṃ,

Sahāyaṃ amaccaṃ mahāpuññavantaṃ.

162.

Acchannasavanaṃ channaṃ āmantetvā kathesi’daṃ;

‘‘Ānehi iti kappetvā kanthakaṃ nāma sindhavaṃ.’’

163.

So channo patigaṇhitvā taṃ giraṃ tena bhāsitaṃ;

Tato gantvāna kappetvā sīghamā’nesi sindhavaṃ.

164.

Abhinikkhamanaṃ tassa ñatvā varaturaṅgamo;

Tena sajjiyamāno so hesāravamu’dīrayi.

165.

Pattharitvāna gacchantaṃ saddaṃ taṃ sakalaṃ puraṃ;

Sabbe suragaṇā tasmiṃ sotuṃ nā’daṃsu kassaci.

166.

Atha so sajjanānando uttamaṃ puttama’ttano;

Passitvā paṭhamaṃ gantvā pacchā buddho bhavāma’haṃ.

167.

Cintayitvāna eva’mpi gantvā jāyānivesanaṃ;

Ṭhapetvā pādadu’mmāre gīvaṃ anto pavesiya.

168.

Kusumehi samākiṇṇe devindasayanūpame;

Nipannaṃ mātuyā saddhiṃ sayane sakama’trajaṃ.

169.

Viloketvāna cintesi iti lokekanāyako;

Sacā’haṃ deviyā bāhuma’panetvā mama’trajaṃ.

170.

Gaṇhissāma’ntarāya’mpi kareyya gamanassa me;

Pabujjhitvā mahantena pemene’sā yasodharā.

171.

Buddho hutvā punā’gamma passissāmī’ti atrajaṃ;

Narādhipo tadā tamhā pāsādatalato’tari.

172.

Pesalānanakaraṅghipaṅkajā hāsaphenabhamuvīcibhāsurā;

Nettanīlakamalā yasodharākomudī’va nayanālipatthitā.

173.

Samattho assa ko tassā jahituṃ dehasampadaṃ;

Vindamāno vinā dhīraṃ ṭhitaṃ paramimuddhani.

174.

‘‘Asso sāmi mayānīto kālaṃ jāna rathesabha’’;

Iti abravi channo so bhūpālassa yasassino.

175.

Mahīpati tadā sutvā channeno’dīritaṃ giraṃ;

Pāsādā otaritvāna gantvā kanthakasantikaṃ.

176.

Tassi’daṃ vacanaṃ bhāsi sabbasattahite rato;

‘‘Kanthaka’jje’karattiṃ mā tārehi’’ sanarāmaraṃ.

177.

Lokamu’ttārayissāmi buddho hutvā anuttaro;

Bhavasāgarato ghorajarādimakarākarā.’’

178.

Idaṃ vatvā tamā’ruyha sindhavaṃ saṅkhasannibhaṃ;

Gāhāpetvāna channena sudaḷhaṃ tassa vāladhiṃ.

179.

Patvāna so mahādvārasamīpaṃ samacintayi;

Bhaveyya vivaṭaṃ dvāraṃ yena kenaci no sace.

180.

Vāladhiṃ gahiteneva saddhiṃ channena kanthakaṃ,

Nippīḷayitvā satthīhi imamaccuggataṃ subhaṃ;

Ullaṅghitvāna pākāraṃ gacchāmī’ti mahabbalo.

181.

Tathā thāmabalūpeto channo’pi turaguttamo;

Visuṃ visuṃ vicintesuṃ pākāraṃ samatikkamaṃ.

182.

Tassa cittaṃ viditvāna moditā gamane subhe;

Vivariṃsu tadā dvāraṃ dvāre’dhiggahitā surā.

183.

Taṃ siddhatthama’siddhatthaṃ karissāmī’ti cintiya;

Āgantvā tassi’daṃ bhāsi antalikkhe ṭṭhitantiko.

184.

‘‘Mā nikkhami mahāvīra ito te sattame dine;

Dibbaṃ tu cakkaratanaṃ addhā pātubhavissati.’’

185.

Iccevaṃ vuccamāno so antakena mahāyaso;

‘‘Ko’si tvami’ti’’taṃ bhāsi māro ca’ttānamā’disi.

186.

‘‘Mārajānāma’haṃ mayhaṃ dibbacakkassa sambhavaṃ;

Gaccha tvami’dha mā tiṭṭha na’mhi rajjenamatthiko.

187.

Sabbaṃ dasasahassimpi lokadhātuma’haṃ pana;

Unnādetvā bhavissāmi buddho lokekanāyako.’’

188.

Evaṃ vutte mahāsatte attano giramu’ttariṃ;

Gāhāpetuma’sakkonto tatthe’va’ntaradhāyi’so.

189.

Pāpimassa idaṃ vatvā cakkavattisirimpi ca;

Pahāya khepiṇḍaṃ’va paccusasamaye vasiṃ.

190.

Gacchantama’bhipūjetuṃ samāgantvāna tāvade;

Ratanukkāsahassāni dhārayantā marū tahiṃ.

191.

Pacchato purato tassa ubhopassesu gacchare;

Tathe’va abhipūjentā supaṇṇā ca mahoragā.

192.

Suvipulasurasenā cārulīlābhirāmā,

Kusumasaliladhārā vassayantā nabhamhā;

Ihahi dasasahassī cakkavāḷā gatā tā,

Sukhumatanutametodaggudaggā caranti.

193.

Yasmiṃ sugandhavarapupphasudhūpa cuṇṇa,

Hemaddhajappabhutibhāsuracārumagge;

Gacchaṃ mahājavavaraṅga turaṃga rājā,

Gantuṃ na sakkhi javato kusumādilaggo.

194.

Itthaṃ tamhi pathe ramme vattamāne mahāmahe;

Gacchanto rattisesena tiṃsayojanamañjase.

195.

Patvā’nomānadītīraṃ piṭṭhito turagassa so;

Otaritvāna vimale sītale sikatātale.

196.

Vissamitvā idaṃ vatvā ‘‘gacchāhī’ti sakaṃ puraṃ;

Ābharaṇāni ādiya channe’maṃ guragampi ca.’’

197.

Ṭhito tasmiṃ mahāvīro accanta nisitā’sinā;

Sugandhavāsitaṃ moḷiṃ chetvā’nukkhipi ambare.

198.

Cāruhemasumuggena kesadhātuṃ nabhuggataṃ;

Pūjanatthaṃ sahassakkho sirasā sampaṭicchiya.

199.

Vilocanānandakarindanīlamayehi cūḷāmaṇi cetiyaṃ so;

Patiṭṭhapesā’malatāvatiṃse ubbedhato yojanamattamaggā.

200.

Uttamaṭṭhaparikkhāraṃ dhāretvā brahmunābhataṃ;

Ambare’ca pavijjhittha varaṃ dussayugampi ca.

201.

Tamā’dāya mahābrahmā brahmaloke manoramaṃ;

Dvādasayojanubbedhaṃ dussathūpaṃ akārayi.

202.

Nāmenā’nupiyaṃ nāma gantvā ambavanaṃ tahiṃ;

Sattāhaṃ vītināmetvā pabbajjāsukhato tato.

203.

Gantvāne’kadinene’va tiṃsayojanamañjasaṃ;

Patvā rājagahaṃ dhīro piṇḍāya cari subbato.

204.

Indanīlasilāyā’pi katā pākāragopurā;

Hemacalā’va dissanti tassā’bhāgi tahiṃ tadā.

205.

Ko’yaṃ sakko nukho brahmā māro nāgo’tiādinā;

Bhiyyo kotuhaḷappatto padisvā taṃ mahājano.

206.

Pavisitvā garahetūna bhattaṃ yāpanamattakaṃ;

Yugamattaṃ’va pekkhanto gacchanto rājavīthiyaṃ.

207.

Mathitaṃ merumanthena samudda’va mahājanaṃ;

Tamhā so ākulī katvā gantvā paṇḍavapabbataṃ.

208.

Tato tasse’va chāyāya bhūmibhāge manorame;

Nisinno missakaṃ bhattaṃ paribhuñjitumā’rabhi.

209.

Paccavekkhaṇamattena antasappaṃ nivārisa;

Dehavammikato dhīro nikkhamantaṃ mahabbalo.

210.

Bhutvāna bimbisārena narindena narāsabho;

Nimantino’pi rajjena upagantvāna’nekadhā.

211.

Paṭikkhipiya taṃ rajjaṃ atha tenā’bhiyācito;

Dhammaṃ desehi mayhanti buddho hutvā anuttaro.

212.

Datvā paṭiññaṃ manujādhipassa dhīro’pagantvāna padhānabhūmiṃ;

Anaññasādhāraṇadukkarāni katvā tato kiñci apassamāno.

213.

Oḷārikannapānāni bhuñjitvā dehasampadaṃ;

Patvā’japālanigrodhamūlaṃ patto suro viya.

214.

Puratthā’bhimukho hutvā nisinno’si jutindharo;

Dehavaṇṇehi nigrodho hemavaṇṇo’si tassa so.

215.

Samiddhapatthanā ekā sujātā nāma sundarī;

Hemapātiṃ sapāyāsaṃ sīsenā’dāya onatā.

216.

Tasmiṃ adhiggahītassa rukkhadevassa tāvade;

Baliṃ dammī’ti gantvāna disvā tā dīpaduttamaṃ.

217.

Dovo’ti saññāya udaggacittā pāyāsapātiṃ pavarassa datvā;

‘‘Āsiṃsanā ijjhiyathā hi mayhaṃ tuyhampi sā sāmi samijjhitū’ti.’’

218.

Icce’vaṃ vacanaṃ vatvā gatā tamhā varaṅganā;

Atha pāyāsapātiṃ taṃ gahetvā munipuṅgavo.

219.

Gantvā nerañjarātīraṃ bhūtvā taṃ varabhojanaṃ;

Paṭisotaṃ pavissajji tassā pātiṃ manoramaṃ.

220.

Jantālipālimananettavilumpamānaṃ,

Samphullasālavanarājivirājamānaṃ;

Devindanandanavanaṃ’va’bhinandanīya,

Mu’yyānamu’ttamataraṃ pavaro’pagantvā.

221.

Katvā divāvihāraṃ so sāyaṇhasamaye tahiṃ;

Gacchaṃ kesaralīlāya bodhipādapasantikaṃ.

222.

Brahmasurāsuramahoragapakkhirāja,

Saṃsajjitoruvaṭume dipadānamindo;

Pāyāsi sotthiyadvijo tiṇahārako taṃ,

Disvāna tassa adadā tiṇamuṭṭhiyo so.

223.

Indivarāravindādikusumāna’mbarā tahiṃ;

Patantī vuṭṭhidhārā’va gacchante dīpaduttame.

224.

Cārucandanacuṇṇādi’dhupagandhehi nekadhā;

Anokāso’si ākāso gacchante dīpaduttame.

225.

Ratanujjalachattehi cāruhemaddhajehi ca;

Anokāso’si ākāso gacchante dipaduttame.

226.

Velukkhepasahassehi kīḷantehi marūhi’pi;

Anokāso’si ākāso gacchante dipaduttame.

227.

Suradundubhivajjāni karontehi marūhipi;

Anokāso’si ākāso gacchante dipaduttame.

228.

Suraṅganāhi saṅgitiṃ gāyantihi’pi’nekadhā;

Anokāso’si ākāso gacchante dipaduttame.

229.

Manoramā kiṇṇarakiṇṇaraṅganā,

Manoramaṅgā uragoragaṅkanā;

Manoramā tamhi ca naccagītiyo,

Manoramā’nekavidhā pavattayuṃ.

230.

Tadā mahoghe’va mahāmagehi,

Pavattamāne iti so mahāyaso;

Tiṇe gahetvā tibhavekanāyako,

Upāgato bodhidumindasantikaṃ.

231.

Viddumāsitaselaggarajatācalasannibhaṃ;

Katvā padakkhiṇaṃ bodhipādapaṃ dipaduttamo.

232.

Puratthimadisābhāge acale raṇadhaṃsake;

Mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo.

233.

Viddasahatthamatto so pallaṅko āsi tāvade;

Atha naṃ abbhutaṃ disvā mahāpañño vicintayi.

234.

‘‘Maṃsalohitamaṭṭhi ca nahārū ca taco ca me;

Kāmaṃ sussatu nevā’haṃ jahāmi vīriyaṃ’’iti.

235.

Ābhujitvā mahāvīro pallaṅkama’parājitaṃ;

Pācinābhimukho tasmiṃ nisīdi dīpaduttamo.

236.

Devadevassa devindo saṅkhamā’dāya tāvade;

Vīsuttarasatubbedhaṃ dhamayanto tahiṃ ṭhito.

237.

Dutiyaṃ puṇṇacandaṃ’va setacchattaṃ tiyojanaṃ;

Dhārayanto ṭhito sammā mahābrahmā sahampati.

238.

Cārucāmaramā’dāya suyāmo’pi surādhipo;

Vījayanto ṭhito tattha mandaṃ mandaṃ tigāvutaṃ.

239.

Beluvaṃ vīṇamā’dāya suropañcasikhavhayo;

Nānāvidhalayopetaṃ vādayanto tathā ṭhito.

240.

Thutigītāni gāyanto nāṭakīhi purakkhato;

Tathe’va’ṭṭhāsi so nāgarājā kālavhayo’pi ca.

241.

Gahetvā hemamañjusā surapupphehi pūritā;

Pūjayantā’va aṭṭhaṃsu battiṃsā’pi kumārikā.

242.

Sendadevasaṅghehi tehi itthaṃ mahāmahe;

Vattamāne tadā māro pāpimā iti cintayi.

243.

‘‘Atikkamitukāmo’yaṃ kumāro visayaṃ mama;

Siddhattho atha siddhatthaṃ karissāmī’’ti tāvade.

244.

Māpetva bhiṃsanatarorusahassabāhuṃ,

Saṅgayha tehi jalitā vividhāyudhāni;

Āruyha cāru diradaṃ girimekhalākkhyaṃ,

Caṇḍaṃ diyaḍḍhasatayojanamāyataṃ taṃ.

245.

Nānānanāya’nalavaṇṇasiroruhāya,

Rattoruvaṭṭabahiniggatalocanāya;

Daṭṭhoṭṭhabhiṃsanamukhāyu’ragabbhujāya,

Senāya so parivuto vividhāyudhāya.

246.

Tattho’pagamma atibhīmaramaṃ ravanto,

Siddhatthame’tha iti gaṇhatha bandhathe’maṃ;

Āṇāpayaṃ suragaṇaṃ sahadassanena,

Caṇḍānīluggatapicuṃ’va palāpayittha.

247.

Gambhīramegharavasantibhavaṇḍanādaṃ,

Vātaṃca māpiya tato subhagassa tassa;

Kaṇṇampi vīvaravarassa manoramassa,

No āsiyeva calituṃ pabhu antakotha.

248.

Saṃvaṭṭavuṭṭhijavasannibhabhīmaghora,

Vassaṃ pavassiya tato’dakabindukampi;

Nāsakkhi netuma’tulassa samīpakampi,

Disvā tama’bbhutama’tho’pi sudummukho so.

249.

Accantabhīmanaḷaaccisamujjaloru,

Pāsānabhasmakalalāyudhavassadhārā;

Aṅgārapajjalitavālukavassadhārā,

Vassāpayittha sakalāni imāni tāni.

250.

Mārānubhāvabalato nabhato’pagantvā,

Patvāna puññasikharuggatasantikaṃ tu;

Mālāguḷappabhūtibhāvagatāni’thāpi,

Lokantare’va timiraṃ timiraṃ sughoraṃ.

251.

Māpetva mohatimirampi hatassa tassa,

Dehappabhāgi sataraṃsisatoditaṃ’va;

Jātaṃ manoramataraṃ atidassanīya,

Mā’lokapuñjama’valokiya pāpadhammo.

252.

Kopoparattavadano bhukuṭippavārā,

Accantabhiṃsanavirūpakavesadhārī;

Accantatiṇhataradhāramasaṅgame’va,

Cakkāyudhaṃ carataraṃ api merurājaṃ.

253.

Saṅkhaṇḍayantami’va thūlakalīrakaṇḍaṃ,

Vissajji tena’pi na kiñci guṇākarassa;

Kātuṃ pahuttamu’pagañchi tato tame’taṃ,

Gantvā nabhā kusumachattatamā’ga sīsaṃ.

254.

Vissajjitā’pi senāya selakūṭānalākulā;

Pagantvā nabhasā mālāgulattaṃ samupāgatā.

255.

Tampi disvā sasoko so gantvā dhīrassa santikaṃ;

Pāpuṇāti mamevā’yaṃ pallaṅko aparājito.

256.

Ito uṭṭhaha pallaṅkā iti’bhāsittha dhīmato;

Katakalyāṇakammassa pallaṅkatthāya māra te.

257.

Ko sakkhī’ti pavutto so ime sabbe’ti sakkhino;

Senāyā’bhimukhaṃ hatthaṃ pasāretvāna pāpimā.

258.

Ghoranādena’haṃ sakkhi ahaṃ sakkhī’ti tāya’pi;

Sakkhibhāvaṃ vadāpetvā tasse’vaṃ samudīrayi.

259.

Ko te siddhattha sakkhī’ti atha tenā’tulena’pi;

Mame’ttha sakkhino māra nasanti’ti sacetanā.

260.

Rattameghopanikkhantahemavijjuvabhāsuraṃ;

Nīharitvā surattambhā cīvarā dakkhiṇaṃ karaṃ.

261.

Bhūmiyā’bhimukhaṃ katvā kasmā pāramibhūmiyaṃ;

Unnādetvā ni’dāne’vaṃ nissaddāsī’ti bhūmiyā.

262.

Muñcāpite rave nekasate megharave yathā;

Buddhanāgabalā nāgaṃ jānūhi supapatiṭṭhitaṃ.

263.

Disvāni’dāni gaṇhāti’dāni gaṇhāti cintiya;

Sambhinnadāṭhasappo’va hatadappo sudummukho.

264.

Pahāyā’yudhavatthāni’laṅkārāni anekadhā;

Cakkavāḷāvalā yāva sasenāya palāyi so.

265.

Taṃ mārasenaṃ sabhayaṃ sasokaṃ palāyamānaṃ iti devasaṅghā;

Disvāna mārassa parājayo’yaṃ jayo’ti siddhattha kumārakassa.

266.

Sammodamānaṃ abhipūjayantā dhīraṃ sugandhappabhūtihi tasmiṃ;

Punā’gatā nekathutīhi sammā ugghosamānā chanavesadhāri.

267.

Evaṃ mārabalaṃ dhīro viddhaṃsetvā mahabbalo;

Ādicce dharamāne’va nisinno acalāsane.

268.

Yāmasmiṃ paṭhame pubbenivāsaṃ ñāṇa’muttamo;

Visodhetvāna yāmasmiṃ majjhime dibbalocanaṃ.

269.

So paṭiccasamuppāde atha pacchimayāmake;

Otāretvāna ñāṇaṃsaṃ sammasanno anekadhā.

270.

Lokadhātusataṃ sammā unnādetvā’ruṇodaye;

Buddho hutvāna sambuddhosambuddhajalocano.

271.

‘‘Anekajātisaṃsāraṃ sandhāvissa’’ntiādinā;

Udāne’daṃ udānesi pītivegena sādiso.

272.

Sallakkhetvāguṇe tassa pallaṅkassa anekadhā;

Nā tāva’uṭṭhahissāmi ito pallaṅkato iti.

273.

Samāpattī samāpajjī anekasatakoṭiyo;

Satthā tatthe’va sattāhaṃ nisinno acalāsane.

274.

Ajjā’pi nūna dhīrassa siddhatthassa yasassino;

Atthi kattabbakiccañhi tasmā āsanamālayaṃ.

275.

Najahāsī’ti ekaccadevatānā’si saṃsayaṃ;

Ñatvā tāsaṃ vitakkaṃ taṃ sametuṃ santamānaso.

276.

Uṭṭhāya hemahaṃso’va hemavaṇṇo pabhaṅkaro;

Abbhuggantvā nabhaṃ nātho akāsi pāṭihāriyaṃ.

277.

Vitakkame’vaṃ iminā marūnaṃ sammu’pasammā’nimisesi bodhiṃ;

Sampūjayanto nayanambujehi sattāhama’ṭṭhāsi jayāsanañca.

278.

Subhāsurasmiṃ ratanehi tasmiṃ savaṅkamanto varacaṅkamasmiṃ;

Manoramasmiṃ ratanālayehi’pi visuddhadhammaṃ vicinaṃ visuddho.

279.

Mūlejapālatarurājavarassa tassa,

Māraṅganānama’malānanapaṅkajāni;

Sammā milāpiya tato mucalindamūle,

Bhogindacittakumudāni pabodhayanto.

280.

Mūle’pi rājayatanassa tassa tasmiṃ samāpattisukhampi vindaṃ;

Saṃvītināmesi manuññavaṇṇo ekūnapaññāsadināni dhīmā.

281.

Anotattodakaṃ dantakaṭṭhanāgalatāmayaṃ;

Harīṭakāgadaṃ bhutvā devindenābhatuttamaṃ.

282.

Vānijehi samānītaṃ samatthamadhupiṇḍikaṃ;

Mahārājūpanītamhi pattamhi patigaṇhiya.

283.

Bhojanassāvasānamhi japālatarumūlakaṃ;

Gantvādhigatadhammassa gambhīrattamanussari.

284.

Mahīsandhārako vārikkhandhasannibhako ayaṃ;

Gambhīrodhigato dhammo mayā santo’tiādinā.

285.

Dhammagambhīrataṃ dhammarājassa sarato sato;

Āsevaṃ takkaṇaṃ dhammaṃ imaṃ me paṭivijjhituṃ.

286.

Vāyamanto sampattayācakānaṃ manoramaṃ;

Kantetvā uttamaṅgañca moḷibhūsanabhūsitaṃ.

287.

Suvañjitāni akkhini uppāṭetvāna lohitaṃ;

Gaḷato nīhiritvāna bhariyaṃ lāvaṇṇabhāsuraṃ.

288.

Atrajañca dadantena kulavaṃsappadīpakaṃ;

Dānaṃ nāma na dinnañca natthi sīlaṃ arakkhitaṃ.

289.

Tathāhi saṅkhapālādiattabhāvesu jīvitaṃ;

Mayā pariccajantena sīlabhedabhayena ca.

290.

Khantivādādike nekaattabhāve apūritā;

Chejjādiṃ pāpunattena pāramī natthi kāci me.

291.

Tassa me vidhamantassa mārasenaṃ vasundharā;

Na kampittha ayaṃ pubbenivāsaṃ sarato’pi ca.

292.

Visodhentassa me yāme majjhime dibbalocanaṃ;

Na kampittha pakampittha pacchime pana yāmake.

293.

Paccayākārañāṇaṃ me tāvade paṭivijjhato;

Sādhukāraṃ dadantī’ca muñcamānā mahāravaṃ.

294.

Sampuṇṇalāpū viya kañjikāhi,

Takkehi puṇṇaṃ viya vāṭikā’va;

Sammakkhito’va’ñjanakehi hattho,

Vasāhi sampīta pilotikā’va.

295.

Kilesapuñjabbharito kiliṭṭho,

Rāgena ratto api desaduṭṭho;

Mohena mūḷho’ti mahabbalena,

Loko avijjānikarākaro’yaṃ.

296.

Kinnāma dhammaṃ paṭivijjhate’taṃ,

Attho hi ko tassi’ti desanāya;

Evaṃ nirussāhama’gañchi nātho,

Pajāya dhammāmatapānadāne.

297.

Nicchāretvā mahānādaṃ tato brahmā sahampatī;

Nassati vata bho loko iti loko vinassati.

298.

Brahmasaṅghaṃ samādāya devasaṅghañca tāvade;

Lokadhātusate satthu samīpaṃ samupāgato.

299.

Gantvā mahītale jānuṃ nihacca sirasañjaliṃ;

Paggayha ‘‘bhagavā dhammaṃ desetu’’ itiādinā.

300.

Yācito tena sambuddharavindavadano jino;

Lokadhātusataṃ buddhacakkhunā’lokayaṃ tadā.

301.

Tasmiṃ apparajakkhādimaccā disvā’ti ettakā;

Vibhajitvā’tha te satte bhabbābhabbavasena so.

302.

Abhabbe parivajjetvā bhabbe’vā’dāya buddhiyā;

Upanetu jano’dāni saddhābhājanama’ttano.

303.

Pūressāmī’ti taṃ tassa saddhammāmatadānato;

Vissajji brahmasaṅghassa vacanāmataraṃsiyo.

304.

Tatojapālodayapabbatodito,

Mahappabho buddhadivākaro nabhe;

Maṇippabhāsannibhabhāsurappabho,

Pamocayaṃ bhāsurabuddharaṃsiyo.

305.

Pamodayanto upakādayo tadā,

Kamena aṭṭhārasayojanañjasaṃ;

Atikkamitvāna suphullapādape,

Vijambhamānāligaṇābhikūjitaṃ.

306.

Nirantaraṃ nekadijupakūjitaṃ suphrallapaṅkeruha gandhavāsitaṃ gato;

Yasassī migadāyamuttamaṃ tahiṃ tapassī atha pañcavaggiyā.

307.

Devātidevaṃ tibhavekanāthaṃ,

Lokantadassiṃ sugataṃ sugattaṃ;

Disvāna dhīraṃ munisīharājaṃ,

Kumantaṇaṃ te iti mantayiṃsu.

308.

‘‘Bhutvāna oḷārikaannapānaṃ,

Suvaṇṇavaṇṇo paripuṇṇakāyo;

Etā’vuso’yaṃ samaṇo imassa,

Karoma nā’mhe abhivādanādiṃ.

309.

Ayaṃ visālanvayato sasūto,

Sambhāvanīyo bhuvi ketubhūto;

Paṭiggahetuṃ’rahatā’sanaṃ tu,

Tasmā’sanaṃ’yevi’ti paññapema.’’

310.

Ñatvā’tha bhagavā tesaṃ vitakkaṃ tikkhabuddhiyā;

Mettānilakadambehi mānaketuṃ padhaṃsayī.

311.

Samatthā nahi saṇṭhātuṃ sakāya katikāya te;

Akaṃsu lokanāthassa vandanādīni dhīmato.

312.

Buddhabhāvaṃ ajānantā munayo munirājino;

Āvuso vādato tassa kevalaṃ samudīrayuṃ.

313.

Atha lokavidū lokanātho tesamu‘‘dīratha;

Āvusovādato neva satthuno’’ samudīrayi.

314.

‘‘Bhikkhave arahaṃ sammā sambuddho’ti tathāgato’’;

Buddhabhāvaṃ pakāsetvā attano tesamu’ttamo.

315.

Nisinno tehi paññatte dassaneyyuttamāsane;

Brahmanādena te there sīlabhūsanabhūsite.

316.

Āmantetvāna brahmānaṃ nekakoṭipurakkhato;

Dhammacakkaṃ pavattento desanāraṃsinā tadā.

317.

Mohandhakārarāsimpi hantvā loke manoramaṃ;

Dhammālokaṃ padassetvā veneyyambujabuddhiyā.

318.

Migakānanasaṅkhāto raṇabhūmitale iti;

Rājā mahānubhāvo’vadhammarājā visārado.

319.

Desanāsiṃ samādāya dhībhujena manoramaṃ;

Veneyyajanabandhunaṃ mahānatthakaraṃ sadā.

320.

Kilesārī padāḷetvā saddhammajayadundubhiṃ;

Paharitvāna saddhammajayaketuṃ sudujjayaṃ.

321.

Ussāpetvāna saddhammajayatthuṇuttamaṃ subhaṃ;

Patiṭṭhāpiya lokekarājā hutvā sivaṅkaro.

322.

Pamocetvāna janataṃ brahāsaṃsārabandhanā;

Nibbāṇanagaraṃ netukāmo lokahite rato.

323.

Suvaṇṇācalakūṭaṃ’va jaṅgamaṃ cārudassanaṃ;

Patvo’ruvelagāmiṃ taṃ añjasaṃ’va surañjasaṃ.

324.

Bhaddavaggiyabhūpālakumāre tiṃsamattake;

Maggattayāmatarasaṃ pāyenvā rasamu’ttamaṃ.

325.

Pabbajjamu’ttamaṃ datvā lokassa’tthāya bhikkhavo;

Uyyojetvāna sambuddho cārikaṃ carathā’ti te.

326.

Gantvo’ruvelaṃ jaṭilānama’nto-

Jaṭā ca chetvāna jaṭā bahiddhā;

Pāpetva aggañjasamu’ttamo te,

Purakkhato indu’va tārakābhi.

327.

Purakkhato tehi anāsavehi,

Chabbaṇṇaraṃsābharanuttamehi;

Disaṅganāyo atisobhayanto,

Pakkhīnamakkhīni’pi pīṇayanto.

328.

Dinnaṃ paṭiññaṃ samanussaranto,

Taṃ bimbisārassa mahāyasassa;

Mocetukāmo vararājavaṃsaṃ,

Dhajūpamānassa guṇālayassa.

329.

Sikhaṇḍimaṇḍalāraddhanaccaṃ laṭṭhivanavhayaṃ;

Uyyānama’gamā nekatarusaṇḍābhimaṇḍitaṃ.

330.

Bimbisāranarindo so’gatabhāvaṃ mahesino;

Suṇitvā pītipāmojjabhūsanena vibhūsito.

331.

Tamu’yyānu’pagantvāna mahāmaccapurakkhato;

Satthupādāravindehi sobhayanto siroruhe.

332.

Nisinno bimbisāraṃ taṃ saddhammaamatambunā;

Devindagīyamānaggavaṇṇo vaṇṇābhirājito.

333.

Devadānavabhogindapūjito so mahāyaso;

Rammaṃ rājagahaṃ gantvā devindapurasannibhaṃ.

334.

Narindagehaṃ ānīto narindena sarāsabho;

Bhojanassā’vasānamhi cālayanto mahāmahiṃ.

335.

Patigaṇhiya samphullatarurājavirājitaṃ;

Rammaṃ veluvanārāmaṃ vilocana rasāyanaṃ.

336.

Sitapulinasamūhacchannabhālaṅkatasmiṃ,

Surabhikusumagandhākiṇṇamandānilasmiṃ;

Vividhakamalamālālaṅkatambāsayasmiṃ,

Vipulavimalatasmiṃ valliyāmaṇḍapasmiṃ.

337.

Suranaramahanīyo cārupādāravindo,

Vimalakamalanetto kundadantābhirāmo;

Guṇaratanasamuddo nāthanātho munindo,

Kaṇakakiraṇasobho somasommānano so.

338.

Vimalapavarasīlakkhandhavārañca katvā,

Ruciravarasamādhīkuntamu‘‘ssāpayitvā;

Tikhiṇatarasubhaggaṃ buddhañāṇorukaṇḍaṃ,

Viharati bhamayanto kāmama’ggā vihārā.

339.

Tadā suddhodano rājā‘‘putto sambodhimuttamaṃ;

Patvā pavattasaddhammacakko lokahitāya me.

340.

Rājagahaṃ’ca nissāya ramme veluvane’dhunā;

Vasatī‘‘ti suṇitvāna buddhabhūtaṃ sakatrajaṃ.

341.

Daṭṭhukāmo navakkhattuṃ navāmacce mahesino;

Navayodhasahassehi saddhiṃ pesesi santikaṃ.

342.

Gantvā te dhammarājassa sutvā’nopamadesanaṃ;

Uttamatthaṃ labhitvāna sāsanampi napesayuṃ.

343.

Tesve’kampi apassanto kāludāyiṃ subhāratiṃ;

Āmantetvā mahāmaccaṃ pabbajjābhirataṃ sadā.

344.

‘‘Sugattaratanaṃ netvā mama nettarasāyanaṃ;

Yena kenacu’pāyena karohī’’ti tama’bravī.

345.

Atha yodhasahassena tampi pesesi so’pi ca;

Gantvā sapariso satthu sutvā sundaradesanaṃ.

346.

Arahattañjasaṃ patvā pabbajitvā narāsabhaṃ;

Namassanto sa sambuddhaṃ paggayha sirasañjaliṃ.

347.

‘‘Vasantakālajjanītātirattavaṇṇābhirāmaṅkurapallavāni;

Sunīlavaṇṇujjalapattayuttā sākhāsahassāni manoramāni.

348.

Visiṭṭhagandhākulaphāliphullanānāvicittāni mahīruhāni;

Sucittanānāmigapakkhisaṅghasaṅgīyamānuttamakānanāni.

349.

Sunīlasātodakapūritāni sunādikādambakadambakāni;

Sugandhendīvarakallahārā ravindarattambujabhūsitāni.

350.

Tīrantare jātadumesu pupphakiñjakkharājīhi virājitāni;

Muttātisetāmalasekatāni rammāni nekāni jalāsayāni.

351.

Manuññaveḷuriyakañcukānivaguṇṭhitāni’ca susaddalehi;

Sunīlabhūtāni mahītalāni nabhāni mandānila saṅkulāni.

352.

Anantabhogehi janehi phītaṃ,

Surājadhāniṃ kapiḷābhidhāniṃ;

Gantuṃ bhadante samayo’’tiādiṃ,

Saṃvaṇṇi vaṇṇaṃ gamanañjasassa.

353.

Suvaṇṇanaṃ taṃ sugato suṇitvā,

‘‘Vaṇṇesi vaṇṇaṃ gamanassu’dāyi;

Kinnū‘‘ti bhāsittha tato udāyi,

Kathesi’daṃ tassa sivaṅkarassa.

354.

‘‘Bhante pitā dassanami’cchate te,

Suddhodano rājavaro yasassī;

Tathāgato lokahitekanātho,

Karotu saññātakasaṅgahanti.’’

355.

Suṇitvā madhuraṃ tassa giraṃ lokahite rato;

‘‘Sādhu’dāyi karissāmi ñātakānanti saṅgahaṃ.’’

356.

Jaṅgamo hemamerū’va rattakambalalaṅkato;

Vimalo puṇṇacando’va tārakāparivārito.

357.

Saddhiṃ vīsasahassehi santacittehi tādihi;

Gacchanto sirisampanno añjase saṭṭhiyojane.

358.

Dine dine vasitvāna yojane yojane jino;

Dvīhi māsehi sampatto buddho jātapuraṃ varaṃ.

359.

Buddhaṃ visuddhakamalānanasobhamānaṃ,

Bālaṃsumālisatabhānusamānabhānuṃ;

Cakkaṅkitorucaraṇaṃ caraṇādhivāsaṃ,

Lokattayekasaraṇaṃ araṇaggakāyaṃ.

360.

Sampuṇṇahemaghaṭatoraṇadhūmagandha,

Mālehi veṇupaṇavādihi dundubhīhi;

Cittehi chattadhajacāmaravījanīhi,

Suddhodanādivanipā abhipūjayiṃsū.

361.

Susajjitaṃ puraṃ patvā munindo taṃ manoramaṃ;

Sugandhipupphakiñjakkhālaṅkatorutalākulaṃ.

362.

Suphullajalajākiṇṇa acchodakajalālayaṃ;

Mayūramaṇḍalāraddha raṅgehi ca virājitaṃ.

363.

Cārucaṅkamapāsāda latāmaṇḍapamaṇḍitaṃ;

Pāvekkhi pavaro rammaṃ nigrodhārāmamuttamaṃ.

364.

‘‘Amhākame’sasiddhattho putto natto’ti’’ādinā;

Cintayitvāna sañjātamānasatthaddhasākiyā.

365.

Dahare dahare rāja kumāre idama’bravuṃ;

‘‘Tumhe vandatha siddhatthaṃ navandāma mayanti taṃ.’’

366.

Idaṃ vatvā nisīdiṃsu katvā te purato tato;

Adantadamako danto tilokekavilocano.

367.

Tesaṃ ajjhāsayaṃ ñatvā ‘‘na maṃ vandanti ñātayo;

Handa vandāpayissāmi’dāni nesanti’’ tāvade.

368.

Abhiññā pādakajjhānaṃ samāpajjitvā jhānato;

Vuṭṭhāya hemahaṃso’va hemavaṇṇo pabhaṅkaro.

369.

Abbhuggantvā nabhaṃ sabbasattanettarasāyanaṃ;

Gaṇḍambarukkhamūlasmiṃ pāṭihāriyasannibhaṃ.

370.

Asādhāraṇama’ññesaṃ pāṭihāriyamu’ttamaṃ;

Ramanīyatare tasmiṃ akāsi munipuṅgavo.

371.

Disvā tama’bbhutaṃ rājā suddhodanonarāsabho;

Sañjātapītipāmojjo sakyavaṃsekanāyako.

372.

Satthupādāravindehi sake cārusiroruhe;

Bhūsite’kāsi te sabbe sākiya’ akaruṃ tathā.

373.

Dhīro pokkharavassassa avasāne manoramaṃ;

Dhammavassaṃ pavassetvā sattacittāvanuggataṃ.

374.

Mahāmoharajaṃ hantvā sasaṅgho dutiye dine;

Pavekkhi sapadānena piṇḍāya puramu’ttamaṃ.

375.

Tassa pādāravindāni’ravindāni anekadhā;

Uggantvā patigaṇhiṃsu akkantakkantaṭhānato.

376.

Dehajotikadambehi gopuraṭṭālamandirā;

Piñjarattaṃ gatā tasmiṃ pākārappabhūti tadā.

377.

Carantaṃ pavisitvāna piṇḍāya puravīthiyaṃ;

Lokālokakaraṃ vīraṃ santaṃ dantaṃ pabhaṅkaraṃ.

378.

Pasādajanake ramme pāsāde sā yasodharā;

Sīhapañjarato disvā ṭhitā pemaparāyaṇā.

379.

Bhūsane maṇiraṃsīhi bhāsuraṃ rāhulaṃ varaṃ;

Āmantetvā padassetvā ‘‘tuyhame’so pitā’’ti taṃ.

380.

Niketamu’pasaṅkamma suddhodanayasassino;

Vanditvā tama’nekāhi itthīhi parivāritā.

381.

‘‘Deva devindalīlāya putto te’dha pure pure;

Caritvā carate’dāni piṇḍāyā’ti ghare ghare’’.

382.

Pavedesi pavedetvā’gamā mandirama’ttano;

Ānandajalasandoha pūrito’rucilocanā.

383.

Tato sesanarindānaṃ indo indova laṅkato;

Kampamāno pagantvāna vegena jinasantikaṃ.

384.

‘‘Sakyapuṅgava te ne’sa vaṃso mā cara mā cara;

Vaṃse putte’karājā’pi na piṇḍāya carī pure.’’

385.

Iti vutte narindena munindo guṇasekharo;

‘‘Tuyhame’so mahārāja vaṃso mayhaṃ pana’nvayo.

386.

Buddhavaṃso’’ti sambuddhavaṃsaṃ tassa pakāsayī;

Atho tasmiṃ ṭhitoyeva desento dhammamu’ttariṃ.

387.

‘‘Uttiṭṭhe nappamajjeyya dhammami’’ccādimu’ttamaṃ;

Gāthaṃ manoramaṃ vatvā sotūnaṃ sivamā’vahaṃ.

388.

Dassanaggarasaṃ datvā santappetvā tamu’ttamo;

Tenā’bhiyācito tassa niketaṃ samupāgato.

389.

Saddhiṃ visasahassehi tādīhi dipaduttamaṃ;

Madhurodanapānena santappetvā mahīpati.

390.

Cuḷāmaṇīmarīcīhi piñjarañjalikehi taṃ;

Rājuhi saha vanditvā nisīdi jinasantike.

391.

Tā’pi nekasatā gantvā sundarā rājasundarī;

Narindena anuññātā nisidiṃsu tahiṃ tadā.

392.

Desetvā madhuraṃ dhammaṃ tilokatilako jino;

Ahampa’jja na gaccheyyaṃ save bimbāya mandiraṃ.

393.

Dayāya hadayaṃ tassā phāleyyā’ti dayālayo;

Sāvakaggayugaṃ gayha mandiraṃ pitarā gato.

394.

Nisīdi pavisitvāna buddho buddhāsane tahiṃ;

Chabbaṇṇaraṃsijālehi bhāsuranto’va bhānumā.

395.

Manosilācuṇṇasamānadehamarīvijālehi virājamānā;

Pakampitā hemalatā’va bimbā bimbadharā satthu samīpa’māga.

396.

Satthu pādesu samphassasītaluttamavārinā;

Nibbāpesi mahāsokapāvakaṃ hadayindhane.

397.

Rājā satthu pavedesi bimbāyā’ti bahuṃ guṇaṃ;

Munindo’pi pakāsesi candakiṇṇarajātakaṃ.

398.

Tadā nandakumārassa sampatte maṅgalattaye;

Vivāho abhiseko ca iti gehappavesanaṃ.

399.

Maṅgalānaṃ pureyeva pabbājesi pabhaṅkaro;

Anicchantaṃ’va netvā taṃ ārāmaṃ rammamuttamaṃ.

400.

Attānama’nugacchantaṃ dāyajjatthaṃ sakatrajaṃ;

Kumāraṃ rāhulaṃ cā’pi kumārābharaṇujjalaṃ.

401.

‘‘Sukhā’va chāyā te me’’ti uggirantaṃ giraṃ piyaṃ;

‘‘Dāyajjaṃ me dadāhī’ti dāyajjaṃ me dadāhi ca’’.

402.

Ārāmameva netvāna pabbājesi niruttaraṃ;

Saddhammaratanaṃ datvā dāyajjaṃ tassa dhīmato.

403.

Nikkhamma tamhā sugataṃsumāli tahiṃ jantusaroruhāni;

Saddhammaraṃsīhi vikāsayanto upāgato rājagahaṃ punā’pi.

404.

Kusumākula sundaratarupavane padumuppala bhāsurasaranikare;

Puthucaṅkamamaṇḍitasitasikate subhasītavane viharati sugato.

405.

Tadā sudattavhayaseṭṭhiseṭṭho,

Bahūhi bhaṇḍaṃ sakaṭehi gayha;

Sāvatthito rājagahe manuññe,

Sahāyaseṭṭhissa gharū’pagantvā.

406.

Tene’va vutto subhagena buddho,

Jāto’ti loke dipadānamindo;

Sañjātapītīhi udaggacitto,

Rattiṃ pabhātaṃ iti maññamāno.

407.

Nikkhamma tamhā vigatandhakāre,

Devānubhāvena mahāpathamhi;

Gantvāna taṃ sītavanaṃ surammaṃ,

Sampuṇṇa candaṃ’va virājamānaṃ.

408.

Taṃ dīparukkhaṃ viya pajjalantaṃ,

Vilocanānandakaraṃ mahesiṃ;

Disvāna tassu’ttamapādarāgaṃ,

Paṭiggahetvā sirasā sudhīmā.

409.

Gambhīraṃ nipuṇaṃ dhammaṃ suṇitvā vimalaṃ varaṃ;

Sotāpattiphala’mpatvā sahassanaya maṇḍitaṃ.

410.

Nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ;

Vaṇṇagandharasūpetaṃ datvā dānaṃ sukhāvahaṃ.

411.

Satthu āgamanatthāya sāvatthinagaraṃ varaṃ;

Paṭiññaṃ so gahetvāna gacchanto antarāpathe.

412.

Yojane yojane vāru cittakammasamujjale;

Vihāre pavare datvā kārāpetvā bahuṃ dhanaṃ.

413.

Sāvatthiṃ puna’rāgantvā pāsādasatamaṇḍitaṃ;

Toraṇaṅghikapākāragopurādivirājitaṃ.

414.

Puraṃ apahasantaṃ’va devindassā’pi sabbadā;

Sabbasampattisampannaṃ naccagītādisobhitaṃ.

415.

Kasmiṃ so vihareyyā’ti bhagavā lokanāyako;

Samantānuvilokento vihārārahabhūmikaṃ.

416.

Jetarājakumārassa uyyānaṃ nandanopamaṃ;

Chāyūdakādisampannaṃ bhūmibhāgaṃ udikkhiya.

417.

Hiraññakoṭisanthāravasene’va mahāyaso;

Kiṇitvā pavare tamhi narāmaramanohare.

418.

Niccaṃ kiṅkiṇijālanādaruciraṃ siṅgīva siṅgākulaṃ,

Rammaṃnekamaṇīhi channachadanaṃ āmuttamuttāvaliṃ;

Nānārāgavitāna bhāsurataraṃ pupphādinā’laṅkata,

Citraṃ gandhakuṭiṃ varaṃ suvipulaṃ kāresi bhūsekharaṃ.

419.

Jinatrajānampi visālamālayaṃ,

Vitānanānāsayanāsanujjalaṃ;

Sumaṇḍitaṃ maṇḍapavaṅkamādinā,

Vilumpamānaṃ manalocanaṃ sadā.

420.

Athāpi saṇhāmalasetavālukaṃ,

Savedikācāruvisālamālakaṃ;

Jalāsayaṃ sāta’tisītalodakaṃ,

Sugandhisogandhikapaṅkajākulaṃ.

421.

Suphullasālāsanasoganāga,

Punnāgapūgādivirājamānaṃ;

Manoramaṃ jetavanābhidhānaṃ,

Kārāpayī seṭṭhi vihāraseṭṭhaṃ.

422.

Visālakelāsadharādharuttamā-

Bhirāmapākāraphanindagopito;

Janassa sabbābhimanatthasādhako,

Vihāracintāmaṇi so virājite.

423.

Tato āgamanatthāya munindaṃ nāthapiṇḍiko;

Dūtaṃ pāhesi so satthā sutvā dūtassa sāsanaṃ.

424.

Mahatā bhikkhusaṅghena tadā tamhā purakkhato;

Nikkhamitvā’nupubbena patto sāvatthimuttamaṃ.

425.

Samujjalāni nekāni dhajānādāya sundarā;

Kumārā purato satthu nikkhamiṃsu surā yathā.

426.

Nikkhamiṃsu tato tesaṃ pacchato taruṇaṅganā;

Cārupuṇṇaghaṭādāya devakaññā yathā tathā.

427.

Puṇṇapātiṃ gahetvāna seṭṭhino bhariyā tathā;

Saddhiṃ nekasatitthihi nekālaṅkāralaṅkatā.

428.

Mahāseṭṭhi mahāseṭṭhisatehi saha nāyakaṃ;

Abbhuggañchi mahāvīraṃ pūjito tehi nekadhā.

429.

Chabbaṇṇaraṃsīhi manoramehi,

Puraṃ varaṃ piñjaravaṇṇabhāvaṃ;

Nento munindo sugato sugatto,

Upāvisī jetavanaṃ vihāraṃ.

430.

Cātuddisassa saṅghassa sambuddhapamukhassa’haṃ;

Imaṃ dammi vihāranti satthu cārukarambuje.

431.

Sugandhavāsitaṃ vāriṃ hemabhiṅkārato varaṃ;

Ākiritvā adā rammaṃ vihāraṃ cārudassanaṃ.

432.

Surammaṃ vihāraṃ paṭiggayaha seṭṭhaṃ,

Anagghe vicittāsanasmiṃ nisinno;

Janindānamindo tilokekanetto,

Tilokappasādāvahaṃ taṃ manuññaṃ.

433.

Udārānisaṃsaṃ vihārappadāne,

Anāthappadānena nāthassa tassa;

Sudattābhidhānassa seṭṭhissa satthā,

Yasassī hitesī mahesī adesī.

434.

Udārānisaṃsaṃ vihārappadāne,

Kathetuṃ samattho vinā bhūripaññaṃ;

Tilokekanāthaṃ naro kosi yutto,

Mukhānaṃ sahassehi nekehi cā’pi.

435.

Iti vipulayaso so tassa dhammaṃ kathetvā,

Api sakalajanānaṃ mānase tosayanto;

Paramamadhuranādaṃ dhammabheriṃ mahantaṃ,

Viharati paharanto tattha tatthūpagantvā.

436.

Evaṃ tilokahitadena mahādayena,

Lokuttamena paribhuttapadesapantiṃ;

Niccaṃsurāsuramahoragarakkhasādi,

Sampūjitaṃ ahami’dāni nidassasissaṃ.

437.

Saddhammaraṃsinikarehi jinaṃsumāli,

Veneyyapaṅkajavanāni vikāsayanto;

Vāsaṃ akāsi pavaro paṭhamamhi vasse,

Bārāṇasimhi nagare migakānanamhi.

438.

Nānāppakāraratanāpaṇapantivīthi,

Ramme pure pavararājagahābhidhāne;

Vāsaṃ akāsi dutiye tatiye catutthe,

Vassepi kantataraveluvaneva nātho.

439.

Bhūpālamoḷimaṇiraṃsivirājamānaṃ,

Vesālināmaviditaṃ nagaraṃ surammaṃ;

Nissāya sakyamunikesari pañcamamhī,

Vassamhi vāsamakarittha mahāvanasmiṃ.

440.

Phullātinīlavimaluppalacārunetto,

Siṃgīsamānatanujotihi jotamāno;

Buddho anantaguṇasannidhi chaṭṭhavasse,

Vāsaṃ akā vipulamaṅkula pabbatasmiṃ.

441.

Gambhīraduddasataraṃ madhuraṃ marūnaṃ,

Desetva dhammamatulo sirisannivāso;

Devindasītalavisālasilāsanasmiṃ,

Vassamhi vāsama’karī muni sattamamhi.

442.

Phullāravindacaraṇo caraṇādhivāso,

So suṃsumāragirināmadharādharamhi;

Vāsaṃ akā paramamāraji aṭṭhamasmiṃ,

Vassamhi kantarabhesakalāvanamhi.

443.

Nānāmatātibahutitthiyasappadappaṃ,

Hantvā tilokatilako navamamhi vasse;

Vāsaṃ akāsi rucire atidassanīye,

Kosambisimbalivane jinapakkhirājā.

444.

Tesaṃ mahantakalahaṃ samituṃ yatīnaṃ,

Nissāya vāraṇavaraṃ dasamamhi vasse;

Pupphābhikiṇṇavipulāmalakānanasmiṃ,

Vāsaṃ akā munivaro varapāraleyyo.

445.

Dhammāmatena janataṃ ajarāmarattaṃ,

Nento vilocanamanoharasuddhadanto;

Nālābhidhānadijagāmavare munindo,

Vāsaṃ akā amitabuddhi dasekavasse.

446.

Verañja cārudijagāmasamīpabhūte,

Ārāmake surabhipupphaphalābhirāme;

Sabbaññu sakyamuni bārasamamhi vasse,

Vāsaṃ akāsi pucimandadumindamūle.

447.

Phullāravindavadano racicārusobho,

Lokassa atthacariyāya dayādhivāso;

Vāsaṃ akā ruciracāliyapabbatasmiṃ,

Vīro tilokagaru terasamamhi vasse.

448.

Bandhūkapupphasamapādakarābhirāmo,

Dhammissaro pavarajetavane suramme;

Dhīro mahiddhi muni cuddasamamhi vasse,

Vāsaṃ akā sakalasattahitesu yutto.

449.

Veneyyabandhuvanarāgagaje vihantvā,

Vassamhi pañcadasame munisīharājā;

Vāsaṃ akā kapilavatthudharādharoru,

Nigrodharāmaramaṇīyamaṇigguhāyaṃ.

450.

Yakkhampi kakkhalataraṃ suvinītabhāvaṃ,

Netvā pure varatamālavakābhidhāne;

Vasmamhi vāsamakarī dasachaṭṭhamamhi,

Nento janaṃ bahutarampi ca santimaggaṃ.

451.

Pākāragopuraniketanatoraṇādi,

Nettābhirāmavararājagahe mahesi;

Vāsaṃ akānadhivaro dasasattamamhi,

Vassamhi patthayaso bhuvanattayasmiṃ.

452.

Dhammosadhena madhurena sukhāvahena,

Lokassa ghoratararāgarajaṃ vihantvā;

Vassamhi vāsamakarī dasaaṭṭhamasmiṃ,

Aṅgīraso pavaracāliyapabbatasmiṃ.

453.

Venayyabandhujanamoharipuṃ uḷāraṃ,

Hantvāna dhammaasinā varadhammarājā;

Ekūnavīsatimake puna tattha vasse,

Vāsaṃ akā madhurabhārati lokanātho.

454.

Suddhāsayo pavararājagahe vicitte,

Vāsaṃ akāsi samavīsatimamhi vasse;

Lokassa atthacaraṇe subhakapparukkho,

Cintāmaṇippavarabhaddaghaṭo munindo.

455.

Evaṃ tilokamahito anibaddhavāsaṃ,

Katvā carampaṭhamabodhiyudārapañño;

Chabbaṇṇaraṃsisamupetavicittadeho,

Lokekabandhu bhagavā avasesakāle.

456.

Sāvatthiyaṃ pavarajetavane ca ramme,

Dibbālaye ca samalaṅkatapubbarāme;

Vāsaṃ akāsi muni vīsatipañcavasse,

Lokābhivuddhinirato sukhasannivāso.

457.

Iti amitadayo yo pañcatāḷīsavasse,

Manujamanavanasmiṃ jātarāgaggirāsiṃ;

Paramamadhuradhammambuhi nibbāpayanto,

Avasi samunimegho lokasantiṃ karotu!

458.

Paññāvaraṅganā mayhaṃ sañjātā manamandire;

Tosayantī sabbajanaṃ vuddhiṃ gacchatu sabbadā.

459.

Citaṃ yaṃ racayantena jinassa caritaṃ mayā;

Puññaṃ tassānubhāvena sampatto tusitālayaṃ.

460.

Metteyyalokanāthassa suṇanto dhammadesanaṃ;

Tena saddhiṃ ciraṃ kālaṃ vindanto mahatiṃ siriṃ.

461.

Buddhe jāte mahāsattoramme ketumanīpure;

Rājavaṃse janītvāna tihetupaṭisandhiko.

462.

Civaraṃ piṇḍapātañca anagghaṃ vipulaṃ varaṃ;

Senāsanañca bhesajjaṃ datvā tassa mahesino.

463.

Sāsane pabbajitvāna jotento tamanuttaraṃ;

Iddhimā satimā sammā dhārento piṭakattayaṃ.

464.

Vyākato tena buddho yaṃ hessatīti anāgate;

Uppannuppannabuddhānaṃ dānaṃ datvā sukhāvahaṃ.

465.

Saṃsāre saṃsaranto hi kapparukkho ca pāṇinaṃ;

Icchiticchitamannādiṃ dadanto madhuraṃ caraṃ.

466.

Maṃsalohitanettādiṃ dadaṃ cittasamāhito;

Sīlanekkhammapaññādiṃ pūrento sabbapāramiṃ.

467.

Pāramisikharaṃ patvā buddho hutvā anuttaro;

Desetvā madhuraṃ dhammaṃ jantūnaṃ sivamāvahaṃ.

468.

Sabbaṃ sadevakaṃ lokaṃ brahāsaṃsārabandhanā;

Mocayitvā varaṃ khemaṃ pāpuṇyeṃ sivaṃ puraṃ.

469.

Laṅkālaṅkāra bhūtena bhūpālanvayaketunā;

Vijayabāhunā raññā sakanāmena kārite.

470.

Satoyāsayapākāra gopurādivirājite;

Pariveṇavare ramme vasatā santavuttinā.

471.

Medhaṅkarābhidhānena dayāvāsena dhīmatā;

Therena racitaṃ etaṃ sabbha saṃsevitaṃ sadā.

472.

Bhave bhave’dha gāthānaṃ tesattati catussataṃ;

Ganthato pañcapaññāsā-dhikaṃ pañcasataṃ iti.