Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Pāthikavaggaṭīkā

1. Pāthikasuttavaṇṇanā

Sunakkhattavatthuvaṇṇanā

1. Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Mallesūti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Chāyūdakasampanne vanasaṇḍe viharatīti anupiyasāmantā katassa vihārassa abhāvato. Yadi na tāva paviṭṭho, kasmā ‘‘pāvisī’’ti vuttanti āha ‘‘pavisissāmī’’tiādi, tena avassaṃ bhāvini bhūte viya upacārā hontīti dasseti. Idāni tamatthaṃ upamāya vibhāvento ‘‘yathā ki’’ntiādimāha. Etanti etaṃ ‘‘atippago kho’’tiādikaṃ cintanaṃ ahosi. Ativiya pago khoti ativiya pātova. Channakopīnatāya, paribbājakapabbajjupagamena ca channaparibbājakaṃ, na naggaparibbājakaṃ.

2. Yasmā bhagavato uccākulappasutataṃ, mahābhinikkhamananikkhantataṃ, anaññasādhāraṇadukkaracaraṇaṃ, vivekavāsaṃ, lokasambhāvitataṃ, ovādānusāsanīhi lokassa bahupakārataṃ, parappavādamaddanaṃ, mahiddhikataṃ, mahānubhāvatanti evamādikaṃ taṃtaṃattapaccakkhaguṇavisesaṃ nissāya yebhuyyena aññatitthiyāpi bhagavantaṃ disvā ādaragāravabahumānaṃ dassentiyeva, tasmā vuttaṃ ‘‘bhagavantaṃ disvā mānathaddhataṃ akatvā’’tiādi. Lokasamudācāravasenāti lokopacāravasena. Cirassanti cirakālena. Ādīni vadanti upacāravasena. Tassāti bhaggavagottassa paribbājakassa. Gihisahāyoti gihikālato paṭṭhāya sahāyo. Paccakkhātoti yenākārena paccakkhānā, taṃ dassetuṃ ‘‘paccakkhāmī’’tiādi vuttaṃ.

3. Uddissāti satthukārabhāvena uddissāti ayamettha adhippāyoti taṃ dassento ‘‘bhagavā me’’tiādimāha. Yadā sunakkhattassa ‘‘bhagavantaṃ paccakkhāmī’’ti cittaṃ uppannaṃ, vācā bhinnā, tadā evassa bhagavatā saddhiṃ koci sambandho natthi asakyaputtiyabhāvato sāsanato paribāhirattā. Ayaṃ tāvettha sāsanayutti, sā panāyaṃ ṭhapetvā sāsanayuttikovide aññesaṃ na sammadeva visayoti bhagavā sabbasādhāraṇavasenassa attanā sambandhābhāvaṃ dassetuṃ ‘‘api nū’’ti ādiṃ vatvā sunakkhattaṃ ‘‘ko santo kaṃ paccācikkhasī’’ti āha. Yasmā mukhāgatoyaṃ sambandho, na pūjāgatādiko, yo ca yācakayācitabbatāvasena hoti, tadubhayañcettha natthīti dassento bhagavā sunakkhattaṃ ‘‘ko santo kaṃ paccācikkhasī’’ti avoca, tasmā tamatthaṃ dassetuṃ ‘‘yācako vā’’tiādi vuttaṃ. Yācitako vā yācakaṃ paccācikkheyyāti sambandho. Tvaṃ pana neva yācako ‘‘ahaṃ bhante bhagavantaṃ uddissa viharissāmī’’ti evaṃ mama santikaṃ anupagatattā. Na yācitako ‘‘ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhī’’ti evaṃ mayā apatthitattā.

Ko samānoti yācakayācitakesu ko nāma honto. Kanti yācakayācitakesu eva kaṃ nāma hontaṃ maṃ paccācikkhasi. Tucchapurisāti jhānamaggādiuttarimanussadhammesu kassacipi abhāvā rittapurisā. Nanu cāyaṃ sunakkhatto lokiyajjhānāni, ekaccābhiññañca uppādesīti? Kiñcāpi uppādesi, tato pana bhagavati āghātuppādanena saheva parihīno ahosi. Aparādho nāma suppaṭipattiyā virajjhanahetubhūto kilesuppādoti āha ‘‘yattako te aparādho, tattako doso’’ti. Yāvañcāti avadhiparicchedabhāvadassanaṃ ‘‘yāvañca tena bhagavatā’’tiādīsu (dī. ni. 1.3) viya. Teti tayā. Idanti nipātamattaṃ. Aparaddhanti aparajjhitaṃ. Idaṃ vuttaṃ hoti – ‘‘paccācikkhāmidānāhaṃ bhante bhagavanta’’ntiādīni vadantena tucchapurisa tayā yāvañcidaṃ aparaddhaṃ, na tassa aparādhassa pamāṇaṃ atthīti.

4. Manussadhammāti bhāvanānuyogena vinā manussehi anuṭṭhātabbadhammā. So hi manussānaṃ cittādhiṭṭhānamattena ijjhanato tesaṃ sambhāvitadhammo viya ṭhito tathā vutto, manussaggahaṇañcettha tesu bahulaṃ pavattanato. Iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti adhippāyo. Kateti pavattite. Niyyātīti niggacchati, vaṭṭadukkhato niggamanavasena pavattatīti attho. Dhamme hi niggacchante taṃsamaṅgipuggalo ‘‘niggacchatī’’ti vuccati, aṭṭhakathāyaṃ pana ni-saddo upasaggamattaṃ, yāti icceva atthoti dassetuṃ gacchatīti attho vutto. Tatrāti padhānabhāvena vuttassa atthassa bhummavasena paṭiniddesoti tasmiṃ dhamme sammā dukkhakkhayāya niyyanteti ayamettha atthoti dassento āha ‘‘tasmiṃ…pe… saṃvattamāne’’ti.

5. Agganti ñāyatīti aggaññaṃ. Lokapaññattinti lokassa paññāpanaṃ. Lokassa agganti lokuppattisamaye ‘‘idaṃ nāma lokassa agga’’nti evaṃ jānitabbaṃ bujjhitabbaṃ. Aggamariyādanti ādimariyādaṃ.

6. Ettakaṃ vippalapitvāti ‘‘na dānāhaṃ bhante bhagavantaṃ uddissa viharissāmī’’ti, ‘‘na hi pana me bhante bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī’’ti, ‘‘na hi pana me bhante bhagavā aggaññaṃ paññapetī’’ti ca ettakaṃ vippalapitvā. Idaṃ kira so bhagavā satthukiccaṃ iddhipāṭihāriyaṃ, aggaññapaññāpanañca kātuṃ na sakkotīti pakāsento kathesi. Tenāha ‘‘sunakkhatto kirā’’tiādi. Uttaravacanavasena patiṭṭhābhāvato appatiṭṭho. Tato eva niravo nissaddo.

Ādīnavadassanatthanti diṭṭhadhammikassa ādīnavassa dassanatthaṃ. Tenāha ‘‘sayameva garahaṃ pāpuṇissasī’’ti. Samparāyikā pana ādīnavā anekavidhā, te dassento sunakkhatto na saddaheyyāti diṭṭhadhammikasseva gahaṇaṃ. Anekakāraṇenāti ‘‘itipi so bhagavā araha’’ntiādinā (dī. ni. 1.157, 255) anekavidhena vaṇṇakāraṇena. Evaṃ me avaṇṇo na bhavissatīti ajjhāsayena attano bālatāya vaṇṇārahānaṃ avaṇṇaṃ kathetvā. Evaṃ bhagavā makkhibhāve ādīnavaṃ dassetvā puna tassa kathane kāraṇaṃ vibhāvetuṃ ‘‘iti kho te’’tiādimāhāti taṃ dassetuṃ ‘‘tato’’tiādi vuttaṃ. Evañhi sunakkhattassa appakopi vacanokāso na bhavissatīti. Apakkamīti attanā yathāṭhitā vuṭṭhāya apasakki. Apakkanto sāsanato bhaṭṭho. Tenāha ‘‘cuto’’ti. Evamevāti apakkamanto ca na yathā tathā apakkami, yathā pana kāyassa bhedā apāye nibbatteyya, evameva apakkami.

Korakhattiyavatthuvaṇṇanā

7. Dvīhi padehīti dvīhi vākyehi āraddhaṃ byatirekavasena tadubhayatthaniddesavasena uparidesanāya pavattattā. Anusandhidassanavasenāti yathānusandhisaṅkhātaanusandhidassanavasena.

Ekaṃ samayanti ca bhummatthe upayogavacananti āha ‘‘ekasmiṃ samaye’’ti ca. Thūlū nāma janapadoti janapadīnaṃ rājakumārānaṃ vasena tathāladdhanāmo. Kukkuravataṃ samādānavasena etasmiṃ atthīti kukkuravatikoti āha ‘‘samādinnakukkuravato’’ti. Aññampīti ‘‘catukkoṇḍikasseva vicaraṇaṃ, tathā katvāva khādanaṃ, bhuñjanaṃ, vāmapādaṃ uddharitvā muttassa vissajjana’’nti evamādikaṃ aññampi sunakhehi kātabbakiriyaṃ. Catūhi sarīrāvayavehi kuṇḍanaṃ gamanaṃ catukkoṇḍo, so etasmiṃ atthīti catukkoṇḍiko. So pana yasmā catūhi sarīrāvayavehi saṅghaṭṭitagamano hoti, tasmā vuttaṃ ‘‘catusaṅghaṭṭito’’ti. Tenevāha ‘‘dve jaṇṇūnī’’tiādi. Bhakkhasanti vā bhakkhitabbaṃ, asitabbañca. Tenevāha ‘‘yaṃ kiñci khādanīyaṃ bhojanīya’’nti. Kāmaṃ khādanañca nāma mukhena kātabbaṃ, hatthena pana tattha upanāmanaṃ nivāretuṃ avadhāraṇaṃ katanti āha ‘‘hatthena aparāmasitvā’’ti, aggahetvāti attho. Sundararūpoti sundarabhāvo. Vatāti patthanatthe nipāto ‘‘aho vatāhaṃ lābhī assa’’ntiādīsu viya. ‘‘Samaṇena nāma evarūpena bhavitabbaṃ aho vatāhaṃ ediso bhaveyya’’nti evaṃ tassa patthanā ahosi. Tenāha ‘‘evaṃ kirā’’tiādi.

Garahatthe api-kāro ‘‘api siñce palaṇḍaka’’ntiādīsu viya. Arahante ca buddhe, buddhasāvake ‘‘arahanto khīṇāsavā na hontī’’ti evaṃ tassa diṭṭhi uppannā. Yathāha mahāsīhanādasutte ‘‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanavisesā’’ti (ma. ni. 1.146). Sattamaṃ divasanti bhummatthe upayogavacanaṃ. Alasakenāti ajīraṇena āmarogena.

Aṭṭhitacamattatāya purāṇapaṇṇasadiso. Bīraṇatthambakanti bīraṇagacchā.

Mattā etassa atthīti mattaṃ, bhojanamattavantanti attho. Tenāha ‘‘pamāṇayutta’’nti. Mantā mantāti mantāya mantāya.

8. Ekadvīhikāya gaṇanāya. Nirāhārova ahosi bhagavato vacanaṃ aññathā kātukāmo, tathābhūtopi sattame divase upaṭṭhākena upanītaṃ bhakkhasaṃ disvā ‘‘dhī’’ti upaṭṭhāpetuṃ asakkonto bhojanataṇhāya ākaḍḍhiyamānahadayo taṃ kucchipūraṃ bhuñjitvā bhagavatā vuttaniyāmeneva kālamakāsi. Tena vuttaṃ ‘‘athassā’’tiādi. Sacepi…pe… cinteyyāti yadi eso acelo ‘‘dhī’’ti paccupaṭṭhapetvā ‘‘ajjapi ahaṃ na bhuñjeyya’’nti cinteyya, tathācintane satipi devatāviggahena taṃ divasaṃ…pe… kareyya. Kasmā? Advejjhavacanā hi tathāgatā, na tesaṃ vacanaṃ vitathaṃ hoti.

Gatagataṭṭhānaṃ aṅgaṇameva hotīti tehi taṃ kaḍḍhitvā gacchantehi gatagatappadeso uttarakasāmantā vivaṭaṅgaṇameva hutvā upaṭṭhāti. Teti titthiyā. Susānaṃyeva gantvāti ‘‘bīraṇatthambakaṃ atikkamissāmā’’ti gacchantāpi anekavāraṃ taṃ anusaṃyāyitvā punapi taṃyeva susānaṃ upagantvā.

9. Idanti idaṃ matasarīraṃ. ‘‘Tameva vā sarīraṃ kathāpesīti taṃ sarīraṃ adhiṭṭhahitvā ṭhitapetena kathāpesī’’ti keci. Korakhattiyaṃ vā asurayonito ānetvā kathāpetu aññaṃ vā petaṃ, ko ettha viseso. ‘‘Acinteyyo hi buddhavisayo’’ti pana vacanato tadeva sarīraṃ sunakkhattena pahatamattaṃ buddhānubhāvena uṭṭhāya tamatthaṃ ñāpesīti daṭṭhabbaṃ. Purimoyeva pana attho aṭṭhakathāsu vinicchito. Tathā hi vakkhati ‘‘nibbattaṭṭhānato’’tiādi (dī. ni. aṭṭha. 3.10).

10. Vipākanti phalaṃ, atthanibbattīti attho.

Samānetabbānīti sammā ānetabbāni, sarūpato ānetvā dassetabbānīti attho. Pāṭihāriyānaṃ paṭhamāditā bhagavatā vuttānupubbiyā veditabbā. Keci panettha ‘‘paracittavibhāvanaṃ, āyuparicchedavibhāvanaṃ, byādhivibhāvanaṃ, gativibhāvanaṃ, sarīranikkhepavibhāvanaṃ, sunakkhattena saddhiṃ kathāvibhāvanañcāti cha pāṭihāriyānī’’ti vadanti, taṃ yadi sunakkhattassa cittavibhāvanaṃ sandhāya vuttaṃ, evaṃ sati ‘‘sattā’’ti vattabbaṃ tassa bhāviavaṇṇavibhāvanāya saddhiṃ. Atha acelassa maraṇacittavibhāvanaṃ, taṃ ‘‘sattamaṃ divasaṃ kālaṃ karissatī’’ti iminā saṅgahitanti visuṃ na vattabbaṃ, tasmā aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ.

Acelakaḷāramaṭṭakavatthuvaṇṇanā

11. Nikkhantadantamaṭṭakoti nikkhantadanto maṭṭako. So kira acelakabhāvato pubbe maṭṭakito hutvā vicari vivaradanto ca, tena naṃ ‘‘koramaṭṭako’’ti sañjānanti. Yaṃ kiñci tassa dento ‘‘sādhurūpo ayaṃ samaṇo’’ti sambhāvento aggaṃ seṭṭhaṃyeva denti. Tena vuttaṃ ‘‘lābhaggaṃ patto, aggalābhaṃ patto’’ti. Bahū acelakā taṃ parivāretvā vicaranti, gahaṭṭhā ca taṃ bahū aḍḍhā vibhavasampannā kālena kālaṃ upasaṅkamitvā payirupāsanti. Tena vuttaṃ ‘‘yasaggaṃ aggaparivāraṃ patto’’ti. Vatāniyeva pajjitabbato padāni. Aññamaññaṃ asaṅkarato vatakoṭṭhāsā vā. Samattānīti samaṃ attani gahitāni. Puratthimenāti ena-saddasambandhena ‘‘vesāli’’nti upayogavacanaṃ, avidūratthe ca ena-saddo pañcamyantoti āha ‘‘vesālito avidūre’’ti.

12. Sāsane paricayavasena tilakkhaṇāhataṃ pañhaṃ pucchi. Na sampāyāsīti nāvabujjhi na sampādesi. Tenāha ‘‘sammā ñāṇagatiyā’’tiādi. Sampāyanaṃ vā sampādanaṃ. Pañhaṃ puṭṭhassa ca sampādanaṃ nāma sammadeva kathananti tadabhāvaṃ dassento ‘‘atha vā’’tiādimāha. Kopavasena tassa akkhīni kampanabhāvaṃ āpajjiṃsūti āha ‘‘kampanakkhīnipi parivattetvā’’ti. Kopanti kodhaṃ, so pana cittassa pakuppanavasena pavattatīti āha ‘‘kuppanākāra’’nti. Dosanti āghātaṃ, so pana ārammaṇe dussanavasena pavattīti āha ‘‘dussanākāra’’nti. Atuṭṭhākāranti tuṭṭhiyā pītiyā paṭipakkhabhūtappavattiākāraṃ. Kāyavacīvikārehi pākaṭamakāsi. Mā vata noti ettha ti paṭikkhepo, noti mayhanti atthoti āha ‘‘aho vata me na bhaveyyā’’ti. Maṃ vata noti ettha pana noti saṃsayeti āha ‘‘ahosi vata nu mamā’’ti.

14. Paripubbo dahita-saddo vatthanivāsanaṃ vadatīti āha ‘‘paridahito nivatthavattho’’ti. Yasanimittakatāya lābhassa yasaparihāniyāva lābhaparihāni vuttā hotīti pāḷiyaṃ ‘‘yasā nihīno’’ti vuttaṃ.

Acelapāthikaputtavatthuvaṇṇanā

15. ‘‘Ahaṃ sabbaṃ jānāmī’’ti evaṃ sabbaññutaññāṇaṃ vadati paṭijānātīti ñāṇavādo, tena mayā ñāṇavādena saddhiṃ. Atikkamma gacchatoti upaḍḍhabhāgena paricchinnaṃ padesaṃ atikkamitvā iddhipāṭihāriyaṃ kātuṃ gacchato. Kiṃ panāyaṃ acelo pāthikaputto attano pamāṇaṃ na jānātīti? No na jānāti. Yadi evaṃ, kasmā sukkhagajjitaṃ gajjīti? ‘‘Evāhaṃ loke pāsaṃso bhavissāmī’’ti kohaññe katvā sukkhagajjitaṃ gajji. Tena vuttaṃ ‘‘nagaravāsino’’tiādi. Paṭṭhapetvāti yugaggāhaṃ ārabhitvā.

16. Hīnajjhāsayattā…pe… udapādi. Vuttañhetaṃ ‘‘hīnādhimuttikā sattā hīnādhimuttike eva satte sevanti bhajanti payirupāsantī’’ti (saṃ. ni. 2.98).

Yasmā tathāvuttā vācā tathārūpacittahetukā, tañca cittaṃ tathārūpadiṭṭhicittahetukaṃ, tasmā ‘‘taṃ vācaṃ appahāyā’’ti vatvā yathā tassā appahānaṃ hoti, taṃ dassento ‘‘taṃ cittaṃ appahāyā’’ti āha, tassa ca yathā appahānaṃ hoti, taṃ dassetuṃ ‘‘taṃ diṭṭhiṃ appaṭinissajjitvā’’ti avoca. Yasmā vā tathārūpā vācā mahāsāvajjā, cittaṃ tato mahāsāvajjataraṃ taṃsamuṭṭhāpakabhāvato, diṭṭhi pana tato mahāsāvajjatamā tadubhayassa mūlabhāvato, tasmā tesaṃ mahāsāvajjatāya imaṃ vibhāgaṃ dassetvā ayaṃ anukkamo ṭhapitoti veditabbo. Tesaṃ pana yathā pahānaṃ hoti, taṃ dassetuṃ ‘‘aha’’ntiādi vuttaṃ. ‘‘Nāhaṃ buddho’’ti vadantoti sāṭheyyena vinā ujukameva ‘‘ahaṃ buddho na homī’’ti vadanto. Cittadiṭṭhippahānepi eseva nayo. Vipateyyāti ettha vi-saddo paṭhame vikappe upasaggamattaṃ, dutiye pana visaraṇatthoti āha ‘‘sattadhā vā pana phaleyyā’’ti.

17. Ekaṃsenāti ekantena, ekantikaṃ pana vacanapariyāyavinimuttaṃ hotīti āha ‘‘nippariyāyenā’’ti. Odhāritāti avadhāritā niyametvā bhāsitā. Vigatarūpenāti apagatasabhāvena. Tenāha ‘‘vigacchitasabhāvenā’’ti, iddhānubhāvena apanītasakabhāvena. Tena vuttaṃ ‘‘attano’’tiādi.

18. Dvayaṃ gacchatīti dvayagāminī. Kīdisaṃ dvayanti āha ‘‘sarūpenā’’tiādi. Ayañhi so gaṇḍassupariphoṭṭhabbādosaṃ.

19. Ajitassa licchavisenāpatissa mahāniraye nibbattitvā tato āgantvā acelassa pāthikaputtassa santike parodanaṃ. Abhāvāti pubbe vuttappakārassa pāṭihāriyakaraṇassa abhāvā. Bhagavā pana sannipatitaparisāyaṃ pasādajananatthaṃ tadanurūpaṃ pāṭihāriyamakāsiyeva. Yathāha ‘‘tejodhātuṃ samāpajjitvā’’tiādi.

Iddhipāṭihāriyakathāvaṇṇanā

20. Nicayanaṃ dhanadhaññānaṃ sañcayanaṃ nicayo, tattha niyuttāti necayikā, gahapati eva necayikā gahapatinecayikā. Ettakāni jaṅghasahassānīti parimāṇābhāvato sahassehipi aparimāṇagaṇanā. Tenevāti imassa vasena sannipatitāya evaṃ mahatiyā parisāya bandhanamokkhaṃ kātuṃ labbhati, eteneva kāraṇena.

21. Cittutrāsabhayanti cittassa utrāsanākārena pavattabhayaṃ, na ñāṇabhayaṃ, nāpi ‘‘bhāyati etasmā’’ti evaṃ vuttaṃ ārammaṇabhayaṃ. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Lomahaṃsoti teneva bhayena, tena ca chambhitattena sakalasarīre lomānaṃ haṭṭhabhāvo, so pana tesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha ‘‘lomānaṃ uddhaggabhāvo’’ti. Antantena āvijjhitvāti attano nisīdanatthaṃ nigūḷhaṭṭhānaṃ upaparikkhanto paribbājakārāmaṃ pariyantena anusaṃyāyitvā, kassacideva sunakkhattassa vā sunakkhattasadisassa vā sabbaññupaṭiññaṃ appahāya satthu sammukhībhāve sattadhā tassa muddhāphalanaṃ dhammatā. Tena vuttaṃ ‘‘mā nassatu bālo’’tiādi.

22. Saṃsappatīti tattheva pāsāṇaphalake bāladārako viya uṭṭhātuṃ asakkonto avasīdanavasena ito cito ca saṃsappati. Tenāha ‘‘osīdatī’’ti. Tattheva sañcaratīti tasmiṃyeva pāsāṇe ānisadupaṭṭhino sañcalanaṃ nisajjavaseneva sañcarati, na uṭṭhāya padasā.

23. Vinaṭṭharūpoti sambhāvanāya vināsena, lābhassa vināsena ca vinaṭṭhasabhāvo.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

25. Goyuttehīti balavantabalībaddayojitehi.

26. Tassāti jāliyassa. Ayañhi maṇḍisena paribbājakena saddhiṃ bhagavantaṃ upasaṅkamitvā dhammaṃ suṇi, tato puretaraṃ bhagavato guṇānaṃ ajānanakāle ayaṃ pavatti. Tenevāha ‘‘tiṭṭhatu tāva pāṭihāriyaṃ…pe… parājayo bhavissatī’’ti.

27. Tiṇasīhoti tiṇasadisaharitavaṇṇo sīho. Kāḷasīhoti kāḷavaṇṇo sīho. Paṇḍusīhoti paṇḍuvaṇṇo sīho. Kesarasīhoti kesaravanto setavaṇṇo, lohitavaṇṇo vā sīho. Migaraññoti ettha miga-saddo kiñcāpi pasadakuruṅgādīsu kesucideva catuppadesu niruḷho, idha pana sabbasādhāraṇavasenāti dassento ‘‘migaraññoti sabbacatuppadānaṃ rañño’’ti vuttaṃ. Āgantvā seti etthāti āsayo, nivāsanaṭṭhānaṃ. Sīhanādanti parissayānaṃ sahanato, paṭipakkhassa ca hananato ‘‘sīho’’ti laddhanāmassa migādhipassa ghosaṃ, so pana tena yasmā kutocipi abhītabhāvena pavattīyati, tasmā vuttaṃ ‘‘abhītanāda’’nti. Tattha tattha tāsu tāsu disāsu gantvā caritabbatāya bhakkhitabbatāya gocaro ghāsoti āha ‘‘gocarāyāti āhāratthāyā’’ti. Varaṃ varanti migasaṅghe migasamūhe mudumaṃsatāya varaṃ varaṃ mahiṃsavanavarāhādiṃ vadhitvāti yojanā. Tenāha ‘‘thūlaṃ thūla’’nti. Varavarabhāvena hi tassa varabhāvo icchito. Sūrabhāvaṃ sannissitaṃ sūrabhāvasannissitaṃ, tena. Sūrabhāvenāpi hi ‘‘kiṃ ime pāṇake dubbale hantvā’’ti appathāmesu pāṇesu kāruññaṃ upatiṭṭhati.

28. Vighāsoti parassa bhakkhitasesatāya virūpo ghāso vighāso, ucchiṭṭhaṃ. Tenāha ‘‘bhakkhitātirittamaṃsa’’nti, tasmiṃ vighāse, vighāsanimittanti attho. Asmimānadosenāti asmimānadosahetu, ahaṃkāranimittanti attho. So panassa asmimāno yathā uppajji, taṃ dassetuṃ ‘‘tatrāya’’ntiādi vuttaṃ.

‘‘Segālakaṃyevā’’tipi pāṭho, yathāvuttova attho. Bheraṇḍakaṃyevāti bheraṇḍasakuṇaravasadisaṃyeva, bheraṇḍo nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha ‘‘appiyaamanāpasaddamevā’’ti. Sammāpaṭipattiyā visesato suṭṭhu gatāti sugatā, sammāsambuddhā. Te apadāyanti sodhenti sattasantānaṃ etehīti sugatāpadānāni, tisso sikkhā. Yasmā tāhi te ‘‘sugatā’’ti lakkhīyanti, tā ca tesaṃ ovādabhūtā, tasmā ‘‘sugatalakkhaṇesū’’tiādi vuttaṃ. Yadi tā sugatassa lakkhaṇabhūtā, sāsanabhūtā ca, kathaṃ panesa pāthikaputto tattha tāsu sikkhāsu jīvati, ko tassa tāhi sambandhoti āha ‘‘etassa hī’’tiādi. Sambuddhānaṃ demāti dentīti buddhasaññāya dentīti adhippāyo. Tena esa…pe… jīvati nāma na sugatanvayaajjhupagamanato. ‘‘Tathāgate’’tiādi ekatte puthuvacananti āha ‘‘tathāgata’’ntiādi. Bahuvacanaṃ eva garusmiṃ ekasmimpi bahuvacanappayogato ekavacanaṃ viya vuttaṃ vacanavipallāsena.

29. Samekkhitvāti samaṃ katvā micchādassanena apekkhitvā, taṃ pana apekkhanaṃ tathā maññanamevāti āha ‘‘maññitvā’’ti. Pubbe vuttaṃ samekkhanampi maññanaṃ evāti vuttaṃ ‘‘amaññīti puna amaññitthā’’ti, tena aparāparaṃ tassa maññanappavattiṃ dasseti. Bheraṇḍakaravaṃ kosati vikkosatīti kotthu.

30. Te te pāṇe byāpādento ghasatīti byagghoti iminā nibbacanena ‘‘byaggho’’ti migarājassapi siyā nāmanti āha ‘‘byagghoti maññatīti sīhohamasmīti maññatī’’ti. Yadipi yathāvuttanibbacanavasena sīhopi ‘‘byaggho’’ti vattabbataṃ arahati, byaggha-saddo pana migarāje eva niruḷhoti dassento ‘‘sīhena vā’’tiādimāha.

31. Sīhena vicaritavane saṃvaḍḍhattā vuttaṃ ‘‘mahāvane suññavane vivaḍḍho’’ti.

34. Kilesabandhanāti taṇhābandhanato. Taṇhābandhanañhi thiraṃ daḷhabandhanaṃ dummocanīyaṃ. Yathāha –

‘‘Sārattarattā maṇikuṇḍalesu,

Puttesu dāresu ca yā apekkhā;

Etaṃ daḷhaṃ bandhanamāhu dhīrā,

Ohārinaṃ sithilaṃ duppamuñca’’nti. (dha. pa. 346; jā. 1.2.102);

Kilesabandhanāti vā dasavidhasaṃyojanato. Mahāviduggaṃ nāma cattāro oghā mahantaṃ jalaviduggaṃ viya anupacitakusalasambhārehi duggamaṭṭhena.

Aggaññapaññattikathāvaṇṇanā

36. Imassa padassa. Idaṃ nāma lokassa agganti jānitabbaṃ, taṃ aggaññaṃ, so pana lokassa uppattikkamo pavatti paveṇī cāti āha ‘‘lokuppatticariyavaṃsa’’nti. Sammāsambodhito uttaritaraṃ nāma kiñci natthi pajānitabbesu, taṃ pana koṭiṃ katvā dassento ‘‘yāva sabbaññutaññāṇā pajānāmī’’ti āha. ‘‘Mama pajānanā’’ti assādento taṇhāvasena, ‘‘ahaṃ pajānāmī’’ti abhinivisanto diṭṭhivasena, ‘‘suṭṭhu pajānāmi sammā pajānāmī’’ti paggaṇhanto mānavasena na parāmasāmīti yojanā. ‘‘Paccattaññevā’’ti padaṃ ‘‘nibbuti viditā’’ti padadvayenāpi yojetabbaṃ ‘‘paccattaṃyeva uppāditā nibbuti ca paccattaṃyeva viditā’’ti, sayambhuñāṇena nibbattitā nibbuti sayameva viditāti attho. Aṭṭhakathāyaṃ pana ‘‘paccatta’’nti padaṃ vividhavibhattikaṃ hutvā āvuttinayena āvattatīti dassetuṃ ‘‘attanāyeva attanī’’ti vuttaṃ. Aviditanibbānāti appaṭiladdhanibbānā micchāpaṭipannattā. Pajānanampi hi tadadhigamavaseneva veditabbaṃ. Eti iṭṭhabhāvena pavattatīti ayo, sukhaṃ. Tappaṭikkhepena anayo, dukkhaṃ. Tadeva hitasukhassa byasanato byasanaṃ.

37. Taṃ dassentoti bhagavāpi ‘‘aññatitthiyo tattha sārasaññī’’ti taṃ dassento. Ādhipaccabhāvenāti ādhipaccasabhāvena. Yassa ācariyavādassa vasena puriso ‘‘ācariyo’’ti vuccati, so ācariyavādo ācariyabhāvoti āha ‘‘ācariyabhāvaṃ ācariyavāda’’nti. Etthāti ācariyavāde. Iti katvāti iminā kāraṇena. Soti ācariyavādo. ‘‘Aggaññaṃ’’ tveva vutto aggaññavisayattā. Kena vihitanti kena pakārena vihitaṃ. Tenāha ‘‘kena vihitaṃ kinti vihita’’nti. Brahmajāleti brahmajālasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.28). Tattha hi vitthārato vuttavidhiṃ idha atidisati, pāḷi pana tattha ceva idha ca ekasadisā vāti.

41. Khiḍḍā padosikā mūlabhūtā ettha santīti khiḍḍāpadosikaṃ, ācariyakaṃ. Tenevāha ‘‘khiḍḍāpadosikamūlaka’’nti. Manopadosikanti etthāpi eseva nayo.

47. Yena vacanena abbhācikkhanti, tassa avijjamānatā nāma atthavasenevāti āha ‘‘asaṃvijjamānaṭṭhenā’’ti. Tucchā, musāti ca karaṇatthe paccattavacananti āha ‘‘tucchena, musāvādenā’’ti. Vacanassa antosāraṃ nāma aviparīto atthoti tadabhāvenāha ‘‘antosāravirahitenā’’ti. Abhiācikkhantīti abhibhavitvā ghaṭṭentā kathenti, akkosantīti attho. Viparītasaññoti ayāthāvasañño. Subhaṃ vimokkhanti ‘‘subha’’nti vuttavimokkhaṃ. Vaṇṇakasiṇanti sunīlakasupītakādivaṇṇakasiṇaṃ. Sabbanti yaṃ subhaṃ, asubhañca vaṇṇakasiṇaṃ, tañca sabbaṃ. Na asubhanti asubhampi ‘‘asubha’’nti tasmiṃ samaye na sañjānāti, atha kho ‘‘subhaṃ’’ tveva sañjānātīti attho. Viparītā ayāthāvagāhitāya, ayāthāvavāditāya ca.

48. Yasmā so paribbājako avissaṭṭhamicchāgāhitāya sammā appaṭipajjitukāmo sammāpaṭipannaṃ viya maṃ samaṇo gotamo, bhikkhavo ca sañjānantūti adhippāyena ‘‘tathā dhammaṃ desetu’’ntiādimāha, tasmā vuttaṃ ‘‘mayā etassa…pe… vaṭṭatī’’ti. Mammanti mammappadesaṃ pīḷājananaṭṭhānaṃ. Suṭṭhūti sakkaccaṃ. Yathā na vinassati, evaṃ anurakkha.

Vāsanāyāti kilesakkhayāvahāya paṭipattiyā vāsanāya. Sesaṃ suviññeyyamevāti.

Pāthikasuttavaṇṇanāya līnatthappakāsanā.

2. Udumbarikasuttavaṇṇanā

Nigrodhaparibbājakavatthuvaṇṇanā

49. Udumbarikāyāti sambandhe sāmivacananti āha ‘‘udumbarikāya deviyā santake paribbājakārāme’’ti. ‘‘Udumbarikāya’’nti vā pāṭho, tathā sati adhikaraṇe etaṃ bhummaṃ. Ayañhettha attho udumbarikāya rañño deviyā nibbattito ārāmo udumbarikā, tassaṃ udumbarikāyaṃ. Tenāha ‘‘udumbarikāya deviyā santake’’ti. Tāya hi nibbattito tassā santako. Varaṇādipāṭhavasena cettha nibbattatthabodhakassa saddassa adassanaṃ. Sandhānoti bhinnānampi tesaṃ sandhāpanena ‘‘sandhāno’’ti evaṃ laddhanāmo. Saṃvaṇṇitoti pasaṃsito. Iriyatīti pavattati. Ariyena ñāṇenāti kilesehi ārakattā ariyena lokuttarena ñāṇena. Ariyāya vimuttiyāti suvisuddhāya lokuttaraphalavimuttiyā.

Divā-saddo dina-saddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divā-saddo savisesaṃ divasabhāgaṃ dīpetīti āha ‘‘divasassa divā’’tiādi. Yasmā samāpannassa cittaṃ nānārammaṇato paṭisaṃhataṃ hoti, jhānasamaṅgī ca pavivekūpagamanena saṅgaṇikābhāvato ekākiyāya nilīno viya hoti, tasmā vuttaṃ ‘‘tato tato…pe… gato’’ti. Mano bhavanti manaso vivaṭṭanissitaṃ vaḍḍhiṃ āvahantīti manobhāvaniyāti āha ‘‘manavaḍḍhakāna’’ntiādi. Unnamati na saṅkucati, alīnañca hotīti attho.

51. Yāvatāti yāvantoti ayamettha atthoti āha ‘‘yattakā’’ti. Tesanti niddhāraṇe sāmivacanaṃ. Niddhāraṇañca kenaci visesena icchitabbaṃ. Yehi ca guṇavisesehi samannāgatā bhagavato sāvakā upāsakā rājagahe paṭivasanti, ayañca tehi samannāgatoti imaṃ visesaṃ dīpetuṃ ‘‘tesaṃ abbhantaro’’ti vuttaṃ. Tenāha ‘‘bhagavato kirā’’tiādi.

52. Tesanti paribbājakānaṃ. Kathāyāti tiracchānakathāya. Dassanenāti diṭṭhidassanena. Ākappenāti vesena. Kuttenāti kiriyāya. Ācārenāti aññamaññasmiṃ ācaritabbaācārena. Vihārenāti rattindivaṃ viharitabbaviharaṇena. Iriyāpathenāti ṭhānādiiriyāpathena. Aññākāratāya aññatitthe niyuttāti aññatitthiyā. Saṅgantvā samāgantvā rāsī hutvā parehi nisinnaṭṭhāne. Araññāni ca tāni vanapatthāni cāti araññavanapatthāni. Tattha yaṃ araññakaṅganipphādakaṃ āraññakānaṃ, taṃ ‘‘arañña’’nti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vappīyati. Vuttañhetaṃ ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’nti ‘‘vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531). Tena vuttaṃ ‘‘gāmūpacārato muttānī’’tiādi. Pantānīti pariyantāni atidūrāni. Tenāha ‘‘dūratarānī’’tiādi. Vihārūpacārenāti vihārassa upacārappadesena. Addhikajanassāti maggagāmino janassa. Mandasaddānīti uccāsaddamahāsaddābhāvato tanusaddāni. Manussehi samāgamma ekajjhaṃ pavattitasaddo nigghoso, tassa yasmā attho dubbibhāvito hoti, tasmā vuttaṃ ‘‘avibhāvitatthena nigghosenā’’ti. Vigatavātānīti vigatasaddāni. ‘‘Rahassa karaṇassa yuttānī’’ti imināpi tesaṃ ṭhānānaṃ araññalakkhaṇayuttataṃ, janavivittataṃ, vanavivittameva ca vibhāveti, tathā ‘‘ekībhāvassa anurūpānī’’ti iminā.

53. Kenāti hetumhi, sahayoge ca karaṇavacananti āha ‘‘kena kāraṇena kena puggalena saddhi’’nti. Ekopi hi vibhattiniddeso anekatthavibhāvano hoti, tathā taddhitatthapadasamāhāreti.

Saṃsandananti ālāpasallāpavasena kathāsaṃsandanaṃ. Ñāṇabyattabhāvanti byattañāṇabhāvaṃ, so pana parassa vacane uttaradānavasena, parena vā vuttauttare paccuttaradānavasena siyāti āha ‘‘uttarapaccuttaranayenā’’ti. Yo hi parassa vacanaṃ tipukkhalena nayena rūpeti, tathā parassa rūpanavacanaṃ jātibhāvaṃ āpādeti, tassa tādisaṃ vacanasabhāvaṃ ñāṇaveyyattiyaṃ vibhāveti pākaṭaṃ karotīti. Suññāgāresu naṭṭhāti suññāgāresu nivāsesu naṭṭhā vinaṭṭhā abhāvaṃ gatā. Nāssa paññā nasseyya tehi tehi katapucchanapaṭipucchananimittaṃ nānāpaṭibhānuppattiyā visāramāpannaṃ pucchitaṃ pañhaṃ vissajjetuṃ asamatthatāya. Orodheyyāmāti nirussāhaṃ viya karontā avarodheyyāma, taṃ parassa orodhanaṃ vādajālena vinandhanaṃ viya hotīti āha ‘‘vinandheyyāmā’’ti. Tadatthaṃ tena tucchakumbhinidassanaṃ kataṃ, taṃ byatirekamukhena dassetuṃ ‘‘pūritaghaṭo hī’’tiādi vuttaṃ.

Balaṃ dīpentoti abhūtameva attano ñāṇabalaṃ pakāsento. Asambhinnanti jātisambhedābhāvena asambhinnaṃ. Aññajātisambhede sati assatarassa assassa jātabhāvo viya sīhassapi sīhathāmābhāvo siyāti āha ‘‘asambhinnakesarasīha’’nti. Ṭhānaso vāti taṅkhaṇe eva.

54. ‘‘Sumāgadhā nāma nadī’’ti keci, taṃ micchāti dassento ‘‘sumāgadhā nāma pokkharaṇī’’ti vatvā tassā pokkharaṇibhāvassa suttantare āgatataṃ dassetuṃ ‘‘yassā tīre’’tiādi vuttaṃ. Morānaṃ nivāpo etthāti moranivāpo. Byadhikaraṇānampi hi padānaṃ bāhiratthasamāso hotiyeva yathā ‘‘urasilomo’’ti. Atha vā nivutthaṃ etthāti nivāpo, morānaṃ nivāpo moranivāpo, morānaṃ nivāpadinnaṭṭhānaṃ. Tenāha ‘‘yattha morāna’’ntiādi. Yasmā nigrodho tapojigucchavādo, sāsane ca bhikkhū attakilamathānuyogaṃ vajjetvā bhāvanānuyogena paramassāsappatte viharante passati, tasmā ‘‘kathaṃ nu kho samaṇo gotamo kāyakilamathena vināva sāvake vinetī’’ti sañjātasandeho ‘‘ko nāma so’’tiādinā bhagavantaṃ pucchi. Assasati anusaṅkitaparisaṅkito hoti etenāti assāso, pītisomanassanti āha ‘‘assāsappattāti tuṭṭhippattā somanassappattā’’ti. Adhiko seṭṭho āsayo nissayo ajjhāsayoti āha ‘‘uttamanissayabhūta’’nti. Ādibhūtaṃ purātanaṃ seṭṭhacariyaṃ ādibrahmacariyaṃ, lokuttaramagganti attho. Tathā hesa sabbabuddhapaccekabuddhasāvakehi teneva ākārena adhigato. Tenāha ‘‘purāṇa…pe… ariyamagga’’nti. Tathā hi taṃ bhagavā ‘‘addasa purāṇaṃ maggaṃ purāṇamañjasa’’nti avoca. Pūretvā bhāvanāpāripūrivasena. ‘‘Pūretvā’’ti vā idaṃ ‘‘ajjhāsayaṃ ādibrahmacariya’’nti ettha pāṭhasesoti vadanti. ‘‘Ajjhāsayaṃ ādibrahmacariyaṃ paṭijānanti assāsappattā’’ti evaṃ vā ettha yojanā.

Tapojigucchāvādavaṇṇanā

55. Pakatā hutvā vicchinnā vippakatāti āha ‘‘aniṭṭhitāva hutvā ṭhitā’’ti.

56. Vīriyena pāpajigucchanavādoti lūkhapaṭipattisādhanena vīriyena attataṇhāvinodanavasena pāpakassa jigucchanavādo. Jigucchatīti jiguccho, tabbhāvo jegucchaṃ, adhikaṃ jegucchaṃ adhijegucchaṃ, ativiya pāpajigucchanaṃ, tasmiṃ adhijegucche. Kāyadaḷhībahulaṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ, tena kāyadaḷhībahulatānimittassa pāpassa jigucchanaṃ, virajjanampi tapojigucchāti āha ‘‘vīriyena pāpajigucchā’’ti. Ghāsacchādanasenāsanataṇhāvinodanamukhena attasnehavirajjananti attho. Upari vuccamānesu nānākāresu acelakādivatesu ekajjhaṃ samādinnānaṃ parisodhanamevettha pāripūraṇaṃ, na sabbesaṃ anavasesato samādānaṃ tassa asambhavatoti āha ‘‘paripuṇṇāti parisuddhā’’ti. Parisodhanañca nesaṃ sakasamayasiddhena nayena paṭipajjanameva. Vipariyāyena aparisuddhatā veditabbā.

57. ‘‘Ekaṃ pañhampi na kathetī’’ti paṭhamaṃ attanā pucchitapañhassa akathitattā vuttaṃ.

Tapanissitakoti attakilamathānuyogasaṅkhātaṃ tapaṃ nissāya samādāya vattanako. Sīhanādeti sīhanādasuttavaṇṇanāyaṃ. Yasmā tattha vitthāritanayena veditabbāni, tasmā tassā atthappakāsanāya vuttanayenapi veditabbāni.

Upakkilesavaṇṇanā

58. ‘‘Sammā ādiyatī’’ti vatvā sammā ādiyanañcassa daḷhaggāho evāti āha ‘‘daḷhaṃ gaṇhātī’’ti. ‘‘Sāsanāvacarenāpi dīpetabba’’nti vatvā taṃ dassetuṃ ‘‘ekacco hī’’tiādi vuttaṃ, tena dhutaṅgadharatāmattena attamanatā, paripuṇṇasaṅkappatā sammāpaṭipattiyā upakkilesoti imamatthaṃ dasseti, na yathāvuttatapasamādānadhutaṅgadharatānaṃ satipi aniyyānikatte sadisatanti daṭṭhabbaṃ.

‘‘Duvidhassāpīti ‘attamano hoti paripuṇṇasaṅkappo’ti ca evaṃ upakkilesabhedena vuttassa duvidhassāpi tapassino’’ti keci. Yasmā pana aṭṭhakathāyaṃ sāsanikavasenāpi attho dīpito, tasmā bāhirakassa, sāsanikassa cāti evaṃ duvidhassāpi tapassinoti attho veditabbo. Tathā ceva hi uparipi atthavaṇṇanaṃ vakkhatīti. Ettāvatāti yadidaṃ ‘‘ko añño mayā sadiso’’ti evaṃ atimānassa, aniṭṭhitakiccasseva ca ‘‘alamettāvatā’’ti evaṃ atimānassa ca uppādanaṃ, ettāvatā.

Ukkaṃsatīti ukkaṭṭhaṃ karoti. Ukkhipatīti aññesaṃ upari khipati, paggaṇhātīti attho. Paraṃ saṃhāretīti paraṃ saṃharaṃ nihīnaṃ karoti. Avakkhipatīti adho khipati, avamaññatīti attho.

Mānamadakaraṇenāti mānasaṅkhātassa madassa karaṇena uppādanena. Mucchito hotīti mucchāpanno hoti, sā pana mucchāpatti abhijjhāsīlabbataparāmāsakāyaganthehi gadhitacittatā, tattha ca atilaggabhāvoti āha ‘‘gadhito ajjhosanno’’ti. Pamajjanañcettha pamajjanamevāti āha ‘‘pamādamāpajjatī’’ti. Kevalaṃ dhutaṅgasuddhiko hutvā kammaṭṭhānaṃ ananuyuñjanto tāya eva dhutaṅgasuddhikatāya attukkaṃsanādivasena pavatteyyāti dassetuṃ ‘‘sāsane’’tiādi vuttaṃ. Tenāha ‘‘dhutaṅgameva…pe… paccetī’’ti.

59. Teyeva paccayā. Suṭṭhu katvā paṭisaṅkharitvā laddhāti ādaragāravayogena sakkaccaṃ abhisaṅkharitvā dānavasena upanayavasena laddhā. Vaṇṇabhaṇananti guṇakittanaṃ. Assāti tapassino.

60. Vodāsanti byāsanaṃ, vibhajjananti attho. Taṃ panettha vibhajjanaṃ dvidhā icchitanti āha ‘‘dvebhāgaṃ āpajjatī’’ti. Dve bhāge karoti ruccanāruccanavasena. Gedhajātoti sañjātagedho. Mucchanaṃ nāma sativippavāseneva hoti, na satiyā satīti āha ‘‘samuṭṭhassatī’’ti. Ādīnavamattampīti gadhitādibhāvena paribhoge ādīnavamattampi na passati. Mattaññutāti paribhoge mattaññutā. Paccavekkhaṇaparibhogamattampīti paccavekkhaṇamattena paribhogampi ekavāraṃ paccavekkhitvāpi paribhuñjanampi na karoti.

61. Vicakkasaṇṭhānāti vipulatamacakkasaṇṭhānā. Sabbassa bhuñjanato ayokūṭasadisā dantā eva dantakūṭaṃ. Apasādetīti pasādeti. Acelakādivasenāti acelakavatādivasena. Lūkhājīvinti sallekhapaṭipattiyā lūkhajīvikaṃ.

62. Tapaṃ karotīti bhāvanāmanasikāralakkhaṇaṃ tapaṃ carati caranto viya hoti. Caṅkamaṃ otarati bhāvanaṃ anuyuñjanto viya. Vihāraṅgaṇaṃ sammajjati vattapaṭipattiṃ pūrento viya.

‘‘Ādassayamāno’’ti vā pāṭho.

Kiñci vajjanti kiñci kāyikaṃ vā vācasikaṃ vā dosaṃ. Diṭṭhigatanti viparītadassanaṃ. Aruccamānanti attano siddhante paṭikkhittabhāvena aruccamānaṃ. Ruccati meti ‘‘kappati me’’ti vadati. Anujānitabbanti tacchāviparītabhūtabhāvena ‘‘evameta’’nti anujānitabbaṃ. Savanamanohāritāya ‘‘sādhu suṭṭhū’’ti anumoditabbaṃ.

63. Kujjhanasīlatāya kodhano. Vuttalakkhaṇo upanāho etassa atthīti upanāhī. Evaṃbhūto ca taṃsamaṅgī hotīti ‘‘samannāgato hotī’’ti vuttaṃ. Esa nayo ito paresupi.

Ayaṃ pana viseso – issati usūyatīti ussukī. Saṭhanaṃ asantaguṇasambhāvanaṃ saṭho, so etassa atthīti saṭho. Santadosapaṭicchādanasabhāvā māyā, māyā etassa atthīti māyāvī. Garuṭṭhāniyānampi paṇipātākaraṇalakkhaṇaṃ thambhanaṃ thaddhaṃ, tamettha atthīti thaddho. Guṇehi samānaṃ, adhikañca atikkamitvā nihīnaṃ katvā maññanasīlatāya atimānī. Asantaguṇasambhāvanatthikatāsaṅkhātā pāpā lāmakā icchā etassāti pāpiccho. Micchā viparītā diṭṭhi etassāti micchādiṭṭhiko. ‘‘Idameva saccaṃ, moghamañña’’nti (ma. ni. 187, 202, 427; 3.27, 29; udā. 55; mahāni. 20; netti. 58) evaṃ attanā attābhiniviṭṭhatāya satā diṭṭhi sandiṭṭhi, tameva parāmasatīti sandiṭṭhiparāmāsī. Aṭṭhakathāyaṃ pana ‘‘sayaṃ diṭṭhi sandiṭṭhī’’ti vatthuvasena attho vutto. Ā bāḷhaṃ viya dhīyatīti ādhānanti āha ‘‘daḷhaṃ suṭṭhu ṭhapita’’nti. Yathāgahitaṃ gāhaṃ paṭinissajjanasīlo paṭinissaggī, tappaṭikkhepena duppaṭinissaggī. Paṭisedhattho hi ayaṃ du-saddo yathā ‘‘duppañño, (ma. ni. 1.449) dussīlo’’ti (a. ni. 5.213; 10.75; pārā. 195; dha. pa. 308) ca.

Parisuddhapapaṭikappattakathāvaṇṇanā

64. Idha nigrodha tapassīti yathānukkantaṃ purimapāḷiṃ nigamanavasena ekadesena dasseti. Tenāha ‘‘evaṃ bhagavā’’tiādi. Gahitaladdhinti ‘‘acelakādibhāvo seyyo, tena ca saṃsārasuddhi hotī’’ti evaṃ gahitaladdhiṃ. Rakkhitaṃ tapanti tāya laddhiyā samādiyitvā rakkhitaṃ acelakavatāditapaṃ. ‘‘Sabbameva saṃkiliṭṭha’’nti iminā yaṃ vakkhati parisuddhapāḷivaṇṇanāyaṃ ‘‘lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā’’ti (dī. ni. aṭṭha. 3.64), tassa parikappitarūpassa lūkhassa tapassinoti ayamettha adhippāyoti dasseti. ‘‘Parisuddhapāḷidassanattha’’nti ca iminā titthiyānaṃ vasena pāḷi yevettha labbhati, na pana tadatthoti dasseti. Vuttavipakkhavasenāti vuttassa atthassa paṭipakkhavasena, paṭikkhepavasenāti attho. Tasmiṃ ṭhāneti hetuatthe bhummanti tassa hetuatthena karaṇavacanena atthaṃ dassento ‘‘evaṃ so tenā’’tiādimāha. Uttari vāyamamānoti yathāsamādinnehi dhutadhammehi aparituṭṭho, apariyositasaṅkappo ca hutvā upari bhāvanānuyogavasena sammāvāyāmaṃ karonto.

69. Ito paranti ito yathāvuttanayato paraṃ. Aggabhāvaṃ vā sārabhāvaṃ vāti tapojigucchāya aggabhāvaṃ vā sārabhāvaṃ vā ajānanto. ‘‘Ayamevassa aggabhāvo sārabhāvo’’ti maññamāno ‘‘aggappattā, sārappattā cā’’ti āha.

Parisuddhatacappattādikathāvaṇṇanā

70. Yamanaṃ saṃyamanaṃ yāmo, hiṃsādīnaṃ akaraṇavasena catubbidho yāmova cātuyāmo, so eva saṃvaro, tena saṃvuto guttasabbadvāro cātuyāmasaṃvarasaṃvuto. Tenāha ‘‘catubbidhena saṃvarena pihito’’ti. Atipātanaṃ hiṃsananti āha ‘‘pāṇaṃ na hanatī’’ti. Lobhacittena bhāvitaṃ sambhāvitanti katvā bhāvitaṃ nāma pañca kāmaguṇā. Ayañca tesu tesaṃyeva samudācāro maggoṭṭhāpakaṃ viyāti āha ‘‘tesaṃ saññāyā’’ti.

Etanti abhiharaṇaṃ, hīnāya anāvattanañca. Tenāha ‘‘so abhiharatīti ādilakkhaṇa’’nti. Abhiharatīti abhibuddhiṃ neti. Tenāha ‘‘uparūpari vaḍḍhetī’’ti. Cakkavattināpi pabbajitassa abhivādanādi karīyatevāti pabbajjā seṭṭhā guṇavisesayogato, dosavirahitato ca, yato sā paṇḍitapaññattā vuttā. Gihibhāvo pana nihīno tadubhayābhāvatoti āha ‘‘hīnāya gihibhāvatthāyā’’ti.

71. Tacappattāti tacaṃ pattā, tacasadisā hotīti attho.

74. Titthiyānaṃ vasenāti titthiyānaṃ samayavasena. Nesanti titthiyānaṃ. Tanti dibbacakkhuṃ. Sīlasampadāti sabbākārasampannaṃ catupārisuddhisīlaṃ. Tacasārasampattitoti tacatapojigucchāyāsārasampattito. Visesabhāvanti visesasabhāvaṃ.

Acelakapāḷimattampīti acelakapāḷiāgatatthamattampi natthi, tasmā mayaṃ anassāma vinaṭṭhāti attho. A-kāro vā nipātamattaṃ, nassāmāti vinassāma. Kuto parisuddhapāḷīti kuto eva amhesu parisuddhapāḷiāgatapaṭipatti. Esa nayo sesesupi. Sutivasenāpīti sotapathāgamanamattenāpi na jānāma.

Nigrodhassapajjhāyanavaṇṇanā

75. Assāti sandhānassa gahapatissa. Kakkhaḷanti pharusaṃ. Durāsadavacananti avattabbavacanaṃ. Yasmā pharusavacanaṃ yaṃ uddissa payuttaṃ, tasmiṃ khamāpite khamāpakassa paṭipākatikaṃ hoti, tasmā ‘‘ayaṃ mayī’’tiādi vuttaṃ.

76. Bodhatthāya dhammaṃ deseti, na attano buddhabhāvaghosanatthāya. Vādatthāyāti paravādabhañjanavādatthāya. Rāgādisamanatthāya dhammaṃ deseti, na antevāsikamyatāya. Oghanittharaṇatthāyāti caturoghanittharaṇatthāya dhammaṃ deseti sabbaso orapārātiṇṇamāvahattā desanāya. Sabbakilesaparinibbānatthāya dhammaṃ deseti kilesānaṃ lesenapi desanāya aparāmaṭṭhabhāvato.

Brahmacariyapariyosānādivaṇṇanā

77. Idaṃ sabbampīti sattavassato paṭṭhāya yāva ‘‘sattāha’’nti padaṃ, idaṃ sabbampi vacanaṃ. Asaṭho pana amāyāvī ujujātiko tikkhapañño ugghaṭitaññūti adhippāyo. So hi taṃmuhutteneva arahattaṃ pattuṃ sakkhissatīti. Vaṅkavaṅkoti kāyavaṅkādīhipi vaṅkehi vaṅko jimho kuṭilo. ‘‘Saṭhaṃ panāhaṃ anusāsituṃ na sakkomī’’ti na idaṃ bhagavā kilāsubhāveneva vadati, atha kho tassa abhājanabhāveneva.

78. Pakatiyā ācariyoti yo eva tumhākaṃ ito pubbe pakatiyā ācariyo ahosi, so eva idānipi pubbāciṇṇavasena ācariyo hotu, na mayaṃ tumhe antevāsike kātukāmāti adhippāyo. Na mayaṃ tumhākaṃ uddesena atthikā, dhammatanti meva pana tumhe ñāpetukāmamhāti adhippāyo. Ājīvatoti jīvikāya vuttito. Akusalāti koṭṭhāsaṃ pattāti akusalāti taṃ taṃ koṭṭhāsataṃyeva upagatā. Kilesadarathasampayuttāti kilesadarathasahitā taṃsambandhanato. Jātijarāmaraṇānaṃ hitāti jātijarāmaraṇiyā. Saṃkileso ettha atthi, saṃkilese vā niyuttāti saṃkilesikā. Vodānaṃ vuccati visuddhi, tassa paccayabhūtattā vodāniyā. Tathābhūtā cete vodāpentīti āha ‘‘satte vodāpentī’’ti. Sikhāppattā paññāya pāripūrivepullatā maggaphalavaseneva icchitabbāti āha ‘‘maggapaññā…pe… vepullata’’nti. Ubhopi vā etāni pāripūrivepullāni. Yā hi tassa pāripūrī, sā eva vepullatāti. Tatoti saṃkilesadhammappahānavodānadhammābhibuddhihetu.

79. ‘‘Yathā mārenā’’ti nayidaṃ nidassanavasena vuttaṃ, atha kho tathābhāvakathanamevāti dassetuṃ ‘‘māro kirā’’tiādi vuttaṃ. Athāti mārena tesaṃ pariyuṭṭhānappattito pacchā aññāsīti yojanā. Kasmā pana bhagavā pageva na aññāsīti? Anāvajjitattā. Māraṃ paṭibāhitvāti mārena tesu kataṃ pariyuṭṭhānaṃ vidhametvā, na tesaṃ sati payojane buddhānaṃ dukkaraṃ. Soti maggaphaluppattihetu. Tesaṃ paribbājakānaṃ.

Phuṭṭhāti pariyuṭṭhānavasena phuṭṭhā. Yatrāti niddhāraṇe bhummanti āha ‘‘yesū’’ti. Aññāṇatthanti ājānanatthaṃ, upasaggamattañcettha ā-kāroti āha ‘‘jānanattha’’nti, vīmaṃsanatthanti attho. Cittaṃ nuppannanti ‘‘jānāma tāvassa dhamma’’nti ājānanatthaṃ ‘‘brahmacariyaṃ carissāmā’’ti ekasmiṃ divase ekavārampi tesaṃ cittaṃ nuppannaṃ. Sattāho pana vuccamāno etesaṃ kiṃ karissatīti yojanā. Sattāhaṃ pūretunti sattāhaṃ brahmacariyaṃ pūretuṃ, brahmacariyavasena vā sattāhaṃ pūretunti attho. Paravādabhindananti paravādamaddanaṃ. Sakavādasamussāpananti sakavādapaggaṇhanaṃ. Vāsanāyāti saccasampaṭivedhavāsanāya. Nesanti ca pakaraṇavasena vuttaṃ. Tadaññesampi hi bhagavato sammukhā, paramparāya ca devamanussānaṃ suṇantānaṃ vāsanāya paccayo evāti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.

Udumbarikasuttavaṇṇanāya līnatthappakāsanā.

3. Cakkavattisuttavaṇṇanā

Attadīpasaraṇatāvaṇṇanā

80. Uttānaṃ vuccati pākaṭaṃ, tappaṭikkhepena anuttānaṃ apākaṭaṃ, paṭicchannaṃ, apacuraṃ, duviññeyyañca. Anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. ‘‘Mātulā’’ti itthiliṅgavasena laddhanāmo eko rukkho, tassā āsannappadese māpitattā nagarampi ‘‘mātulā’’ tveva paññāyittha. Tena vuttaṃ ‘‘mātulāyanti evaṃ nāmake nagare’’ti. Avidūreti tassa nagarassa avidūre.

Kāmañcettha sutte ‘‘bhūtapubbaṃ, bhikkhave, rājā daḷhanemi nāma ahosī’’tiādinā atītavaṃsadīpikā kathā ādito paṭṭhāya āgatā, ‘‘aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā bhavissantī’’tiādinā pana savisesaṃ anāgatatthapaṭisaṃyuttā kathā āgatāti vuttaṃ ‘‘anāgatavaṃsadīpikāya suttantakathāyā’’ti. Anāgatatthadīpanañhi acchariyaṃ, tatthāpi anāgatassa sammāsambuddhassa paṭipattikittanaṃ acchariyatamaṃ. Samāgamenāti sannipātena.

‘‘Bhattaggaṃ amanāpa’’ntiādi kevalaṃ tesaṃ parivitakkamattaṃ. Amanāpanti amanuññaṃ. Buddhesu kato appakopi aparādho appako kāro viya garutaravipākoti āha ‘‘buddhehi saddhiṃ…pe… sadisaṃ hotī’’ti. Tatrāti tasmiṃ mātulanagarassa samīpe, tassaṃ vā parisāyaṃ.

Attadīpāti ettha kāmaṃ yo paro na hoti, so attāti sasantāno ‘‘attā’’ti vuccati, hitasukhesibhāvena pana attanibbisesattā dhammo idha ‘‘attā’’ti adhippeto. Tenāha ‘‘attā nāma lokiyalokuttaro dhammo’’ti. Dvidhā āpo gato etthāti dīpo, oghena anajjhotthato bhūmibhāgo. Idha pana kāmoghādīhi anajjhottharaṇīyattā dīpo viyāti dīpo, attā dīpo patiṭṭhā etesanti attadīpā. Tenāha ‘‘attānaṃ dīpa’’ntiādi. Dīpabhāvo cettha paṭisaraṇatāti āha ‘‘idaṃ tasseva vevacana’’nti. Aññasaraṇapaṭikkhepavacananti aññasaraṇabhāvapaṭikkhepavacanaṃ. Idañhi na aññaṃ saraṇaṃ katvā viharaṇasseva paṭikkhepavacanaṃ, atha kho aññassa saraṇasabhāvasseva paṭikkhepavacanaṃ tappaṭikkhepe ca tena itarassāpi paṭikkhepasiddhito. Tenāha ‘‘na hī’’tiādi. Idāni tamevatthaṃ suttantarena sādhetuṃ ‘‘vuttampi ceta’’ntiādi. Yadi ettha pākatiko attā icchito, kathaṃ tassa dīpasaraṇabhāvo, tasmā adhippāyiko ettha attā bhaveyyāti pucchati ‘‘ko panettha attā nāmā’’ti. Itaro yathādhippetaṃ attānaṃ dassento ‘‘lokiyalokuttaro dhammo’’ti. Dutiyavāropi paṭhamavārasseva pariyāyabhāvena desitoti dassetuṃ ‘‘tenāhā’’tiādi vuttaṃ.

Gocareti bhikkhūnaṃ gocaraṭṭhānabhūte. Tenāha ‘‘carituṃ yuttaṭṭhāne’’ti. Saketi kathaṃ panāyaṃ bhikkhūnaṃ sakoti āha ‘‘pettike visaye’’ti. Pitito sammāsambuddhato āgatattā ‘‘ayaṃ tumhākaṃ gocaro’’ti tena uddiṭṭhattā pettike visayeti. Carantanti sāmiatthe upayogavacananti āha ‘‘ayamevattho’’ti, carantānanti ca attho, tenāyaṃ vibhattivipallāsenapi vacanavipallāsenapīti dasseti. Kilesamārassa otārālābheneva itaramārānampi otārālābho veditabbo. Ayaṃ panatthoti gocare caraṇaṃ sandhāyāha, vatthu pana byatirekamukhena āgataṃ.

Sakuṇe hantīti sakuṇagghi, mahāsenasakuṇo. Ajjhappattāti abhibhavanavasena pattā upagatā. Na myāyanti me ayaṃ sakuṇagghi nālaṃ abhavissa. Naṅgalakaṭṭhakaraṇanti naṅgalena kasitappadeso. Leḍḍuṭṭhānanti leḍḍūnaṃ uṭṭhapitaṭṭhānaṃ. Sake baleti attano balahetu. Apatthaddhāti avagāḷhatthambhā sañjātatthambhā. Assaramānāti avhāyantī.

Mahantaṃ leḍḍunti naṅgalena bhinnaṭṭhāne sukkhatāya tikhiṇasiṅgaayoghanasadisaṃ mahantaṃ leḍḍuṃ. Abhiruhitvāti tassa adhobhāgena attanā pavisitvā nilīnayoggappadesaṃ sallakkhetvā tassupari caṅkamanto assaramāno aṭṭhāsi. ‘‘Ehi kho’’tiādi tassa assaramānākāradassanaṃ. Sannayhāti vātaggahaṇavasena ubho pakkhe samaṃ ṭhapetvā. Paccupādīti pāvisi. Tatthevāti yattha pubbe lāpo ṭhito, tattheva leḍḍumhi. Uranti attano urappadesaṃ. Paccatāḷesīti pati atāḷesi sārambhavasena vegena gantvā paharaṇato vidhārentī patāḷesi. Ārammaṇanti paccayaṃ. ‘‘Avasara’’nti keci.

‘‘Kusalāna’’nti evaṃ pavattāya desanāya ko anusandhi? Yathāanusandhi eva. Ādito hi ‘‘attadīpā, bhikkhave, viharathā’’tiādinā (dī. ni. 3.80) yeva attadhammapariyāyena lokiyalokuttaradhammā gahitā, te yevettha kusalaggahaṇena gahitāti. Anavajjalakkhaṇānanti avajjapaṭipakkhasabhāvānaṃ. ‘‘Avajjarahitasabhāvāna’’nti keci. Tattha purime atthavikappe vipākadhammadhammā eva gahitā, dutiye pana vipākadhammāpi. Yadi evaṃ, kathaṃ tesaṃ samādāya vattananti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘vipākadhammā sīlādi viya samādāya vattitabbā’’ti. Samādānanti pana attano santāne sammā ādānaṃ paccayavasena pavatti yevāti daṭṭhabbaṃ. Vipākadhammā hi paccayavisesehi sattasantāne sammadeva āhitā āyuādisampattivisesabhūtā uparūparikusalavisesuppattiyā upanissayā hontīti vadanti. Puññaṃ pavaḍḍhatīti ettha puññanti uttarapadalopenāyaṃ niddesoti āha ‘‘puññaphalaṃ vaḍḍhatī’’ti. Puññaphalanti ca ekadesasarūpekasesena vuttaṃ ‘‘puññañca puññaphalañca puññaphala’’nti āha ‘‘uparūpari puññampi puññavipākopi veditabbo’’ti.

‘‘Mātāpitūna’’ntiādi nidassanamattaṃ, tasmā aññampi evarūpaṃ hetūpanissayaṃ kusalaṃ daṭṭhabbaṃ. Sinehavasenāti upanissayabhūtassa sinehassa vasena, na sampayuttassa. Na hi sinehasampayuttaṃ nāma kusalaṃ atthi. Mudumaddavacittanti mettāvasena ativiya maddavantaṃ cittaṃ. Yathā matthakappattaṃ vaṭṭagāmikusalaṃ dassetuṃ ‘‘mātāpitūnaṃ …pe… mudumaddavacitta’’nti vuttaṃ, evaṃ matthakappattameva vivaṭṭagāmikusalaṃ dassetuṃ ‘‘cattāro sati…pe… bodhipakkhiyadhammā’’ti vuttaṃ. Tadaññepi pana dānasīlādidhammā vaṭṭassa upanissayabhūtā vaṭṭagāmikusalaṃ vivaṭṭassa upanissayabhūtā vivaṭṭagāmikusalanti veditabbā. Pariyosānanti phalavisesāvahatāya phaladāya koṭi sikhāppatti, devaloke ca pavattisirivibhavoti pariyosānaṃ ‘‘manussaloke’’ti visesitaṃ, manussalokavaseneva cāyaṃ desanā āgatāti. Maggaphalanibbānasampatti pariyosānanti yojanā. Vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassissati ‘‘atha kho, bhikkhave, saṅkho nāma rājā’’tiādinā (dī. ni. 3.108).

Daḷhanemicakkavattirājakathāvaṇṇanā

81. Idhāti imasmiṃ ‘‘kusalānaṃ, bhikkhave, dhammāna’’ntiādinā (dī. ni. 3.110) suttadesanāya āraddhaṭṭhāne vaṭṭavivaṭṭagāmibhāvena sādhāraṇe kusalaggahaṇe. Tattha vaṭṭagāmikusalānusandhivasena ‘‘bhūtapubbaṃ bhikkhave’’ti desanaṃ ārabhi, ārabhanto ca desiyamānamattaṃ. Dhammapaṭiggāhakānaṃ bhikkhūnaṃ saṅkhepato evaṃ dīpetvā ārabhīti dassetuṃ ‘‘bhikkhave’’tiādi vuttaṃ, paṭhamaṃ tathā adīpentopi bhagavā atthato dīpeti viyāti adhippāyo.

82. Īsakampīti appamattakampi. Avasakkitanti ogatabhaṭṭhaṃ. Nemiabhimukhanti nemippadesassa sammukhā. Bandhiṃsu cakkaratanassa osakkitānosakkitabhāvaṃ jānituṃ. Tadetanti yathāvuttaṭṭhānā cavanaṃ. Atibalavadoseti rañño balavati anatthe upaṭṭhite sati.

Appamattoti rañño āṇāya pamādaṃ akaronto.

Ekasamuddapariyantamevāti jambudīpameva sandhāya vadati. So uttarato assakaṇṇapabbatena paricchinnaṃ hutvā attānaṃ parikkhipitvā ṭhitaekasamuddapariyanto. Puññiddhivasenāti cakkavattibhāvāvahāya puññiddhiyā vasena.

83. Evaṃ katvāti kāsāyāni vatthāni acchādetvā. Sukataṃ kammanti dasakusalakammapathameva vadati.

‘‘Dasavidhaṃ, dvādasavidha’’nti ca vuttavibhāgo parato āgamissati. Pūrentenevāti pūretvā ṭhiteneva. Niddoseti cakkavattivattassa paṭipakkhabhūtānaṃ dosānaṃ apagamane niddose. Cakkavattīnaṃ vatteti cakkavattirājūhi vattitabbavatte. Bhāvini bhūte viya hi upacāro yathā ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Adhigatacakkavattibhāvāpi hi te tattha vattantevāti tathā vuttaṃ.

Cakkavattiariyavattavaṇṇanā

84. Aññathā vattituṃ adento so dhammo adhiṭṭhānaṃ etassāti tadadhiṭṭhānaṃ, tena tadadhiṭṭhānena cetasā. Sakkarontoti ādarakiriyāvasena karonto. Tenāha ‘‘yathā’’tiādi. Garuṃ karontoti pāsāṇacchattaṃ viya garukaraṇavasena garuṃ karonto. Tenevāha ‘‘tasmiṃ gāravuppattiyā’’ti. Mānentoti sambhāvanāvasena manena piyāyanto. Tenāha ‘‘tamevā’’tiādi. Evaṃ pūjayato apacāyato evañca yathāvuttasakkārādisambhavoti taṃ dassetuṃ ‘‘taṃ apadisitvā’’tiādi vuttaṃ. ‘‘Dhammādhipatibhūto āgatabhāvenā’’ti iminā yathāvuttadhammassa jeṭṭhakabhāvena purimapurimataraattabhāvesu sakkacca samupacitabhāvaṃ dasseti. ‘‘Dhammavaseneva sabbakiriyānaṃ karaṇenā’’ti etena ṭhānanisajjādīsu yathāvuttadhammaninnapoṇapabbhārabhāvaṃ dasseti. Assāti rakkhāvaraṇaguttiyā. Paraṃ rakkhanto aññaṃ diṭṭhadhammikādianatthato rakkhanto teneva paratthasādhanena khantiādiguṇena attānaṃ tato eva rakkhati. Mettacittatāti mettacittatāya. Nivāsanapārupanagehādīnaṃ sītuṇhādipaṭibāhanena āvaraṇaṃ. Anto janasminti abbhantarabhūte puttadārādijane.

‘‘Sīlasaṃvare patiṭṭhāpehī’’ti iminā rakkhaṃ dasseti, ‘‘vatthagandhamālādīni dehī’’ti iminā āvaraṇaṃ, itarena guttiṃ. Bhattavetanasampadānenapīti pi-saddena sīlasaṃvare patiṭṭhāpanādīni sampiṇḍeti. Eseva nayo ito paresupi pi-saddaggahaṇesu. Nigamo nivāso etesanti negamā, evaṃ jānapadāti āha ‘‘nigamavāsino’’tiādi.

Navavidhā mānamadāti ‘‘seyyohamasmī’’tiādi (saṃ. ni. 4.108; dha. sa. 1121; vibha. 866; mahāni. 21, 178) nayappavattiyā navavidhā mānasaṅkhātā madā. Māno eva hettha pamajjanākārena pavattiyā mānamado. Sobhane kāyikavācasikakamme ratoti sūrato u-kārassa dīghaṃ katvā, tassa bhāvo soraccaṃ, kāyikavācasiko avītikkamo, sabbaṃ vā kāyavacīsucaritaṃ. Suṭṭhu oratoti sorato, tassa bhāvo soraccaṃ, yathāvuttameva sucaritaṃ. Rāgādīnanti rāgadosamohamānādīnaṃ. Damanādīhīti damanasamanaparinibbāpanehi. Ekamattānanti ekaṃ cittaṃ, ekaccaṃ attano cittanti attho. Rāgādīnañhi pubbabhāgiyaṃ damanādipaccekaṃ icchitabbaṃ, na maggakkhaṇe viya ekajjhaṃ paṭisaṅkhānamukhena pajahanato. Ekamattānanti vā vivekavasena ekaṃ ekākinaṃ attānaṃ. Kāle kāleti tesaṃ santikaṃ upasaṅkamitabbe kāle kāle.

Idha ṭhatvāti ‘‘idaṃ kho, tāta, ta’’nti evaṃ nigamanavasena vuttaṭṭhāne ṭhatvā. Vattanti ariyacakkavattivattaṃ. Samānetabbanti ‘‘dasavidhaṃ, dvādasavidha’’nti ca heṭṭhā vuttagaṇanāya ca samānaṃ kātabbaṃ anūnaṃ anadhikaṃ katvā dassetabbaṃ. Adhammarāgassāti ayuttaṭṭhāne rāgassa. Visamalobhassāti yuttaṭṭhānepi ativiya balavabhāvena pavattalobhassa.

Cakkaratanapātubhāvavaṇṇanā

85. Vattamānassāti paripuṇṇe cakkavattivatte vattamānassa, no aparipuṇṇeti āha ‘‘pūretvā vattamānassā’’ti. Kittāvatā panassa pāripūrī hotīti? Tattha ‘‘katādhikārassa tāva heṭṭhimaparicchedena dvādasahipi saṃvaccharehi pūrati, pañcavīsatiyā, paññāsāya vā saṃvaccharehi. Ayañca bhedo dhammacchandassapi tikkhamajjhamudutāvasena, itarassa tato bhiyyopī’’ti vadanti.

Dutiyādicakkavattikathāvaṇṇanā

90. Attano matiyāti paramparāgataṃ purāṇaṃ tantiṃ paveṇiṃ laṅghitvā attano icchitākārena. Tenāha ‘‘porāṇaka’’ntiādi.

Na pabbantīti samiddhiyā na pūrenti, phītā na hontīti attho. Tenāha ‘‘na vaḍḍhantī’’ti. Tathā cāha ‘‘katthaci suññā hontī’’ti. Tattha tattha rājakicce raññā amā saha vattantīti amaccā, yehi vinā rājakiccaṃ nappavattati. Paramparāgatā hutvā rañño parisāya bhavāti pārisajjā. Tenāha ‘‘parisāvacarā’’ti. Tasmiṃ ṭhānantare ṭhapitā hutvā rañño āyaṃ, vayañca yāthāvato gaṇentīti gaṇakā. Jātikulasutācārādivasena puthuttaṃ gatattā mahatī mattā etesanti mahāmattā, te pana mahānubhāvā amaccā evāti āha ‘‘mahāamaccā’’ti. Ye rañño hatthānīkādīsu avaṭṭhitā, te anīkaṭṭhāti āha ‘‘hatthiācariyādayo’’ti. Mantaṃ paññaṃ asitā hutvā jīvantīti mantassājīvino, matisajīvāti attho, ye tattha tattha rājakicce upadesadāyino. Tenāha ‘‘mantā vuccati paññā’’tiādi.

Āyuvaṇṇādiparihānikathāvaṇṇanā

91. Balavalobhattāti ‘‘imasmiṃ loke idāni daliddamanussā nāma bahū, tesaṃ sabbesaṃ dhane anuppadiyamāne mayhaṃ kosassa parikkhayo hotī’’ti evaṃ uppannabalavalobhattā. Uparūparibhūmīsūti chakāmasaggasaṅkhātāsu uparūparikāmabhūmīsu. Kammassa phalaṃ aggaṃ nāma, taṃ panettha uddhagāmīti āha ‘‘uddhaṃ aggaṃ assā’’ti. Sagge niyuttā, saggappayojanāti vā sovaggikā. Dasannaṃ visesānanti dibbaāyuvaṇṇayasasukhaādhipateyyānañceva dibbarūpādīnañca phalavisesānaṃ. Vaṇṇaggahaṇena cettha sako attabhāvavaṇṇo gahito, rūpaggahaṇena bahiddhā rūpārammaṇaṃ.

92. Suṭṭhu nisiddhanti yathāyaṃ iminā attabhāvena adinnaṃ ādātuṃ na sakkoti, evaṃ sammadeva tato nisedhitaṃ katvā. Mūlahatanti jīvitā voropanena mūle eva hataṃ.

96. Rāgavasena caraṇaṃ carittaṃ, carittameva cārittaṃ, methunanti adhippāyo, taṃ pana ‘‘paresaṃ dāresū’’ti vuttattā ‘‘micchācāra’’nti āha.

100. Paccanīkadiṭṭhīti ‘‘atthi dinna’’ntiādikāya (ma. ni. 1.441; 2.94; vibha. 793) sammādiṭṭhiyā paṭipakkhabhūtā diṭṭhi.

101. Mātucchādikā upari sayameva vakkhati. Atibalavalobhoti ativiya balavā bahalakileso, yena akāle, adese ca pavattati. Micchādhammoti micchā viparīto avisabhāgavatthuko lobhadhammo. Tenāha ‘‘purisāna’’ntiādi.

Tassa bhāvoti yena mettākaruṇāpubbaṅgamena cittena puggalo ‘‘matteyyo’’ti vuccati, so tassa yathāvuttacittuppādo, taṃsamuṭṭhānā ca kiriyā matteyyatā. Tenāha ‘‘mātari sammā paṭipattiyā etaṃ nāma’’nti. Yā sammā pajjitabbe sammā appaṭipatti, sopi doso agāravakiriyādibhāvato. Vippaṭipattiyaṃ pana vattabbameva natthīti āha ‘‘tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā’’ti. Kule jeṭṭhānanti attano kule vuddhānaṃ mahāpitucūḷapitujeṭṭhakabhātikādīnaṃ.

Dasavassāyukasamayavaṇṇanā

103. ‘‘Ya’’nti iminā samayo āmaṭṭho, bhummatthe cetaṃ paccattavacananti āha ‘‘yasmiṃ samaye’’ti. Alaṃ patinoti alaṃpateyyā. Tassā pariyattatā bhariyābhāvenāti āha ‘‘dātuṃ yuttā’’ti. Aggarasānīti madhurabhāvena, bhesajjabhāvena ca aggabhūtarasāni.

Dippissantīti paṭipakkhabhāvena samujjalissanti. Tenāha ‘‘kusalantipi na bhavissatī’’ti. Aho purisoti mātādīsupi īdiso, aññesaṃ kesaṃ kiṃ vissajjessati, aho tejavapurisoti.

Gehe mātugāmaṃ viyāti attano gehe dāsibhariyābhūtamātugāmaṃ viya. Missībhāvanti mātādīsu bhariyāya viya cārittasaṅkaraṃ.

Balavakopoti hantukāmatāvasena uppattiyā balavakopo. Āghātetīti āhanati, attano kakkhaḷapharusabhāvena cittaṃ vibādhatīti attho. Nissayadahanaraso hi doso. Byāpādetīti vināseti, manopadūsanato manassa pakopanato. Tibbanti tikkhaṃ, sā panassa tikkhatā sarīre avahantepi sinehavatthuṃ laṅghitvāpi pavattiyā veditabbāti āha ‘‘piyamānassapī’’tiādi.

104. Kappavināso kappo uttarapadalopena, antarāva kappo antarakappo. Taṇhādibhedo kappo etassa atthīti kappo, sattalokoti āha ‘‘antarāva lokavināso’’ti. Svāyaṃ antarakappo katividho, kathañcassa sambhavo, kiṃ gatikoti antogadhaṃ codanaṃ sandhāyāha ‘‘antarakappo ca nāmā’’tiādi. Lobhussadāyāti lobhādhikāya pajāya vattamānāya.

Evaṃ cintayiṃsūti pubbe yathānussavānussaraṇena, attano ca āyuvisesassa labhanato. Gumbalatādīhi gahanaṃ ṭhānanti gumbalatādīhi sañchannatāya gahanabhūtaṃ ṭhānaṃ. Rukkhehi gahananti rukkhehi nirantaranicitehi gahanabhūtaṃ. Nadīvidugganti chinnataṭāhi nadīhi orato, pārato ca viduggaṃ. Tenāha ‘‘nadīna’’ntiādi. Pabbatehi visamaṃ pabbatantaraṃ. Pabbatesu vā chinnataṭesu durārohaṃ visamaṭṭhānaṃ. Sabhāgeti jīvanavasena samānabhāge sadise karissanti.

Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

105. Āyatanti vā dīghaṃ cirakālikaṃ. Maraṇavasena hi ñātikkhayo āyato apunarāvattanato, na rājabhayādinā ukkamanavasena punarāvattiyāpi tassa labbhanato. Osakkeyyāmāti orameyyāma. Viramaṇampi atthato pajahanameva pariccajanabhāvatoti āha ‘‘pajaheyyāmāti attho’’ti. Sīlagabbhe vaḍḍhitattāti mātu, pitu ca sīlavantatāya tadavayavabhūte gabbhe vaḍḍhi ‘‘sīlagabbhe vaḍḍhitā’’ti vuttā, etena utuāhārassa viya tadaññassāpi bāhirassa paccayassa vasena sattasantānassa visesādhānaṃ hotīti dasseti. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttameva. Khettavisuddhiyāti adhiṭṭhānabhūtavatthuvisuddhiyā. Nanu ca taṃ visesādhānaṃ jāyamānaṃ rūpasantatiyā eva bhaveyyāti? Saccametaṃ, rūpasantatiyā pana tathā āhitavisesāya arūpasantatipi laddhūpakārā eva hoti tappaṭibaddhavuttibhāvato. Yathā kabaḷīkārāhārena upatthambhite rūpakāye sabbopi attabhāvo anuggahito eva nāma hoti, yathā pana rañño cakkavattino puññavisesaṃ upanissāya tassa itthiratanādīnaṃ anaññasādhāraṇā te te visesā sambhavanti tabbhāve bhāvato, tadabhāve ca abhāvato, evameva tasmiṃ kāle mātāpitūnaṃ yathāvuttapuññavisesaṃ upanissāya tesaṃ puttānaṃ jāyamānānaṃ dīghāyukatā khettavisuddhiyāva hotīti veditabbā saṃvegadhammachandādisamupabrūhitāya tadā tesaṃ kusalacetanāya tathā uḷārabhāvena samuppajjanato. Etthāti imasmiṃ manussaloke, tatthāti yathāvuttaṃ kusaladhammaṃ samādāya vattamāne sattanikāye. Tatthevāti tasmiṃyeva sattanikāye. ‘‘Attanova sīlasampattiyā’’ti vuttaṃ sasantatipariyāpannassa dhammassa tattha visesappaccayabhāvato. Khettavisuddhipi pana idhāpi paṭikkhipituṃ na sakkā.

Koṭṭhāsāti cattārīsavassāyukātiādayo asītivassasahassāyukapariyosānā ekādasa koṭṭhāsā. Adinnādānādīhīti ādi-saddena kule jeṭṭhāpacāyikāpariyosānānaṃ dasannaṃ pāpakoṭṭhāsānaṃ gahaṇaṃ.

Saṅkharājauppattivaṇṇanā

106. Evaṃ uppajjanakataṇhāti evaṃ vacībhedaṃ pāpanavasena pavattā bhuñjitukāmatā. Anasananti kāyikakiriyāasamatthatāhetubhūto sarīrasaṅkoco. Tenāha ‘‘avipphārikabhāvo’’tiādi. Ghananivāsatanti gāmanigamarājadhānīnaṃ ghananiviṭṭhataṃ aññamaññassa nātidūravattitaṃ. Nirantarapūritoti nirantaraṃ viya puṇṇo tatrupagānaṃ sattānaṃ bahubhāvato.

Metteyyabuddhuppādavaṇṇanā

107. Kiñcāpi pubbe vaḍḍhamānakavasena desanā āgataṃ, idaṃ pana na vaḍḍhamānakavasena vuttaṃ. Kasmāti ce āha ‘‘na hī’’tiādi. Sattānaṃ vaḍḍhamānāyukakāle buddhā na nibbattanti saṃsāre saṃvegassa dubbibhāvanīyattā. Tato vassasatasahassato orameva buddhuppādakālo.

108. Samussitaṭṭhena yūpo viyāti yūpo, yūpanti ettha sattā anekabhūmikūṭāgārovarakādivantatāyāti yūpo, pāsādo. Rañño hetubhūtenāti hetuatthe karaṇavacanantidassetiussāhasampattiādinā. Mahatā rājānubhāvena, mahatā ca kittisaddena samannāgatattā catūhi saṅgahavatthūhi mahājanassa rañjanato mahāpanādo nāma rājā jāto. Jātaketi mahāpanādajātake (jā. 1.3.40 mahāpanādajātake).

Panādo nāma so rājāti ‘‘atīte panādo nāma so rājā assosī’’ti attabhāvantaratāya attānaṃ paraṃ viya niddisati. Āyasmā hi bhaddajitthero attanā ajjhāvutthapubbaṃ suvaṇṇapāsādaṃ dassetvā evamāha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇayo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasasarapātappamāṇo, so pana aḍḍhayojanappamāṇo hoti. Ubbhamāhu sahassadhāti ubbhaṃ uccabhāvaṃ assa pāsādassa sahassadhā sahassakaṇḍappamāṇaṃ āhu, so pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ ‘‘āhū’’ti dīghaṃ kataṃ, ahu ahosīti atthaṃ vadanti.

Sahassakaṇḍoti sahassabhūmiko, ‘‘sahassakhaṇḍo’’ tipi pāṭho, so eva attho. Satageṇḍūti anekasataniyūhako. Dhajālūti tattha tattha niyūhasikharādīsu patiṭṭhapitehi sattidhajavīraṅgadhajādīhi dhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana haritāmayoti ‘‘haritamaṇiparikkhaṭo’’ti vadanti. Gandhabbāti naṭā. Chasahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi kira rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭaṃ pesetvā samajjaṃ kāresi, tadā rājā hasīti.

Koṭigāmo nāma māpito. Vatthūti bhaddajittherassa vatthu. Taṃ theragāthāvaṇṇanāyaṃ (theragā. aṭṭha. bhaddajittheragāthāvaṇṇanāya) vitthārato āgatameva. Itarassāti naḷakāradevaputtassa. Ānubhāvāti puññānubhāvanimittaṃ.

Dānavasena datvāti taṃ pāsādaṃ attano pariggahabhāvaviyojanena dānamukhe niyojetvā. Vissajjetvāti citteneva pariccajanavasena datvā puna dakkhiṇeyyānaṃ santakabhāvakaraṇena nirapekkhapariccāgavasena vissajjetvā. Ettakenāti ‘‘bhūtapubbaṃ bhikkhave’’ti ādiṃ katvā yāva ‘‘pabbajissatī’’ti padaṃ ettakena desanāmaggena.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

110. Idaṃ bhikkhuno āyusminti āyusmiṃ sādhetabbe idaṃ bhikkhuno icchitabbaṃ cirajīvitāya hetubhāvatoti. Tenāha ‘‘idaṃ āyukāraṇa’’nti.

Sampannasīlassa avippaṭisārapāmojjapītipassaddhisukhasamādhiyathābhūtañāṇādisambhavato taṃsamuṭṭhānapaṇītarūpehi kāyassa phuṭattā sarīre vaṇṇadhātu vippasannā hoti, kalyāṇo ca kittisaddo abbhuggacchatīti āha ‘‘sīlavato hī’’tiādi.

Vivekajaṃ pītisukhādīti ādi-saddena samādhijaṃ pītisukhaṃ, apītijaṃ kāyasukhaṃ, satipārisuddhijaṃ upekkhāsukhañca saṅgaṇhāti.

Appaṭikkūlatāvahoti appamāṇānaṃ sattānaṃ, attano ca tesu appaṭikkūlabhāvato. Hitūpasaṃhārādivasena pavattiyā sabbadisāsu pharaṇaappamāṇavasena sabbadisāsu vipphārikatā.

‘‘Arahattaphalasaṅkhātaṃ bala’’nti vuttaṃ tassa akuppadhammatāya kenaci anabhibhavanīyabhāvato.

‘‘Loke’’ti idaṃ yathā ‘‘ekabalampī’’ti iminā sambandhīyati, evaṃ ‘‘duppasahaṃ durabhisambhava’’nti imehipi sambandhitabbaṃ. Lokapariyāpanneheva hi dhammehi tesaṃ balassa duppasahatā, durabhisambhavatā, na lokuttarehīti. Etthevāti etasmiṃ arahattaphale eva, tadatthanti attho.

Lokuttarapuññampīti lokuttarapuññampi puññaphalampi. Yāva āsavakkhayā pavaḍḍhati vivaṭṭagāmikusaladhammānaṃ samādānahetūti yojanā. Amatapānaṃ piviṃsu heṭṭhimamaggaphalasamadhigamavasenāti adhippāyo.

Cakkavattisuttavaṇṇanāya līnatthappakāsanā.

4. Aggaññasuttavaṇṇanā

Vāseṭṭhabhāradvājavaṇṇanā

111. Etthāti ‘‘pubbārāme, migāramātupāsāde’’ti etasmiṃ padadvaye. Koyaṃ pubbārāmo, kathañca pubbārāmo, kā ca migāramātā, kathañcassā pāsādo ahosīti etasmiṃ antolīne anuyoge. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya saṅkhepeneva anupubbikathā. Padumuttaraṃ bhagavantaṃ ekaṃ upāsikaṃ aggupaṭṭhāyikaṭṭhāne ṭhapentiṃ disvāna tattha sañjātagāravabahumānā tamevatthaṃ purakkhatvā bhagavantaṃ nimantetvā. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Sotāpannā ahosi tathā katādhikārattā.

Mātuṭṭhāne ṭhapesi attano sīlācārasampattiyā garuṭṭhāniyattā. Upayoganti tattha tattha appetabbaṭṭhāne appanāvasena viniyogaṃ agamaṃsu. Aññehi ca veḷuriyalohitaṅkamasāragallādīhi. Bhassatīti otarati. Suddhapāsādova na sobhatīti kevalo ekapāsādo eva vihāro na sobhati. Niyūhāni bahūni nīharitvā kattabbasenāsanāni ‘‘duvaḍḍhagehānī’’ti vadanti. Majjhe gabbho samantato anupariyāyatoti evaṃ dvikkhattuṃ vaḍḍhetvā katasenāsanāni duvaḍḍhagehāni. Cūḷapāsādāti khuddakapāsādā.

Uttaradevīvihāro nāma nagarassa pācīnadvārasamīpe katavihāro.

Titthiyaliṅgassa aggahitattā neva titthiyaparivāsaṃ vasanti. Anupasampannabhāvato āpattiyā āpannāya abhāvato na āpattiparivāsaṃ vasanti. Bhikkhubhāvanti upasampadaṃ. Tevijjasuttanti imasmiṃ dīghanikāye tevijjasuttaṃ sutvā.

113. Anuvattamānā caṅkamiṃsu ananucaṅkamane yathādhippetassa atthassa pucchanādīnaṃ asakkuṇeyyattā. Tesanti tesaṃ dvinnaṃ. Tenāha ‘‘paṇḍitataro’’ti. Atthāti bhavattha. Kulasampannāti sampannakulā uditodite brāhmaṇakule uppannā. Brāhmaṇakulāti kenaci pārijuññena anupaddutā eva brāhmaṇakulā. Tenāha ‘‘bhogādisampanna’’ntiādi. Ime brāhmaṇā uccā hutvā ‘‘imaṃ vasalaṃ pabbajjaṃ pabbajiṃsū’’tiādinā jātiādīni ghaṭṭentā akkosanti. Paribhāsantīti paribhavitvā bhāsanti. Attano anurūpāyāti attano ajjhāsayassa anurūpāya. Antarantarā vicchijja pavattiyamānā paribhāsā paripuṇṇā nāma na hoti khaṇḍabhāvato, tabbipariyāyato paripuṇṇā nāma hotīti āha ‘‘antarā’’tiādi.

Appatiṭṭhatāyāti apassayarahitattā. Vibhinnoti vinaṭṭho.

Itare tayo vaṇṇāti khattiyādayo vaṇṇā hīnā. Nanu khattiyāva seṭṭhā vaṇṇā yathā buddhā etarahi khattiyakule eva uppannāti? Saccametaṃ, te pana attano micchābhimānena, micchāgāhena ca ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti vadanti, taṃ tesaṃ vacanamattaṃ. ‘‘Sujjhantīti suddhā honti, na nindaṃ garahaṃ pāpuṇantī’’ti vadanti. Sujjhanti vā saṃsārato sujjhanti, na sesā vaṇṇā asukkajātikattā, mantajjhenābhāvato cāti. Brahmuno mukhato jātā vedavacanato jātāti mukhato jātā. Tato eva brahmuno mahābrahmuno vedavacanato vijātāti brahmajā. Tena duvidhenāpi nimmitāti brahmanimmitā. Vedavedaṅgādibrahmadāyajjaṃ arahantīti brahmadāyādā. Muṇḍake samaṇaketi ettha ka-kāro garahāyanti āha ‘‘nindantā jigucchantā vadantī’’ti. Ibbheti sudde, te pana gharabandhanena baddhā nihīnatarāti āha ‘‘gahapatike’’ti. Kaṇheti kaṇhajātike. Bandhanaṭṭhena bandhu, kassa pana bandhūti āha ‘‘mārassa bandhubhūte’’ti. Pādāpacceti pādato jātāpacce. Ayaṃ kira brāhmaṇānaṃ laddhi ‘‘brāhmaṇā brahmuno mukhato jātā, khattiyā urato, ūrūhi vessā, pādato suddā’’ti.

114. Yasmā paṭhamakappikakāle catuvaṇṇavavatthānaṃ natthi, sabbeva sattā ekasadisā, aparabhāge pana tesaṃ payogabhedavasena ahosi, tasmā vuttaṃ ‘‘porāṇaṃ…pe… ajānantā’’ti. Laddhibhindanatthāyāti ‘‘brāhmaṇā brahmuno puttā orasā mukhato jātā’’ti evaṃ pavattāya laddhiyā viniveṭhanatthaṃ. Puttappaṭilābhatthāyāti ‘‘evaṃ mayaṃ pettikaṃ iṇaṃ sodhessāmā’’ti laddhiyaṃ ṭhatvā puttappaṭilābhāya. Ayañhettha dhammikānaṃ brāhmaṇānaṃ ajjhāsayo. Sañjātapupphāti rajassalā. Itthīnañhi kumāribhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapupphā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā, pupphasamaññā ca. Nesanti brāhmaṇānaṃ. Saccavacanaṃ siyāti ‘‘brahmuno puttā’’tiādivacanaṃ saccaṃ yadi siyā, brāhmaṇīnaṃ…pe… mukhaṃ bhaveyya, na cetaṃ atthi.

Catuvaṇṇasuddhivaṇṇanā

115. Mukhacchedakavādanti ‘‘brāhmaṇā mahābrahmuno mukhato jātā’’ti vādassa chedakavādaṃ. Ariyabhāve asamatthāti anariyabhāvāvahā. Pakatikāḷakāti sabhāveneva na suddhā. Kaṇhoti kiliṭṭho upatāpako. Tenāha ‘‘dukkhoti attho’’ti.

Sukkabhāvo nāma parisuddhatāti āha ‘‘nikkilesabhāvena paṇḍarā’’ti. Sukkoti na kiliṭṭho anupatāpakoti vuttaṃ ‘‘sukhoti attho’’ti.

116. Ubhayavokiṇṇeti vacanavipallāsena vuttanti āha ‘‘ubhayesu vokiṇṇesū’’ti. Missībhūtesūti ‘‘kadāci kaṇhā dhammā, kadāci sukkā dhammā’’ti evaṃ ekasmiṃ santāne, ekasmiṃyeva ca attabhāve pavattiyā missībhūtesu, na pana ekajjhaṃ pavattiyā. Etthāti anantaravuttadhammāva anvādhiṭṭhāti āha ‘‘kaṇhasukkadhammesū’’ti. Yasmā ca te brāhmaṇā na ceva te dhamme atikkantā, yāya ca paṭipadāya atikkameyyuṃ, sāpi tesaṃ paṭipadā natthi, tasmā vuttaṃ ‘‘vattamānāpī’’ti. Nānujānanti ayathābhuccavādabhāvato. Anujānanañca nāma abbhanumodananti tadabhāvaṃ dassentena ‘‘nānumodanti, na pasaṃsantī’’ti vuttaṃ. Catunnaṃ vaṇṇānanti niddhāraṇe sāmivacanaṃ. Tesanti pana sambandhepi vā sāmivacanaṃ. Te ca brāhmaṇā na evarūpā na edisā, yādiso arahā ekadesenāpi tena tesaṃ sadisatābhāvato, tasmā tena kāraṇena nesaṃ brāhmaṇānaṃ ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti vādaṃ viññū yathābhūtavādino buddhādayo ariyā nānujānanti.

Ārakattādīhīti ettha kilesānaṃ ārakattā pahīnabhāvato dūrattā arahaṃ, kilesārīnaṃ hatattā arahaṃ, saṃsāracakkassa arānaṃ hatattā arahaṃ, paccayādīnaṃ arahattā arahaṃ, pāpakaraṇe rahābhāvena arahanti evamattho veditabbo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.125 ādayo), taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 1.124) ca vuttanayena veditabbo. Āsavānaṃ khīṇattāti catunnampi āsavānaṃ anavasesato pahīnattā. Brahmacariyavāsanti maggabrahmacariyavāsaṃ. Tassa vāsassa pariyositattā vutthavāso, dasannampi vā ariyavāsānaṃ vutthattā vutthavāso. Vuttañhetaṃ –

‘‘Dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā’’ti (a. ni. 10.19).

Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā ‘‘vusitavā’’ti vutto. Karaṇīyaṃ nāma pariññāpahānasacchikiriyābhāvanā dukkhassantaṃ kātukāmehi ekantato kattabbattā, taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kātabbaṃ kataṃ, tasmā vuttaṃ ‘‘catūhi…pe… katakaraṇīyo’’ti. Osīdāpanaṭṭhena bhārā viyāti bhārā, kilesā, khandhā ca. Vuttañhi ‘‘bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) ohāritoti apanīto. Sako attho sadatthoti ettha da-kāro padasandhikaro. Kāmaṃ diṭṭhiādayopi saṃyojanāni eva, tathāpi taṇhāya bhavasaṃyojanaṭṭho sātisayo. Yathāha ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanāna’’nti. (Saṃ. ni. 2.125, 126, 127, 132, 134, 136, 142; 3.5.520; kathā. 75) tato sā eva sutte (dī. ni. 2.400; ma. ni. 1.93, 133; 3.373; saṃ. ni. 3.1081; paṭi. ma. 1.34 ādayo) samudayasaccabhāvena vuttā, tasmā vuttaṃ ‘‘bhavasaṃyojanaṃ vuccati taṇhā’’ti. Sammadaññā vimuttoti sammā aññāya jānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ yaṃ yathā jānitabbaṃ, taṃ tathā jānitvā vimutto. Imasmiṃ loketi imasmiṃ sattaloke. Idhattabhāveti imasmiṃ attabhāve, parattabhāveti parasmiṃ attabhāve, idhaloke, paraloke cāti attho.

117. Antaravirahitāti vibhāgavirahitā. Tenāha ‘‘attano kulena sadisā’’ti. Anuyantīti anuyantā, anuyantā eva ānuyantā, anuvattakā. Tenāha ‘‘vasavattino’’ti.

118. Niviṭṭhāti saddheyyavatthusmiṃ anupavisanavasena niviṭṭhā. Tato eva tasmiṃ adhikaṃ nivisanato abhiniviṭṭhā. Acalaṭṭhitāti acalabhāve ṭhitā.

Yanti yaṃ kathetabbadhammaṃ anupadhāretvā, tadatthañca appaccakkhaṃ katvā kathanaṃ, etaṃ aṭṭhānaṃ akāraṇaṃ tassa bodhimūleyeva samucchinnattā. Vicchindajananatthanti ratanattayasaddhāya vicchindassa uppādanatthaṃ, aññathattāyāti attho. Soti māro. Musāvādaṃ kātuṃ nāsakkhīti āgataphalassa ariyasāvakassa purato musā vattuṃ na visahi, tasmā āma mārosmīti paṭijāni. Silāpathaviyanti ratanamayasilāpathaviyaṃ. Sineruṃ kira parivāretvā ṭhito bhūmippadeso sattaratanamayo, ‘‘suvaṇṇamayo’’ti keci, sā vitthārato, ubbedhato anekayojanasahassaparimāṇā ativiya niccalā. Kiṃ tvaṃ etthāti kiṃ kāraṇā tvaṃ ettha. ‘‘Ṭhito’’ti accharaṃ pahari. Ṭhātuṃ asakkontoti ariyasāvakassa purato ṭhātuṃ asakkonto. Ayañhi ariyadhammādhigamassa ānubhāvo, yaṃ māropi nāma mahānubhāvo ujukaṃ paṭipparituṃ na sakkoti.

Maggo eva mūlaṃ maggamūlaṃ, tassa. Sañjātattā uppannattā. Tena maggamūlena patiṭṭhitasantāne laddhapatiṭṭhā. Bhagavato desanādhammaṃ nissāya ariyāya jātiyā jāto ‘‘bhagavantaṃ nissāya ariyabhūmiyaṃ jāto’’ti vutto. ‘‘Ure vasitvā’’ti idaṃ dhammaghosassa urato samuṭṭhānatāya vuttaṃ. Ure vāyāmajanitābhijātitāya vā oraso. Mukhato jātena jāto ‘‘mukhato jāto’’ti vutto. Kāraṇakāraṇepi hi kāraṇe viya vohāro hoti ‘‘tiṇehi bhattaṃ siddha’’nti. Keci pana ‘‘vimokkhamukhassa vasena jātattā mukhato jāto’’ti vadanti, tatthāpi vuttanayeneva attho veditabbo. Purimenatthena yonijo, sedajo, mukhajoti tīsu sambandhesu mukhajena sambandhena bhagavato puttabhāvo vibhāvito. Atthadvayenāpi dhammajabhāvoyeva dīpito. Ariyadhammappattito laddhaviseso hutvā pavatto taduttarakāliko khandhasantāno ‘‘ariyadhammato jāto’’ti veditabbo, ariyadhammaṃ vā maggaphalaṃ nissāya, upanissāya ca jāto sabbopi dhammappabandho ‘‘ariyadhammato jāto’’ti gahetabbo. Tesaṃ pana ariyadhammānaṃ apariyositakiccatāya ariyabhāvena abhinibbattimattaṃ upādāya ‘‘ariyadhammato jātattā’’ti vuttaṃ. Pariyositakiccatāya tathā nibbattipāripūriṃ upādāya ‘‘nimmitattā’’ti vuttaṃ, yato ‘‘dhammajo dhammanimmito’’ti vuttaṃ. ‘‘Navalokuttaradhammadāyaṃ ādiyatīti dhammadāyādo’’ tipi pāṭho. Assāti ‘‘bhagavatomhiputto’’tiādinā vuttassa vākyassa. Atthaṃ dassentoti bhāvatthaṃ pakāsento. Tathāgatassa anaññasādhāraṇasīlādidhammakkhandhassa samūhanivesavasena dhammakāyatāya na kiñci vattabbaṃ atthi, satthuṭṭhāniyassa pana dhammakāyataṃ dassetuṃ ‘‘kasmā tathāgato dhammakāyoti vutto’’ti sayameva pucchaṃ samuṭṭhāpetvā ‘‘tathāgato hī’’tiādinā tamatthaṃ vissajjeti. Hadayena cintetvāti ‘‘imaṃ dhammaṃ imassa desessāmī’’ti tassa upagatassa veneyyajanassa bodhanatthaṃ cittena cintetvā. Vācāya abhinīharīti saddhammadesanāvācāya karavīkarutamañjunā brahmassarena veneyyasantānābhimukhaṃ tadajjhāsayānurūpaṃ hitamatthaṃ nīhari upanesi. Tenāti tena kāraṇena evaṃsaddhammādhimuttibhāvena. Assāti tathāgatassa. Dhammamayattāti dhammabhūtattā. Idhādhippetadhammo seṭṭhaṭṭhena brahmabhūtoti āha ‘‘dhammakāyattā eva brahmakāyo’’ti. Sabbaso adhammaṃ pajahitvā anavasesato dhammo eva bhūtoti dhammabhūto. Tathārūpo ca yasmā sabhāvato dhammo evāti vattabbataṃ arahatīti āha ‘‘dhammasabhāvo’’ti.

119. Seṭṭhacchedakavādanti ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti (dī. ni. 3.116) evaṃ vuttaseṭṭhabhāvacchedakavādaṃ. Aparenapi nayenāti yathāvuttaseṭṭhacchedakavādato aparenapi porāṇakalokuppattidassananayena. Seṭṭhaccheda…pe… dassetunti sopi hi ‘‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā’’ti, ‘‘brāhmaṇā brahmuno puttā orasā mukhato jātā brahmajā’’ti (dī. ni. 3.114) ca evaṃ pavattāya micchādiṭṭhiyā viniveṭhano jātibrāhmaṇānaṃ seṭṭhabhāvassa chedanato seṭṭhacchedanavādo nāma hotīti dassetunti attho.

Itthabhāvanti imaṃ pakārataṃ manussabhāvaṃ. Sāmaññajotanā hi visese avatiṭṭhati, pakaraṇavasena vā ayamattho avacchinno daṭṭhabbo. Maneneva nibbattāti bāhirapaccayena vinā kevalaṃ upacārajhānamanasāva nibbattā. Yāya upacārajjhānacetanāya te tattha nibbattā, nīvaraṇavikkhambhanādinā uḷāro tassā pavattiviseso, tasmā jhānaphalakappo tassā phalavisesoti āha ‘‘brahmaloke viyā’’tiādi. ‘‘Sayaṃpabhā’’ti padānaṃ tattha sūriyālokādīhi vinā andhakāraṃ vidhamantā sayameva pabhāsantīti sayaṃpabhā, antalikkhe ākāse carantīti antalikkhacarā, tadaññakāmāvacarasattānaṃ viya sarīrassa vicaraṇaṭṭhānassa asubhatābhāvato subhaṃ, subheva tiṭṭhantīti subhaṭṭhāyinoti attho veditabbo.

Rasapathavipātubhāvavaṇṇanā

120. Sabbaṃ cakkavāḷanti anavasesaṃ koṭisatasahassaṃ cakkavāḷaṃ. Samatanīti sañchādentī vipphari, sā pana tasmiṃ udake patiṭṭhitā ahosīti āha ‘‘patiṭṭhahī’’ti. Vaṇṇena sampannāti sampannavaṇṇā. Makkhikaṇḍakarahitanti makkhikāhi ca tāsaṃ aṇḍakehi ca rahitaṃ.

Atītānantarepi kappe loloyeva. Kasmā? Evaṃ ciraparicitalolatāvasena sabbapaṭhamaṃ tathā akāsīti dasseti. Kimevidanti ‘‘vaṇṇato, gandhato ca tāva ñātaṃ, rasato pana kimevidaṃ bhavissatī’’ti saṃsayajāto vadati. Tiṭṭhatīti aṭṭhāsi.

Candimasūriyādipātubhāvavaṇṇanā

121. Āluppakārakanti ettha ālopapariyāyo āluppa-saddoti āha ‘‘ālopaṃ katvā’’ti. Paccakkhabhūtānampi candimasūriyānaṃ pavattiyaṃ lokiyānaṃ sammoho hoti, taṃ vidhamituṃ ‘‘ko pana tesa’’ntiādinā aṭṭha pañhāvissajjanāni gahitāni. Tattha tesanti candimasūriyānaṃ. Kasminti kasmiṃ ṭhāne. ‘‘Ko uparī’’ti eteneva ko heṭṭhāti ayamattho vuttoyeva. Tathā ‘‘ko sīghaṃ gacchatī’’ti iminā ko saṇikaṃ gacchatīti ayampi attho vuttoyeva. Vīthiyoti gamanavīthiyo. Ekatoti ekasmiṃ khaṇe pātubhavanti. Sūriyamaṇḍale pana atthaṅgate candamaṇḍalaṃ paññāyittha. Chandaṃ ñatvā vāti ruciṃ ñatvā viya.

Ubhayanti anto, bahi ca.

Ujukanti āyāmato, vitthārato, ubbedhato ca. Parimaṇḍalatoti parikkhepato.

Ujukaṃ saṇikaṃ gacchati amāvāsiyaṃ sūriyena saddhiṃ gacchanto divase divase thokaṃ thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggameva ohīyanato. Tiriyaṃ sīghaṃ gacchati ekasmimpi māse kadāci dakkhiṇato, kadāci uttarato dassanato. ‘‘Dvīsu passesū’’ti idaṃ yebhuyyavasena vuttaṃ. Candassa purato, pacchato, samañca tārakā gacchantiyeva. Attano ṭhānanti attano gamanaṭṭhānaṃ. Na vijahanti attano vīthiyāva gacchanato. Sūriyassa ujukaṃ gamanassa sīghatā candassa gamanaṃ upādāya veditabbā. Tiriyaṃ gamanaṃ dakkhiṇadisato uttaradisāya, uttaradisato ca dakkhiṇadisāya gamanaṃ dandhaṃ chahi chahi māsehi ijjhanato. Soti sūriyo. Kāḷapakkhauposathatoti kāḷapakkhe uposathe candena saheva gantvā tato paraṃ. Pāṭipadadivaseti sukkapakkhapāṭipadadivase. Ohāya gacchati attano sīghagāmitāya, tassa ca dandhagāmitāya. Lekhā viya paññāyati pacchimadisāyaṃ. Yāva uposathadivasāti yāva sukkapakkhauposathadivasā. ‘‘Cando anukkamena vaḍḍhitvā’’ti idaṃ uparibhāgato patitasūriyālokatāya heṭṭhato pavattāya sūriyassa dūrabhāvena divase divase anukkamena parihāyamānāya attano chāyāya vasena anukkamena candamaṇḍalappadesassa vaḍḍhamānassa viya dissamānatāya vuttaṃ, tasmā anukkamena vaḍḍhitvā viya. Uposathadivase puṇṇamāyaṃ paripuṇṇo hoti, paripuṇṇamaṇḍalo hutvā dissatīti attho. Dhāvitvā gaṇhāti candassa dandhagatitāya, attano ca sīghagatitāya. Anukkamena hāyitvāti ettha ‘‘anukkamena vaḍḍhitvā’’ti ettha vuttanayena attho veditabbo. Tattha pana chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati, idha chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati.

Yāya vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpasantattā attano vimānato na nikkhamanti, kīḷāpasutā hutvā na vicaranti, tadā kira sūriyassa vimānaṃ pakatimaggato adho otaritvā vicarati, tassa oruyha caraṇeneva candavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ‘‘ajavīthī’’ti samaññaṃ gatā. Yāya pana vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā ito cito ca vicaranti, tadā kira sūriyavimānaṃ pakatimaggato uddhaṃ āruhitvā vicarati, tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati taggatikattā, taggatikatā ca samānagatinā vātamaṇḍalena vimānassa phellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya ‘‘nāgavīthī’’ti samaññaṃ gatā. Yadā sūriyo uddhamanāruhanto, adho ca anotaranto pakatimaggeneva gacchati, tadā vassavalāhakā yathākālaṃ, yathāruci ca vimānato nikkhamitvā sukhena vicaranti, tena kālena kālaṃ vassanato loke utusamatā hoti, tāya utusamatāya hetubhūtāya sā candimasūriyānaṃ gati gavānurūpatāya ‘‘govīthī’’ti samaññaṃ gatā. Tena vuttaṃ ‘‘ajavīthī’’tiādi.

Evaṃ ‘‘kati nesaṃ vīthiyo’’ti pañhaṃ vissajjetvā ‘‘kathaṃ vicarantī’’ti pañhaṃ vissajjetuṃ ‘‘candimasūriyā’’tiādi vuttaṃ. Tattha sineruto bahi nikkhamantīti sinerusamīpena taṃ padakkhiṇaṃ katvā gacchantā tato gamanavīthito bahi attano tiriyagamanena cakkavāḷābhimukhā nikkhamanti. Anto vicarantīti evaṃ cha māse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷasamīpaṃ pattā, tatopi cha māse khaṇe khaṇe apasakkanavasena nikkhamitvā sinerusamīpaṃ pāpuṇantā anto vicaranti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vivarituṃ ‘‘tehī’’tiādi vuttaṃ. Sinerussa, cakkavāḷassa ca yaṃ ṭhānaṃ vemajjhaṃ, tassa, sinerussa ca yaṃ ṭhānaṃ vemajjhaṃ, tena gacchantā ‘‘sinerusamīpena vicarantī’’ti vuttā, na sinerussa aggāḷindaallīnā. Cakkavāḷasamīpena caritvāti etthāpi eseva nayo. Majjhenāti sinerussa, cakkavāḷassa ca ujukaṃ vemajjhena maggena. Citramāse majjhenāti etthāpi eseva nayo.

Ekappahārenāti ekavelāya, ekeneva vā attano ekappahārena. Majjhanhikoti ṭhitamajjhanhiko kālo hoti. Tadā hi sūriyamaṇḍalaṃ uggacchantaṃ hutvāpi imasmiṃ dīpe ṭhitassa upaḍḍhameva dissati, uttarakurūsu ṭhitassa ogacchantaṃ hutvā. Evañhi ekavelāyameva tīsu dīpesu ālokakaraṇaṃ.

Yesu kattikādinakkhattasamaññā, tānipi tārakarūpāni yevāti vuttaṃ ‘‘sesatārakarūpāni cā’’ti, nakkhattasaññitatārakarūpato avasiṭṭhatārakarūpānīti attho. Ubhayānipi tāni devatānaṃ vasanakavimānānīti veditabbāni. Rā-saddo tiyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamanakāloti attho. Dibbanti sattā kīḷanti jotanti etthāti divā. Sattānaṃ āyuṃ minanto viya siyati antaṃ karotīti māso. Taṃ taṃ kiriyaṃ arati vattetīti utu. Taṃ taṃ sattaṃ, dhammappavattiñca saṅgamma vadanto viya sarati vattetīti saṃvaccharo.

122. Vivajjanaṃ vivajjo, so eva vevajjaṃ, vaṇṇassa vevajjaṃ vaṇṇavevajjaṃ, vaṇṇasampattiyā vigamo, tassa pana atthitā ‘‘vaṇṇavevajjatā’’ti vuttā. Tenāha ‘‘vivajjabhāvo’’ti. Tesanti vaṇṇavantānaṃ sattānaṃ. Atimānappaccayāti dubbaṇṇavambhanavasena atikkamma attano vaṇṇaṃ paṭicca mānapaccayā, mānasampaggaṇhananimittanti attho. Sātisayo raso etissā atthīti rasāti laddhamānāya, anubhāsiṃsūti anurodhavasena bhāsiṃsu. Lokuppattivaṃsakathanti lokuppattivaṃsajaṃ paveṇīkathaṃ, ādikāle uppannaṃ paveṇīāgatakathanti attho. ‘‘Anupatantī’’tipi pāṭho, so evattho.

Bhūmipappaṭakapātubhāvādivaṇṇanā

123. Ediso hutvāti ahicchattakasadiso hutvā.

124. Padālatāti ‘‘padā’’ti evaṃnāmā ekā latā, sā pana yasmā sampannavaṇṇagandharasā, tasmā ‘‘bhaddalatā’’ti vuttā. Nāḷikāti nāḷivalli. Ahāyīti nassi.

125. Akaṭṭhapākoti akaṭṭheyeva ṭhāne uppajjitvā paccanako, nīvāro viya sañjāto hutvā nippajjanakoti attho. Kaṇo ‘‘kuṇḍaka’’nti ca vuccati. Thusanti taṇḍulaṃ pariyonandhitvā ṭhitattaco, tadabhāvato ‘‘akaṇo, athuso’’ti sāli vutto. ‘‘Paṭivirūḷha’’nti idaṃ pakkabhāvassa kāraṇavacanaṃ. Paṭivirūḷhato hi taṃ pakkanti. Yasmiṃ ṭhāne sāyaṃ pakko sāli gahito, tadeva ṭhānaṃ dutiyadivase pāto pakkena sālinā paripuṇṇaṃ hutvā tiṭṭhatīti āha ‘‘sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hotī’’tiādi. Alāyitanti lāyitaṭṭhānampi tesaṃ kammappaccayā alāyitameva hutvā anūnaṃ paripuṇṇameva paññāyati, na kevalaṃ paññāyanameva, atha kho tathābhūtameva hutvā tiṭṭhati.

Itthipurisaliṅgādipātubhāvavaṇṇanā

126. ‘‘Manussakāle’’ti idaṃ pubbe manussabhūtānaṃyeva tattha idāni nikantivasena uppatti hotīti katvā vuttaṃ, devatānampi purimajātiyaṃ itthibhāve ṭhitānaṃ tattha virāgādipurisattappaccaye asati tadā itthiliṅgameva pātubhavati. Purisattapaccayeti ‘‘attanopi anissaratā, sabbakālaṃ parāyattavuttitā, rajassalatā vañcatā, gabbhadhāraṇaṃ, paṭhamāya pakatiyā nihīnapakatitā, sūravīratābhāvo, ‘appakā janā’ti ‘hīḷetabbatā’ti evamādi ādīnavapaccavekkhaṇapubbakampi itthibhāve ‘alaṃ itthibhāvena, na hi itthibhāve ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ adhigantuṃ sakkā’ti evaṃ itthibhāvavirajjanaṃ, ‘yathāvuttaādīnavavirahato uttamapakatibhāvato sampadamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo sampāpuṇitu’nti evaṃ purisattabhāve sambhāvanāpubbakaṃ patthanāṭhapanaṃ, ‘tattha ninnapoṇapabbhāracittatā’ti’’ evamādike purisabhāvassa paccayabhūte dhamme. Pūretvā vaḍḍhetvā. Paccakkhaṃ bhūtaṃ, sadisañca diṭṭhadhammikaṃ, samparāyikañca suvipulaṃ anatthaṃ acintetvā purisassa kāmesu micchācaraṇaṃ kevalaṃ itthiyaṃ āsāpatti phalenevāti āsāāpatti itthibhāvāvahāpi hotiyeva. Tanninnapoṇapabbhārabhāvena tannikantiyā nimittabhāvāpattitoti vuttaṃ ‘‘puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhatī’’ti. Tadāti yathāvutte paṭhamakappikakāle. Pakatiyāti sabhāvena. Mātugāmassāti purimattabhāve mātugāmabhūtassa. Purisassāti etthāpi ‘‘pakatiyā’’ti padaṃ ānetvā sambandhitabbaṃ. Upanijjhāyatanti upecca nijjhāyantānaṃ. Yathā aññamaññasmiṃ sārāgo uppajjati, evaṃ sāpekkhabhāvena olokentānaṃ. Rāgapariḷāhoti rāgajo pariḷāho.

Nibbuyhamānāyāti pariṇatā hutvā niyyamānāya.

Methunadhammasamācāravaṇṇanā

127. Gomayapiṇḍamattampi nālatthāti sammadeva vivāhakammaṃ nālatthāti adhippāyena vadanti. Pātabyatanti tasmiṃ asaddhamme kilesakāmena pivitabbataṃ kiñci pivitabbavatthuṃ pivantā viya ativiya tosetvā paribhuñjitabbataṃ āpajjiṃsu, pātabyatanti vā paribhuñjanakataṃ āpajjiṃsu upagacchiṃsu. Paribhogattho hi ayaṃ -saddo, kattusādhano ca tabya-saddo, yathāruci paribhuñjiṃsūti attho.

Sannidhikārakanti sannidhikāraṃ, ka-kāro padavaḍḍhanamattanti āha ‘‘sannidhiṃ katvā’’ti. Apadānanti avakhaṇḍanaṃ. Ekekasmiṃ ṭhāneti yattha yattha vahitaṃ, tasmiṃ tasmiṃ ekekasmiṃ ṭhāne. Gumbagumbāti puñjapuñjā.

Sālivibhāgavaṇṇanā

128. Sīmaṃ ṭhapeyyāmāti ‘‘ayaṃ bhūmibhāgo asukassa, ayaṃ bhūmibhāgo asukassā’’ti evaṃ paricchedaṃ kareyyāma. Taṃ aggaṃ katvāti taṃ ādiṃ katvā.

Mahāsammatarājavaṇṇanā

130. Pakāsetabbanti dosavasena pakāsetabbaṃ. Khipitabbanti khepaṃ kātabbaṃ. Tenāha ‘‘hāretabba’’nti, sattanikāyato nīharitabbaṃ.

Nesanti niddhāraṇe sāmivacanaṃ.

131. Akkharanti niruttiṃ. Sā hi mahājanena sammatoti niddhāretvā vattabbato nirutti, tasmiṃyeva nirūḷhabhāvato, aññattha asañcaraṇato akkharanti ca vuccati, tathā saṅkhātabbato saṅkhā, samaññāyatīti samaññā, paññāpanato paññatti, voharaṇato vohāro. Uppannoti pavatto. Na kevalaṃ akkharamevāti na kevalaṃ samaññākaraṇameva. Khettasāminoti taṃ taṃ bhūmibhāgaṃ pariggahetvā ṭhitasattā. Tīhi saṅkhehīti tividhakiriyābhisaṅkhatehi tīhi saṅkhehi khattiyādīhi tīhi vaṇṇehi pariggahitehi. ‘‘Khattiyānuyantabrāhmaṇagahapatikanegamajānapadehi tīhi gahapatīhi pariggahitehī’’ti ca vadanti. Agganti ñātenāti aggaṃ kulanti ñātena. Khattiyakulañhi loke sabbaseṭṭhaṃ. Yathāha ‘‘khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino’’ti, (dī. ni. 1.277; 3.140; ma. ni. 2.30; saṃ. ni. 1.182, 245) abhedopacārena pana akkharassa khattiyasaddassapi seṭṭhatāti pāḷiyaṃ ‘‘aggaññena akkharenā’’ti vuttaṃ. Idāni abhedopacārena vinā eva atthaṃ dassetuṃ ‘‘agge vā’’tiādi vuttaṃ.

Brāhmaṇamaṇḍalādivaṇṇanā

132. Yena anārambhabhāvena bāhitākusalā ‘‘brāhmaṇā’’ti vuttā, tameva tāva dassetuṃ pāḷiyaṃ ‘‘vītaṅgārā’’tiādi vuttanti tadatthaṃ dassento ‘‘pacitvā’’tiādimāha. Tamenanti vacanavipallāsena niddesoti āha ‘‘te ete’’ti. Abhisaṅkharontāti cittamantabhāvena aññamaññaṃ abhivisiṭṭhe karontā, brāhmaṇākappabhāvena saṅkharontā ca. Vācentāti paresaṃ kathentā, ye tathā ganthe kātuṃ na jānanti. Acchantīti āsanti, upavisantīti attho. Tenāha ‘‘vasantī’’ti. Acchentīti kālaṃ khepenti. Hīnasammataṃ jhānabhāvanānuyogaṃ chaḍḍetvā ganthe pasutatādīpanato. Seṭṭhasammataṃ jātaṃ ‘‘vedadharā sottiyā subrāhmaṇāti evaṃ seṭṭhasammataṃ jātaṃ.

133. Methunadhammaṃ samādiyitvāti jāyāpatikabhāvena dvayaṃ dvayaṃ nivāsaṃ ajjhupagantvā. Vāṇijakammādiketi ādi-saddena kasikammādiṃ saṅgaṇhāti.

134. Luddācārakammakhuddācārakammunāti paraviheṭhanādiluddācārakammunā, naḷakāradārukammādikhuddācārakammunā ca. Suddanti ettha su-iti sīghatthe nipāto. -iti garahaṇattheti āha ‘‘suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchantī’’ti.

135. Ahūti kālavipallāsavasena vuttanti dassento ‘‘hoti kho’’ti āha. Imināti ‘‘imehi kho, vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hotī’’ti iminā vacanena. Imaṃ dassetīti samaṇamaṇḍalaṃ nāma…pe… suddhiṃ pāpuṇantīti imaṃ atthajātaṃ dasseti. Yadi imehi…pe… abhinibbatti hoti, evaṃ sante imāneva cattāri maṇḍalāni padhānāni, samaṇamaṇḍalaṃ appadhānaṃ tato abhinibbattattāti? Nayidamevanti dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Samaṇamaṇḍalaṃ anuvattanti guṇehi visiṭṭhabhāvato. Guṇo hi viññūnaṃ anuvattanahetu, na kolaputtiyaṃ, vaṇṇapokkharatā, vākkaraṇamattaṃ vā. Tenāha ‘‘dhammeneva anuvattanti, no adhammenā’’ti. So dhammo ca lokuttarova adhippeto, yena saṃsārato visujjhati, tasmā samaṇamaṇḍalanti ca sāsanikameva samaṇagaṇaṃ vadatīti daṭṭhabbaṃ. Tenāha ‘‘samaṇamaṇḍalañhī’’tiādi.

Duccaritādikathāvaṇṇanā

136. Micchādiṭṭhivasena samādinnakammaṃ nāma ‘‘ko anubandhitabbo. Ajotaggisoṭṭhimiso’’tiādinā yaññavidhānādivasena pavattitaṃ hiṃsādipāpakammaṃ. Micchādiṭṭhikammassāti ‘‘esa saddhādhigato devayāno, yena yanti puttino visokā’’tiādinā pavattitassa micchādiṭṭhisahagatakammassa. Samādānaṃ tassa tathā pavattanaṃ, tassā vā diṭṭhiyā upagamanaṃ.

137. Dvayakārīti kusalākusaladvayassa kattā. Tayidaṃ dvayaṃ yasmā ekajjhaṃ nappavattati, tasmā āha ‘‘kālenā’’tiādi. Ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi ekasmiṃ khaṇe cittadvayūpasañhitāya sattasantatiyā abhāvato. Yathā pana dvayakārino sukhadukkhapaṭisaṃveditā sambhavati, taṃ dassetuṃ ‘‘yena panā’’tiādi vuttaṃ. Evaṃbhūtoti vikalāvayavo. Dvepihi kusalākusalakammāni katūpacitāni sabhāvato balavantāneva honti, tasmā maraṇakāle upaṭṭhahanti. Tesu akusalaṃ balavataraṃ hoti paccayalābhato. Nikantiādayo hi paccayavisesā akusalasseva sabhāgā, na kusalassa, tasmā katūpacitabhāvena samānabalesupi kusalākusalesu paccayalābhena vipaccituṃ laddhokāsatāya kusalato akusalaṃ balavataraṃ hotīti, tathābhūtampi taṃ yathā vipākadāne laddhokāsassa kusalassāpi avasaro hoti, tathā laddhapaccayaṃ paṭisandhidānābhimukhaṃ kusalaṃ paṭibāhitvā paṭisandhiṃ dentaṃ tiracchānayoniyaṃ nibbattāpetīti. ‘‘Akusalaṃ balavataraṃ hotī’’ti ettha ‘‘akusalaṃ ce balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā’’ti vuttanayeneva atthaṃ vatvā tesu kusalaṃ ce balavataraṃ hoti, tañca akusalaṃ paṭibāhitvā manussayoniyaṃ nibbattāpeti, akusalaṃ pavattivedanīyaṃ hoti, atha naṃ taṃ kāṇampi karoti khujjampi pīṭhasappimpi kucchirogādīhi vā upaddutaṃ. Evaṃ so pavattiyaṃ nānappakāraṃ dukkhaṃ paccanubhavatīti idaṃ sandhāya vuttaṃ ‘‘sukhadukkhappaṭisaṃvedī hotī’’ti. Tatrāyaṃ vinicchayo – vuttakāle vā kārena samānabalesu kusalākusalakammesu upaṭṭhahantesu maraṇassa āsannavelāyaṃ yadi balavatarāni kusalajavanāni javanti, yathāupaṭṭhitaṃ akusalaṃ paṭibāhitvā kusalaṃ vuttanayena paṭisandhiṃ deti. Atha balavatarāni akusalajavanāni javanti, yathāupaṭṭhitaṃ kusalaṃ paṭibāhitvā akusalaṃ vuttanayeneva paṭisandhiṃ deti. Taṃ kissa hetu? Ubhinnaṃ kammānaṃ samānabalavabhāvato, paccayantarasāpekkhato cāti, sabbaṃ vīmaṃsitvā gahetabbaṃ.

Bodhipakkhiyabhāvanāvaṇṇanā

138. Bodhi vuccati maggasammādiṭṭhi, cattāri ariyasaccāni bujjhatīti katvā, sabhāvato, taṃsabhāvato ca tassā pakkhe bhavāti bodhipakkhiyā, sativīriyādayo dhammā, tesaṃ bodhipakkhiyānaṃ. Paṭipāṭiyāti bodhipakkhiyadesanāpaṭipāṭiyā. Bhāvanaṃ anugantvāti anukkamena pavattaṃ bhāvanaṃ patvā. Tenāha ‘‘paṭipajjitvā’’ti. Saupādisesāya nibbānadhātuyā vasena khīṇāsavassa seṭṭhabhāvaṃ lokassa pākaṭaṃ katvā dassetuṃ sakkā, na itarāya sabbaso apaññattibhāvūpagamane tassa adassanatoti vuttaṃ ‘‘parinibbātīti kilesaparinibbānena parinibbāyatī’’ti. Vinivattetvāti tato catuvaṇṇato nīharitvā.

140. Tamevatthanti ‘‘khīṇāsavova devamanussesu seṭṭho’’ti vuttamevatthaṃ.

Seṭṭhacchedakavādamevāti jātibrāhmaṇānaṃ seṭṭhabhāvasamucchedakameva kathaṃ. Dassetvā bhāsitvā. Suttantaṃ vinivattetvāti pubbe lokiyadhammasandassanavasena pavattaṃ aggaññasuttaṃ ‘‘sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāyā’’tiādinā tato vinivattetvā nīharitvā tena asaṃsaṭṭhaṃ katvā. Āvajjantāti samannāharantā. Anumajjantāti pubbenāparaṃ atthato vicarantāti.

Aggaññasuttavaṇṇanāya līnatthappakāsanā.

5. Sampasādanīyasuttavaṇṇanā

Sāriputtasīhanādavaṇṇanā

141. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro, vatthaṃ. Pāvaraṇaṃ vā pāvāro, ‘‘vatthaṃ dussa’’nti pariyāyasaddā eteti dussameva pāvāro, so etassa bahuvidho anekakoṭippabhedo bhaṇḍabhūto atthīti dussapāvāriko. So kira pubbe daharakāle dussapāvārabhaṇḍameva bahuṃ pariggahetvā vāṇijjaṃ akāsi, tena naṃ seṭṭhiṭṭhāne ṭhitampi ‘‘pāvāriko’’ tveva sañjānanti. Bhagavatīti iti-saddo ādiattho, pakārattho vā, tena bhagavantaṃ upasaṅkamitvā therena vuttavacanaṃ sabbaṃ saṅgaṇhāti. ‘‘Kasmā evaṃ avocā’’ti tathāvacane kāraṇaṃ pucchitvā ‘‘somanassapavedanattha’’nti kasmā payojanaṃ vissajjitaṃ, tayidaṃ ambaṃ puṭṭhassa labujaṃ byākaraṇasadisanti? Nayidamevaṃ cintetabbaṃ. Yā hissa therassa tadā bhagavati somanassuppatti, sā niddhāritarūpā kāraṇabhāvena coditā, tasmā evaṃ avocāti, sā eva ca yasmā niddhāritarūpā pavedanavasena bhagavato sammukhā tathāvacanaṃ payojeti, tasmā ‘‘attano uppannasomanassapavedanattha’’nti payojanabhāvena vissajjitaṃ.

Tatrāti tasmiṃ somanassapavedane. Vihāre nivāsaparivattanavasena sunivatthanivāsano. Ābhujitvāti ābandhitvā.

Samāpattito vuṭṭhāya ‘‘aho santo vatāyaṃ ariyavihāro’’ti samāpattisukhapaccavekkhaṇamukhena attano guṇe anussarituṃ āraddho, ārabhitvā ca nesaṃ taṃ taṃ sāmaññavisesavibhāgavasena anussari. Tathā hi ‘‘samādhī’’ti sāmaññato gahitasseva ‘‘paṭhamaṃ jhāna’’ntiādinā visesavibhāgo, ‘‘paññā’’ti sāmaññato ca gahitasseva ‘‘vipassanāñāṇa’’ntiādinā visesavibhāgo uddhaṭo. ‘‘Lokiyābhiññāsu dibbacakkhuñāṇasseva gahaṇaṃ therassa itarehi sātisayanti dassetu’’nti vadanti, pubbenivāsañāṇampi pana ‘‘kappasatasahassādhikassā’’tiādinā kiccavasena dassitameva, lakkhaṇahāravasena vā itaresaṃ pettha gahitatā veditabbā.

Atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tathā dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttiyaṃ pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthāna karaṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro pana visuddhimagge, (visuddhi. 2.428) taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.428) vuttanayeneva veditabbo. Sāvakavisaye paramukkaṃsagataṃ ñāṇaṃ sāvakapāramiñāṇaṃ sabbaññutaññāṇaṃ viya sabbañeyyadhammesu. Tassāpi hi visuṃ parikammaṃ nāma natthi, sāvakapāramiyā pana sammadeva paripūritattā aggamaggasamadhigamenevassa samadhigamo hoti. Sabbaññutaññāṇasseva sammāsambuddhānaṃ yāva nisinnapallaṅkā anussaratoti yojanā.

Bhagavato sīlaṃ nissāya guṇe anussaritumāraddhoti yojanā. Yasmā guṇānaṃ bahubhāvato nesaṃ ekajjhaṃ āpāthāgamanaṃ natthi, sati ca tasmiṃ anirūpitarūpeneva anussaraṇena bhavitabbaṃ, tasmā thero savisaye ṭhatvā te anupadaṃ sarūpato anussari, anussaranto ca sabbapaṭhamaṃ sīlaṃ anussari, taṃ dassento ‘‘bhagavato sīlaṃ nissāyā’’ti āha, sīlaṃ ārabbhāti attho. Sesapadesupi eseva nayo. Yasmā cettha thero ekekavasena bhagavato guṇe anussaritvā tato paraṃ catukkapañcakādivasena anussari, tasmā ‘‘cattāro iddhipāde’’ti vatvā tato paraṃ bojjhaṅgabhāvanāsāmaññena indriyesu vattabbesu tāni aggahetvā ‘‘cattāro magge’’tiādi vuttaṃ. Catuyoniparicchedakañāṇaṃ mahāsīhanādasutte (ma. ni. 1.152) āgatanayeneva veditabbaṃ. Cattāro ariyavaṃsā ariyavaṃsasutte (a. ni. 4.28) āgatanayeneva veditabbā.

Padhāniyaṅgādayo saṅgīti (dī. ni. 3.317) dasuttarasuttesu (dī. ni. 3.355) āgamissanti. Cha sāraṇīya dhammā parinibbānasutte (dī. ni. 2.141) āgatā eva. Sukhaṃ supanādayo (a. ni. 11.15; paṭi. ma. 2.22) ekādasa mettānisaṃsā. ‘‘Idaṃ dukkhaṃ ariyasacca’’ntiādinā saṃ. ni. 5.1081, mahāva. 15, paṭi. ma. 2.30) catūsu ariyasaccesu tiparivattavasena āgatā dvādasa dhammacakkākārā. Maggaphalesu pavattāni aṭṭha ñāṇāni, cha asādhāraṇañāṇāni cāti cuddasa buddhañāṇāni. Pañcadasa vimuttiparipācaniyā dhammā meghiyasuttavaṇṇanāyaṃ (udā. aṭṭha. 31) gahetabbā, soḷasavidhā ānāpānassati ānāpānassatisutte (ma. ni. 3.148), aṭṭhārasa buddhadhammā (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5; dī. ni. aṭṭha. 3.305) evaṃ veditabbā –

Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya hāni, natthi vīriyassa hāni, natthi samādhissa hāni, natthi paññāya hāni, natthi vimuttiyā hāni. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭṭhaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.

Tattha ‘‘natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī’’ti vadanti. Sahasā pana kiriyā davā, ‘‘aññaṃ karissāmī’’ti aññassa karaṇaṃ ravā. Natthi apphuṭanti ñāṇena aphusitaṃ natthi. Natthi vegāyitattanti turitakiriyā natthi. Natthi abyāvaṭamanoti niratthakacittasamudācāro natthi. Natthi appaṭisaṅkhānupekkhāti aññāṇupekkhā natthi. Keci pana ‘‘natthi dhammadesanāya hānī’’ti apaṭhitvā ‘‘natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā [sattiyā (vibha. mūlaṭī. suttantabhājanīyavaṇṇanā)] hānī’’ti paṭhanti.

Jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ catusaccayojanāvasena pavattāni catucattālīsa ñāṇāniyeva (saṃ. ni. 2.33) sukhavisesānaṃ adhiṭṭhānabhāvato ñāṇavatthūni. Vuttañhetaṃ –

‘‘Yato kho bhikkhave ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānātī’’tiādi (saṃ. ni. 2.33).

Jarāmaraṇasamudayoti cettha jāti adhippetā. Sesapadesu bhavādayo veditabbā.

Kusalacittuppādesu phassādayo paropaṇṇāsa kusaladhammā.

‘‘Jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ, atītampi addhānaṃ ‘‘jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ, anāgatampi addhānaṃ ‘‘jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ. ‘‘Yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti ñāṇanti evaṃ jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ satta satta katvā sattasattati ñāṇavatthūni (saṃ. ni. 2.34) veditabbāni. Tattha yampīti chabbidhampi paccavekkhaṇañāṇaṃ vipassanārammaṇabhāvena ekajjhaṃ gahetvā vuttaṃ. Dhammaṭṭhitiñāṇanti chapi ñāṇāni saṅkhipitvā vuttaṃ ñāṇaṃ. ‘‘Khayadhamma’’ntiādinā pana pakārena pavattañāṇassa dassanaṃ, vipassanādassanato vipassanā paṭivipassanādassanamattamevāti na taṃ ‘‘aṅga’’nti vadanti, pāḷiyaṃ (saṃ. ni. 2.34) pana sabbattha ñāṇavasena aṅgānaṃ vuttattā ‘‘nirodhadhammanti ñāṇa’’nti iti-saddena pakāsetvā vuttaṃ vipassanāñāṇaṃ sattamaṃ ñāṇanti ayamattho dissati. Na hi yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi ñāṇanti sambandho hoti ñāṇaggahaṇena etasmiṃ ñāṇabhāvadassanassa anadhippetattā, ‘‘khayadhammaṃ…pe… nirodhadhamma’’nti etesaṃ sambandhabhāvappasaṅgo cāti. Catuvīsati…pe… vajirañāṇanti ettha keci tāva āhu ‘‘bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva ca arahattaphalasamāpattiṃ samāpajjati, tāsaṃ purecaraṃ, sahavacarañca ñāṇaṃ paṭipakkhehi abhejjataṃ, mahattañca upādāya mahāvajirañāṇaṃ nāma. Vuttañhetaṃ bhagavatā –

‘Tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti – khemo ca vitakko, paviveko ca vitakko’ti (itivu. 38).

Khemavitakko hi bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānañhi bhavaṅgaparivāso lahuko, matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ dasa, nirodhasamāpatti, arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhatta’’nti. ‘‘Evaṃ samāpajjitabbasamāpattisañcāritañāṇaṃ mahāvajirañāṇaṃ nāmā’’ti keci.

Apare pana ‘‘yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ sunisitaṃ karoti, evameva nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadasūrabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgavasena sammasanto divase divase lakkhakoṭilakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ ‘catuvīsati…pe… mahāvajirañāṇaṃ nissāyā’ti’’. Nanu bhagavato samāpattisamāpajjane parikamme payojanaṃ natthīti? Nayidaṃ ekantikaṃ. Tathā hi vedanāpaṭippaṇāmanādīsu savisesaṃ parikammapubbaṅgamena samāpattiyo samāpajji. Apare pana ‘‘lokiyasamāpattisamāpajjane parikammena payojanaṃ natthi. Lokuttarasamāpattisamāpajjane tajjaṃ parikammaṃ icchitabbamevā’’ti vadanti.

‘‘Aparamparā’’ti padaṃ yesaṃ desanāya atthi, te aparampariyāva. Kusalapaññattiyanti kusaladhammānaṃ paññāpane. Anuttaroti uttamo. Upanissaye ṭhatvāti ñāṇūpanissaye ṭhatvā yādiso pubbūpanissayo pubbayogo, tattha patiṭṭhāya. Mahantato saddahati paṭipakkhavigamena ñāṇassa viya saddhāyapi tikkhavisadabhāvāpattito. Avasesaarahantehīti pakatisāvakehi. Asīti mahātherā paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ nāmato uddhaṭā. Cattāro mahātherāti mahākassapaanuruddhamahākaccānamahākoṭṭhikattherā. Tesupi aggasāvakesu sāriputtatthero paññāya visiṭṭhabhāvato. Sāriputtattheratopi eko paccekabuddho tikkhavisadañāṇo abhinīhāramahantatāya sambhatañāṇasambhārattā. Satipi paccekabodhiyā avisesesu bahūsu ekajjhaṃ sannipatitesu pubbayogavasena lokiye visaye siyā kassaci ñāṇassa visiṭṭhatāti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. ‘‘Sabbaññubuddhova buddhaguṇe mahantato saddahatī’’ti idaṃ heṭṭhā āgatadesanāsotavasena vuttaṃ. Buddhā hi buddhaguṇe mahattaṃ paccakkhatova passanti, na saddahanavasena.

Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘seyyathāpi nāmā’’tiādi āraddhaṃ. Gambhīro uttānoti gambhīro vā uttāno vāti jānanatthaṃ. ‘‘Evamevā’’tiādi yathādassitāya upamāya upameyyena saṃsandanaṃ. Buddhaguṇesu appamattavisayampi lokiyamahājanassa ñāṇaṃ apavattitarūpeneva pavattati anavattitasabhāvattāti vuttaṃ ‘‘ekabyāma…pe… veditabbā’’ti. Tattha ñātaudakaṃ viyāti pamāṇato ñātaudakaṃ viya. Ariyānaṃ pana tattha attano visaye pavattanakañāṇaṃ pavattitarūpeneva pavattati attano paṭivedhānurūpaṃ, abhinīhārānurūpañca avattitasabhāvattāti dassento ‘‘dasabyāmayottenā’’tiādimāha. Tattha paṭividdhasaccānampi paṭipakkhavidhamanapubbayogavisesavasena ñāṇaṃ sātisayaṃ, mahānubhāvañca hotīti imamatthaṃ dassetuṃ sotāpannañāṇassa dasabyāmaudakaṃ opammabhāvena dassetvā tato paresaṃ dasuttaradiguṇadasaguṇaasītiguṇavisiṭṭhaṃ udakaṃ opammaṃ katvā dassitaṃ. Nanu evaṃ sante buddhaguṇā parimitaparicchinnā, therena ca te paricchijja ñātāti āpajjatīti? Nāpajjatīti dassento ‘‘tattha yathā so puriso’’tiādimāha. Tattha so purisoti so caturāsītibyāmasahassappamāṇena yottena caturāsītibyāmasahassaṭṭhāne mahāsamudde udakaṃ minitvā ṭhito puriso. So hi therassa upamābhāvena gahito. Dhammanvayenāti anumānañāṇena. Tañhi siddhaṃ dhammaṃ anugantvā pavattanato ‘‘dhammanvayo’’ti vuccati, tathā anvayavasena atthassa bujjhanato anvayabuddhi, anumeyyaṃ anuminotīti anumānaṃ, nidassane diṭṭhanayena anumeyyaṃ gaṇhātīti ‘‘nayaggāho’’ti ca vuccati. Tenāha ‘‘dhammanvayenā’’tiādi. Svāyaṃ dhammanvayo na yassa kassaci hoti, atha kho tathārūpassa aggasāvakassevāti āha ‘‘sāvakapāramiñāṇe ṭhatvā’’ti. Yadi thero buddhaguṇe ekadesato paccakkhe katvā tadaññe nayaggāhena gaṇhi, nanu evaṃ sante buddhaguṇā parimitaparicchinnā āpannāti? Nayidaṃ evanti dassento ‘‘anantā aparimāṇā’’ti.

‘‘Saddahatī’’ti vatvā puna tamevatthaṃ vibhāvento ‘‘therena hi…pe… bahutarā’’ti āha. Kathaṃ panāyamattho evaṃ daṭṭhabboti evaṃ adhippāyabhedakaṃ upamāya saññāpetuṃ ‘‘yathā kathaṃ viyā’’tiādi vuttaṃ ‘‘upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānantī’’ti (saṃ. ni. 2.67) ito nava ito navāti ito majjhaṭṭhānato yāva dakkhiṇatīrā nava ito majjhaṭṭhānato yāva uttaratīrā nava. Idāni yathāvuttamatthaṃ suttena samatthetuṃ ‘‘buddhopī’’ti gāthamāha.

Yamakayugaḷamahānadīmahogho viyāti dvinnaṃ ekato samāgatattā yugaḷabhūtānaṃ mahānadīnaṃ mahogho viya.

Anucchavikaṃ katvāti yoyaṃ mama pasādo buddhaguṇe ārabbha ogāḷho hutvā uppanno, taṃ anucchavikaṃ anurūpaṃ katvā. Paṭiggahetuṃ sampaṭicchituṃ añño koci na sakkhissati yāthāvato anavabujjhanato. Paṭiggahetuṃ sakkoti tassa hetuto, paccayato, sabhāvato, kiccato, phalato sammadeva paṭivijjhanato. Pūrattanti puṇṇabhāvo. Paggharaṇakāleti vikiraṇakāle, patanakāleti attho. ‘‘Pasanno’’ti iminā pasādassa vattamānatā dīpitāti ‘‘uppannasaddho’’ti imināpi saddhāya paccuppannatā pakāsitāti āha ‘‘evaṃ saddahāmīti attho’’ti. Abhiññāyatīti abhiñño, adhiko abhiñño bhiyyobhiñño, so eva atisayavacanicchāvasena ‘‘bhiyyobhiññataro’’ti vuttoti āha ‘‘bhiyyataro abhiññāto’’ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā, bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro, svāyamassa atisayo abhiññāya bhiyyobhāvakatoti āha ‘‘bhiyyatarābhiñño vā’’ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ, aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha ‘‘arahattamaggañāṇe vā’’ti. Aggamaggavasena cettha ariyānaṃ bodhittayapāripūrīti dassetuṃ ‘‘arahattamaggeneva hī’’tiādi vuttaṃ. Nippadesāti anavasesā. Gahitā hontīti arahattamaggena gahitena adhigatena gahitā adhigatā honti. Sabbanti tehi adhigantabbaṃ. Tenāti sambodhinā sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena.

142. Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha ‘‘madhure āgacchatī’’ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha ‘‘seṭṭhe’’ti, obhāsassa uḷāratā mahantabhāvenāti vuttaṃ ‘‘vipule’’ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha ‘‘usabhassa vācāsadisī’’ti. Yena pana guṇenassā taṃsadisatā, taṃ dassetuṃ ‘‘acalā asampavedhī’’ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānesu kataparicayānaṃ ācariyānaṃ taṃ tamatthaṃ viññāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā ‘‘itikira evaṃkirā’’ti parikappanā itikira. Piṭakassa ganthassa sampadānato sayaṃ sampadānabhāvena gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ atthānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tatheva ‘‘evameta’’nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā, therassa ca so avisayo, tasmā ‘‘paccakkhato ñāṇena paṭivijjhitvā viyā’’ti vuttaṃ. Sīhanādo viyāti sīhanādo, taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento ‘‘sīhanādo’’tiādimāha. Neva dandhāyantenāti na mandāyantena. Na bhaggarāyantenāti aparisaṅkantena.

Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato tattha anuyogaṃ sodheti nāma. Anuyuñjanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci ‘‘dānattha’’nti atthaṃ vadanti, tadayuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ, tāpanañcettha gaggariyā dhamāpanasīsena vadati. Sabbe teti sabbe te atīte niruddhe sammāsambuddhe, tenetaṃ dasseti – ye te ahesuṃ atītaṃ addhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya buddhānaṃ lokiyacittacāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā tato parato chinnavaṭumā chinnapapañcā pariyādiṇṇavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti.

Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano, tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha ‘‘anāgatāpī’’tiādi. ‘‘Cittena paricchinditvā viditā’’ti kasmā vuttaṃ, nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇavasena vuttaṃ, tasmā nāyaṃ doso.

Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā, setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha ‘‘thero kirā’’tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ, tasmiṃ. Sāvakānaṃ ukkaṃsapariyantagate jānane nāyaṃ anuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana ‘‘sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye’’ti atthaṃ vadanti. Tathā sesapadesupi. Sīla ..pe… samatthanti sīlasamādhipaññāvimuttisaṅkhātakāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa, parehi ‘‘buddhā’’ti jānanassa ca kāraṇaṃ.

143. Anumānañāṇaṃ viya saṃsayapiṭṭhikaṃ ahutvā ‘‘idamida’’nti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha ‘‘dhammassa paccakkhato ñāṇassā’’ti. Anuetīti anvayoti āha ‘‘anuyogaṃ anugantvā’’ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti diṭṭhena adiṭṭhassa anumānanti veditabbo. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti ‘‘anumānañāṇaṃ nayaggāho vidito’’ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha ‘‘apariyanto’’ti. Tenāti apariyantattā, tena vā apariyantena ñāṇena, eteneva thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tatthassa asaṅgamappaṭihaṭaanumānañāṇaṃ pavattatīti dasseti. Tenāha ‘‘so iminā’’tiādi. Tattha imināti iminā kāraṇena. Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento ‘‘ekadvāranti kasmā āhā’’ti codanaṃ samuṭṭhāpesi. Yassā paññāya vasena puriso ‘‘paṇḍito’’ti vuccati, taṃ paṇḍiccanti āha ‘‘paṇḍiccena samannāgato’’ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati sammosaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanakapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anusaṃyāyanamaggo. Pākārabhāgā sandhātabbā etthāti pākārasandhi, pākārassa phullitappadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha ‘‘dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna’’nti. Chinnaṭṭhānanti chinnabhinnappadeso, chinnaṭṭhānaṃ vā. Tañhi ‘‘vivara’’nti vuccati.

Kiliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha ‘‘anuppannāya paññāya uppajjituṃ na dentī’’ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā. Yathāsabhāvena bhāvetvāti aviparītasabhāvena yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.

Purimanaye satipaṭṭhānāni, bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ ‘‘apicetthā’’tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. ‘‘Catūsu satipaṭṭhānesu suppatiṭṭhitacittā’’tiādito vuttattā satipaṭṭhāne vipassanāti gahetvā ‘‘satta bojjhaṅge yathābhūtaṃ bhāvetvā’’ti vuttattā, maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato, tesu ca sabbaso adhigatesu lokanāthena sabbaññutaññāṇampi adhigatameva hotīti ‘‘bojjhaṅge maggo, sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā’’ti mahāsivatthero āha, na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.

Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato, upagatānañca parissayarahitasukhādhigamanaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Pariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ ‘‘pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana’’nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesanaañjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagarapaviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho.

144. Nipphattidassanatthanti siddhidassanatthaṃ, adhigamadassanatthanti attho. ‘‘Pañcanavutipāsaṇḍe’’ti idaṃ yasmā thero paribbājako hutvā tato pubbeva nibbānapariyesanaṃ caramāno te te pāsaṇḍino upasaṅkamitvā nibbānaṃ pucchi, te nāssa cittaṃ ārādhesuṃ, taṃ sandhāya vuttaṃ. Te pana pāsaṇḍā heṭṭhā vuttā eva. Tatthevāti tassayeva bhāgineyyassa desiyamānāya desanāya. Parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramiñāṇaṃ hatthagataṃ akāsi adhigacchi. Uttaruttaranti heṭṭhimassa heṭṭhimassa uttaraṇato atikkamanato uttaruttaraṃ, tato eva padhānabhāvaṃ pāpitatāya paṇītapaṇītaṃ. Uttaruttaranti vā uparūpari. Paṇītapaṇītanti paṇītataraṃ, paṇītatamañcāti attho. Kaṇhanti kāḷakaṃ saṃkilesadhammaṃ. Sukkanti odātaṃ vodānadhammaṃ. Savipakkhaṃ katvāti pahātabbapahāyakabhāvadassanavasena yathākkamaṃ ubhayaṃ savipakkhaṃ katvā. ‘‘Ayaṃ kaṇhadhammo, imassa ayaṃ pahāyako’’ti evaṃ kaṇhaṃ paṭibāhitvā desanāvasena nīharitvā sukkaṃ, ‘‘ayaṃ sukkadhammo, iminā ayaṃ pahātabbo’’ti evaṃ sukkaṃ paṭibāhitvā kaṇhaṃ. Saussāhanti phaluppādanasamatthatāvasena sabyāpāraṃ. Tenāha ‘‘savipāka’’nti. Vipākadhammanti attho.

Tasmiṃ desite dhammeti tasmiṃ vuttanayena bhagavā tumhehi desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramiñāṇaṃ jānitvā paṭivijjhitvā. Taṃjānane hi vutte catusaccadhammajānanaṃ avuttasiddhanti. ‘‘Catusaccadhammesū’’ti idaṃ porāṇaṭṭhakathāyaṃ vuttākāradassanaṃ. Vipakkho pana parato āgamissati. Etthāti ‘‘dhammesu niṭṭhaṃ agama’’nti etasmiṃ pade. Therasallāpoti therānaṃ sallāpasadiso vinicchayavādo. Kāḷavallavāsīti kāḷavallavihāravāsī. Idānīti etarahi ‘‘idāhaṃ bhante’’tiādivacanakāle. Imasmiṃ pana ṭhāneti ‘‘dhammesu niṭṭhaṃ agama’’nti imasmiṃ padese, imasmiṃ vā niṭṭhānakāraṇabhūte yoniso parivitakkane. ‘‘Imasmiṃ pana ṭhāne buddhaguṇesu niṭṭhaṅgato’’ti kasmā vuttaṃ, nanu sāvakapāramiñāṇasamadhigatakāle eva thero buddhaguṇesu niṭṭhaṅgatoti? Saccametaṃ, idāni pana taṃ pākaṭaṃ jātanti evaṃ vuttaṃ. Sabbanti ‘‘catusaccadhammesū’’tiādi sumattherena vuttaṃ sabbaṃ. Arahatte niṭṭhaṅgatoti etthāpi vuttanayeneva anuyogaparihārā veditabbā. Yadipi dhammasenāpati ‘‘sāvakapāramiñāṇaṃ mayā samadhigata’’nti ito pubbepi jānātiyeva, idāni pana asaṅkhyeyyāparimeyyabhede buddhaguṇe nayaggāhavasena pariggahetvā kiccasiddhiyā tasmiṃ ñāṇe niṭṭhaṅgato ahosīti dassento ‘‘mahāsivatthero…pe… dhammesūti sāvakapāramiñāṇe niṭṭhaṅgato’’ti avoca.

Buddhaguṇā pana nayato āgatā, te nayaggāhato yāthāvato jānanto sāvakapāramiñāṇe tathājānanavasena niṭṭhaṅgatattā sāvakapāramiñāṇameva tassa aparāparuppattivasena, tena tena bhāvetabbakiccabahutāvasena ca ‘‘dhammesū’’ti puthuvacanena vuttaṃ. Anantāparimeyyānaṃ anaññavisayānaṃ buddhaguṇānaṃ nayato pariggaṇhanena therassa sātisayo bhagavati pasādo uppajjatīti āha ‘‘bhiyyosomattāyā’’tiādi. ‘‘Suṭṭhu akkhāto’’ti vatvā taṃ evassa suṭṭhu akkhātataṃ dassetuṃ ‘‘niyyāniko maggo’’ti vuttaṃ. Svākkhātatā hi dhammassa yadatthaṃ desito, tadatthasādhanena veditabbā. Phalatthāya niyyātīti anantaravipākattā, attano uppattisamanantarameva phalanipphādanavasena pavattatīti attho. Vaṭṭacārakato niyyātīti vā niyyāniko, niyyānasīloti vā. Rāgadosamohanimmadanasamatthoti idhāpi ‘‘pasannosmi bhagavatīti dassetī’’ti ānetvā sambandho. Vaṅkādīti ādi-saddena jimhakuṭile, aññe ca paṭipattidose saṅgaṇhāti. Bhagavā tumhākaṃ buddhasubuddhatā viya dhammasudhammatā, saṅghasuppaṭipatti ca dhammesu niṭṭhaṅgamanena sāvakapāramiñāṇe niṭṭhaṅgatattā mayhaṃ suṭṭhu vibhūtā supākaṭā jātāti dassento thero ‘‘svākkhāto bhagavatā dhammo, suppaṭipanno saṅghoti pasīdi’’nti avoca.

Kusaladhammadesanāvaṇṇanā

145. Anuttarabhāvoti seṭṭhabhāvo. Anuttaro bhagavā yena guṇena, so anuttarabhāvo, taṃ anuttariyaṃ. Yasmā tassāpi guṇassa kiñci uttaritaraṃ natthi eva, tasmā vuttaṃ ‘‘sā tumhākaṃ desanā anuttarāti vadatī’’ti. Kusalesu dhammesūti kusaladhammanimittaṃ. Nimittatthe hi etaṃ bhummaṃ, tasmā kusaladhammadesanāhetupi bhagavāva anuttaroti attho. Bhūmiṃ dassentoti visayaṃ dassento. Kusaladhammadesanāya hi kusalā dhammā visayo. Vuttapadeti ‘‘kusalesu dhammesū’’ti evaṃ vuttavākye, evaṃ vā vuttadhammakoṭṭhāse. ‘‘Pañcadhā’’ti kasmā vuttaṃ, nanu chekaṭṭhenapi kusalaṃ icchitabbaṃ ‘‘kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsūti (ma. ni. 2.87)? Saccametaṃ, so pana chekaṭṭho kosallasambhūtaṭṭheneva saṅgahitoti visuṃ na gahito. ‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’nti (jā. 1.15.146; 2.22.2008) jātake āgatattā ‘‘jātakapariyāyaṃ patvā ārogyaṭṭhena kusalaṃ vaṭṭatī’’ti vuttaṃ. ‘‘Taṃ kiṃ maññatha, gahapatayo, ime dhammā kusalā vā akusalā vā sāvajjā vā anavajjā vā’’tiādīsu suttapadesesu ‘‘kusalā’’ti vuttadhammā eva ‘‘anavajjā’’ti vuttāti āha ‘‘suttantapariyāyaṃ patvā anavajjaṭṭhena kusalaṃ vaṭṭatī’’ti. Abhidhamme ‘‘kosalla’’nti paññā āgatāti yonisomanasikārahetukassa kusalassa kosallasammūtaṭṭho, darathābhāvadīpanato niddarathaṭṭho, ‘‘kusalassa katattā upacitattā’’ti vatvā iṭṭhavipākaniddisanato sukhavipākaṭṭho ca abhidhammanayasiddhoti āha ‘‘abhidhamma…pe… vipākaṭṭhenā’’ti. Bāhitikasutte (ma. ni. 2.358) bhagavato kāyasamācārādike vaṇṇentena dhammabhaṇḍāgārikena ‘‘yo kho mahārāja kāyasamācāro anavajjo’’ti kusalo kāyasamācāro rañño pasenadissa vutto. Na hi bhagavato sukhavipākakammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo ‘‘kusalā’’ti vuttā, idha pana ‘‘kusalesu dhammesū’’ti bodhipakkhiyadhammā ‘‘kusalā’’ti vuttā, te ca samathavipassanā maggasampayuttā ekantena sukhavipākā evāti avajjarahitatāmattaṃ upādāya anavajjattho kusala-saddoti āha ‘‘imasmiṃ pana…pe… daṭṭhabba’’nti. Evañca katvā ‘‘phalasatipaṭṭhānaṃ pana idha anadhippeta’’nti idañca vacanaṃ samatthitaṃ hoti savipākasseva gahaṇanti katvā.

‘‘Cuddasavidhenā’’tiādi satipaṭṭhāne (dī. ni. 2.376; ma. ni. 1.109) vuttanayena veditabbaṃ. Paggahaṭṭhenāti kusalapakkhassa paggaṇhanasabhāvena. Kiccavasenāti anuppannākusalānuppādanādikiccavasena. Tato eva cassa catubbidhatā. Ijjhanaṭṭhenāti nippajjanasabhāvena. Chandādayo eva iddhipādesu visiṭṭhasabhāvā, itare avisiṭṭhā, tesampi viseso chandādikatoti āha ‘‘chandādivasena nānāsabhāvā’’ti.

Adhimokkhādisabhāvavasenāti pasādādhimokkhādisalakkhaṇavasena. Upatthambhanaṭṭhenāti sampayuttadhammānaṃ upatthambhanakabhāvena. Akampiyaṭṭhenāti paṭipakkhehi akampiyasabhāvena. Salakkhaṇenāti adhimokkhādisabhāvena. Niyyānaṭṭhenāti saṃkilesapakkhato, vaṭṭacārakato ca niggamanaṭṭhena. Upaṭṭhānādināti upaṭṭhānadhammavicayapaggahasampiyāyanapassambhanasamādhānaajjhupekkhanasaṅkhātena attano sabhāvena. Hetuṭṭhenāti nibbānassa sampāpakahetubhāvena. Dassanādināti dassanābhiniropanapariggahasamuṭṭhāpanavodāpanapaggahupaṭṭhānasamādhānasaṅkhātena attano sabhāvena.

Sāsanassa pariyosānadassanatthanti sāsanaṃ nāma nippariyāyato sattatiṃsa bodhipakkhiyadhammā. Tattha ye samathavipassanāsahagatā, te sāsanassa ādi, maggapariyāpannā majjhe, phalabhūtā pariyosānaṃ, taṃdassanatthaṃ. Tenāha ‘‘sāsanassa hī’’tiādi.

Puna etadānuttariyaṃ bhanteti yathāraddhāya desanāya nigamanaṃ. Vuttasseva atthassa puna vacanañhi nigamanaṃ vuttaṃ. Taṃ desananti taṃ kusalesu dhammesu desanāppakāraṃ, desanāvidhiṃ, desetabbañca, sakalaṃ vā sampuṇṇaṃ anavasesaṃ abhijānāti abhivisiṭṭhena ñāṇena jānāti, asesaṃ abhijānanato eva uttari upari abhiññeyyaṃ natthi. Itoti bhagavatā abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Kusalesu dhammesu abhijānane, desanāyañca bhagavato uttaritaro natthi.

Āyatanapaṇṇattidesanāvaṇṇanā

146. Āyatanapaññāpanāsūti cakkhādīnaṃ, rūpādīnañca āyatanānaṃ sambodhanesu, tesaṃ ajjhattikabāhiravibhāgato, sabhāgavibhāgato, samudayato, atthaṅgamato, āhārato, ādīnavato, nissaraṇato ca desanāyanti attho.

Gabbhāvakkantidesanāvaṇṇanā

147. Gabbhokkamanesūti gabbhabhāvena mātukucchiyaṃ avakkamanesu anuppavesesu, gabbhe vā mātukucchismiṃ avakkamanesu. Pavisatīti paccayavasena tattha nibbattento pavisanto viya hotīti katvā vuttaṃ. Ṭhātīti santānaṭṭhitiyā pavattati, tathābhūto ca tattha vasanto viya hotīti āha ‘‘vasatī’’ti. Pakatilokiyamanussānaṃ paṭhamā gabbhāvakkantīti pacuramanussānaṃ gabbhāvakkanti desanāvasena idha paṭhamā. ‘‘Dutiyā gabbhāvakkantī’’tiādīsupi evaṃ yojanā veditabbā.

Alamevāti yuttameva.

Khipituṃ na sakkontīti tathā vātānaṃ anuppajjanameva vadati. Sesanti puna ‘‘etadānuttariya’’tiādi pāṭhappadesaṃ vadati.

Ādesanavidhādesanāvaṇṇanā

148. Parassa cittaṃ ādisati etehīti ādesanāni, yathāupaṭṭhitanimittādīni, tāni eva aññamaññassa asaṃkiṇṇarūpena ṭhitattā ādesanavidhā, ādesanābhāgā, tāsu ādesanavidhāsu. Tenāha ‘‘ādesanakoṭṭhāsesū’’ti. Āgatanimittenāti yassa ādisati, tassa, attano ca upagatanimittena, nimittappattassa lābhālābhādiādisanavidhidassanassa pavattattā ‘‘idaṃ nāma bhavissatī’’ti vuttaṃ. Pāḷiyaṃ pana ‘‘evampi te mano’’tiādinā parassa cittādisanameva āgataṃ, taṃ nidassanamattaṃ katanti daṭṭhabbaṃ. Tathā hi ‘‘idaṃ nāma bhavissatī’’ti vuttasseva atthassa vibhāvanavasena vatthu āgataṃ. Gatanimittaṃ nāma gamananimittaṃ. Ṭhitanimittaṃ nāma attano samīpe ṭhānanimittaṃ, parassa gamanavasena, ṭhānavasena ca gahetabbanimittaṃ. Manussānaṃ paracittavidūnaṃ, itaresampi vā savanavasena parassa cittaṃ ñatvā kathentānaṃ saddaṃ sutvā. Yakkhapisācādīnanti hiṅkārayakkhānañceva kaṇṇapisācādipisācānaṃ, kumbhaṇḍanāgādīnañca.

Vitakkavipphāravasenāti vipphārikabhāvena pavattavitakkassa vasena. Uppannanti tato samuṭṭhitaṃ. Vippalapantānanti kassaci atthassa abodhanato virūpaṃ, vividhaṃ vā palapantānaṃ. Suttapamattādīnanti ādi-saddena vedanāṭṭakhittacittādīnaṃ saṅgaho. Mahāaṭṭhakathāyaṃ pana ‘‘idaṃ vakkhāmi, evaṃ vakkhāmīti vitakkayato vitakkavipphārasaddo nāma uppajjatī’’ti (abhi. aṭṭha. 1.vacīkammadvārakathāpi) āgatattā jāgarantānaṃ pakatiyaṃ ṭhitānaṃ avippalapantānaṃ vitakkavipphārasaddo kadāci uppajjatīti viññāyati, yo loke ‘‘mantajappo’’ti vuccati. Yassa mahāaṭṭhakathāyaṃ asotaviññeyyatā vuttā. Tādisañhi sandhāya viññattisahajameva ‘‘jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ dibbasotena sutvā ādisatīti sutte vutta’’nti (dha. sa. mūlaṭī. vacīkammadvārakathāvaṇṇanā) ānandācariyo avoca. Vuttalakkhaṇo eva pana nātisukhumo attano, accāsannappadese ṭhitassa ca maṃsasotassāpi āpāthaṃ gacchatīti sakkā viññātuṃ. Tassāti tassa puggalassa. Tassa vasenāti tassa vitakkassa vasena. Evaṃ ayampi ādesanavidhā cetopariyañāṇavaseneva āgatāti veditabbā. Keci pana ‘‘tassa vasenāti tassa saddassa vasenā’’ti atthaṃ vadanti, taṃ ayuttaṃ. Na hi saddaggahaṇena taṃsamuṭṭhāpakacittaṃ gayhati, saddaggahaṇānusārenapi tadatthasseva gahaṇaṃ hoti, na cittassa. Eteneva yadeke ‘‘yaṃ vitakkayatoti yamatthaṃ vitakkayato’’ti vatvā ‘‘tassa vasenāti tassa atthassa vasenā’’ti vaṇṇenti, tampi paṭikkhittaṃ.

Manasā saṅkharīyantīti manosaṅkhārā, vedanāsaññā. Paṇihitāti purimaparibandhavinayena padhānabhāvena nihitā ṭhapitā. Tenāha ‘‘cittasaṅkhārā suṭṭhapitā’’ti. Vitakkassa vitakkanaṃ nāma uppādanamevāti āha ‘‘pavattessatī’’ti. ‘‘Pajānātī’’ti pubbe vuttapadasambandhadassanavasena āneti. Āgamanenāti jhānassa āgamanaṭṭhānavasena. Pubbabhāgenāti maggassa sabbapubbabhāgena vipassanārambhena. Ubhayaṃ petaṃ yo sayaṃ jhānalābhī, adhigatamaggo ca aññaṃ tadatthāya paṭipajjantaṃ disvā ‘‘ayaṃ iminā nīhārena paṭipajjanto addhā jhānaṃ labhissati, maggaṃ adhigamissatī’’ti abhiññāya vinā anumānavasena jānāti, taṃ dassetuṃ vuttaṃ. Tenāha ‘‘āgamanena jānāti nāmā’’tiādi. Anantarāti vuṭṭhitakālaṃ sandhāyāha. Tadā hi pavattavitakkapajānaneneva jhānassa hānabhāgiyatādivisesapajānanaṃ.

Kiṃ panidaṃ cetopariyañāṇaṃ parassa cittaṃ paricchijja jānantaṃ iddhicittabhāvato avisesato sabbesampi cittaṃ jānātīti? Noti dassento ‘‘tatthā’’tiādimāha. Na ariyānanti yena cittena te ariyā nāma jātā, taṃ lokuttaracittaṃ na jānāti appaṭividdhabhāvato. Yathā hi puthujjano sabbesampi ariyānaṃ lokuttaracittaṃ na jānāti appaṭividdhattā, evaṃ ariyopi heṭṭhimo uparimassa lokuttaracittaṃ na jānāti appaṭividdhattā eva. Yathā pana uparimo heṭṭhimaṃ phalasamāpattiṃ na samāpajjati, kiṃ evaṃ so tassa lokuttaracittaṃ na jānātīti codanaṃ sandhāyāha ‘‘uparimo pana heṭṭhimassa jānātī’’ti, paṭividdhattāti adhippāyo. ‘‘Uparimo heṭṭhimaṃ na samāpajjatī’’ti vatvā tattha kāraṇamāha ‘‘tesañhī’’tiādi. Tesanti ariyānaṃ. Heṭṭhimā heṭṭhimā samāpatti bhūmantarappattiyā paṭippassaddhikappā. Tenāha ‘‘tatrupapattiyeva hotī’’ti, na uparibhūmipatti. Nimittādivasena ñātassa kadāci byabhicāropi siyā, na pana abhiññāñāṇena ñātassāti āha ‘‘ceto…pe… natthī’’ti. ‘‘Taṃ bhagavā’’tiādi sesaṃ nāma.

Dassanasamāpattidesanāvaṇṇanā

149. Brahmajāleti brahmajālasuttavaṇṇanāyaṃ. Uttarapadalopena hesa niddeso. Ātappanti vīriyaṃ ātappati kosajjaṃ sabbampi saṃkilesapakkhanti. Kusalavīriyasseva hettha gahaṇaṃ appamādādipadantarasannidhānato. Padahitabbatoti padahanato, bhāvanaṃ uddissa vāyamanatoti attho. Anuyuñjitabbatoti anuyuñjanato. Īdisānaṃ padānaṃ bahulaṃkattuvisayatāya icchitabbattā ātappapadassa viya itaresampi kattusādhanatā daṭṭhabbā. Paṭipattiyaṃ nappamajjati etenāti appamādo, satiavippavāso. Sammā manasi karoti etenāti sammāmanasikāro, tathāpavatto kusalacittuppādo. Bhāvanānuyogameva tathā vadati. Desanākkamena paṭhamā, dassanasamāpatti nāma karajakāye paṭikkūlākārassa sammadeva dassanavasena pavattasamāpattibhāvato. Nippariyāyenevāti vuttalakkhaṇadassanasamāpattisannissayattā, dassanamaggaphalabhāvato ca paṭhamasāmaññaphalaṃ pariyāyena vinā dassanasamāpatti.

Atikkamma chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhatīti tāni apaccavekkhitvā aṭṭhimeva paccavekkhati. Aṭṭhiārammaṇā dibbacakkhupādakajjhānasamāpattīti vuttanayena aṭṭhiārammaṇā dibbacakkhuadhiṭṭhānā paṭhamajjhānasamāpatti. Yo hi bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇo hutvā saviññāṇake kāye aṭṭhiṃ pariggahetvā tattha paṭikkūlamanasikāravasena paṭhamaṃ jhānaṃ nibbatteti, tassāyaṃ paṭhamajjhānasamāpatti dutiyā dassanasamāpatti. Tena vuttaṃ ‘‘aṭṭhi aṭṭhī’’tiādi. Yo panettha pāḷiyaṃ dvattiṃsākāramanasikāro vutto, so maggasodhanavasena vutto. Tattha vā kataparicayassa sukheneva vuttanayā aṭṭhipaccavekkhaṇā samijjhatīti. Tenevettha ‘‘imaṃ cevā’’ti ‘‘atikkamma cā’’ti ca-saddo samuccayattho vutto. Taṃ jhānanti yathāvuttaṃ paṭhamajjhānaṃ. Ayanti ayaṃ sakadāgāmiphalasamāpatti. Sātisayaṃ catusaccadassanāgamanato pariyāyena vinā mukhyā dutiyā dassanasamāpatti. Yāva tatiyamaggā vattatīti āha ‘‘khīṇāsavassa vasena catutthā dassanasamāpatti kathitā’’ti.

Pāḷiyaṃ purisassa cāti ca-saddo byatireke, tena yathāvuttasamāpattidvayato vuccamānaṃyeva imassa visesaṃ joteti. Avicchedena pavattiyā sotasadisatāya viññāṇameva viññāṇasotaṃ, tadetaṃ viññāṇaṃ purimato anantarapaccayaṃ labhitvā pacchimassa anantarapaccayo hutvā pavattatīti ayaṃ assa sotāgatatāya sotasadisatā, tasmā pajānitabbabhāvena vuttaṃ ekameva cettha viññāṇaṃ, tasmā aṭṭhakathāyaṃ ‘‘viññāṇasotanti viññāṇamevā’’ti vuttaṃ. Dvīhipi bhāgehīti orabhāgaparabhāgehi. Idhaloko hissa orabhāgo, paraloko parabhāgo dvinnampi vasenetaṃ sambandhanti. Tenāha ‘‘idhaloke patiṭṭhita’’ntiādi. Viññāṇassa khaṇe khaṇe bhijjantassa kāmaṃ natthi kassaci patiṭṭhitatā, taṇhāvasena pana taṃ ‘‘patiṭṭhita’’nti vuccatīti āha ‘‘chandarāgavasenā’’ti. Vuttañhetaṃ –

‘‘Kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ viruḷhaṃ…pe… atthi tattha āyatiṃ punabbhavābhinibbattī’’tiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7).

Kammanti kusalākusalakammaṃ, upayogavacanametaṃ. Kammato upagacchantanti kammabhāvena upagacchantaṃ, viññāṇanti adhippāyo. Abhisaṅkhāraviññāṇañhi yena kammunā sahagataṃ, aññadatthu tabbhāvameva upagataṃ hutvā pavattati. Idhaloke patiṭṭhitaṃ nāma idha katūpacitakammabhāvūpagamanato. Kammabhavaṃ ākaḍḍhantanti kammaviññāṇaṃ attanā sampayuttakammaṃ javāpetvā paṭisandhinibbattanena tadabhimukhaṃ ākaḍḍhantaṃ. Teneva paṭisandhinibbattanasāmatthiyena paraloke patiṭṭhitaṃ nāma attano phalassa tattha patiṭṭhāpanena. Keci pana ‘‘abhisaṅkhāraviññāṇaṃ parato vipākaṃ dātuṃ asamatthaṃ idhaloke patiṭṭhitaṃ nāma, dātuṃ samatthaṃ pana paraloke patiṭṭhitaṃ nāmā’’ti vadanti, taṃ tesaṃ matimattaṃ ‘‘ubhayato abbocchinna’’nti vuttattā. Yañca tehi ‘‘paraloke patiṭṭhita’’nti vuttaṃ, taṃ idhalokepi patiṭṭhitameva. Na hi tassa idhaloke patiṭṭhitabhāvena vinā paraloke patiṭṭhitabhāvo sambhavati. Sekkhaputhujjanānaṃ cetopariyañāṇanti sekkhānaṃ, puthujjanānañca cetaso paricchindanakañāṇaṃ. Kathitaṃ paricchinditabbassa cetaso chandarāgavasena patiṭṭhitabhāvajotanato.

Catutthāya dassanasamāpattiyā tatiyadassanasamāpattiyaṃ vuttappaṭikkhepena attho veditabbo.

Purimānaṃ dvinnaṃ samāpattīnaṃ pubbe samathavasena atthassa vuttattā idāni vipassanāvasena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Niccalameva pubbe vuttassa atthassa apanetabbato. Atthantaratthatāya dassiyamānāya padaṃ calitaṃ nāma hoti. Aparo nayoti ettha paṭhamajjhānassa paṭhamadassanasamāpattibhāve apubbaṃ natthi. Dutiyajjhānaṃ dutiyāti ettha pana ‘‘aṭṭhikavaṇṇakasiṇavasena paṭiladdhadutiyajjhānaṃ dutiyā dassanasamāpattī’’ti vadanti, tatiyajjhānampi tatheva paṭiladdhaṃ. Dassanasamāpattibhāvo pana yo bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuko hutvā saviññāṇake aṭṭhiṃ pariggahetvā tattha vaṇṇakasiṇavasena heṭṭhimāni tīṇi jhānāni nibbatteti, tassa. Tatiyajjhānaṃ tatiyā dassanasamāpatti adhiṭṭhānabhūtassa dibbacakkhuñāṇassa vasena. Catutthajjhānaṃ catutthāti rūpāvacaracatutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇassa taṃ catutthajjhānaṃ catutthā dassanasamāpatti. Idhāpi sekkhaputhujjanānaṃ cetaso paricchindanena tatiyā dassanasamāpatti, arahato cittassa paricchindanena catutthā dassanasamāpatti veditabbā. Evañhesā atthavaṇṇanā pāḷiyā saṃsandeyya. ‘‘Paṭhamamaggo’’tiādīsu aṭṭhiārammaṇapaṭhamajjhānapādako paṭhamamaggo paṭhamā dassanasamāpatti. Aṭṭhiārammaṇadutiyajjhānapādako dutiyamaggo dutiyā dassanasamāpatti. Paracittañāṇasahagatā catutthajjhānapādakā tatiyacatutthamaggā tatiyacatutthadassanasamāpattiyoti. Purisassa viññāṇapajānanaṃ panettha asammohavasena daṭṭhabbaṃ.

Puggalapaṇṇattidesanāvaṇṇanā

150. Puggalapaṇṇattīsūti puggalānaṃ paññāpanesu. Guṇavisesavasena aññamaññaṃ asaṅkarato ṭhapanesu. Lokavohāravasenāti lokasammutivasena. Lokavohāro hesa, yadidaṃ ‘‘satto puggalo’’tiādi. Rūpādīsu sattavisattatāya satto. Tassa tassa sattanikāyassa pūraṇato galanato, maraṇavasena patanato ca puggalo. Santatiyā nayanato naro. Attabhāvassa posanato poso. Evaṃ paññāpetabbāsu voharitabbāsu. ‘‘Sabbametaṃ puggalo’’ti imissā sādhāraṇapaññattiyā vibhāvanavasena vuttaṃ, na idhādhippetaasādhāraṇapaññattiyā, tasmā lokapaññattīsūti sattalokagatapaññattīsu. Anuttaro hoti anaññasādhāraṇattā tassa paññāpanassa.

Dvīhi bhāgehīti kāraṇe, nissakke cetaṃ puthuvacanaṃ, āvuttiādivasena cāyamattho veditabboti āha ‘‘arūpasamāpattiyā’’tiādi, etena ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, ‘‘nāmakāyato, rūpakāyato ca vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakamahādhammarakkhitattheravādo, ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ vimuttova maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyadvayato vimuttoti attho. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattappattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattappatto anāgāmī nāma hoti. Pāḷīti puggalapaññattipāḷi. Aṭṭha vimokkhe kāyena phusitvāti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā ‘‘disvā parikkhīṇā’’ti vuttā dassanāyattaparikkhīṇattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.

Paññāya visesato muttoti paññāvimutto anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva, na tadekadesabhūtarūpajjhānapaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti, na paññāvimuttoti.

Phuṭṭhantaṃ sacchikarotīti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo, accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikātabbaṃ, sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti. Tenāha ‘‘so jhānaphassa’’ntiādi. Ekacce āsavāti heṭṭhimamaggattayavajjhā āsavā. Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathālocitaṃ nāmakāyena sacchikarotīti kāyasakkhīti vuccati, na tu vimuttoti ekaccānaṃ āsavānaṃ aparikkhīṇattā.

Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. ‘‘Diṭṭhattā patto’’tipi pāṭho, tena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha ‘‘dukkhā saṅkhārā’’tiādi. Paṭhamaphalato paṭṭhāya yāva aggamaggā diṭṭhippattoti āha ‘‘esopi kāyasakkhī viya chabbidho hotī’’ti. Idaṃ dukkhanti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkha’’nti yathābhūtaṃ pajānāti. Yasmā idaṃ yāthāvasarasato pajānāti, pajānanto ca ṭhapetvā taṇhaṃ pañcupādānakkhandhe ‘‘dukkhasacca’’nti pajānāti. Taṇhaṃ pana idaṃ dukkhaṃ ito samudeti, tasmā ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti. Yasmā idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasamanti appavattiṃ gacchanti, tasmā taṃ ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Ettāvatā nānakkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ ‘‘tathāgatappaveditā’’tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā honti. Vocaritāti sucaritā, tesu tena paññā suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo ‘‘diṭṭhippatto’’ti vuccati.

Saddhāya vimuttoti saddahanavasena vimutto, etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Vuttanayenevāti kāyasakkhimhi vuttanayeneva. No ca kho yathā diṭṭhippattassāti yathā diṭṭhippattassa āsavā parikkhīṇā, na evaṃ saddhāya vimuttassāti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena, akilamanto ca sakkoti vikkhambhetuṃ, saddhāvimutto dukkhena kilamanto vikkhambheti, tasmā diṭṭhippattaṃ na pāpuṇāti. Tenāha ‘‘etesu hī’’tiādi.

Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Paññāpubbaṅgamanti paññāpadhānaṃ. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Paññā vā imaṃ puggalaṃ vāheti, nibbānābhimukhaṃ gametīti attho. Saddhānusāriniddesepi eseva nayo.

Tasmāti visuddhimagge (visuddhi. 2.770, 776) vuttattā, tato eva visuddhimagge, taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.776) vuttanayenettha attho veditabbo.

Padhānadesanāvaṇṇanā

151. Padahanavasenāti bhāvanānuyogavasena. Satta bojjhaṅgā padhānāti vuttā vivekanissitādibhāvena padahitabbato bhāvetabbato.

Paṭipadādesanāvaṇṇanā

152. Dukkhena kasirena samādhiṃ uppādentassāti pubbabhāge āgamanakāle kicchena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā lokuttarasamādhiṃ uppādentassa. Dandhaṃ taṃ ṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, sacchikarontassa pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena ‘‘dukkhapaṭipadā dandhābhiññā nāmā’’ti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.

Bhassasamācārādidesanāvaṇṇanā

153. Bhassasamācāreti vacīsamācāre. Ṭhitoti yathāraddhaṃ taṃ avicchedavasena kathento. Tenāha ‘‘kathāmaggaṃ anupacchinditvā kathento’’ti. Musāvādūpasañhitanti antarantarā pavattena musāvādena upasaṃhitaṃ. Vibhūti vuccati visuṃbhāvo, tattha niyuttanti vebhūtikaṃ, tadeva vebhūtiyaṃ, pesuññaṃ. Tenāha ‘‘bhedakaravāca’’nti. Karaṇuttariyalakkhaṇato sārambhato jātāti sārambhajā. Tassā pavattiākāradassanatthaṃ ‘‘tvaṃ dussīlo’’tiādi vuttaṃ. Bahiddhākathā amanāpā, manāpāpi parassa cittavighātāvahattā karaṇuttariyapakkhiyamevāti dassento ‘‘tuyha’’ntiādimāha. Vikkhepakathāpavattanti vikkhepakathāvasena pavattaṃ. Jayapurekkhāro hutvāti attano jayaṃ purakkhatvā. Yaṃ kiñci na bhāsatīti yojanā. ‘‘Mantā’’ti vuccati paññā, mantanaṃ jānananti katvā. ‘‘Mantā’’ti idaṃ ‘‘mantetvā’’ti iminā samānatthaṃ nipātapadanti āha ‘‘upaparikkhitvā’’ti. Yuttakathamevāti attano, suṇantassa ca yuttarūpameva kathaṃ. Hadaye nidahitabbayuttanti atthasampattiyā, byañjanasampattiyā atthavedādipaṭilābhanimittattā citte ṭhapetabbaṃ, vimuttāyatanabhāvena manasi kātabbanti attho. Sabbaṅgasampannāpi vācā akāle bhāsitā abhājane bhāsitā viya na atthāvahāti āha ‘‘yuttapattakālenā’’ti. Ayañca caturaṅgasamannāgatā subhāsitavācā saccasambodhāvahāditāya sattānaṃ mahiddhikā mahānisaṃsāti dassetuṃ ‘‘evaṃ bhāsitā hī’’tiādi vuttaṃ.

Sīlācāreti sīle ca ācāre ca parisuddhasīle ceva parisuddhamanosamācāre ca. Ṭhitoti patiṭṭhahanto. Saccaṃ etassa atthīti saccoti āha ‘‘saccakatho’’ti. Esa nayo saddhoti etthāpi. Tenāha ‘‘saddhāsampanno’’ti. ‘‘Nanu ca heṭṭhā saccaṃ kathitamevā’’ti kasmā vuttaṃ? Heṭṭhā hi vacīsamācāraṃ kathentena saccaṃ kathitaṃ, paṭipakkhapaṭikkhepavasena idha sīlaṃ kathentena taṃ paripuṇṇaṃ katvā dassetuṃ saccaṃ sarūpeneva kathitaṃ. ‘‘Puggalādhiṭṭhānāya kathāya ārabbhantarañcetaṃ, tathāpi saccaṃ vatvā anantarameva saccassa kathanaṃ punaruttaṃ hotīti parassa codanāvasaro mā hotū’’ti tattha parihāraṃ dātukāmo ‘‘idha kasmā puna vutta’’nti āha. Heṭṭhā vācāsaccaṃ kathitaṃ caturaṅgasamannāgataṃ subhāsitavācaṃ dassentena. Antamaso…pe… dassetuṃ idha vuttaṃ ‘‘evaṃ sīlaṃ suparisuddhaṃ hotī’’ti. Imasmiṃ panatthe ‘‘evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā’’tiādi nayappavattaṃ rāhulovādasuttaṃ dassetabbaṃ.

Guttā satikavāṭena pidahitā dvārā etenāti guttadvāroti āha ‘‘chasu indriyesū’’tiādi. Pariyesanapaṭiggaṇhanaparibhogavissajjanavasena bhojane mattaṃ jānātīti bhojane mattaññū. Samanti avisamaṃ. Samacāritā hi kāyavisamādīni pahāya kāyasamādipūraṇaṃ. Nisajjāyāti ettha iti-saddo ādiattho, tena ‘‘āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti evamādiṃ saṅgaṇhāti. Bhāvanāya cittaparisodhanañhi jāgariyānuyogo, na niddāvinodanamattaṃ. Nittandīti vigatathinamiddho. Sā pana nittanditā kāyālasiyavigamane pākaṭā hotīti vuttaṃ ‘‘kāyālasiyavirahito’’ti. ‘‘Āraddhavīriyo’’ti iminā duvidhopi vīriyārambho gahitoti taṃ vibhajitvā dassetuṃ ‘‘kāyikavīriyenāpī’’tiādi vuttaṃ. Saṅgamma gaṇavihāro sahavāso saṅgaṇikā, sā pana kilesehipi evaṃ hotīti tato visesetuṃ ‘‘gaṇasaṅgaṇika’’nti vuttaṃ. Gaṇena saṅgaṇikaṃ gaṇasaṅgaṇikanti. Ārambhavatthuvasenāti anadhigatavisesādhigamakāraṇavasena ekavihārī, na kevalaṃ ekībhāvavasena. Kilesasaṅgaṇikanti kilesasahitacittataṃ. Yathā tathāti vipassanāvasena, paṭisaṅkhānavasena vā. Samathavasena ārammaṇūpanijjhānaṃ. Vipassanāvasena lakkhaṇūpanijjhānaṃ.

Kalyāṇapaṭibhānoti sundarapaṭibhāno, sā panassa paṭibhānasampadā vacanacāturiyasahitāva icchitāti āha ‘‘vākkaraṇa…pe… sampanno cā’’ti. ‘‘Paṭibhāna’’nti hi ñāṇampi vuccati ñāṇassa upaṭṭhitavacanampi. Tattha atthayuttaṃ kāraṇayuttaṃ paṭibhānamassāti yuttapaṭibhāno. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttapaṭibhānaṃ assāti no muttapaṭibhāno. Idha pana vikiṇṇavāco muttapaṭibhāno adhippetoti adhippāyena ‘‘sīlasamācārasmiñhi ṭhitabhikkhu muttapaṭibhāno na hotī’’ti vuttaṃ. Gamanasamatthāyāti assutaṃ dhammaṃ gametuṃ samatthāya. Dhāraṇasamatthāyāti sātisayaṃ sativīriyasahitatāya yathāsutaṃ yathāpariyattaṃ dhammaṃ dhāretuṃ samatthāya. Munanato anuminanato mutīti anumāna paññāya nāmaṃ. Tīhi padehīti ‘‘gatimā dhitimā mutimā’’ti tīhi padehi. Heṭṭhāti heṭṭhā ‘‘āraddhavīriyo’’ti vuttaṭṭhāne. Idhāti ‘‘dhitimā’’ti vuttaṭṭhāne. Vīriyampi heṭṭhā guṇabhūtaṃ gahitanti vuttovāyamattho. Heṭṭhāti ‘‘jāgariyānuyogamanuyutto, jhāyī’’ti ettha vipassanāpaññā kathitā. Idhāti ‘‘dhitimā mutimā’’ti ettha buddhavacanagaṇhanapaññā kathitā karaṇapubbāparakosallapaññādīpanato. Kilesakāmopi vatthukāmo viya yathāpavatto assādīyatīti vuttaṃ ‘‘vatthukāmakilesakāmesu agiddho’’ti.

Anusāsanavidhādesanādivaṇṇanā

154. Attano upāyamanasikārenāti attani sambhūtena pathamanasikārena bhāvanāmanasikārena. Paṭipajjamānoti visuddhiṃ paṭipajjamāno.

155. Kilesavimuttiñāṇeti kilesappahānajānane.

156. Pariyādiyamānoti paricchijja gaṇhantoti attho. Suddhakkhandheyeva anussarati nāmagottaṃ pariyādiyituṃ asakkonto. Vuttamevatthaṃ vivarituṃ ‘‘eko hī’’tiādi vuttaṃ. Sakkoti pariyādiyituṃ. Asakkontassa vasena gahitaṃ, ‘‘amutrāsiṃ evaṃnāmo’’tiādi vuttanti attho. Asakkontassāti ca ārohane asakkontassa, orohane pana ñāṇassa thirabhūtattā. Tenāha ‘‘suddhakkhandheyeva anussaranto’’tiādi. Etanti pubbāparavirodhaṃ. Na sallakkhesi diṭṭhābhinivesena kuṇṭhañāṇattā. Tenāha ‘‘diṭṭhigatikattā’’ti. Ṭhānanti ekasmiṃ pakkhe avaṭṭhānaṃ. Niyamoti vādaniyamo paṭiniyatavādatā. Tenāha ‘‘imaṃ gahetvā’’tiādi.

157. Piṇḍagaṇanāyāti ‘‘ekaṃ dve’’tiādinā agaṇetvā saṅkalanapaduppādanādinā piṇḍanavasena gaṇanāya. Acchiddakavasenāti avicchindakagaṇanāvasena gaṇanā kamagaṇanaṃ muñcitvā ‘‘imasmiṃ rukkhe ettakāni paṇṇānī’’ti vā ‘‘imasmiṃ jalāsaye ettakāni udakāḷhakānī’’ti vā evaṃ gaṇetabbassa ekajjhampi piṇḍetvā gaṇanā. Kamagaṇanā hi antarantarā vicchijja pavattiyā pacchindikā. Sā panesā gaṇanā savanantaraṃ anapekkhitvā manasāva gaṇetabbato ‘‘manogaṇanā’’tipi vuccatīti āha ‘‘manogaṇanāyā’’ti. Piṇḍagaṇanameva dasseti, na vibhāgagaṇanaṃ. Saṅkhātuṃ na sakkā aññehi asaṅkhyeyyābhāvato. Paññāpāramiyā pūritabhāvaṃ dassento itarāsaṃ pūraṇena vinā tassā pūraṇaṃ natthīti ‘‘dasannaṃ pāramīnaṃ pūritattā’’ti āha. Tenāha ‘‘sabbaññutaññāṇassa suppaṭividdhattā’’ti. Ettakanti dassethāti dīpeti thero. Yaṃ pana pāḷiyaṃ ‘‘sākāraṃ sauddesaṃ anussaratī’’ti vuttaṃ, taṃ tassa anussaraṇamattaṃ sandhāya vuttaṃ, na āyuno vassādigaṇanāya paricchindanaṃ tassa avisayabhāvato.

158. Tumhākaṃ sammāsambuddhānaṃ yeva anuttarā anaññasādhāraṇattā. Idāni tassā desanāya majjhe bhinnasuvaṇṇassa viya vibhāgābhāvaṃ dassetuṃ ‘‘atītabuddhāpī’’tiādi vuttaṃ. Imināpi kāraṇenāti anuttarabhāvena, aññehi buddhehi ekasadisabhāvena ca.

159. Āsavānaṃ ārammaṇabhāvūpagamanena sāsavā. Upecca ādhīyantīti upādhī, dosāropanāni, saha upādhīhīti saupādhikā. Anariyiddhiyañhi attano cittadosena ekacce upārambhaṃ dadanti, svāyamattho kevaṭṭasuttena dīpetabbo. No ‘‘ariyā’’ti vuccati sāsavabhāvato. Niddosehi khīṇāsavehi pavattetabbato niddosā dosehi saha appavattanato. Tato eva anupārambhā. Ariyānaṃ iddhīti ariyiddhīti vuccati.

Appaṭikkūlasaññīti iṭṭhasaññī iṭṭhākārena pavattacitto. Paṭikkūleti amanuññe aniṭṭhe. Dhātusaññanti ‘‘dhātuyo’’ti saññaṃ. Upasaṃharatīti upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva taṃ tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuso, paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Appaṭikkūle satte ñātimittādike yāthāvato dhammasabhāvacintanena aniccasaññāya visabhāgabhūte ‘‘kesādi asucikoṭṭhāsamevā’’ti asubhasaññaṃ pharati asubhamanasikāraṃ pavatteti. Chaḷaṅgupekkhāyāti iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato ‘‘chaḷaṅgupekkhāyā’’ti laddhanāmāya tatramajjhattupekkhāya.

Taṃ desananti taṃ dvīsu iddhividhāsu desanappakāraṃ desanāvidhiṃ. Asesaṃ sakalanti asesaṃ niravasesaṃ sampuṇṇaṃ abhivisiṭṭhena ñāṇena jānāti. Asesaṃ abhijānato tato uttari abhiññeyyaṃ natthi. Itoti bhagavato abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Dvīsu iddhividhāsu abhijānane, desanāyañca bhagavato uttaritaro natthi. Imināpīti pi-saddo na kevalaṃ vuttatthasamuccayattho, atha kho avuttatthasamuccayatthopi daṭṭhabbo. Yaṃ taṃ bhantetiādināpi hi bhagavato guṇadassanaṃ tasseva pasādassa kāraṇavibhāvanaṃ.

Aññathāsatthuguṇadassanādivaṇṇanā

160. Pubbe ‘‘etadānuttariyaṃ bhante’’tiādinā yathāvuttabuddhaguṇā dassitā, tato añño evāyaṃ pakāro ‘‘yaṃ taṃ bhante’’tiādinā āraddhoti āha ‘‘aparenāpi ākārenā’’ti. Buddhānaṃ sammāsambodhiyā saddahanato visesato saddhā kulaputtā nāma bodhisattā, mahābodhisattāti adhippāyo. Te hi mahābhinīhārato paṭṭhāya mahābodhiyaṃ sattā āsattā laggā niyatabhāvūpagamanena kenaci asaṃhāriyabhāvato. Yato nesaṃ na kathañci tattha saddhāya aññathattaṃ hoti, eteneva tesaṃ kammaphalaṃ saddhāyapi aññathattābhāvo dīpito daṭṭhabbo. Tasmāti yasmā atisayavacanicchāvasena, ‘‘anuppattaṃ taṃ bhagavatā’’ti saddantarasannidhānena ca visiṭṭhavisayaṃ ‘‘saddhena kulaputtenā’’ti idaṃ padaṃ, tasmā. Lokuttaradhammasamadhigamamūlakattā sabbabuddhaguṇasamadhigamassa ‘‘nava lokuttaradhammā’’ti vuttaṃ. ‘‘Āraddhavīriyenā’’tiādīsu samāsapadesu ‘‘vīriyaṃ thāmo’’tiādīni avayavapadāni. Ādi-saddena parakkamapadaṃ saṅgaṇhāti, na dhorayhapadaṃ. Na hi taṃ vīriyavevacanaṃ, atha kho vīriyavantavācakaṃ. Dhurāya niyuttoti hi dhorayho. Tenāha ‘‘taṃ dhuraṃ vahanasamatthena mahāpurisenā’’ti. Paggahitavīriyenāti asithilavīriyena. Thiravīriyenāti ussoḷhībhāvūpagamanena thirabhāvappattavīriyena. Asamadhurehīti anaññasādhāraṇadhurehi. Paresaṃ asayhasahanā hi lokanāthā. Taṃ sabbaṃ acinteyyāparimeyyabhedaṃ buddhānaṃ guṇajātaṃ. Pāramitā, buddhaguṇā, veneyyasattāti yasmā idaṃ tayaṃ sabbesampi buddhānaṃ samānameva, tasmā āha ‘‘atītānāgata…pe… ūno natthī’’ti.

Kāmasukhallikānuyoganti kāmasukhe allīnā hutvā anuyuñjanaṃ. Ko jānāti paralokaṃ ‘‘atthī’’ti, ettha ‘‘ko ekavisayoyaṃ indriyagocaro’’ti evaṃdiṭṭhi hutvāti adhippāyo. Sukhoti iṭṭho sukhāvaho. Paribbājikāyāti tāpasaparibbājikāya taruṇiyā. Mudukāyāti sukhumālāya. Lomasāyāti taruṇamudulomavatiyā. Moḷibandhāhīti moḷiṃ katvā bandhakesāhi. Paricārentīti attano pāricārikaṃ karonti, indriyāni vā tattha parito cārenti. Lāmakanti paṭikiliṭṭhaṃ. Gāmavāsīnaṃ bālānaṃ dhammaṃ. Puthujjanānamidanti pothujjanikaṃ. Yathā pana taṃ ‘‘puthujjanānamida’’nti vattabbataṃ labhati, taṃ dassetuṃ ‘‘puthujjanehi sevitabba’’nti āha. Anariyehi sevitabbanti vā anariyaṃ. Yasmā pana niddosattho ariyattho, tasmā ‘‘anariyanti na niddosa’’nti vuttaṃ. Anatthasaṃyuttanti diṭṭhadhammikasamparāyikādivividhavipulānatthasañhitaṃ. Attakilamathānuyoganti attano kilamathassa khedanassa anuyuñjanaṃ. Dukkhaṃ etassa atthīti dukkhaṃ. Dukkhamanaṃ etassāti dukkhamaṃ.

Ābhicetasikānanti abhiceto vuccati abhikkantaṃ visuddhaṃ cittaṃ, adhicittaṃ vā, tasmiṃ abhicetasi jātānīti ābhicetasikāni, abhicetosannissitāni vā. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ, diṭṭhadhammo vuccati paccakkho attabhāvo, tattha sukhavihārabhūtānanti attho, rūpāvacarajhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccantīti. Kathitā ‘‘diṭṭhadhammasukhavihāro’’ti sappītikattā, lokuttaravipākasukhumasañhitattā ca. Saha maggena vipassanāpādakajjhānaṃ kathitaṃ ‘‘cattārome cunda sukhallikānuyogā ekantanibbidāyā’’tiādinā (dī. ni. 3.184) catutthajjhānikaphalasamāpattīti catutthajjhānikā phalasamāpatti diṭṭhadhammasukhavihārabhāvena kathitā. Cattāri rūpāvacarāni ‘‘diṭṭhadhammasukhavihārajjhānānī’’ti kathitānīti attho. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī. Icchiticchitakkhaṇe samāpajjituṃ samatthoti attho. Tenāha ‘‘yathākāmalābhī’’ti. Adukkhalābhīti sukheneva paccanīkadhammānaṃ samucchinnattā samāpajjituṃ samattho. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeneva vuṭṭhātuṃ samattho. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco tathā samāpajjituṃ sakkoti, pāribandhake pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāribandhake ca akiccheneva vikkhambheti, na sakkoti nāḷikayantaṃ viya yathāparicchede vuṭṭhātuṃ. Bhagavā pana sabbaso samucchinnapāribandhakattā vasibhāvassa sammadeva samadhigatattā sabbametaṃ sammadeva sakkoti.

Anuyogadānappakāravaṇṇanā

161. Dasasahassilokadhātuyāti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitāya dasasahassilokadhātuyā. Jātikhettabhāvena hi taṃ ekajjhaṃ gahetvā ‘‘ekissā lokadhātuyā’’ti vuttaṃ, tattakāya eva jātikhettabhāvo dhammatāvasena veditabbo. ‘‘Pariggahavasenā’’ti keci. Sabbesampi buddhānaṃ tattakaṃ eva jātikhettaṃ. ‘‘Tannivāsīnaṃyeva ca devānaṃ dhammābhisamayo’’ti vadanti. Pakampanadevatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhamaṭṭhānaṃ jātikhettaṃ. Saraseneva āṇāpavattanaṭṭhānaṃ āṇākhettaṃ. Buddhañāṇassa visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Okkamanādīnaṃ channameva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanalabbhanato. Āṇākhettaṃ nāma, yaṃ ekaccaṃ saṃvaṭṭati, vivaṭṭati ca. Āṇā vattati tannivāsidevatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena. ‘‘Yāvatā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato tato parampi āṇā pavatteyyeva.

Nuppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā, imasmiṃyeva sutte ‘‘kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiya’’nti (dī. ni. 3.161) evaṃ puṭṭho ‘‘ahaṃ bhante noti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.277; netti. 57; mi. pa. 5.1.1) imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Ekatoti saha, ekasmiṃ kāleti attho. So pana kālo kathaṃ paricchinnoti? Carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānanti dassento ‘‘tattha bodhipallaṅke’’tiādimāha. Nisinnakālato paṭṭhāyāti paṭilomakkamena vadati. Khettapariggaho katova hoti ‘‘idaṃ buddhānaṃ jātikhetta’’nti. Kena pana pariggaho kato? Uppajjamānena bodhisattena. Parinibbānato paṭṭhāyāti anupādisesāya nibbānadhātuyā parinibbānato paṭṭhāya. Etthantareti carimabhave bodhisattassa paṭisandhiggahaṇaṃ, dhātuparinibbānanti imehi dvīhi paricchinne etasmiṃ antare.

Tipiṭakaantaradhānakathāvaṇṇanā

‘‘Na nivāritā’’ti vatvā tattha kāraṇaṃ dassetuṃ ‘‘tīṇi hī’’tiādi vuttaṃ. Paṭipattiantaradhānena sāsanassa osakkitattā aparassa uppatti laddhāvasarā hoti. Paṭipadāti paṭivedhāvahā pubbabhāgapaṭipadā.

‘‘Pariyatti pamāṇa’’nti vatvā tamatthaṃ bodhisattaṃ nidassanaṃ katvā dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Tayidaṃ hīnaṃ nidassanaṃ katanti daṭṭhabbaṃ. Niyyānikadhammassa hi ṭhitiṃ dassento aniyyānikadhammaṃ nidasseti.

Mātikāya antarahitāyāti ‘‘yo pana bhikkhū’’tiādi (pārā. 39, 44; pāci. 45) nayappavattāya sikkhāpadapāḷimātikāya antarahitāya. Nidānuddesasaṅkhāte pātimokkhe, pabbajjāupasampadākammesu ca sāsanaṃ tiṭṭhati. Yathā vā pātimokkhe dharante eva pabbajjā upasampadā ca, evaṃ sati eva tadubhaye pātimokkhaṃ tadubhayābhāve pātimokkhābhāvato. Tasmā tayidaṃ tayaṃ sāsanassa ṭhitihetūti āha ‘‘pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhatī’’ti. Yasmā vā upasampadādhīnaṃ pātimokkhaṃ anupasampannassa anicchitattā, upasampadā ca pabbajjādhīnā, tasmā pātimokkhe, taṃ siddhiyā siddhāsu pabbajjupasampadāsu ca sāsanaṃ tiṭṭhati. Osakkitaṃ nāmāti pacchimakapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hoti, pacchimakapaṭivedhato paraṃ paṭivedhasāsanaṃ, pacchimakasīlabhedato paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hotīti attho.

Sāsanaantarahitavaṇṇanā

Etena kāmaṃ ‘‘sāsanaṭṭhitiyā pariyatti pamāṇa’’nti vuttaṃ, pariyatti pana paṭipattihetukāti paṭipattiyā asati sā appatiṭṭhā hoti paṭivedho viya, tasmā paṭipattiantaradhānaṃ sāsanosakkanassa visesakāraṇanti dassetvā tayidaṃ sāsanosakkanaṃ dhātuparinibbānosānanti dassetuṃ ‘‘tīṇi parinibbānānī’’tiādi vuttaṃ. Dhātūnaṃ sannipātanādi buddhānaṃ adhiṭṭhānenevāti veditabbaṃ.

ti rasmiyo. Kāruññanti paridevanakāruññaṃ. Jambudīpe, dīpantaresu, devanāgabrahmalokesu ca vippakiritvā ṭhitānaṃ dhātūnaṃ mahābodhipallaṅkaṭṭhāne ekajjhaṃ sannipātanaṃ, rasmivissajjanaṃ, tattha tejodhātuyā uṭṭhānaṃ, ekajālibhāvo cāti sabbametaṃ satthu adhiṭṭhānavasenevāti veditabbaṃ.

Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvadosatoti attho. Buddhā nāma majjhe bhinnasuvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā evāti āha ‘‘desanāya ca visesābhāvato’’ti, etena ca anacchariyattameva sādheti. ‘‘Vivādabhāvato’’ti etena vivādābhāvatthaṃ dve ekato na uppajjantīti dasseti.

Tatthāti milindapañhe (mi. pa. 5.1.1). Ekuddesoti eko ekavidho abhinno uddeso. Sesapadesupi eseva nayo.

Ekaṃ eva buddhaṃ dhāretīti ekabuddhadhāraṇī, etena evaṃsabhāvā ete buddhaguṇā, yena dutiyaṃ buddhaguṇaṃ dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi dhammānaṃ sabhāvaviseso na sakkā nivāretunti. ‘‘Na dhāreyyā’’ti vatvā tameva adhāraṇaṃ pariyāyehi pakāsento ‘‘caleyyā’’tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya. Nameyyāti ekapassena natā bhaveyya. Oṇameyyāti osīdeyya. Vinameyyāti vividhā ito cito ca nameyya. Vikireyyāti vātena bhusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca na katthaci tiṭṭheyyāti āha ‘‘na ṭhānaṃ upagaccheyyā’’ti.

Idāni tattha nidassanaṃ dassento ‘‘yathā mahārājā’’tiādimāha. Tattha samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃgāminīti attho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ.

Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandīkatoti tena bhojanena tandībhūto. Anoṇamitadaṇḍajātoti yāvadatthabhojanena oṇamituṃ asamatthatāya anoṇamitadaṇḍo viya jāto. Sakiṃ bhuttovāti ekaṃ vaḍḍhitakaṃ bhuttamattova mareyyāti. Atidhammabhārenāti dhammena nāma pathavī tiṭṭheyya, sakiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ, abhimatañca lokena; taṃ attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhamevaṃ dhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento, abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavicalanassa kāraṇaṃ hotīti dassento ‘‘idha mahārāja dve sakaṭā’’tiādimāha, eteneva tathāgatassa mātukucchiokkamanādikāle pathavikampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ tasmā sakaṭato gahetvāti attho.

Osāritanti uccāritaṃ, kathitanti attho.

Aggoti sabbasattehi aggo.

Sabhāvapakatikāti sabhāvabhūtā akittimā pakatikā. Kāraṇamahantattāti kāraṇānaṃ mahantatāya, mahantehi buddhakaradhammehi pāramisaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathaviādīni mahantāni vatthūni, mahantā ca sakkabhāvādayo attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyamevaṃ ‘‘ākāso viya anantavisayo bhagavā eko eva hotī’’ti vadanto ‘‘ekissā lokadhātuyā’’ti vuttalokadhātuto aññesupi cakkavāḷesu aparassa buddhassa abhāvaṃ dasseti.

‘‘Sammukhā meta’’ntiādinā pavattitaṃ attano byākaraṇaṃ aviparītatthatāya satthari pasāduppādanena sammāpaṭipajjamānassa anukkamena lokuttaradhammāvahampi hotīti āha ‘‘dhammassa…pe… paṭipada’’nti. Vādassa anupatanaṃ anuppavatti vādānupātoti āha ‘‘vādoyevā’’ti.

Acchariyaabbhutavaṇṇanā

162. Udāyīti nāmaṃ, mahāsarīratāya pana thero mahāudāyīti paññāyittha, yassa vasena vinaye nisīdanassa dasā anuññātā. Pañcavaṇṇāti khuddikādibhedato pañcappakārā. Pītisamuṭṭhānehi paṇītarūpehi atibyāpitadeho ‘‘nirantaraṃ pītiyā phuṭasarīro’’ti vutto, tato evassā pariyāyato pharaṇalakkhaṇampi vuttaṃ. Appa-saddo ‘‘appakasirenevā’’tiādīsu (saṃ. ni. 1.101; 5.158; a. ni. 7.71) viya idha abhāvatthoti āha ‘‘appicchatāti nittaṇhatā’’ti. Tīhākārehīti yathālābhayathābalayathāsāruppappakārehi.

Na na katheti kathetiyeva. Cīvarādihetunti cīvaruppādādihetubhūtaṃ payuttakathaṃ na katheti. Veneyyavasenāti vinetabbapuggalavasena. Katheti ‘‘evamayaṃ vinayaṃ upagacchatī’’ti. ‘‘Sabbābhibhū sabbavidūhamasmī’’tiādikā (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; dha. pa. 353) gāthāpi ‘‘dasabalasamannāgato, bhikkhave, tathāgato’’tiādikā (saṃ. ni. 2.21, 22) suttantāpi.

163. Abhikkhaṇanti abhiṇhaṃ. Niggāthakattā, pucchanavissajjanavasena pavattitattā ca ‘‘veyyākaraṇa’’nti vuttaṃ. Sesaṃ sabbaṃ suviññeyyaṃ evāti.

Sampasādanīyasuttavaṇṇanāya līnatthappakāsanā.

6. Pāsādikasuttavaṇṇanā

Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā

164. Lakkhassa saravedhaṃ avirajjhitvāna vijjhanavidhiṃ jānantīti vedhaññā. Tenāha ‘‘dhanumhi katasikkhā’’ti. Sippaṃ uggahaṇatthāyāti dhanusippādisippassa uggahaṇatthāya. Majjhimena pamāṇena sarapātayogyatāvasena katattā dīghapāsādo.

Sampati kālaṃ katoti acirakālaṃ kato. Dvedhikajātāti jātadvedhikā sañjātabhedā. Dvejjhajātāti duvidhabhāvappattā. Bhaṇḍanti paribhāsanti etenāti bhaṇḍanaṃ, viruddhacittaṃ. Tanti bhaṇḍanaṃ. ‘‘Idaṃ nahānādi na kattabba’’nti paññattavattaṃ paṇṇatti. Dhammavinayanti pāvacanaṃ siddhantaṃ. Vijjhantā mukhasattīhi. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ pubbāparasambandhaṃ atthayuttaṃ kāraṇayuttaṃ. Tenāha ‘‘atthasaṃhita’’nti. Adhiciṇṇanti āciṇṇaṃ. Viparāvattanti virodhadassanavasena parāvattitaṃ, parāvattaṃ dūsitanti attho. Tenāha ‘‘cirakālavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivatta’’nti. Pariyesamāno vicara tattha gantvā sikkhāti attho. Sace sakkosi, idāniyeva mayā veṭhitaṃ dosaṃ nibbeṭhehi. Maraṇamevāti aññamaññaghātanavasena maraṇameva. Nāṭaputtassa imeti nāṭaputtiyā, te pana tassa sissāti āha ‘‘antevāsikesū’’ti. Purimapaṭipattito paṭinivattanaṃ paṭivānaṃ, taṃ rūpaṃ sabhāvo etesanti paṭivānarūpā. Tenāha ‘‘nivattanasabhāvā’’ti. Kathanaṃ atthassa ācikkhanaṃ. Pavedanaṃ hetudāharaṇāni āharitvā bodhanaṃ. Tenāha ‘‘duppavediteti duviññāpite’’ti. Na upasamāya saṃvattatīti anupasamasaṃvattanaṃ, tadeva anupasamasaṃvattanikaṃ, tasmiṃ. Samussitaṃ hutvā patiṭṭhāhetubhāvato thūpaṃ, patiṭṭhāti āha ‘‘bhinnathūpeti bhinnapatiṭṭhe’’ti, thūpoti vā dhammassa niyyānabhāvo veditabbo aññe dhamme abhibhuyya samussitaṭṭhena, so nigaṇṭhassa samaye. Kehici abhinnasammatopi bhinno vinaṭṭho eva sabbena sabbaṃ abhāvatoti so bhinnathūpo, so eva niyyānabhāvo vaṭṭadukkhato muccitukāmānaṃ paṭisaraṇaṃ, tamettha natthīti appaṭisaraṇo, tasmiṃ bhinnathūpe appaṭisaraṇeti evamettha attho veditabbo.

Ācariyappamāṇanti ācariyamuṭṭhi hutvā pamāṇabhūtaṃ. Nānānīhārenāti nānākārena.

165. Tatheva samudācariṃsu bhūtapubbagatiyā. Sāmākānanti sāmākadhaññānaṃ.

‘‘Yenassa upajjhāyo’’ti vatvā yathāssa āyasmato cundassa dhammabhaṇḍāgāriko upajjhāyo ahosi, taṃ vitthārena dassetuṃ ‘‘buddhakāle kirā’’tiādi vuttaṃ. Tattha buddhakāleti bhūtakathanametaṃ, na visesanaṃ. Satthu parinibbānato puretarameva hi dhammasenāpati parinibbuto.

Dhammaratanapūjāvaṇṇanā

Saddhivihārikaṃ adāsīti saddhivihārikaṃ katvā adāsi.

Kathāya mūlanti bhagavato santikā labhitabbadhammakathāya kāraṇaṃ. Samuṭṭhāpetīti uṭṭhāpeti, dāliddiyapaṅkato uddharatīti adhippāyo. Sandhamanti sammadeva dhamanto. Ekekasmiṃ pahāreyeva tayo tayo vāre katvā divā navavāre rattiṃ navavāre. Upaṭṭhānameva gacchati buddhupaṭṭhānavasena, pañhāpucchanādivasena pana antarantarāpi gacchateva, gacchanto ca divasassa…pe… gacchati. Ñātuṃ icchitassa atthassa uddharaṇabhāvato pañhova pañhuddhāro, taṃ gahetvāva gacchati attano mahāpaññatāya, satthu ca dhammadesanāyaṃ akilāsubhāvato.

Asammāsambuddhappaveditadhammavinayavaṇṇanā

166. Ārocitepi tasmiṃ atthe. Sāmiko hoti, tassa sāmikabhāvaṃ dassetuṃ ‘‘sova tassā ādimajjhapariyosānaṃ jānātī’’ti āha. Evanti vacanasampaṭicchanaṃ. Cundattherena hi ānītaṃ kathāpābhataṃ bhagavā sampaṭicchanto ‘‘eva’’nti āha. ‘‘Eva’’nti durakkhāte dhammavinaye sāvakānaṃ dvedhikādibhāvena viharaṇakiriyāparāmasanañhetaṃ.

Yasmā …pe… pākaṭaṃ hoti byatirekamukhena ca neyyassa atthassa vibhūtabhāvāpattito. Atha yasmā…pe… pākaṭaṃ hoti dosesu ādīnavadassanena tappaṭipakkhesu guṇesu ānisaṃsassa vibhūtabhāvāpattito. Vokkammāti apasakketvā. Āmeḍitalopena cāyaṃ niddeso, vokkamma vokkammāti vuttaṃ hoti, tena tassa vokkamanassa antarantarāti ayamattho labbhatīti āha ‘‘na nirantara’’ntiādi. Dhammānudhammapaṭipattiādayoti tena satthārā vuttamuttidhammassa anudhammaṃ appaṭipajjanādayo. Ādi-saddena pāḷiyaṃ āgatā asāmīcipaṭipadādayo ca saṅgayhanti. Manussattampīti pi-saddena ‘‘vicāraṇapaññāya asambhavo, dosesu anabhinivesitā, asandiṭṭhiparāmāsitā’’ti evamādīnaṃ saṅgaho daṭṭhabbo. ‘‘Tathā eva’’nti padehi yathākkamaṃ pakārassa kāmaṃ tirokkhatā, paccakkhatā vuccati, tathāpi yathā ‘‘tathā paṭipajjatū’’ti padena paṭipajjanākāro niyametvā vihito, tathā ‘‘evaṃ paṭipajjatū’’ti imināpīti idaṃ tassa atthadassanabhāvena vuttaṃ. Samādapitattā micchāpaṭipadāya apuññaṃ pasavati.

167. Ñāyati muttidhammo etenāti ñāyo, tena satthārā vutto dhammānudhammo, taṃ paṭipannoti ñāyappaṭipanno, so pana yasmā tassa muttidhammassa adhigame kāraṇasammato, tasmā vuttaṃ ‘‘kāraṇappaṭipanno’’ti. Nipphādessatīti sādhessati, siddhiṃ gamissatīti vuttaṃ hoti. Dukkhanibbattakanti sampati, āyatiñca dukkhassa nibbattakaṃ. Vīriyaṃ karoti micchāpaṭipannattā.

Sammāsambuddhappaveditadhammavinayādivaṇṇanā

168. Niyyātīti vattati, saṃvattatīti vā attho.

170. Idha sāvakassa sammāpaṭipattiyā ekantikaapassayadassanatthaṃ satthu sammāsambuddhatā, dhammassa ca svākkhātatā kittitāti ‘‘sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā’’ti vuttaṃ. Evañhi imissā desanāya saṃkilesabhāgiyabhāvena uṭṭhitāya vodānabhāgiyabhāvena yathānusandhinā pavatti dīpitā hoti. Abodhitatthāti appaveditatthā, paramatthaṃ catutthasaccapaṭivedhaṃ apāpitāti attho. Pāḷiyaṃ ‘‘assā’’ti padaṃ ‘‘sāvakā saddhamme’’ti dvīhi padehi yojetabbaṃ ‘‘assa sammāsambuddhassa sāvakā, assa saddhamme’’ti. Sabbasaṅgahapadehi katanti sabbassa sāsanatthassa saṅgaṇhanapadehi ekajjhaṃ kataṃ. Tenāha ‘‘sabbasaṅgāhikaṃ kataṃ na hotīti attho’’ti. Pubbenāparaṃ sambandhatthabhāvena saṅgahetabbatāya vā saṅgahāni padāni katāni etassāti saṅgahapadakataṃ, brahmacariyaṃ. Tappaṭikkhepena na ca saṅgahapadakatanti yojanā. Rāgādipaṭipakkhaharaṇaṃ, yathānusiṭṭhaṃ vā paṭipajjamānānaṃ vaṭṭadukkhato paṭiharaṇaṃ nibbānapāpanaṃ paṭihāro, so eva ā-kārassa i-kāraṃ katvā paṭihiro, paṭihiro eva pāṭihiro, saha pāṭihirenāti sappāṭihiraṃ, tathā suppaveditatāya sappāṭihiraṃ katanti sappāṭihirakataṃ. Tādisaṃ pana vaṭṭato niyyāne niyuttaṃ, niyyānappayojanañca hotīti āha ‘‘niyyānika’’nti. Devalokatoti devalokato paṭṭhāya rūpīdevanikāyato pabhuti. Suppakāsitanti suṭṭhu pakāsitaṃ. Yāva devamanussehīti vā yāva devamanussehi yattakā devā manussā ca, tāva te sabbe abhibyāpetvā suppakāsitaṃ. Anutāpāya hotīti anutappo, so pana anutāpaṃ karonto viya hotīti vuttaṃ ‘‘anutāpakaro hotī’’ti.

172. Thiroti ṭhitadhammo kenaci asaṃhāriyo, asekkhā sīlakkhandhādayo therakārakā dhammā.

173. Yogehi khemattāti yogehi anupaddutattā. Saddhammassāti assa saddhammassa. Assāti ca assa satthuno.

174. Upāsakā brahmacārino nāma visesato anāgāmino. Sotāpannasakadāgāminopi tādisā tathā vuccantīti ‘‘brahmacariyavāsaṃ vasamānā ariyasāvakā’’ icceva vuttaṃ.

176. Sabbakāraṇasampannanti yattakehi kāraṇehi sampannaṃ nāma hoti, tehi sabbehi kāraṇehi sampannaṃ sampattaṃ upagataṃ paripuṇṇaṃ, samannāgataṃ vā. Imameva dhammanti imameva sāsanadhammaṃ.

Udakena padesaññunā attano paññāveyyattiyataṃ dassetuṃ aniyyānike atthe payuttaṃ paheḷikasadisaṃ vacanaṃ, bhagavatā attano sabbaññutāya niyyānike atthe yojetvā dassetuṃ ‘‘udako suda’’ntiādi vuttanti taṃ dassetuṃ ‘‘so kirā’’tiādimāha.

Saṅgāyitabbadhammādivaṇṇanā

177. Saṅgamma samāgammāti tasmiṃyeva ṭhāne labbhamānānaṃ gativasena saṅgamma ṭhānantarato pakkosanena samāgatānaṃ vasena samāgamma. Tenāha ‘‘saṅgantvā samāgantvā’’ti. Atthena atthanti padantare āgataatthena saha tattha tattha āgatamatthaṃ. Byañjanena byañjananti etthāpi eseva nayo. Samānentehīti samānaṃ karontehi, opammaṃ vā ānentehi. Saṅgāyitabbanti sammadeva gāyitabbaṃ kathetabbaṃ, taṃ pana saṅgāyanaṃ vācanāmaggoti āha ‘‘vācetabba’’nti.

178. Tassa vā bhāsiteti tassa bhikkhuno bhāsite atthe ceva byañjane ca. Atthamicchāgahaṇaropanāni yathā honti, taṃ dassetuṃ ‘‘cattāro satipaṭṭhānā’’tiādi vuttaṃ. Ārammaṇaṃ ‘‘satipaṭṭhāna’’nti gaṇhāti, na satiyeva ‘‘satipaṭṭhāna’’nti. ‘‘Satipaṭṭhānānī’’ti byañjanaṃ ropeti tasmiṃ atthe, na ‘‘satipaṭṭhānā’’ti. Upapannatarānīti yuttatarāni. Allīnatarānīti siliṭṭhatarāni. Yā cevāti liṅgavipallāsena vuttaṃ, vibhattilopena vā. Puna yā cevāti liṅgavipallāseneva niddeso. Neva ussādetabboti na ukkaṃsetabbo virajjhitvā vuttattā. Na apasādetabboti na santajjetabbo vivādapariharaṇatthaṃ. Dhāraṇatthanti upadhāraṇatthaṃ sallakkhaṇatthaṃ.

181. Atthena upetanti aviparītena atthena upetaṃ taṃ ‘‘ayamettha attho’’ti upecca paṭijānitvā ṭhitaṃ. Tathārūpo ca tassa bujjhitā nāma hotīti āha ‘‘atthassa viññātāra’’nti. Evametaṃ bhikkhuṃ pasaṃsathāti vuttanayena dhammabhāṇakaṃ amuṃ bhikkhuṃ ‘‘evaṃ lābhā no āvuso’’tiādiākārena pasaṃsatha. Idānissa pasaṃsabhāvaṃ dassetuṃ ‘‘eso hī’’tiādi vuttaṃ. Esāti pariyattidhammassa satthukiccakaraṇato, tattha cassa sammadeva avaṭṭhitabhāvato ‘‘buddho nāma esā’’ti vutto. ‘‘Lābhā no’’tiādinā cassa bhikkhūnaṃ piyagarubhāvaṃ vibhāvento satthā taṃ attano ṭhāne ṭhapesīti vutto.

Paccayānuññātakāraṇādivaṇṇanā

182. Tatopi uttaritaranti yā pubbe sammāpaṭipannassa bhikkhuno pasaṃsanavasena ‘‘idha pana cunda satthā ca hoti sammāsambuddho’’tiādinā (dī. ni. 3.167, 169) pavattitadesanāya upari ‘‘idha cunda satthā ca loke udapādī’’tiādinā (dī. ni. 3.170, 171) desanā vaḍḍhitā. Tatopi uttaritaraṃ savisesaṃ desanaṃ vaḍḍhento ‘‘paccayahetū’’tiādimāha. Tattha paccayahetūti paccayasaṃvattanahetu. Uppajjanakā āsavāti paccayānaṃ pariyesanahetu ceva paribhogahetu ca uppajjanakā kāmāsavādayo. Tesaṃ diṭṭhadhammikānaṃ āsavānaṃ ‘‘idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappetī’’ti (saṃ. ni. 5.8) ‘‘idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) ca sammāpaṭipattiṃ upadisanto bhagavā paṭighātāya dhammaṃ deseti nāma. ‘‘Yo tumhesu pāḷiyā atthabyañjanāni micchā gaṇhāti, so neva ussādetabbo, na apasādetabbo, sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā’’ti evaṃ pariyattidhamme micchāpaṭipanne sammāpaṭipattiyaṃ bhikkhū niyojento bhagavā bhaṇḍanahetu uppajjanakānaṃ samparāyikānaṃ āsavānaṃ paṭighātāya dhammaṃ deseti nāma. Yathā te na pavisantīti te āsavā attano cittasantānaṃ yathā na otaranti. Mūlaghātena paṭihananāyāti yathā mūlaghāto hoti, evaṃ mūlaghātavasena pajahanāya. Tanti cīvaraṃ. Yathā cīvaraṃ idamatthikatameva upādāya anuññātaṃ, evaṃ piṇḍapātādayopi.

Sukhallikānuyogādivaṇṇanā

183. Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā ‘‘thūlaṃ karotī’’ti vuttaṃ.

186. Naṭhitasabhāvāti anavaṭṭhitasabhāvā, evarūpāya kathāya anavaṭṭhānabhāvato sabhāvopi tesaṃ anavaṭṭhitoti adhippāyo. Tenāha ‘‘jivhā no atthī’’tiādi. Kāmaṃ ‘‘pañcahi cakkhūhī’’ti vuttaṃ, aggahitaggahaṇena pana cattāri cakkhūni veditabbāni. Sabbaññutaññāṇañhi samantacakkhūti. Tassa vā ñeyyadhammesu jānanavasena pavattiṃ upādāya ‘‘jānatā’’ti vuttaṃ. Hatthāmalakaṃ viya paccakkhato dassanavasena pavattiṃ upādāya ‘‘passatā’’ti vuttaṃ. Nemaṃ vuccati thambhādīhi anupaviṭṭhabhūmippedesoti āha ‘‘gambhīrabhūmiṃ anupaviṭṭho’’ti. Suṭṭhu nikhātoti bhūmiṃ nikhanitvā sammadeva ṭhapito. Tasminti khīṇāsave. Anajjhācāro acalo asampavedhī, yasmā ajjhācāro setughāto khīṇāsavānaṃ. Sotāpannādayoti ettha ādi-saddena gahitesu anāgāmino tāva navasupi ṭhānesu khīṇāsavā viya abhabbā, sotāpannasakadāgāmino pana ‘‘tatiyapañcamaṭṭhānesu abhabbā’’ti na vattabbā, itaresu sattasu ṭhānesu abhabbāva.

Pañhabyākaraṇavaṇṇanā

187. Gihibyañjanenāti gihiliṅgena. Khīṇāsavo pana gihibyañjanena arahattaṃ pattopi na tiṭṭhati vivekaṭṭhānassa abhāvāti adhippāyo. Tassa vasenāti bhummadevattabhāve ṭhatvā arahattappattassa vasena. Ayaṃ pañhoti ‘‘abhabbo so nava ṭhānāni ajjhācaritu’’nti ayaṃ pañho āgato itarassa pabbajjāya, parinibbānena vā abhabbatāya avuttasiddhattā. Yadi evaṃ kathaṃ bhikkhugahaṇanti āha ‘‘bhinnadosattā’’tiādi. Aparicchedanti apariyantaṃ, tayidaṃ suvipulanti āha ‘‘mahanta’’nti. Ñeyyassa hi vipulatāya ñāṇassa vipulatā veditabbā, etena ‘‘apariccheda’’nti vuccamānampi ñeyyaṃ satthu ñāṇassa vasena paricchedamevāti dassitaṃ hoti. Vuttañhetaṃ ‘‘ñāṇapariyantikaṃ neyya’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) anāgate apaññāpananti anāgate visaye ñāṇassa apaññāpanaṃ. ‘‘Paccakkhaṃ viya katvā’’ti kasmā viya-saddaggahaṇaṃ kataṃ, nanu buddhānaṃ sabbampi ñāṇaṃ attano visayaṃ paccakkhameva katvā pavattati ekappamāṇabhāvatoti? Saccametaṃ, ‘‘akkha’’nti pana cakkhādiindriyaṃ vuccati, taṃ akkhaṃ pati vattatīti cakkhādinissitaṃ viññāṇaṃ, tassa ca ārammaṇaṃ ‘‘paccakkha’’nti loke niruḷhametanti taṃ nidassanaṃ katvā dassento ‘‘paccakkhaṃ viya katvā’’ti avoca, na pana bhagavato ñāṇassa appaccakkhākārena pavattanato. Tathā hi vadanti –

‘‘Āvibhūtaṃ pakāsanaṃ, anupaddutacetasaṃ;

Atītānāgate ñāṇaṃ, paccakkhānaṃ vasissatī’’ti.

Aññattha vihitakenāti aññasmiṃ visaye pavattitena. Saṅgāhetabbanti samaṃ katvā kathayitabbaṃ, kathanaṃ pana paññāpanaṃ nāma hotīti paññāpetabbanti attho vutto. Tādisanti satataṃ samitaṃ pavattakaṃ. Ñāṇaṃ nāma natthīti āvajjanena vinā ñāṇuppattiyā asambhavato. Ekākārena ca ñāṇe pavattamāne nānākārassa visayassa avabodho na siyā. Athāpi siyā, anirupitarūpeneva avabodho siyā, tena ca ñāṇaṃ ñeyyaṃ aññātasadisameva siyā. Na hi ‘‘idaṃ ta’’nti vivekena anavabuddho attho ñāto nāma hoti, tasmā ‘‘carato ca tiṭṭhato cā’’tiādi bālalāpanamattaṃ. Tenāha ‘‘yathariva bālā abyattā, evaṃ maññantī’’ti.

Satiṃ anussaratīti satānusāri, satiyānuvattanavasena pavattañāṇaṃ. Tenāha ‘‘pubbenivāsānussatisampayuttaka’’nti. Ñāṇaṃ pesesīti ñāṇaṃ pavattesi. Sabbatthakameva ñeyyāvaraṇassa suppahīnattā appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati pavattaticceva attho. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. 211) vacanato catumaggañāṇaṃ bodhi, tato tassa adhigatattā uppajjanakaṃ paccavekkhaṇañāṇaṃ ‘‘bodhijaṃ ñāṇaṃ uppajjatī’’ti vuttaṃ. Bodhijaṃ bodhimūle jātaṃ catumaggañāṇaṃ, tañca kho anāgataṃ ārabbha uddissa tassa appavattiatthaṃ tathāgatassa uppajjati tassa uppannattā āyatiṃ punabbhavābhāvato. Kathaṃ tathāgato anāgatamaddhānaṃ ārabbha atīrakaṃ ñāṇadassanaṃ paññāpetīti? Atītassa pana addhuno mahantatāya atīrakaṃ ñāṇadassanaṃ tattha paññāpetīti ko ettha virodho. Titthiyā pana imamatthaṃ yāthāvato ajānantā – ‘‘tayidaṃ kiṃ su, tayidaṃ kathaṃsū’’ti attano aññāṇameva pākaṭaṃ karonti. Tasmā bhagavatā sasantatipariyāpannadhammappavattiṃ sandhāya ‘‘aññavihitakaṃ ñāṇadassana’’ntiādi vuttaṃ. Itaraṃ pana sandhāya vuccamāne sati tathārūpe payojane anāgatampi addhānaṃ ārabbha atīrakameva ñāṇadassanaṃ paññāpeyya bhagavāti anatthasaṃhitanti ayamettha atthoti āha ‘‘na idhalokatthaṃ vā paralokatthaṃ vā nissita’’nti. Yaṃ pana sattānaṃ anatthāvahattā anatthasaṃhitaṃ, tattha setughāto tathāgatassa. ‘‘Bhāratayuddhasītāharaṇasadisa’’nti iminā tassā kathāya yebhuyyena abhūtatthataṃ dīpeti. Sahetukanti ñāpakena hetunā sahetukaṃ. So pana hetu yena nidassanena sādhīyati, taṃ tassa kāraṇanti tena sakāraṇaṃ katvā. Yathā hi paṭiññātatthasādhanato hetu, evaṃ sādhakaṃ nidassananti. Yuttapattakāleyevāti yuttānaṃ pattakāle eva. Ye hi veneyyā tassā kathāya yuttā anucchavikā, tesaṃyeva yojane sandhāya vā kathāya patto upakārāvaho kālo, tadā eva kathetīti attho.

188. ‘‘Tathā tatheva gadanato’’ti iminā ‘‘tathāgato’’ti āmeḍitalopenāyaṃ niddesoti dasseti. Tathā tathevāti ca dhammaatthasabhāvānurūpaṃ, veneyyajjhāsayānurūpañcāti adhippāyo. Diṭṭhanti rūpāyatanaṃ daṭṭhabbato, tena yaṃ diṭṭhaṃ, yaṃ dissati, yaṃ dakkhati, yaṃ sati samavāye passeyyaṃ, taṃ sabbaṃ ‘‘diṭṭhaṃ’’ tveva gahitaṃ kālavisesassa anāmaṭṭhabhāvato. ‘‘Suta’’ntiādīsupi eseva nayo. Sutanti saddāyatanaṃ sotabbato. Mutanti sanissayena ghānādiindriyena sayaṃ patvā pāpuṇitvā gahetabbaṃ. Tenāha ‘‘patvā gahetabbato’’ti. Viññātanti vijānitabbaṃ, taṃ pana diṭṭhādivinimuttaṃ viññeyyanti āha ‘‘sukhadukkhādidhammāyatana’’nti. Pattanti yathā tathā pattaṃ, hatthagataṃ adhigatanti attho. Tenāha ‘‘pariyesitvā vā apariyesitvā vā’’ti. Pariyesitanti pattiyāmatthaṃ pariyiṭṭhaṃ, taṃ pana pattaṃ vā siyā appattaṃ vā ubhayathāpi pariyesitamevāti āha ‘‘pattaṃ vā appattaṃ vā’’ti. Padadvayenāpi dvippakārampi pattaṃ, dvippakārampi pariyesitaṃ, tena tena pakārena tathāgatena abhisambuddhanti dasseti. Cittena anusañcaritanti copanaṃ apāpetvā citteneva anusaṃcaritaṃ, parivitakkitanti attho. Pītakanti ādīti ādi-saddena lohitakaodātādi sabbaṃ rūpārammaṇavibhāgaṃ saṅgaṇhāti. Sumanoti rāgavasena, lobhavasena, saddhādivasena vā sumano. Dummanoti byāpādavitakkavasena, vihiṃsāvitakkavasena vā dummano. Majjhattoti aññāṇavasena vā ñāṇavasena vā majjhatto. Eseva nayo sabbattha. Tattha tattha ādi-saddena saṅkhasaddo paṇavasaddo, pattagandho pupphagandho, pattaraso phalaraso, upādinnaṃ anupādinnaṃ, majjhattavedanā kusalakammaṃ akusalakammanti evaṃ ādīnaṃ saṅgaho daṭṭhabbo.

Appattanti ñāṇena asampattaṃ, aviditanti attho. Tenāha ‘‘ñāṇena asacchikata’’nti. Tatheva gatattāti tatheva ñātattā abhisambuddhattā. Gata-saddena ekatthaṃ buddhiatthanti attho. ‘‘Gatiatthā hi dhātavo buddhiatthā bhavantī’’ti akkharacintakā.

Abyākataṭṭhānādivaṇṇanā

189. ‘‘Asamataṃ kathetvā’’ti vatvā samopi nāma koci natthi, kuto uttaritaroti dassetuṃ ‘‘anuttarata’’nti vuttaṃ. Sā panāyaṃ asamatā, anuttaratā ca sabbaññutaṃ pūretvā ṭhitāti dassetuṃ ‘‘sabbaññuta’’nti vuttaṃ. Sā sabbaññutā saddhammavaracakkavattibhāvena loke pākaṭā jātāti dassetuṃ ‘‘dhammarājabhāvaṃ kathetvā’’ti vuttaṃ. Tathā sabbaññubhāvena ca satthā imesu diṭṭhigatavipallāsesu evaṃ paṭipajjatīti dassento ‘‘idānī’’tiādimāha. Tattha sīhanādanti abhītanādaṃ seṭṭhanādaṃ. Seṭṭhanādo hesa, yadidaṃ ṭhapanīyassa pañhassa ṭhapanīyabhāvadassanaṃ. Ṭhapanīyatā cassa pāḷiāruḷhā eva ‘‘na heta’’ntiādinā. Yathā upacitakammakilesena itthattaṃ āgantabbaṃ, tathā naṃ āgatoti tathāgato, satto. Tathā hi so rūpādīsu satto visattoti katvā ‘‘satto’’ti ca vuccati. Itthattanti ca paṭiladdhattā tathā paccakkhabhūto attabhāvoti veditabbo.

‘‘Atthasaṃhitaṃ na hotī’’ti iminā ubhayattha vidhuratādassanena niratthakavippalāpataṃ tassa vādassa vibhāveti, ubhayalokatthavidhurampi samānaṃ ‘‘kiṃ nu kho vivaṭṭanissita’’nti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘na ca dhammasaṃhita’’nti vuttaṃ. Tenāha ‘‘navalokuttaradhammanissitaṃ na hotī’’ti. Yadipi taṃ na vivaṭṭogataṃ hoti, vivaṭṭassa pana adhiṭṭhānabhūtaṃ nu khoti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘na ādibrahmacariyaka’’ntiādi vuttaṃ.

190. Kāmaṃ taṇhāpi dukkhasabhāvattā ‘‘dukkha’’nti byākātabbā, pabhavabhāvena pana sā tato visuṃ kātabbāti ‘‘taṇhaṃ ṭhapetvā’’ti vuttaṃ. Tenāha ‘‘tasseva dukkhassa pabhāvikā’’tiādi. Nanu ca avijjādayopi dukkhassa samudayoti? Saccaṃ samudayo, tassā pana kammassa vicittabhāvahetuto, dukkhuppādane visesapaccayabhāvato ca sātisayo samudayaṭṭhoti sā eva suttesu tathā vuttā. Tenāha ‘‘taṇhā dukkhasamudayoti byākata’’nti. Ubhinnaṃ appavattīti dukkhasamudayānaṃ appavattinimittaṃ. ‘‘Dukkhaparijānano’’tiādi maggakiccadassanaṃ, tena maggassa bhāvanatthopi atthato dassitovāti daṭṭhabbaṃ. Na hi bhāvanābhisamayena vinā pariññābhisamayādayo sambhavantīti. Saccavavatthāpanaṃ appamādapaṭipattibhāvato asammohakalyāṇakittisaddādinimittatāya yathā sātisayaṃ idhalokatthāvahaṃ, evaṃ yāva ñāṇassa tikkhavisadabhāvappattiyā abhāvena navalokuttaradhammasampāpakaṃ na hoti, tāva tattha tattha sampattibhave abbhudayasampatti anugatameva siyāti vuttaṃ ‘‘etaṃ idhalokaparalokatthanissita’’nti. Navalokuttaradhammanissitanti navavidhampi lokuttaradhammaṃ nissāya pavattaṃ tadadhigamūpāyabhāvato. Yasmā saccasambodhaṃ uddissa sāsanabrahmacariyaṃ vussati, na aññadatthaṃ, tasmā etaṃ saccavavatthāpanaṃ ‘‘ādipadhāna’’nti vuttaṃ paṭhamataraṃ citte ādātabbato.

Pubbantasahagatadiṭṭhinissayavaṇṇanā

191. Taṃ mayā byākatamevāti taṃ mayā tathā byākatameva, byākātabbaṃ nāma mayā abyākataṃ natthīti byākaraṇāvekallena attano dhammasudhammatāya buddhasubuddhataṃ vibhāveti. Tenāha ‘‘sīhanādaṃ nadanto’’ti. Purimuppannā diṭṭhiyo aparāparuppannānaṃ diṭṭhīnaṃ avassayā hontīti ‘‘diṭṭhiyova diṭṭhinissayā’’ti vuttaṃ. Diṭṭhigatikāti diṭṭhigatiyo, diṭṭhippavattiyoti attho. Idameva dassanaṃ saccanti ‘‘sassato attā ca loko cā’’ti idameva dassanaṃ saccaṃ amoghaṃ aviparītaṃ. Aññesaṃ vacanaṃ moghanti ‘‘asassato attā ca loko cā’’ti evamādikaṃ aññesaṃ samaṇabrāhmaṇānaṃ vacanaṃ moghaṃ tucchaṃ, micchāti attho. Na sayaṃ kātabboti asayaṃkāroti āha ‘‘asayaṃkato’’ti, yādicchikattāti adhippāyo.

192. Atthi khoti ettha kho-saddo pucchāyaṃ, atthi nūti ayamettha atthoti āha ‘‘atthi kho idaṃ āvuso vuccatī’’tiādi. Āvuso yaṃ tumhehi ‘‘sassato attā ca loko cā’’ti vuccati, idamatthi kho idaṃ vācāmattaṃ, no natthi, tasmā vācāvatthumattato tassa yaṃ kho te evamāhaṃsu ‘‘idameva saccaṃ moghaṃ añña’’nti, taṃ tesaṃ nānujānāmīti evamettha attho ca yojanā ca veditabbā. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.30) vuttameva. Diṭṭhipaññattiyāti diṭṭhiyā paññāpane ‘‘evaṃ esā diṭṭhi uppannā’’ti tassā diṭṭhiyā samudayato, atthaṅgamato, assādato, ādīnavato, nissaraṇato ca yāthāvato paññāpane. Aviparītavuttiyā samena ñāṇena samaṃ kañci neva samanupassāmi. Adhipaññattīti abhiññeyyadhammapaññāpanā. Yaṃ ajānantā bāhirakā diṭṭhipaññattiyeva allīnāti tañca paññattito ajānantā thāmasā parāmāsā abhinivissa voharanti. Ettha ca yāyaṃ ‘‘diṭṭhipaññatti nāmā’’ti vuttā diṭṭhiyā diṭṭhigatikehi evaṃ gahitatāya vibhāvanā, tattha ca bhagavato uttaritaro nāma koci natthi, svāyamattho brahmajāle (dī. ni. aṭṭha. 1.30) vibhāvito eva. ‘‘Adhipaññattī’’ti vuttā pana vibhāviyamānā lokassa nibbidāhetubhāvena bahulīkārāti tassā vasena bhagavā anuttarabhāvaṃ pavedento ‘neva attanā samasamaṃ samanupassāmī’ti sīhanādaṃ nadī’’ti keci. Aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.192) pana ‘‘yañca vuttaṃ ‘paññattiyā’ti yañca ‘adhipaññattī’ti, ubhayametaṃ atthato eka’’nti ‘‘idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpī’’ti ca vuttā, ubhayassapi vasenettha bhagavā sīhanādaṃ nadīti viññāyati. Ubhayaṃ petaṃ atthato ekanti ca paññattibhāvasāmaññaṃ sandhāya vuttaṃ, na bhedābhāvato. Tenāha ‘‘bhedato hī’’tiādi. Khandhapaññattīti khandhānaṃ ‘‘khandhā’’ti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā. ‘‘Ācikkhati dasseti paññāpeti paṭṭhapetī’’ti (saṃ. ni. 2.20, 97) āgataṭṭhāne hi paññāpanā dassanā pakāsanā paññatti nāma, ‘‘supaññattaṃ mañcapīṭha’’nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma, idha ubhayampi yujjati.

Diṭṭhinissayappahānavaṇṇanā

196. Pajahanatthanti accantāya paṭinissajjanatthaṃ. Yasmā tena pajahanena sabbe diṭṭhinissayā sammadeva atikkantā honti vītikkantā, tasmā ‘‘samatikkamāyāti tasseva vevacana’’nti avoca. Na kevalaṃ satipaṭṭhānā kathitamattā, atha kho veneyyasantāne patiṭṭhāpitāti dassetuṃ ‘‘desitā’’ti vatvā ‘‘paññattā’’ti vuttanti āha ‘‘desitāti kathitā. Paññattāti ṭhapitā’’ti. Idāni satipaṭṭhānadesanāya diṭṭhinissayānaṃ ekantikaṃ pahānāvahabhāvaṃ dassetuṃ ‘‘satipaṭṭhānabhāvanāya hī’’tiādi vuttaṃ. Tattha satipaṭṭhānabhāvanāyāti iminā tesaṃ bhāvanāya eva nesaṃ pahānaṃ, desanā pana tadupanissayabhāvato tathā vuttāti dasseti. Sesaṃ sabbaṃ suviññeyyamevāti.

Pāsādikasuttavaṇṇanāya līnatthappakāsanā.

7. Lakkhaṇasuttavaṇṇanā

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

199. Abhinīhārādiguṇamahattena mahanto purisoti mahāpuriso, so lakkhīyati etehīti mahāpurisalakkhaṇāni. Taṃ mahāpurisaṃ byañjayanti pakāsentīti mahāpurisabyañjanāni. Mahāpuriso nimīyati anumīyati etehīti mahāpurisanimittāni. Tenāha ‘‘ayaṃ…pe… kāraṇānī’’ti.

200. Dhārentīti lakkhaṇapāṭhaṃ dhārenti, tena lakkhaṇāni te sarūpato jānanti, na pana samuṭṭhānatoti dasseti. Tenāha ‘‘no ca kho’’tiādi, tena anaññasādhāraṇametaṃ, yadidaṃ mahāpurisalakkhaṇānaṃ kāraṇavibhāvananti dasseti. Kasmā āhāti yathāvuttassa suttassa samuṭṭhānakāraṇaṃ pucchati, ācariyo ‘‘aṭṭhuppattiyā anurūpattā’’ti vatvā tamevassa aṭṭhuppattiṃ vitthārato dassetuṃ ‘‘sā panā’’tiādimāha. Sabbapāliphulloti sabbaso samantato vikasitapuppho. Vikasanameva hi pupphassa nipphatti. Pāricchattako viyāti anussavaladdhamattaṃ gahetvā vadanti. Uppajjatīti labbhati, nibbattatīti attho.

Yena kammenāti yena kusalakammunā. Yaṃ nibbattanti yaṃ yaṃ lakkhaṇaṃ nibbattaṃ. Dassanatthanti tassa tassa kusalakammassa sarūpato, kiccato, pavattiākāravisesato, paccayato, phalavisesato ca dassanatthaṃ, eteneva paṭipāṭiyā uddiṭṭhānaṃ lakkhaṇānaṃ asamuddesakāraṇavibhāvanāya kāraṇaṃ dīpitaṃ hoti samānakāraṇānaṃ lakkhaṇānaṃ ekajjhaṃ kāraṇadassanavasenassa pavattattā. Evamāhāti ‘‘bāhirakāpi isayo dhārentī’’tiādinā iminā iminā pakārena āha.

Suppatiṭṭhitapādatālakkhaṇavaṇṇanā

201. ‘‘Purimaṃ jātinti purimāyaṃ jātiyaṃ, bhummatthe etaṃ upayogavacana’’nti vadanti. ‘‘Pubbe nivutthakkhandhasantāne ṭhito’’ti vacanato accantasaṃyoge vā upayogavacanaṃ. Yattha yattha hi jātiyaṃ mahāsatto puññakammaṃ kātuṃ ārabhati, ārabhato paṭṭhāya accantameva tattha puññakammappasuto hoti. Tenāha ‘‘daḷhasamādāno’’tiādi. Sesapadadvayepi eseva nayo. Nivutthakkhandhā ‘‘jātī’’ti vuttā khandhavinimuttāya jātiyā abhāvato, nibbattilakkhaṇassa ca vikārassa idha anupayujjanato. Jātavasenāti jāyanavasena. ‘‘Tathā’’ti iminā ‘‘pubbe nivutthakkhandhā’’ti imaṃ padaṃ upasaṃharati. Bhavanavasenāti paccayato nibbattanavasena. Nivutthavasenāti nivusitatāvasena. Ālayaṭṭhenāti āvasitabhāvena. Nivāsattho hi niketattho.

Tatthāti devalokādimhi. Ādi-saddena ekaccaṃ tiracchānayoniṃ saṅgaṇhāti. Na sukaranti devagatiyā ekantasukhatāya, duggatiyā ekantadukkhatāya, dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo paccayasamavāyassa dullabhabhāvato, uppajjamānā ca sā uḷārā, vipulā ca na hotīti gativasenāpi khettavisesatā icchitabbā ‘‘tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) vacanato. Manussagatiyā pana sukhabahulatāya puññakiriyāya okāso sulabharūpo paccayasamavāyassa ca yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti, dukkhūpanisā saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato aggimhi tāpanaṃ, udakena vā temanaṃ chedanakiriyāsamatthatāya na visesapaccayo, tāpetvā pana samānayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā sukhabahulatā ca puññakiriyāsamatthatāya na visesapaccayo, sati pana samānayogato dukkhasantāpane, sukhumabrūhane ca laddhūpanissayā puññakiriyā samatthatāya sambhavati, tathā sati uppajjamānā puññakiriyā mahājutikā mahāvipphārā paṭipakkhacchedanasamatthā hoti. Tasmā manussabhāvo puññakiriyāya visesapaccayo. Tena vuttaṃ ‘‘tattha na sukaraṃ, manussabhūtasseva sukara’’nti.

Atha ‘‘manussabhūtassā’’ti ettha ko vacanattho? ‘‘Manassa ussannatāya manussāti, sūrabhāvasatimantatābrahmacariyayogyatādiguṇavasena upacitamanakā ukkaṭṭhaguṇacittāti attho. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –

‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’ti (a. ni. 9.21; kathā. 271).

Tathā hi buddhā bhagavanto, paccekabuddhā, aggasāvakā, mahāsāvakā, cakkavattino, aññe ca mahānubhāvā sattā tattheva uppajjanti. Te hi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussā tveva paññāyiṃsū’’ti keci. Apare pana bhaṇanti ‘‘lobhādīhi, alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo, alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ, nibbānagāmimaggañca paripūrenti, tasmā lobhādīhi, alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catudīpavāsino sattavisesā manussāti vuccantī’’ti. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto sattānaṃ hitāhitavidhāyako kattabbākattabbatāsu niyojanatāvasena pituṭṭhāniyo, yo sāsane ‘‘mahāsammato’’ti vuccati amhākaṃ mahābodhisatto, paccakkhato, paramparā ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya ‘‘manussā, mānusā’’ti ca vuccanti. Tato eva hi te ‘‘mānavā, manujā’’ti ca voharīyanti. Manussabhūtassāti manussesu bhūtassa jātassa, manussabhāvaṃ vā pattassāti attho. Ayañca nayo lokiyamahājanassa vasena vutto. Mahābodhisattānaṃ pana santānassa mahābhinīhārato paṭṭhāya kusaladhammapaṭipattiyaṃ sammadeva abhisaṅkhatattā tesaṃ sugatiyaṃ, attano uppajjanaduggatiyañca nibbattānaṃ kusalakammaṃ garutaramevāti dassetuṃ ‘‘akāraṇaṃ vā eta’’ntiādi vuttaṃ.

Evarūpe attabhāveti hatthiādiattabhāve. Ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ loke appaññātarūpattā. Sukhena dīpetuṃ ‘‘asukasmiṃ dese asukasmiṃ nagare asuko nāma rājā, brāhmaṇo hutvā imaṃ kusalakammaṃ akāsī’’ti evaṃ suviññāpayabhāvato. Thiraggahaṇoti asithilaggāhī thāmappattaggahaṇo. Niccalaggahaṇoti acañcalaggāhī tattha kenacipi asaṃhāriyo. Paṭikuṭatīti saṃkuṭati, jigucchanavasena vivaṭṭati vā. Pasāriyatīti vitthataṃ hoti vepullaṃ pāpuṇāti.

Taveso mahāsamuddasadisoti eso udakogho teva mahāsamuddasadiso.

Dīyati etenāti dānaṃ, pariccāgacetanā. Diyyanavasenāti deyyadhammassa pariyattaṃ katvā pariccajanavasena dānaṃ. Saṃvibhāgakaraṇavasenāti tasseva attanā saddhiṃ parassa saṃvibhajanavasena saṃvibhāgo, tathāpavattā cetanā. Sīlasamādāneti sīlassa sammadeva ādāne, gahaṇe pavattaneti attho. Taṃ pavattikālena dassento ‘‘pūraṇakāle’’ti āha. Mātu hito matteyyo, yassa pana dhammassa vasena so ‘‘matteyyo’’ti vuccati, so matteyyatāti āha ‘‘mātu kātabbavatte’’ti. Eseva nayo ‘‘petteyyatāyā’’tiādīsu. Aññataraññataresūti aññamaññavisiṭṭhesu aññesu, te pana kusalabhāvena vuttā kusalāti āha ‘‘evarūpesū’’ti. Adhikusalesūti abhivisiṭṭhesu kusalesu, sā pana abhivisiṭṭhatā upādāyupādāya hoti. Yaṃ panettha ukkaṃsagataṃ adhikusalaṃ, tadukkaṃsanayena idhādhippetanti taṃ dassetuṃ ‘‘atthi kusalā, atthi adhikusalā’’tiādi vuttaṃ. Nanu paññāpāramisaṅgahañāṇasambhārabhūtā kusalā dhammā nippariyāyena sabbaññutaññāṇapaṭilābhapaccayā kusalā nāma, ime pana mahāpurisalakkhaṇanibbattakā puññasambhārabhūtā kasmā tathā vuttāti? Sabbesampi mahābodhisattasantānagatānaṃ pāramidhammānaṃ sabbaññutaññāṇapaṭilābhapaccayabhāvato. Mahābhinīhārato paṭṭhāya hi mahāpuriso yaṃ kiñci puññaṃ karoti, sabbaṃ taṃ sammāsambodhisamadhigamāyeva pariṇāmeti. Tathā hi sasambhārābyāso, dīghakālābyāso, nirantarābyāso, sakkaccābyāsoti cattāro abyāsā caturadhiṭṭhānaparipūritasambandhā anupubbena mahābodhiṭṭhānā sampajjanti.

Sakimpīti pi-saddena anekavārampi kataṃ vijātiyena antaritaṃ saṅgaṇhāti. Abhiṇhakaraṇenāti bahulīkārena. Upacitanti uparūpari vaḍḍhitaṃ. Piṇḍīkatanti piṇḍaso kataṃ. Rāsīkatanti rāsibhāvena kataṃ. Anekakkhattuñhi pavattiyamānaṃ kusalakammaṃ santāne tathāladdhaparibhāvanaṃ piṇḍībhūtaṃ viya, rāsībhūtaṃ viya ca hoti. Vipākaṃ pati saṃhaccakāribhāvattā cakkavāḷaṃ atisambādhaṃ bhavaggaṃ atinīcaṃ, sace pane taṃ rūpaṃ siyāti adhippāyo. Vipulattāti mahantattā. Yasmā pana taṃ kammaṃ mettākaruṇāsatisampajaññāhi pariggahitatāya durasamussāritaṃ pamāṇakaraṇadhammanti pamāṇarahitatāya ‘‘appamāṇa’’nti vattabbataṃ arahati, tasmā ‘‘appamāṇattā’’ti vuttaṃ.

Adhibhavatīti phalassa uḷārabhāvena abhibhuyya tiṭṭhati. Atthato paṇītapaṇītānaṃ bhogānaṃ paṭilābho evāti āha ‘‘atirekaṃ labhatī’’ti. Adhigacchatīti vindati, nibbattamānova tena samannāgato hotīti attho. Ekadesena aphusitvā sabbappadesehi phusanato sabbappadesehi phusantiyo etesaṃ pādatalānaṃ santīti ‘‘sabbāvantehi pādatalehī’’ti vuttaṃ. Yathā nikkhipane sabbe pādatalappadesā saṃhaccakārino aninnatāya samabhāvato, evaṃ uddharaṇepīti vuttaṃ ‘‘samaṃ phusati, samaṃ uddharatī’’ti. Idāni imassa mahāpurisalakkhaṇassa samadhigamena laddhabbanissandaphalavibhāvanamukhena ānubhāvaṃ vibhāvetuṃ ‘‘sacepi hī’’tiādi vuttaṃ. Tattha narakanti āvāṭaṃ. Anto pavisati samabhāvāpattiyā. ‘‘Cakkalakkhaṇena patiṭṭhātabbaṭṭhāna’’nti idaṃ yaṃ bhūmippadesaṃ pādatalaṃ phusati, tattha cakkalakkhaṇampi phusanavasena patiṭṭhātīti katvā vuttaṃ. Tassa pana tathā patiṭṭhānaṃ suppatiṭṭhitapādatāya evāti suppatiṭṭhitapādatāya ānubhāvakittane ‘‘lakkhaṇantarānayanaṃ kimatthiya’’nti na cintetabbaṃ. Sīlatejenāti sīlappabhāvena. Puññatejenāti kusalappabhāvena. Dhammatejenāti ñāṇappabhāvena. Tīhipi padehi bhagavato buddhabhūtassa dhammā gahitā, ‘‘dasannaṃ pāramīna’’nti iminā buddhakaradhammā gahitā.

202. Mahāsamuddova sīmā sabbabhūmissarabhāvato. ‘‘Akhilamanimittamakaṇṭaka’’nti tīhipi padehi theyyābhāvova vuttoti āha ‘‘niccora’’ntiādi. Kharasamphassaṭṭhenāti ghaṭṭanena dukkhasamphassabhāvena khilāti. Upaddavapaccayaṭṭhenāti anatthahetutāya nimittāti. ‘‘Akhila’’ntiādinā ekacārīhi corābhāvo vutto, ‘‘nirabbuda’’nti iminā pana gaṇabandhavasena vicaraṇacorābhāvo vuttoti dassetuṃ ‘‘gumbaṃ gumbaṃ hutvā’’tiādi vuttaṃ. Avikkhambhanīyoti na vibandhanīyo kenaci appaṭibāhanīyo ṭhānato anikkaḍḍhanīyo. Paṭipakkhaṃ aniṭṭhaṃ atthetīti paccatthiko, etena pākaṭabhāvena virodhaṃ akaronto veripuggalo vutto. Paṭiviruddho amitto paccāmitto, etena pākaṭabhāvena virodhaṃ karonto veripuggalo vutto. Vikkhambhetuṃ nāsakkhiṃsu, aññadatthu sayameva vighātabyasanaṃ pāpuṇiṃsu ceva sāvakattañca pavedesuṃ.

‘‘Kamma’’ntiādīsu kammaṃ nāma buddhabhāvaṃ uddissa katūpacito lakkhaṇasaṃvattaniyo puññasambhāro. Tenāha ‘‘satasahassakappādhikānī’’tiādi. Kammasarikkhakaṃ nāma tasseva puññasambhārassa karaṇakāle kenaci akampanīyassa daḷhāvatthitabhāvassa anucchaviko suppatiṭṭhitapādatāsaṅkhātassa lakkhaṇassa parehi avikkhambhanīyatāya ñāpakanimittabhāvo, svāyaṃ nimittabhāvo tasseva lakkhaṇassāti aṭṭhakathāyaṃ ‘‘kammasarikkhakaṃ nāma…pe… mahāpurisalakkhaṇa’’nti vuttaṃ. Ṭhānagamanesu pādānaṃ daḷhāvatthitabhāvo lakkhaṇaṃ nāma. Pādānaṃ bhūmiyaṃ samaṃ nikkhipanaṃ, pādatalānaṃ sabbabhāgehi phusanaṃ, samameva uddharaṇaṃ, tasmā suṭṭhu samaṃ sabbabhāgehi patiṭṭhitā pādā etassāti suppatiṭṭhitapādo, tassa bhāvo suppatiṭṭhitapādatāti vuccati lakkhaṇaṃ. Suṭṭhu samaṃ bhūmiyā phusaneneva hi nesaṃ tattha daḷhāvatthitabhāvo siddho, yaṃ ‘‘kammasarikkhaka’’nti vuttaṃ. Lakkhaṇānisaṃsoti lakkhaṇapaṭilābhassa udrayo, lakkhaṇasaṃvattaniyassa kammassa ānisaṃsaphalanti attho. Nissandaphalaṃ pana heṭṭhā bhāvitameva.

203. Kammādibhedeti kammakammasarikkhakalakkhaṇa lakkhaṇānisaṃsavisaññite vibhāge. Gāthābandhaṃ sandhāya vuttaṃ, attho pana apubbaṃ natthīti adhippāyo. Porāṇakattherāti aṭṭhakathācariyā. Vaṇṇanāgāthāti thomanāgāthā vuttamevatthaṃ gahetvā thomanāvasena pavattattā. Aparabhāge therā nāma pāḷiṃ, aṭṭhakathañca potthakāropanavasena samāgatā mahātherā, ye sāṭṭhakathaṃ piṭakattayaṃ potthakāruḷhaṃ katvā saddhammaṃ addhaniyaciraṭṭhitikaṃ akaṃsu. Ekapadikoti ‘‘daḷhasamādāno ahosī’’tiādipāṭhe ekekapadagāhī. Atthuddhāroti tadatthassa sukhaggahaṇatthaṃ gāthābandhavasena uddharaṇato atthuddhārabhūto, tayidaṃ pāḷiyaṃ āgatapadāni gahetvā gāthābandhavasena tadatthavicāraṇabhāvadassanaṃ, na pana dhammabhaṇḍāgārikena ṭhapitabhāvapaṭikkhipananti daṭṭhabbaṃ.

Kusaladhammānaṃ vacīsaccassa bahukārataṃ, tappaṭipakkhassa ca musāvādassa mahāsāvajjataṃ dassetuṃ anantarameva kusalakammapathadhamme vadantopi tato vacīsaccaṃ nīharitvā katheti sacceti vā sannidhāneva ‘‘dhamme’’ti vuccamānā kusalakammapathadhammā eva yuttāti vuttaṃ ‘‘dhammeti dasakusalakammapathadhamme’’ti. Gobalībaddañāyena vā ettha attho veditabbo. Indriyadamaneti indriyasaṃvare. Kusalakammapathagghaṇenassa vārittasīlameva gahitanti itarampi saṅgahetvā dassetuṃ saṃyamasseva gahaṇaṃ katanti ‘‘saṃyameti sīlasaṃyame’’ti vuttaṃ. Suci vuccati puggalo yassa dhammassa vasena, taṃ soceyyaṃ, kāyasucaritādi. Etasseva hi vibhāgassa dassanatthaṃ vuttampi cetaṃ puna vuttaṃ, manosoceyyaggahaṇena vā jhānādiuttarimanussadhammānampi saṅgaṇhanatthaṃ soceyyaggahaṇaṃ. Ālayabhūtanti samathavipassanānaṃ adhiṭṭhānabhūtaṃ. Uposathakammanti uposathadivase samādiyitvā samācaritabbaṃ puññakammaṃ uposatho sahacaraṇañāyena. ‘‘Avihiṃsāyāti sattānaṃ aviheṭhanāyā’’ti vadanti, taṃ pana sīlaggahaṇeneva gahitaṃ. Tasmā avihiṃsāyāti karuṇāyāti attho. Avihiṃsāggahaṇeneva cettha appamaññāsāmaññena cattāropi brahmavihārā upacārāvatthā gahitā lakkhaṇahāranayena. Sakalanti anavasesaṃ paripuṇṇaṃ. Evamettha kāmāvacarattabhāvapariyāpannattā lakkhaṇassa taṃsaṃvattanikakāmāvacarakusaladhammā eva pāramitāsaṅgahapuññasambhārabhūtakāyasucaritādīhi dvādasadhā vibhattā eva. Gāthāyaṃ ‘‘sacce’’tiādinā dasadhā saṅgayha dassitā. Esa nayo sesalakkhaṇepi.

Aṃnubhīti gāthāsukhatthaṃ akāraṃ sānunāsikaṃ katvā vuttaṃ. Byañjanāni lakkhaṇāni ācikkhantīti veyañjanikā. Vikkhambhetabbanti paṭibāhitabbaṃ tassāti mahāpurisassa, tassa vā mahāpurisalakkhaṇassa. Lakkhaṇasīsena cettha taṃsaṃvattanikapuññasambhāro vuccati.

Pādatalacakkalakkhaṇavaṇṇanā

204. Bhayaṃ nāma bhīti, taṃ pana ubbijjanākārena, uttasanākārena ca pavattiyā duvidhanti āha ‘‘ubbegabhayañceva uttāsabhayañcā’’ti. Tadubhayampi bhayaṃ vibhāgena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Apanūditāti yathā corādayo viluppanabandhanādīni parassa na karonti, katañca paccāharaṇādinā paṭipākatikaṃ hoti, evaṃ yathā ca caṇḍahatthiādayo dūrato parivajjitā honti, aparivajjite tassa yathā ṭhāne ṭhitehi abhibhavo na hoti, evaṃ apanūditā. Ativāhetīti atikkāmeti. Taṃ ṭhānanti taṃ sāsaṅkaṭṭhānaṃ. Asakkontānanti upayogatthe sāmivacanaṃ, asakkonteti attho. Asakkontānanti vā anādare sāmivacanaṃ. Saha parivārenāti saparivāraṃ. Tattha kiñci deyyadhammaṃ dento yadā tassa parivārabhāvena aññampi deyyadhammaṃ deti, evaṃ tassa taṃ dānamayaṃ puññaṃ saparivāraṃ nāma hoti.

Tamatthaṃ vitthārena dassetuṃ ‘‘tattha anna’’ntiādi vuttaṃ. Tattha yathā deyyadhammaṃ tassa annadānassa parivāro, evaṃ tassa sakkaccakaraṇaṃ pīti dassento ‘‘atha kho’’tiādimāha. Yāgubhattaṃ datvāva adāsīti yojanā. Esa nayo ito paratopi. Suttaṃ vaṭṭetīti cīvarassa sibbanasuttakaṃ duvaṭṭativaṭṭādivasena vaṭṭitaṃ akāsi. Rajananti alliādirajanavatthuṃ. Paṇḍupalāsanti rajanupagameva paṇḍuvaṇṇaṃ palāsaṃ.

Heṭṭhimānīti annādīni cattāri. Nisadaggahaṇeneva nisadapotopi gahito. Cīnapiṭṭhaṃ sindhurakacuṇṇaṃ. Kojavanti uddalomiekantalomiādikojavattharaṇa. Suvibhattaantarānīti suṭṭhu vibhattaantarāni, etena cakkāvayavaṭṭhānānaṃ suparicchinnataṃ dasseti.

Laddhābhisekā khattiyā attano vijite visavitāya brāhmaṇādike catūhi saṅgahavatthūhi rañjetuṃ sakkonti, na itarāti āha ‘‘rājānoti abhisittā’’ti. Rājato yathāladdhagāmanigamādiṃ issaravatāya bhuñjantīti bhojakā, tādiso bhogo etesaṃ atthi, tattha vā niyuttāti bhogikā, te eva ‘‘bhogiyā’’ti vuttā. Saparivāraṃ dānanti vuttanayena saparivāradānaṃ. Jānātūti ‘‘sadevako loko jānātū’’ti iminā viya adhippāyena nibbattaṃ cakkalakkhaṇanti lakkhaṇasseva kammasarikkhatā dassitā. Evaṃ sati tikameva siyā, na catukkaṃ, tasmā cakkalakkhaṇassa mahāparivāratāya ñāpakanimittabhāvo kammasarikkhakaṃ nāma. Tenevāha ‘‘saparivāraṃ…pe… jānātūti nibbatta’’nti. ‘‘Dīghāyukatāya taṃ nimitta’’nti (dī. ni. 3.207) ca vakkhati, tathā ‘‘taṃ lakkhaṇaṃ bhavati tadatthajotaka’’nti (dī. ni. 3.221) ca. Nissandaphalaṃ pana paṭipakkhābhibhavo daṭṭhabbo. Tenevāha gāthāyaṃ ‘‘sattumaddano’’ti.

205. Etanti etaṃ gāthābandhabhūtaṃ vacanaṃ, taṃ panatthato gāthā evāti āha ‘‘imā tadatthaparidīpanā gāthā vuccantī’’ti.

Puratthāti vā ‘‘pure’’ti vuttatopi pubbe. Yasmā mahāpuriso na atītāya ekajātiyaṃ, nāpi katipayajātīsu, atha kho purimapurimatarāsu tathāva paṭipanno, tasmā tattha paṭipattiṃ dassetuṃ ‘‘pure puratthā’’ti vuttaṃ. Imissāpi jātiyaṃ atītakālavasena ‘‘purepuratthā’’ti vattuṃ labbhāti tato visesanatthaṃ ‘‘purimāsu jātīsū’’ti vuttanti āha ‘‘imissā’’tiādi. Keci ‘‘imissā jātiyā pubbe tusitadevaloke katakammapaṭikkhepavacana’’nti vadanti, taṃ tesaṃ matimattaṃ tattha tādisassa katakammassa abhāvato. Apanūdanoti apanetā. Adhimuttoti yuttapayutto.

Puññakammenāti dānādipuññakammena. Evaṃ santeti satamattena puññakammena ekekaṃ lakkhaṇaṃ nibbatteyya, evaṃ sati. Na rocayiṃsūti kevalaṃ satamattena puññakammena lakkhaṇanibbattiṃ na rocayiṃsu aṭṭhakathācariyā. Kathaṃ pana rocayiṃsūti āha ‘‘anantesu panā’’tiādi. Ekekaṃ kammanti ekekaṃ dānādipubbakammaṃ. Ekekaṃ sataguṇaṃ katvāti anantāsu lokadhātūsu yattakā sattā, tehi sabbehi paccekaṃ satakkhattuṃ katāni dānādipuññakammāni yattakāni, tato ekekaṃ puññakammaṃ mahāsattena sataguṇaṃ kataṃ ‘‘sata’’nti adhippetaṃ, tasmā idha sata-saddo bahubhāvapariyāyo, na saṅkhyāvacanoti dasseti ‘‘satagghi sataṃ devamanussā’’tiādīsu viya. Tenāha ‘‘tasmā satapuññalakkhaṇoti imamatthaṃ rocayiṃsū’’ti.

Āyatapaṇhitāditilakkhaṇavaṇṇanā

206. Sarasacuti nāma jātassa sattassa yāvajīvaṃ jīvitvā pakatiyā maraṇaṃ. Ākaḍḍhajiyassa dhanudaṇḍassa viya pādānaṃ antomukhaṃ kuṭilatāya antovaṅkapādatā. Bahimukhaṃ kuṭilatāya bahivaṅkapādatā. Pādatalassa majjhe ūnatāya ukkuṭikapādatā. Aggapādena khañjanakā aggakoṇḍā. Paṇhippadesena khañjanakā paṇhikoṇḍā. Unnatakāyenāti anonatabhāvena samussitasarīrena. Muṭṭhikatahatthāti āvudhādīnaṃ gahaṇatthaṃ katamuṭṭhihatthā. Phaṇahatthakāti aññamaññaṃ saṃsaṭṭhaṅgulihatthā. Idamettha kammasarikkhakanti idaṃ imesaṃ tiṇṇampi lakkhaṇānaṃ tathāgatassa dīghāyukatāya ñāpakanimittabhāvo ettha āyatapaṇhitā, dīghaṅgulitā brahmujugattatāti etasmiṃ lakkhaṇattaye kammasarikkhakattaṃ. Nissandaphalaṃ pana anantarāyatādi daṭṭhabbaṃ.

207. Bhāyitabbavatthunimittaṃ uppajjamānampi bhayaṃ attasinehahetukaṃ pahīnasinehassa tadabhāvatoti āha ‘‘yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piya’’nti. Suciṇṇenāti suṭṭhu katūpacitena sucaritakammunā.

Cavitvāti saggato cavitvā. ‘‘Sujātagatto subhujo’’ti ādayo sarīrāvayavaguṇā imehi lakkhaṇehi avinābhāvinoti dassetuṃ vuttā. Cirayapanāyāti attabhāvassa cirakālaṃ pavattanāya. Tenāha ‘‘dīghāyukabhāvāyā’’ti. Tatoti cakkavattī hutvā yāpanato. Vasippattoti jhānādīsu vasībhāvañceva cetovasibhāvañca patto hutvā, kathaṃ iddhibhāvanāya iddhipādabhāvanāyāti attho. Yāpeti cirataranti yojanā.

Sattussadatālakkhaṇavaṇṇanā

208. Raso jāto etesanti rasitāni, mahārasāni. Tenāha ‘‘rasasampannāna’’nti. Piṭṭhakhajjakādīnīti pūpasakkhalimodakādīni. Ādi-saddena pana kadaliphalādiṃ saṅgaṇhāti. Piṭṭhaṃ pakkhipitvā pacitabbapāyasaṃ piṭṭhapāyasaṃ. Ādi-saddena tathārūpabhojjayāguādiṃ saṅgaṇhāti.

Idha kammasarikkhakaṃ nāma sattussadatālakkhaṇassa paṇītalābhitāya ñāpakanimittabhāvo. Iminā nayena tattha tattha lakkhaṇe kammasarikkhakaṃ niddhāretvā yojetabbaṃ.

209. Uttamo aggarasadāyakoti sabbasattānaṃ uttamo lokanātho aggānaṃ paṇītānaṃ rasānaṃ dāyako. Uttamānaṃ aggarasānanti paṇītesupi paṇītarasānaṃ. Khajjabhojjādijotakanti khajjabhojjādilābhajotakaṃ. Lābhasaṃvattanikassa kammassa phalaṃ ‘‘lābhasaṃvattanika’’nti kāraṇūpacārena vadati. Tadatthajotakanti vā tassa paṇītabhojanadāyakattasaṅkhātassa atthassa jotakaṃ. Tadādhigacchatīti ettha ā-kāro nipātamattanti āha ‘‘taṃ adhigacchatī’’ti. Lābhiruttamanti ra-kāro padasandhikaro.

Karacaraṇādilakkhaṇavaṇṇanā

210. Pabbajitaparikkhāraṃ pattacīvarādiṃ gihiparikkhāraṃ vatthāvudhayānasayanādiṃ.

Sabbanti sabbaṃ upakāraṃ. Makkhetvā nāseti makkhibhāve ṭhatvā. Telena viya makkhetīti satadhotatelena makkheti viya. Atthasaṃvaḍḍhanakathāyāti hitāvahakathāya. Kathāgahaṇañcettha nidassanamattaṃ. Paresaṃ hitāvaho kāyapayogopi atthacariyā. Aṭṭhakathāyaṃ pana vacīpayogavaseneva atthacariyā vuttā.

Samānattatāyāti sadisabhāve samānaṭṭhāne ṭhapanena, taṃ panassa samānaṭṭhāne ṭhapanaṃ attasadisatākaraṇaṃ, sukhena ekasambhogatā, attano sukhuppattiyaṃ; tassa ca dukkhuppattiyaṃ tena attano ekasambhogatāti āha ‘‘samānasukhadukkhabhāvenā’’ti. Sā ca samānasukhadukkhatā ekato nisajjādinā pākaṭā hotīti taṃ dassento ‘‘ekāsane’’tiādimāha. Na hi sakkā ekaparibhogo kātuṃ jātiyā hīnattā. Tathā akariyamāne ca so kujjhati bhogena adhikattā, tasmā dussaṅgaho. Na hi so ekaparibhogaṃ icchati jātiyā hīnabhāvato. Na akariyamāne ca kujjhati bhogena hīnabhāvato. Ubhohīti jātibhogehi. Sadisopi susaṅgaho ekasadisabhāveneva itarena saha ekaparibhogassa paccāsīsāya, akaraṇe ca tassa kujjhanassābhāvato. Adīyamānepi kismiñci āmise akariyamānepi saṅgahe. Na pāpakena cittena passati pesalabhāvato. Tato eva paribhogopi…pe… hoti. Evarūpanti gihī ce, ubhohi sadisaṃ; pabbajito ce, sīlavantanti adhippāyo.

Susaṅgahitāva hontīti suṭṭhu saṅgahitā eva honti daḷhabhattibhāvato. Tenāha ‘‘na bhijjantī’’ti.

Dānādisaṅgahakammanti dānādibhedaṃ parasaṅgaṇhanavasena pavattaṃ kusalakammaṃ.

211. Anavaññātena aparibhūtena sambhāvitena. Pamodo vuccati hāso, na appamodenāti ettha paṭisedhadvayena so eva vutto. So ca odagyasabhāvattā na dīno dhammūpasañhitattā na gabbhayuttoti āha ‘‘na dīnena na gabbhitenāti attho’’ti. Sattānaṃ agaṇhanaguṇenāti yojanā.

Atiruciranti ativiya rucirakataṃ, taṃ pana passantānaṃ pasādāvahanti āha ‘‘supāsādika’’nti. Suṭṭhu chekanti ativiya sundaraṃ. Vidhātabboti vidhātuṃ sandisituṃ sakkuṇeyyo. Piyaṃ vadatīti piyavadū yathā ‘‘sabbavidū’’ti. Sukhameva sukhatā, taṃ sukhataṃ. Dhammañca anudhammañcāti lokuttaradhammañceva tassa anurūpapubbabhāgadhammañca.

Ussaṅkhapādādilakkhaṇavaṇṇanā

212. ‘‘Atthūpasaṃhita’’nti iminā vaṭṭanissitā dhammakathā vuttāti āha ‘‘idhalokaparalokatthanissita’’nti. ‘‘Dhammūpasaṃhita’’nti iminā vivaṭṭanissitā, tasmā dasakusalakammapathā vivaṭṭasannissayā veditabbā. Nidaṃsesīti sandassesi te dhamme paccakkhe katvā pakāsesi. Nidaṃsanakathanti pākaṭakaraṇakathaṃ. Jeṭṭhaṭṭhena aggo, pāsaṃsaṭṭhena seṭṭho, pamukhaṭṭhena pāmokkho, padhānaṭṭhena uttamo, hitasukhatthikehi pakārato varaṇīyato rajanīyato pavaroti evaṃ atthavisesavācīnampi ‘‘aggo’’tiādīnaṃ padānaṃ bhāvatthassa bhedābhāvato ‘‘sabbāni aññamaññavevacanānī’’ti āha.

Uddhaṅgamanīyāti suṇantānaṃ uparūpari visesaṃ gamentīti uddhaṅgamanīyā. Saṅkhāya adho piṭṭhipādasamīpe eva patiṭṭhitattā adhosaṅkhā pādā etassāti adhosaṅkhapādo. Saṅkhāti ca gopphakānamidaṃ nāmaṃ.

213. Dhammadānayaññanti dhammadānasaṅkhātaṃ yaññaṃ.

Suṭṭhu saṇṭhitāti sammadeva saṇṭhitā. Piṭṭhipādassa upari pakatiaṅgulena caturaṅgule jaṅghāpadese nigūḷhā apaññāyamānarūpā hutvā ṭhitāti attho.

Eṇijaṅghalakkhaṇavaṇṇanā

214. Sippanti sikkhitabbaṭṭhena ‘‘sippa’’nti laddhanāmaṃ sattānaṃ jīvikāhetubhūtaṃ ājīvavidhiṃ. Jīvikatthaṃ, sattānaṃ upakāratthañca veditabbaṭṭhena vijjā, mantasatthādi. Caranti tena sugatiṃ, sukhañca gacchantīti caraṇaṃ. Kammassakatāñāṇaṃ uttarapadalopena ‘‘kamma’’nti vuttanti āha ‘‘kammanti kammassakatājānanapaññā’’ti. Tāni cevāti pubbe vuttahatthiādīni ceva. Satta ratanānīti muttādīni satta ratanāni. Ca-saddena rañño upabhogabhūtānaṃ vatthaseyyādīnaṃ saṅgaho. Rañño anucchavikānīti rañño paribhuñjanayogyāni. Sabbesanti ‘‘rājārahānī’’tiādinā vuttānaṃ sabbesaṃyeva ekajjhaṃ gahaṇaṃ. Buddhānaṃ parisā nāma odhiso anodhiso ca samitapāpā, tathatthāya paṭipannā ca hotīti vuttaṃ ‘‘samaṇānaṃ koṭṭhāsabhūtā catasso parisā’’ti.

Sippādivācananti sippānaṃ sikkhāpanaṃ. Pāḷiyampi hi ‘‘vācetā’’ti vācanasīsena sikkhāpanaṃ dassitaṃ. Ukkuṭikāsananti taṃtaṃveyyāvaccakaraṇena ukkuṭikassa nisajjā. Payojanavasena gehato gehaṃ gāmato gāmaṃ jaṅghāyo kilametvā pesanaṃ jaṅghapesanikā. Likhitvā pātitaṃ viya hoti aparipuṇṇabhāvato. Anupubbauggatavaṭṭitanti gopphakaṭṭhānato paṭṭhāya yāva jāṇuppadesā maṃsūpacayassa anukkamena samantato vaḍḍhitattā anupubbena uggataṃ hutvā suvaṭṭitaṃ. Eṇijaṅghalakkhaṇanti saṇṭhānamattena eṇimigajaṅghāsadisajaṅghalakkhaṇaṃ.

215. ‘‘Yatupaghātāyā’’ti ettha ta-kāro padasandhikaro, anunāsikalopena niddesoti āha ‘‘ya’’ntiādi. ‘‘Uddhaggalomā sukhumattacotthatā’’ti vuttattā codakena ‘‘kiṃ pana aññena kammena aññaṃ lakkhaṇaṃ nibbattatī’’ti codito, ācariyo ‘‘na nibbattatī’’ti vatvā ‘‘yadi evaṃ idha kasmā lakkhaṇantaraṃ kathita’’nti antolīnameva codanaṃ pariharanto ‘‘yaṃ pana nibbattatīti…pe… idha vutta’’nti āha. Tattha yaṃ pana nibbattatīti yaṃ lakkhaṇaṃ vuccamānalakkhaṇanibbattakena kammunā nibbattati. Taṃ anubyañjanaṃ hotīti taṃ lakkhaṇaṃ vuccamānassa lakkhaṇassa anukūlalakkhaṇaṃ nāma hoti. Tasmā tena kāraṇena idha eṇijaṅghalakkhaṇakathane ‘‘uddhaggalomā sukhumattacotthatā’’ti lakkhaṇantaraṃ vuttaṃ.

Sukhumacchavilakkhaṇavaṇṇanā

216. Samitapāpaṭṭhena samaṇaṃ, na pabbajjāmattena. Bāhitapāpaṭṭhena brāhmaṇaṃ, na jātimattena.

Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha ‘‘mahāpaññādīhi samannāgatoti attho’’ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā bhagavā ‘‘mahāpañño’’tiādinā kittīyati, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā.

Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassā kiccasiddhiyā dassento ‘‘mahante sīlakkhandhe pariggaṇhātīti mahāpaññā’’tiādimāha. Tattha hetumahantatāya, paccayamahantatāya, nissayamahantatāya, pabhedamahantatāya, kiccamahantatāya, phalamahantatāya, ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetu alobhādayo. Paccayo hirottappasaddhāsativīriyādayo. Nissayo sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittavārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhavidhamanaṃ. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge, (visuddhi. 1.6) ākaṅkheyyasuttādīsu (ma. ni. 1.65) ca āgatanayeneva veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ vitthāretvā veditabbā. Ṭhānāṭhānānaṃ pana mahāvisayatāya, sā bahudhātukasutte āgatanayena veditabbā. Vihārasamāpattiyo samādhikkhandhaniddhāraṇanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgahato, so saccavibhaṅga- (vibha. 189) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189) āgatanayena, satipaṭṭhānā dīnaṃ satipaṭṭhānavibhaṅgādīsu, (vibha. 355) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 355) ca āgatanayena, sāmaññaphalānaṃ mahato hitassa, mahato sukhassa, mahato atthassa, mahato yogakkhemassa nibbattibhāvato, santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato, mahāvisayato, mahākiccato, mahānubhāvato, mahānibbattito ca, nibbānassa madanimmadanādimahattasiddhito mahantatā veditabbā.

Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – nānākhandhesu ñāṇaṃ pavattatīti ‘‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’’ti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi ‘‘ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho. Ekavidhena saññākkhandho. Ekavidhena saṅkhārakkhandho. Ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti evaṃ ekekassa khandhassa atītādibhedavasenāpi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā ‘‘idaṃ cakkhāyatanaṃ nāma…pe...idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’’ti evaṃ āyatanānaṃ nānattaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve dhātuyo catubhūmikā’’ti evaṃ nānādhātūsu ñāṇaṃ pavattati, tayidaṃ upādinnakadhātuvasena vuttaṃ. Paccekabuddhānampi hi dvinnañca aggasāvakānaṃ upādinnakadhātūsu evaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati, tañca kho ekadesatova, na nippadesato. Anupādinnakadhātūnaṃ pana lakkhaṇādimattameva jānanti, na nānākaraṇaṃ. Sabbaññubuddhānameva pana ‘‘imāya nāmadhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa bahalattaco, imassa tanutaco. Imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ. Imassa pupphaṃ nīlaṃ, imassa pītakaṃ, lohitakaṃ, odātaṃ, sugandhaṃ, duggandhaṃ. Phalaṃ khuddakaṃ, mahantaṃ, dīghaṃ, vaṭṭaṃ, susaṇṭhānaṃ, dussaṇṭhānaṃ, maṭṭhaṃ, pharusaṃ, sugandhaṃ, duggandhaṃ, madhuraṃ, tittakaṃ, ambilaṃ, kaṭukaṃ, kasāvaṃ. Kaṇṭako tikhiṇo, atikhiṇo, ujuko, kuṭilo, kaṇho, nīlo, odāto hotī’’ti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca nānāpabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgāni hi paccekaṃ paṭiccasamuppādasaññitāni. Tenāha saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahitesu suññatabhāvesu tato eva itthipurisaattattaniyādivasena anupalabbhanasabhāvesu pakāresu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāya visayabhūtesu paccayuppannādivasena nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāya visayabhūtesu paccayādivasena nānāvidhesu dhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātesu nānāniruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu ‘‘imāni ñāṇāni idamatthajotakānī’’ti (vibha. 726, 729, 731, 732, 734, 736, 739) tathā tathā paṭibhānato upatiṭṭhanato ‘‘paṭibhānānī’’ti laddhanāmesu nānāñāṇesu. ‘‘Puthunānāsīlakkhandhesū’’tiādīsu sīlassa puthuttaṃ vuttameva, itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha ‘‘puthujjanasādhāraṇe dhamme samatikkammā’’ti, tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ, puthuttaṃ dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvaṃ dassetuṃ ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā ṭhapetvā indriyasaṃvaraṃ tassa visuṃ vuttattā anavasesasīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullitavikasitā viya pavattati, na evaṃ upekkhāsahagatā. Puna sīlakkhandhanti ariyasīlakkhandhamāha. ‘‘Samādhikkhandha’’ntiādīsupi eseva nayo.

Sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti yā rūpadhamme ‘‘aniccā’’ti sīghavegena pavattati, paṭipakkhadūrabhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ avirajjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegasā paṭivijjhati, sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti asārakabhāvato attasāravirahato, niccasārādivirahato ca. Tulayitvāti tulanabhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīrayitvā. Vibhāvayitvāti yāthāvato pakāsetvā paccakkhaṃ katvā. Vibhūtaṃ katvāti pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhanirodhahetubhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna ‘‘rūpa’’ntiādi vuttaṃ. ‘‘Vuṭṭhānagāminivipassanāvasenā’’ti keci.

Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhapahānena veditabboti. ‘‘Khippaṃ kilese chindatīti tikkhapaññā’’ti vatvā te pana kilese vibhāgena dassento ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha ‘‘ekasmiṃ āsane cattāro ariyamaggā…pe… adhigatā hontī’’tiādi.

‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā, saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti yāthāvato dassanena saccappaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ ‘‘sabbasaṅkhāresu ubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhapavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrāsamānaso, etena ādīnavānupassanamāha. ‘‘Ukkaṇṭhanabahulo’’ti pana iminā nibbidānupassanamāha, ‘‘aratibahulo’’tiādinā tassā eva aparāparuppattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhikā, sā eva paññā nibbedhikapaññā. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā, uttānatthattā ca suviññeyyameva.

217. Pabbajitaṃ upāsitāti ettha yādisaṃ pabbajitaṃ upāsato paññāpaṭilābho hoti, taṃ dassetuṃ ‘‘paṇḍitaṃ pabbajita’’nti vuttaṃ. Upāsanañcettha upaṭṭhānavasena icchitaṃ, na upanisīdanamattenāti āha ‘‘payirupāsitā’’ti. Atthanti hitaṃ. Abbhantaraṃ karitvāti abbhantaragataṃ katvā. Tenāha ‘‘atthayutta’’nti. Bhāvanapuṃsakaniddeso cāyaṃ, hitūpasañhitaṃ katvāti attho. Antara-saddo vā cittapariyāyo ‘‘yassantarato na santi kopā’’tiādīsu (udā. 20) viya. Tasmā atthantaroti hitajjhāsayoti attho.

Paṭilābhatthāya gatenāti paṭilābhatthāya pavattena, paṭilābhasaṃvattaniyenāti attho. Uppāde ca nimitte ca chekāti uppādavidhimhi ceva nimittavidhimhi ca kusalā. Uppādanimittakovidatāsīsena cettha lakkhaṇakosallameva dasseti. Atha vā sesalakkhaṇānaṃ nibbattiyā buddhānaṃ, cakkavattīnañca uppādo anumīyati, yāni tehi laddhabbaānisaṃsāni nimittāni, tasmiṃ uppāde ca nimitte ca anuminanādivasena chekā nipuṇāti attho. Ñatvā passissatīti ñāṇena jānitvā passissati, na cakkhuviññāṇenāti adhippāyo.

Atthānusāsanīsūti atthānaṃ hitānaṃ anusāsanīsu. Yasmā anatthapaṭivajjanapubbikā sattānaṃ atthapaṭipatti, tasmā anatthopi paricchijja gahetabbo, jānitabbo cāti vuttaṃ ‘‘atthānatthaṃ pariggāhakāni ñāṇānī’’ti, yato ‘‘āyupāyakosallaṃ viya apāyakosallampi icchitabba’’nti vuttaṃ.

Suvaṇṇavaṇṇalakkhaṇavaṇṇanā

218. Paṭisaṅkhānabalena kodhavinayena akkodhano, na bhāvanābalenāti dassetuṃ ‘‘na anāgāmimaggenā’’tiādi vuttaṃ. Evaṃ akkodhavasikattāti evaṃ maghamāṇavo viya na kodhavasaṃ gatattā. Nābhisajjīti kujjhanavaseneva na abhisajji. Yañhi kodhassa uppattiṭṭhānabhūte ārammaṇe upanāhassa paccayabhūtaṃ kujjhanavasena abhisajjanaṃ, taṃ idhādhippetaṃ, na lubbhanavasena. Tenāha ‘‘kuṭilakaṇṭako viyā’’tiādi. So hi yattha laggati, taṃ khobhento eva laggati. Tattha tatthāti tasmiṃ tasmiṃ mammaṭṭhāne. Mammanti phuṭṭhamattepi rujjanaṭṭhānaṃ. Pubbuppattikoti paṭhamuppanno. Tato balavataro byāpādo laddhāsevanatāya cittassa byāpajjanato. Tato balavatarā patitthiyanāti sātisayaṃ laddhāsevanatāya tato byāpādāvatthāyapi balavatarā patitthiyanā paccatthikabhāvena thāmappattito.

Sukhumattharaṇādīti ādi-saddena paṇītabhojanīyādīnampi saṅgaho daṭṭhabbo bhojanadānassapi vaṇṇasampadānimittabhāvato. Tenāha bhagavā ‘‘bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ…pe… āyuṃ deti, vaṇṇaṃ detī’’ti (a. ni. 5.37) tathā ca vakkhati ‘‘āmisadānena vā’’ti.

219. Ti adāsi. Devoti megho, pajjunno eva vā. Varataroti uttamataro. Pabbajjāya visadisāvatthādi bhāvato na pabbajjāti apabbajjā, gihibhāvo. Acchādenti kopīnaṃ paṭicchādenti etehīti acchādanāni, nivāsanāni, tesaṃ acchādanānañceva sesa vatthānañca kojavādi uttamapāvuraṇānañca. Vināsoti katassa kammassa avipaccitvā vināso.

Kosohitavatthaguyhalakkhaṇavaṇṇanā

220. Samānetāti sammadeva ānetā samāgametā. Rajje patiṭṭhitena sakkā kātuṃ bahubhatikasseva ijjhanato. Kattā nāma natthīti vajjaṃ paṭicchādentīti ānetvā sambandho, karonti vajjapaṭicchādanakammanti vā. Nanu vajjapaṭicchādanakammaṃ nāma sāvajjanti? Saccaṃ sāvajjaṃ saṃkiliṭṭhacittena paṭicchādentassa, idaṃ pana asaṃkiliṭṭhacittena parassa uppajjanakaanatthaṃ pariharaṇavasena pavattaṃ adhippetaṃ. ‘‘Ñātisaṅgahaṃ karontenā’’ti etena ñātatthacariyāvasena taṃ kammaṃ pavattatīti dasseti.

221. Amittatāpanāti amittānaṃ tapanasīlā, amittatāpanaṃ hotu vā mā vā evaṃsabhāvāti attho. Na hi cakkavattino puttānaṃ amittā nāma keci honti, ye te bhaveyyuṃ, cakkānubhāveneva sabbepi khattiyādayo anuvattakā tesaṃ bhavanti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Parimaṇḍalādilakkhaṇavaṇṇanā

222. Samanti samānaṃ. Tena tena loke viññātaguṇena samaṃ samānaṃ jānāti, yato tattha paṭipajjanavidhināva itarasmiṃ paṭipajjati. Sayaṃ jānātīti aparaneyyo hutvā sayameva jānāti. Purisaṃ jānātīti vā ‘‘ayaṃ seṭṭho, ayaṃ majjhimo, ayaṃ nihīno’’ti taṃ taṃ purisaṃ yāthāvato jānāti. Purisavisesaṃ jānātīti tasmiṃ tasmiṃ purise vijjamānaṃ visesaṃ jānāti, yato tattha tattha anurūpadānapadānādipaṭipattiyā yuttapattakārī hoti. Tenāha ‘‘ayamidamarahatī’’tiādi.

Sampattipaṭilābhaṭṭhenāti diṭṭhadhammikādisampattīnaṃ paṭilābhāpanaṭṭhena. Samasaṅgahakammanti samaṃ jānitvā tadanurūpaṃ tassa tassa saṅgaṇhanakammaṃ.

223. Tulayitvāti tīrayitvā. Paṭivicinitvāti vīmaṃsitvā. Nipuṇayogato nipuṇā, ativiya nipuṇā atinipuṇā, sā pana tesaṃ nipuṇatā saṇhasukhumā paññāti āha ‘‘sukhumapaññā’’ti.

Sīhapubbaddhakāyādilakkhaṇavaṇṇanā

224. Khemakāmoti anupaddavakāmo. Kammassakatāñāṇaṃ sattānaṃ vaḍḍhiāvahaṃ sabbasampattividhāyakanti āha ‘‘paññāyāti kammassakatāpaññāyā’’ti.

Samantaparipūrānīti samantato sabbabhāgehi paripuṇṇāni. Tato eva ahīnāni anūnāni. Dhanādīhīti dhanadhaññādīhi.

225. Okappanasaddhā saddheyyavatthuṃ okkanditvā pakkhanditvā saddahanasaddhā. Sā eva pasādanīyavatthusmimpi abhippasīdanavasena pavattiyā pasādasaddhā. Pariyattisavanenāti sattānaṃ hitasukhāvahāya pariyattiyā savanena. Dhāraṇaparicayādīnaṃ taṃmūlakattā tathā vuttaṃ. Etesanti saddhādīnaṃ. Saha hānadhammenāti sahānadhammo, na sahānadhammoti asahānadhammo, tassa bhāvo asahānadhammatā, taṃ asahānadhammataṃ, aparihāniyasabhāvanti attho.

Rasaggasaggitālakkhaṇavaṇṇanā

226. Tilaphalamattampi bhojanaṃ. Sabbattha pharatīti sabbā rasāharaṇiyo anussarantaṃ sabhāvena sabbasmiṃ kāye pharati. Samā hutvā vahantīti avisamā ujukā hutvā pavattanti.

Ārogyakaraṇakammanti arogabhāvakaraṃ sattānaṃ aviheṭhanakammaṃ. Madhurādibhedaṃ rasaṃ gasati harati etehi, sayameva vā taṃ gasanti gilanti anto pavesentīti rasaggasā, rasaggasānaṃ aggā rasaggasaggā, te ettha santīti rasaggasaggī, tadeva lakkhaṇaṃ. Bhavati hi abhinnepi vatthusmiṃ taggatavisesāvabodhanatthaṃ bhinnaṃ viya katvā vohāro yathā ‘‘silāputtakassa sarīra’’nti. Rasaggasaggitāsaṅkhātaṃ vā lakkhaṇaṃ rasaggasaggilakkhaṇaṃ.

227. Vadha-saddo ‘‘attānaṃ vadhitvā vadhitvā rodatī’’tiādīsu (pāci. 879) bādhanatthopi hotīti tato visesanatthaṃ ‘‘māraṇavadhenā’’ti vuttaṃ, māraṇasaṅkhātena vadhenāti attho. Bādhanattho eva vā vadha-saddo, māraṇena, bādhanena cāti attho. Ubbādhanāyāti bandhanāgāre pakkhipitvā uddhaṃ uddhaṃ bādhanena. Tenāha ‘‘bandhanāgārappavesanenā’’ti.

Abhinīlanettādilakkhaṇavaṇṇanā

228. Visaṭanti kujjhanavasena vinisaṭaṃ katvā. Tenāha ‘‘kakkaṭako viyā’’tiādi. Visācīti virūpaṃ sācitakaṃ, vijimhanti attho. Tenāha ‘‘vaṅkakkhikoṭiyā’’ti, kuṭilaakkhikoṭipātenāti attho. Viceyya pekkhitāti ujukaṃ anoloketvā diṭṭhipātaṃ vicāretvā oloketvā. Tenāha ‘‘yo kujjhitvā’’tiādi. Paroti kujjhito. Na oloketi taṃ sammukhā gacchantaṃ kujjhitvā na oloketi, parammukhā. Viteyyāti virūpaṃ tiriyaṃ, viññūnaṃ olokanakkamaṃ vītikkamitvāti attho. Jimhaṃ anoloketvā ujukaṃ olokanaṃ nāma kuṭilabhāvakarānaṃ pāpadhammānaṃ abhājanaujukatacittatasseva hotīti āha ‘‘ujumano hutvā ujuṃ pekkhitā’’ti. Yathā ca ujuṃ pekkhitā hotīti ānetvā sambandho. Pasaṭanti ummīlanavasena sammadeva patthaṭaṃ. Vipulaṃ vitthatanti tasseva vevacanaṃ. Piyaṃ piyāyitabbaṃ dassanaṃ olokanaṃ etassāti piyadassano.

Kāṇoti akkhīni nimmīletvā pekkhanako. Kākakkhīti kekarakkho. Vaṅkakkhīti jimhapekkhanako. Āvilakkhīti ākuladiṭṭhipāto. Nīlapītalohitasetakāḷavaṇṇānaṃ vasena pañcavaṇṇo. Tattha pītalohitavaṇṇā setamaṇḍalagatarājivasena, nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā. ‘‘Pasādoti pana tesaṃ vaṇṇānaṃ pasannākāraṃ sandhāya vutta’’nti keci. Pañcavaṇṇo pasādoti pana yathāvuttapañcavaṇṇaparivāro, tehi vā paṭimaṇḍito pasādoti attho. Nettasampattikarānīti ‘‘pañcavaṇṇapasādatā tirohitavidūragatadassanasamatthatā’’ti evamādi cakkhusampadāya kāraṇāni. Lakkhaṇasatthe yuttāti lakkhaṇasatthe āyuttā sukusalā.

Uṇhīsasīsalakkhaṇavaṇṇanā

230. Pubbaṅgamoti ettha pubbaṅgamatā nāma pamukhatā, jeṭṭhaseṭṭhakabhāvo bahujanassa anuvattanīyatāti āha ‘‘gaṇajeṭṭhako’’tiādi.

Pubbaṅgamatāti pubbaṅgamassa kammaṃ. Yassa hi kāyasucaritādikammassa vasena mahāpuriso bahujanassa pubbaṅgamo ahosi, tadassa kammaṃ ‘‘pubbaṅgamatā’’ti adhippetaṃ, na pubbaṅgamabhāvo. Tenāha ‘‘idha kammaṃ nāma pubbaṅgamatā’’ti. Pītipāmojjena paripuṇṇasīsoti pītiyā, pāmojjena ca sampuṇṇapaññāsīso bahulaṃ somanassasahagatañāṇasampayuttacittasamaṅgī eva hutvā vicarati. Mahāpurisoti mahāpurisajātiko.

231. Bahujananti sāmiatthe upayogavacananti āha ‘‘bahujanassā’’ti. Paribhuñjanaṭṭhena paṭibhogo, upayogavatthu paṭibhogo, tassa hitāti paṭibhogiyā. Desakālaṃ ñatvā tadupakaraṇūpaṭṭhānādi veyyāvaccakarā sattā. Abhiharantīti byāharanti. Tassa tassa veyyāvaccassa paṭiharaṇato pavattanakaraṇato paṭihāro, veyyāvaccakaro, tassa bhāvo paṭihārakanti āha ‘‘veyyāvaccakarabhāva’’nti. Visavanaṃ visavo, kāmakāro vasitā, so etassa atthīti visavīti āha ‘‘ciṇṇavasī’’ti.

Ekekalomatādilakkhaṇavaṇṇanā

232. Upavattatīti anukūlabhāvaṃ upecca vattati. Tenāha ‘‘ajjhāsayaṃ anuvattatī’’ti.

Ekekalomalakkhaṇanti ekekasmiṃ lomakūpe ekekalomatālakkhaṇaṃ. Ekekehi lomehīti aññesaṃ sarīre ekekasmimpi lomakūpe anekānipi lomāni uṭṭhahanti, na tathāgatassa. Tehi puna paccekaṃ lomakūpesu ekekeheva uppannehi kuṇḍalāvattehi padakkhiṇāvattakajātehi nicitaṃ viya sarīraṃ hotīti vuttaṃ ‘‘ekekalomūpacitaṅgavā’’ti.

Cattālīsādilakkhaṇavaṇṇanā

234. Abhinditabbaparisoti parehi kenaci saṅgahena saṅgahetvā, yuttikāraṇaṃ dassetvā vā na bhinditabbapariso.

Apisuṇavācāyāti upayogatthe sāmivacanaṃ, pesuññassa paṭipakkhabhūtaṃ kusalakammaṃ. Pisuṇā vācā etassāti pisuṇavāco, tassa pisuṇavācassa puggalassa. Aparipuṇṇāti cattārīsato ūnabhāvena na paripuṇṇā. Viraḷāti savivarā.

Pahūtajivhādilakkhaṇavaṇṇanā

236. Ādeyyavācoti ādaragāravavasena ādātabbavacano. ‘‘Evameta’’nti gahetabbavacano sirasā sampaṭicchitasāsano.

Baddhajivhāti yathā sukhena parivattati, evaṃ sirādīhi palibuddhajivhā. Gūḷhajivhāti rasabahalatāya gūḷhagaṇḍasadisajivhā. Dvijivhāti agge kappabhāvena dvidhābhūtajivhā. Mammanāti apparippuṭatalāpā. Kharapharusakakkasādivasena saddo bhijjati bhinnakāro hoti. Vicchinditvā pavattassaratāya chinnassarā vā. Anekākāratāya bhinnassarā vā. Kākassa viya amanuññassaratāya kākassarā vā. Madhuroti iṭṭhe, kammaphalena vatthuno suvisuddhattā. Pemanīyoti pītisañjanano, piyāyitabbo vā.

237. Akkosayuttattāti akkosupasañhitattā akkosavatthusahitattā. Ābādhakarinti ghaṭṭanavasena paresaṃ pīḷāvahaṃ. Bahuno janassa avamaddanato, pamaddābhāvakaraṇato vā bahujanappamaddanaṃ. Abāḷhanti vā ettha a-kāro vuddhiattho ‘‘asekkhā dhammā’’tiādīsu (dha. sa. tikamātikā 11) viya, tasmā ativiya bāḷhaṃ pharusaṃ giranti evamettha attho veditabbo. Na bhaṇīti cettha ‘‘na abhaṇi na bhaṇī’’ti saralopena niddeso. Susaṃhitanti suṭṭhu saṃhitaṃ. Kena pana suṭṭhu saṃhitaṃ? ‘‘Madhura’’nti anantarameva vuttattā madhuratāyāti viññāyati, kā panassa madhuratāti āha ‘‘suṭṭhu pemasaṃhita’’nti. Upayogaputhuttavisayo yaṃ vācā-saddoti āha ‘‘vācāyo’’ti, sā cassā upayogaputhuttavisayatā ‘‘hadayagāminiyo’’ti padena samānādhikaraṇatāya daṭṭhabbā. ‘‘Kaṇṇasukha’’nti pāṭhe bhāvanapuṃsakaniddesoyanti dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Vedayathāti kālavipallāsenāyaṃ niddesoti āha ‘‘vedayitthā’’ti. Brahmassaratanti seṭṭhassarataṃ, brahmuno sarasadisassarataṃ vā. Bahūnaṃ bahunti bahūnaṃ janānaṃ bahuṃ subhaṇitanti yojanā.

Sīhahanulakkhaṇavaṇṇanā

238. Appadhaṃsikoti appadhaṃsiyo. Ya-kārassa hi ka-kāraṃ katvā ayaṃ niddeso yathā ‘‘niyyānikā dhammā’’ti (dha. sa. dukamātikā 97) guṇatoti attanā adhigataguṇato. Ṭhānatoti yathāṭhitaṭṭhānantarato.

Palāpakathāyāti samphappalāpakathāya. Antopaviṭṭhahanukā ekato, ubhato vā saṃkucitavisukā. Vaṅkahanukā ekapassena kuṭilavisukā. Pabbhārahanukā purato olambamānavisukā.

239. Vikiṇṇavacanā nāma samphappalāpino, tappaṭikkhepena avikiṇṇavacanā mahābodhisattā. Vācā eva tadatthādhigamupāyatāya ‘‘byāppatho’’ti vuttāti āha ‘‘avikiṇṇa…pe… vacanapatho assā’’ti. ‘‘Dvīhi dvīhī’’ti nayidaṃ āmeḍitavacanaṃ asamānādhikaraṇato, atha kho dvīhi diguṇatādassananti āha ‘‘dvīhi dvīhīti catūhī’’ti. Tasmā ‘‘dvidugamā’’ti catugamā vuttāti āha ‘‘catuppadāna’’nti. Tathāsabhāvoti yathāssa vuttanayena kenaci appadhaṃsiyatā hoti guṇehi, tathāsabhāvo.

Samadantādilakkhaṇavaṇṇanā

240. Visuddhasīlācāratāya parisuddhā samantato sabbathā vā suddhā puggalā parivārā etassāti parisuddhaparivāro.

241. Pahāsīti tadaṅgavasena, vikkhambhanavasena ca pariccaji. Tidivaṃ tāvatiṃsabhavanaṃ puraṃ nagaraṃ etesanti tidivapurā, tāvatiṃsadevā, tesaṃ varo tidivapuravaro, indo. Tena tidivapuravarena. Tenāha ‘‘sakkenā’’ti. Lapanti kathenti etenāti lapanaṃ, mukhanti āha ‘‘lapanajanti mukhaja’’nti. Suṭṭhu dhavalatāya sukkā, īsakampi asaṃkiliṭṭhatāya suci. Sundarasaṇṭhānatāya suṭṭhu bhāvanato, vipassanato ca sobhanā. Kāmaṃ janānaṃ manussānaṃ nivāsanaṭṭhānādibhāvena patiṭṭhābhūto desaviseso ‘‘janapado’’ti vuccati, idha pana saparivāracatumahādīpasaññito sabbo padeso tathā vuttoti āha ‘‘cakkavāḷaparicchinno janapado’’ti. Nanu ca yathāvutto padeso samuddaparicchinno, na cakkavāḷapabbataparicchinnoti? So padeso cakkavāḷaparicchinnopi hotīti tathā vuttaṃ. Ye vā samuddanissitā, cakkavāḷapādanissitā ca sattā, tesaṃ te te padesā patiṭṭhāti tepi saṅgaṇhanto ‘‘cakkavāḷaparicchinno’’ti avoca. Cakkavāḷaparicchinnoti ca cakkavāḷena paricchinnoti evamettha attho daṭṭhabbo. Tassāti tassa cakkavattino. Puna tassāti tassa janapadassa. Bahujana sukhanti ettha paccattabahuvacanalopena bahujanaggahaṇanti āha ‘‘bahujanā’’ti. Yathā pana te hitasukhaṃ caranti, taṃ vidhiṃ dassetuṃ ‘‘samānasukhadukkhā hutvā’’ti vuttaṃ. Vigatapāpoti sabbaso samucchindanena viniddhutapāpadhammo. Daratho vuccati kāyiko, cetasiko ca pariḷāho. Tattha cetasikapariḷāho ‘‘vigatapāpo’’ti imināva vuttoti āha ‘‘vigatakāyikadarathakilamatho’’ti. Rāgādayo yasmiṃ santāne uppannā, tassa malīnabhāvakaraṇena malā. Kacavarabhāvena khilā. Sattānaṃ mahānatthakarattā visesato doso kalīti vuttaṃ ‘‘dosakalīnañcā’’ti. Panūdehīti samucchindanavasena sasantānato nīhārakehi, pajahanakehīti attho. Sesaṃ suviññeyyameva.

Ettha ca yasmā sabbesampi lakkhaṇānaṃ mahāpurisasantānagatapuññasambhārahetukabhāvena sabbaṃyeva taṃ puññakammaṃ sabbassa lakkhaṇassa kāraṇaṃ visiṭṭharūpattā phalassa. Na hi abhinnarūpakāraṇaṃ bhinnasabhāvassa phalassa paccayo bhavituṃ sakkoti, tasmā yassa yassa lakkhaṇassa yaṃ yaṃ puññakammaṃ visesakāraṇaṃ, taṃ taṃ vibhāgena dassentī ayaṃ desanā pavattā. Tattha yathā yādisaṃ kāyasucaritādipuññakammaṃ suppatiṭṭhitapādatāya kāraṇaṃ vuttaṃ, tādisameva ‘‘uṇhīsasīsatāya’’ kāraṇanti na sakkā vattuṃ daḷhasamādānatāvisiṭṭhassa tassa suppatiṭṭhitapādatāya kāraṇabhāvena vuttattā, itarassa ca pubbaṅgamatāvisiṭṭhassa vuttattā, evaṃ yādisaṃ āyatapaṇhitāya kāraṇaṃ, na tādisameva dīghaṅgulitāya, brahmujugattatāya ca kāraṇaṃ visiṭṭharūpattā phalassa. Na hi abhinnarūpakāraṇaṃ bhinnasabhāvassa phalassa paccayo bhavituṃ sakkoti. Tattha yathā ekeneva kammunā cakkhādinānindriyuppattiyaṃ avatthābhedato, sāmatthiyabhedato vā kammabhedo icchitabbo. Na hi yadavatthaṃ kammaṃ cakkhussa kāraṇaṃ, tadavatthameva sotādīnaṃ kāraṇaṃ hoti abhinnasāmatthiyaṃ vā, tasmā pañcāyatanikattabhāvapatthanābhūtā purimanipphannā kāmataṇhā paccayavasena visiṭṭhasabhāvā kammassa visiṭṭhasabhāvaphalanibbattanasamatthatāsādhanavasena paccayo hotīti ekampi anekavidhaphalanibbattanasamatthatāvasena anekarūpataṃ āpannaṃ viya hoti, evamidhāpi ‘‘ekampi pāṇātipātā veramaṇivasena pavattaṃ kusalakammaṃ āyatapaṇhitādīnaṃ tiṇṇampi lakkhaṇānaṃ nibbattakaṃ hotī’’ti vuccamānepi na koci virodho. Tena vuttaṃ ‘‘so tassa kammassa katattā…pe… imāni tīṇi mahāpurisalakkhaṇāni paṭilabhatī’’ti nānākammunā pana tesaṃ nibbattiyaṃ vattabbameva natthi, pāḷiyaṃ pana ‘‘tassa kammassā’’ti ekavacananiddeso sāmaññavasenāti daṭṭhabbo. Evañca katvā satapuññalakkhaṇavacanaṃ samatthitaṃ hoti. ‘‘Imāni dve mahāpurisalakkhaṇāni paṭilabhatī’’tiādīsupi eseva nayoti.

Lakkhaṇasuttavaṇṇanāya līnatthappakāsanā.

8. Siṅgālasuttavaṇṇanā

Nidānavaṇṇanā

242. Pākārena parikkhittanti padaṃ ānetvā sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ceva tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā, abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā, bhūmibhāgasampattiyā ca manoramaṃ.

Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ.

‘‘Kho panā’’ti vacanālaṅkāramattametanti tena samayenāti atthavacanaṃ yuttaṃ. Gahapati mahāsāloti gahapatibhūto mahāsāro, ra-kārassa la-kāraṃ katvā ayaṃ niddeso. Vibhavasampattiyā mahāsārappatto kuṭumbiko. ‘‘Putto panassa assaddho’’tiādi aṭṭhuppattiko yaṃ suttanikkhepoti taṃ aṭṭhuppattiṃ dassetuṃ āraddhaṃ. Kammaphalasaddhāya abhāvena assaddho. Ratanattaye pasādābhāvena appasanno. Evamāhāti evaṃ idāni vuccamānākārena vadati.

Yāvajīvaṃ anussaraṇīyā hoti hitesitāya vuttā pacchimā vācāti adhippāyena. Puthudisāti visuṃ visuṃ disā, tā pana anekāti āha ‘‘bahudisā’’ti.

243. ‘‘Na tāva paviṭṭho’’tiādīsu vattabbaṃ heṭṭhā vuttameva. Na idānevāti na imāya eva velāya. Kiṃ carahīti āha ‘‘paccūsasamayepī’’tiādi. Gihivinayanti gihīnaṃ gahaṭṭhānaṃ vinayatantibhūtaṃ ‘‘gihinā evaṃ vattitabba’’nti gahaṭṭhācārassa gahaṭṭhavattassa anavasesato imasmiṃ sutte savisesaṃ katvā vuttattā. Tathevāti yathā buddhacakkhunā diṭṭhaṃ, tatheva passi. Namassati vattavasena kattabbanti gahetvā ṭhitattā.

Chadisādivaṇṇanā

244. Vacanaṃ sutvāva cintesi buddhānubhāvena attasammāpaṇidhānanimittena puññabalena ca codiyamāno. Na kira tā etāti tā cha disā etā idāni mayā namassiyamānā puratthimādikā na honti kirāti. Nipātamattanti anatthakabhāvaṃ tassa vadati. Pucchāpadanti pucchāvacanaṃ.

Bhagavā gahapatiputtena namassitabbā cha disā pucchito desanākusalatāya ādito eva tā akathetvā tassa tāva paṭipattiyā naṃ bhājanabhūtaṃ kātuṃ vajjanīyavajjanatthañceva sevitabbasevanatthañca ovādaṃ dento ‘‘yato kho gahapatiputtā’’tiādinā desanaṃ ārabhi. Tattha kammakilesāti kammabhūtā saṃkilesā. Kilissantīti kiliṭṭhā malīnā viya ṭhitā, upatāpitā ca hontīti attho. Tasmāti kilissananimittattā. Yadipi surāpānaṃ pañcaverabhāvena upāsakehi parivajjanīyaṃ, tassa pana apāyamukhabhāvena parato vattukāmatāya pāṇātipātādike eva sandhāya ‘‘cattāro’’ti vuttaṃ, na ‘‘pañcā’’ti. ‘‘Visuṃ akammapathabhāvato cā’’ti apare. ‘‘Surāpānampi ‘surāmerayapānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanika’ntiādi (a. ni. 8.40) vacanato visuṃ kammapathabhāvena āgataṃ. Tathā hi taṃ duccaritakammaṃ hutvā duggatigāmipiṭṭhivattakabhāvena niyata’’nti keci, tesaṃ matena ekādasa kammapathā siyuṃ. Tasmā yathāvuttesveva kammapathesu upakārakattasabhāgattavasena anuppaveso daṭṭhabboti ‘‘visuṃ akammapathabhāvato cā’’ti suvuttametaṃ. Surāpānassa bhogāpāyamukhabhāvena vattukāmatāya ‘‘cattāro’’ tveva avoca. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetūti āha ‘‘ṭhānehīti kāraṇehī’’ti. Apenti apagacchanti, apeti vā etehīti apāyā, apāyānaṃ, apāyā eva vā mukhāni dvārānīti apāyamukhāni. Vināsamukhānīti etthāpi eseva nayo.

Kiñcāpi ‘‘ariyasāvakassā’’ti pubbe sādhāraṇato vuttaṃ, visesato pana paṭhamāya bhūmiyaṃ ṭhitasseva vakkhamānanayo yujjatīti ‘‘soti so sotāpanno’’ti vuttaṃ. Pāpaka-saddo nihīnapariyāyoti ‘‘lāmakehī’’ti vuttaṃ. Apāyadukkhaṃ, vaṭṭadukkhañca pāpentīti vā pāpakā, tehi pāpakehi. Cha disā paṭicchādentoti tena tena bhāgena dissantīti ‘‘disā’’ti saññite cha bhāge satte yathā tehi saddhiṃ attano chiddaṃ na hoti, evaṃ paṭicchādento paṭisandhārento. Vijinanatthāyāti abhibhavanatthāya. Yo hi diṭṭhadhammikaṃ, samparāyikañca anatthaṃ parivajjanavasena abhibhavati, tato eva tadubhayatthaṃ sampādeti, so ubhayalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato, sakatthasampādanato ca. Tenāha ‘‘ayañceva loko’’tiādi. Pāṇātipātādīni pañca verāni verappasavanato. Āraddho hotīti saṃsādhito hoti, tayidaṃ saṃsādhanaṃ kittisaddena idha sattānaṃ cittatosanena, verābhāvāpādanena ca hotīti āha ‘‘paritosito ceva nipphādito cā’’ti. Puna pañca verānīti pañca veraphalāni uttarapadalopena.

Katamassāti katame assa. Kilesasampayuttattā kilesoti taṃyogato taṃsadisaṃ vadati yathā ‘‘pītisukhaṃ paṭhamaṃ jhānaṃ, (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; 5.28; pārā. 11; dha. sa. 499; vibha. 508) nīlaṃ vattha’’nti ca. Sampayuttatā cettha tadekaṭṭhatāya veditabbā, na ekuppādāditāya. Evañca katvā pāṇātipātakammassa diṭṭhimānalobhādīhipi kiliṭṭhatā siddhā hoti, micchācārassa dosādīhi kiliṭṭhatā. Tenāha ‘‘saṃkilesoyevā’’tiādi. Pubbe vuttaatthavasena pana sammukhenapi nesaṃ kilesapariyāyo labbhateva. Etadatthaparidīpakamevāti yo ‘‘pāṇātipāto kho’’tiādinā vutto, etassa atthassa paridīpakameva. Yadi evaṃ kasmā puna vuttanti āha ‘‘gāthābandha’’nti, tassa atthassa sukhaggahaṇatthaṃ bhagavā gāthābandhaṃ avocāti adhippāyo.

Catuṭhānādivaṇṇanā

246. ‘‘Pāpakammaṃ karotī’’ti kasmā ayaṃ uddesaniddeso pavattoti antolīnacodanaṃ sandhāya ‘‘idaṃ bhagavā’’tiādi vuttaṃ. Sukkapakkhavasena hi uddeso kato, kaṇhapakkhavasena ca niddeso āraddho. Kāraketi pāpakammassa kārake. Akārako pākaṭo hoti yathā paṭipajjanto pāpaṃ karoti nāma, tathā appaṭipajjanato. Saṃkilesadhammavivajjanapubbakaṃ vodānadhammapaṭipattiācikkhanaṃ idha desanākosallaṃ. Paṭhamataraṃ kārakaṃ dassento āha yathā ‘‘vāmaṃ muñca dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498) tathā hi bhagavā aṭṭhatiṃsa maṅgalāni dassento ‘‘asevanā ca bālāna’’nti (khu. pā. 5.3; su. ni. 262) vatvā ‘‘paṇḍitānañca sevanā’’ti (khu. pā. 5.3; su. ni. 262) avoca. Chandāgatinti ettha sandhivasena saralopoti dassento āha ‘‘chandena pemena agati’’nti. Chandāti hetumhi nissakkavacananti āha ‘‘chandenā’’ti. Chanda-saddo cettha taṇhāpariyāyo, na kusalacchandādipariyāyoti āha ‘‘pemenā’’ti. Parapadesūti ‘‘dosāgatiṃ gacchanto’’tiādīsu vākyesu. ‘‘Eseva nayo’’ti iminā ‘‘dosena kopenā’’ti evamādi atthavacanaṃ atidisati. Mittoti daḷhamitto, sambhattoti attho. Sandiṭṭhoti diṭṭhamattasahāyo. Pakativeravasenāti pakatiyā uppannaveravasena, cirakālānubandhavirodhavasenāti attho. Tenevāha ‘‘taṅkhaṇuppannakodhavasena vā’’ti. Yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā. Visame corādike, visamāni vā kāyaduccaritādīni samādāya vattanena nissito visamanissito.

Chandāgatiādīni na gacchati maggeneva catunnampi agatigamanānaṃ pahīnattā, agatigamanānīti ca tathāpavattā apāyagamanīyā akusalacittuppādā veditabbā agati gacchati etehīti.

Yassati tena kittīyatīti yaso, thutighoso. Yassati tena purecarānucarabhāvena parivārīyatīti yaso, parivāroti āha ‘‘kittiyasopi parivārayasopī’’ti. Parihāyatīti pubbe yo ca yāvatake labbhati, tato parito hāyati parikkhayaṃ gacchati.

Chaapāyamukhādivaṇṇanā

247. Pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye ‘‘surāmodakā’’ tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso cirapārivāsiko pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso cirapārivāsiko sambhārasaṃyutto. Taṃ sabbampīti taṃ sabbaṃ dasavidhampi. Madakaraṇavasena majjaṃ pivantaṃ madayatīti katvā. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjapamādaṭṭhānaṃ. Anu anu yogoti punappunaṃ taṃsamaṅgitā. Tenāha ‘‘punappunaṃ karaṇa’’nti, aparāparaṃ pavattananti attho. Uppannā ceva bhogā parihāyanti pānabyasanena byasanakaraṇato. Anuppannā ca nuppajjanti pamattassa kammantesu ñāyakaraṇābhāvato. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmānaṃ kāmaguṇānaṃ. Apāyamukha-saddassa attho heṭṭhā vutto eva. Avelāyāti ayuttavelāya. Yadā vicarato attharakkhādayo na honti. Visikhāsu cariyāti racchāsu vicaraṇaṃ.

Samajjā vuccati maho, yattha naccānipi payojīyanti, tesaṃ dassanādiatthaṃ tattha abhirativasena caraṇaṃ upagamanaṃ samajjābhicaraṇaṃ. Naccādidassanavasenāti naccādīnaṃ dassanādivasenāti ādisaddalopo daṭṭhabbo, dassanena vā savanampi gahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcaviññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanavasena’’ icceva vuttaṃ. Idha cittālasiyatā akāraṇanti ‘‘kāyālasiyatā’’ti vuttaṃ. Yuttappayuttatāti tappasutatā atirekataratāya.

Surāmerayassa chaādīnavādivaṇṇanā

248. Sayaṃ daṭṭhabbanti sandiṭṭhaṃ. Sandiṭṭhameva sandiṭṭhikaṃ, dhanajānisaddāpekkhāya pana itthiliṅgavasena niddeso, diṭṭhadhammikāti ayamettha atthoti āha ‘‘idhalokabhāvinī’’ti. Samaṃ, sammā passitabbāti vā sandiṭṭhikā, pānasamakālabhāvinīti attho. Kalahappavaḍḍhanī mittassa kalahe anādīnavadassibhāvato. Khettaṃ uppattiṭṭhānabhāvato. Āyatananti vā kāraṇaṃ, ākaro vāti attho. Paraloke akittiṃ pāpuṇanti akittisaṃvattaniyassa kammassa pasavanato. Kopīnaṃ vā pākaṭabhāvena akattabbarahassakammaṃ. Surāmadamattā ca pubbe attanā kataṃ tādisaṃ kammaṃ amattakāle chādentā vicaritvā mattakāle paccatthikānampi vivaranti pākaṭaṃ karonti, tena tesaṃ sā surā tassa kopīnassa nidaṃsanato ‘‘kopīnanidaṃsanī’’ti vuccatīti evamettha attho daṭṭhabbo. Kammassakatāpaññanti nidassanamattaṃ daṭṭhabbaṃ. ‘‘Yaṃ kiñci lokiyaṃ paññaṃ dubbalaṃ karotiyevā’’ti hi sakkā viññātuṃ. Tathā hi byatirekamukhena tamatthaṃ patiṭṭhapetuṃ ‘‘maggapaññaṃ panā’’tiādi vuttaṃ. ‘‘Antomukhameva na pavisatī’’ti iminā surāya maggapaññādubbalakaraṇassa durasamussāritabhāvamāha. Nanu cevaṃ surāya tassā paññāya dubbalīkaraṇe sāmatthiyavighāto acodito hoti ariyānaṃ anuppayogasseva coditattāti? Nayidaṃ evaṃ upayogopi nāma sadā tesaṃ natthi, kuto kiccakaraṇanti imassa atthassa vuttattā. Atha pana aṭṭhānaparikappavasenassā kadāci siyā upayogo, tathāpi so tassā dubbaliyaṃ īsakampi kātuṃ nālameva sammadeva paṭipakkhadūrībhāvena suppatiṭṭhitabhāvato. Tenāha ‘‘maggapaññaṃ pana dubbalaṃ kātuṃ na sakkotī’’ti. Maggasīsena cettha ariyānaṃ sabbassāpi lokiyalokuttarāya paññāya dubbalabhāvāpādāne asamatthatā dassitāti daṭṭhabbaṃ. Pajjati etena phalanti padaṃ, kāraṇaṃ.

249. Attāpissa akālacārissa agutto sarasato arakkhito upakkamatopi parivajjanīyānaṃ aparivajjanato. Tenāha ‘‘avelāya caranto hī’’tiādi. Kaṇṭakādīnipīti pi-saddena sobbhādike saṅgaṇhāti. Verinopīti pi-saddena corādikā saṅgayhanti. Puttadārāti ettha puttaggahaṇena puttīpi gahitāti āha ‘‘puttadhītaro’’ti. Bahi patthananti kāmapatthanāvasena antogehassitato nibaddhavatthuto bahiddhā patthanaṃ katvā. Aññehi katapāpakammesūti parehi katāsu pāpakiriyāsu. Saṅkitabbo hoti akāle tattha tattha caraṇato. Ruhati yasmiṃ padese corikā pavattā, tattha parehi diṭṭhattā. Vattuṃ na sakkāti ‘‘ettakaṃ dukkhaṃ, ettakaṃ domanassa’’nti paricchinditvā vattuṃ na sakkā. Taṃ sabbampi vikālacārimhi puggale āharitabbaṃ tassa upari pakkhipitabbaṃ hoti. Kathaṃ? Aññasmiṃ puggale tathārūpe āsaṅkitabbe asati. Itīti evaṃ. Soti vikālacārī. Purakkhato purato attano upari āsaṅkante katvā carati.

250. Naṭanāṭakādinaccanti naṭehi nāṭakehi naccitabbanāṭakādinaccavidhi. Ādi-saddena avasiṭṭhaṃ sabbaṃ saṅgaṇhāti. ‘‘Tattha gantabbaṃ hotī’’ti vatvā tatthassa gamanena yathā anuppannānaṃ bhogānaṃ anuppādo, uppannānañca vināso hoti, taṃ dassetuṃ ‘‘tassā’’tiādi vuttaṃ. Gītanti saragataṃ, pakaraṇagataṃ, tāḷagataṃ, apadhānagatanti gandhabbasatthavihitaṃ aññampi sabbaṃ gītaṃ veditabbaṃ. Vāditanti vīṇāveṇumudiṅgādivādanaṃ. Akkhānanti bhāratayuddhasītāharaṇādiakkhānaṃ. Pāṇissaranti kaṃsatāḷaṃ, ‘‘pāṇitāḷa’’ntipi vadanti. Kumbhathūnanti caturassaambaṇakatāḷaṃ. ‘‘Kuṭabherisaddo’’ti keci. ‘‘Eseva nayo’’ti iminā ‘‘kasmiṃ ṭhāne’’tiādinā nacce vuttamatthaṃ gītādīsu atidisati.

251. Jayanti jūtaṃ jinanto. Veranti jitena kīḷakapurisena jayanimittaṃ attano upari veraṃ virodhaṃ pasavati uppādeti. Tañhissa verapasavanaṃ dassetuṃ ‘‘jitaṃ mayā’’tiādi vuttaṃ. Jinoti jūtaparājayāpannāya dhanajāniyā jino. Tenāha ‘‘aññena jito samāno’’tiādi. Vittaṃ anusocatīti taṃ jinaṃ vittaṃ uddissa anutthunati. Vinicchayaṭṭhāneti yasmiṃ kismiñci aṭṭavinicchayaṭṭhāne. Sakkhipuṭṭhassāti sakkhibhāvena puṭṭhassa. Akkhasoṇḍoti akkhadhutto. Jūtakaroti jūtapamādaṭṭhānānuyutto. Tvampi nāma kulaputtoti kulaputto nāma tvaṃ, na mayaṃ tayi kolaputtiyaṃ idāni passāmāti adhippāyo. Chinnabhinnakoti chinnabhinnahirottappo, ahiriko anottappīti attho. Tassa kāraṇāti tassa atthāya.

Anicchitoti na icchito. Positabbā bhavissati jūtaparājayena sabbakālaṃ rittatucchabhāvato.

Pāpamittatāya chaādīnavādivaṇṇanā

252. Akkhadhuttāti akkhesu dhuttā, akkhanimittaṃ atthavināsakā. Itthisoṇḍāti itthīsu soṇḍā, itthisambhoganimittaṃ ātappanakā. Tathā bhattasoṇḍādayo veditabbā. Pipāsāti uparūpari surāpipāsā. Tenāha ‘‘pānasoṇḍā’’ti. Nekatikādayo heṭṭhā vuttā eva. Mettiuppattiṭṭhānatāya mittā honti. Tasmāti pāpamittatāya.

253. Kammantanti kammaṃ, yathā suttaṃyeva suttanto, evaṃ kammaṃyeva kammanto, taṃ kātuṃ gacchāmāti vutto. Kammaṃ vā anto niṭṭhānaṃ gacchati etthāti kammanto, kammakaraṇaṭṭhānaṃ, taṃ gacchāmāti vutto.

Pannasakhāti suraṃ pātuṃ panne paṭipajjante eva sakhāti pannasakhā. Tenāha ‘‘ayamevattho’’ti. ‘‘Sammiyasammiyo’’ti vacanamettha atthīti sammiyasammiyo. Tenāha ‘‘sammasammāti vadanto’’ti. Sahāyo hotīti sahāyo viya hoti. Otārameva gavesatīti randhameva pariyesati anatthamassa kātukāmo. Verappasavoti parehi attani verassa pasavanaṃ anupavattanaṃ. Tenāha ‘‘verabahulatā’’ti. Paresaṃ kariyamāno anattho ettha atthīti anattho, tabbhāvo anatthatāti āha ‘‘anatthakāritā’’ti. Yo hi paresaṃ anatthaṃ karoti, so atthato attano anatthakāro nāma, tasmā anatthatāti ubhayānatthakāritā. Ariyo vuccati satto, kucchito ariyo kadariyo. Yassa dhammassa vasena so ‘‘kadariyo’’ti vuccati, so dhammo kadariyatā, macchariyaṃ. Taṃ pana dubbisajjanīyabhāve ṭhitaṃ sandhāyāha ‘‘suṭṭhu kadariyatā thaddhamacchariyabhā’’voti. Avipaṇṇasabhāvato uṭṭhātuṃ asakkonto ca iṇaṃ gaṇhanto saṃsīdantova iṇaṃ vigāhati nāma. Sūriye anuggate eva kammante anārabhanto rattiṃ anuṭṭhānasīlo.

Atthāti dhanāni. Atikkamantīti apagacchanti. Atha vā atthāti kiccāni. Atikkamantīti atikkantakālāni honti, tesaṃ atikkamopi atthato dhanānameva atikkamo. Iminā kathāmaggenāti iminā ‘‘yato kho gahapatiputtā’’tiādi (dī. ni. 3.244) nayappavattena kathāsaṅkhātena hitādhigamūpāyena. Ettakaṃ kammanti cattāro kammakilesā, cattāri agatigamanāni, cha bhogānaṃ apāyamukhānīti evaṃ vuttaṃ cuddasavidhaṃ pāpakammaṃ.

Mittapatirūpakavaṇṇanā

254. Anatthoti ‘‘bhogajāni, āyasakyaṃ, parisamajjhe maṅkubhāvo, sammūḷhamaraṇa’’nti evaṃ ādiko diṭṭhadhammiko ‘‘duggatiparikileso, sugatiyañca appāyukatā, bahvābādhatā, atidaliddatā, appannapānatā’’ti evaṃ ādiko ca anattho uppajjati. Yāni kānici bhayānīti attānuvādabhayaparānuvādabhayadaṇḍabhayādīni loke labbhamānāni yāni kānici bhayāni. Upaddavāti antarāyā. Upasaggāti sarīrena saṃsaṭṭhāni viya uparūpari uppajjanakāni byasanāni. Aññadatthūti ekantenāti etasmiṃ atthe nipāto ‘‘aññadatthudaso’’tiādīsu (dī. ni. 1.42) viyāti vuttaṃ ‘‘ekaṃsenā’’ti. Yaṃ kiñci gahaṇayogyaṃ haratiyeva gaṇhātiyeva. Vācā eva paramā etassa kammanti vacīparamo. Tenāha ‘‘vacanamattenevā’’tiādi. Anuppiyanti takkanaṃ, yaṃ vā ‘‘rucī’’ti vuccati yehi surāpānādīhi bhogā apenti vigacchanti, tesu tesaṃ apāyesu byasanahetūsu sahāyo hoti.

255. Hārakoyeva hoti, na dāyako, tamassa ekaṃsato hārakabhāvaṃ dassetuṃ ‘‘sahāyassā’’tiādi vuttaṃ. Yaṃ kiñci appakanti pupphaphalādi yaṃ kiñci parittaṃ vatthuṃ datvā, bahuṃ pattheti bahuṃ mahagghaṃ vatthayugādiṃ paccāsīsati. Dāso viya hutvā mittassa taṃ taṃ kiccaṃ karonto kathaṃ amitto nāma jātoti āha ‘‘aya’’ntiādi. Yassa kiccaṃ karoti anatthaparihāratthaṃ, attano mittabhāvadassanatthañca, taṃ sevati. Atthakāraṇāti vaḍḍhinimittaṃ, ayametesaṃ bhedo.

256. Pareti paradivase. Na āgato sīti āgato nāhosi. Khīṇanti tādisassa, asukassa ca dinnattā. Sassasaṅgaheti sassato kātabbadhaññasaṅgahe kate.

257. ‘‘Dānādīsu yaṃ kiñci karomā’’ti vutte ‘‘sādhu samma karomā’’ti anujānātīti imamatthaṃ ‘‘kalyāṇepi eseva nayo’’ti atidisati. Nanu evaṃ anujānanto ayaṃ mitto eva, na amitto mittapatirūpakoti? Anuppiyabhāṇīdassanamattametaṃ. Sahāyena vā desakālaṃ, tasmiṃ vā kate uppajjanakavirodhādiṃ asallakkhetvā ‘‘karomā’’ti vutte yo taṃ jānanto eva ‘‘sādhu samma karomā’’ti anuppiyaṃ bhaṇati, taṃ sandhāya vuttaṃ ‘‘kalyāṇaṃ pissa anujānātī’’ti. Tena vuttaṃ ‘‘kalyāṇepi eseva nayo’’ti.

259. Mittapatirūpakā ete mittāti evaṃ jānitvā.

Suhadamittavaṇṇanā

260. Sundarahadayāti pemassa atthivasena bhaddacittā.

261. Pamattaṃ rakkhatīti ettha pamādavasena kiñci ayutte kate tādise kāle rakkhaṇaṃ ‘‘bhītassa saraṇaṃ hotī’’ti imināva taṃ gahitanti tato aññameva pamattassa rakkhaṇavidhiṃ dassetuṃ ‘‘majjaṃ pivitvā’’tiādi vuttaṃ. Gehe ārakkhaṃ asaṃvihitassa bahigamanampi pamādapakkhikamevāti ‘‘sahāyo bahigato vā hotī’’ti vuttaṃ. Bhayaṃ harantoti bhayaṃ paṭibāhanto. Bhogahetutāya phalūpacārena dhanaṃ ‘‘bhoga’’nti vadati. Kiccakaraṇīyeti khuddake, mahante ca kātabbe uppanne.

262. Nigūhituṃ yuttakathanti nigūhituṃ chādetuṃ yuttakathaṃ, nigūhituṃ vā yuttā kathā etassāti nigūhituṃ yuttakathaṃ, attano kammaṃ. Rakkhatīti anāvikaronto chādeti. Jīvitampīti pi-saddena kimaṅgaṃ pana aññaṃ pariggahitavatthunti dasseti.

263. Passantesu passantesūti āmeḍitavacanena nivāriyamānassa pāpassa punappunaṃ karaṇaṃ dīpeti. Punappunaṃ karonto hi pāpato visesena nivāretabbo hoti. Saraṇesūti saraṇesu vattassu abhinnāni katvā paṭipajja, saraṇesu vā upāsakabhāvena vattassu. Nipuṇanti saṇhaṃ. Kāraṇanti kammassakatādibhedayuttaṃ. Idaṃ kammanti imaṃ dānādibhedaṃ kusalakammaṃ. ‘‘Kamma’’nti sādhāraṇato vuttassāpi tassa ‘‘sagge nibbattantī’’ti padantarasannidhānena saddhāhirottappālobhādiguṇadhammasamaṅgitā viya kusalabhāvo jotito hoti. Saddhādayo hi dhammā saggagāmimaggo. Yathāha –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti. (a. ni. 8.32);

264. Bhavanaṃ sampattivaḍḍhanaṃ bhavoti attho, tappaṭikkhepena abhavoti āha ‘‘abhavena avuḍḍhiyā’’ti. Pārijuññanti jāni. Anattamano hotīti attamano na hoti anukampakabhāvato. Aññadatthu taṃ abhavaṃ attani āpatitaṃ viya maññati. Idāni taṃ bhavaṃ sarūpato dassetuṃ ‘‘tathārūpa’’ntiādi vuttaṃ. Virūpoti bībhaccho. Na pāsādikoti tasseva vevacanaṃ. Sujātoti sundarajātiko jātisampanno.

265. Jalanti jalanto. Aggīvāti aggikkhandho viya. Bhāsatīti virocati. Yasmāssa bhagavatā savisesaṃ virocanaṃ loke pākaṭabhāvañca dassetuṃ ‘‘jalaṃ aggīva bhāsatī’’ti vuttaṃ, tasmā yadā aggi savisesaṃ virocati, yattha ca ṭhito dūre ṭhitānampi paññāyati, taṃ dassanādivasena tamatthaṃ vibhāvetuṃ ‘‘ratti’’ntiādi vuttaṃ.

‘‘Bhamarasseva irīyato’’ti etenevassa bhogasaṃharaṇaṃ dhammikaṃ ñāyopetanti dassento ‘‘attānampī’’tiādimāha. Rāsiṃ karontassāti yathāssa dhanadhaññādibhogajātaṃ sampiṇḍitaṃ rāsibhūtaṃ hutvā tiṭṭhati, evaṃ irīyato āyūhantassa ca. Cakkappamāṇanti rathacakkappamāṇaṃ. Nicayanti vuḍḍhiṃ parivuḍḍhiṃ. ‘‘Bhogā sannicayaṃ yantī’’ti keci paṭhanti.

Samāhatvāti saṃharitvā. Alaṃ-saddo ‘‘alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 129, 134, 143) yuttanti imamatthaṃ joteti, ‘‘alamariyañāṇadassanavisesa’’ntiādīsu (ma. ni. 1.328) pariyattanti. Yo veṭhitattotiādīsu (su. ni. 217) viya atta-saddo sabhāvapariyāyoti taṃ sabbaṃ dassento ‘‘yuttasabhāvo’’tiādimāha. Saṇṭhapetunti sammā ṭhapetuṃ, sammadeva pavattetunti attho.

Evaṃ vibhajantoti evaṃ vuttanayena attano dhanaṃ catudhā vibhajanto vibhajanahetu mittāni ganthati soḷasa kalyāṇamittāni mettāya ajīrāpanena pabandhati. Tenāha ‘‘abhejjamānāni ṭhapetī’’ti. Kathaṃ pana vuttanayena catudhā bhogānaṃ vibhajanena mittāni ganthatīti āha ‘‘yassa hī’’tiādi. Tenāha bhagavā ‘‘dadaṃ mittāni ganthatī’’ti (saṃ. ni. 1.246). Bhuñjeyyāti upabhuñjeyya, upayuñjeyya cāti attho. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva. Tathā hi vakkhati ‘‘imesu panā’’tiādi āyo nāma heṭṭhimantena vayato catugguṇo icchitabbo, aññathā vayo avicchedavasena na santāneyya, nidheyya, bhājeyya ca asambhateti vuttaṃ ‘‘dvīhi kammaṃ payojaye’’ti. Nidhetvāti nidahitvā, bhūmigataṃ katvāti attho. Rājādivasenāti ādi-saddena aggiudakacoradubbhikkhādike saṅgaṇhāti. Nhāpitādīnanti ādi-saddena kulālarajakādīnaṃ saṅgaho.

Chaddisāpaṭicchādanakaṇḍavaṇṇanā

266. Catūhi kāraṇehīti na chandagamanādīhi catūhi kāraṇehi. Akusalaṃ pahāyāti ‘‘cattāro kammakilesā’’ti vuttaṃ akusalañceva agatigamanākusalañca pajahitvā. Chahi kāraṇehīti surāpānādīsu ādīnavadassanasaṅkhātehi chahi kāraṇehi. Surāpānānuyogādibhedaṃ chabbidhaṃ bhogānaṃ apāyamukhaṃ vināsamukhaṃ vajjetvā. Soḷasa mittānīti upakārādivasena cattāro, pamattarakkhaṇādikiccavisesavasena paccekaṃ cattāro cattāro katvā soḷasavidhe kalyāṇamitte sevanto bhajanto. Satthavāṇijjādimicchājīvaṃ pahāya ñāyeneva vattanato dhammikena ājīvena jīvati. Namassitabbāti upakāravasena, guṇavasena ca namassitabbā sabbadā natena hutvā vattitabbā. Disā-saddassa attho heṭṭhā vutto eva. Āgamanabhayanti tattha sammā appaṭipattiyā, micchāpaṭipattiyā ca uppajjanakaanattho. So hi bhāyanti etasmāti ‘‘bhaya’’nti vuccati. Yena kāraṇena mātāpituādayo puratthimādibhāvena apadiṭṭhā, taṃ dassetuṃ ‘‘pubbupakāritāyā’’tiādi vuttaṃ, tena atthasarikkhatāya nesaṃ puratthimādibhāvoti dasseti. Tathā hi mātāpitaro puttānaṃ puratthimabhāvena tāva upakāribhāvena dissanato, apadissanato ca puratthimā disā. Ācariyā antevāsikassa dakkhiṇabhāvena, hitāhitaṃ patikusalabhāvena dakkhiṇārahatāya ca vuttanayena dakkhiṇā disā. Iminā nayena ‘‘pacchimā disā’’tiādīsu yathārahaṃ attho veditabbo. Gharāvāsassa dukkhabahulatāya te te ca kiccavisesā yathāuppatitadukkhanittharaṇatthāti vuttaṃ ‘‘te te dukkhavisese uttaratī’’ti. Yasmā dāsakammakarā sāmikassa pādānaṃ payirupāsanavasena ceva tadanucchavikakiccasādhanavasena ca yebhuyyena santikāvacarā, tasmā vuttaṃ ‘‘pādamūle patiṭṭhānavasenā’’ti. Guṇehīti uparibhāvāvahehi guṇehi. Upari ṭhitabhāvenāti saggamagge mokkhamagge ca patiṭṭhitabhāvena.

267. Bhatoti posito, taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca tehi pavattitanti dassetuṃ ‘‘thaññaṃ pāyetvā’’tiādi vuttaṃ. Jaggitoti paṭijaggito. Teti mātāpitaro.

Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti ‘‘taṃ rakkhanto kulavaṃsaṃ saṇṭhapeti nāmā’’ti vuttaṃ. Adhammikavaṃsatoti ‘‘kulappadesādinā attanā sadisaṃ ekaṃ purisaṃ ghaṭetvā vā gīvāyaṃ vā hatthe vā bandhamaṇiyaṃ vā hāretabba’’nti evaṃ ādinā pavattaadhammikapaveṇito. Hāretvāti apanetvā taṃ gāhaṃ vissajjāpetvā. Mātāpitaro tato gāhato vivecaneneva hi āyatiṃ tesaṃ paramparāhārikā siyā. Dhammikavaṃseti hiṃsādiviratiyā dhammike vaṃse dhammikāya paveṇiyaṃ. Ṭhapentoti patiṭṭhapento. Salākabhattādīni anupacchinditvāti salākabhattadānādīni avicchinditvā.

Dāyajjaṃ paṭipajjāmīti ettha yasmā dāyapaṭilābhassa yogyabhāvena vattamānoyeva dāyajjaṃ paṭipajjati nāma, na itaro, tasmā tamatthaṃ dassetuṃ ‘‘mātāpitaro’’tiādi vuttaṃ. Dāraketi putte. Vinicchayaṃ patvāti ‘‘puttassa cajavissajjana’’nti evaṃ āgataṃ vinicchayaṃ āgamma. Dāyajjaṃ paṭipajjāmīti vuttanti ‘‘dāyajjaṃ paṭipajjāmī’’ ti idaṃ catutthaṃ vattanaṭṭhānaṃ vuttaṃ. Tesanti mātāpitūnaṃ. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya.

Pāpato nivāraṇaṃ nāma anāgatavisayaṃ. Sampattavatthutopi hi nivāraṇaṃ vītikkame anāgate eva siyā, na vattamāne. Nibbattitā pana pāpakiriyā garahaṇamattapaṭikārāti āha ‘‘katampi garahantī’’ti. Nivesentīti patiṭṭhapenti. Vuttappakārā mātāpitaro anavajjameva sippaṃ sikkhāpentīti vuttaṃ ‘‘muddāgaṇanādisippa’’nti. Rūpādīhīti ādi-saddena bhogaparivārādiṃ saṅgaṇhāti. Anurūpenāti anucchavikena.

Niccabhūto samayo abhiṇhakaraṇakālo. Abhiṇhattho hi ayaṃ nicca-saddo ‘‘niccapahaṃsito niccapahaṭṭho’’tiādīsu viya. Yuttapattakālo eva samayo kālasamayo. ‘‘Uṭṭhāya samuṭṭhāyā’’ti imināssa niccameva dāne tesaṃ yuttapayuttataṃ dasseti. Sikhāṭhapanaṃ dārakakāle. Āvāhavivāhaṃ puttadhītūnaṃ yobbanappattakāle.

Taṃ bhayaṃ yathā nāgacchati, evaṃ pihitā hoti ‘‘puratthimā disā’’ti vibhattiṃ pariṇāmetvā yojanā. Yathā pana taṃ bhayaṃ āgaccheyya, yathā ca nāgaccheyya, tadubhayaṃ dassetuṃ ‘‘sace hī’’tiādi vuttaṃ. Vippaṭipannāti ‘‘bhato ne bharissāmī’’tiādinā uttasammāpaṭipattiyā akāraṇena ceva tappaṭipakkhamicchāpaṭipattiyā akaraṇena ca vippaṭipannā puttā assu. Etaṃ bhayanti etaṃ ‘‘mātāpitūnaṃ appatirūpāti viññūnaṃ garahitabbatābhayaṃ, paravādabhaya’’nti evamādi āgaccheyya puttesu. Puttānaṃ nānurūpāti ettha ‘‘puttāna’’nti padaṃ etaṃ bhayaṃ puttānaṃ āgaccheyyāti evaṃ idhāpi ānetvā sambandhitabbaṃ. Tādisānañhi mātāpitūnaṃ puttānaṃ ovādānusāsaniyo dātuṃ samatthakālato paṭṭhāya tā tesaṃ dātabbā evāti katvā tathā vuttaṃ. Puttānañhi vasenāyaṃ desanā anāgatā sammāpaṭipannesu ubhosu attano, mātāpitūnañca vasena uppajjanakatāya sabbaṃ bhayaṃ na hoti sammāpaṭipannattā. Evaṃ paṭipannattā eva paṭicchannā hoti tattha kātabbapaṭisanthārassa sammadeva katattā. Khemāti anupaddavā. Yathāvuttasammāpaṭipattiyā akaraṇena hi uppajjanakaupaddavā karaṇena na hontīti.

‘‘Na kho te’’tiādinā vutto saṅgītianāruḷho bhagavatā tadā tassa vutto paramparāgato attho veditabbo. Tenāha ‘‘bhagavā siṅgālakaṃ etadavocā’’ti. Ayañhīti ettha hi-saddo avadhāraṇe. Tathā hi ‘‘no aññā’’ti aññadisaṃ nivatteti.

268. Ācariyaṃ dūratova disvā uṭṭhānavacaneneva tassa paccuggamanādisāmīcikiriyā avuttasiddhāti taṃ dassento ‘‘paccuggamanaṃ katvā’’tiādimāha. Upaṭṭhānenāti payirupāsanena. Tikkhattuṃupaṭṭhānagamanenāti pāto, majjhanhike, sāyanti tīsu kālesu upaṭṭhānatthaṃ upagamanena. Sippuggahaṇatthaṃ pana upagamanaṃ upaṭṭhānantogadhaṃ payojanavasena gamanabhāvatoti āha ‘‘sippuggahaṇa…pe… hotī’’ti. Sotuṃ icchā sussūsā, sā pana ācariye sikkhitabbasikkhe ca ādaragāravapubbikā icchitabbā ‘‘addhā iminā sippena sikkhitena evarūpaṃguṇaṃ paṭilabhissāmī’’ti. Tathābhūtañca taṃ savanaṃ saddhāpubbaṅgamaṃ hotīti āha ‘‘saddahitvā savanenā’’ti. Vuttamevatthaṃ byatirekavasena dassetuṃ ‘‘asaddahitvā…pe… nādhigacchatī’’ti vuttaṃ. Tasmā tassattho vuttapaṭipakkhanayena veditabbo. Yaṃ sandhāya ‘‘avasesakhuddakapāricariyāyā’’ti vuttaṃ, taṃ vibhajanaṃ anavasesato dassetuṃ ‘‘antevāsikena hī’’tiādi vuttaṃ. Paccupaṭṭhānādīnīti ādi-saddena āsanapaññāpanaṃ bījananti evamādiṃ saṅgaṇhāti. Antevāsikavattanti antevāsikena ācariyamhi sammāvattitabbavattaṃ. Sippapaṭiggahaṇenāti sippaganthassa sakkaccaṃ uggahaṇena. Tassa hi suṭṭhu uggahaṇena tadanusārenassa payogopi sammadeva uggahito hotīti. Tenāha ‘‘thokaṃ gahetvā’’tiādi.

Suvinītaṃ vinentīti idha ācāravinayo adhippeto. Sippasmiṃ pana sikkhāpanavinayo ‘‘suggahitaṃ gāhāpentī’’ti imināva saṅgahitoti vuttaṃ ‘‘evaṃ te nisīditabba’’ntiādi. Ācariyā hi nāma antevāsike na diṭṭhadhammike eva vinenti, atha kho samparāyikepīti āha ‘‘pāpamittā vajjetabbā’’ti. Sippaganthassa uggaṇhanaṃ nāma yāvadeva payogasampādanatthanti āha ‘‘payogaṃ dassetvā gaṇhāpentī’’ti. Mittāmaccesūti attano mittāmaccesu. Paṭiyādentīti pariggahetvā naṃ mamattavasena paṭiyādenti. ‘‘Ayaṃ amhākaṃ antevāsiko’’tiādinā hi attano pariggahitadassanamukhena ceva ‘‘bahussuto’’tiādinā tassa guṇapariggaṇhanamukhe ca taṃ tesaṃ paṭiyādenti. Sabbadisāsu rakkhaṃ karonti cātuddisabhāvasampādanenassa sabbattha sukhajīvibhāvasādhanato. Tenāha ‘‘uggahitasippo hī’’tiādi. Sattānañhi duvidhā sarīrarakkhā abbhantaraparissayapaṭighātena, bāhiraparissayapaṭighātena ca. Tattha abbhantaraparissayo khuppipāsādibhedo, so lābhasiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Bāhiraparissayo coraamanussādihetuko, so vijjāsiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Tena vuttaṃ ‘‘yaṃ yaṃ disa’’ntiādi.

Pubbe ‘‘uggahitasippo hī’’tiādinā sippasikkhāpaneneva lābhuppattiyā disāsu parittāṇakaraṇaṃ dassitaṃ, idāni ‘‘yaṃ vā so’’tiādinā tassa uggahitasippassa nipphattivasena guṇakittanamukhena paggaṇhanenapi lābhuppattiyāti ayametesaṃ vikappānaṃ bhedo. Sesanti ‘‘paṭicchannā hotī’’tiādikaṃ pāḷiāgataṃ, ‘‘evañca pana vatvā’’tiādikaṃ aṭṭhakathāgatañca. Etthāti etasmiṃ dutiyadisāvāre. Purimanayenevāti pubbe paṭhamadisāvāre vuttanayeneva.

269. Sammānanā nāma sambhāvanā, sā pana atthacariyālakkhaṇā ca dānalakkhaṇā ca catutthapañcamaṭṭhāneheva saṅgahitāti piyavacanalakkhaṇaṃ taṃ dassetuṃ ‘‘sambhāvitakathākathanenā’’ti vuttaṃ. Vigatamānanā vimānanā, na vimānanā avimānanā, vimānanāya akaraṇaṃ. Tenāha ‘‘yathā dāsakammakarādayo’’tiādi. Sāmikena hi vimānitānaṃ itthīnaṃ sabbo parijano vimānetiyeva. Paricarantoti indriyāni paricaranto. Taṃ aticarati nāma taṃ attano gihiniṃ atimaññitvā agaṇetvā vattanato. Issariyavossaggenāti ettha yādiso issariyavossaggo gihiniyā anucchaviko, taṃ dassento ‘‘bhattagehe vissaṭṭhe’’ti āha. Gehe eva ṭhatvā vicāretabbampi hi kasivāṇijjādikammaṃ kulitthiyā bhāro na hoti, sāmikasseva bhāro, tato āgatasāpateyyaṃ pana tāya suguttaṃ katvā ṭhapetabbaṃ hoti. ‘‘Sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hotī’’ti etā maññantīti adhippāyo. Itthiyo nāma puttalābhena viya mahagghavipulālaṅkāralābhenapi na santussantevāti tāsaṃ tosanaṃ alaṅkāradānanti āha ‘‘attano vibhavānurūpenā’’ti.

Kulitthiyā saṃvihitabbakammantā nāma āhārasampādanavicārappakārāti āha ‘‘yāgubhattapacanakālādīnī’’tiādi. Sammānanādīhi yathārahaṃ piyavacanehi ceva bhojanadānādīhi ca paheṇakapesanādīhi aññato, tattheva vā uppannassa paṇṇākārassa chaṇadivasādīsu pesetabbapiyabhaṇḍehi ca saṅgahitaparijanā. Gehasāminiyā antogehajano niccaṃ saṅgahito evāti vuttaṃ ‘‘idha parijano nāma…pe… ñātijano’’ti. Ābhatadhananti bāhirato antogehaṃ pavesitadhanaṃ. Gihiniyā nāma paṭhamaṃ āhārasampādane kosallaṃ icchitabbaṃ, tattha ca yuttapayuttatā, tato sāmikassa itthijanāyattesu kiccākiccesu, tato puttānaṃ parijanassa kātabbakiccesūti āha ‘‘yāgubhattasampādanādīsū’’tiādi. ‘‘Nikkosajjā’’ti vatvā tameva nikkosajjataṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Idhāti imasmiṃ tatiyadisāvāre. Purimanayenevāti paṭhamadisāvāre vuttanayeneva. Iti bhagavā ‘‘pacchimā disā puttadārā’’ti uddisitvāpi dāravaseneva pacchimaṃ disaṃ vissajjesi, na puttavasena. Kasmā? Puttā hi dārakakāle attano mātu anuggaṇhaneneva anuggahitā honti anukampitā, viññutaṃ pattakāle pana yathā tepi tadā anuggahetabbā, svāyaṃ vidhi ‘‘pāpā nivārentī’’tiādinā paṭhamadisāvāre dassito evāti kiṃ puna vissajjanenāti. Dānādisaṅgahavatthūsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.

270. Cattāripi ṭhānāni laṅghitvā pañcamameva ṭhānaṃ vivarituṃ ‘‘avisaṃvādanatāyā’’tiādi vuttaṃ. Tattha yassa yassa nāmaṃ gaṇhātīti sahāyo atthikabhāvena yassa yassa vatthuno nāmaṃ katheti. Avisaṃvādetvāti ettha duvidhaṃ avisaṃvādanaṃ vācāya, payogena cāti taṃ duvidhampi dassetuṃ ‘‘idampī’’tiādi vuttaṃ. ‘‘Dānenā’’ti ca idaṃ nidassanamattaṃ daṭṭhabbaṃ itarasaṅgahavatthuvasenapi avisaṃvādetvā saṅgaṇhanassa labbhanato, icchitabbato ca. Aparā pacchimā pajā aparapajā, aparāparaṃ uppannā vā pajā aparapajā. Paṭipūjanā nāma mamāyanā, sakkārakiriyā cāti tadubhayaṃ dassetuṃ ‘‘kelāyantī’’tiādi vuttaṃ. Mamāyantīti mamattaṃ karonti.

271. Yathābalaṃ kammantasaṃvidhānenāti dāsakammakarānaṃ yathābalaṃ balānurūpaṃ tesaṃ tesaṃ kammantānaṃ saṃvidahanena vicāraṇena, kārāpanenāti attho. Tenāha ‘‘daharehī’’tiādi. Bhattavetanānuppadānenāti tassa tassa dāsakammakarassa anurūpaṃ bhattassa, vetanassa ca padānena. Tenevāha ‘‘ayaṃ khuddakaputto’’tiādi. Bhesajjādīnīti ādi-saddena sappāyāhāravasanaṭṭhānādiṃ saṅgaṇhāti. Sātabhāvo eva rasānaṃ acchariyatāti āha ‘‘acchariye madhurarase’’ti. Tesanti dāsakammakarānaṃ. Vossajjanenāti kammakaraṇato vissajjanena. Velaṃ ñatvāti ‘‘pahārāvaseso, upaḍḍhapahārāvaseso vā divaso’’ti velaṃ jānitvā. Yo koci mahussavo chaṇo nāma. Kattikussavo, phagguṇussavoti evaṃ nakkhattasallakkhito mahussavo nakkhattaṃ. Pubbuṭṭhāyitā, pacchānipātitā ca mahāsudassane vuttā evāti idha anāmaṭṭhā.

Dinnādāyinoti pubbapadāvadhāraṇavasena sāvadhāraṇavacananti avadhāraṇena nivattitaṃ dassetuṃ ‘‘corikāya kiñci aggahetvā’’ti vuttaṃ. Tenāha ‘‘sāmikehi dinnasseva ādāyino’’ti. Na mayaṃ kiñci labhāmāti anujjhāyitvāti paṭisedhadvayena tehi laddhabbassa lābhaṃ dasseti. ‘‘Kiṃ etassa kammena katenāti anujjhāyitvā’’ti idaṃ tuṭṭhahadayatāya kāraṇadassanaṃ paṭipakkhadūrībhāvato. Tuṭṭhahadayatādassanampi kammassa sukatakāritāya kāraṇadassanaṃ. Kitti eva vaṇṇo kittivaṇṇo, taṃ kittivaṇṇaṃ guṇakathaṃ haranti, taṃ taṃ disaṃ upāharantīti kittivaṇṇaharā. Tathā tathā kittetabbato hi kitti, guṇo, tesaṃ vaṇṇanaṃ kathanaṃ vaṇṇo. Tenāha ‘‘guṇakathāhārakā’’ti.

272. Kāraṇabhūtā mettā etesaṃ atthīti mettāni, kāyakammādīni. Yāni pana tāni yathā yathā ca sambhavanti, taṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. ‘‘Vihāragamana’’ntiādīsu ‘‘mettacittaṃ paccupaṭṭhāpetvā’’ti padaṃ āharitvā yojetabbaṃ. Anāvaṭadvāratāyāti ettha dvāraṃ nāma alobhajjhāsayatā dānassa mukhabhāvato. Tassa sato deyyadhammassa dātukāmatā anāvaṭatā evañhi gharamāvasanto kulaputto gehadvāre pihitepi anāvaṭadvāro eva, aññathā apihitepi gharadvāre āvaṭadvāro evāti. Tena vuttaṃ ‘‘tatthā’’tiādi. Vivaritvāpi vasantoti vacanaseso. Pidahitvāpīti etthāpi eseva nayo. ‘‘Sīlavantesū’’ti idaṃ paṭiggāhakato dakkhiṇavisuddhidassanatthaṃ vuttaṃ. Karuṇākhettepi dānena anāvaṭadvāratā eva. ‘‘Santaññevā’’ti iminā asantaṃ natthivacanaṃ pucchitapaṭivacanaṃ viya icchitabbaṃ evāti dasseti viññūnaṃ atthikānaṃ cittamaddavakaraṇato. ‘‘Purebhattaṃ paribhuñjitabbaka’’nti idaṃ yāvakālike eva āmisabhāvassa niruḷhatāya vuttaṃ.

‘‘Sabbe sattā’’ti idaṃ tesaṃ samaṇabrāhmaṇānaṃ ajjhāsayasampattidassanaṃ pakkhapātābhāvadīpanato, odhiso pharaṇāyapi mettābhāvanāya labbhanato. Yāya kusalābhivaḍḍhiākaṅkhāya tesaṃ upaṭṭhākānaṃ, tathā nesaṃ gehapavisanaṃ, taṃ sandhāyāha ‘‘pavisantāpi kalyāṇena cetasā anukampanti nāmā’’ti. Sutassa pariyodāpanaṃ nāma tassa yāthāvato atthaṃ vibhāvetvā vicikicchātamavidhamanena visodhananti āha ‘‘atthaṃ kathetvā kaṅkhaṃ vinodentī’’ti. Savanaṃ nāma dhammassa yāvadeva sammāpaṭipajjanāya asati tasmiṃ tassa niratthakabhāvato, tasmā sutassa pariyodāpanaṃ nāma sammāpaṭipajjāpananti āha ‘‘tathattāya vā paṭipajjāpentī’’ti.

273. Alamattoti samatthasabhāvo, so ca atthato samattho evāti ‘‘agāraṃ ajjhāvasanasamattho’’ti vuttaṃ. Disānamassanaṭṭhāneti yathāvuttadisānaṃ paccupaṭṭhānasaññite namassanakāraṇe. Paṇḍito hutvā kusalo cheko labhate yasanti yojanā. Saṇhaguṇayogato saṇho, saṇhaguṇoti panettha sukhumanipuṇapaññā, muduvācāti dassento ‘‘sukhuma…pe… bhaṇanena vā’’ti vuttaṃ. Disānamassanaṭṭhānenāti yena ñāṇena yathāvuttā cha disā vuttanayena paṭipajjanto namassati nāma, taṃ ñāṇaṃ disānamassanaṭṭhānaṃ, tena paṭibhānavā. Tena hi taṃtaṃkiccayuttapattavasena paṭipajjanto idha ‘‘paṭibhānavā’’ti vutto. Nivātavuttīti paṇipātasīlo. Atthaddhoti na thaddho thambharahitoti cittassa uddhumātalakkhaṇena thambhitabhāvena virahito. Uṭṭhānavīriyasampannoti kāyikena vīriyena samannāgato. Nirantarakaraṇavasenāti āraddhassa kammassa satatakāritāvasena. Ṭhānuppattiyā paññāyāti tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanakapaññāya.

Saṅgahakaroti yathārahaṃ sattānaṃ saṅgaṇhanako. Mittakaroti mittabhāvakaro, so pana atthato mitte pariyesanako nāma hotīti vuttaṃ ‘‘mittagavesano’’ti. Yathāvuttaṃ vadaṃ vacanaṃ jānātīti vadaññūti āha ‘‘pubbakārinā vuttavacanaṃ jānātī’’ti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vitthāravasena dassetuṃ ‘‘sahāyakassā’’tiādi vuttaṃ. Pubbe yathāpavattāya vācāya jānane vadaññutaṃ dassetvā idāni ākārasallakkhaṇena appavattāya vācāya jānanepi vadaññutaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. ‘‘Yena yena vā panā’’tiādinā vacanīyatthataṃ vadaññū-saddassa dasseti. Netāti yathādhippetamatthaṃ paccakkhato pāpetā. Tenāha ‘‘taṃ tamatthaṃ dassento paññāya netā’’ti. Neti taṃ tamatthanti ānetvā sambandho. Punappunaṃ netīti anu anu neti, taṃ tamatthanti ānetvā yojanā.

Tasmiṃ tasminti tasmiṃ tasmiṃ dānādīhi saṅgahehi saṅgahetabbe puggale. Āṇiyāti akkhasīsagatāya āṇiyā. Yāyatoti gacchato. Puttakāraṇāti puttanimittaṃ. Puttahetukañhi puttena kattabbaṃ mānaṃ vā pūjaṃ vā.

Upayogavacaneti upayogatthe. Vuccatīti vacanaṃ, attho. Upayogavacane vā vattabbe. Paccattanti paccattavacanaṃ. Sammā pekkhantīti sammadeva kātabbe pekkhanti. Pasaṃsanīyāti pasaṃsitabbā. Bhavanti ete saṅgahetabbe tattha puggale yathārahaṃ pavattentāti adhippāyo.

274. ‘‘Iti bhagavā’’tiādi nigamanaṃ. Yā disāti yā mātāpituādilakkhaṇā puratthimādidisā. Namassāti namasseyyāsīti attho ‘‘yathā kathaṃ panā’’tiādikāya gahapatiputtassa pucchāya vasena desanāya āraddhattā ‘‘pucchāya ṭhatvā’’ti vuttaṃ. Akathitaṃ natthi gihīhi kattabbakamme appamādapaṭipattiyā anavasesato kathitattā. Mātāpituādīsu hi tehi ca paṭipajjitabbapaṭipattiyā niravasesato kathaneneva rājādīsupi paṭipajjitabbavidhi atthato kathito eva hotīti. Gihino vinīyanti, vinayaṃ upenti etenāti gihivinayo. Yathānusiṭṭhanti yathā idha satthārā anusiṭṭhaṃ gihicārittaṃ, tathā tena pakārena taṃ avirādhetvā. Paṭipajjamānassa vuddhiyeva pāṭikaṅkhāti diṭṭhadhammikasamparāyikaparamatthehi vuddhiyeva icchitabbā avassambhāvinīti.

Siṅgālasuttavaṇṇanāya līnatthappakāsanā.

9. Āṭānāṭiyasuttavaṇṇanā

Paṭhamabhāṇavāravaṇṇanā

275. ‘‘Catuddisaṃ rakkhaṃ ṭhapetvā’’ti idaṃ dvīsu ṭhānesu catūsu disāsu ṭhapitaṃ rakkhaṃ sandhāya vuttanti tadubhayaṃ dassetuṃ ‘‘asurasenāyā’’tiādi vuttaṃ. Attano hi adhikāre, attano rakkhāya ca appamajjanena tesaṃ idaṃ dvīsu ṭhānesu catūsu disāsu ārakkhaṭṭhapanaṃ. Yañhi taṃ asurasenāya paṭisedhanatthaṃ devapure catūsu disāsu sakkassa devānamindassa ārakkhaṭṭhapanaṃ, taṃ attano adhikāre appamajjanaṃ. Yaṃ pana nesaṃ bhagavato santikaṃ upasaṅkamane catūsu disāsu ārakkhaṭṭhapanaṃ, taṃ attano katā rakkhāya appamajjanaṃ. Tena vuttaṃ ‘‘asurasenāya nivāraṇattha’’ntiādi. Pāḷiyaṃ catuddisanti bhummatthe upayogavacananti bhummavasena tadatthaṃ dassento ‘‘catūsu disāsū’’ti āha. Ārakkhaṃ ṭhapetvāti vessavaṇādayo cattāro mahārājāno attanā attanā rakkhitabbadisāsu ārakkhaṃ ṭhapetvā guttiṃ sammadeva vidahitvā. Balagumbaṃ ṭhapetvāti yakkhasenādisenābalasamūhaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti paṭipakkhanisedhanasamatthaṃ āvaraṇaṃ ṭhapetvā. Iti tīhi padehi yathākkamaṃ paccekaṃ devanagaradvārassa anto, dvārasamīpe, dvārato bahi, disārakkhāvasanoti tividhāya rakkhāya ṭhapitabhāvo vā dīpito. Tenāha ‘‘evaṃ sakkassa…pe… katvā’’ti. Satta buddhe ārabbhāti ettha satteva buddhe ārabbha paribandhanakāraṇaṃ mahāpadānaṭīkāyaṃ (dī. ni. ṭī. 2.12) vuttanayeneva veditabbaṃ. Dhammaāṇanti dhammamayaṃ āṇaṃ, satthu dhammacakkanti attho. ‘‘Parisato bāhirabhāvo, asambhogo’’ti evamādiṃ idañcidañca vivajjanakaraṇaṃ karissāmāti. Sāvananti catunnampi parisānaṃ tikkhattuṃ parivārena anusāvanaṃ, yathā sakko devānamindo asurasenāya nivāraṇatthaṃ catūsu disāsu ārakkhaṃ ṭhapāpeti, evaṃ mahārājānopi tādise kiccavisese attano ārakkhaṃ ṭhapenti. Imesampi hi tato sāsaṅkaṃ sappaṭibhayanti. Tena vuttaṃ ‘‘attanopī’’tiādi.

Abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti.

Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. ‘‘Yasasā’’ti iminā edisena parivārena, paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane. Idha panāti ‘‘abhikkantāya rattiyā’’ti etasmiṃ pade. Tenāti khayapariyāyattā.

Rūpāyatanādīsūti ādi-saddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha ‘‘chaviya’’nti. Tathā hi vuttaṃ ‘‘kañcanasannibhattaco’’ti (dī. ni. 2.35; 3.200, 218; ma. ni. 2.386) saññūḷhāti saṅganthitā. Vaṇṇāti guṇavaṇṇanāti āha ‘‘thutiya’’nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha ‘‘accho vippasanno’’tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena vaṇṇo, thuti. Abhitthavanaṭṭhena vaṇṇo, thuti, aññamaññaṃ asaṅkarato vaṇṇitabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakaṃ kāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. ‘‘Mahantaṃ khuddakaṃ, majjhima’’nti vaṇṇetabbato pamāṇetabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā vivarīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇa-saddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyaṃ daṭṭhabbo rūpāyatane gayhamānassa chavimukheneva gahetabbato. ‘‘Chavigatā pana vaṇṇadhātu eva suvaṇṇavaṇṇoti ettha vaṇṇaggahaṇena gahitā’’ti apare.

Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha ‘‘anavasesatā attho’’ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, kevalaṃ icceva attho. Kevala-saddo bahulavācīti āha ‘‘yebhuyyatā attho’’ti. Keci pana ‘‘īsakaṃ asamattā kevalakappā’’ti vadanti. Evaṃ sati anavasesattho eva kevala-saddattho siyā, anatthantarena pana kappa-saddena padavaḍḍhanaṃ kataṃ kevalameva kevalakappanti. Atha vā kappanīyatā, paññāpetabbatā kevalakappā. Abyāmissatā vijātiyena asaṅkarā suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ sa-upasaggo, anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappaniyasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayakkamasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Yasmā devatānaṃ sarīrappabhā dvādasayojanamattaṃ ṭhānaṃ, tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīhi samuṭṭhitā pabhā, tasmā vuttaṃ ‘‘candimā viya, sūriyo viya ca ekobhāsaṃ ekaṃ pajjotaṃ karitvā’’ti. Kasmā ete mahārājāno bhagavato santike nisīdiṃsu? Nanu yebhuyyena devatā bhagavato santikaṃ upagatā ṭhatvāva kathetabbaṃ kathentā gacchantīti? Saccametaṃ, idha pana nisīdane kāraṇaṃ atthi, taṃ dassetuṃ ‘‘devatāna’’ntiādi vuttaṃ. ‘‘Idaṃ parittaṃ nāma sattabuddhapaṭisaṃyuttaṃ garu, tasmā na amhehi ṭhatvā gahetabba’’nti cintetvā parittagāravavasena nisīdiṃsu.

276. Kasmā panettha vessavaṇo eva kathesi, na itaresu yo kocīti? Tattha kāraṇaṃ dassetuṃ ‘‘kiñcāpī’’tiādi vuttaṃ. Vissāsiko abhiṇhaṃ upasaṅkamanena. Byattoti visārado, tañcassa veyyattiyaṃ suṭṭhu sikkhitabhāvenāti āha ‘‘susikkhito’’ti. Manussesu viya hi devesupi kocideva purimajātiparicayena susikkhito hoti, tatrāpi kocideva yathādhippetamatthaṃ vattuṃ samattho paripuṇṇapadabyañjanāya poriyā vācāya samannāgato. ‘‘Mahesakkhā’’ti imassa atthavacanaṃ ‘‘ānubhāvasampannā’’ti, mahesakkhāti vā mahāparivārāti attho. Pāṇātipāte ādīnavadassaneneva taṃ vipariyāyato tato veramaṇiyaṃ ānisaṃso pākaṭo hotīti ‘‘ādīnavaṃ dassetvā’’ icceva vuttaṃ. Tesu senāsanesūti yāni ‘‘araññavanappatthānī’’tiādinā (ma. ni. 1.34-45) vuttāni bhikkhūnaṃ vasanaṭṭhānabhūtāni araññāyatanāni, tesu bhikkhūhi sayitabbato, āsitabbato ca senāsanasaññitesu. Nibaddhavāsinoti rukkhapabbatapaṭibaddhesu vimānesu niccavāsitāya nibaddhavāsino. Baddhattāti gāthābhāvena ganthitattā sambandhitattā.

‘‘Uggaṇhātu bhante bhagavā’’ti attanā vuccamānaṃ parittaṃ bhagavantaṃ uggaṇhāpetukāmo vessavaṇo avocāti adhippāyena codako ‘‘kiṃ pana bhagavato appaccakkhadhammo nāma atthī’’ti codesi. Ācariyo sabbattha appaṭihatañāṇacārassa bhagavato na kiñci appaccakkhanti dassento ‘‘natthī’’ti vatvā ‘‘uggaṇhātu bhante bhagavā’’ti vadato vessavaṇassa adhippāyaṃ vivaranto ‘‘okāsakaraṇattha’’ntiādimāha. Yathā hi pañcasikho gandhabbadevaputto devānaṃ tāvatiṃsānaṃ, brahmuno ca sanaṅkumārassa sammukhā attano yathāsutaṃ dhammaṃ bhagavato santikaṃ upagantvā pavedeti, evamayampi mahārājā itarehi saddhiṃ āṭānāṭanagare gāthāvasena bandhitaṃ parittaṃ bhagavato pavedetuṃ okāsaṃ kārento ‘‘uggaṇhātu bhante bhagavā’’ti āha, na naṃ tassa pariyāpuṇane niyojento. Tasmā uggaṇhātūti yathidaṃ parittaṃ mayā paveditamattameva hutvā catunnaṃ parisānaṃ cirakālaṃ hitāvahaṃ hoti, evaṃ uddhaṃ ārakkhāya gaṇhātu, sampaṭicchatūti attho. Satthu kathiteti satthu ārocite, catunnaṃ parisānaṃ satthu kathane vāti attho. Sukhavihārāyāti yakkhādīhi avihiṃsāya laddhabbasukhavihārāya.

277. Sattapi buddhā cakkhumanto pañcahi cakkhūhi cakkhumabhāve visesābhāvato. Tasmāti yasmā cakkhumabhāvo viya sabbabhūtānukampitādayo sabbepi visesā sattannampi buddhānaṃ sādhāraṇā, tasmā, guṇanemittakāneva vā yasmā buddhānaṃ nāmāni nāma, na liṅgikāvatthikayādicchakāni, tasmā buddhānaṃ guṇavisesadīpanāni ‘‘cakkhumantassā’’tiādinā (dī. ni. 3.277) vuttāni etāni ekekassa satta satta nāmāni honti. Tesaṃ nāmānaṃ sādhāraṇabhāvaṃ atthavasena yojetabbāti dassetuṃ ‘‘sabbepī’’tiādi vuttaṃ. Sabbabhūtānukampinoti anaññasādhāraṇamahākaruṇāya sabbasattānaṃ anukampikā. Nhātakilesattāti aṭṭhaṅgikena ariyamaggajalena saparasantānesu niravasesato dhotakilesamalattā. Mārasenāpamaddinoti saparivāre pañcapi māre pamadditavanto. Vusitavantoti maggabrahmacariyavāsaṃ, dasavidhaṃ ariyavāsañca vusitavanto. Vusitavantatāya eva bāhitapāpatā vuttā hotīti ‘‘brāhmaṇassā’’ti padaṃ anāmaṭṭhaṃ. Vimuttāti anaññasādhāraṇānaṃ pañcannampi vimuttīnaṃ vasena niravasesato muttā. Aṅgatoti sarīraṅgato, ñāṇaṅgato ca, dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.200; ma. ni. 2.385) asītianubyañjanehi nikkhamanappabhā, byāmappabhā, ketumālāuṇhīsappabhā ca sarīraṅgato nikkhamanakarasmiyo, yamakamahāpāṭihāriyādīsu uppajjanakappabhā ñāṇaṅgato nikkhamanakarasmiyo. Na etāneva ‘‘cakkhumā’’tiādinā (dī. ni. 3.277) vuttāni satta nāmāni, atha kho aññānipi bahūni aparimitāni nāmāni. Kathanti āha ‘‘asaṅkhyeyyāni nāmāni saguṇena mahesinoti vutta’’nti (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. aṭṭha. 76). Kena vuttaṃ? Dhammasenāpatinā.

Yadi evaṃ kasmā vessavaṇo etāneva gaṇhīti āha ‘‘attano pākaṭanāmavasenā’’ti. Khīṇāsavā janāti adhippetā. Te hi kammakilesehi jātāpi evaṃ na puna jāyissantīti iminā atthena janā. Yathāha ‘‘yo ca kālaghaso bhūto’’ti (jā. 1.2.190) desanāsīsamattanti nidassanamattanti attho, avayavena vā samudāyupalakkhaṇametaṃ. Sati ca pisuṇavācappahāne pharusavācā pahīnāva hoti, pageva ca musāvādoti ‘‘apisuṇā’’ icceva vuttā. Mahattāti mahā attā sabhāvo etesanti mahattā. Tenāha ‘‘mahantabhāvaṃ pattā’’ti. Mahantāti vā mahā antā, parinibbānapariyosānāti vuttaṃ hoti. Mahantehi vā sīlādīhi samannāgatā. Ayaṃ tāva aṭṭhakathāyaṃ āgatanayena attho. Itaresaṃ pana matena buddhādīhi ariyehi mahanīyato pūjanīyato mahaṃ nāma nibbānaṃ, mahamanto etesanti mahantā, nibbānadiṭṭhāti attho. Nissāradāti sārajjarahitā, nibbhayāti attho. Tenāha ‘‘vigatalomahaṃsā’’ti.

Hitanti hitacittaṃ, sattānaṃ hitesīti attho. Yathābhūtaṃ vipassisunti pañcupādānakkhandhesu samudayādito yāthāvato vividhenākārena passiṃsu. ‘‘Ye cāpī’’ti pubbe paccattabahuvacanena aniyamato vutte tesampīti atthaṃ sampadānabahuvacanavasena niyametvā ‘‘namatthū’’ti ca padaṃ ānetvā yojeti yaṃ taṃ-saddānaṃ abyabhicāritasambandhabhāvato. Vipassiṃsu namassantīti vā yojanā. Paṭhamagāthāyāti ‘‘ye cāpi nibbutā loke’’ti evaṃ vuttagāthāya. Dutiyagāthāyāti tadantaragāthāya. Tattha desanāmukhamattanti itaresampi buddhānaṃ nāmaggahaṇe patte imasseva bhagavato nāmaggahaṇaṃ tathā desanāya mukhamattaṃ, tasmā tepi atthato gahitā evāti adhippāyo. Tenāha ‘‘ayampi hī’’tiādi. Tattha ayanti ayaṃ gāthā. Purimayojanāyaṃ tassāti visesitabbatāya abhāvato ‘‘yanti nipātamatta’’nti vuttaṃ, idha pana ‘‘tassa namatthū’’ti evaṃ sambandhassa ca icchitattā ‘‘ya’’nti nāmapadaṃ upayogekavacananti dassento ‘‘yaṃ namassanti gotama’’nti āha.

278. ‘‘Yato uggacchati sūriyo’’tiādikaṃ kasmā āraddhaṃ? Yaṃ ye yakkhādayo satthu dhammaāṇaṃ, attano ca rājāṇaṃ nādiyanti, tesaṃ ‘‘idañcidañca niggahaṃ karissāmā’’ti sāvanaṃ kātukāmā tattha tattha dvisahassaparittadīpaparivāresu catūsu mahādīpesu attano āṇāya vattānaṃ attano puttānaṃ, aṭṭhavīsatiyā yakkhasenāpatiādīnañca satthari pasādagāravabahumānañca pavedetvā niggahārahānaṃ santajjanatthaṃ āraddhaṃ. Tattha ‘‘yato uggacchatī’’tiādīsu ‘‘yato ṭhānato udetī’’ti vuccati, kuto pana ṭhānato udetīti vuccati? Pubbavidehavāsīnaṃ tāva majjhanhikaṭṭhāne ṭhito jambudīpavāsīnaṃ udetīti vuccati, uttarakurukānaṃ pana oggacchatīti iminā nayena sesadīpesupi sūriyassa uggacchanoggacchanapariyāyo veditabbo. Ayañca attho heṭṭhā aggaññasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.121) pakāsito eva. Aditiyā puttoti lokasamudācāravasena vuttaṃ. Lokiyā hi deve aditiyā puttā, asure atithiyā puttāti vadanti. Ādippanato pana ādicco, ekappahāreneva tīsu dīpesu ālokavidaṃsanena samujjalanatoti attho. Maṇḍalīti ettha ī-kāro bhusatthoti āha ‘‘mahantaṃ maṇḍalaṃ assāti maṇḍalī’’ti. Mahantaṃ hissa vimānamaṇḍalaṃ paññāsayojanāyāmavitthārato. ‘‘Saṃvarīpi nirujjhatī’’ti imināva divasopi jāyatīti ayampi attho vuttoti veditabbo. Ratti antaradhāyatīti sinerupacchāyālakkhaṇassa andhakārassa vigacchanato.

Udakarahadoti jaladhi. ‘‘Tasmiṃ ṭhāne’’ti idaṃ puratthimasamuddassa uparibhāgena sūriyassa gamanaṃ sandhāya vuttaṃ. Tathā hi jambudīpe ṭhitānaṃ puratthimasamuddato sūriyo uggacchanto viya upaṭṭhāti. Tenāha ‘‘yato uggacchati sūriyo’’ti. Samuddanaṭṭhena attani patitassa sammadeva, sabbaso ca undanaṭṭhena kiledanaṭṭhena samuddo. Samuddo hi kiledanaṭṭho rahado. Sāritodakoti anekāni yojanasahassāni vitthiṇṇodako, saritā nadiyo udake etassāti vā saritodako.

Sinerupabbatarājā cakkavāḷassa vemajjhe ṭhito, taṃ padhānaṃ katvā vattabbanti adhippāyena ‘‘itoti sineruto’’ti vatvā tathā pana disāvavatthānaṃ anavaṭṭhitanti ‘‘tesaṃ nisinnaṭṭhānato vā’’ti vuttaṃ. Tesanti catunnaṃ mahārājānaṃ. Nisinnaṭṭhānaṃ āṭānāṭanagaraṃ. Tattha hi nisinnā te imaṃ parittaṃ bandhiṃsu. Tesaṃ nisinnaṭṭhānatoti vā satthu santike tesaṃ nisinnaṭṭhānato. Ubhayathāpi sūriyassa udayaṭṭhānā puratthimā disā nāma hoti. Purimapakkhaṃyevettha vaṇṇenti. Tena vuttaṃ ‘‘ito sā purimā disā’’ti. Sūriyo, pana candanakkhattādayo ca sineruṃ dakkhiṇato, cakkavāḷapabbatañca vāmato katvā parivattenti. Yattha ca nesaṃ uggamanaṃ paññāyati, sā puratthimā disā. Yattha okkamanaṃ paññāyati, sā pacchimā disā. Dakkhiṇapasse uttarā disā, vāmapasse dakkhiṇā disāti catumahādīpavāsīnaṃ paccekaṃ sineru uttarādisāyameva, tasmā anavaṭṭhitā disāvavatthāti āha ‘‘iti naṃ ācikkhati jano’’ti. Yaṃ disanti yaṃ puratthimadisaṃ yasassīti mahāparivāro. Koṭisatasahassaparimāṇā hi devatā abhiṇhaṃ parivārenti. Candananāgarukkhādīsu osadhitiṇavanappatisugandhānaṃ abbanato, tehi dittabhāvūpagamanato ‘‘gandhabbā’’ti laddhanāmānaṃ cātumahārājikadevānaṃ adhipati bhāvato. Me sutanti ettha meti nipātamattaṃ. Sutanti vissutanti attho. Ayañhettha yojanā – tassa dhataraṭṭhamahārājassa puttāpi bahavo. Kittakā? Asīti, dasa eko ca. Ekanāmā. Kathaṃ? Indanāmā. ‘‘Mahapphalā’’ti ca sutaṃ vissutametaṃ loketi.

Ādicco gotamagotto, bhagavāpi gotamagotto, ādiccena samānagottatāya ādicco bandhu etassātipi ādiccabandhu, ādiccassa vā bandhūti ādiccabandhu, taṃ ādiccabandhunaṃ. Anavajjenāti avajjapaṭipakkhena brahmavihārena. Samekkhasi odhiso, anodhiso ca pharaṇena olokesiāsayānusayacariyādhimuttiādivibhāgāvabodhavasena. Vatvā vandantīti ‘‘lokassa anukampako’’ti kittetvā vandanti. Sutaṃ netanti sutaṃ nanūti etasmiṃ atthe nu-saddo. Aṭṭhakathāyaṃ pana nokāroyanti adhippāyena amhehīti attho vutto. Etanti etaṃ tathā parikittetvā amanussānaṃ devatānaṃ vandanaṃ. Vadanti dhataraṭṭhamahārājassa puttā.

279. Yena petā pavuccantīti ettha vacanasesena attho veditabbo, na yathārutavasenevāti dassento ‘‘yena disābhāgena nīharīyantūti vuccantī’’ti āha. Ḍayhantu vāti pete sandhāya vadati. Chijjantu vā hatthapādādike pisuṇā piṭṭhimaṃsikā. Haññantu pāṇātipātinotiādikā. Pavuccantīti vā samuccanti, ‘‘alaṃ tesa’’nti samācinīyantīti attho. Evañhi vacanasesena vinā eva attho siddho hoti. Rahassaṅganti bījaṃ sandhāya vadati.

280. Yasmiṃ disābhāge sūriyo atthaṃ gacchatīti ettha ‘‘yato ṭhānato udetī’’ti ettha vuttanayānusārena attho veditabbo.

281. Yena disābhāgena uttarakuru rammo avaṭṭhito, ito sā uttarā disāti yojanā. Mahānerūti mahanto, mahanīyo ca nerusaṅkhāto pabbato. Tenāha ‘‘mahāsineru pabbatarājā’’ti. Rajatamayaṃ. Tathā hi tassa pabhāya ajjhotthataṃ tassaṃ disāyaṃ samuddodakaṃ khīraṃ viya paññāyati. Maṇimayanti indanīlamayaṃ. Tathā hi dakkhiṇadisāya samuddodakaṃ yebhuyyena nīlavaṇṇaṃ hutvā paññāyati, tathā ākāsaṃ. Manussā jāyanti. Kathaṃ jāyanti? Amamā apariggahāti yojanā. Mamattavirahitāti ‘‘idaṃ mama idaṃ mamā’’ti mamaṅkāravirahitāti adhippāyo. Yadi tesaṃ ‘‘ayaṃ mayhaṃ bhariyā’’ti pariggaho natthi, ‘‘ayaṃ me mātā, ayaṃ bhaginī’’ti evarūpā idha viya mariyādāpi na siyā mātuādibhāvassa ajānanatoti codanaṃ sandhāyāha ‘‘mātaraṃ vā’’tiādi. Chandarāgo nuppajjatīti ettha ‘‘dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātu thanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitā’’ti keci.

Naṅgalāti liṅgavipallāsena vuttanti āha ‘‘naṅgalānipī’’ti. Akaṭṭheti akasite akatakasikamme.

Taṇḍulāva tassa phalanti sattānaṃ puññānubhāvahetukā thusādiabhāvena taṇḍulā eva tassa sālissa phalaṃ. Tuṇḍikiranti pacanabhājanassa nāmanti vuttaṃ ‘‘ukkhaliya’’nti. Ākiritvāti taṇḍulāni pakkhipitvā. Niddhūmaṅgārenāti dhūmaṅgārarahitena kevalena agginā. Jotikapāsāṇato aggimhi uṭṭhahante kuto dhūmaṅgārānaṃ sambhavo. Bhojananti odanamevādhippetanti ‘‘bhojanamevā’’ti avadhāraṇaṃ katvā tena nivattetabbaṃ dassento ‘‘añño sūpo vā byañjanaṃ vā na hotī’’ti āha. Yadi evaṃ rasavisesayutto tesaṃ āhāro na hotīti? Noti dassento ‘‘bhuñjantānaṃ…pe… raso hotī’’ti āha. Macchariyacittaṃ nāma na hotīti dhammatāsiddhassa sīlassa ānubhāvena. Tathā hi te katthacipi amamā pariggahāva hutvā vasanti.

Apica tattha uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo – tattha kira tesu tesu padesesu ghanacitapattasañchannasākhāpasākhā kūṭāgārūpamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti, yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti, jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghatādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valipalitādidosarahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivāṇijjādivasena, āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇhautu hoti, evameva sabbakālaṃ samasītuṇhova utu hoti, na ca tesaṃ koci upaghāto, vihesā vā uppajjati. Akaṭṭhapākimameva sāliṃ akaṇaṃ athusaṃ sugandhaṃ taṇḍulaphalaṃ paribhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati. Na te khujjā vā vāmanakā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti. Itthiyopi tattha nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātā sobhaggappattarūpā honti. Tathā hi dīghaṅgulī tambanakhī lambatthanā tanumajjhā puṇṇacandamukhī visālakkhī mudugattā saṃhitūrū odātadantā gambhīranābhī tanujaṅghā dīghanīlavellitakesī puthulasusoṇī nātilomānālomā subhagā utusukhasamphassā saṇhā sakhilasambhāsā nānābharaṇavibhūsitā vicaranti. Sabbadā hi soḷasavassuddesikā viya honti. Purisā ca pañcavīsativassuddesikā viya, na puttadāresu rajjanti. Ayaṃ tattha dhammatā.

Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti, tato vītarāgā yathāsakaṃ gacchanti. Na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ, vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti, ayaṃ tattha dhammatā.

Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā tesaṃ vicaraṇappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā, itthiyo vā, te attano aṅguliyo upanāmenti, tesaṃ kammabalena tato khīraṃ pavattati, tena dārakā yāpenti. Evaṃ pana vaḍḍhantā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha tattha vatthābharaṇāni nippajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni iṭṭhanti. Nānāvidharaṃsijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni ca kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivānivallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha ca bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti. Najjopi tattha suvisuddhajalā supatitthā ramaṇīyā akaddamā vālukatalā nātisītā nāccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhiṃ vāyantiyo sandanti. Na tattha kaṇṭakatiṇakakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti. Candananāgarukkhā sayameva rasaṃ paggharanti. Nhāyitukāmā ca nadītitthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti, tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabhanti. Mate ca satte disvā na rodanti, na socanti, tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti. Tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi. Na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. ‘‘Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantī’’ti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ. Sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhaṃ evāti veditabbaṃ. Tatthāti tasmiṃ uttarakurudīpe.

Ekakhuraṃ katvāti anekasaphampi ekasaphaṃ viya katvā, assaṃ viya katvāti attho. ‘‘Gāvi’’nti vatvā puna ‘‘pasu’’nti vuttattā gāvito itaro sabbo catuppado idha ‘‘pasū’’ti adhippetoti āha ‘‘ṭhapetvā gāvi’’nti.

Tassāti gabbhinitthiyā. Piṭṭhi onamituṃ sahatīti kucchiyā garubhāratāya tesaṃ āruḷhakāle piṭṭhi onamati, tesaṃ nisajjaṃ sahati pallaṅke nisinnā viya honti. Sammādiṭṭhiketi kammapathasammādiṭṭhiyā sammādiṭṭhike. Etthāti jambudīpe. Ettha hi janapadavohāro, na uttarakurumhi. Tathā hi ‘‘paccantimamilakkhuvāsike’’ti ca vuttaṃ.

Tassa raññoti vessavaṇamahārājassa. Iti so attānameva paraṃ viya katvā vadati. Eseva nayo paratopi. Bahuvidhaṃ nānāratanavicittaṃ nānāsaṇṭhānaṃ rathādi dibbayānaṃ upaṭṭhitameva hoti sudantavāhanayuttaṃ, na nesaṃ yānānaṃ upaṭṭhāpane ussukkaṃ āpajjitabbaṃ atthi. Etānīti hatthiyānādīni. Nesanti vessavaṇaparicārikānaṃ. Kappitāni hutvā uṭṭhitāni āruhituṃ upakappanayānāni. Nipannāpi nisinnāpi vicaranti candimasūriyā viya yathāsakaṃ vimānesu.

Nagarā ahūti liṅgavipallāsena vuttanti āha ‘‘nagarāni bhaviṃsūti attho’’ti. Āṭānāṭā nāmāti itthiliṅgavasena laddhanāmaṃ nagaraṃ āsi.

Tasmiṃ ṭhatvāti tasmiṃ padese parakusiṭanāṭānāmake nagare ṭhatvā. Tato ujuṃ uttaradisāyaṃ. Etassāti kasivantanagarassa. Aparabhāge aparakoṭṭhāse, parato icceva attho.

Kuveroti tassa purimajātisamudāgataṃ nāmanti teneva pasaṅgena yenāyaṃ sampatti adhigatā, tadassa pubbakammaṃ ācikkhituṃ ‘‘ayaṃ kirā’’tiādi vuttaṃ. Ucchuvappanti ucchusassaṃ. Avasesasālāhīti avasesayantasālāhi, nissakkavacanañcetaṃ. Tatthevāti puññatthaṃ dinnasālāyameva.

Paṭiesantoti pati pati atthe esanto vīmaṃsanto. Na kevalaṃ te vīmaṃsanti eva, atha kho tamatthaṃ patiṭṭhāpentīti āha ‘‘visuṃ visuṃ atthe upaparikkhamānā anusāsamānā’’ti. Yakkharaṭṭhikāti yakkharaṭṭhādhipatino. Yakkhā ca vessavaṇassa rañño nivesanadvāre niyuttā cāti yakkhadovārikā, tesaṃ yakkhadovārikānaṃ.

Yasmā dharaṇīporakkhaṇito purāṇodakaṃ bhassayantaṃ heṭṭhā vuṭṭhi hutvā nikkhamati, tasmā taṃ tato gahetvā meghehi pavuṭṭhaṃ viya hotīti vuttaṃ ‘‘yato pokkharaṇito udakaṃ gahetvā meghā pavassantī’’ti. Yatoti yato dharaṇīpokkharaṇito. Sabhāti yakkhānaṃ upaṭṭhānasabhā.

Tasmiṃ ṭhāneti tassā pokkharaṇiyā tīre yakkhānaṃ vasanavane. Sadā phalitāti niccakālaṃ sañjātaphalā. Niccapupphitāti niccaṃ sañjātapupphā. Nānādijagaṇāyutāti nānāvidhehi dijagaṇehi yuttā. Tehi pana sakuṇasaṅghehi ito cito ca sampatantehi paribbhamantehi yasmā sā pokkharaṇī ākulā viya hoti, tasmā vuttaṃ ‘‘vividhapakkhisaṅghasamākulā’’ti. Koñcasakuṇehīti sārasasakuntehi.

‘‘Evaṃ viravantāna’’nti iminā tathā vassitavasena ‘‘jīvañjīvakā’’ti ayaṃ tesaṃ samaññāti dasseti. Uṭṭhavacittakāti etthāpi eseva nayo. Tenāha ‘‘evaṃ vassamānā’’ti. Pokkharasātakāti pokkharasaṇṭhānatāya ‘‘pokkharasātakā’’ti evaṃ laddhanāmā.

Sabbakālaṃ sobhatīti sabbautūsu sobhati, na tassā hemantādivasena sobhāvirato atthi. Evaṃbhūtā ca niccaṃ pupphitajalajathalajapupphatāya, phalabhārabharitarukkhaparivāritatāya, aṭṭhaṅgasamannāgatasalilatāya ca nirantaraṃ sobhati.

282. Parikammanti pubbupacāraṃ. Parisodhetvāti ekakkharassāpi avirādhanavasena ācariyasantike sabbaṃ sodhetvā. Suṭṭhu uggahitāti parimaṇḍalapadabyañjanāya poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā sammadeva uggahitā. Tathā hi ‘‘atthañca byañjanañca parisodhetvā’’ti vuttaṃ. Atthaṃ jānato eva hi byañjanaṃ parisujjhati, no ajānato. Padabyañjanānīti padañceva byañjanañca ahāpetvā. Evañhi paripuṇṇā nāma hotīti. Visaṃvādetvāti aññathā katvā. Tejavantaṃ na hoti virajjhanato ceva vimhayatthabhāvato ca. Sabbasoti anavasesato ādimajjhapariyosānato. Tejavantaṃ hotīti sabhāvaniruttiṃ avirādhetvā suppavattibhāvena sādhanato. Evaṃ payogavipattiṃ pahāya payogasampattiyā sati parittassa atthasādhakataṃ dassetvā idāni ajjhāsayavipattiṃ pahāya ajjhāsayasampattiyā atthasādhakataṃ dassetuṃ ‘‘lābhahetū’’tiādi vuttaṃ. Idaṃ parittabhaṇanaṃ sattānaṃ anatthapaṭibāhanahetūti tassa ñāṇakaruṇāpubbakatā nissaraṇapakkho. Mettaṃ purecārikaṃ katvāti mettāmanasikārena sattesu hitapharaṇaṃ purakkhatvā.

‘‘Vatthuṃ vā’’tiādi pubbe catuparisamajjhe katāya sādhanāya bhagavato pavedanaṃ. Gharavatthunti vasanagehaṃ. Nibaddhavāsanti paragehepi nevāsikabhāvena vāsaṃ na labheyya, yaṃ pana mahārājānaṃ, yakkhasenāpatīnañca ajānantānaṃyeva kadāci vasitvā gamanaṃ, taṃ appamāṇanti adhippāyo. Samitinti yakkhādisamāgamaṃ. Kāmaṃ pāḷiyaṃ ‘‘na me so’’ti āgataṃ, itaresampi pana mahārājānamattanā ekajjhāsayatāya tesampi ajjhāsayaṃ hadaye ṭhapetvā vessavaṇo tathā avoca. Kaññaṃ anu anu vahituṃ ayutto anāvayho, sabbakālaṃ kaññaṃ laddhuṃ ayuttoti attho, taṃ anāvayhaṃ. Tenāha ‘‘na āvāhayutta’’nti. Na vivayhanti avivayhaṃ, kaññaṃ gahetumayuttanti attho. Tenāha ‘‘na vivāhayutta’’nti. Āhito ahaṃmāno etthāti attā, attabhāvo. Attā visayabhūto etāsaṃ atthīti attā, paribhāsā, tāhi. Pariyattaṃ katvā vacanena paripuṇṇāhi. Yathā yakkhā akkositabbā, evaṃ pavattā akkosā yakkhaakkosā nāma, tehi. Te pana ‘‘kaḷārakkhi kaḷāradantā kāḷavaṇṇā’’ti evaṃ ādayo.

Viruddhāti virujjhanakā parehi virodhino. Rabhasāti sārambhakāti adhippāyo. Tenāha ‘‘karaṇuttariyā’’ti. Rabhasāti vā sāhasikā. Sāmino manaso assavāti manassā, kiṅkarā. Ye hi ‘‘kiṃ karomi bhaddante’’ti sāmikassa vase vattanti, te evaṃ vuccanti. Tena vuttaṃ ‘‘yakkhasenāpatīnaṃ ye manassā, tesa’’nti. Āṇāya avarodhitupacārā avaruddhā, te pana āṇāvato paccatthikā nāma hontīti ‘‘paccāmittā verino’’ti vuttaṃ. Ujjhāpetabbanti heṭṭhā katvā cintāpetabbaṃ, taṃ pana ujjhāpanaṃ tesaṃ nīcakiriyāya jānāpanaṃ hotīti āha ‘‘jānāpetabbā’’ti.

Parittaparikammakathāvaṇṇanā

Parittassa parikammaṃ kathetabbanti āṭānāṭiyaparittassa parikammaṃ pubbupacāraṭṭhāniyaṃ mettasuttādi kathetabbaṃ. Evañhi taṃ laddhāsevanaṃ hutvā tejavantaṃ hoti. Tenāha ‘‘paṭhamameva hī’’tiādi. Piṭṭhaṃ vā maṃsaṃ vāti -saddo aniyamattho, tena macchaghatasūpādiṃ saṅgaṇhāti. Otāraṃ labhanti attanā piyāyitabbaāhāravasena piyāyitabbaṭṭhānavasena ca. ‘‘Paritta…pe… nisīditabba’’nti imināva parittakārakassa bhikkhuno parisuddhipi icchitabbāti dasseti.

‘‘Parittakārako…pe… samparivāritenā’’ti idaṃ parittakaraṇe bāhirarakkhāsaṃvidhānaṃ. ‘‘Mettacittaṃ …pe… kātabba’’nti idaṃ abbhantararakkhā ubhayato rakkhāsaṃvidhānaṃ. Evañhi amanussā parittakaraṇassa antarāyaṃ kātuṃ na visahanti. Maṅgalakathā vattabbā pubbupacāravasena. Sabbasannipātoti tasmiṃ vihāre, tasmiṃ vā gāmakhette sabbesaṃ bhikkhūnaṃ sannipāto. Ghosetabbo,‘‘cetiyaṅgaṇe sabbehi sannipatitabba’’nti. Anāgantuṃ nāma na labbhati amanussena buddhāṇābhayena, rājāṇābhayena ca. Gahitakāpadesena amanussova pucchito hotīti āha ‘‘amanussaggahitako ‘tvaṃ ko nāmā’ti pucchitabbo’’ti. Mālāgandhādīsu pūjanatthaṃ viniyuñjiyamānesu. Pattīti tuyhaṃ pattidānaṃ. Piṇḍapāte pattīti piṇḍapāte diyyamāne pattidānaṃ. Devatānanti yakkhasenāpatīnaṃ. Parittaṃ bhaṇitabbanti etthāpi ‘‘mettacittaṃ purecārikaṃ katvā’’ti ca ‘‘maṅgalakathā vattabbā’’ti ca ‘‘vihārassa upavane’’ti evamādi ca sabbaṃ gihīnaṃ parittakaraṇe vuttaṃ parikammaṃ kātabbameva.

Sarīre adhimuccatīti sarīraṃ anupavisitvā viya āvisanto yathā gahitakassa vasena na vattati, attano eva vasena vattati, evaṃ adhimuccati adhiṭṭhahitvā tiṭṭhati. Tenāha ‘‘āvisatīti tasseva vevacana’’nti. Laggatīti tattheva laggo allīno hoti. Tenāha ‘‘na apetī’’ti. Rogaṃ vaḍḍhentoti dhātūnaṃ samabhāvena vattituṃ appadānavasena uppannaṃ rogaṃ vaḍḍhento. Dhātūnaṃ visamabhāvāpattiyā ca āhārassa ca aruccanena gahitakassa sarīre lohitaṃ sussati, maṃsaṃ milāyati, taṃ panassa yakkho dhātukkhobhanimittatāya karonto viya hotīti vuttaṃ ‘‘appamaṃsalohitaṃ karonto’’ti.

283. Tesaṃ nāmāni indādināmabhāvena voharitabbato. Tatoti tato ārocanato paraṃ. Teti yakkhasenāpatayo. Okāso na bhavissatīti bhikkhubhikkhuniyo, upāsakaupāsikāyo viheṭhetuṃ avasaro na bhavissati sammadeva ārakkhāya vihitattāti.

Āṭānāṭiyasuttavaṇṇanāya līnatthappakāsanā.

10. Saṅgītisuttavaṇṇanā

296. Dasasahassacakkavāḷeti buddhakhettabhūte dasasahassaparimāṇe cakkavāḷe. Tattha hi imasmiṃ cakkavāḷe devamanussāyeva katādhikārā, itaresu devā visesabhāgino. Tena vuttaṃ ‘‘dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā’’ti. Ñāṇajālapattharaṇanti ca tesaṃ tesaṃ sattānaṃ āsayādivibhāvanavasena ñāṇassa pavattanameva. Tenāha ‘‘lokaṃ volokayamāno’’ti, sattalokaṃ byavalokayamāno āsayānusayacaritādhimuttiādike visesato ogāhetvā passantoti attho. Maṅgalaṃ bhaṇāpessanti ‘‘taṃ tesaṃ āyatiṃ visesādhigamassa vijjāṭṭhānaṃ hutvā dīgharattaṃ hitāya sukhāya bhavissā’’ti. Tīhi piṭakehi sammasitvāti tipiṭakato ekakadukādinā saṅgahetabbassa saṅgaṇhanavasena sammasitvā vīmaṃsitvā. Ñātuṃ icchitā atthā pañhā, te pana imasmiṃ sutte ekakādivasena āgatā sahassaṃ, cuddasa cāti āha ‘‘cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā’’ti. Evamidha sampiṇḍetvā dassite pañhe parato suttapariyosāne ‘‘ekakavasena dve pañhā kathitā’’tiādinā (dī. ni. aṭṭha. 3.349) vibhāgena parigaṇetvā sayameva dassessati.

Ubbhatakanavasandhāgāravaṇṇanā

297. Uccādhiṭṭhānatāya taṃ sandhāgāraṃ bhūmito ubbhataṃ viyāti ‘‘ubbhataka’’nti nāmaṃ labhati. Tenāha ‘‘uccattā vā evaṃ vutta’’nti. Sandhāgārasālāti ekā mahāsālā. Uyyogakaraṇādīsu hi rājāno tattha ṭhatvā ‘‘ettakā purato gacchantu, ettakā pacchā’’tiādinā tattha nisīditvā sandhaṃ karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ ‘‘sandhāgāra’’nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehaṃ gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi sandhāgāraṃ, tesaṃ rājūnaṃ saha atthānusāsanaagārantipi sandhāgāranti. Yasmā vā te tattha sannipatitvā ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kālevapitu’’ntiādinā gharāvāsakiccaṃ sandharanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha sandharantītipi sandhāgāraṃ, sā eva sālāti sandhāgārasālā. Devatāti gharadevatā. Nivāsavasena anajjhāvutthattā ‘‘kenaci vā manussabhūtenā’’ti vuttaṃ. Kammakaraṇavasena pana manussā tattha nisajjādīni kappesumeva. ‘‘Sayameva pana satthu idhāgamanaṃ amhākaṃ puññavaseneva, aho mayaṃ puññavanto’’ti haṭṭhatuṭṭhā evaṃ sammā cintesunti dassento ‘‘amhehī’’tiādimāha.

298. Aṭṭakāti cittakammakaraṇatthaṃ baddhā mañcakā. Muttamattāti tāvadeva sandhāgāre navakammassa niṭṭhāpitabhāvamāha, tena‘‘acirakārita’’ntiādinā vuttamevatthaṃ vibhāveti. Araññaṃ ārāmo āramitabbaṭṭhānaṃ etesanti araññārāmā. Santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari, bhāvanapuṃsakaniddesoyaṃ. Tenāha ‘‘yathā sabbaṃ santhataṃ hoti, eva’’nti.

299. Samantapāsādikoti samantato sabbabhāgena pasādāvaho cāturiyaso. ‘‘Asītihatthaṃ ṭhānaṃ gaṇhātī’’ti idaṃ buddhānaṃ kāyappabhāya pakatiyā asītihatthe ṭhāne abhibyāpanato vuttaṃ. Iddhānubhāvena pana anantaṃ aparimāṇaṃ ṭhānaṃ vijjotateva. Nīlapītalohitodātamañjaṭṭhapabhassaravasena chabbaṇṇā. Sabbe disābhāgāti sarīrappabhāya bāhullato vuttaṃ.

Abbhamahikādīhi upakkiliṭṭhaṃ suññaṃ na sobhati, tārakācitaṃ pana antalikkhaṃ tāsaṃ pabhāhi samantato vijjotamānaṃ virocatīti āha ‘‘samuggatatārakaṃ viya gaganatala’’nti. Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā phullo. ‘‘Paṭipāṭiyāṭhapitāna’’ntiādi parikappūpamā. Tathā hi viya-saddaggahaṇaṃ kataṃ. Siriyā siriṃ abhibhavamānaṃ viyāti attano sobhāya tesaṃ sobhanti attho. ‘‘Bhikkhūpi sabbevā’’ti idaṃ nesaṃ ‘‘appicchā’’tiādinā vuttaguṇesu lokiyaguṇānaṃ vasena yojetabbaṃ. Na hi te sabbeva dasakathāvatthulābhino. Tena vuttaṃ ‘‘suttantaṃ āvajjetvā…pe… arahattaṃ pāpuṇissantī’’ti (dī. ni. aṭṭha. 3.296). Tasmā ye tattha ariyā, te sabbesampi padānaṃ vasena bodhitā honti. Ye pana puthujjanā, te lokiyaguṇadīpakehi padehīti na tathā heṭṭhā ‘‘asītimahātherā’’tiādi vuttaṃ. Pubbe arahattabhāgino gahitā.

Rūpakāyassa asītianubyañjana-paṭimaṇḍita-dvattiṃsamahāpurisalakkhaṇakāyappabhābyāmappabhāketumālāvicittatāva (dī. ni. 2.33; 3.200; ma. ni. 2.385) buddhaveso. Chabbaṇṇā buddharasmiyo vissajjentassa bhagavato kāyassa ālokitavilokitādīsu paramukkaṃsagato buddhāveṇiko accantupasamo buddhavilāso. Assanti tassaṃ.

Sandhāgārānumodanapaṭisaṃyuttāti ‘‘sītaṃ uṇhaṃ paṭihantī’’tiādinā (cūḷava. 295, 315) nayena sandhāgāraguṇūpasañhitā sandhāgārakaraṇapuññānisaṃsabhāvinī. Pakiṇṇakakathāti saṅgītianāruḷhā suṇantānaṃ ajjhāsayānurūpatāya vividhavipulahetūpamāsamālaṅkatā nānānayavicittā vitthārakathā. Tenāha ‘‘tadā hī’’tiādi. Ākāsagaṅgaṃ otārento viya nirupakkilesatāya suvisuddhena, vipulodāratāya aparimeyyena ca atthena suṇantānaṃ kāyacittapariḷāhavūpasamanato. Pathavojaṃ ākaḍḍhanto viya aññesaṃ sudukkaratāya, mahāsāratāya vā atthassa. Mahājambuṃ matthake gahetvā cālento viya cālanapaccayaṭṭhānavasena pubbenāparaṃ anusandhānato. Yojaniya…pe… pāyamāno viya desanaṃ catusaccayante pakkhipitvā atthavedadhammavedasseva labhāpanena sātamadhuradhammāmatarasūpasaṃharaṇato. Madhugaṇḍanti madhupaṭalaṃ.

300. ‘‘Tuṇhībhūtaṃ tuṇhībhūta’’nti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ ‘‘yaṃ yandisa’’ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo ‘‘parī’’ti iminā samānattho, vilokanañcettha satthu cakkhudvayenapi icchitabbanti ‘‘maṃsacakkhunā…pe… tato tato viloketvā’’ti saṅkhepato vatvā tamatthaṃ vitthārato dassetuṃ ‘‘maṃsacakkhunā hī’’tiādi vuttaṃ. Hatthena kucchitaṃ kataṃ hatthakukkuccaṃ kukatameva kukkuccanti katvā. Evaṃ pādakukkuccaṃ daṭṭhabbaṃ. Niccalā nisīdiṃsu attano suvinītabhāvena, buddhagāravena ca. ‘‘Ālokaṃ pana vaḍḍhayitvā’’tiādi kadāci bhagavā evampi karotīti adhippāyena vuttaṃ. Na hi satthu sāvakānaṃ viya evaṃ payogasampādanīyametaṃ ñāṇaṃ. Tirohitavidūravattanipi rūpagate maṃsacakkhuno pavattiyā icchitattā vīmaṃsitabbaṃ. Arahattupagaṃ arahattapadaṭṭhānaṃ. Cakkhutalesu nimittaṃ ṭhapetvāti bhāvanānuyogasampattiyā sabbesaṃ tesaṃ bhikkhūnaṃ cakkhutalesu labbhamānaṃ santindriyavigatathinamiddhatākārasaṅkhātaṃ nimittaṃ attano hadaye ṭhapetvā sallakkhetvā. Kasmā āgilāyati koṭisatasahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayapaṭipīḷitatāya dukkhā eva, dukkhasabhāvesu tesu satthu kāye dukkhuppattiyā ayaṃ paccayoti dassetuṃ ‘‘bhagavato hī’’tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbe katakammapaccayā. Svāyamattho paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ āgatanayeneva veditabbo.

Bhinnanigaṇṭhavatthuvaṇṇanā

301. Heṭṭhā vuttameva pāsādikasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.164).

302. Svākhyātaṃ dhammaṃ desetukāmoti svākhyātaṃ katvā dhammaṃ kathetukāmo, satthārā vā svākhyātaṃ dhammaṃ sayaṃ bhikkhūnaṃ kathetukāmo. Satthārā desitadhammameva hi tato tato gahetvā sāvakā sabrahmacārīnaṃ kathenti.

Ekakavaṇṇanā

303. Samaggehi bhāsitabbanti aññamaññaṃ samaggehi hutvā bhāsitabbaṃ, sajjhāyitabbañceva vaṇṇetabbañcāti attho. Yathā pana samaggehi saṅgāyanaṃ hoti, tampi dassetuṃ ‘‘ekavacanehī’’tiādi vuttaṃ. Ekavacanehīti virodhābhāvena samānavacanehi. Tenāha ‘‘aviruddhavacanehī’’tiādi. Sāmaggirasaṃ dassetukāmoti yasmiṃ dhamme saṅgāyane sāmaggirasānubhavanaṃ icchitaṃ desanākusalatāya, tattha ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo. Sabbe sattāti anavasesā sattā, te pana bhavabhedato saṅkhepeneva bhinditvā dassento ‘‘kāmabhavādīsū’’tiādimāha. Byadhikaraṇānampi bāhiratthasamāso hoti yathā ‘‘urasilomo’’ti āha ‘‘āhārato ṭhiti etesanti āhāraṭṭhitikā’’ti. Tiṭṭhati etenāti ṭhiti, āhāro ṭhiti etesanti āhāraṭṭhitikāti evaṃ vā ettha samāsaviggaho daṭṭhabbo. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhāra-saddo ‘‘ayaṃ āhāro anuppannassa vā kāmacchandassauppādāyā’’tiādīsu (saṃ. ni. 5.183, 232) viya. Evañhi ‘‘sabbe sattā’’ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammo. Tenevāhu aṭṭhakathācariyā ‘‘sabbe sattā āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti (visuddhi. 1.136; pārā. aṭṭha. verañjakaṇḍavaṇṇanā; udā. aṭṭha. 30; cūḷani. aṭṭha. 65; udā. aṭṭha. 186) yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānā desanāti nāyaṃ doso. Yathāha bhagavā ‘‘ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti, katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā’’ti (a. ni. 10.27) eko dhammoti ‘‘sabbe sattā āhāraṭṭhitikā’’ti yvāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitāya āhārapariyāyena sāmaññato paccayadhammo vutto, ayaṃ āhāro nāma eko dhammo. Yāthāvato ñatvāti yathāsabhāvato abhisambujjhitvā. Sammadakkhātoti teneva abhisambuddhākārena sammadeva desito.

Codako vuttampi atthaṃ yāthāvato appaṭipajjamāno neyyatthaṃ suttapadaṃ nītatthato dahanto ‘‘sabbe sattā’’ti vacanamatte ṭhatvā ‘‘nanu cā’’tiādinā codeti. Ācariyo aviparītaṃ tattha yathādhippetamatthaṃ pavedento ‘‘na virujjhatī’’ti vatvā ‘‘tesañhi jhānaṃ āhāro hotī’’ti āha. Jhānanti ekavokārabhavāvahaṃ saññāya virajjanavasena pavattaṃ rūpāvacaracatutthajjhānaṃ. Pāḷiyaṃ pana ‘‘anāhārā’’ti vacanaṃ asaññabhave catunnaṃ āhārānaṃ abhāvaṃ sandhāya vuttaṃ, na paccayāhārassa abhāvato. ‘‘Evaṃ santepī’’ti idaṃ sāsane yesu dhammesu visesato āhāra-saddo niruḷho, ‘‘āhāraṭṭhitikā’’ti ettha yadi te eva gayhanti, abyāpitadoso āpanno. Atha sabbopi paccayadhammo āhāroti adhippeto, imāya āhārapāḷiyā virodho āpannoti dassetuṃ āraddhaṃ. ‘‘Na virujjhatī’’ti yenādhippāyena vuttaṃ, taṃ vivaranto ‘‘etasmiñhi sutte’’tiādimāha. Kabaḷīkārāhārādīnaṃ ojaṭṭhamakarūpāharaṇādi nippariyāyena āhārabhāvo. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evaṃ phassādayo ca vedanādiāharaṇena nāmakāyaṃ upatthambhenti, tasmā satipi janakabhāve upatthambhakabhāvo ojādīsu sātisayo labbhamāno mukhyo āhāraṭṭhoti te eva nippariyāyena āhāralakkhaṇā dhammā vuttā. Idhāti imasmiṃ saṅgītisutte. Pariyāyena paccayo āhāroti vutto sabbo paccayo dhammo attano phalaṃ āharatīti imaṃ pariyāyaṃ labhatīti. Tenāha ‘‘sabbadhammānañhī’’tiādi. Tattha sabbadhammānanti sabbesaṃ saṅkhatadhammānaṃ. Idāni yathāvuttamatthaṃ suttena (a. ni. 10.61) samatthetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Ayanti paccayāhāro.

Nippariyāyāhāropi gahitova hoti, yāvatā sopi paccayabhāveneva janako, upatthambhako ca hutvā taṃ taṃ phalaṃ āharatīti vattabbataṃ labhatīti. Tatthāti pariyāyāhāro, nippariyāyāhāroti dvīsu āhāresu. Asaññabhave yadipi nippariyāyāhāro na labbhati, paccayāhāro pana labbhati pariyāyāhāralakkhaṇo. Idāni imamevatthaṃ vitthārena dassetuṃ ‘‘anuppanne hi buddhe’’tiādi vuttaṃ. Uppanne buddhe titthakaramatanissitānaṃ jhānabhāvanāya asijjhanato ‘‘anuppanne buddhe’’ti vuttaṃ. Sāsanikā tādisaṃ jhānaṃ na nibbattentīti ‘‘titthāyatane pabbajitā’’ti vuttaṃ. Titthiyā hi upattivisese vimuttisaññino, aññāvirāgāvirāgesu ādīnavānisaṃsadassino vā hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenāha ‘‘catutthajjhānaṃ nibbattetvā’’ti. Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Yadettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.41) vitthāritameva. Dhīti jigucchanatthe nipāto, tasmā dhī cittanti cittaṃ jigucchāmīti attho. Dhibbatetaṃ cittanti etaṃ mama cittaṃ jigucchitaṃ vata hotu. Vatāti sambhāvane, tena jigucchaṃ sambhāvento vadati. Nāmāti ca sambhāvane eva, tena cittassa abhāvaṃ sambhāveti. Cittassa bhāvābhāvesu ādīnavānisaṃse dassetuṃ ‘‘cittañhī’’tiādi vuttaṃ. Khantiṃ ruciṃ uppādetvāti ‘‘cittassa abhāvo eva sādhu suṭṭhū’’ti imaṃ diṭṭhinijjhānakkhantiṃ, tattha ca abhiruciṃ uppādetvā.

Tathā bhāvitassa jhānassa ṭhitibhāgiyabhāvappattiyā aparihīnajjhānassa titthāyatane pabbajitasseva tathā jhānabhāvanā hotīti āha ‘‘manussaloke’’ti. Paṇihito ahosīti maraṇassa āsannakāle ṭhapito ahosi. Yadi ṭhānādinā ākārena nibbatteyya, kammabalena yāva bhedā tenevākārena tiṭṭheyya vāti āha ‘‘so tena iriyāpathenā’’tiādi.

Eva rūpānampīti evaṃ acetanānampi. Pi-saddena pageva sacetanānanti dasseti. Kathaṃ pana acetanānaṃ nesaṃ paccayāhārassa upakappananti codanaṃ sandhāya tattha nidassanaṃ dassento ‘‘yathā’’tiādimāha.

Ye uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappenti, te uṭṭhānaphalūpajīvino. Ye pana attano puññaphalameva upajīventi, te puññaphalūpajīvino. Nerayikānaṃ pana neva uṭṭhānavīriyavasena jīvikākappanaṃ, puññaphalassa pana lesopi natthīti vuttaṃ ‘‘ye pana te nerayikā…pe… na puññaphalūpajīvīti vuttā’’ti. Paṭisandhiviññāṇassa āharaṇena manosañcetanāhāroti vuttā, na yassa kassaci phalassāti adhippāyena ‘‘kiṃ pañca āhārā atthī’’ti codeti. Ācariyo nippariyāyāhāre adhippete siyā tava codanāyāvasaro, sā pana ettha anavasarāti dassetuṃ ‘‘pañca na pañcāti idaṃ na vattabba’’nti vatvā pariyāyāhārasseva panettha adhippetabhāvaṃ dassento ‘‘nanu paccayo āhāroti vuttameta’’nti āha. Tasmāti yassa kassaci paccayassa ‘‘āhāro’’ti icchitattā. Idāni vuttamevatthaṃ pāḷiyā samatthento ‘‘yaṃ sandhāyā’’tiādimāha.

Mukhyāhāravasenapi nerayikānaṃ āhāraṭṭhitikataṃ dassetuṃ ‘‘kabaḷīkāraṃ āhāraṃ…pe… sādhetī’’ti vuttaṃ. Yadi evaṃ nerayikā sukhapaṭisaṃvedinopi hontīti? Noti dassetuṃ ‘‘kheḷopi hī’’tiādi vuttaṃ. Tayoti tayo arūpāhārā kabaḷīkārāhārassa abhāvato. Avasesānanti asaññasattehi avasesānaṃ. Kāmabhavādīsu nibbattasattānaṃ paccayāhāro hi sabbesaṃ sādhāraṇoti. Etaṃ pañhanti ‘‘katamo eko dhammo’’ti evaṃ coditametaṃ pañhaṃ. Kathetvāti vissajjetvā.

‘‘Tattha tattha…pe… dukkhaṃ hotī’’ti etena yathā idha paṭhamassa pañhassa niyyātanaṃ, dutiyassa uddharaṇaṃ na kataṃ, evaṃ iminā eva adhippāyena ito paresu dukatikādipañhesu tattha tattha ādipariyosānesu eva uddharaṇaniyyātanāni katvā sesesu na katanti dasseti. Paṭicca etasmā phalaṃ etīti paccayo, kāraṇaṃ, tadeva attano phalaṃ saṅkharotīti saṅkhāroti āha ‘‘imasmimpi…pe… saṅkhāroti vutto’’ti. Āhārapaccayoti āharaṇaṭṭhavisiṭṭho paccayo. Āharaṇañcettha uppādakattappadhānaṃ, saṅkharaṇaṃ upatthambhakattappadhānanti ayametesaṃ viseso. Tenāha ‘‘ayamettha heṭṭhimato viseso’’ti. Nippariyāyāhāre gahite ‘‘sabbe sattā’’ti vuttepi asaññasattā na gahitā eva bhavissantīti padesavisayo sabba-saddo hoti yathā ‘‘sabbe tasantidaṇḍassā’’tiādīsu (dha. pa. 130). Na hettha khīṇāsavādīnaṃ gahaṇaṃ hoti. Pākaṭo bhaveyya visesasāmaññassa visayattā pañhānaṃ. No ca gaṇhiṃsu aṭṭhakathācariyā. Dhammo nāma natthi saṅkhatoti adhippāyo. Idha dutiyapañhe ‘‘saṅkhāro’’ti paccayo eva kathitoti sambandho.

Yadā sammāsambodhisamadhigato, tadā eva sabbañeyyaṃ sacchikataṃ jātanti āha ‘‘mahābodhimaṇḍe nisīditvā’’ti. Sayanti sāmaṃyeva. Addhaniyanti addhānakkhamaṃ cirakālāvaṭṭhāyi pārampariyavasena. Tenāha ‘‘ekena hī’’tiādi. Paramparakathāniyamenāti paramparakathākathananiyamena, niyamitatthabyañjanānupubbiyā kathāyāti attho. Ekakavasenāti ekaṃ ekaṃ parimāṇaṃ etassāti ekako, pañho. Tassa ekakassa vasena. Ekakaṃ niṭṭhitaṃ vissajjananti adhippāyoti.

Ekakavaṇṇanā niṭṭhitā.

Dukavaṇṇanā

304. Cattāro khandhāti tesaṃ tāva nāmanaṭṭhena nāmabhāvaṃ paṭhamaṃ vatvā pacchā nibbānassa vattukāmo āha. Tassāpi hi tathā nāmabhāvaṃ parato vakkhati. ‘‘Nāmaṃ karoti nāmayatī’’ti ettha yaṃ nāmakaraṇaṃ, taṃ nāmanti āha ‘‘nāmanaṭṭhenāti nāmakaraṇaṭṭhenā’’ti, attanovāti adhippāyo. Evañhi sātisayamidaṃ tesaṃ nāmakaraṇaṃ hoti. Tenāha ‘‘attano nāmaṃ karontāva uppajjantī’’tiādi. Idāni tamatthaṃ byatirekamukhena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Yassa nāmassa karaṇeneva te ‘‘nāma’’nti vuccanti, taṃ sāmaññanāmaṃ, kittimanāmaṃ, guṇanāmaṃ vā na hoti, atha kho opapātikanāmanti purimāni tīṇi nāmāni udāharaṇavasena dassetvā ‘‘na evaṃ vedanādīna’’nti te paṭikkhipitvā itaranāmameva nāmakaraṇaṭṭhena nāmanti dassento ‘‘vedanādayo hī’’tiādimāha. ‘‘Mahāpathaviādayo’’ti kasmā vuttaṃ, nanu pathaviāpādayo idha nāmanti anadhippetā, rūpanti pana adhippetāti? Saccametaṃ, phassavedanādīnaṃ viya pana pathaviādīnaṃ opapātikanāmatāsāmaññena ‘‘pathaviādayo viyā’’ti nidassanaṃ kataṃ, na arūpadhammā viya rūpadhammānaṃ nāmasabhāvattā. Phassavedanādīnañhi arūpadhammānaṃ sabbadāpi phassādināmakattā, pathaviādīnaṃ kesakumbhādināmantarāpatti viya nāmantarānāpajjanato ca sadā attanāva katanāmatāya catukkhandhanibbānāni nāmakaraṇaṭṭhena nāmaṃ. Atha vā adhivacanasamphasso viya adhivacananāmamantarena ye anupacitasambhārānaṃ gahaṇaṃ na gacchanti, te nāmāyattaggahaṇā nāmaṃ. Rūpaṃ pana vināpi nāmasādhanaṃ attano ruppanasabhāvena gahaṇaṃ upayātīti rūpaṃ. Tenāha ‘‘tesu uppannesū’’tiādi. Idhāpi ‘‘yathāpathaviyā’’tiādīsu vuttanayeneva attho veditabbo nidassanavasena āgatattā. ‘‘Atītepī’’tiādinā vedanādīsu nāmasaññā niruḷhā, anādikālikā cāti dasseti.

Iti atītādivibhāgavantānampi vedanādīnaṃ nāmakaraṇaṭṭhena nāmabhāvo ekantiko, tabbibhāgarahite pana ekasabhāve nicce nibbāne vattabbameva natthīti dassento ‘‘nibbānaṃ pana…pe… nāmanaṭṭhena nāma’’nti āha. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Namantīti ekantato sārammaṇattā tanninnā honti, tehi vinā nappavattantīti attho. Sabbanti khandhacatukkaṃ, nibbānañca. Yasmiṃ ārammaṇeyeva vedanākkhandho pavattati, taṃsampayuttatāya saññākkhandhādayopi tattha pavattantīti so ne tattha nāmento viya hoti vinā appavattanato. Esa nayo saññākkhandhādīsupīti vuttaṃ ‘‘ārammaṇe aññamaññaṃ nāmentī’’ti. Anavajjadhamme maggaphalādike. Kāmaṃ kesuci rūpadhammesupi ārammaṇādhipatibhāvo labbhateva, nibbāne panesa sātisayo tassa accantasantapaṇītatākappabhāvatoti tadeva ārammaṇādhipatipaccayatāya ‘‘attani nāmetī’’ti vuttaṃ. Tathā hi ariyā sakalampi divasabhāgaṃ taṃ ārabbha vītināmentāpi tittiṃ na gacchanti.

‘‘Ruppanaṭṭhenā’’ti etena ruppatīti rūpanti dasseti. Tattha sītādivirodhipaccayasannipāte visadisuppatti ruppanaṃ. Nanu ca arūpadhammānampi virodhipaccayasamāgame visadisuppatti labbhatīti? Saccaṃ labbhati, na pana vibhūtataraṃ. Vibhūtatarañhettha ruppanaṃ adhippetaṃ sītādiggahaṇato. Vuttañhetaṃ ‘‘ruppatīti kho bhikkhave tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Yadi evaṃ kathaṃ brahmaloke rūpasamaññāti? Tatthāpi taṃsabhāvānativattanato hotiyeva rūpasamaññā. Anuggāhakapaccayavasena vā visadisapaccayasannipāteti evamattho veditabbo. ‘‘Yo attano santāne vijjamānassayeva visadisuppattihetubhāvo, taṃ ruppana’’nti aññe. Imasmiṃ pakkhe rūpayati vikāramāpādetīti rūpaṃ. ‘‘Saṅghaṭṭanena vikārāpattiyaṃ ruppana-saddo niruḷho’’ti keci. Etasmiṃ pakkhe arūpadhammesu rūpasamaññāya pasaṅgo eva natthi saṅghaṭṭanābhāvato. ‘‘Paṭighato ruppana’’nti apare. ‘‘Tassāti rūpassā’’ti vadanti, nāmarūpassāti pana yuttaṃ. Yathā hi rūpassa, evaṃ nāmassāpi vedanākkhandhādivasena, madanimmadanādivasena ca vitthārakathā visuddhimagge (visuddhi. 2.456) vuttā evāti. Iti ayaṃ duko kusalattikena saṅgahite sabhāvadhamme pariggahetvā pavattoti.

Avijjāti avindiyaṃ ‘‘attā, jīvo, itthī, puriso’’ti evamādikaṃ vindatīti avijjā. Vindiyaṃ ‘‘dukkhaṃ, samudayo’’ti evamādikaṃ na vindatīti avijjā. Sabbampi dhammajātaṃ aviditakaraṇaṭṭhena avijjā. Antarahite saṃsāre satte javāpetīti avijjā. Atthato pana sā dukkhādīnaṃ catunnaṃ saccānaṃ sabhāvacchādako sammoho hotīti āha ‘‘dukkhādīsu aññāṇa’’nti. Bhavapatthanā nāma kāmabhavādīnaṃ patthanāvasena pavattataṇhā. Tenāha ‘‘yo bhavesu bhavacchando’’tiādi. Iti ‘‘ayaṃ duko vaṭṭamūlasamudācāradassanatthaṃ gahito.

Bhavadiṭṭhīti khandhapañcakaṃ ‘‘attā ca loko cā’’ti gāhetvā taṃ ‘‘bhavissatī’’ti gaṇhanavasena niviṭṭhā sassatadiṭṭhīti attho. Tenāha ‘‘bhavo vuccatī’’tiādi. Bhavissatīti bhavo, tiṭṭhati sabbakālaṃ atthīti attho. Sassatanti sassatabhāvo. Vibhavadiṭṭhīti khandhapañcakameva ‘‘attā’’ti ca ‘‘loko’’ti ca gahetvā taṃ ‘‘na bhavissatī’’ti gaṇhanavasena niviṭṭhā ucchedadiṭṭhīti attho. Tenāha ‘‘vibhavo vuccatī’’tiādi. Vibhavissati vinassati ucchijjatīti vibhavo, ucchedo.

Yaṃ na hirīyatīti yena dhammena taṃsampayuttadhammasamūho, puggalo vā na hirīyati na lajjati, liṅgavipallāsaṃ vā katvā yo dhammoti attho veditabbo. Hirīyitabbenāti upayogatthe karaṇavacanaṃ, hirīyitabbayuttakaṃ kāyaduccaritādidhammaṃ na jigucchatīti attho. Nillajjatāti pāpassa ajigucchanā. Yaṃ na ottappatīti etthāpi vuttanayeneva attho veditabbo. Ottappitabbenāti pana hetuatthe karaṇavacanaṃ, ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādināti attho. Hirīyitabbenāti etthāpi vā evameva attho veditabbo. Abhāyanakaākāroti pāpato anuttāsanākāro.

‘‘Yaṃ hirīyatī’’tiādīsu anantaraduke vuttanayena attho veditabbo. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Niyakajjhattato bahibhāvato bahiddhā parasantāne samuṭṭhānaṃ etissāti bahiddhā samuṭṭhānā. Attā eva adhipati attādhipati, ajjhattasamuṭṭhānattā eva attādhipatito āgamanato attādhipateyyā. Lokādhipateyyanti etthāpi eseva nayo. Lajjāsabhāvasaṇṭhitāti pāpato jigucchanarūpena avaṭṭhitā. Bhayasabhāvasaṇṭhitanti tato uttāsanarūpena avaṭṭhitaṃ. Ajjhattasamuṭṭhānāditā ca hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadācipi aññamaññavippayogato. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.

Dukkhanti kicchaṃ, aniṭṭhanti vā attho. Vippaṭikūlagāhimhīti dhammānudhammapaṭipattiyā vilomagāhake. Tassā eva vipaccanīkaṃ duppaṭipatti sātaṃ iṭṭhaṃ etassāti vipaccanīkasāto, tasmiṃ vipaccanīkasāte. Evaṃbhūto ca ovādabhūte sāsanakkame ovādake ca ādarabhāvarahito hotīti āha ‘‘anādare’’ti. Tassa kammanti tassa dubbacassa puggalassa anādariyavasena pavattacetanā dovacassaṃ. Tassa bhāvoti tassa yathāvuttassa dovacassassa atthibhāvo dovacassatā, atthato dovacassameva. Tenevāha ‘‘sā atthato saṅkhārakkhandho hotī’’ti. Cetanāppadhānatāya hi saṅkhārakkhandhassa evaṃ vuttaṃ. Etenākārenāti appadakkhiṇaggāhitākārena. Assaddhiyadussīlyādipāpadhammayogato puggalā pāpā nāma hontīti dassetuṃ ‘‘ye te puggalā assaddhā’’tiādi vuttaṃ. Yāya cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā pāpamittatā, cattāropi vā arūpino khandhā tadākārappavattā pāpamittatāti dassento ‘‘sāpi atthato dovacassatā viya daṭṭhabbā’’ti āha.

‘‘Sukhaṃ vaco etasmiṃ padakkhiṇaggāhimhi anulomasāte sādare puggaleti subbacotiādinā, ‘‘kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamitto’’tiādinā ca anantaradukassa attho icchitoti āha sovacassatā…pe… vuttapaṭipakkhanayena veditabbā’’ti. Ubhoti sovacassatā, kalyāṇamittatā ca. Tesaṃ khandhānaṃ pavattiākāravisesā ‘‘sovacassatā, kalyāṇamittatā’’ti ca vuccanti, te lokiyāpi honti lokuttarāpīti āha ‘‘lokiyalokuttaramissakā kathitā’’ti.

Vatthubhedādinā anekabhedabhinnā taṃtaṃjātivasena ekajjhaṃ katvā rāsito gayhamānā āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇe pañcapi āpattikkhandhā āpattiyo, tāsaṃ pana gahaṇe sattapi āpattikkhandhā āpattiyo. ‘‘Imā āpattiyo, ettakā āpattiyo, evañca tesaṃ āpajjanaṃ hotī’’ti jānanapaññā āpattikusalatāti āha ‘‘yā tāsa’’ntiādi. Tāsaṃ āpattīnanti tāsu āpattīsu. Tattha yaṃ sambhinnavatthukāsu viya ṭhitāsu, duviññeyyavibhāgāsu ca āpattīsu asaṅkarato vavatthāna, ayaṃ visesato āpattikusalatāti dassetuṃ dutiyaṃ āpattiggahaṇaṃ kataṃ. Saha kammavācāyāti kammavācāya saheva. Āpattito vuṭṭhāpanapayogatāya kammabhūtā vācā kammavācā, tathābhūtā anusāvanavācā ceva ‘‘passissāmī’’ti evaṃ pavattavācā ca. Tāya kammavācāya saddhiṃ samakālameva ‘‘imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame vā tatiye vā anusāvaneyyakārappatte, ‘saṃvarissāmī’ti vā pade pariyosite hotī’’ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedaparijānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ, evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.

‘‘Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅga majjhe samāpattī’’ti evaṃ samāpattīnaṃ appanāparicchedajānanapaññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo vuṭṭhānakusalatā, pageva vuṭṭhāna paricchedakaraṃ ñāṇaṃ. Tenāha ‘‘yathāparicchinnasamayavasenevā’’tiādi. Vuṭṭhānasamatthāti vuṭṭhāpane samatthā.

‘‘Dhātukusalatā’’ti ettha pathavīdhātuādayo, sukhadhātuādayo, kāmadhātuādayo ca dhātuyo etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti ‘‘aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātū’’ti vatvā ‘‘aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā’’ti vuttaṃ. Tattha sabhāvaparicchedakāti yathābhūtasabhāvāvabodhinī. ‘‘Savanapaññā dhāraṇapaññā’’tiādinā paccekaṃ paññā-saddo yojetabbo. Dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā. Vipassanā paññā hi sā, itarā lokuttarā. Lakkhaṇādivasena, aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Taṃ pana ādimajjhapariyosānavasena tidhā bhinditvā dassento ‘‘sammasanapaṭivedhapaccavekkhaṇapaññā’’ti āha. Sammasanapaññā hi tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.

Āyatanānaṃ ganthato ca atthato ca uggaṇhanavasena tesaṃ dhātulakkhaṇādivibhāgassa jānanapaññā uggahajānanapaññā. Sammasanapaṭivedhapaccavekkhaṇavidhino jānanapaññā manasikārajānanapaññā. Yasmā āyatanānipi atthato dhātuyova manasikāro ca uggaṇhanādivasena tesameva manasikāravidhi, tasmā dhātukusalatādikā tissopi kusalatā ekadese katvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Savanaṃ viya uggaṇhanapaccavekkhaṇānipi parittañāṇakattukānīti āha ‘‘savana uggahaṇapaccavekkhaṇā lokiyā’’ti. Ariyamaggakkhaṇe sammasanamanasikārānaṃ nipphatti pariniṭṭhānanti tesaṃ lokuttaratāpariyāyopi labbhatīti vuttaṃ ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. Paccayadhammānaṃ hetuādīnaṃ attano paccayuppannānaṃ hetupaccayādibhāvena paccayabhāvo paccayākāro, so pana avijjādīnaṃ dvādasannaṃ paṭiccasamuppādaṅgānaṃ vasena dvādasavidhoti āha ‘‘dvādasannaṃ paccayākārāna’’nti. Uggahādivasenāti uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇavasena.

Ṭhānañceva tiṭṭhati phalaṃ tadāyattavuttitāyāti kāraṇañca hetupaccayabhāvena karaṇato nipphādanato. Tesaṃ sotaviññāṇādīnaṃ. Etasmiṃ duke attho veditabboti sambandho. Ye dhammā yassa dhammassa kāraṇabhāvato ṭhānaṃ, teva dhammā taṃvidhurassa dhammassa akāraṇabhāvato aṭṭhānanti paṭhamanaye phalabhedena tasseva dhammassa ṭhānāṭṭhānatā dīpitā; dutiyanaye pana abhinnepi phale paccayadhammabhedena tesaṃ ṭhānāṭṭhānatā dīpitāti ayametesaṃ viseso. Na hi kadāci ariyā diṭṭhisampadā niccaggāhassa kāraṇaṃ hoti, akiriyatā pana siyā tassa kāraṇanti.

Ujuno bhāvo ajjavaṃ, ajimhatā akuṭilatā avaṅkatāti atthoti tamatthaṃ anajjavapaṭikkhepamukhena dassetuṃ ‘‘gomuttavaṅkatā’’tiādi vuttaṃ. Svāyaṃ anajjavo bhikkhūnaṃ yebhuyyena anesanāya, agocaracāritāya ca hotīti āha ‘‘ekacco hi…pe… caratī’’ti. Ayaṃ gomuttavaṅkatā nāma ādito paṭṭhāya yāva pariyosānā paṭipattiyā vaṅkabhāvato. Purimasadisoti paṭhamaṃ vuttabhikkhusadiso. Candavaṅkatā nāma paṭipattiyā majjhaṭṭhāne vaṅkabhāvāpattito. Naṅgalakoṭivaṅkatā nāma pariyosāne vaṅkabhāvāpattito. Idaṃ ajjavaṃ nāma sabbatthakameva ujubhāvasiddhito. Ajjavatāti ākāraniddeso, yenākārenassa ajjavo pavattati, tadākāraniddesoti attho. Lajjatīti lajjī, hirimā, tassa bhāvo lajjavaṃ, hirīti attho. Lajjā etassa atthīti lajjī yathā ‘‘mālī, māyī’’ti ca, tassa bhāvo lajjībhāvo, sā eva lajjā.

Parāparādhādīnaṃ adhivāsanakkhamaṃ adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā soraccaṃ. Tenāha ‘‘suratabhāvo’’ti.

‘‘Nāmañca rūpañcā’’tiādīsu ayaṃ aparo nayo – nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti, tasmā mahājanassa ñātīnaṃ, guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti, natthiyeva nāmabhāvo. Vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādi nidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāma-saddo arūpadhammesu eva vattati, na pathavīādīsūti na tesaṃ nāmabhāvo. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.

Atha vā rūpadhammā cakkhādayo rūpādayo ca, tesaṃ pakāsakapakāsitabbabhāvato vināpi nāmena pākaṭā honti, na evaṃ arūpadhammāti te adhivacanasamphasso viya nāmāyattaggahaṇīyabhāvena ‘‘nāma’’nti vuttā. Paṭighasamphasso ca na cakkhādīni viya nāmena vinā pākaṭoti ‘‘nāma’’nti vutto, arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi rūpayatīti rūpaṃ, nāmayatīti nāmanti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsetīti attho. Nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na taṃ paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ nāmanabhāvena paccayoti nibbānameva ‘‘nāma’’nti vuttaṃ.

‘‘Avijjā ca bhavataṇhā cā’’ti ayaṃ duko sattānaṃ vaṭṭamūlasamudācāradassanattho. Samudācaratīti hi samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vā vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācāro vaṭṭamūlasamudācāro, taṃdassanatthoti attho.

Ekekasmiñca ‘‘attā’’ti ca ‘‘loko’’ti ca gahaṇavisesaṃ upādāya ‘‘attā ca loko cā’’ti vuttaṃ, ekaṃ vā khandhaṃ ‘‘attā’’ti gahetvā aññaṃ attano upabhogabhūtaṃ ‘‘loko’’ti gaṇhantassa, attano attānaṃ ‘‘attā’’ti gahetvā parassa attānaṃ ‘‘loko’’ti gaṇhantassa vā vasena ‘‘attā ca loko cā’’ti vuttaṃ.

Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ, tasmiṃ sahadhammike. Dovacassa-saddato āya-saddaṃ anaññattaṃ katvā ‘‘dovacassāya’’nti vuttaṃ, dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Āsevantassāpi anusikkhanā ajjhāsayena bhajanāti āha ‘‘sevanā…pe… bhajanā’’ti. Sabbatobhāgena bhatti sambhatti.

Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya, ‘‘ahaṃ bhante itthannāmaṃ āpattiṃ āpajji’’ntiādikāya ca saheva. Saheva hi kammavācāya āpattivuṭṭhānañca paricchijjati, ‘‘paññattilakkhaṇāya āpattiyā vā kāraṇaṃ vītikkamalakkhaṇaṃ kāyakammaṃ, vacīkammaṃ vā, vuṭṭhānassa kāraṇaṃ kammavācā’’ti kāraṇena saha phalassa jānanavasena ‘‘saha kammavācāyā’’ti vuttaṃ.‘‘Saha kammavācāyā’’ti. Iminā nayena saha parikammenāti etthāpi attho veditabbo.

Dhātuvisayā sabbāpi paññā dhātukusalatā. Tadekadesā manasikārakusalatāti adhippāyena purimapadepi sammasanapaṭivedhapaññā vuttā. Yasmā pana nippariyāyato vipassanādipaññā eva manasikārakosallaṃ, tasmā ‘‘tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā’’ti vuttaṃ.

Āyatanavisayā sabbāpi paññā āyatanakusalatāti dassento ‘‘dvādasannaṃ āyatanānaṃ uggahamanasikārajānanapaññā’’ti vatvā puna ‘‘apicā’’tiādi vuttaṃ. Dvīsupi vā padesu vācuggatāya āyatanapāḷiyā, dhātupāḷiyā ca manasikaraṇaṃ manasikāro. Tathā uggaṇhantī, manasi karontī, tadatthaṃ suṇantī, ganthato ca atthato ca dhārentī, ‘‘idaṃ cakkhāyatanaṃ nāma, ayaṃ cakkhudhātu nāmā’’tiādinā sabhāvato, gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Manasikārapade pana catubbidhāpi paññā uggahoti tato pavatto aniccādimanasikāro ‘‘uggahamanasikāro’’ti vutto. Tassa jānanaṃ pavattanameva, ‘‘yathā pavattaṃ vā uggahaṃ, evameva pavatto uggaho’’ti jānanaṃ uggahajānanaṃ. ‘‘Manasikāro evaṃ pavattetabbo, evañca pavatto’’ti jānanaṃ manasikārajānanaṃ. Tadubhayampi ‘‘manasikārakosalla’’nti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ arahati. Yo ca manasikātabbo, yo ca manasikaraṇūpāyo, sabbo so ‘‘manasikāro’’ti vattuṃ vaṭṭati, tattha kosallaṃ manasikārakusalatāti. Sammasanaṃ paññā, sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto, so tattheva aniccādimanasikārakiccaṃ maggasampayutto sādhetīti āha ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. ‘‘Iminā paccayenidaṃ hotī’’ti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatā.

Adhivāsanaṃ khamanaṃ. Tañhi paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ ‘‘adhivāsana’’nti vuccati. Acaṇḍikkanti akujjhanaṃ. Domanassavasena paresaṃ akkhīsu assūnaṃ anuppādanā anassuropo. Attamanatāti sakamanatā. Cittassa abyāpanno sako manobhāvo attamanatā. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanatā. Attamano vā puggalo, tassa bhāvo attamanatā, sā na sattassāti puggaladiṭṭhinivāraṇatthaṃ ‘‘cittassā’’ti vuttaṃ. Adhivāsanalakkhaṇā khanti adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā. Suṭṭhu pāpato oratabhāvo viratatā soraccaṃ. Tenāha ‘‘suratabhāvo’’ti.

Sakhilo vuccati saṇhavāco, tassa bhāvo sākhalyaṃ, saṇhavācatā. Taṃ pana byatirekamukhena vibhāventī yā pāḷi pavattā, taṃ dassento ‘‘tattha katamaṃ sākhalya’’ntiādimāha. Tattha aṇḍakāti sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakādīni vā uṭṭhitāni ‘‘aṇḍakānī’’ti vadanti. Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo, gaṇṭhiyo vā aṇḍakā. Idha pana byāpajjanakakkasādibhāvato aṇḍakapakatibhāvena vācā ‘‘aṇḍakā’’ti vuttā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā pavisantī kakkasā daṭṭhabbā. Kodhena nibbattattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaddhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti ‘‘bhāsitā hotī’’ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. ‘‘Saṇhavācatā’’tiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti. Sammodakassa puggalassa mudukabhāvo maddavaṃ sammodakamudukabhāvo. Āmisena alabbhamānena, tathā dhammena cāti dvīhi chiddo. Āmisassa, dhammassa ca alābhena attano parassa ca antare sambhavantassa hi chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ saṅgaṇhanaṃ paṭisanthāro. Taṃ sarūpato, paṭipattito ca pāḷidassanamukhena vibhāvetuṃ ‘‘abhidhammepī’’tiādimāha. Aggaṃ aggahetvāti aggaṃ attano aggahetvā. Uddesadānanti pāḷiyā, aṭṭhakathāya ca uddisanaṃ. Pāḷivaṇṇanāti pāḷiyā atthavaṇṇanā. Dhammakathākathananti sarabhaññasarabhaṇanādivasena dhammakathanaṃ.

Karuṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaupacārajjhānaṃ vadati. Pāḷipade pana yā kāci karuṇā ‘‘karuṇā’’ti vuttā, karuṇācetovimuttīti pana appanāppattāva. Mettāyapi eseva nayo. Suci-saddato bhāve yya-kāraṃ, i-kārassa ca e-kārādesaṃ katvā ayaṃ niddesoti āha ‘‘soceyyanti sucibhāvo’’ti. Hotu tāva sucibhāvo soceyyaṃ, tassa pana mettāpubbabhāgatā kathanti āha ‘‘vuttampi ceta’’ntiādi.

Muṭṭhā sati etassāti muṭṭhassati, tassa bhāvo muṭṭhassaccaṃ, satipaṭipakkho dhammo, na satiyā abhāvamattaṃ. Yasmā paṭipakkhe sati tassa vasena sativigatā vippavutthā nāma hoti, tasmā vuttaṃ ‘‘sativippavāso’’ti. ‘‘Assatī’’tiādīsu a-kāro paṭipakkhe daṭṭhabbo, na sattapaṭisedhe. Udake lābu viya yena cittaṃ ārammaṇe pilavantā viya tiṭṭhati, na ogāhati, sā pilāpanatā. Yena gahitampi ārammaṇaṃ sammussati na sarati, sā sammussanatā. Yathā vijjāpaṭipakkhā avijjā vijjāya pahātabbato, evaṃ sampajaññapaṭipakkhaṃ asampajaññaṃ, avijjāyeva.

Indriyasaṃvarabhedoti indriyasaṃvaravināso. Appaṭisaṅkhāti apaccavekkhitvā ayoniso ca āhāraparibhoge ādīnavānisaṃse avīmaṃsitvā.

Appaṭisaṅkhāyāti itikattabbatāsu appaccavekkhaṇāya nāmaṃ. Aññāṇaṃ appaṭisaṅkhāta nimittaṃ. Akampanañāṇanti tāya anabhibhavanīyaṃ ñāṇaṃ, tattha tattha paccavekkhaṇāñāṇañceva paccavekkhaṇāya muddhabhūtaṃ lokuttarañāṇañca. Nippariyāyato maggabhāvanā bhāvanā nāma, yā ca tadatthā, tadubhayañca bhāventasseva icchitabbaṃ, na bhāvitabhāvanassāti vuttaṃ ‘‘bhāventassa uppannaṃ bala’’nti. Tenāha ‘‘yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkamma’’nti.

Kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyatā sātisayaṃ balaṭṭhoti vuttaṃ ‘‘assatiyā akampanavasenā’’ti. Paccanīkadhammasamanato samatho samādhi. Aniccādinā vividhenākārena dassanato vipassanā paññā. Taṃ ākāraṃ gahetvāti samādhānākāraṃ gahetvā. Yenākārena pubbe alīnaṃ anuddhataṃ majjhimaṃ bhāvanāvīthipaṭipannaṃ hutvā cittaṃ samāhitaṃ hoti, taṃ ākāraṃ gahetvā sallakkhetvā. Nimittavasenāti kāraṇavasena. ‘‘Eseva nayo’’ti iminā paggahova taṃ ākāraṃ gahetvā puna pavattetabbassa paggāhassa nimittavasena paggāhanimittanti imamatthaṃ atidisati, tassattho samathe vuttanayānusārena veditabbo. Paggāho vīriyaṃ kosajjapakkhato cittassa patituṃ adatvā paggaṇhanato. Avikkhepo ekaggatā vikkhepassa uddhaccassa paṭipakkhabhāvato. Paṭisaṅkhānakiccanibbattibhāvato lokuttaradhammānaṃ paṭisaṅkhānabalabhāvo, tathā pubbe pavattākārasallakkhaṇavasena samathapaggāhānaṃ upari pavattisabbhāvato samathanimittadukassapi missakatā vuttā.

Yathāsamādinnassa sīlassa bhedakaro vītikkamo. Sīlavināsako asaṃvaro. Sammādiṭṭhivināsikāti ‘‘atthi dinna’’ntiādi (ma. ni. 1.441; 2.94; vibha. 793) nayappavattāya sammādiṭṭhiyā dūsikā.

Sīlassa sampādanaṃ nāma sabbabhāgato tassa anūnatāpādananti āha ‘‘sampādanato paripūraṇato’’ti. Pāripūrattho hi sampadā-saddoti. Mānasikasīlaṃ nāma sīlavisodhanavasena abhijjhādippahānaṃ. Diṭṭhipāripūribhūtaṃ ñāṇanti atthikadiṭṭhiādisammādiṭṭhiyā pāripūribhāvena pavattaṃ ñāṇaṃ.

Visuddhiṃ pāpetuṃ samatthanti cittavisuddhiādiuparivisuddhiyā paccayo bhavituṃ samatthaṃ. Suvisuddhameva hi sīlaṃ tassā padaṭṭhānaṃ hotīti. Visuddhiṃ pāpetuṃ samatthaṃ dassananti ñāṇadassanavisuddhiṃ, paramatthavisuddhinibbānañca pāpetuṃ upanetuṃ samatthaṃ kammassakatāñāṇādisammādassanaṃ. Tenāha ‘‘abhidhamme’’tiādi. Ettha ca ‘‘idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka’’nti evaṃ byatirekato anvayato ca kammassakatājānanañāṇaṃ kammassakatāñāṇaṃ. Tenāha ‘‘ettha cā’’tiādi. ‘‘Parena katampī’’ti idaṃ nidassanavasena vuttaṃ yathā parena kataṃ, evaṃ attanā katampi sakakammaṃ nāma na hotīti. Attanā vā ussāhitena parena kataṃpīti evaṃ vā attho daṭṭhabbo. Yañhi taṃ parassa ussāhanavasena kataṃ, tampi sakakammaṃ nāma hotīti ayañhettha adhippāyo. Atthabhañjanatoti diṭṭhadhammikādisabbaatthavināsanato. Atthajananatoti idhalokatthaparalokatthaparamatthānaṃ uppādanato. Ārabbhakāle ‘‘aniccaṃ dukkhaṃ anattā’’ti pavattampi vacīsaccañca lakkhaṇāni paṭivijjhantaṃ vipassanāñāṇaṃ anulometi tattheva paṭivijjhanato. Paramatthasaccañca nibbānaṃ na vilometi na virodheti ekanteneva sampāpanato.

Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ, tena maggaṃ vadati. Taṃsampayuttameva vīriyanti paṭhamamaggasampayuttaṃ vīriyamāha. Sabbāpi maggapaññā diṭṭhivisuddhiyevāti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Ayameva ca nayo abhidhammapāḷiyā (dha. sa. 550) sametīti dassento ‘‘abhidhamme panā’’ti ādiṃ avoca.

Yasmā saṃvego nāma sahottappañāṇaṃ, tasmā saṃvegavatthuṃ bhayato bhāyitabbato dassanavasena pavattañāṇaṃ. Tenāha ‘‘jātibhaya’’ntiādi. Bhāyanti etasmāti bhayaṃ, jāti eva bhayaṃ jātibhayaṃ. Saṃvejanīyanti saṃvijjitabbaṃ bhāyitabbaṃ uttāsitabbaṃ. Ṭhānanti kāraṇaṃ, vatthūti attho. Saṃvegajātassāti uppannasaṃvegassa. Upāyapadhānanti upāyena pavattetabbaṃ vīriyaṃ.

Kusalānaṃ dhammānanti sīlādīnaṃ anavajjadhammānaṃ. Bhāvanāyāti uppādanena vaḍḍhanena ca. Asantuṭṭhassāti ‘‘alaṃ ettāvatā, kathaṃ ettāvatā’’ti saṅkocāpattivasena na santuṭṭhassa. Bhiyyokamyatāti bhiyyo bhiyyo uppādanicchā. Vosānanti saṅkocaṃ asamatthanti. Tussanaṃ tuṭṭhi santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, tassa bhāvo asantuṭṭhitā. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ tassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā. Sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakiriyatā ādarakiriyatā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti antarā aṭṭhapetvā khaṇḍaṃ akatvā karaṇaṃ. Anolīnavuttitāti na līnappavattitā. Anikkhittachandatāti kusalacchandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe vīriyadhurassa anikkhipanaṃ. Āsevanāti ādarena sevanā. Bhāvanāti vaḍḍhanā brūhanā. Bahulīkammanti punappunaṃ karaṇaṃ.

Tisso vijjāti pubbenivāsānussatiñāṇaṃ, dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso vijjā. Paṭipakkhavijjhanaṭṭhena pubbe nivutthakkhandhādīnaṃ viditakaraṇaṭṭhena visiṭṭhā muttīti vimutti. Svāyaṃ viseso paṭipakkhavigamanena, paṭiyogivigamanena ca icchitabboti tadubhayaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha yena visesena samāpattiyo paccanīkadhammehi suṭṭhu muttā, tato nirāsaṅkatāya ārammaṇe ca abhiratā, taṃ visesaṃ upādāya tā adhikaṃ muccanato, ārammaṇe adhimuccanato ca adhimuttiyo nāmāti vuttaṃ ‘‘cittassa ca adhimuttī’’ti. Muttattāti sabbasaṅkhārehi visesena nissaṭattā vimutti.

Khaye ñāṇanti samucchedavasena kilese khepetīti khayo, ariyamaggo, tappariyāpannaṃ ñāṇaṃ khaye ñāṇaṃ. Paṭisandhivasenāti kilesānaṃ taṃtaṃmaggavajjhānaṃ uppannamagge khandhasantāne puna sandahanavasena. Anuppādabhūteti taṃtaṃphale. Anuppādapariyosāneti anuppādakaro maggo anuppādo, tassa pariyosāne, kilesānaṃ vā anuppajjanasaṅkhāte pariyosāne, bhaṅgeti atthoti.

Dukavaṇṇanā niṭṭhitā.

Tikavaṇṇanā

305. Dhammato añño kattā natthīti dassetuṃ kattusādhanavasena ‘‘lubbhatīti lobho’’ti vuttaṃ. Lubbhati tena, lubbhanamattametanti karaṇabhāvasādhanavasenapi attho yujjateva. Dussati muyhatīti etthāpi eseva nayo. Akusalañca taṃ akosallasambhūtaṭṭhena ekantākusalabhāvato mūlañca attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato, na akusalabhāvasādhanato. Na hi mūlakato akusalānaṃ akusalabhāvo, kusalādīnañca kusalādibhāvo. Tathā sati momūhacittadvaye mohassa akusalabhāvo na siyā. Tesanti lobhādīnaṃ. ‘‘Na lubbhatīti alobho’’tiādinā paṭipakkhanayena.

Duṭṭhu caritānīti paccayato, sampayuttadhammato, pavattiākārato ca na suṭṭhu asammā pavattitāni. Virūpānīti bībhacchāni sampati, āyatiñca aniṭṭharūpattā. Kāyenāti kāyadvārena karaṇabhūtena. Kāyatoti kāyadvārato. ‘‘Suṭṭhu caritānī’’tiādīsu vuttavipariyāyena attho veditabbo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpatti hoti, taṃ kāyadvāre paññattasikkhāpadaṃ. Avītikkamo kāyasucaritanti vārittasīlassa vasena vadati, cārittasīlassapi vā, yassa akaraṇe āpatti hoti. Vacīduccaritasucaritaniddhāraṇampi vuttanayānusārena veditabbaṃ. Ubhayattha paññattassāti kāyadvāre, vacīdvāre ca paññattassa. Sikkhāpadassa vītikkamova manoduccaritaṃ manodvāre paññattassa sikkhāpadassa abhāvato, tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Avītikkamoti yathāvuttāya āpattiyā avītikkamo manosucaritaṃ. ‘‘Sabbassāpi sikkhāpadassa avītikkamo manosucarita’’nti keci. Tadubhayañhi cārittasīlaṃ uddissapaññattaṃ sikkhāpadaṃ, tassa avītikkamo siyā kāyasucaritaṃ, siyā vacīsucaritanti.

Pāṇo atipātīyati etāyāti pāṇātipāto, tathāpavattā cetanā, evaṃ adinnādānādayopīti āha ‘‘pāṇātipātādayo pana tisso cetanā’’ti. Vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassāpi kammassa sanāmāpariccāgato yebhuyyavuttiyā, tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. kāmāvacarakusaladvārakathā);

Vacīduccaritaṃ kāyadvārepi vacīdvārepi uppannāti ānetvā sambandhitabbaṃ. Cetanāsampayuttadhammāti manokammabhūtāya cetanāya sampayuttadhammā. Kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃ taṃ pakkhikā vā honti abbohārikā vāti. Cetanāsampayuttadhammā manosucaritanti etthāpi eseva nayo. Tividhassa duccaritassa akaraṇavasena pavattā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato, kāyena pana sikkhāpadānaṃ samādiyane sīlassa kāyasucaritabhāve vattabbameva natthi. Eseva nayo vacīsucarite.

Kāmapaṭisaṃyuttoti ettha dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmapakkhe ārammaṇakaraṇavasena kāmehi paṭisaṃyutto vitakko kāmavitakko. Kilesakāmapakkhe pana sampayogavasena kāmena paṭisaṃyuttoti yojetabbaṃ. ‘‘Byāpādapaṭisaṃyutto’’tiādīsu sampayogavaseneva attho veditabbo. Byāpādavatthupaṭisaṃyuttopi byāpādapaṭisaṃyuttoti gayhamāne ubhayathāpi yojanā labbhateva. Vihiṃsāpaṭisaṃyuttoti etthāpi eseva nayo. Vihiṃsanti etāya satte, vihiṃsanaṃ vā esā sattānanti vihiṃsā, tāya paṭisaṃyutto vihiṃsāpaṭisaṃyuttoti evaṃ saddattho veditabbo. Appiye amanāpe saṅkhāre ārabbha byāpādavitakkappavatti aṭṭhānāghātavasena dīpetabbā. Byāpādavitakkassa avadhiṃ dassetuṃ ‘‘yāva vināsanā’’ti vuttaṃ. Vināsanaṃ pana pāṇātipāto evāti. ‘‘Saṅkhāro’’ hi dukkhāpetabbo nāma natthī’’ti kasmā vuttaṃ, nanu ye ‘‘dukkhāpetabbā’’ti icchitā sattasaññitā, tepi atthato saṅkhārā evāti? Saccametaṃ, ye pana indriyabaddhā saviññāṇakatāya dukkhaṃ paṭisaṃvedenti, tasmā te vihiṃsāvitakkassa visayā icchitā sattasaññitā. Ye pana na dukkhaṃ paṭisaṃvedenti vuttalakkhaṇāyogato, te sandhāya ‘‘vihiṃsāvitakko saṅkhāresu nuppajjatī’’ti vuttaṃ. Yattha pana uppajjati, yathā ca uppajjati, taṃ dassetuṃ ‘‘ime sattā’’tiādi vuttaṃ.

Nekkhammaṃ vuccati lobhato nikkhantattā alobho, nīvaraṇehi nikkhantattāpi paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbo kusalo dhammo, sabbasaṅkhatehi pana nikkhantattā, nibbānaṃ. Upanissayato, sampayogato, ārammaṇakaraṇato ca nekkhammena paṭisaṃyuttoti nekkhammapaṭisaṃyutto. Nekkhammavitakko sammāsaṅkappo. Idāni taṃ bhūmivibhāgena dassetuṃ ‘‘so’’tiādi vuttaṃ. Asubhapubbabhāgeti asubhajjhānassa pubbabhāge. Asubhaggahaṇañcettha kāmavitakkassa ujuvipaccanīkadassanatthaṃ kataṃ. Kāmavitakkapaṭipakkho hi nekkhammavitakkoti. Evañca katvā uparivitakkadvayassa bhūmiṃ dassentena sapubbabhāgāni mettākaruṇājhānādīni uddhaṭāni. Asubhajjhāneti asubhārammaṇe paṭhamajjhāne. Avayave hi samudāyavohāraṃ katvā niddisati yathā ‘‘rukkhe sākhā’’ti. Jhānaṃ pādakaṃ katvāti nidassanamattaṃ. Taṃ jhānaṃ sammasitvā uppannamaggaphalakālepi hi so lokuttaroti. Byāpādassa paṭipakkho, kiñcipi na byāpādeti etenāti vā abyāpādo, mettā, tāya paṭisaṃyutto abyāpādapaṭisaṃyutto. Mettājhāneti mettābhāvanāvasena adhigate paṭhamajjhāne. Karuṇājhāneti etthāpi eseva nayo. Vihiṃsāya paṭipakkho, na vihiṃsanti vā etāya satteti avihiṃsā, karuṇā.

Nanu ca alobhādosānaṃ aññamaññāvirahato tesaṃ vasena uppajjanakānaṃ imesaṃ nekkhammavitakkādīnaṃ aññamaññaṃ asaṅkaraṇato vavatthānaṃ na hotīti? Noti dassetuṃ ‘‘yadā’’tiādi āraddhaṃ. Alobho sīsaṃ hotīti alobho padhāno hoti. Niyamitapariṇatasamudācārādivasena yadā alobhappadhāno nekkhammagaruko cittuppādo hoti, tadā laddhāvasaro nekkhammavitakko patiṭṭhahati. Taṃsampayuttassa pana adosalakkhaṇassa abyāpādassa vasena yo tasseva abyāpādavitakkabhāvo sambhaveyya, sati ca abyāpādavitakkabhāve kassacipi aviheṭhanajātikatāya avihiṃsāvitakkabhāvo ca sambhaveyya, te itare dve. Tadanvayikāti tasseva nekkhammavitakkassa anugāmino, sarūpato adissanato ‘‘tasmiṃ sati honti, asati na hontī’’ti tadanumānaneyyā bhavanti. Sesadvayepi iminā nayena attho veditabbo. Vuttanayenevāti ‘‘kāmapaṭisaṃyutto saṅkappo kāmasaṅkappo’’tiādinā vitakkattike vuttanayeneva (dī. ni. 3.288) veditabbo atthato abhinnattā. Yadi evaṃ kasmā puna desanā katāti? Tathā desanāya bujjhanakānaṃ ajjhāsayavasena desanāmattamevetaṃ.

Kāmavitakkādīnaṃ viya uppajjanākāro veditabbo ‘‘tāsu dve sattesupi saṅkhāresupi uppajjantī’’tiādinā. Tattha kāraṇamāha ‘‘taṃsampayuttāyeva hi etā’’ti. Tathevāti yathā nekkhammavitakkādīnaṃ ‘‘asubhapubbabhāge kāmāvacaro hotī’’tiādinā kāmāvacarādibhāvo vutto, tatheva tāsampi nekkhammasaññādīnampi kāmāvacarādibhāvo veditabbo.

Kāmapaṭisaṃyuttoti sampayogavasena kāmena paṭisaṃyutto. Takkanavasena takko. Visesato takkanavasena vitakko. Saṅkappanaparikappanavasena saṅkappo. Aññesupi kāmapaṭisaṃyuttesu dhammesu vijjamānesu vitakke eva kāmopapado dhātu-saddo niruḷho veditabbo vitakkassa kāmasaṅkappappavattiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Sabbepi akusalā dhammā kāmadhātū hīnajjhāsayehi kāmitabbadhātubhāvato kilesakāmassa ārammaṇasabhāvattāti attho. Viheṭhetīti vibādhati. Tatthāti tasmiṃ yathāvutte kāmadhātuttike. Sabbākusalasaṅgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā kathā. Tisso dhātuyo aññamaññaṃ asaṅkarato kathā asambhinnā. Itarā dve gahitāva hontīti itarā dve dhātuyo gahitā eva honti sabbepi akusalā dhammā kāmadhātū’’ti vuttattā sāmaññajotanāya savisayassa atibyāpanena. Tatoti itaradhātudvayasaṅgāhikāya kāmadhātuyā. Nīharitvāti niddhāretvā. Dassetīti evaṃ bhagavā dassetīti vattuṃ vaṭṭati. Byāpādadhātuṃ…pe… kathesi. Kasmā? Pageva apavādā abhinivisanti, tato paraṃ ussaggo pavattati, ṭhapetvā vā apavādavisayaṃ taṃ pariharantova ussaggo pavattatīti, ñāyo hesa loke niruḷhoti.

Dve kathāti ‘‘sabbasaṅgāhikā, asambhinnā cā’’ti (dī. ni. aṭṭha. 3.305) anantarattike vuttā dve kathā. Tattha vuttanayena ānetvā kathanavasena veditabbā. Tasmā tattha vuttaattho idhāpi āharitvā veditabbo ‘‘nekkhammadhātuyā gahitāya itarā dve gahitāva hontī’’tiādinā.

Suññataṭṭhenāti attasuññatāya. Kāmabhavo kāmo uttarapadalopena suññataṭṭhena dhātu cāti kāmadhātu. Brahmalokanti paṭhamajjhānabhūmisaññitaṃ brahmalokaṃ. Dhātuyā āgataṭṭhānamhīti ‘‘kāmadhātu rūpadhātū’’tiādinā dhātuggahaṇe kate. Bhavena paricchinditabbāti ‘‘kāmabhavo rūpabhavo’’tiādinā bhavavasena tadattho paricchinditabbo, na yāya kāyaci dhātuyā vasena. Yadaggena ca dhātuyā āgataṭṭhāne bhavena paricchedo kātabbo, tadaggena bhavassa āgataṭṭhāne dhātuyā paricchedo kātabbo bhavavasena dhātuyā paricchijjanato. Nirujjhati kilesavaṭṭametthāti nirodho, sā eva suññataṭṭhena dhātūti nirodhadhātu, nibbānaṃ. Niruddhe ca kilesavaṭṭe kammavipākavaṭṭā niruddhā eva honti.

Hīnadhātuttiko abhidhamme (dha. sa. tikamātikā 14) hīnattikena paricchinditabboti vuttaṃ ‘‘hīnā dhātūti dvādasa akusalacittuppādā’’ti. Te hi lāmakaṭṭhena hīnadhātu. Hīnapaṇītānaṃ majjhe bhavāti majjhimadhātu, avasesā tebhūmakadhammā. Uttamaṭṭhena atappakaṭṭhena ca paṇītadhātu, navalokuttaradhammā.

Pañcakāmaguṇā visayabhūtā etassa santīti pañcakāmaguṇiko, kāmarāgo. Rūpārūpabhavesūti rūpārūpūpapattibhavesu yathādhigatesu. Anadhigatesu pana so patthanā nāma na hotīti bhavavasena patthanāti imināva gahito. Jhānanikantīti rūpārūpajjhānesu nikanti. Bhavavasena patthanāti bhavesu patthanāti. Evaṃ catūhipi padehi yathākkamaṃ mahaggatūpapattibhavavisayā, mahaggatakammabhavavisayā, bhavadiṭṭhisahagatā, bhavapatthanābhūtā ca taṇhā ‘‘bhavataṇhā’’ti vuttā. Vibhavadiṭṭhi vibhavo uttarapadalopena, vibhavasahagatā taṇhā vibhavataṇhā. Rūpādipañcavatthu kāmavisayā balavarāgabhūtā taṇhā kāmataṇhāti paṭhamanayo, ‘‘sabbepi tebhūmakadhammā kāmanīyaṭṭhena kāmā’’ti (mahāni. 1) vacanato te ārabbha pavattā diṭṭhivippayuttā sabbāpi taṇhā kāmataṇhāti dutiyanayoti ayametesaṃ viseso.

Abhidhamme panāti pana-saddo visesatthajotano, tena pañcakāmaguṇikarāgato aññopi kāmāvacaradhammavisayo lobho abhidhamme (vibha. 915) ‘‘kāmataṇhā’’ti āgatoti imaṃ visesaṃ joteti. Tikantarampi samānaṃ taṇhaṃyeva nissāya pavattitadesanānantaratāya taṃ ‘‘vāro’’ti vattabbataṃ arahatīti ‘‘iminā vārenā’’ti vuttaṃ. Iminā vārenāti iminā pariyāyenāti attho. Rajanīyaṭṭhenāti kāmanīyaṭṭhena. Pariyādiyitvāti pariggahetvā. Tatoti kāmataṇhāya. Nīharitvāti niddhāretvā. Itarā dve taṇhāti rūpataṇhaṃ, arūpataṇhañca dasseti. Etena ‘‘kāmataṇhā’’ti sādhāraṇavacanametaṃ sabbassapi lobhassa, tassa pana ‘‘rūpataṇhā arūpataṇhā’’ti visesavacanaṃ yathā kāmaguṇikarāgo rūparāgo arūparāgoti dasseti. Nirodhataṇhāti bhavanirodhe bhavasamucchede taṇhā. Yasmā hi ucchedadiṭṭhi manussattabhāve, kāmāvacaradevattabhāve, rūpāvacaraarūpāvacarattabhāve ṭhitassa attano sammā samucchedo hotīti bhavanirodhaṃ ārabbha pavattati, tasmā taṃsahagatāpi taṇhā tameva ārabbha pavattatīti.

Vaṭṭasminti tividhepi vaṭṭe. Yathā te hi nissarituṃ appadānavasena kammavipākavaṭṭe taṃsamaṅgisattaṃ tesaṃ parāparuppattiyā paccayabhāvena saṃyojenti, evaṃ kilesavaṭṭepīti. Satīti paramatthato vijjamāne. Rūpādibhedeti rūpavedanādivibhāge. Kāyeti khandhasamūhe. Vijjamānāti satī paramatthato upalabbhamānā. Diṭṭhiyā parikappito hi attādi paramatthato natthi, diṭṭhi pana ayaṃ atthevāti. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Parāmasatīti parato āmasati. ‘‘Sīlena suddhi, vatena suddhī’’ti gaṇhanto hi visuddhimaggaṃ atikkamitvā tassa parato āmasati nāma. Vīsativatthukā diṭṭhīti rūpādi-dhamme, paccekaṃ te vā nissitaṃ, tesaṃ vā nissayabhūtaṃ, sāmibhūtaṃ vā katvā parikappanavasena pavattiyā vīsativatthukā attadiṭṭhi vīsati. Vimatīti dhammesu sammā, micchā vā mananābhāvato saṃsayitaṭṭhena amati, appaṭipajjananti attho. Vipariyāsaggāhoti asuddhimagge ‘‘suddhimaggo’’ti viparītaggāho.

Cirapārivāsiyaṭṭhenāti ciraparivutthatāya purāṇabhāvena. Āsavanaṭṭhenāti sandanaṭṭhena, pavattanaṭṭhenāti attho. Savatīti pavattati. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādo kiriyaṃ bahi katvā pavattati yathā ‘‘ā pāṭaliputtā vuṭṭho devo’’ti. Abhividhi kiriyaṃ byāpetvā pavattati yathā ‘‘ā bhavaggā bhagavato yaso pavatto’’ti. Abhividhiattho ayaṃ ā-kāro veditabbo.

Katthaci dve āsavā āgatāti vinayapāḷiṃ (pārā. 39) sandhāyāha. Tattha hi ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) dvidhā āsavā āgatāti. Katthacīti tikanipāte āsavasutte, (itivu. 56; saṃ. ni. 5.163) aññesu ca saḷāyatanasuttādīsu (saṃ. ni. 4.321). Saḷāyatanasuttesupi hi ‘‘tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo’’ti tayo eva āgatāti. Nirayaṃ gamentīti nirayagāminīyā. Yasmā idha sāsavaṃ kusalākusalaṃ kammaṃ āsavapariyāyena desitaṃ, tasmā pañcagatisaṃvattanīyabhāvena āsavā āgatā. Imasmiṃ saṅgītisutte tayo āgatāti. Ettha yasmā aññesu ca ā bhavaggaṃ ā gotrabhuṃ pavattantesu mānādīsu vijjamānesu attattaniyādiggāhavasena, abhibyāpanamadakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesaṃ, tasmā etesveva āsava-saddo niruḷho daṭṭhabbo. Na cettha ‘‘diṭṭhāsavo nāgato’’ti cintetabbaṃ bhavataṇhāya, bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Kāmāsavo nāma kāmanaṭṭhena, āsavanaṭṭhena ca. Vuttāyeva atthato ninnānākaraṇato.

Kāme esati gavesati etāyāti kāmesanā, kāmānaṃ abhipatthanāvasena, pariyeṭṭhivasena, paribhuñjanavasena vā pavattarāgo. Bhavesanā pana bhavapatthanā, bhavābhiratibhavajjhosānavasena pavattarāgo. Diṭṭhigatikasammatassāti aññatitthiyehi parikappitassa, sambhāvitassa ca. Brahmacariyassāti tapopakkamassa. Tadekaṭṭhanti tāhi rāgadiṭṭhīhi sahajekaṭṭhaṃ. Kammanti akusalakammaṃ. Tampi hi kāmādike nibbattanādhiṭṭhānādivasena pavattaṃ ‘‘esatī’’ti vuccati. Antaggāhikā diṭṭhīti nidassanamattametaṃ. Yā kāci pana micchādiṭṭhi tapopakkamahetukā brahmacariyesanā eva.

Ākārasaṇṭhānanti visiṭṭhākārāvaṭṭhānaṃ kathaṃvidhanti hi kena pakārena saṇṭhitaṃ, samavaṭṭhitanti attho. Saddatthato pana vidahanaṃ visiṭṭhākārena avaṭṭhānaṃ vidhā, vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, mānova. Seyyasadisahīnānaṃ vasenāti seyyasadisahīnabhāvānaṃ yāthāvā’ yāthāvabhūtānaṃ vasena. Tayo mānā vuttā seyyasseva uppajjanakā. Esa nayo sadisahīnesupi. Tenāha ‘‘ayañhi māno’’tiādi. Idāni yathāuddiṭṭhe navavidhepi māne vatthuvibhāgena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Rājūnañceva pabbajitānañca uppajjati kasmā? Te visesato attānaṃ seyyato dahantīti. Idāni tamatthaṃ vitthārato dassento ‘‘rājā hī’’tiādimāha. Ko mayā sadiso atthīti ko-saddo paṭikkhepattho, añño sadiso natthīti adhippāyo. Etesaṃyevāti rājūnaṃ, pabbajitānañca. Uppajjati seṭṭhavatthukattā tassa. ‘‘Hīnohamasmī’’ti mānepi eseva nayo.

‘‘Ko mayā sadiso añño rājapuriso atthī’’ti vā ‘‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’’nti vā ‘‘amacco ti nāmāmeva…pe… nāmāha’’nti vāti sadisassa seyyamānādīnaṃ tiṇṇaṃ pavattiākāradassanaṃ.

Dāsādīnanti ādi-saddena bhatika kammakarādīnaṃ parādhīnavuttikānaṃ gahaṇaṃ. Ādi-saddena vā gahite eva ‘‘pukkusacaṇḍālādayopī’’ti sayameva dasseti. Nanu ca māno nāmāyaṃ saṃpaggaharaso, so kathaṃ omāne sambhavatīti? Sopi avakaraṇamukhena vidhānavatthunā paggaṇhanavaseneva pavattatīti nāyaṃ virodho. Tenevāha ‘‘kiṃ dāso nāma ahanti ete māne karotī’’ti. Tathā hissa yāthāvamānatā vuttā.

Yāthāvamānā bhavanikanti viya, attadiṭṭhi viya ca na mahāsāvajjā, tasmā te na apāyagamanīyā. Yathābhūtavatthukatāya hi te yāthāvamānā. ‘‘Arahattamaggavajjhā’’ti ca tassa anavasesappahāyitāya vuttaṃ. Dutiyatatiyamaggehi ca te yathākkamaṃ pahīyanti, ye oḷārikatarā, oḷārikatamā ca. Māno hi ‘‘ahaṃ asmī’’ti pavattiyā uparimaggesu sammādiṭṭhiyā ujuvipaccanīko hutvā pahīyati. Ayāthāvamānā nāma ayathābhūtavatthukatāya, teneva te mahāsāvajjabhāvena paṭhamamaggavajjhā vuttā.

Atati satataṃ gacchati pavattatīti addhā, kāloti āha ‘‘tayo addhāti tayo kālā’’ti. Suttantapariyāyenāti bhaddekarattasuttādīsu (ma. ni. 3.283) āgatanayena. Tattha hi ‘‘yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī’’ti (ma. ni. 3.284) addhāpaccuppannaṃ sandhāya evaṃ vuttaṃ. Tenāha ‘‘paṭisandhito pubbe’’tiādi. Tadantaranti tesaṃ cutipaṭisandhīnaṃ vemajjhaṃ paccuppanno addhā, yo pubbantāparantānaṃ vemajjhatāya ‘‘pubbantāparante kaṅkhati, (dha. sa. 1123) pubbantāparante aññāṇa’’nti (dha. sa. 1067, 1106, 1128) evamādīsu ‘‘pubbantāparanto’’ti ca vuccati. Bhaṅgo dhammo atītaṃsena saṅgahitoti āha ‘‘bhaṅgato uddhaṃ atīto addhā nāmā’’ti. Tathā anuppanno dhammo anāgataṃsena saṅgahitoti āha ‘‘uppādato pubbe anāgato addhā nāmā’’ti. Khaṇattayeti uppādo, ṭhiti, bhaṅgoti tīsu khaṇesu. Yadā hi dhammo hetupaccayassa samavāye uppajjati, yadā ca veti, iti dvīsupi khaṇesu ṭhitikkhaṇe viya paccuppannoti. Dhammānañhi pākabhāvūpādhikaṃ pattabbaṃ udayo, viddhaṃsabhāvūpādhikaṃ vayo, tadubhayavemajjhaṃ ṭhiti. Yadi evaṃ addhā nāmāyaṃ dhammo eva āpannoti? Na dhammo, dhammassa pana avatthābhedo, tañca upādāya loke kālasamaññāti dassetuṃ ‘‘atītādibhedo ca nāma aya’’ntiādi vuttaṃ. Idhāti imasmiṃ loke. Teneva vohārenāti taṃ taṃ avatthāvisesaṃ upādāya dhammo ‘‘atīto anāgato paccuppanno’’ti yena vohārena voharīyati, dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena ‘‘atīto addhā’’tiādinā vutto.

Anta-saddo loke pariyosāne, koṭiyaṃ niruḷhoti tadatthaṃ dassento ‘‘antoyeva anto’’ti āha, koṭi antoti attho. Parabhāgoti pārimanto. Amati gacchati bhavappabandho niṭṭhānaṃ etthāti anto, koṭi. Amanaṃ niṭṭhānagamananti anto, osānaṃ. So pana ‘‘esevanto dukkhassā’’ti (ma. ni. 3.393; saṃ. ni. 2.51) vuttattā dukkhaṇṇavassa pārimantoti āha ‘‘parabhāgo’’ti. Ammati paribhuyyati hīḷīyatīti anto, lāmako. Ammati bhāgaso ñāyatīti anto, aṃsoti āha ‘‘koṭṭhāso anto’’ti. Santo paramatthato vijjamāno kāyo dhammasamūhoti sakkāyo, khandhā, te pana ariyasaccabhūtā idhādhippetāti vuttaṃ ‘‘pañcupādānakkhandhā’’ti. Purimataṇhāti yesaṃ nibbattikā, tannibbattito pageva siddhā taṇhā. Appavattibhūtanti nappavattati tadubhayaṃ etthāti tesaṃ appavattiṭṭhānabhūtaṃ. Yadi ‘‘sakkāyo anto’’tiādinā aññamaññaṃ vibhattitāya dukkhasaccādayo gahitā, atha kasmā maggo na gahitoti āha ‘‘maggo panā’’tiādi. Tattha upāyattāti upāyabhāvato, sampāpakahetubhāvatoti attho.

Yadi pana hetumantaggahaṇeneva hetu gahito hoti, nanu evaṃ sakkāyaggahaṇeneva tassa hetubhūto sakkāyasamudayo gahito hotīti? Tassa gahaṇe saṅkhataduko viya, sappaccayaduko viya ca dukovāyaṃ āpajjati, na tiko. Yathā pana sakkāyaṃ gahetvā sakkāyasamudayopi gahito, evaṃ sakkāyanirodhaṃ gahetvā sakkāyanirodhupāyo gayheyya, evaṃ sati catukko ayaṃ āpajjeyya, na tiko, tasmā hetumantaggahaṇena hetuggahaṇaṃ na cintetabbaṃ. Ayaṃ panettha adhippāyo yutto siyā – idha sakkāyasakkāyasamudayā anādikālikā, asati maggabhāvanāyaṃ paccayānuparamena apariyantā ca, nibbānaṃ pana appaccayattā attano niccatāya eva sabbadābhāvīti anādikāliko, apariyanto ca. Iti imāni tīṇi saccāni mahāthero imāya sabhāgatāya ‘‘tayo antā’’ti tikaṃ katvā dasseti. Ariyamaggo pana kadāci karahaci labbhamāno na tathāti tassa ativiya dullabhapātubhāvataṃ dīpetuṃ tikato bahikatoti ayamettha attanomati.

Dukkhatāti dukkhabhāvo, dukkhaṃyeva vā yathā devo eva devatā. Dukkha-saddo cāyaṃ adukkhasabhāvesupi sukhupekkhāsu kañci aniṭṭhatāvisesaṃ upādāya pavattatīti tato nivattento sabhāvadukkhavācinā ekena dukkha-saddena visesetvā ‘‘dukkhadukkhatā’’ti āha. Bhavati hi ekantato taṃsabhāvepi atthe aññassa dhammassa yena kenaci sadisatālesena byabhicārāsaṅkāti visesitabbatā yathā ‘‘rūparūpaṃ tilatela’’nti (vibha. aṭṭha. pakiṇṇakathā) ca. Saṅkhārabhāvenāti saṅkhatabhāvena. Paccayehi saṅkharīyantīti saṅkhārā, adukkhamasukhavedanā. Saṅkhariyamānattā eva hi asārakatāya paridubbalabhāvena bhaṅgabhaṅgābhimukhakkhaṇesu viya attalābhakkhaṇepi vibādhappattā eva hutvā saṅkhārā pavattantīti āha ‘‘saṅkhatattā uppādajarābhaṅgapīḷitā’’ti. Tasmāti yathāvuttakāraṇato. Aññadukkhasabhāvavirahatoti dukkhadukkhatāvipariṇāmadukkhatāsaṅkhātassa aññassa dukkhasabhāvassa abhāvato. Vipariṇāmeti pariṇāme, vigameti attho. Tenāha papañcasūdaniyaṃ ‘‘vipariṇāmadukkhāti natthibhāvo dukkha’’nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, svāyamattho piyavippayogena dīpetabbo. Tenāha ‘‘sukhassa hī’’tiādi. Pubbe vuttanayo padesanissito vedanāvisesamattavisayattāti anavasesato saṅkhāradukkhataṃ dassetuṃ ‘‘apicā’’ti dutiyanayo vutto. Nanu ca ‘‘sabbe saṅkhārā dukkhā’’ti (dha. pa. 278) vacanato sukhadukkhavedanānampi saṅkhāradukkhatā āpannāti? Saccametaṃ, sā pana sāmaññajotanāapavādabhūtena itaradukkhatāvacanena nivattīyatīti nāyaṃ virodho. Tenevāha ‘‘ṭhapetvā dukkhavedanaṃ sukhavedanañcā’’ti.

Micchāsabhāvoti ‘‘hitasukhāvaho me bhavissatī’’ti evaṃ āsīsitopi tathā abhāvato, asubhādīsuyeva ‘‘subha’’ntiādiviparītappavattito ca micchāsabhāvo, musāsabhāvoti attho. Mātughātakādīsu pavattamānāpi hi hitasukhaṃ icchantāva pavattantīti te dhammā ‘‘hitasukhāvahā me bhavissantī’’ti āsīsitā honti. Tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Vipākadāne sati khandhabhedānantarameva vipākadānato niyato, micchatto ca so niyato cāti micchattaniyato. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti ‘‘vipākadāne satī’’ti vuttaṃ. Khandhabhedānantaranti cutianantaranti attho. Cuti hi maraṇaniddese ‘‘khandhānaṃ bhedo’’ti (dī. ni. 2.390; ma. ni. 1.123; 3.373; vibha. 193) vuttā, etena vacanena sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ, diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā, ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā, ānantariyatā ca veditabbā. Avassañca niyatasabhāvā, ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā, niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena, upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā, na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammabalaṃ ānantariyabalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyupaghātakaṃ kiñci kammaṃ atthi. Tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekante vipāke niyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni anantarapayojanāni cāti sabhāvato ānantariyāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kātabbakiccassa teneva katattā na dutiyaṃ tatiyañca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammāsabhāveti saccasabhāve. Niyato ekantiko anantarameva phaladānenāti sammattaniyamato. Na niyatoti ubhayathāpi na niyato. Avasesānaṃ dhammānanti kilesānantariyakammaniyyānikadhammehi aññesaṃ dhammānaṃ.

Tamandhakāroti tamo andhakāroti padavibhāgo. Avijjā tamo nāma ārammaṇassa chādanaṭṭhena. Tenevāha ‘‘tamo vihato, āloko uppanno (ma. ni. 1.385; pārā. 12), tamokkhandho padālito’’ti (saṃ. ni. 1.164) ca ādi. Avijjāsīsena vicikicchā vuttā mahatā sammohena sabbakālaṃ aviyujjanato. Āgammāti patvā. Kaṅkhatīti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṃ uppādeti saṃsayaṃ āpajjati. Adhimuccituṃ na sakkotīti pasādādhimokkhavasena adhimuccituṃ na sakkoti. Tenāha ‘‘na sampasīdatī’’ti. Yāvattakañhi yasmiṃ vatthusmiṃ vicikicchā na vigacchati, tāva tattha saddhādhimokkho anavasarova. Na kevalaṃ saddhādhimokkho, nicchayādhimokkhopi tattha na patiṭṭhahati eva.

Na rakkhitabbānīti ‘‘imāni mayā rakkhitabbānī’’ti evaṃ katthaci rakkhākiccaṃ natthi parato rakkhitabbasseva abhāvato. Satiyā eva rakkhitānīti muṭṭhassaccassa bodhimūle eva savāsanaṃ samucchinnattā satiyā rakkhitabbāni nāma sabbadāpi rakkhitāni eva. Natthi tathāgatassa kāyaduccaritanti tathāgatassa kāyaduccaritaṃ nāma nattheva, yato suparisuddho kāyasamācāro bhagavato. No aparisuddhā, parisuddhā eva aparisuddhihetūnaṃ kilesānaṃ pahīnattā. Tathāpi vinaye apakataññutāvasena siyā tesaṃ apārisuddhileso, na bhagavatoti dassetuṃ ‘‘na panā’’tiādi vuttaṃ. Tattha vihārakāraṃ āpattinti ekavacanavasena ‘‘āpattiyo’’ti ettha āpatti-saddaṃ ānetvā yojetabbaṃ. Abhidheyyānurūpañhi liṅgavacanāni honti. Esa nayo sesesupi. ‘‘Manodvāre’’ti idaṃ tassā āpattiyā akiriyasamuṭṭhānatāya vuttaṃ. Na hi manodvāre paññattā āpatti atthīti. Saupārambhavasenāti savattabbatāvasena, na pana duccaritalakkhaṇāpattivasena, yato naṃ bhagavā paṭikkhipati. Yathā āyasmato mahākappinassāpi ‘‘gaccheyyaṃ vāhaṃ uposathaṃ, na vā gaccheyyaṃ. Gaccheyyaṃ vāhaṃ saṅghakammaṃ, na vā gaccheyya’’nti (mahāva. 137) parivitakkitaṃ. Manoduccaritanti manodvārikaṃ appasatthaṃ caritaṃ. Satthārā appasatthatāya hi taṃ duccaritaṃ nāma jātaṃ, na sabhāvato.

Yasmā mahākāruṇiko bhagavā sadevakassa lokassa hitasukhāya eva paṭipajjamāno accantavivekajjhāsayatāya tabbidhuraṃ dhammasenāpatino cittuppādaṃ paṭikkhipanto ‘‘na kho te…pe… uppādetabba’’nti avoca, tasmā so therassa cittuppādo bhagavato na pāsaṃsoti katvā manoduccaritaṃ nāma jāto, tassa ca paṭikkhepo upārambhoti āha ‘‘tasmiṃ manoduccarite upārambhaṃ āropento’’ti. Bhagavato pana ettakampi natthi, yato pavāraṇāsutte ‘‘handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’’ti (saṃ. ni. 1.215) vutto bhikkhusaṅgho ‘‘na kho mayaṃ bhante bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā’’ti satthu parisuddhakāyasamācārādikaṃ sirasā sampaṭicchi. Ayañhi lokanāthassa duccaritābhāvo bodhisattabhūmiyampi cariyācirānugato ahosi, pageva buddhabhūmiyanti dassento ‘‘anacchariyañceta’’ntiādimāha.

Buddhānaṃyeva dhammā guṇā, na aññesanti buddhadhammā. Tathā hi te buddhānaṃ āveṇikadhammāti vuccanti. Tattha ‘‘natthi tathāgatassa kāyaduccarita’’ntiādinā kāyavacīmanoduccaritābhāvavacanaṃ yathādhikāraṃ kāyakammādīnaṃ ñāṇānuparivattitāya laddhaguṇakittanaṃ, na āveṇikadhammantaradassanaṃ. Sabbasmiñhi kāyakammādike ñāṇānuparivattini kuto kāyaduccaritādīnaṃ sambhavo. ‘‘Buddhassa appaṭihatañāṇa’’ntiādinā vuttāni sabbaññutaññāṇato visuṃyeva tīṇi ñāṇāni catuyonipañcagatiparicchedakañāṇāni viyā’’ti vadanti. Ekaṃyeva hutvā tīsu kālesu appaṭihatañāṇaṃ nāma sabbaññutaññāṇameva. Natthi chandassa hānīti sattesu hitachandassa hāni natthi. Natthi vīriyassa hānīti khemapavivekavitakkānugatassa vīriyassa hāni natthi. ‘‘Natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī’’ti vadanti, sahasā pana kiriyā davā ‘‘aññaṃ karissāmī’’ti aññakaraṇaṃ ravā. Khalitanti virajjhanaṃ ñāṇena apphuṭaṃ. Sahasāti vegāyitattaṃ turitakiriyā. Abyāvaṭo manoti niratthako cittasamudācāro. Akusalacittanti aññāṇupekkhamāha, ayañca dīghabhāṇakānaṃ pāṭho ākulo viya. Ayaṃ pana pāṭho anākulo –

Atītaṃse buddhassa bhagavato appaṭihatañāṇaṃ, anāgataṃse, paccuppannaṃse. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya, natthi vīriyassa, natthi samādhissa, natthi paññāya, natthi vimuttiyā. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.

Tattha appaṭisaṅkhānupekkhāti aññāṇupekkhā. Sesaṃ vuttanayameva. Ettha ca tathāgatassa ājīvapārisuddhiṃ kāyavacīmanosamācārapārisuddhiyāva saṅgahetvā samācārattayavasena mahātherena tiko desito.

Kiñcanāti kiñcikkhā. Ime pana rāgādayo palibundhanaṭṭhena kiñcanā viyāti kiñcanā. Tenāha ‘‘kiñcanāti palibodhā’’ti.

Anudahanaṭṭhenāti anu anu dahanaṭṭhena. Rāgādayo arūpadhammā ittarakkhaṇā kathaṃ anudahantīti āsaṅkaṃ nivattetuṃ ‘‘tattha vatthūnī’’ti vuttaṃ, daṭṭhabbānīti vacanaseso. Tatthāti tasmiṃ rāgādīnaṃ anudahanaṭṭhe. Vatthūnīti sāsane, loke ca pākaṭattā paccakkhabhūtāni kāraṇāni. Rāgo uppanno tikhiṇakaro hutvā. Tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayappadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sanissayaṃ. Tena sā bhikkhunī supato viya byādhi jhāyitvā matā. Tenāha ‘‘teneva jhāyitvā kālamakāsī’’ti. Dosassa nissayānaṃ dahanatā pākaṭā evāti itaraṃ dassetuṃ ‘‘mohavasena hī’’tiādi vuttaṃ. Ativattitvāti atikkamitvā.

Kāmaṃ āhuneyyaggiādayo tayo aggī brāhmaṇehi icchitā santi, te pana tehi icchitamattā, na sattānaṃ tādisā atthasādhakā. Ye pana sattānaṃ atthasādhakā, te dassetuṃ ‘‘āhunaṃ vuccatī’’tiādi vuttaṃ. Tattha ādarena hunanaṃ pūjanaṃ āhunanti sakkāro ‘‘āhuna’’nti vuccati, taṃ āhunaṃ arahanti. Tenāha bhagavā ‘‘āhuneyyāti bhikkhave mātāpitūnametaṃ adhivacana’’nti (itivu. 106). Yadaggena ca te puttānaṃ bahukāratāya āhuneyyāti tesu sammāpaṭipatti nesaṃ hitasukhāvahā, tadaggena tesu micchāpaṭipatti ahitadukkhāvahāti āha ‘‘tesu…pe… nibbattantī’’ti. Svāyamatthoti yo mātāpitūnaṃ attano upari vippaṭipannānaṃ puttānaṃ anudahanassa paccayabhāvena anudahanaṭṭho, so ayamattho. Mittavindakavatthunāti mittavindakassa nāma mātari vippaṭipannassa purisassa tāya eva vippaṭipattiyā cirataraṃ kālaṃ āpāyikadukkhānubhavanadīpanena vatthunā veditabbo.

Idāni tamatthaṃ kassapassa bhagavato kāle pavattaṃ vibhāvetuṃ ‘‘mittavindako hī’’tiādi vuttaṃ. Dhanalobhena, na dhammacchandenāti adhippāyo. Akutobhayaṃ kenaci anuṭṭhāpanīyatāya. Nivāresi samuddapayātā nāma bahvantarāyāti adhippāyena. Antaraṃ katvāti atikkamanavasena dvinnaṃ pādānaṃ antare katvā.

Nāvā aṭṭhāsi tassa pāpakammabalena vātassa avāyanato. Ekadivasaṃ rakkhitauposathakammānubhāvena sampattiṃ anubhavanto. Yathā purimāhi parato mā agamāsīti vutto, evaṃ aparāparāhipīti āha ‘‘tāhi ‘parato parato mā agamāsī’ti vuccamāno’’ti. Khuracakkadharanti khuradhārūpamacakkadharaṃ ekaṃ purisaṃ. Upaṭṭhāsi pāpakammassa balena.

Catubbhīti catūhi accharāsadisīhi vimānapetīhi, sampattiṃ anubhavitvāti vacanaseso. Aṭṭhajjhagamāti rūpādikāmaguṇehi tato visiṭṭhatarā aṭṭha vimānapetiyo adhigacchi. Atricchanti atricchāsaṅkhātena atilobhena samannāgatattā atra atra kāmaguṇe icchanto. Cakkanti khuracakkaṃ. Āsadoti anatthāvahabhāvena āsādeti.

Soti gehasāmiko bhattā. Purimanayenevāti anudahanassa paccayatāya.

Aticārinīti sāmikaṃ atikkamitvā cārinī micchācārinī. Rattiṃ dukkhanti attano pāpakammānubhāvasamupaṭṭhitena sunakhena khāditabbatādukkhaṃ. Vañcetvāti taṃ ajānāpetvāva kāraṇaṭṭhānagamanaṃ sandhāya vuttaṃ. Paṭapaṭantīti paṭapaṭā katvā. Anuravadassanañhetaṃ. Muṭṭhiyogo kirāyaṃ tassa sunakhantaradhānassa, yadidaṃ kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsanaṃ. Tena vuttaṃ ‘‘so tathā akāsi. Sunakhā antaradhāyiṃsū’’ti.

Dakkhiṇāti cattāro paccayā diyyamānā dakkhanti etehi hitasukhānīti. Taṃ dakkhiṇaṃ arahatīti dakkhiṇeyyo, bhikkhusaṅgho. Revatīvatthu vimānavatthupetavatthūsu (vi. va. 861 ādayo) tesaṃ aṭṭhakathāyañca (vi. va. 977-980; pe. va. aṭṭha. 714-736) āgatanayena veditabbaṃ.

‘‘Tividhena rūpasaṅgaho’’ti ettha nanu saṅgaho ekavidhova, so kasmā ‘‘catubbidho’’ti vuttoti? ‘‘Saṅgaho’’ti atthaṃ avatvā aniddhāritatthassa saddasseva vuttattā. ‘‘Tividhena rūpasaṅgaho’’tiādīsu (dha. sa. rūpakaṇḍa-tike) padesu saṅgaha-saddo tāva attano atthavasena catubbidhoti ayañhettha attho. Atthopi vā aniddhāritaviseso sāmaññena gahetabbataṃ patto ‘‘tividhena rūpasaṅgaho’’tiādīsu (dha. sa. rūpakaṇḍa-tike) ‘‘saṅgaho’’ti vuttoti na koci doso. Niddhārite hi visese tassa ekavidhatā siyā, na tato pubbeti. ‘‘Jātisaṅgaho’’ti vuttepi jāti-saddassa sāpekkhasaddattā attano jātiyā saṅgahoti ayamattho viññāyateva sambandhārahassa aññassa avuttattā yathā ‘‘mātāpitu upaṭṭhāna’’nti (khu. pā. 5.6; su. ni. 265). Aṭṭhakathāyaṃ pana yathādhippetamatthaṃ aparipuṇṇaṃ katvā dassetuṃ ‘‘jātisaṅgaho’’ icceva vuttaṃ. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyati etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Kiriyāya evarūpāya saṅgaho kiriyāsaṅgaho. Rūpakkhandhagaṇananti ‘‘rūpakkhandho’’ti gaṇanaṃ saṅkhyaṃ gacchati ruppanasabhāvattā. Tīhi koṭṭhāsehi rūpagaṇanāti vakkhamānehi tīhi bhāgehi rūpassa saṅgaho, gaṇetabbatāti attho.

Rūpāyatanaṃ nipassati paccakkhato vijānātīti nidassanaṃ, cakkhuviññāṇaṃ, nidassatīti vā nidassanaṃ, daṭṭhabbabhāvo, cakkhuviññāṇassa gocarabhāvo, tassa ca rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā ‘‘saha nidassanenāti sanidassana’’nti evamettha attho veditabbo. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto. Evañhi atthavisesāvabodho hotīti. Cakkhupaṭihananasamatthatoti cakkhuno ghaṭṭanasamatthatāya. Ghaṭṭanaṃ viya ca ghaṭṭanaṃ daṭṭhabbaṃ. Dutiyena atthavikappena daṭṭhabbabhāvasaṅkhātaṃ nāssa nidassananti anidassananti yojanā. Ettha ca dasannaṃ āyatanānaṃ yathārahaṃ sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananaṃ, yena byāpārādivikārapaccayantarasannidhāne cakkhādīnaṃ visayesu vikāruppatti. Tattha byāpāro cakkhādīnaṃ savisayesu āvicchannaṃ, rūpādīnaṃ iṭṭhāniṭṭhatā, tattha ca cittassa ābhujananti ime ādisaddasaṅgahitā. Tehi vikārappattiyā paccayantarabyāpārato aññanti katvā anuggahūpaghāto vikāro. Upanissayo pana appadhānassa paccayo idha gahito. Kāraṇakāraṇampi kāraṇamevāti gayhamāne siyā tassāpi saṅgahoti. Vuttappakāranti ‘‘cakkhuviññāṇasaṅkhāta’’nti vuttappakāraṃ. Nāssa paṭighoti etthāpi ‘‘vuttappakāra’’nti ānetvā sambandho. Avasesaṃ soḷasavidhaṃ sukhumarūpaṃ.

Saṅkharontīti sampiṇḍenti. Cetanā hi āyūhanarasatāya yathā sampayuttadhamme yathāsakaṃ kiccesu saṃvidahantī viya abhisandahantī vattamānā teneva kiccavisesena te sampiṇḍentī viya hoti, evaṃ attano vipākadhammepi paccayasamavāye saṅkharontī sampiṇḍentī viya hoti. Tenāha ‘‘sahajāta…pe… rāsī karontī’’ti. Abhisaṅkharotīti abhivisiṭṭhaṃ katvā saṅkharoti. Puññābhisaṅkhāro hi attano phalaṃ itarassa phalato ativiya visiṭṭhaṃ bhinnaṃ katvā saṅkharoti paccayato, sabhāvato, pavattiākārato ca sayaṃ itarehi visiṭṭhasabhāvattā. Esa nayo itarehipi. Pujjabhavaphalanibbattanato, attano santānassa punanato ca puñño.

Mahācittacetanānanti asaṅkhyeyyāyunipphādanādimahānubhāvatāya mahācittesu pavattacetanānaṃ. Aṭṭheva cetanā honti, yā kāmāvacarā kusalā. ‘‘Terasapī’’ti kasmā vuttaṃ, nanu ‘‘navā’’ti vattabbaṃ. Na hi bhāvanā ñāṇarahitā yuttāti anuyogaṃ sandhāyāha ‘‘yathā hī’’tiādi. Kasiṇaparikammaṃ karontassāti kasiṇesu jhānaparikammaṃ karontassa. ‘‘Pathavī pathavī’’tiādi bhāvanā hi kasiṇaparikammaṃ. Tassa hi parikammassa supaguṇabhāvato anuyuttassa tattha ādarākaraṇena siyā ñāṇarahitacittaṃ. Jhānapaccavekkhaṇāyapi eseva nayo. Keci maṇḍalakaraṇampi bhāvanaṃ bhajāpenti.

Dānavasena pavattacittacetasikadhammā dānaṃ, tattha byāpārabhūtā āyūhanacetanā dānaṃ ārabbha, dānañca adhikicca uppajjatīti vuttā. Evaṃ itaresupi. Ayaṃ saṅkhepadesanāti ayaṃ puññābhisaṅkhāre saṅkhepato atthadesanā, atthavaṇṇanāti attho.

Somanassacittenāti anumodanāpavattidassanamattametaṃ daṭṭhabbaṃ. Upekkhāsahagatenāpi hi anussarati evāti. Kāmaṃ niccasīlaṃ, uposathasīlaṃ, niyamasīlampi sīlameva, paripuṇṇaṃ pana sabbaṅgasampannaṃ sīlaṃ dassetuṃ ‘‘sīlapūraṇatthāyā’’tiādi vuttaṃ. Nayadassanaṃ vā etaṃ, tasmā ‘‘niccasīlaṃ, uposathasīlaṃ, niyamasīlaṃ samādiyissāmī’’ti vihāraṃ gacchantassa, samādiyitvā samādinnasīle ca tasmiṃ, ‘‘sādhu suṭṭhū’’ti āvajjantassa, taṃ sīlaṃ sodhentassa ca pavattā cetanā sīlamayāti evamettha yojanā veditabbā.

Pubbe samathavasena bhāvanānayo gahitoti idāni sammasananayena taṃ dassetuṃ ‘‘paṭisambhidāyaṃ vuttenā’’tiādi vuttaṃ. Tattha aniccatoti aniccabhāvato. Dukkhato, anattatoti etthāpi eseva nayo.

Tattha ye pañcupādānakkhandhā nāmarūpabhāvena pariggahitā, te yasmā dvārārammaṇehi saddhiṃ dvārappavattadhammavasena vibhāgaṃ labhanti, tasmā dvārachakkādivasena cha chakkā gahitā. Yasmā pana lakkhaṇesu anattalakkhaṇaṃ dubbibhāvaṃ, tasmā tassa vibhāvanāya cha dhātuyo gahitā. Tato yesu kasiṇesu ito bāhirakānaṃ attābhiniveso, tāni imesaṃ jhānānaṃ ārammaṇabhāvena upaṭṭhānākāramattāni, imāni pana tāni jhānānīti dassanatthaṃ dasa kasiṇāni gahitāni. Tato dukkhānupassanāya parivārabhāvena paṭikkūlākāravasena dvattiṃsa koṭṭhāsā gahitā. Pubbe khandhavasena saṅkhepato ime dhammā gahitā, idāni nātisaṅkhepavitthāranayena ca manasi kātabbāti dassanatthaṃ dvādasāyatanāni, aṭṭhārasa dhātuyo ca gahitā. Tesu ime dhammā satipi suññānirīhaabyāpārabhāve dhammasabhāvato ādhipaccabhāvena pavattantīti anattabhāvavibhāvanatthaṃ indriyāni gahitāni. Evaṃ anekabhedabhinnāpi ime dhammā bhūmittayapariyāpannatāya tividhāva hontīti dassanatthaṃ tisso dhātuyo gahitā. Ettāvatā nimittaṃ dassetvā pavattaṃ dassetuṃ kāmabhavādayo nava bhavā gahitā. Ettake abhiññeyyavisese pavattamanasikārakosallena saṇhasukhumesu nibbattitamahaggatadhammesu manasikāro pavattetabboti dassanatthaṃ jhānaappamaññārūpāni gahitāni. Tattha jhānāni nāma vuttāvasesārammaṇāni rūpāvacarajjhānāni. Puna paccayapaccayuppannavibhāgato ime dhammā vibhajja manasikātabbāti dassanatthaṃ paṭiccasamuppādaṅgāni gahitāni. Paccayākāramanasikāro hi sukhena, suṭṭhutarañca lakkhaṇattayaṃ vibhāveti, tasmā so pacchato gahito. Evaṃ ete sammasanīyabhāvena gahitā khandhādivasena koṭṭhāsato pañcavīsatividhā, pabhedato pana atītādibhedaṃ anāmasitvā gayhamānā dvīhi ūnāni dvesatāni honti. Idaṃ tāvettha pāḷivavatthānaṃ, atthavicāraṃ pana icchantehi paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ vuttanayeneva veditabbaṃ.

Na puññoti apuñño. Tassa puñña-sadde vuttavipariyāyena attho veditabbo. Santānassa iñjanahetūnaṃ nīvaraṇādīnaṃ suvikkhambhanato rūpataṇhāsaṅkhātassa iñjitassa abhāvato aniñjaṃ, aniñjameva ‘‘āneñja’’nti vuttaṃ. Tathā hi rūpārammaṇaṃ rūpanimittārammaṇaṃ sabbampi catutthajjhānaṃ nippariyāyena ‘‘āneñja’’nti vuccati.

Cattāro maggaṭṭhā, heṭṭhimā tayo phalaṭṭhāti evaṃ sattavidho. Tisso sikkhāti adhisīlādikā tisso sikkhā. Tāsu jātoti vā sekkho, ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti sekkho. Puggalādhiṭṭhānāya vā kathāya sekkhassa ayanti aññāsādhāraṇamaggaphalattayadhammā sekkhapariyāyena vuttā. Asekkhoti ca yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvanāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehivippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā ‘‘sikkhā’’ti vattuṃ yuttā aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti ca taṃsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa ayanti ca sikkhā sīlaṃ etassāti ca ‘‘sekkho’’ti vattabbo siyāti tannivattanatthaṃ asekkhoti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā na tā sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekkhavacanaṃ, na ca ‘‘sikkhanasīlo, sikkhāsu jāto’’ti ca vattabbataṃ arahati. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, ‘‘sikkhanasīlā, sikkhāsu jātā’’ti ca vattabbataṃ arahanti.

‘‘Sikkhatīti sekkho’’ti ca apariyositasikkho dassitoti. Anantarameva ‘‘khīṇāsavo’’ti ādiṃ vatvā ‘‘na sikkhatīti asekkho’’ti vuttattā pariyositasikkho dassito, na sikkhārahito tassa tatiyapuggalabhāvena gahitattā. Vuddhippattasikkho vā asekkhoti etasmiṃ atthe sekkhadhammesu eva ṭhitassa kassaci ariyassa asekkhabhāvāpattīti arahattamaggadhammā vuddhippattā, yathāvuttehi ca atthehi sekkhoti katvā taṃsamaṅgino aggamaggaṭṭhassa asekkhabhāvo āpannoti? Na taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ, vipākabhāvañca, tasmā te eva sekkhadhammā ‘‘aggaphaladhammabhāvaṃ āpannā’’ti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti, vuddhippattā ca te dhammā hontīti taṃsamaṅgī ‘‘asekkho’’ti vuccatīti.

Jātimahallakoti jātiyā vuḍḍhataro addhagato vayoanuppatto. So hi rattaññutāya yebhuyyena jātidhammakuladhammapadesu thāvariyappattiyā jātithero nāma. Therakaraṇā dhammāti sāsane thirabhāvakarā guṇā paṭipakkhanimmadanakā. Theroti vakkhamānesu dhammesu thirabhāvappatto. Sīlavāti pāsaṃsena sātisayena sīlena samannāgato, sīlasampannoti attho, etena dussīlyasaṅkhātassa bālyassa abhāvamāha. Suttageyyādi bahu sutaṃ etenāti bahussuto, etenāssa sutavirahasaṅkhātassa bālyassa abhāvaṃ, paṭisaṅkhānabalena ca patiṭṭhitabhāvaṃ vadati. ‘‘Catunnaṃ jhānānaṃ lābhī’’ti iminā nīvaraṇādisaṅkhātassa bālyassa abhāvaṃ, bhāvanābalena ca patiṭṭhitabhāvaṃ katheti. ‘‘Āsavānaṃ khayā’’tiādinā avijjāsaṅkhātassa bālyassa sabbaso abhāvaṃ, khīṇāsavattherabhāvena patiṭṭhitabhāvañcassa dasseti. Na cettha samudāye vākyaparisamāpanaṃ, atha kho paccekaṃ vākyaparisamāpananti dassento ‘‘evaṃ vuttesu dhammesū’’tiādimāha. Theranāmako vā ‘‘thero’’ti evaṃ nāmako vā.

Anuggahavasena, pūjāvasena vā attano santakaṃ parassa dīyati etenāti dānaṃ, pariccāgacetanā. Dānameva dānamayaṃ. Padapūraṇamattaṃ maya-saddo. Puññañca taṃ yathāvuttenatthena kiriyā ca kammabhāvatoti puññakiriyā. Paresaṃ piyamanāpatāsevanīyatādīnaṃ ānisaṃsānaṃ. Pubbe…pe… vasenevāti saṅkhārattike (dī. ni. 3.305; dī. ni. aṭṭha. 3.305) vuttadānamayasīlamayabhāvanāmayacetanāvaseneva. Imāni veditabbānīti sambandho. Etthāti etesu puññakiriyavatthūsu. Kāyena karontassāti attano kāyena pariccāgapayogaṃ pavattentassa. Tadatthanti dānatthaṃ. ‘‘Imaṃ deyyadhammaṃ dehī’’ti vācaṃ nicchārentassa. Dānapāramiṃ āvajjetvā vāti yathā kevalaṃ ‘‘annadānādīni demī’’ti dānakāle taṃ dānamayaṃ puññakiriyavatthu hoti, evaṃ ‘‘imaṃ dānamayaṃ sammāsambodhiyā paccayo hotū’’ti dānapāramiṃ āvajjetvā dānakālepi dānasīseneva pavattitattā. Vattasīse ṭhatvāti ‘‘etaṃ dānaṃ nāma mayhaṃ kulavaṃso kulatanti kulapaveṇī kulacāritta’’nti cārittasīle ṭhatvā dadato cārittasīlamayaṃ. Yathā deyyadhammapariccāgavasena pavattamānāpi dānacetanā vattasīse ṭhatvā dadato sīlamayaṃ puññakiriyavatthu hoti pubbābhisaṅkhārassa, aparabhāgacetanāya ca tathā pavattattā, evaṃ deyyadhamme khayato, vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti pubbabhāgacetanāya, deyyadhamme aparabhāgacetanāya ca tathā pavattattā.

Apacīticetanā apacitisahagataṃ apacīyati etāyāti yathā nandīrāgo eva nandīrāgasahagatā, yathāvuttāya vā apacitiyā sahagataṃ sahapavattanti apacitisahagataṃ. Apacāyanavasena pavattaṃ puññakiriyavatthu. Vayasā guṇehi ca vuḍḍhatarānaṃ vattapaṭipattīsu byāvaṭo hoti yāya cetanāya, sā veyyāvaccaṃ, veyyāvaccameva veyyāvaccasahagataṃ. Veyyāvaccasaṅkhātāya vā vattapaṭipattiyā samuṭṭhāpanavaseneva sahagataṃ pavattanti veyyāvaccasahagataṃ, tathāpavattaṃ puññakiriyavatthu. Attano santāne pattaṃ puññaṃ anuppadīyati etenāti pattānuppadānaṃ. Tathā parena anuppadinnatāya pattaṃ abbhanumodati etenāti pattabbhanumodanaṃ. Ananuppadinnaṃ pana kevalaṃ abbhanumodīyati etenāti abbhanumodanaṃ. Dhammaṃ deseti etāyāti desanā, desanāva desanāmayaṃ. Suṇāti etenāti savanaṃ, savanameva savanamayaṃ. Diṭṭhiyā ñāṇassa ujugamanaṃ diṭṭhijugataṃ. Sabbattha ‘‘puññakiriyavatthū’’ti padaṃ apekkhitvā napuṃsakaliṅgatā.

Pūjāvasena sāmīcikiriyā apacāyanaṃ apaciti. Vayasā guṇehi ca jeṭṭhānaṃ gilānānañca taṃtaṃkiccakaraṇaṃ veyyāvaccaṃ. Ayametesaṃ visesoti āha ‘‘tatthā’’tiādi. Cattāro paccaye datvā sabbasattānanti ca ekadesato ukkaṭṭhaniddeso, yaṃ kiñci deyyadhammaṃ datvā, puññaṃ vā katvā ‘‘katipayānaṃ, ekasseva vā patti hotū’’ti pariṇāmanampi pattānuppadānameva. Taṃ na mahapphalaṃ taṇhāya parāmaṭṭhattā. Paresaṃ deseti hitapharaṇena muducittenāti ānetvā sambandhitabbaṃ. Evanti evaṃ imaṃ dhammaṃ sutvā bahussuto hutvā pare dhammadesanāya anuggaṇhissāmīti hitapharaṇena muducittena dhammaṃ suṇāti. Evañhissa savanaṃ attano, paresañca sammāpaṭipattiyā paccayabhāvato mahapphalaṃ bhavissatīti. Sabbesanti sabbesampi dasannaṃ puññakiriyavatthūnaṃ. Niyamalakkhaṇanti mahapphalabhāvassa niyāmakasabhāvaṃ. Diṭṭhiyā ujubhāvenevāti ‘‘atthi, natthī’’ti antadvayassa durasamussāritatāya ‘‘atthi dinna’’ntiādi (ma. ni. 2.94; 3.136; vibha. 793) nayappavattāya sammādiṭṭhiyā ujukameva pavattiyā. Dānādīsu hi yaṃ kiñci imāya eva sammādiṭṭhiyā parisodhitaṃ mahājutikaṃ mahāvipphāraṃ bhavati.

Purimeheva tīhīti pāḷiyaṃ āgateheva tīhi. Sīlamaye puññakiriyavatthumhi saṅgahaṃ gacchanti cārittasīlabhāvato. Dānamaye saṅgahaṃ gacchanti dānasabhāvattā, dānavisayattā ca. Kāmaṃ desanā dhammadānasabhāvato dānamaye saṅgahaṃ gacchatīti vattuṃ yuttā, kusaladhammāsevanabhāvato pana vimuttāyatanasīse ṭhatvā pavattitā viya savanena saddhiṃ bhāvanāmaye saṅgahaṃ gacchantīti vuttaṃ. ‘‘Diṭṭhijugataṃ bhāvanāmaye’’ti keci. Diṭṭhijugate eva ca attanā katassa puññassa anussaraṇaṃ, tassa ca paresaṃ atthāya pariṇāmanaṃ, guṇapasaṃsā, aññehi kariyamānāya puññakiriyāya, sammāpaṭipattiyā ca anumodanaṃ saraṇagamananti evaṃ ādayo puññavisesā saṅgahaṃ gacchanti diṭṭhijukammavaseneva tesaṃ ijjhanato.

Parassa paṭipattiyā sodhanattho anuyogo codanā, sā yāni nissāya pavattati, tāni codanāvatthūni diṭṭhasutaparisaṅkitāni. Tenāha ‘‘codanākāraṇānī’’ti. Diṭṭhenāti ca hetumhi karaṇavacanaṃ, diṭṭhena hetunāti attho. Kiṃ pana taṃ diṭṭhanti āha ‘‘vītikkama’’nti. Disvāti ca dassanahetūti ayamettha attho yathā ‘‘paññāya cassa disvā’’ti. ‘‘Sutenā’’tiādīsupi iminā nayena attho veditabbo. Parassāti parato, parassa vā vacanaṃ sutvā. Diṭṭhaparisaṅkitenāti diṭṭhānugatena parisaṅkitena, tathā parisaṅkitena vā vītikkamena. Sesapadadvayepi eseva nayo. Codeti vatthusandassanena vā saṃvāsappaṭikkhepena vā sāmīcippaṭikkhepena vā. Imasmiṃ pana atthe vitthāriyamāne atippapañco hotīti āha ‘‘ayamettha saṅkhepo’’ti. Vitthāraṃ pana icchantānaṃ tassa adhigamupāyaṃ dassento ‘‘vitthāro pana…pe… veditabbo’’ti āha.

Kāmūpapattiyoti kāmehi upapannatā, samannāgatatāti attho. Samannāgamo ca tesaṃ paṭisevanaṃ, samadhigamo cāti āha ‘‘kāmūpasevanā kāmapaṭilābhā vā’’ti. Paccupaṭṭhitakāmāti dutiyatatiyarāsīnaṃ viya sayaṃ, parehi ca animmitā. Uṭṭhānakammaphalūpajīvibhāvato pana tadubhayavasena paccupaṭṭhitā kāmā etesanti paccupaṭṭhitakāmā. Te pana tesaṃ yebhuyyena nibaddhāni hontīti ‘‘nibaddhakāmā’’ti vuttaṃ. Catudevalokavāsinoti cātumahārājikato paṭṭhāya yāva tusitā devā. Vinipātikāti āpāyikā. Paranimmitā kāmā etesanti paranimmitakāmā.

Pakatisevanavasenāti anumānato jānanaṃ vadati, na paccakkhato. Vasaṃ vattentīti yathāruci pātabyataṃ āpajjanti. ‘‘Methunaṃ paṭisevantī’’ti idaṃ pana kecivādapaṭisedhanatthaṃ vuttaṃ. Tenāha ‘‘keci panā’’tiādi. Te ‘‘yāmānaṃ aññamaññaṃ āliṅgitamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī’’ti vadanti. ‘‘Itaresaṃ dvinnaṃ dvayaṃdvayasamāpattiyā vā’’ti vadanti tādisassa kāmesu virajjanassa tesu abhāvato, kāmānañca uttaruttari paṇītapaṇītatarapaṇītatamabhāvato. Kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Kāmakiccanti taṅkhaṇikapariḷāhūpasamāvahaṃ phassasukhaṃ. Kāmāti kāmūpabhogā. Pākatikā evāti heṭṭhimehi ekasadisā eva. Ekasaṅkhātanti ekarūpaṃ samānarūpanti, samaññātaṃ samānabhāvanti vā attho.

Sukhapaṭilābhāti sukhasamadhigamā. Heṭṭhāti paṭhamajjhānabhūmito heṭṭhā manussesu, devesu vā. Paṭhamajjhānasukhanti kusalapaṭhamajjhānaṃ. Bhūmivasenapi heṭṭhuparibhāvo labbhateva brahmakāyikesu, brahmapurohitesu vā kusalajjhānaṃ nibbattetvā brahmapurohitesu, mahābrahmesu vā vipākasukhānubhavanassa labbhanato. Ettha ca dutiyatatiyajjhānabhūmivasena dutiyatatiyasukhūpapattīnaṃ vuccamānattā paṭhamajjhānabhūmivaseneva paṭhamajjhānasukhūpapatti vuttā. Tintāti temitā, jhānasukhena ceva jhānasamuṭṭhānapaṇītarūpaphuṭṭhakāyena ca paṇītā vittāti attho. Tenevāha ‘‘samantato tintā’’tiādi. Yasmā kusalasukhato vipākasukhaṃ santataratāya paṇītataraṃ bahulañca pavattati, tasmā vuttaṃ ‘‘idampi vipākajjhānasukhaṃ eva sandhāya vutta’’nti. Tesanti ābhassarānaṃ. Sappītikassa sukhassa ativiya uḷārabhāvato tena ajjhotthatacittānaṃ bhavalobho mahā uppajjati. Santamevāti vitakkavicārasaṅkhobhapītiubbilāvivigamena ativiya upasantaṃyeva. Tathā santabhāveneva hi taṃ attano paccayehi padhānabhāvaṃ nītatāya ‘‘paṇīta’’nti vuccati. Tenāha ‘‘paṇītamevā’’ti. Atappakena sukhapāramippattena sukhena saṃyuttāya tusāya pītiyā itā pavattāti tusitā. Yasmā te tato uttari sukhassa abhāvato eva na patthenti, tasmā vuttaṃ ‘‘tato…pe… santuṭṭhā hutvā’’ti. Tatiyajjhānasukhanti tatiyajjhānavipākasukhaṃ.

Satta ariyapaññāti aṭṭhamakato paṭṭhāya sattannaṃ ariyānaṃ tesaṃ tesaṃ āveṇikapaññā. Ṭhapetvā lokuttaraṃ paññaṃ avasesā paññā nāma. Sabbāpi tebhūmikā paññā ‘‘sekkhā’’tipi na vattabbā, ‘‘asekkhā’’tipi na vattabbāti nevasekkhānāsekkhā, puthujjanapaññā.

Yogavihitesūti paññāvihitesu paññāpariṇāmitesu upāyapaññāya sampāditesu. Kammāyatanesūti ettha kammameva kammāyatanaṃ, kammañca taṃ āyatanañca ājīvādīnanti vā kammāyatanaṃ. Esa nayo sippāyatanesupi. Tattha ca duvidhaṃ kammaṃ hīnañca vaḍḍhakikammādi, ukkaṭṭhañca kasivāṇijjādi. Sippampi duvidhaṃ hīnañca naḷakārasippādi, ukkaṭṭhañca muddagaṇanādi. Vijjāva vijjāṭṭhānaṃ, taṃ dhammikameva nāgamaṇḍalaparittaphudhamanakamantasadisaṃ veditabbaṃ. Tāni panetāni ekacce paṇḍitā bodhisattasadisā manussānaṃ phāsuvihāraṃ ākaṅkhantā neva aññehi kariyamānāni passanti, na vā katāni uggaṇhanti. Na karontānaṃ suṇanti, atha kho attano dhammatāya cintāya karonti. Paññavantehi attano dhammatāya cintāya katānipi aññehi uggaṇhitvā karontehi katasadisāneva honti. Kammassakatanti ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikanti vipassanāñāṇaṃ. Tañhi saccapaṭivedhassa anulomanato ‘‘saccānulomika’’nti vuccati. Idānissa pavattanākāraṃ dassetuṃ ‘‘rūpaṃ aniccanti vā’’tiādi vuttaṃ. Tattha -saddena aniyamatthena dukkhānattalakkhaṇānipi gahitānevāti daṭṭhabbaṃ nānantariyakabhāvato. Yañhi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti [(sijjhanato) adhikapāṭho viya dissati]. Yaṃ evarūpanti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ. ‘‘Anulomikaṃ khanti’’ntiādīni paññāvevacanāni. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulomanato, tathā sattānaṃ hitacariyāya maggasaccassa, paramatthasaccassa ca nibbānassa avilomanato anulometīti ca anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti. Passatīti diṭṭhi. Rocetīti ruci. Munātīti muti. Pekkhatīti pekkhā. Te ca kammāyatanādayo dhammā nijjhāyamānā etāya nijjhānaṃ khamantīti dhammanijjhānakkhanti. Parato asutvā paṭilabhatīti aññassa upadesavacanaṃ asutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā abhiññātānaṃ bodhisattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnameva bodhisattānaṃ antimabhavikānaṃ, sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjati.

Parato sutvā paṭilabhatīti kammāyatanādīni parena kariyamānāni, parena katāni vā disvāpi parassa kathayamānassa vacanaṃ sutvāpi ācariyasantike uggahetvāpi paṭiladdhā sabbā parato sutvā paṭiladdhanāmāti veditabbā. Samāpannassāti samāpattisamaṅgissa, nidassanamattametaṃ. Vipassanāmaggapaññā hi idha ‘‘bhāvanāpaññā’’ti visesato icchitāti.

Āvudhaṃ nāma paṭipakkhavimathanatthaṃ icchitabbaṃ, rāgādisadiso ca paṭipakkho natthi, tassa ca vimathanaṃ buddhavacanamevāti ‘‘sutameva āvudha’’nti vatvā ‘‘taṃ atthato tepiṭakaṃ buddhavacana’’nti āha. Idāni tamatthaṃ vivaranto ‘‘taṃ hī’’ti ādiṃ vatvā ‘‘sutāvudho’’tiādinā (a. ni. 7.67) suttapadena samattheti. Tattha akusalaṃ pajahatīti tadaṅgādivasena akusalaṃ pariccajati. Kusalaṃ bhāvetīti samathavipassanādikusalaṃ dhammaṃ uppādeti vaḍḍheti ca. Suddhaṃ attānaṃ pariharatīti tena akusalappahānena, tāya ca kusalabhāvanāya rāgādisaṃkilesato visuddhaṃ attabhāvaṃ pavatteti.

Vivekaṭṭhakāyānanti gaṇasaṅgaṇikaṃ vajjetvā tato apakaḍḍhitakāyānaṃ. Svāyaṃ kāyaviveko na kevalaṃ ekākībhāvo, atha kho paṭhamajjhānādi nekkhammayogatoti āha ‘‘nekkhammābhiratāna’’nti. Cittavivekoti kilesasaṅgaṇikaṃ pahāya tato cittassa vivittatā. Sā pana jhānavimokkhādīnaṃ vasena hotīti āha ‘‘parisuddhacittānaṃ paramavodānappattāna’’nti. Upadhivivekoti nibbānaṃ. Tadadhigamena hi puggalassa nirupadhitā. Tenāha ‘‘nirupadhīnaṃ puggalāna’’nti, visaṅkhāragatānaṃ adhigatanibbānānaṃ, phalasamāpattisamaṅgīnañcāti attho. Sutampi avassayaṭṭheneva āvudhaṃ vuttanti āha ‘‘ayampī’’ti. Tathā hi vuttaṃ ‘‘tañhi nissāyā’’ti. Kāmañcettha sutapavivekāpi paññāvaseneva yathādhippetaāvudhattasādhakā, paññā pana sutena, ekaccapavivekena vā vināpi idhādhippetaāvudhattasādhanīti tato paññā sāmatthiyadassanatthaṃ visuṃ āvudhabhāvena vuttā. Tenāha ‘‘yassa sā atthi, so na kutocī’’tiādi.

Nāññātaṃ aviditaṃ dhammanti anamatagge saṃsāravaṭṭe na aññātaṃ aviditaṃ amatadhammaṃ, catusaccadhammameva vā jānissāmīti paṭipannassa iminā pubbābhogena uppannaṃ indriyaṃ. Yaṃ pāḷiyaṃ saṅgahavāre ‘‘nava indriyāni hontī’’ti vuttaṃ, taṃ pubbābhogasiddhaṃ pavattiākāravisesaṃ dīpetuṃ vuttaṃ, atthato pana maggasammādiṭṭhi eva sāti āha ‘‘sotāpattimaggañāṇassetaṃ adhivacana’’nti. Aññindriyanti ājānanakaindriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti. Tenāha ‘‘aññābhūtaṃ ājānanabhūtaṃ indriya’’nti. Ājānātīti añño, aññassa bhūtaṃ, ājānanavasena vā bhūtanti aññabhūtaṃ. Aññātāvīsūti jānitabbaṃ catuariyasaccaṃ ājānitvā ṭhitesu. Tenāha ‘‘jānanakiccapariyosānappattesū’’ti, pariññādibhedassa jānanakiccassa pariniṭṭhānappattesu.

Maṃsacakkhu cakkhupasādoti maṃsacakkhu nāma catasso dhātuyo, vaṇṇo, gandho, raso, ojā, sambhavo, saṇṭhānaṃ, jīvitaṃ, bhāvo, kāyappasādo, cakkhupasādoti evaṃ cuddasasambhāro maṃsapiṇḍo.

Kasiṇālokaṃ vaḍḍhetvā tattha rūpadassanato ‘‘dibbacakkhu ālokanissitaṃ ñāṇa’’nti vuttaṃ. Dibbacakkhupaññāvinimuttā eva lokiyapaññā paññācakkhūti ayamattho avuttasiddho dibbacakkhussa visuṃ gahitattāti vuttaṃ ‘‘paññācakkhu lokiyalokuttarapaññā’’ti.

Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Sikkhitabbatoti āsevitabbato. Adhisīlaṃ nāma anavasesakāyikavācasikasaṃvarabhāvato, maggasīlassa padaṭṭhānabhāvato ca. Adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Adhipaññā maggapaññāya adhiṭṭhānabhāvato. Idāni nesaṃ adhisīlādibhāvaṃ kāraṇena paṭipādetuṃ ‘‘anuppannepi hī’’tiādi vuttaṃ. Tattha anuppanneti appavatte. Adhisīlameva nibbānādhigamassa paccayabhāvato. Samāpannāti ettha ‘‘nibbānaṃ patthayantenā’’ti padaṃ ānetvā sambandhitabbaṃ.

‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayampetuṃ, anubandhañhi kāraka’’nti. (saṃ. ni. 1.256);

Evaṃ atīte, anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatāpaññā adhipaññā’’ti vadanti. Lokiyasīlādīnaṃ adhisīlādibhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘sabbaṃ vā’’tiādi vuttaṃ.

Pañcadvārikakāyoti pañcadvāresu kāyo phassādidhammasamūho. Kāyo ca so bhāvitabhāvena bhāvanā cāti kāyabhāvanā nāma. Yasmā khīṇāsavānaṃ aggamaggādhigamanena sabbasaṃkilesā pahīnāti pahīnakālato paṭṭhāya sabbaso āsevanābhāvato natthi tesaṃ bhāviniyāpi cakkhusotaviññeyyā dhammā, pageva kāḷakā, tasmā pañcadvārikakāyo subhāvito eva hoti. Tena vuttaṃ ‘‘khīṇāsavassa hi…pe… subhāvito hotī’’ti. Na aññesaṃ viya dubbalā dubbalabhāvakarānaṃ kilesānaṃ sabbaso pahīnattā.

Vipassanā dassanānuttariyaṃ aniccānupassanādivasena saṅkhārānaṃ sammadeva dassanato. Maggo paṭipadānuttariyaṃ taduttaripaṭipadāya abhāvato. Phalaṃ vimuttānuttariyaṃ akuppabhāvato. Phalaṃ vā dassanānuttariyaṃ divasampi nibbānaṃ paccakkhato disvā pavattanato. Nibbānaṃ vimuttānuttariyaṃ sabbasaṅkhatavinissaṭattā. Dassana-saddaṃ kammasādhanaṃ gahetvā nibbānassa dassanānuttariyatā vuttāti dassento ‘‘tato uttarañhi daṭṭhabbaṃ nāma natthī’’ti āha. Natthi ito uttaranti anuttaraṃ, anuttarameva anuttariyanti āha ‘‘uttamaṃ jeṭṭhaka’’nti.

Sesoti vuttāvaseso pañcakanayena, catukkanayena ca tividho samādhi, iminā eva ca samādhittayāpadesena suttantesupi pañcakanayo āgato evāti veditabbaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.38) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Āgacchati nāmaṃ etasmāti āgamanaṃ, tato āgamanato. Saguṇatoti sarasato. Ārammaṇatoti ārammaṇadhammato. Anattato abhinivisitvāti ‘‘sabbe saṅkhārā anattā’’ti vipassanaṃ paṭṭhapetvā. Anattato disvāti paṭhamaṃ saṅkhārānaṃ ‘‘anattā’’ti anattalakkhaṇaṃ paṭivijjhitvā. Anattato vuṭṭhātīti vuṭṭhānagāminivipassanāya anattākārato pavattāya maggavuṭṭhānaṃ pāpuṇāti. Asuññatattakārakānaṃ kilesānaṃ abhāvāti attābhinivesapaccayānaṃ diṭṭhekaṭṭhānaṃ kilesānaṃ vikkhambhanato vipassanā suññatā nāma attasuññatāya yāthāvato gahaṇato. Nanu evaṃ vipassanāya saguṇato suññatā, na āgamanatoti nippariyāyato natthīti? Saccametaṃ nāmalābhe, na pana nāmadāneti nāyaṃ doso. Atha vā suttantakathā nāma pariyāyakathā, na abhidhammakathā viya nippariyāyāti bhiyyopi na koci doso.

Yasmā saguṇato, ārammaṇato ca nāmalābhe saṅkaro hoti ekasseva nāmantaralābhasambhavato. Āgamanato pana nāmalābhe saṅkaro natthi nāmantaralābhābhāvato, asambhavato ca, tasmā ‘‘aparo’’tiādi vuttaṃ. Nimittakārakakilesābhāvāti niccanimittādiggāhakapaccayānaṃ kilesānaṃ vikkhambhanato. Kāmañcāyaṃ vipassanā niccanimittādiṃ ugghāṭentī pavattati, saṅkhāranimittassa pana avissajjanato na nippariyāyato animittanāmaṃ labhatīti. Pariyāyena panetaṃ vuttaṃ. Tathā hi nippariyāyadesanattā abhidhamme maggassa animittanāmaṃ uddhaṭaṃ. Sutte ca –

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti. (su. ni. 344; saṃ. ni. 1.212);

Animittapariyāyo āgato. Paṇidhikārakakilesābhāvāti sukhapaṇidhiādipaccayānaṃ kilesānaṃ vikkhambhanato.

Rāgādīhi suññattāti samucchedavasena pajahanato rāgādīhi vivittattā. Rāgādayo eva rāganimittādīni. Purimuppannā hi rāgādayo parato uppajjanakarāgādīnaṃ kāraṇaṃ hoti. Rāgādayo eva tathā paṇidhānassa paccayabhāvato rāgapaṇidhiādayo. Nibbānaṃ visaṅkhārabhāveneva sabbasaṅkhāravinissaṭattā rāgādīhi suññaṃ, rāgādinimittapaṇidhivirahitañcāti daṭṭhabbaṃ. Ettha ca saṅkhārupekkhā sānulomā vuṭṭhānagāminivipassanā, sā suññato vipassantī ‘‘suññatā’’ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato ‘‘appaṇihitā’’ti. Sā maggādhigamāya āgamanapaṭipadāṭhāne ṭhatvā maggassa ‘‘suññataṃ animittaṃ appaṇihita’’nti nāmaṃ deti. Āgamanato ca nāme laddhe saguṇato ca ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā, ‘‘saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanato’’ti vavatthānakarattā ca nippariyāyato āgamanatova nāmalābho padhānaṃ, na itarehi, pariyāyato pana tidhā nāmalābho icchitabboti aṭṭhakathāyaṃ ‘‘tividhā kathā’’tiādinā ayaṃ vicāro katoti daṭṭhabbaṃ.

Sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo. Tenāha ‘‘tiṇṇaṃ sucaritānaṃ vasena veditabbo’’ti.

Munino etānīti moneyyāni. Yehi dhammehi ubhayahitamunanato muni nāma hoti, te evaṃ vuttāti āha ‘‘munibhāvakarā moneyyapaṭipadā dhammā’’ti. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ, ‘‘atthi imasmiṃ kāye kesā’’tiādinā (dī. ni. 2.377; ma. ni. 1.110; 3.153; a. ni. 6.29; 10.60; vibha. 356; khu. pā. 3.1; netti. 47) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanaṃ, tathā parijānanavasena pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti cāti sabbe ete kāyamukhena pavattā moneyyapaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ ‘‘tividhakāyaduccaritassa pahāna’’ntiādinā pāḷi āgatā. Sesadvayepi eseva nayo. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassa vācāya samudayādito parijānanaṃ vācāpariññā. Ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manopariññāti ayameva viseso.

Ayanti ito sampattiyoti āyo, kusalānaṃ dhammānaṃ abhibuddhīti āha ‘‘āyoti vuḍḍhī’’ti. Apenti sampattiyo etenāti apāyo, kusalānaṃ dhammānaṃ hānīti āha ‘‘apāyoti avuḍḍhī’’ti. Tassa tassāti āyassa ca apāyassa ca. Kāraṇaṃ upāyo upeti upagacchati etena āyo, apāyo cāti. Tattha duvidhā vuḍḍhi anatthahānito, atthuppattito ca, tathā avuḍḍhi atthahānito, anatthuppattito ca. Tesaṃ pajānanāti tesaṃ āyāpāyasaññitānaṃ yathāvuttappabhedānaṃ vuḍḍhiavuḍḍhīnaṃ yāthāvato pajānanā. Kosallaṃ kusalatā nipuṇatā. Tadubhayampi pāḷivaseneva dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ.

Tattha idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattinirodhesu, kusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ āyakosallaṃ nāma vuccati. Idāni apāyakosallampi pāḷivaseneva dassetuṃ ‘‘tattha katama’’ntiādi vuttaṃ. Tattha idaṃ vuccatīti yā imesaṃ kusaladhammānaṃ anuppajjananirujjhanesu, akusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ apāyakosallaṃ nāma vuccatīti. Etthāhaāyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma jātāti evaṃ maññati ‘‘apāyuppādanasamatthatā apāyakosallaṃ nāmā’’ti, taṃ pana tassa matimattaṃ. Paññavā eva hi ‘‘mayhaṃ evaṃ manasi karoto anuppannā kusalā dhammā nuppajjanti, uppannā nirujjhanti. Anuppannā akusalā dhammā uppajjanti, uppannā vaḍḍhantī’’ti pajānāti, so evaṃ ñatvā anuppanne akusale dhamme na uppādeti, uppanne pajahati. Anuppanne kusale dhamme uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti. Sabbāpīti āyakosallapakkhikāpi apāyakosallapakkhikāpi. Tatrupāyāti tatra tatra karaṇīye upāyabhūtā.

Tassa tikicchanatthanti accāyikassa kiccassa, bhayassa vā pariharaṇatthaṃ ṭhānuppattiyakāraṇajānanavasenevāti ṭhāne taṅkhaṇe eva uppatti etassa atthīti ṭhānuppattikaṃ, ṭhānaso uppajjanakakāraṇaṃ, tassa jānanavaseneva.

Majjanākāravasena pavattamānāti attano vatthuno madanīyatāya madassa āpajjanākārena pavattamānā uṇṇatiyo. Nirogoti arogo. Mānakaraṇanti mānassa uppādanaṃ. Yobbane ṭhatvāti yobbane patiṭṭhāya, yobbanaṃ apassāyāti attho. Sabbesampi jīvitaṃ nāma maraṇapabhaṅguraṃ dukkhānubandhañca, tadubhayaṃ anoloketvā, pabandhaṭṭhitipaccayā sulabhatañca nissāya uppajjanakamado jīvitamadoti dassetuṃ ‘‘ciraṃ jīvi’’ntiādi vuttaṃ.

Adhipati vuccati jeṭṭhako, issaroti attho. Tato adhipatito āgataṃ ādhipateyyaṃ. Kiṃ taṃ? Pāpassa akaraṇaṃ. Tenāha ‘‘ettakomhī’’tiādi. Tattha sīlādayo lokiyā eva daṭṭhabbā, tasmā vimuttiyāti lokiyavimuttiyā. Jeṭṭhakanti issaraṃ, garunti attho. Ettha ca attānaṃ, dhammañca adhipatiṃ katvā pāpassa akaraṇaṃ hiriyā vasena veditabbaṃ. Lokaṃ adhipatiṃ katvā akaraṇaṃ ottappassa vasena.

Kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā nappavattati, tasmā ‘‘kathākāraṇānī’’ti vuttaṃ. Addhāna-saddassa attho heṭṭhā vutto eva, so panatthato dhammappavattimattaṃ. Dhammā cettha khandhā eva, tabbinimuttā ca tesaṃ gati natthīti āha ‘‘atītaṃ dhammaṃ, atītakkhandheti attho’’ti. Ayañca addhā nāma disādi viya atthato dhammappavattiṃ upādāya paññattimattaṃ, na upādā na bhūtadhammoti tamatthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

‘‘Tamavijjhanaṭṭhena viditakaraṇaṭṭhenā’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘pubbenivāsā’’tiādi vuttaṃ. Pubbenivāsanti pubbe nivutthakkhandhe. Tamanti mohatamaṃ. Vijjhatīti vihanati, pajahatīti attho. Teneva ca paṭicchādakatamavijjhanena pubbenivāsañca viditaṃ pākaṭaṃ karotīti vijjāti. Tanti cutūpapātaṃ.

Upapattidevavisesabhāvāvaho vihāroti katvā dibbo vihāro. Nanu evaṃ aññamaññānampi dibbavihārabhāvo āpajjatīti? Na tāsaṃ sattesu hitūpasaṃhārādivasena pavattiyā savisesaṃ niddosaṭṭhena, seṭṭhaṭṭhena ca brahmavihārasamaññāya niruḷhabhāvato. Suvisuddhito paṭipakkhasamucchindanavasena araṇīyato pattabbato, ariyabhāvappattiyā vā anantaraṃ ariyo. Ariyānaṃ ayanti vā ariyo vihāro.

Sesaṃ heṭṭhā vuttanayameva.

Tikavaṇṇanā niṭṭhitā.

Catukkavaṇṇanā

306. Pubbeti heṭṭhā mahāsatipaṭṭhānavaṇṇanāyaṃ.

Yo chandoti yo chandiyanavasena chando. Chandikatāti chandabhāvo, chandikaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko kosallasambhūto. Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando, diṭṭhichando, vīriyachando, dhammacchandoti bahuvidho. Idha kattukamyatākusaladhammacchando adhippeto. Chandaṃ janetīti taṃ chandaṃ uppādeti. Taṃ pavattento hi janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ pavatteti. Cittaṃ upatthambhetīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni padāni uppādanāsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Vitthāraṃ pariharanto ‘‘ayamettha saṅkhepo’’tiādimāha.

Chandaṃ nissāyāti ‘‘chandavato cetosamādhi hoti, mayhaṃ evaṃ hotī’’ti evaṃ chandaṃ nissāya chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā pavatto samādhi chandasamādhi. Padhānabhūtāti padhānajātā, padhānabhāvaṃ vā pattā. Saṅkhārāti catukiccasādhakaṃ sammappadhānavīriyaṃ vadati. Tehi dhammehīti yathāvuttasamādhivīriyehi upetaṃ sampayuttaṃ. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena ‘‘iddhī’’ti saṅkhyaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ. Yasmā purimā iddhi pacchimāya iddhiyā pādo pādakaṃ padaṭṭhānaṃ hoti, tasmā ‘‘iddhibhūtaṃ vā pāda’’nti ca vuttaṃ. Sesesupīti dutiyaiddhipādādīsu. Kāmañcettha janavasabhasuttepi iddhipādavicāro āgato, sopi saṅkhepato evāti āha ‘‘vitthāro pana…pe… dīpito’’ti.

307. Diṭṭhadhammo vuccati paccakkhabhūto attabhāvoti āha ‘‘imasmiṃyeva attabhāve’’ti. Sukhavihāratthāyāti nikkilesatāya nirāmisena sukhena viharaṇatthāya. Phalasamāpattijhānānīti cattāripi phalasamāpattijhānāni. Aparabhāgeti āsavakkhayādhigamato aparabhāge. Nibbattitajjhānānīti adhigatarūpārūpajjhānāni.

Sūriyacandapajjotamaṇiādīnanti pajjotaggahaṇena padīpaṃ vadati. Ādi-saddena ukkāvijjulatādīnaṃ saṅgaho. Ālokoti manasi karotīti sūriyacandālokādiṃ divā, rattiñca upaladdhaṃ yathāladdhavaseneva manasi karoti citte ṭhapeti. Tathāva naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakaṃ. So āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeti divā viya vigatathinamiddho hoti. Tenāha ‘‘yathā divā tathā ratti’’nti. Yathā rattiṃ āloko diṭṭhoti yathā rattiyā candālokādiāloko diṭṭho upaladdho. Evameva divā manasi karotīti rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapeti. Apihitenāti thinamiddhapidhānena na pihitena. Anaddhenāti asañchāditena. Saobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabbāyaṃ āloko ñāṇasamuṭṭhāno vāti. Ñāṇadassanapaṭilābhatthāyāti dibbacakkhuñāṇapaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa, itarassa ca dassanaṭṭhena idha ‘‘ñāṇadassana’’nti adhippetaṃ. ‘‘Ālokasaññaṃ manasi karotī’’ti ettha vuttaāloko thinamiddhavinodanaāloko. Parikammaālokoti dibbacakkhuñāṇāya parikammakaraṇavasena pavattitaāloko. Tattha purimassa vasena ‘‘khīṇāsavassā’’ti visesetvā vuttaṃ. Tassa hi thinamiddhaṃ suppahīnaṃ hoti, na aññesaṃ. Dutiyassa vasena ‘‘tasmiṃ vā āgatepī’’tiādi vuttaṃ. Tattha tasminti dibbacakkhuñāṇe. Āgatepīti paṭiladdhepi. Anāgatepīti appaṭiladdhepi. Yasmā tathārūpassa pādakajjhānasseva vasena parikammaālokassa sambhavo, yato taṃ parisuddhapariyodātatādiguṇavisesupasaṃhitaṃ, tasmā āha ‘‘pādaka…pe… bhāvetīti vutta’’nti.

Sattaṭṭhānikassāti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādinā (dī. ni. 1.214; 2.69; ma. ni. 1.102) vuttassa sattaṭṭhānikassa. Satipi sekkhānaṃ pariññātabhāve ekantato pariññātavatthukā nāma arahanto evāti vuttaṃ ‘‘khīṇāsavassa vatthu viditaṃ hotī’’tiādi. Vatthārammaṇaviditatāyāti vatthuno, ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappapariyesanaṃ carantena tassa āsaye vidite sopi vidito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi, ārammaṇe ca vidite ādikammikassapi vedanā viditā eva hoti salakkhaṇato, sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā, pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti. Tenāha ‘‘evaṃ vedanā uppajjantī’’tiādi. Nidassanamattañcetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇanti dassento ‘‘na kevala’’ntiādimāha, tena avasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.

Idāni na kevalaṃ khaṇato eva, atha kho paccayatopi aniccāditopi na kevalaṃ khīṇāsavānaṃyeva vasena, atha kho ekaccānaṃ sekkhānampi vasena vedanādīnaṃ viditabhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi uppādo atthibhāvavācakopi hotīti tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave vedanāya uppādo hotīti attho. Avijjādīhi atītakālikādīhi tesaṃ sahakāraṇabhūtāni uppādādīnipi gahitānevāti veditabbaṃ. Vedanāya pavattipaccayesu phassassa balavabhāvato so eva gahito ‘‘phassasamudayā’’ti. Tasmiṃ pana gahite pavattipaccayatāsāmaññena vatthārammaṇādīnipi gahitāneva hontīti sabbassāpi vedanāya anavasesato paccayato udayadassanaṃ vibhāvitanti daṭṭhabbaṃ. ‘‘Nibbattilakkhaṇa’’ntiādinā khaṇavasena udayadassanamāha. Uppajjati etasmāti uppādo, uppajjanaṃ uppādoti paccayalakkhaṇaṃ, khaṇalakkhaṇañca ubhayaṃ ekajjhaṃ gahetvā āha ‘‘evaṃ vedanāya uppādo vidito hotī’’ti.

Aniccato manasi karototi vedanā nāmāyaṃ anaccantikatāya ādiantavatī udayabbayaparicchinnā khaṇabhaṅgurā tāvakālikā, tasmā ‘‘aniccā’’ti aniccato manasi karoto. Tassā khayato, vayato ca upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. Dukkhato manasi karototi aniccattā eva vedanā udayabbayapaṭipīḷitatāya, dukkhamatāya, dukkhavatthutāya ca ‘‘dukkhā’’ti manasi karoto bhayato bhāyitabbato tassā upaṭṭhānaṃ viditaṃ pākaṭaṃ hotīti. Tathā aniccattā, dukkhattā eva ca vedanā attarahitā asārā nissārā avasavattinī tucchāti vedanaṃ anattato manasi karoto suññato rittato asāmikato upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. ‘‘Khayato’’tiādi vuttasseva atthassa nigamanaṃ. Tasmā vedanaṃ khayato bhayato suññato jānātīti atthavasena vibhattipariṇāmo veditabbo. Avijjānirodhā vedanānirodhoti aggamaggena avijjāya anuppādanirodhato vedanāya anuppādanirodho hoti paccayābhāve abhāvato. Sesaṃ samudayavāre vuttanayānusārena veditabbaṃ. Idha samādhibhāvanāti sikhāppattā ariyānaṃ vipassanāsamādhibhāvanā. Tassā pādakabhūtā jhānasamāpatti veditabbā.

Vuttanayameva mahāpadāne (dī. ni. 2.62).

308. Pamāṇaṃ aggahetvāti asubhabhāvanā viya padesaṃ aggahetvā. Ekasmimpi satte pamāṇāggahaṇena anavasesapharaṇena. Natthi etāsaṃ gahetabbaṃ pamāṇanti hi appamāṇā, appamāṇā eva appamaññā.

Apassayitabbaṭṭhena apassenāni, idha bhikkhu yāni apassāya tisso sikkhā sikkhituṃ samattho hoti, tesameva adhivacanaṃ. Tāni panetāni paccayānaṃ saṅkhāya sevitā adhivāsanakkhanti, vajjanīyavajjanaṃ, vinodetabbavinodanañca. Tenāha ‘‘saṅkhāyekaṃ adhivāsetī’’tiādi. Tattha sammadeva khāyati upaṭṭhāti paṭibhātīti saṅkhā, ñāṇanti āha ‘‘saṅkhāyāti ñāṇenā’’ti. Saṅkhāya sevitā nāma yaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tassa sevanāti āha ‘‘sevitabbayuttakameva sevatī’’ti. Adhivāsanādīsupi eseva nayo. Anto pavisitunti abbhantare attano citte pavattituṃ na deti.

Ariyavaṃsacatukkavaṇṇanā

309. Vaṃsa-saddo ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’tiādīsu dvinnaṃ dvinnaṃ gopānasīnaṃ sandhānaṭṭhāne ṭhapetabbadaṇḍake āgato.

‘‘Vaṃso visālova yathā visatto,

Puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno,

Eko care khaggavisāṇakappo’’tiādīsu. (apa. 1.1.94);

Akaṇḍake. ‘‘Bherisaddo mudiṅgasaddo vaṃsasaddo kaṃsatāḷasaddo’’tiādīsu tūriyavisese, yo ‘‘veṇū’’ tipi vuccati. ‘‘Abhinnena piṭṭhivaṃsena mato hatthī’’tiādīsu hatthiādīnaṃ piṭṭhivemajjhe padese. ‘‘Kulavaṃsaṃ ṭhapessāmī’’tiādīsu (dī. ni. 3.267) kulavaṃse. ‘‘Vaṃsānurakkhako paveṇīpālako’’tiādīsu (visuddhi. 1.42) guṇānupubbiyaṃ guṇānaṃ pabandhappavattiyaṃ. Idha pana catupaccayasantosabhāvanārāmatāsaṅkhātaguṇānaṃ pabandhe daṭṭhabbo. Tassa pana vaṃsassa kulanvayaṃ, guṇanvayañca nidassanavasena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha khattiyavaṃsoti khattiyakulanvayo. Eseva nayo sesapadesupi. Samaṇavaṃso pana samaṇatanti samaṇapaveṇī. Mūlagandhādīnanti ādi-saddena yathā sāragandhādīnaṃ saṅgaho, evamettha gorasādīnampi saṅgaho daṭṭhabbo. Dutiyena pana ādi-saddena kāsikavatthasappimaṇḍādīnaṃ. Ariya-saddo amilakkhūsupi manussesu vattati, yesaṃ pana nivāsanaṭṭhānaṃ ‘‘ariyaṃ āyatana’’nti vuccati. Yathāha ‘‘yāvatā, ānanda, ariyaṃ āyatana’’nti (dī. ni. 2.152; udā. 76) lokiyasādhujanesupi ‘‘ye hi vo ariyā parisuddhakāyakammantā…pe… tesaṃ ahaṃ aññataro’’tiādīsu (ma. ni. 1.35). Idha pana ye ‘‘ārakā kilesehī’’tiādinā laddhanibbacanā paṭividdhaariyasaccā, te eva adhippetāti dassetuṃ ‘‘ke pana te ariyā’’ti pucchaṃ katvā ‘‘ariyā vuccantī’’tiādi vuttaṃ.

Tattha ye mahāpaṇidhānakappato paṭṭhāya yāvāyaṃ kappo, etthantare uppannā sammāsambuddhā, te tāva sarūpato dassetvā tadaññepi sammāsambuddhe, paccekabuddhe, buddhasāvake ca saṅgahetvā anavasesato ariye dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha yāva sāsanaṃ na antaradhāyati, tāva satthā dharati eva nāmāti imameva bhagavantaṃ, ye cetarahi buddhasāvakā, te ca sandhāya paccuppannaggahaṇaṃ. Tasmiṃ tasmiṃ vā kāle te te paccuppannāti ce, atītānāgataggahaṇaṃ na kattabbaṃ siyā. Idāni yathā bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī’’ti chakkadesanāya (ma. ni. 3.420) aṭṭhahi padehi vaṇṇaṃ abhāsi, evaṃ mahāariyavaṃsadesanāya ariyānaṃ vaṃsānaṃ ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) yehi navahi padehi vaṇṇaṃ abhāsi, tāni tāva ānetvā thomanāvaseneva vaṇṇento ‘‘te kho panete’’tiādimāha. Aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato, seṭṭhabhāvasādhanato ca. Dīgharattaṃ pavattāti jānitabbā rattaññūhi, buddhādīhi tehi ca tathā anuṭṭhitattā. Vaṃsāti jānitabbā buddhādīnaṃ ariyānaṃ vaṃsāti jānitabbā. Porāṇāti purātanā. Na adhunuppattikāti na adhunātanā. Asaṃkiṇṇāti na khittā na chaḍḍitā. Tenāha ‘‘anapanītā’’ti. Na apanītapubbāti na chaḍḍitapubbā tissannaṃ sikkhānaṃ paripūraṇūpāyabhāvato na paricattapubbā. Tato eva idānipi na apanīyanti, anāgatepi na apanīyissanti. Ye dhammasabhāvassa vijānaneva viññū samitapāpasamaṇā ceva bāhitapāpabrāhmaṇā ca, tehi appaṭikuṭṭhā appaṭikkhittā. Ye hi na paṭikkositabbā, te aninditabbā agarahitabbā. Apariccajitabbatāya appaṭikkhipitabbā hontīti.

Santuṭṭhoti ettha yathādhippetasantosameva dassento ‘‘paccayasantosavasena santuṭṭho’’ti vuttaṃ. Jhānavipassanādivasenapi idha bhikkhuno santuṭṭhatā hotīti. Itarītarenāti itarena itarena. Itara-saddoyaṃ aniyamavacano, dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ ‘‘yena kenacī’’ti. Svāyaṃ aniyamavācitāya eva yathā thūlādīnaṃ aññataravacano, evaṃ yathāladdhādīnampi aññataravacanoti tattha dutiyapakkhasseva idha icchitabhāvaṃ dassento ‘‘atha kho’’tiādimāha. Nanu ca yathāladdhādayopi thūlādayo eva? Saccametaṃ, tathāpi atthi viseso. Yo hi yathāladdhesu thūlādīsu santoso, so yathālābhasantoso eva, na itaro. Na hi so paccayamattasannissayo icchito, atha kho attano kāyabalasāruppabhāvasannissayopi. Thūladukādayo ca tayopi cīvare labbhanti. Majjhimo catupaccayasādhāraṇo, pacchimo pana cīvare, senāsane ca labbhatīti daṭṭhabbaṃ. ‘‘Ime tayo santose’’ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Ye hi parato gilānapaccayaṃ piṇḍapāte eva pakkhipitvā cīvare vīsati, piṇḍapāte pannarasa, senāsane pannarasāti samapaṇṇāsasantosā vuccanti, te sabbepi yathārahaṃ imesu eva tīsu santosesu saṅgahaṃ samosaraṇaṃ gacchantīti.

Cīvaraṃ jānitabbanti ‘‘idaṃ nāma cīvaraṃ kappiya’’nti jātito cīvaraṃ jānitabbaṃ. Cīvarakkhettanti cīvarassa uppattikkhettaṃ. Paṃsukūlanti paṃsukūlacīvaraṃ, paṃsukūlalakkhaṇappattaṃ cīvaraṃ jānitabbanti attho. Cīvarasantosoti cīvare labbhamāno sabbo santoso jānitabbo. Cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni, yāni tosanto cīvarasantosena sammadeva santuṭṭho hotīti. Khomakappāsikakoseyyakambalasāṇabhaṅgāni khomādīni. Tattha khomaṃ nāma khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesānipi. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti pana khomasuttādīni sabbāni ekaccāni vomissetvā katacīvaraṃ. ‘‘Bhaṅgampi vākamayamevā’’ti keci. Chāti gaṇanaparicchedo. Yadi evaṃ ito aññā vatthajāti natthīti? No natthi, sā pana etesaṃ anulomāti dassetuṃ ‘‘dukūlādīnī’’tiādi vuttaṃ. Ādi-saddena paṭṭuṇṇaṃ, somārapaṭṭaṃ, cīnapaṭṭaṃ, iddhijaṃ, devadinnanti etesaṃ saṅgaho. Tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘‘Paṭṭuṇṇaṃ koseyyaviseso’’ti hi amarakose vuttaṃ. Somāradese, cīnadese ca jātavatthāni somāracīnapaṭṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattaṃ cīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesameva anulomañca. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato. Imānīti antogadhāvadhāraṇavacanaṃ, imāni evāti attho. Buddhādīnaṃ paribhogayogyatāya kappiyacīvarāni.

Idāni avadhāraṇena nivattitāni ekadesena dassetuṃ ‘‘kusacīra’’ntiādi vuttaṃ. Tattha kusatiṇehi, aññehi vā tādisehi tiṇehi katacīvaraṃ kusacīraṃ. Potakīvākādīhi vākehi katacīvaraṃ vākacīraṃ. Catukkoṇehi, tikoṇehi vā phalakehi katacīvaraṃ phalakacīraṃ. Manussānaṃ kesehi katakambalaṃ kesakambalaṃ. Cāmarīvālaassavālādīhi kataṃ vālakambalaṃ. Makacitantūhi vāyito potthako. Cammanti migacammādi yaṃ kiñci cammaṃ. Ulūkapakkhehi ganthetvā katacīvaraṃ ulūkapakkhaṃ. Bhujatacādimayaṃ rukkhadussaṃ, tirīṭakanti attho. Sukhumatarāhi latāvākehi vāyitaṃ latādussaṃ. Erakavākehi kataṃ erakadussaṃ. Tathā kadalidussaṃ. Sukhumehi veḷuvilīvehi kataṃ veḷudussaṃ. Ādi-saddena vakkalādīnaṃ saṅgaho. Akappiyacīvarāni titthiyaddhajabhāvato.

Aṭṭhannañca mātikānaṃ vasenāti ‘‘sīmāya deti, katikāya detī’’tiādinā (mahāva. 379) āgatānaṃ aṭṭhannaṃ cīvaruppattimātikānaṃ vasena. Cīvarānaṃ paṭilābhakkhettadassanatthañhi bhagavatā ‘‘aṭṭhimā, bhikkhave, mātikā’’tiādinā mātikā ṭhapitā. Mātikāti hi mātaro cīvaruppattijanikāti. Sosānikanti susāne patitakaṃ. Pāpaṇikanti āpaṇadvāre patitakaṃ. Rathiyanti puññatthikehi vātapānantarena rathikāya chaḍḍitacoḷakaṃ. Saṅkārakūṭakanti saṅkāraṭṭhāne chaḍḍitacoḷakaṃ. Sinānanti nhānacoḷaṃ, yaṃ bhūtavejjehi sīsaṃ nhāpetvā ‘‘kāḷakaṇṇīcoḷaka’’nti chaḍḍetvā gacchanti. Titthanti titthacoḷakaṃ sinānatitthe chaḍḍitapilotikā. Aggidaḍḍhanti agginā daḍḍhappadesaṃ. Tañhi manussā chaḍḍenti. Gokhāyitakādīni pākaṭāneva. Tānipi hi manussā chaḍḍenti.

Dhajaṃ ussāpetvāti nāvaṃ ārohantehi vā yuddhaṃ pavisantehi vā dhajayaṭṭhiṃ ussāpetvā tattha baddhaṃ pārutacīvaraṃ, tehi chaḍḍitanti adhippāyo.

Sādakabhikkhunāti gahapaticīvarassa sādiyanabhikkhunā. Ekamāsamattanti cīvaramāsasaññitaṃ ekamāsamattaṃ. Vitakketuṃ vaṭṭati, na tato paranti adhippāyo. Sabbassāpi hi taṇhāniggahatthāya sāsane paṭipattīti. Paṃsukūliko addhamāseneva karotīti aparapaṭibaddhattā paṭilābhassa. Itarassa pana parapaṭibaddhattā māsamattaṃ anuññātaṃ. Iti māsaddha…pe… vitakkasantoso vitakkanassa parimitakālikattā.

Mahātheraṃ tattha attano sahāyaṃ icchantopi garugāravena gāmadvāraṃ ‘‘bhante gamissāmi’’ iccevamāha. Mahātheropissa ajjhāsayaṃ ñatvā ‘‘ahaṃ pāvuso gamissāmī’’ti āha. ‘‘Imassa bhikkhuno vitakkassa avasaro mā hotū’’ti pañhaṃ pucchamāno gāmaṃ pāvisi. Uccārapalibuddhoti uccārena pīḷito. Tadā bhagavato dukkarakiriyānussaraṇamukhena tathāgate uppannapītisomanassavegassa balavabhāvena kilesānaṃ vikkhambhitattā tasmiṃyeva…pe… tīṇi phalāni patto.

‘‘Kattha labhissāmī’’ti cintanāpi lābhāsāpubbikāti tathā ‘‘acintetvā’’ti vuttaṃ, ‘‘sundaraṃ labhissāmi, manāpaṃ labhissāmī’’ti evamādicintanāya kā nāma kathā. Kathaṃ pana vattabbanti āha ‘‘kammaṭṭhānasīseneva gamana’’nti, tena cīvaraṃ paṭicca kiñcipi na cintetabbaṃ evāti dasseti.

Apesalo appatirūpāyapi pariyesanāya paccayo bhaveyyāti ‘‘pesalaṃ bhikkhuṃ gahetvā’’ti vuttaṃ.

Āhariyamānanti susānādīsu patitakaṃ vatthaṃ ‘‘ime bhikkhū paṃsukūlapariyesanaṃ carantī’’ti ñatvā kenaci purisena tato ānīyamānaṃ.

Evaṃ laddhaṃ gaṇhantassāpīti evaṃ paṭilābhasantosaṃ akopetvāva laddhaṃ gaṇhantassāpi. Attano pahonakamattenevāti yathāladdhānaṃ paṃsukūlavatthānaṃ ekapaṭṭadupaṭṭānaṃ atthāya attano pahonakapamāṇeneva, avadhāraṇena uparipaccāsaṃ nivatteti.

Gāme bhikkhāya āhiṇḍantena sapadānacārinā viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanaṃ nāma cīvaraloluppassa dūrasamussāritattā.

Yāpetunti attabhāvaṃ pavattetuṃ.

Dhovanupagenāti dhovanayoggena.

Paṇṇānīti ambajambādipaṇṇāni.

Akopetvāti santosaṃ akopetvā. Pahonakanīhārenevāti antaravāsakādīsu yaṃ kātukāmo, tassa pahonakaniyāmeneva yathāladdhaṃ thūlasukhumādiṃ gahetvā karaṇaṃ.

Timaṇḍalapaṭicchādanamattassevāti ‘‘nivāsanaṃ ce nābhimaṇḍalaṃ; jāṇumaṇḍalaṃ, itaraṃ ce galavāṭamaṇḍalaṃ, jāṇumaṇḍala’’nti evaṃ timaṇḍalapaṭicchādanamattasseva karaṇaṃ; taṃ pana atthato tiṇṇaṃ cīvarānaṃ heṭṭhimantena vuttaparimāṇameva hoti.

Avicāretvāti na vicāretvā.

Kusibandhanakāleti maṇḍalāni yojetvā sibbanakāle. Sattavāreti sattasibbanavāre.

Kappabinduapadesena kassaci vikārassa akaraṇaṃ kappasantoso.

Sītapaṭighātādi atthāpattito sijjhatīti mukhyameva cīvaraparibhoge payojanaṃ dassetuṃ ‘‘hirikopīnapaṭicchādanamattavasenā’’ti vuttaṃ. Tenāha bhagavā ‘‘yāvadeva hirikopīnapaṭicchādanattha’’nti (ma. ni. 1.23; a. ni. 6.68; mahāni. 162).

Vaṭṭati, na tāvatā santoso kuppati sambhārānaṃ, dakkhiṇeyyānañca alābhato.

Sāraṇīyadhamme ṭhatvāti sīlavantehi bhikkhūhi sādhāraṇato paribhoge ṭhatvā.

‘‘Itī’’tiādinā paṭhamassa ariyavaṃsassa paṃsukūlikaṅgatecīvarikaṅgānaṃ, tesañca tassa paccayataṃ dassento iti ime dhammā aññamaññassa samuṭṭhāpakā, upatthambhakā cāti dīpeti. Esa nayo ito paratopi.

‘‘Santuṭṭho hoti vaṇṇavādī’’ti ettha catukkoṭikaṃ sambhavati, tattha catutthoyeva pakkho satthārā vaṇṇito thomitoti mahātherena tathā desanā katā. Eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi thero nālako (suttanipāte nālakasutte vitthāro) eko na santuṭṭho hoti, santosassa vaṇṇavādī seyyathāpi upanando sakyaputto (pārā. 515, 527, 532, 537 vākyakhandhesu vitthāro). Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Seyyathāpi thero lāḷudāyī (theragā. aṭṭha. 2.udāyittheragāthāvaṇṇanā) eko santuṭṭho ceva hoti, santosassa ca vaṇṇavādī seyyathāpi thero mahākassapo.

Anesananti ayuttaṃ esanaṃ. Tenāha ‘‘appatirūpa’’nti, sāsane ṭhitānaṃ na patirūpaṃ asāruppaṃ ayogyaṃ. Kohaññaṃ karontoti cīvaruppādanimittaṃ paresaṃ kuhanaṃ vimhāpanaṃ karonto. Uttasatīti taṇhāsantāsena uparūpari tasati. Paritasatīti parito tasati. Yathā sabbe kāyavacīpayogā tadatthā eva jāyanti, evaṃ sabbabhāgehi tasati. Gadhitaṃ vuccati gaddho, so cettha abhijjhālakkhaṇo adhippeto. Gadhitaṃ etassa natthīti agadhitoti āha ‘‘agadhito…pe… lobhagiddho’’ti. Mucchanti taṇhāvasena muyhanaṃ, tassa vā samussayaṃ adhigataṃ. Anāpanno anupagato. Anotthatoti anajjhotthato. Apariyonaddhoti taṇhāchadanena acchādito. Ādīnavaṃ passamānoti diṭṭhadhammikaṃ, samparāyikañca dosaṃ passanto. Gadhitaparibhogato nissarati etenāti nissaraṇaṃ, idamatthikatā, taṃ pajānātīti nissaraṇapañño. Tenāha ‘‘yāvadeva…pe… pajānanto’’ti.

Nevattānukkaṃsetīti attānaṃ neva ukkaṃseti na ukkhipati na ukkaṭṭhato dahati. ‘‘Aha’’ntiādi ukkaṃsanākāradassanaṃ. Na vambhetīti na hīḷayati nihīnato na dahati. Tasmiṃ cīvarasantoseti tasmiṃ yathāvutte vīsatividhe cīvarasantose. Kāmañcettha vuttappakārasantosaggahaṇena cīvarahetu anesanāpajjanādipi gahitameva tasmiṃ sati tassa bhāvato, asati ca abhāvato, vaṇṇavāditānattukkaṃsanā paravambhanāni pana gahitāni na hontīti ‘‘vaṇṇavāditādīsu vā’’ti vikappo vutto. Ettha ca ‘‘dakkho’’tiādi yesaṃ dhammānaṃ vasenassa yathāvuttasantosādi ijjhati, taṃ dassanaṃ. Tattha ‘‘dakkho’’ti iminā tesaṃ samuṭṭhāpanapaññaṃ dasseti, ‘‘analaso’’ti iminā paggaṇhanavīriyaṃ, ‘‘sampajāno’’ti iminā pāṭihāriyapaññaṃ ‘‘paṭissato’’ti iminā tattha asammosavuttiṃ dasseti.

Piṇḍapāto jānitabboti pabhedato piṇḍapāto jānitabbo. Piṇḍapātakkhettanti piṇḍapātassa uppattiṭṭhānaṃ. Piṇḍapātasantoso jānitabboti piṇḍapāte santoso pabhedato jānitabbo. Idha bhesajjampi piṇḍapātagatikameva. Āharitabbato hi sappiādīnampi gahaṇaṃ kataṃ.

Piṇḍapātakkhettaṃ piṇḍapātassa uppattiṭṭhānaṃ. Khettaṃ viya khettaṃ. Uppajjati ettha, etenāti ca uppattiṭṭhānaṃ. Saṅghato vā hi bhikkhuno piṇḍapāto uppajjati uddesādivasena vā. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā uddesena dātabbaṃ bhattaṃ uddesabhattaṃ. Nimantetvā dātabbaṃ bhattaṃ nimantanaṃ. Salākadānavasena dātabbaṃ bhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Āgantukānaṃ dātabbaṃ bhattaṃ āgantukabhattaṃ. Dhuragehe eva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Kuṭiṃ uddissa dātabbaṃ bhattaṃ kuṭibhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Sesāni pākaṭāneva.

Vitakketi ‘‘kattha nu kho ahaṃ ajja piṇḍāya carissāmī’’ti. ‘‘Kattha piṇḍāya carissāmā’’ti therena vutte ‘‘asukagāme bhante’’ti kāmametaṃ paṭivacanadānaṃ, yena pana cittena ‘‘cintetvā’’ti vuttaṃ, taṃ sandhāyāha ‘‘ettakaṃ cintetvā’’ti. Tato paṭṭhāyāti vitakkamāḷake ṭhatvā vitakkitakālato paṭṭhāya. ‘‘Tato paraṃ vitakkento ariyavaṃsā cuto hotī’’ti idaṃ tiṇṇampi ariyavaṃsikānaṃ vasena gahetabbaṃ, na ekacārikasseva. Sabbopi hi ariyavaṃsiko ekavārameva vitakketuṃ labhati, na tato paraṃ. Paribāhiroti ariyavaṃsikabhāvato bahibhūto. Svāyaṃ vitakkasantoso kammaṭṭhānamanasikārena na kuppati, visujjhati ca. Ito paresupi eseva nayo. Tenevāha ‘‘kammaṭṭhānasīsena gantabba’’nti.

Gahetabbamevāti aṭṭhānappayutto eva-saddo. Yāpanamattameva gahetabbanti yojetabbaṃ.

Etthāti etasmiṃ piṇḍapātapaṭiggahaṇe. Appanti attano yāpanapamāṇatopi appaṃ. Gahetabbaṃ dāyakassa cittārādhanatthaṃ. Pamāṇenevāti attano yāpanappamāṇeneva appaṃ gahetabbaṃ. ‘‘Pamāṇena gahetabba’’nti ettha kāraṇaṃ dassetuṃ ‘‘paṭiggahaṇasmiñhī’’tiādi vuttaṃ. Makkhetīti viddhaṃseti apaneti. Vinipātetīti vināseti aṭṭhānaviniyogena. Sāsananti satthu sāsanaṃ anusiṭṭhiṃ. Na karoti nappaṭipajjati.

Sapadānacārino viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantosoti āha ‘‘dvārapaṭipāṭiyā gantabba’’nti.

Harāpetvāti adhikaṃ apanetvā.

Āhāragedhato nissarati etenāti nissaraṇaṃ. Jighacchāya paṭivinodanatthaṃ kathā, kāyassaṭhitiādipayojanaṃ pana atthāpattito āgataṃ evāti āha ‘‘jighacchāya…pe… santoso nāmā’’ti.

Nidahitvā na paribhuñjitabbaṃ tadahupīti adhippāyo. Itaratthā pana sikkhāpadeneva vāritaṃ. Sāraṇīyadhamme ṭhitenāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhitena.

Senāsanenāti sayanena, āsanena ca. Yattha yattha hi mañcādike, vihārādike ca seti, taṃ senaṃ. Yattha yattha pīṭhādike āsati, taṃ āsanaṃ. Tadubhayaṃ ekato katvā ‘‘senāsana’’nti vuttaṃ. Tenāha ‘‘mañco’’tiādi. Tattha mañco masārakādi, tathā pīṭhaṃ. Mañcabhisi, pīṭhabhisīti duvidhā bhisi. Vihāro pākāraparicchinno sakalo āvāso. ‘‘Dīghamukhapāsādo’’ti keci. Aḍḍhayogoti dīghapāsādo. ‘‘Ekapassacchadanakasenāsana’’nti keci. Pāsādoti caturassapāsādo. ‘‘Āyatacaturassapāsādo’’ti keci. Hammiyaṃ muṇḍacchadanapāsādo. Guhāti kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ. Aṭṭo bahalabhittikaṃ gehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti. ‘‘Aṭṭālakākārena kariyatī’’tipi vadanti. Māḷo ekakūṭasaṅgahito anekakoṇo patissayaviseso ‘‘vaṭṭākārena katasenāsana’’nti keci.

Piṇḍapāte vuttanayenevāti ‘‘sādako bhikkhu ‘ajja kattha vasissāmī’ti vitakketī’’tiādinā yathārahaṃ piṇḍapāte vuttanayena veditabbā, ‘‘tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro’’ti, ‘‘senāsanaṃ gavesantenāpi’kuhiṃ labhissāmī’ti acintetvā kammaṭṭhānasīseneva gantabba’’nti ca evamādi sabbaṃ purimanayeneva.

Kasmā panettha paccayasantosaṃ dassentena mahātherena gilānapaccayasantoso na gahitoti? Na kho panetaṃ evaṃ daṭṭhabbanti dassento ‘‘gilānapaccayo pana piṇḍapāte eva paviṭṭho’’ti āha, āharitabbatāsāmaññenāti adhippāyo. Yadi evaṃ tattha piṇḍapāte viya vitakkasantosādayopi pannarasa santosā icchitabbāti? Noti dassento āha ‘‘tatthā’’tiādi. Nanu cettha dvādaseva dhutaṅgāni viniyogaṃ gatāni, ekaṃ pana nesajjikaṅgaṃ na katthaci viniyuttanti āha ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti. Ayañca attho aṭṭhakathāruḷho evāti dassento ‘‘vuttampi ceta’’ntiādimāha.

‘‘Pathaviṃ pattharamāno viyā’’tiādi ariyavaṃsadesanāya sudukkarabhāvadassanaṃ mahāvisayatāya tassā desanāya. Yasmā nayasahassapaṭimaṇḍitā hoti ariyamaggādhigamāya vitthārato pavattiyamānā desanā yathā taṃ cittuppādakaṇḍe, ayañca bhāvanārāmaariyavaṃsakathā ariyamaggādhigamāya vitthārato pavattiyamānā evaṃ hotīti vuttaṃ ‘‘sahassanayappaṭimaṇḍitaṃ…pe… desanaṃ ārabhī’’ti. Paṭipakkhavidhamanato abhimukhabhāvena ramaṇaṃ āramaṇaṃ ārāmoti āha ‘‘abhiratīti attho’’ti. Byadhikaraṇānampi padānaṃ vasena bhavati bāhiratthasamāso yathā ‘‘urasilomo, kaṇṭhekāḷoti āha ‘‘pahāne ārāmo assāti pahānārāmo’’ti. Āramitabbaṭṭhena vā ārāmo, pahānaṃ ārāmo assāti pahānārāmoti evamettha samāsayojanā veditabbā. ‘‘Pajahanto ramatī’’ti etena pahānārāmasaddānaṃ kattusādhanataṃ, kammadhārayasamāsañca dasseti. ‘‘Bhāvento ramatī’’ti vuttattā bhāvanārāmoti etthāpi eseva nayo.

Kāmaṃ ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti vuttaṃ bhāvanānuyogassa anucchavikattā, nesajjikaṅgavasena pana nesajjikassa bhikkhuno ekaccāhi āpattīhi anāpattibhāvoti tampi saṅgaṇhanto ‘‘terasannaṃ dhutaṅgāna’’nti vatvā ‘‘vinayaṃ patvā garuke ṭhātabba’’nti icchitattā sallekhassa apariccajanavasena paṭipatti nāma vinaye ṭhitassevāti āha ‘‘terasannaṃ…pe… kathitaṃ hotī’’ti. Kāmaṃ suttābhidhammapiṭakesupi (dī. ni. 1.7.194; vibha. 508) tattha tattha sīlakathā āgatā eva, yehi pana guṇehi sīlassa vodānaṃ hoti, tesu kathitesu yathā sīlakathābāhullaṃ vinayapiṭakaṃ kathitaṃ hoti, evaṃ bhāvanākathābāhullaṃ suttantapiṭakaṃ, abhidhammapiṭakañca catutthena ariyavaṃsena kathitameva hotīti vuttaṃ ‘‘bhāvanārāmena avasesaṃ piṭakadvayaṃ kathitaṃ hotī’’ti. ‘‘So nekkhammaṃ bhāvento ramatī’’ti nekkhammapadaṃ ādiṃ katvā tattha desanāya pavattattā, sabbesampi vā samathavipassanāmaggadhammānaṃ yathāsakaṃpaṭipakkhato nikkhamanena nekkhammasaññitānaṃ tattha āgatattā so pāṭho ‘‘nekkhammapāḷī’’ti vuccatīti āha ‘‘nekkhammapāḷiyā kathetabbo’’ti. Tenāha aṭṭhakathāyaṃ ‘‘sabbepi kusalā dhammā nekkhammanti pavuccare’’ti (itivu. aṭṭha. 109). Dasuttarasuttanta pariyāyenāti dasuttarasuttantadhammena, dasuttarasuttante (dī. ni. 3.350) āgatanayenāti vā attho. Sesadvayepi eseva nayo.

Soti jāgariyaṃ anuyutto bhikkhu. Nekkhammanti kāmehi nikkhantabhāvato nekkhammasaññitaṃ paṭhamajjhānūpacāraṃ. ‘‘So abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508, 538) āgatā paṭhamajjhānassa pubbabhāgabhāvanāti idhādhippetā, tasmā ‘‘abyāpāda’’ntiādīsupi evameva attho veditabbo. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ vuttanayena veditabbaṃ. Saupāyāsānañhi aṭṭhannaṃ samāpattīnaṃ, aṭṭhārasannaṃ mahāvipassanānaṃ, catunnaṃ ariyamaggānañca vasenettha desanā pavattāti.

‘‘Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti ca na idaṃ dasuttarasutte āgataniyāmena vuttaṃ, tattha pana ‘‘eko dhammo bhāvetabbo, eko dhammo pahātabbo’’ti (dī. ni. 3.351) ca desanā āgatā. Evaṃ santepi yasmā atthato bhedo natthi, tasmā paṭisambhidāmagge nekkhammapāḷiyaṃ (paṭi. ma. 1.24, 3.41) āgatanīhāreneva ‘‘ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti vuttaṃ. Esa nayo sesavāresupi. Yasmā cāyaṃ ariyavaṃsadesanā nāma satthu paññattāva satthārā hi desitaṃ desanaṃ āyasmā dhammasenāpati sāriputtatthero saṅgāyanavasena idhānesi, tasmā mahāariyavaṃsasutte satthudesanānīhārena nigamanaṃ dassento ‘‘evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotī’’ti āha. Eseva nayo ito paresu satipaṭṭhānapariyāyaabhidhammaniddesapariyāyesupi. Kāmañcettha kāyānupassanāvaseneva saṅkhipitvā yojanā katā, ekavīsatiyā pana ṭhānānaṃ vasena vitthārato yojanā veditabbā. ‘‘Aniccato’’ (visuddhi. ṭī. 2.698) tiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāsu vuttanayena veditabbaṃ.

310. Saṃvarādīnaṃ sādhanavasena padahati ettha, etehīti ca padhānāni. Uttamavīriyānīti seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Saṃvarantassa uppannavīriyanti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhāpane cakkhādīnaṃ pidahane analasassa uppannavīriyaṃ. Pajahantassāti vinodentassa. Uppannavīriyanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Bhāventassa uppannavīriyanti etthāpi eseva nayo. Samādhinimittanti samādhi eva. Purimuppannasamādhi hi parato uppajjanakasamādhipavivekassa kāraṇaṃ hotīti ‘‘samādhinimitta’’nti vuttaṃ.

Upadhivivekattāti khandhūpadhiādiupadhīhi vivittattā vinissaṭattā. Taṃ āgammāti taṃ nibbānaṃ maggena adhigamahetu. Rāgādayo virajjanti ettha, etenāti virāgo. Evaṃ nirodhopi daṭṭhabbo. Yasmā idha bojjhaṅgā missakavasena icchitā, tasmā ‘‘ārammaṇavasena adhigantabbavasena vā’’ti vuttaṃ. Tattha adhigantabbavasenāti taṃninnatāvasena. Vossaggapariṇāminti vossajjanavasena pariṇāmitaṃ pariccajanavasena ceva pakkhandanavasena ca pariṇamanasīlaṃ. Tenāha ‘‘dve vossaggā’’tiādi. Khandhānaṃ pariccajanaṃ nāma tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenevākārena taṃnimittake, khandhe ca ‘‘pajahatī’’ti vattabbataṃ arahatīti āha ‘‘vipassanā…pe… pariccajatī’’ti. Yasmā vipassanā vuṭṭhānagāminibhāvaṃ pāpuṇantī ninnapoṇapabbhārabhāvena ekaṃsato nibbānaṃ ‘‘pakkhandatī’’ti vattabbataṃ labhati, maggo ca samucchedavasena kilese, khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānaṃ vasena pakkhandanapariccāgavossaggāpi veditabbā. Vossaggatthāyāti pariccāgavossaggatthāya ceva pakkhandanavossaggatthāya ca. Pariṇamatīti paripaccati. Taṃ pariṇamanaṃ vuṭṭhānagāminibhāvappattiyā ceva ariyamaggabhāvappattiyā ca icchitanti āha ‘‘vipassanābhāvañceva maggabhāvañca pāpuṇātī’’ti. Sesapadesūti ‘‘dhammavicayasambojjhaṅgaṃ bhāvetī’’tiādīsu sesasambojjhaṅgakoṭṭhāsesu.

Bhaddakanti abhaddakānaṃ nīvaraṇādipāpadhammānaṃ vikkhambhanena rāgavidhamanena ekantahitattā, dullabhattā ca bhaddakaṃ sundaraṃ. Na hi aññaṃ samādhinimittaṃ evaṃdullabhaṃ, rāgassa ca ujuvipaccanīkabhūtaṃ atthi. Anurakkhatīti ettha anurakkhanā nāma adhigatasamādhito yathā na parihāni hoti, evaṃ paṭipatti, sā pana tappaṭipakkhavidhamanenāti āha ‘‘samādhī’’tiādi. Aṭṭhikasaññādikāti aṭṭhikajjhānādikā. Saññāsīsena hi jhānaṃ vadati.

Ekapaṭivedhavasena catusaccadhamme ñāṇanti catūsu ariyasaccesu ekābhisamayavasena pavattañāṇaṃ, maggañāṇanti attho. Catusaccantogadhattā catusaccabbhantare nirodhadhamme nibbāne ñāṇaṃ, tena phalañāṇaṃ vadati. Yasmā maggānantarassa phalassa maggānuguṇā pavatti, yato taṃsamudayapakkhiyesu dhammesu paṭippassaddhippahānavasena pavattati, tasmā nirodhasaccepi yo maggassa sacchikiriyābhisamayo, tadanuguṇā pavattīti phalañāṇasseva dhamme ñāṇatā vuttā, na yassa kassaci nibbānārammaṇassa ñāṇassa. Tena vuttaṃ ‘‘yathāhā’’tiādi. Ettha ca maggapaññā tāva catusaccadhammassa paṭivijjhanato dhammeñāṇaṃ nāma hotu, phalapaññā pana kathanti codanā sodhitā hoti nirodhadhammaṃ ārabbha pavattanato. Duvidhāpi hi paññā aparappaccayatāya attapaccakkhato ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā ‘‘dhammeñāṇa’’nti veditabbā. Ariyasaccesu hi ayaṃ dhamma-saddo tesaṃ aviparītasabhāvattā, saṅkhatappavaro vā ariyamaggo, tassa ca phaladhammo. Tattha paññā taṃsahagatā dhammeñāṇaṃ.

Anvayeñāṇanti anugamanañāṇaṃ. Paccakkhato disvāti cattāri saccāni maggañāṇena paccakkhato paṭivijjhitvā. Yathā idānīti yathā etarahi pañcupādānakkhandhā dukkhasaccaṃ, evaṃ atītepi anāgatepi pañcupādānakkhandhā dukkhasaccamevāti ca sarikkhaṭṭhena vuttaṃ. Esa nayo samudayasacce, maggasacce ca. Ayamevāti avadhāraṇe. Nirodhasacce pana sarikkhaṭṭho natthi tassa niccattā, ekasabhāvattā ca. Evaṃ tassa ñāṇassa anugatiyaṃ ñāṇanti tassa dhammeñāṇassa ‘‘evaṃ atītepī’’tiādinā anugatiyaṃ anugamane anvaye ñāṇaṃ. Idaṃ anvaye ñāṇanti yojanā. ‘‘Tenāhā’’tiādinā yathāvuttamatthaṃ pāḷiyā vibhāveti. Soti dhammañāṇaṃ patvā ṭhito bhikkhu. Iminā dhammenāti dhammagocarattā gocaravohārena ‘‘dhammo’’ti vuttenamaggañāṇena, upayogatthe vā karaṇavacanaṃ, iminā dhammena ñātenāti imaṃ catusaccadhammaṃ ñāṇena jānitvā ṭhitena maggañāṇenāti attho. Diṭṭhenāti dassanena saccadhammaṃ passitvā ṭhitena. Pattenāti saccānaṃ patvā ṭhitena. Viditenāti saccāni viditvā ṭhitena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitenāti evaṃ tāvettha abhidhammaṭṭhakathāyaṃ (vibha. aṭṭha. 796) attho vutto. Duvidhampi pana maggaphalañāṇaṃ dhammeñāṇaṃ. Paccavekkhaṇāya ca mūlaṃ, kāraṇañca nayanayanassāti duvidhenāpi tena dhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā, maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā nayanayanaṃ hotīti tena iminā dhammena ñāṇavisayabhāvena, ñāṇasampayogena vā ñātenāti ca attho na na yujjatīti. Atītānāgate nayaṃ netīti atīte, anāgate ca nayaṃ neti harati peseti. Idaṃ pana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇakiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanayanasadisaṃ kataṃ maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Nayidaṃ aññaṃ ñāṇuppādanaṃ nayanayanaṃ, ñāṇasseva pana pavattivisesoti.

Paresaṃ cetaso parito ayanaṃ paricchindanaṃ pariyo, tasmiṃ pariye. Tenāha ‘‘paresaṃ cittaparicchede’’ti. Avasesaṃ sammutimhiñāṇaṃ nāma ‘‘ñāṇa’’nti sammatattā. Vacanatthato pana sammutimhi ñāṇanti sammutimhiñāṇaṃ. Dhammeñāṇādīnaṃ viya hi sātisayassa paṭivedhakiccassa abhāvā visayobhāsanasaṅkhātajānanasāmaññena ‘‘ñāṇa’’nti sammatesu antogadhanti attho. Sammutivasena vā pavattaṃ sammutimhiñāṇaṃ sammutidvārena atthassa gahaṇato. Avasesaṃ vā itarañāṇattayavisabhāgaṃ ñāṇaṃ tabbisabhāgasāmaññena sammutimhiñāṇamhi paviṭṭhattā sammutimhiñāṇaṃ nāma hotīti.

Kāmaṃ sotāpattimaggañāṇādīni dukkhañāṇādīniyeva, ukkaṭṭhaniddesena panevamāha ‘‘arahattaṃ pāpetvā’’ti. Vaṭṭato niggacchati etenāti niggamanaṃ, catusaccakammaṭṭhānaṃ. Purimāni dve saccāni vaṭṭaṃ pavattipavattihetubhāvato. Itarāni pana dve vivaṭṭaṃ nivattinivattihetubhāvato. Abhinivesoti vipassanābhiniveso hoti lokiyassa ñāṇassa visabhāgūpagamanato. No vivaṭṭeti vivaṭṭe abhiniveso no hoti avisayabhāvato. Pariyattīti kammaṭṭhānatanti. Uggahetvāti vācuggataṃ katvā. Uggahetvāti vā pāḷito, atthato ca yathārahaṃ savanadhāraṇaparipucchanamanasānupekkhanādivasena cittena uddhaṃ uddhaṃ gaṇhitvā. Kammaṃ karotīti nāmarūpapariggahādikkamena yogakammaṃ karoti.

Yadi purimesu dvīsu eva vipassanābhiniveso, tesu eva uggahādi, kathamidaṃ catusaccakammaṭṭhānaṃ jātanti āha ‘‘dvīsū’’tiādi. Kāmaṃ pacchimānipi dve saccāni abhiññeyyāni, pariññeyyatā pana tattha natthīti na vipassanābyāpāro. Kevalaṃ pana anussavamatte ṭhatvā accantapaṇītabhāvato iṭṭhaṃ, ātappakanirāmisapītisañjananato kantaṃ, uparūpari abhirucijananena manassa vaḍḍhanato manāpanti manasikāraṃ pavatteti. Tenāha ‘‘nirodhasaccaṃ nāmā’’tiādi. Dvīsu saccesūti dvīsu saccesu visayabhūtesu, tāni ca uddissa asammohapaṭivedhavasena pavattamāno hi maggo te uddissa pavatto nāma hotīti. Tīṇi dukkhasamudayamaggasaccāni. Kiccavasenāti asammuyhanavasena. Ekanti nirodhasaccaṃ. Ārammaṇavasenāti ārammaṇakaraṇavasenapi asammuyhanakiccavasenapi tattha paṭivedho labbhateva. Dve saccānīti dukkhasamudayasaccāni. Duddasattāti daṭṭhuṃ asakkuṇeyyattā. Oḷārikā hi dukkhasamudayā, tiracchānagatānampi dukkhaṃ, āhārādīsu ca abhilāso pākaṭo. Pīḷanādiāyūhanādivasenapi ‘‘idaṃ dukkhaṃ, idaṃ assa kāraṇa’’nti yāthāvato ñāṇena ogāhituṃ asakkuṇeyyattā tāni gambhīrāni. Dveti nirodhamaggasaccāni. Tāni saṇhasukhumabhāvato sabhāveneva gambhīratāya yāthāvato ñāṇena durogāhattā ‘‘duddasānī’’ti.

Sotāpattiyaṅgādicatukkavaṇṇanā

311. Soto nāma ariyasoto purimapadalopena, tassa ādito sabbapaṭhamaṃ pajjanaṃ sotāpatti, paṭhamamaggapaṭilābho. Tassa aṅgāni adhigamūpāyabhūtāni kāraṇāni sotāpattiyaṅgāni. Tenāha ‘‘sotā…pe… attho’’ti. Santakāyakammāditāya santadhammasamannāgamato, santadhammapavedanato ca santo purisāti sappurisā. Tattha yesaṃ vasena catusaccasampaṭivedhāvahaṃ saddhammassavanaṃ labbhati, te eva dassento ‘‘buddhādīnaṃ sappurisāna’’nti āha. Santo sataṃ vā dhammoti saddhammo. So hi yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe, saṃsāradukkhe ca apatante dhāretīti evamādi guṇātisayayogavasena santo saṃvijjamāno, pasattho, sundaro vā dhammo, sataṃ vā ariyānaṃ dhammo, tesaṃ vā tabbhāvasādhako dhammoti saddhammo, ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādinā (a. ni. 5.73) vuttā pariyatti. Sā pana mahāvisayatāya na sabbā sabbassa visesāvahāti tassa tassa anucchavikameva dassento āha ‘‘sappāyassa tepiṭakadhammassa savana’’nti. Yonisomanasikāro heṭṭhā vutto eva. Pubbabhāgapaṭipattiyāti vipassanānuyogassa.

Aveccappasādenāti saccasampaṭivedhavasena buddhādīnaṃ guṇe ñatvā uppannappasādena, so pana pasādo devādīsu kenacipi akampiyatāya niccaloti āha ‘‘acalappasādenā’’ti. Etthāti etasmiṃ catukkattaye āhāracatukke. Lūkhapaṇītavatthuvasenāti odanakummāsādikassa lūkhassa ceva paṇītassa ca vatthuno vasena. Sā panāyaṃ āhārassa oḷārikasukhumatā ‘‘kumbhilānaṃ āhāraṃ upādāya morānaṃ āhāro sukhumo’’tiādinā (saṃ. ni. aṭṭha. 2.2.11) aṭṭhakathāyaṃ vitthārato āgatā eva.

Ārammaṇaṭṭhitivasenāti ārammaṇasaṅkhātassa pavattipaccayaṭṭhānassa vasena. Tiṭṭhati etthāti ṭhiti, ārammaṇameva ṭhiti ārammaṇaṭṭhiti. Tenevāha ‘‘rūpārammaṇa’’ntiādi. Ārammaṇattho cettha upatthambhanattho veditabbo, na visayalakkhaṇova. Upatthambhanabhūtaṃ rūpaṃ upetīti rūpūpāyaṃ. Tenāha ‘‘rūpaṃ upagataṃ hutvā’’tiādi. Rūpakkhandhaṃ nissāya tiṭṭhati tena vinā appavattanato. Tanti rūpakkhandhaṃ nissāya ṭhānappavattanaṃ. Etanti ‘‘rūpūpāya’’nti etaṃ vacanaṃ. Rūpakkhandho gocaro pavattiṭṭhānaṃ paccayo etassāti rūpakkhandhagocaraṃ rūpaṃ sahakārīkāraṇabhāvena patiṭṭhā etassāti rūpappatiṭṭhaṃ. Iti tīhi padehi abhisaṅkhāraviññāṇaṃ pati rūpakkhandhassa sahakārīkāraṇabhāvoyevettha vutto. Upasittaṃ viya upasittaṃ, yathā byañjanehi upasittaṃ sinehitaṃ odanaṃ rucitaṃ, pariṇāmayogyañca, evaṃ nandiyā upasittaṃ sinehitaṃ kammaviññāṇaṃ abhirucitaṃ hutvā vipākayogyaṃ hotīti. Itaranti dosasahagatādiakusalaṃ, kusalañca upanissayakoṭiyā upasittaṃ hutvāti yojanā. Evaṃ pavattamānanti evaṃ rūpūpāyanti desanābhāvena pavattamānaṃ. Vipākadhammatāya vuddhiṃ…pe… āpajjati. Tatthāpi nippariyāyaphalanibbattanavasena vuddhiṃ, pariyāyaphalanibbattanavasena viruḷhiṃ, nissandaphalanibbattanavasena vepullaṃ. Diṭṭhadhammavedanīyaphalanibbattanena vā vuddhiṃ, upapajjavedanīyaphalanibbattanavasena viruḷhiṃ, aparāpariyāyaphalanibbattanavasena vepullaṃ āpajjatīti yojanā. Ekantato vedanupāyādivasena patti nāma arūpabhave yevāti āha ‘‘imehi panā’’tiādi. Evañca katvā pāḷiyaṃ kataṃ -saddaggahaṇañca samatthitaṃ hoti. ‘‘Rūpūpāya’’ntiādinā yathā abhisaṅkhāraviññāṇassa upanissayabhūtā rūpādayo gayhanti, evaṃ tena nibbattetabbāpi te gayhantīti adhippāyena ‘‘catukkavasena…pe… na vutta’’nti āha. Vipākopi hi dhammo vipākadhammaviññāṇaṃ upagataṃ nāma hoti tathā nandiyā upasittattā. Tenāha ‘‘nandūpasecana’’nti. Vitthāritāneva siṅgālasutte.

Bhavati etena ārogyanti bhavo, gilānapaccayo. Parivuddho bhavo abhavo. Vuddhiattho hi ayaṃ akāro yathā ‘‘saṃvarāsaṃvaro, (pārā. paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; dha. sa. aṭṭha. nidānakathā) phalāphalaṃ’’ti ca. Telamadhuphāṇitādīnīti ādi-saddena sappinavanītānaṃ gahaṇaṃ, telādīnaṃ gahaṇañcettha nidassanamattaṃ. Sabbassāpi gilānapaccayassa saṅgaho daṭṭhabbo. Atha vā bhavābhavoti khuddako ceva mahanto ca upapattibhavo veditabbo. Evañca sati ‘‘imesaṃ panā’’tiādivacanaṃ samatthitaṃ hoti. Bhavūpapattipahānattho hi visesato catutthaariyavaṃso. Taṇhuppādānanti taṇhuppattīnaṃ, cīvarādihetu uppajjanakataṇhānanti attho. Padhānakaraṇakāleti bhāvanānuyogakkhaṇe. Sītādīni na khamatīti bhāvanāya pubbabhāgakālaṃ sandhāya vuttaṃ. Khamatīti sahati abhibhavati. Vitakkasamananti nidassanamattaṃ. Sabbesampi kilesānaṃ samanavasena pavattā paṭipadā.

Samādhijhānādibhedo dhammo pajjati paṭipajjīyati etenāti dhammapadaṃ. Anabhijjhāva dhammapadaṃ anabhijjhādhammapadaṃ. Ayaṃ tāva alobhapakkhe nayo, itarapakkhe pana anabhijjhāpadhāno dhammakoṭṭhāso anabhijjhādhammapadaṃ. Akopoti adoso, mettāti attho. Suppaṭṭhitasatīti kāyādīsu sammadeva upaṭṭhitā sati. Satisīsenāti satipadhānamukhena. Samādhipadhānattā jhānānaṃ ‘‘samāpatti vā’’ti vuttaṃ. Kāmaṃ saviññāṇakaasubhepi jhānabhāvanā alobhappadhānā hoti kāyassa jigucchanena, paṭikkūlākāraggahaṇavasena ca pavattanato, sattavidhauggahakosallādivasena panassā pavatti satipadhānāti tatiyadhammapadeneva naṃ saṅgaṇhitukāmo ‘‘dasa asubhavasena vā’’ti āha. Hitūpasaṃhārādivasena pavattanato brahmavihārabhāvanā byāpādavirodhinī abyāpādappadhānāti āha ‘‘catubrahma…pe… dhammapada’’nti. Tattha adhigatāni jhānādīnīti yojanā. Gamanādito āhārassa paṭikkūlabhāvasallakkhaṇaṃ saññāya thirabhāveneva hoti tassā thirasaññāpadaṭṭhānattāti āhāre paṭikkūlasaññāpi tatiyadhammapade eva saṅgahaṃ gatā. Āruppasamādhiabhiññānaṃ adhiṭṭhānabhāvato kasiṇabhāvanā, sattavidhabojjhaṅgavijjāvimuttipāripūrihetuto ānāpānesu paṭhamaānāpānabhāvanā visesato samādhipadhānāti sā catutthadhammapadena saṅgahitā. Catudhātuvavatthānavasena adhigatānipi ettheva saṅgahetabbāni siyuṃ, paññāpadhānatāya pana na saṅgahitāni.

Dhammasamādānesu paṭhamaṃ acelakapaṭipadā etarahi ca dukkhabhāvato, anāgatepi apāyadukkhavaṭṭadukkhāvahato. Acelakapaṭipadāti ca nidassanamattaṃ daṭṭhabbaṃ channaparibbājakānampi ubhayadukkhāvahapaṭipattidassanato. Dutiyaṃ…pe… brahmacariyacaraṇaṃ etarahi satipi dukkhe āyatiṃ sukhāvahattā. Kāmesu pātabyatā yathākāmaṃ kāmaparibhogo. Alabhamānassāpīti pi-saddena ko pana vādo labhamānassāti dasseti.

Dussīlyādipāpadhammānaṃ khambhanaṃ paṭibandhanaṃ khandhaṭṭho, so pana sīlādi evāti āha ‘‘guṇaṭṭho khandhaṭṭho’’ti. Guṇavisayatāya khandha-saddassa guṇatthatā veditabbā. Vimuttikkhandhoti paṭipakkhato suṭṭhu vimuttā guṇadhammā adhippetā, na avimuttā, nāpi vimuccamānāti tehi saha desanaṃ āruḷhā sīlakkhandhādayopi tayoti āha ‘‘phalasīlaṃ adhippetaṃ, catūsupi ṭhānesu phalameva vutta’’nti ca. Eteneva cettha vimuttikkhandhoti phalapariyāpannā sammāsaṅkappavāyāmasatiyo adhippetāti veditabbaṃ.

Upatthambhanaṭṭhena sampayuttadhammānaṃ tattha thirabhāvena pavattanato, eteneva ahirikaanottappānampi savisaye balaṭṭho siddho veditabbo. Na hi tesaṃ paṭipakkhehi akampiyaṭṭho ekantiko. Hirottappānañhi akampiyaṭṭho sātisayo kusaladhammānaṃ mahābalabhāvato, akusalānañca dubbalabhāvato. Tenāha bhagavā ‘‘abalā naṃ balīyanti, maddante naṃ parissayā’’ti (su. ni. 776; mahāni. 5; netti. paṭiniddesavāre 5) bodhipakkhiyadhammavasenāyaṃ desanāti ‘‘samathavipassanāmaggavasenā’’ti vuttaṃ.

Adhīti upasaggamattaṃ, na ‘‘adhicitta’’ntiādīsu (dha. pa. 185) viya adhikārādiatthaṃ. Karaṇādhikaraṇabhāvasādhanavasena adhiṭṭhāna-saddassa atthaṃ dassento ‘‘tena vā’’tiādimāha. Tena adhiṭṭhānena tiṭṭhanti attano sammāpaṭipattiyaṃ guṇādhikā purisā, te eva tattha adhiṭṭhāne tiṭṭhanti sammāpattiyā, ṭhānameva adhiṭṭhānameva sammāpaṭipattiyanti yojanā. Paṭhamena adhiṭṭhānena. Aggaphalapaññāti ukkaṭṭhaniddesoyaṃ. Kilesūpasamoti kilesānaṃ accantavūpasamo. Paṭhamena nayena adhiṭṭhānāni ekadesatova gahitāni, na nippadesatoti nippadesatova tāni dassetuṃ ‘‘paṭhamena cā’’tiādi vuttaṃ. ‘‘Ādiṃ katvā’’ti etena jhānābhiññāpaññañceva maggapaññañca saṅgaṇhāti. Vacīsaccaṃ ādiṃ katvāti ādi-saddena viratisaccaṃ saṅgaṇhāti. Tatiyena ādi-saddena kilesānaṃ vītikkamapariccāgaṃ, pariyuṭṭhānapariccāgaṃ, heṭṭhimamaggehi anusayapariccāgañca saṅgaṇhāti. ‘‘Vikkhambhite kilese’’ti etena samāpattīhi kilesānaṃ vikkhambhanavasena vūpasamaṃ vatvā ādi-saddena heṭṭhimamaggehi kātabbaṃ tesaṃ samucchedavasena vūpasamaṃ saṅgaṇhāti. Arahattaphalapaññā kathitā ukkaṭṭhaniddesatova, aññathā vacīsaccādīnampi gahaṇaṃ siyā. Nibbānañca asammosadhammatāya uttamaṭṭhena saccaṃ, sabbasaṃkilesapariccāganimittatāya cāgo, sabbasaṅkhārūpasamabhāvato upasamoti ca visesato vattabbataṃ arahatīti therassa adhippāyo. Pakaṭṭhajānanaphalatāya paññā, anavasesato kilesānañcajante ca vūpasante ca uppannattā cāgo, upasamoti ca visesato aggaphalañāṇaṃ vuccatīti thero āha ‘‘sesehi arahattaphalapaññā kathitā’’ti.

Pañhabyākaraṇādicatukkavaṇṇanā

312. Kāḷakanti malīnaṃ, cittassa apabhassarabhāvakaraṇanti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapathakamma’’nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpatti, manussesu ca dobhaggiyaṃ kaṇhavipāko. Ayaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍaranti odātaṃ, cittassa pabhassarabhāvakaraṇanti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti, manussesu sobhaggiyañca sukkavipāko. Ayaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ, kālena sukkanti evaṃ missakavasena katakammaṃ. ‘‘Sukhadukkhavipāka’’nti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammañhī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi na icchitoti āha ‘‘ubhaya…pe… ayamettha attho’’ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha ‘‘sukkavipāko’’ti adhippeto, na accantaparisuddho ariyaphalavipāko.

Pubbenivāso sattānaṃ cutūpapāto ca paccakkhakaraṇena sacchikātabbā; itare paṭilābhena asammohapaṭivedhavasena paccakkhakaraṇena ca sacchikātabbā. Nanu ca paccavekkhaṇāpettha paccakkhato pavattatīti? Saccaṃ paccakkhato pavattati sarūpadassanato, na pana paccakkhakaraṇavasena pavattati paccakkhakārīnaṃ piṭṭhivattanato. Tenāha ‘‘kāyenā’’tiādi.

Ohanantīti heṭṭhā katvā hananti gamenti. Tathābhūtā ca adho sīdenti nāmāti āha ‘‘osīdāpentī’’ti. Kāmanaṭṭhena kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ ‘‘rūpārūpabhavesū’’tiādi vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhavesu, tatiyo bhavadiṭṭhisahagato. Yathā rañjanaṭṭhena rāgo, evaṃ ohanaṭṭhena ‘‘ogho’’ti vutto.

Yojentīti kammaṃ vipākena, bhavādiṃ bhavantarādīhi dukkhe satte yojenti ghaṭṭentīti yogā. Oghā viya veditabbā atthato kāmayogādibhāvato.

Visaṃyojentīti paṭipannaṃ puggalaṃ kāmayogādito viyojenti. Saṃkilesakaraṇaṃ yojanaṃ yogo, ganthikaraṇaṃ (ganthakaraṇaṃ dha. sa. mūlaṭī. 20-25), saṅkhalikacakkalikānaṃ viya paṭibaddhatākaraṇaṃ vā ganthanaṃ gantho, ayaṃ etesaṃ viseso. Palibundhatīti nissarituṃ appadānavasena na muñceti vibandhati. Idamevāti attano yathāupaṭṭhitaṃ sassatavādādikaṃ vadati. Saccanti bhūtaṃ.

Bhusaṃ, daḷhañca ārammaṇaṃ ādīyati etehīti upādānāni. Yaṃ pana tesaṃ tathāgahaṇaṃ, tampi atthato ādānamevāti āha ‘‘upādānānīti ādānaggahaṇānī’’ti. Gahaṇaṭṭhenāti kāmanavasena daḷhaṃ gahaṇaṭṭhena. Puna gahaṇaṭṭhenāti micchābhinivisanavasena daḷhaṃ gahaṇaṭṭhena. Imināti iminā sīlavatādinā. Suddhīti saṃsārasuddhi. Etenāti etena diṭṭhigāhena. ‘‘Attā’’ti paññāpento vadati ceva abhinivesanavasena upādiyati ca.

Yavanti tāhi sattā amissitāpi samānajātitāya missitā viya hontīti yoniyo, tā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭhā khandhānaṃ bhāgaso pavattivisesāti āha ‘‘yoniyoti koṭṭhāsā’’ti. Sayanasminti pupphasantharādisayanasmiṃ. Tattha vā te sayitā jāyantīti sayanaggahaṇaṃ. Tayidaṃ manussānaṃ, bhummadevānañca vasena gahetabbaṃ. Pūtimacchādīsu kimayo nibbattanti. Upapatitā viyāti upapajjavasena patitā viya. Bāhirapaccayanirapekkhatāya vā upapatane sādhukārino opapātino, te eva idha ‘‘opapātikā’’ti vuttā. Devamanussesūti ettha ye deve sandhāya devaggahaṇaṃ, te dassento ‘‘bhummadevesū’’ti āha.

Attano satisammosena āhārappayogena maraṇato ‘‘paṭhamo khiḍḍāpadosikavasenā’’ti vuttaṃ. Attano parassa ca manopadosavasena maraṇato ‘‘tatiyo manopadosikavasenā’’ti vuttaṃ. Neva attasañcetanāya maranti, na parasañcetanāya kevalaṃ puññakkhayeneva maraṇato, tasmā catuttho…pe… veditabbo.

Dakkhiṇāvisuddhādicatukkavaṇṇanā

313. Dānasaṅkhātā dakkhiṇā, na deyyadhammasaṅkhātā. Visujjhanā mahājutikatā, sā pana mahāphalatāya veditabbāti āha ‘‘mahapphalā hontī’’ti.

Anariyānanti asādhūnaṃ. Te pana nihīnācārā hontīti āha ‘‘lāmakāna’’nti. Vohārāti sabbohārā abhilāpā vā, atthato tathāpavattā cetanā. Tenāha ‘‘ettha cā’’tiādi.

Attantapādicatukkavaṇṇanā

314. Tesu acelakoti nidassanamattaṃ channaparibbājakānampi attakilamathaṃ anuyuttānaṃ labbhanato.

Na sīlādisampannoti sīlādīhi guṇehi aparipuṇṇo.

Tamoti appakāsabhāvena tamobhūto. Tenāha ‘‘andhakārabhūto’’ti, andhakāraṃ viya bhūto jāto appakāsabhāvena, andhakārattaṃ vā pattoti attho. Tamamevāti vuttalakkhaṇaṃ tamameva. Paraṃ parato ayanaṃ gati niṭṭhāti attho. ‘‘Nīce…pe… nibbattitvā’’ti etena tassa tamabhāvaṃ dasseti, ‘‘tīṇi duccaritāni paripūretī’’ti etena tamaparāyanabhāvaṃ appakāsabhāvāpattito. Tathāvidho hutvāti nīce…pe… nibbattetvā. ‘‘Tīṇi sucaritāni paripūretī’’ti etena tassa jotiparāyanabhāvaṃ dasseti pakāsabhāvāpattito. Itaradvaye vuttanayānusārena attho veditabbo.

Ma-kāro padasandhimattaṃ ‘‘aññamañña’’ntiādīsu (su. ni. 605) viya. Catūhi vātehīti catūhi disāhi uṭṭhitavātehi. Parappavādehīti paresaṃ diṭṭhigatikānaṃ vādehi. ‘‘Akampiyo’’ti vatvā tattha kāraṇamāha ‘‘acalasaddhāyā’’ti, maggenāgatasaddhāya. Patanubhūtattāti ettha dvīhi kāraṇehi patanubhāvo veditabbo adhiccuppattiyā, pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca vaṭṭānusārimahājanassa viya maddantā abhibhavantā na uppajjanti, dvīhi pana maggehi pahīnattā mandā mandā tanukākārā uppajjanti. Iti kilesānaṃ patanubhāvena guṇasobhāya guṇasoraccena sakadāgāmī samaṇapadumo nāma. Rāgadosānaṃ abhāvāti guṇavikāsavibandhānaṃ sabbaso rāgadosānaṃ abhāvena. Khippameva pupphissatīti aggamaggavikasanena nacirasseva anavasesaguṇasobhāpāripūriyā pupphissati. Tasmā anāgāmī samaṇapuṇḍarīko nāma. ‘‘Puṇḍarīka’’nti hi rattakamalaṃ vuccati. Taṃ kira lahuṃ pupphissati. ‘Paduma’nti setakamalaṃ, taṃ cirena pupphissatī’’ti vadanti. Ganthakārakilesānanti cittassa baddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālo nāma samaṇabhāvena paramasukhumālabhāvappattito.

Catukkavaṇṇanā niṭṭhitā.

Niṭṭhitā ca paṭhamabhāṇavāravaṇṇanā.

Pañcakavaṇṇanā

315. Saccesu viya ariyasaccāni khandhesu upādānakkhandhā antogadhāti khandhesu lokiyalokuttaravasena vibhāgaṃ dassetvā itaresu tadabhāvato ‘‘upādānakkhandhā lokiyā vā’’ti āha.

Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho ‘‘taṃsamaṅginā santānalakkhaṇena sattena kato’’ti voharīyati, evaṃ upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yehi tāni kammāni ‘‘katānī’’ti vuccanti, tehi ‘‘gantabbā’’ti voharīyanti. Yassa uppajjati, taṃ brūhanto eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva assādetabbamettha natthīti ‘‘nirassādo’’ti āha. Avīciādiokāsepi nirayasaddo niruḷhoti āha ‘‘sahokāsena khandhā kathitā’’ti. Sūriyavimānādi okāsavisesepi loke deva-saddo niruḷhoti āha ‘‘catutthe okāsopī’’ti.

Āvāseti visaye bhummaṃ. Peto vā ajagaro vā hutvā nibbattati laggacittatāya, hīnajjhāsayatāya ca. Tehi tehi kāraṇehi ādīnavaṃ dassetvā yathā aññe na labhanti, evaṃ karoti attano visamanissitatāya, balavanissitatāya ca. Vaṇṇamacchariyena attano eva vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇo ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadati. Paṭivedhadhammo ariyānaṃyeva hoti, te ca taṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo evāti āha ‘‘pariyattidhamme’’tiādi. ‘‘Ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nassessatī’’ti dhammānuggahena na deti. ‘‘Ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī’’ti puggalānuggahena na deti. Na taṃ adānaṃ macchariyaṃ macchariyalakkhaṇasseva abhāvato.

Cittaṃ nivārentīti jhānādivasena uppajjanakaṃ kusalacittaṃ nisedhenti tathāssa uppajjituṃ na denti. Nīvaraṇappattoti nīvaraṇāvattho. ‘‘Arahattamaggavajjho’’ti etena bhavarāgānusayassapi nīvaraṇabhāvaṃ anujānāti, taṃ vicāretabbaṃ. Kimettha vicāretabbaṃ? ‘‘Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa’’nti (paṭṭhā. 3.nīvaraṇagocchake 8) ādivacanato na yidaṃ ‘‘pariyāyena vutta’’nti sakkā vattuṃ, sabbesampi tebhūmakadhammānaṃ kāmanīyaṭṭhena kāmabhāvato bhavarāgassapi kāmacchandabhāvassa icchitattā. Tasmā ‘‘kāmacchando nīvaraṇappatto’’ti bhavarāgānusayamāha. So hi arahattamaggavajjho. ‘‘Yā tasmiṃ samaye cittassa akalyatā’’ti (dha. sa. 1162) ādivacanato thinaṃ cittagelaññaṃ. Tathā ‘‘yā tasmiṃ samaye vedanākkhandhassā’’ti (dha. sa. 44) ādivacanato middhaṃ khandhattayagelaññaṃ. Ettha ca cittagelaññena cittasseva akalyatā, khandhattayagelaññena pana rūpakāyassapi thinamiddhassa niddāhetuttā. Tathā uddhaccanti uddhaccassa arahattamaggavajjhataṃ upasaṃharati tathā-saddena, na ubhayataṃ. Na hi tassa tādisī ubhayatā atthi. Yaṃ pana keci vadanti ‘‘puthujjanasantānavutti sekkhasantānavuttī’’ti, taṃ idha anupayogi sekkhasantānavuttino eva cettha adhippetattā.

Tehīti saṃyojanehi. ‘‘Orambhāgiyāni uddhambhāgiyānī’’ti visesaṃ anāmasitvā ‘‘saṃyojanānī’’ti sādhāraṇato paduddhāro idāni vuccamānacatukkānucchavikatāvasena, kassacipi kilesassa avikkhambhitattā kathañcipi avinipāteyyatāmutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto, yassa tāni pahīnāni, so bahiddhāsaṃyojano, tasmā anto asamucchinnabandhanatāya, bahi ca pavattamānabhavaṅgasantānatāya antobaddhā bahisayitā nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana thūlatāya evaṃ vuttaṃ. Tenāha ‘‘tesañhi kāmabhave bandhana’’nti. Iminā nayena sesadvayepi attho veditabbo. Asamucchinnesu ca orambhāgiyasaṃyojaniyesu laddhappaccayesu uddhambhāgiyasaṃyojanāni agaṇanūpagāni hontīti. Ariyānaṃyeva vasenettha catukkassa uddhaṭattā labbhamānāpi puthujjanā na uddhaṭā.

Sikkhākoṭṭhāsoti sikkhitabbabhāgo. Pajjati sikkhā etenāti sikkhāpadaṃ, sikkhāya adhigamupāyoti. Āgatāyeva, tasmā tattha āgatanayeneva veditabbāti adhippāyo.

Abhabbaṭṭhānādipañcakavaṇṇanā

316. Desanāsīsamevāti desanāpadeso eva, tasmā sotāpannādayopi abhabbā. Yadi evaṃ kasmā tathā desanāti āha ‘‘puthujjanakhīṇāsavāna’’ntiādi.

Ñātibyasane yesaṃ ñātīnaṃ vināso, tesaṃ hitasukhaṃ viddhaṃseti, tasmā byasatīti byasanaṃ. Bhogabyasanepi eseva nayo. Rogabyasanādīsu pana ‘‘yassa rogo’’tiādinā yojetabbaṃ. Neva akusalāni asaṃkiliṭṭhasabhāvattā. Na tilakkhaṇāhatāni abhāvadhammattā. Itaraṃ pana vuttavipariyāyato akusalaṃ, tilakkhaṇāhatañca.

Guṇehi samiddhabhāvā sampadā.

Vatthusandassanāti yasmiṃ vatthusmiṃ tassa āpatti, tassa sarūpato dassanā. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanā. Saṃvāsapaṭikkhepoti uposathapavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcipaṭikkhepo abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa puggalassa codetabbakālo. Puggalanti codetabbaṃ puggalaṃ. Upaparikkhitvāti ‘‘ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī’’ti vīmaṃsitvā. Ayasaṃ āropeti ‘‘ime maṃ abhūtena abbhācikkhantā anayabyasanaṃ āpādentī’’ti bhikkhūnaṃ ayasaṃ uppādeti.

Padhāniyaṅgapañcakavaṇṇanā

317. Padahatīti padahano; bhāvanaṃ anuyutto yogī, tassa bhāvo bhāvanānuyogo padahanabhāvo. Padhānaṃ assa atthīti padhāniko, ka-kārassa ya-kāraṃ katvā ‘‘padhāniyo’’ti vuttaṃ. ‘‘Abhinīhārato paṭṭhāya āgatattā’’ti vuttattā paccekabodhisattasāvakabodhisattānampi paṇidhānato pabhuti āgatā saddhā āgamanasaddhā eva, ukkaṭṭhaniddesena pana ‘‘sabbaññubodhisattāna’’nti vuttaṃ. Adhigamato samudāgatattā aggamaggaphalasampayuttāpi adhigamanasaddhā nāma, yā sotāpannassa aṅgabhāvena vuttā. Acalabhāvenāti paṭipakkhena anabhibhavanīyattā niccalabhāvena. Okappananti okkantitvā pakkhanditvā adhimuccanaṃ. Pasāduppatti pasādanīye vatthusmiṃ pasīdanameva. Suppaṭividdhanti suṭṭhu paṭividdhaṃ, yathā tena paṭivedhena sabbaññutaññāṇaṃ hatthagataṃ ahosi, tathā paṭividdhaṃ. Yassa buddhasubuddhatāya saddhā acalā asampavedhī, tassa dhammasudhammatāya, saṅghasuppaṭipannatāya ca saddhā na tathāti aṭṭhānametaṃ anavakāso. Tenāha bhagavā ‘‘yo, bhikkhave, buddhe pasanno, dhamme so pasanno, saṅghe so pasanno’’tiādi. Padhānavīriyaṃ ijjhati ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti sakkaccaṃ padahanato.

Appa-saddo abhāvattho ‘‘appa-saddassa…pe… kho panā’’tiādīsu viyāti āha ‘‘arogo’’ti. Samavepākiniyāti yathābhuttaṃ āhāraṃ samākāreneva paccanasīlāya. Daḷhaṃ katvā paccantī hi gahaṇī ghorabhāvena pittavikārādivasena rogaṃ janeti, sithilaṃ katvā paccantī mandabhāvena vātavikārādivasena. Tenāha ‘‘nātisītāya nāccuṇhāyā’’ti. Gahaṇītejassa mandatikkhatāvasena sattānaṃ yathākkamaṃ sītuṇhasahagatāti āha ‘‘atisītagahaṇiko’’tiādi. Yāthāvato accayadesanā attano āvikaraṇaṃ nāmāti āha ‘‘yathābhūtaṃ attano aguṇaṃ pakāsetā’’ti. Udayatthagāminiyāti saṅkhārānaṃ udayaṃ, vayañca paṭivijjhantiyāti ayamettha atthoti āha ‘‘udayañcā’’tiādi. Parisuddhāyāti nirupakkilesāya. Nibbijjhituṃ samatthāyāti tadaṅgavasena avasesaṃ pajahituṃ samatthāya. Tassa tassa dukkhassa khayagāminiyāti yaṃ dukkhaṃ imasmiṃ ñāṇe anadhigate pavattārahaṃ, adhigate na pavattati, taṃ sandhāya vadati. Tathā hesa yogāvacaro ‘‘cūḷasotāpanno’’ti vuccati.

Suddhāvāsādipañcakavaṇṇanā

318. ‘‘Suddhā āvasiṃsū’’tiādinā addhattayepi tesaṃ suddhāvāsapariyāyo abyabhicārīti dasseti. Kilesamalarahitāti nāmakāyaparisuddhiṃ vadanto eva rūpakāyaparisuddhimpi atthato dasseti. Tenāha ‘‘anāgāmikhīṇāsavā’’ti.

Āyuno majjhanti avihādīsu yattha yattha uppanno, tattha tattha āyuno majjhaṃ anatikkamitvā. Antarā vāti tassa antarāva orameva. Majjhaṃ upahaccāti āyuno majjhaṃ aticca. Tenāha ‘‘atikkamitvā’’ti. Appayogenāti anussahanena. Akilamantoti akilanto. Sukhenāti akicchena. Uddhaṃ vāhibhāvena uddhaṃ assa taṇhāsotaṃ, vaṭṭasotañcāti uddhaṃsoto; uddhaṃ vā gantvā paṭilabhitabbato uddhaṃ assa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Sodhetvāti tattha tattha uppajjanto te te devaloke sodhento viya hotīti vuttaṃ ‘‘cattāro devaloke sodhetvā’’ti. Tattha tattha vā uppajjitvā puna anuppajjanārahabhāveneva tatopi gacchanto devūpapattibhavasaññite attano khandhaloke bhavarāgamalaṃ visodhetvā vikkhambhetvā. Ayañhi avihesu kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati, tatthāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati, tatthāpi cattārikappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati, tatthāpi aṭṭhakappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto aggamaggaṃ adhigacchati.

Cetokhilapañcakavaṇṇanā

319. Cetokhilā nāma atthato vicikicchā kodho ca, te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha ‘‘cittassa thaddhabhāvo’’ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthurūpakāyasirī gahitāva nāma hoti, evaṃ sabbaññutāya sabbā dhammakāyasirī’’ gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento ‘‘sarīre kaṅkhamāno’’tiādimāha. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha ‘‘ātappāyāti vīriyakaraṇatthāyā’’ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya. ‘‘Paṭivedhadhamme kaṅkhamāno’’ti ettha kathaṃ lokuttaradhamme kaṅkhā pavattatīti? Na ārammaṇakaraṇavasena, anussavākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha ‘‘vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī’’ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. ‘‘Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaghaṭṭanāhetu abhiṇhuppattikatāya ca ‘sabrahmacārīsū’ti kopassa visayo visesetvā vutto, tato aññatthāpi pana kopo ‘na cetokhilo’ti na sakkā viññātu’’nti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavaseneva gahetabbaṃ.

Cetasovinibandhādipañcakavaṇṇanā

320. Pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhigāhaṃ gaṇhantī viya hontīti āha ‘‘cittaṃ bandhitvā’’tiādi. Kāmagiddho puggalo vatthukāme viya kilesakāmepi assādeti abhinandatīti vuttaṃ ‘‘vatthukāmepi kilesakāmepī’’ti. Attano kāyeti attano karajakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye, anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti paripūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Saṃparivattakanti saṃparivattetvā. Paṇidhāyāti taṇhāvasena paṇidahitvā. Iti pañcavidhopi lobhaviseso eva cetovinibandho vuttoti veditabbo.

Lokiyāneva kathitāni rūpindriyānaṃyeva kathitattā. Paṭhamadutiyacatutthāni lokiyāni parittabhūmakattā. Tatiyapañcamāni kāmarūpaggabhūmikattā, kāmarūpārūpaggabhūmikattā ca. Lokiyalokuttarāni kathitānīti ānetvā yojanā. ‘‘Samathavipassanāmaggaphalavasenā’’ti vattabbaṃ. ‘‘Samathavipassanāmaggavasenā’’ti vuttaṃ.

Nissaraṇiyapañcakavaṇṇanā

321. Nissarantīti nissaraṇīyāti vattabbe rassaṃ katvā niddeso. Kattari hesa anīya-saddo yathā ‘‘niyyānikā’’ti. Tenāha ‘‘nissaṭā’’ti. Kuto pana nissaṭāti? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha ‘‘attasuññasabhāvā’’ti. Atthato pana dhammadhātumanoviññāṇadhātuvisesā. Tādisassa bhikkhuno kilesavasena kāmesu manasikāro nāma natthīti āha ‘‘vīmaṃsanattha’’nti. ‘‘Nekkhammanissitaṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjatī’’ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso, so pana tattha natthīti āha ‘‘na pavisatī’’ti. Pasādaṃ nāma abhirucisantiṭṭhānaṃ, vimuccanaṃ adhimuccananti taṃ sabbaṃ pakkhipanto vadati ‘‘pasādaṃ nāpajjatī’’tiādi. Evaṃbhūtaṃ panassa cittaṃ tattha kathaṃ tiṭṭhatīti āha ‘‘yathā panā’’tiādi. Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekaṭṭhavasena ekajjhaṃ gahetvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā, visesabhāgiyattā vā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa kāyassa ca hananato vighāto, dukkhaṃ. Paridahanato pariḷāho, kāmadaratho. Na vedayati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca katvā kāmānanti kattari sāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato ‘‘nissaṭā’’ti vuccanti, tadaggena jhānampi kāmato ‘‘nissaṭa’’nti vattabbataṃ labhatīti vuttaṃ ‘‘kāmehi nissaṭattā’’ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantatova nissaraṇaṃ dassetuṃ ‘‘yo panā’’tiādi vuttaṃ.

Sesapadesūti sesakoṭṭhāsesu. Ayaṃ pana visesoti visesaṃ vadantena ‘‘taṃ jhānaṃ pādakaṃ katvā’’tiādiko avisesoti vatvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ ‘‘accantanissaraṇe cettha arahattaphalaṃ yojetabba’’nti vuttaṃ.

Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā kathitā, idaṃ pana sukkhavipassakassa vasenāti āha ‘‘suddhasaṅkhāre’’tiādi. Puna sakkāyo natthīti uppannanti idāni me sakkāyappabandho natthīti vīmaṃsantassa uppannaṃ.

Vimuttāyatanapañcakavaṇṇanā

322. Vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha ‘‘vimuccanakāraṇānī’’ti. Pāḷiatthaṃ jānantassāti ‘‘idha sīlaṃ āgataṃ, idha samādhi, idha paññā’’tiādinā taṃ taṃ pāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthajotanaṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitadhammaṃ upadhārentassa tadanucchavikameva attano kāyavacīmanosamācāraṃ pariggaṇhantassa somanassappattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathapassambhanasamatthāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā ‘‘nāmakāyo paṭipassambhati’’ icceva vuttaṃ. Sukhaṃ paṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisaṃ sukhaṃ paṭilabhati vindati. ‘‘Samādhiyatī’’ti ettha na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento ‘‘arahatta phalasamādhinā samādhiyatī’’ti āha. ‘‘Ayañhī’’tiādi tassā desanāya tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ. Tassa vimuttāyatanabhāvo. Osakkitunti nayituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiāruḷho samādhiyeva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha ‘‘ācariyasantike’’tiādi.

Vimutti vuccati arahattaṃ sabbaso kilesehi paṭippassaddhivimuttīti katvā. Paripācentīti sādhenti nipphādenti. Aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena ñāṇena sahagatāti attho. Sesesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.37, 306) vuttanayena veditabbaṃ.

Pañcakavaṇṇanā niṭṭhitā.

Chakkavaṇṇanā

323. Attānaṃ adhi ajjhattā, adhi-saddo samāsavisaye adhikāratthaṃ, pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā; ajjhattesu bhavāni ajjhattikānīti niyakajjhattesupi abbhantarāni cakkhādīni vuccanti, tāni pana yena ajjhattabhāvena ‘‘ajjhattikānī’’ti vuccanti, tamatthaṃ pākaṭaṃ katvā dassento ‘‘ajjhattikānī’’ti āha. Saddatthato pana ajjhattajjhattāniyeva ajjhattajjhattikāni yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8) daṭṭhabbaṃ. Tato ajjhattatoti tato ajjhattajjhattato, yāni ajjhattikāni vuttāni. Ajjhattikānañhi paṭiyogīni bāhirāni ajjhattadhammānaṃ viya bahiddhādhammā. ‘‘Ajjhattikānī’’ti hi saparasantānikāni cakkhādīni vuccanti, tathā rūpādīni ‘‘bāhirānī’’ti. Ajjhattāni pana sasantānikā eva cakkhurūpādayo, tato aññeva bahiddhāti. ‘‘Viññāṇasamūhā’’ti ettha yadipi tesaṃ viññāṇānaṃ samodhānaṃ natthi bhinnakālikattā, cittena pana ekajjhaṃ abhisaṃyūhanavasena samūhatā vuttā yathā ‘‘vedanākkhandho’’ti. Cakkhupasādanissitanti cakkhupasādaṃ nissāya paccayaṃ labhitvā uppannaṃ kusalākusalavipākaviññāṇaṃ cakkhuviññāṇatāsāmaññena ekajjhaṃ katvā vuttaṃ. Cakkhusannissito samphasso, na cakkhudvāriko. Ime dasa samphasseti ime pasādavatthuke dasa vipākasamphasse ṭhapetvā. Eteneva nayenāti etena phasse vutteneva nayena. Taṇhāchakke taṇhaṃ ārabbha pavattāpi taṇhā dhammataṇhāti veditabbā.

Appaṭissayoti appaṭissavo, va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutte gāravavasena paṭissavanaṃ paṭissavo, paṭissavabhūtaṃ, taṃsabhāgañca yaṃ kiñci gāravaṃ, natthi etasmiṃ paṭissavoti appaṭissavo, gāravarahito. Tenāha ‘‘anīcavuttī’’ti. Yathā cetiyaṃ uddissa kataṃ satthu katasadisaṃ, evaṃ cetiyassa purato kataṃ satthu purato katasadisaṃ evāti āha ‘‘parinibbute panā’’tiādi. Sakkaccaṃ na gacchatīti ādaraṃ gāravaṃ uppādetvā na upasaṅkamati. Yathā sikkhāya ekadese kopite, agārave ca kate sabbā sikkhā kuppati, sabbattha ca agāravaṃ kataṃ nāma hoti samudāyato saṃvarasamādānaṃ avayavato bhedoti. Evaṃ ekabhikkhusmiṃpi…pe… agāravo katova hoti. Anādariyamattenapi sikkhāya aparipūriyevāti āha ‘‘apūrayamānova sikkhāya agāravo nāmā’’ti. Appamādalakkhaṇaṃ sammāpaṭipatti. Duvidhanti dhammāmisavasena duvidhaṃ.

Somanassūpavicārāti somanassasahagatā vicārā adhippetā, upasaddo ca nipātamattanti āha ‘‘somanassasampayuttā vicārā’’ti. Tathā hissa abhidhamme (dha. sa. 8) ‘‘cāro vicāro…pe… upavicāro’’ti niddeso pavatto. Somanassakāraṇabhūtanti sabhāvato, saṅkappatopi somanassassa uppattiyā paccayabhūtaṃ. Kāmaṃ parittabhūmakā vitakkavicārā aññamaññamaviyogino, kiriyābhedato pana paṭhamābhinipātatāya vitakkassa byāpāro sātisayo. Tato paraṃ vicārassāti taṃ sandhāya ‘‘vitakketvā’’ti pubbakālakiriyāvasena vatvā ‘‘vicārena paricchindatī’’ti vuttaṃ. Laddhapubbāsevanassa vicārassa byāpāro paññā viya hoti. Tathā hi ‘‘vicāro vicikicchāya paṭipakkho’’ti peṭake vuttaṃ. ‘‘Diṭṭhisāmaññagato’’ti ettha yāya diṭṭhiyā puggalo diṭṭhisāmaññaṃ gato vutto, sā paṭhamamaggasammādiṭṭhi kosambakasutte adhippetoti āha ‘‘kosambakasutte paṭhamamaggo kathito’’ti. Idhāti imasmiṃ sutte. Catūsupi maggesu sammādiṭṭhi diṭṭhiggahaṇena gahitāti āha ‘‘cattāropi maggā kathitā’’ti.

Vivādamūlachakkavaṇṇanā

325. Kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya vigatakodhano nāma na hoti, tasmā ‘‘kodhena samannāgato’’ti āha. Upanāho etassa atthi, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ ‘‘dvinnaṃ bhikkhūnaṃ vivādo’’ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena dassento ‘‘katha’’ntiādimāha. Abbhantaraparisāyāti parisabbhantare.

Paraguṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Palāsatīti palāso, parassa guṇe ḍaṃsitvā viya apanetīti attho, so etassa atthīti palāsī. Palāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ pasāretvā tiṭṭhati. Tenāha ‘‘yugaggāhalakkhaṇena palāsena samannāgato’’ti. ‘‘Issukī’’tiādīnaṃ padānamattho heṭṭhā vuttanayattā suviññeyyova. Kammapathappattāya micchādiṭṭhiyā vasenettha micchādiṭṭhi veditabbāti āha ‘‘natthikavādī ahetukavādī akiriyavādī’’ti.

Nissaraṇiyachakkavaṇṇanā

326. Hāpetvāti kusalacittaṃ parihāpetvā pavattitumeva appadānavasena. Abhūtaṃ byākaraṇaṃ byākaroti ‘‘mettā hi kho me cetovimutti bhāvitā’’tiādinā (a. ni. 6.13) attani avijjamānaṃ guṇabyāhāraṃ byāharati. Cetovimutti-saddaṃ apekkhitvā ‘‘nissaṭā’’ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma natthi sabbaso natthīti ñatvā.

‘‘Animittā’’ti vatvā yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittanti rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaññeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ ‘‘sā hi…pe… animittāti vuttā’’ti. Nimittaṃ anusaratīti taṃ nimittaṃ anugacchati ārabbha pavattati.

Asmimānoti ‘‘asmī’’ti pavatto attavisayo māno. Ayaṃ nāma ahaṃ asmīti rūpalakkhaṇo, vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmi. ‘‘Asmī’’ti māno samugghāṭīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.

Anuttariyādichakkavaṇṇanā

327. Natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā anantameva ānantariyanti āha ‘‘anuttariyānīti anuttarānī’’ti. Dassanānuttariyaṃ nāma anuttaraphalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhattayapūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ paripūraṇaṃ. Tattha paripūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekkhā tisso sikkhā pūrenti nāma, arahā pana paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.

Anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Evaṃ anussaratoti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.157, 255) buddhaguṇe anussarantassa. Upacārakammaṭṭhānanti paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaṃ, paramparāya pana yāva arahattā lokiyalokuttaravisesāvahaṃ.

Satatavihārachakkavaṇṇanā

328. Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ, bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā ‘‘dhanunā vijjhatī’’ti. Tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbanti āha ‘‘cakkhuviññāṇena disvā’’ti. Iṭṭhe arajjantoti iṭṭhe ārammaṇe rāgaṃ anuppādento maggena samucchinnattā. Neva sumano hoti gehasitapemavasenapi. Na dummano pasādaññathattavasenapi. Asamapekkhaneti iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ na sammā ayoniso gahaṇe. Yo akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghāṭitattā. Ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Ayañcassa paṭipattivepullappattiyā, paññāvepullappattiyā vāti āha ‘‘satiyā’’tiādi. Chaḷaṅgupekkhāti chasu dvāresu pavattā satisampajaññassa vasena chāvayavā upekkhā. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti. Satatavihārāti ñāṇuppattipaccayarahitakālepi pavattibhedanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti.‘‘Upekkhako viharatī’’ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ ‘‘somanassaṃ kathaṃ labbhatī’’ti codetvā ‘‘āsevanato labbhatī’’ti sayameva pariharatīti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tenāha ‘‘āsevanato labbhatī’’ti.

Abhijātichakkavaṇṇanā

329. ‘‘Abhijātiyo’’ti ettha abhi-saddo upasaggamattaṃ, na atthavisesajotakoti āha ‘‘jātiyo’’ti. Abhijāyatīti etthāpi eseva nayo. Jāyatīti ca antogadhahetuatthapadaṃ, uppādetīti attho. Jātiyā, taṃnibbattakakammānañca kaṇhasukkapariyāyatāya yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Paṭippassambhanavasena kilesānaṃ nibbāpanato nibbānaṃ sace kaṇhaṃ bhaveyya yathā taṃ dasavidhaṃ dussīlyakammaṃ. Sace sukkaṃ bhaveyya yathā taṃ dānasīlādikusalakammaṃ. Dvinnampi kaṇhasukkavipākānaṃ. Arahattaṃ adhippetaṃ ‘‘abhijāyatī’’ti vacanato. Taṃ kilesanibbānante jātattā nibbānaṃ yathā rāgādīnaṃ khayante jātattā rāgakkhayo dosakkhayo mohakkhayoti.

Nibbedhabhāgiyachakkavaṇṇanā

Nibbedho vuccati nibbānaṃ maggañāṇena nibbijjhitabbaṭṭhena, paṭivijjhitabbaṭṭhenāti attho. Nirodhānupassanāñāṇeti nirodhānupassanāñāṇe nissayapaccayabhūte uppannā saññā, tena sahagatāti attho.

Chakkavaṇṇanā niṭṭhitā.

Sattakavaṇṇanā

330. Sampattipaṭilābhaṭṭhenāti sīlasampattiādīnaṃ sammāsambodhipariyosānānaṃ sampattīnaṃ paṭilābhāpanaṭṭhena, sampattīnaṃ vā paṭilābho sampattipaṭilābho, tassa kāraṇaṃ sampattipaṭilābhaṭṭho, tena sampattipaṭilābhaṭṭhena. Tenevāha ‘‘sampattīnaṃ paṭilābhakāraṇato’’ti. Saddhāva ubhayahitatthikehi dhanāyitabbaṭṭhena dhanaṃ saddhādhanaṃ. Etthāti etesu dhanesu. Sabbaseṭṭhaṃ sabbesaṃ paṭilābhakāraṇabhāvato, tesañca saṃkilesavisodhanena mahājutikamahāvipphārabhāvāpādanato. Tenāha ‘‘paññāya hī’’tiādi. Tattha paññāya ṭhatvāti kammassakatāpaññāya patiṭṭhāya sucaritādīni pūretvā saggūpagā honti. Tattha ceva pāramitā paññāya ca ṭhatvā sāvakapāramiñāṇādīni paṭivijjhanti.

Samādhiṃ parikkharonti abhisaṅkharontīti samādhiparikkhārā, samādhissa sambhārabhūtā sammādiṭṭhiādayo. Idha pana sahakārīkāraṇabhūtā adhippetāti āha ‘‘samādhiparivārā’’ti.

Asataṃ asādhūnaṃ dhammā tesaṃ asādhubhāvasādhanato. Asantāti asundarā gārayhā. Tenāha ‘‘lāmakā’’ti. ‘‘Vipassakasseva kathitā’’ti vatvā tassa vipassanānibbattiṃ dassetuṃ ‘‘tesupī’’tiādi vuttaṃ. Catunnampi hi saccānaṃ visesena dassanato maggapaññā sātisayaṃ ‘‘vipassanā’’ti vattabbā, taṃsamaṅgī ca ariyo vipassanakoti.

Sappurisānaṃ dhammāti sappurisānaṃyeva dhammā, na asappurisānaṃ. Dhammānudhammapaṭipattiyā eva hi dhammaññuādibhāvo, na pāḷidhammapaṭhanādimattena. Bhāsitassāti suttageyyādibhāsitassa ceva tadaññassa ca attatthaparatthabodhakassa padassa. Atthakusalatāvasena atthaṃ jānātīti atthaññū. Attānaṃ jānātīti yāthāvato attano pamāṇajānanavasena attānaṃ jānāti. Paṭiggahaṇaparibhogamattaññutāhi eva pariyesanavissajjanamattaññutāpi bodhitā hontīti ‘‘paṭiggahaṇaparibhogesu’’ icceva vuttaṃ. Evañhi tā anavajjā hontīti. Yogassa adhigamāyāti bhāvanāya anuyuñjanassa. Atisambādhanti atikhuddakaṃ atikkhapaññassa tāvatā kālena tīretuṃ asakkuṇeyyattā. Aṭṭhavidhaṃ parisanti khattiyaparisādikaṃ aṭṭhavidhaṃ parisaṃ. Bhikkhuparisādikaṃ catubbidhaṃ khattiyaparisādikaṃ manussaparisaṃyeva puna catubbidhaṃ gahetvā aṭṭhavidhaṃ vadanti apare. ‘‘Imaṃ me sevantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tasmā sevitabbo, vipariyāyato tadañño asevitabbo’’ti evaṃ sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū. Evaṃ tesaṃ puggalānampi bodhanaṃ ukkaṭṭhaṃ, nihīnaṃ vā jānāti nāma.

331. ‘‘Niddasavatthūnī’’ti. ‘‘Ādi-saddalopenāyaṃ niddeso’’ti āha ‘‘niddasādivatthūnī’’ti. Natthi dāni imassa dasāti niddaso. Pañhoti ñātuṃ icchito attho. Puna dasavasso na hotīti tesaṃ matimattanti dassetuṃ ‘‘so kirā’’ti kirasaddaggahaṇaṃ. ‘‘Niddaso’’ti cetaṃ desanāmattaṃ, tassa nibbīsādibhāvassa viya ninnavādibhāvassa ca icchitattāti dassetuṃ ‘‘na kevalañcā’’tiādi vuttaṃ. Gāme vicarantoti gāme piṇḍāya vicaranto.

Na idaṃ titthiyānaṃ adhivacanaṃ tesu tannimittassa abhāvā. Sāsanepi sekkhassāpi na idaṃ adhivacanaṃ, kimaṅgaṃ pana puthujjanassa. Yassa panetaṃ adhivacanaṃ, yena ca kāraṇena, taṃ dassetuṃ ‘‘khīṇāsavasseta’’ntiādi vuttaṃ. Appaṭisandhikabhāvo hissa paccakkhato kāraṇaṃ. Paramparāya itarāni, yāni pāḷiyaṃ āgatāni.

Sikkhāya sammadeva ādānaṃ sikkhāsamādānaṃ, taṃ panassā pāripūriyā veditabbanti āha ‘‘sikkhattayapūraṇe’’ti. Sikkhāya vā sammadeva ādito paṭṭhāya rakkhaṇaṃ sikkhāsamādānaṃ, tañca atthato pūraṇe paricchinnaṃ arakkhaṇe sabbena sabbaṃ abhāvato, rakkhaṇe ca paripūraṇato. Bahalacchandoti daḷhacchando. Āyatinti anantarānāgatadivasādikālo adhippeto, na anāgatabhavoti āha ‘‘anāgate punadivasādīsupī’’ti. Sikkhaṃ paripūrentassa tattha niviṭṭhaatthitā avigatapematā, tebhūmakadhammānaṃ aniccādivasena sammadeva nijjhānaṃ dhammanisāmanāti āha ‘‘vipassanāyetaṃ adhivacana’’nti. Taṇhāvinayaneti virāgānupassanādivipassanāñāṇānubhāvasiddhe taṇhāvikkhambhane. Ekībhāveti gaṇasaṅgaṇikākilesasaṅgaṇikāvigamasiddhe vivekabhāve. Vīriyārambheti sammappadhānavīriyassa paggaṇhane, taṃ pana sabbaso vīriyassa paribrūhanaṃ hotīti āha ‘‘kāyikacetasikassa vīriyassa pūraṇe’’ti. Satiyañceva nepakkabhāve cāti satokāritāya ceva sampajānakāritāya ca. Satisampajaññabaleneva vīriyārambho ijjhati. Diṭṭhipaṭivedheti sammādiṭṭhiyā paṭivijjhane. Tenāha ‘‘maggadassane’’ti. Saccasampaṭivedhe hi ijjhamāne maggasammādiṭṭhi siddhā eva hoti.

Asubhānupassanāñāṇeti dasavidhassa, ekādasavidhassāpi vā asubhassa anupassanāvasena pavattañāṇe. Idañhi dukkhānupassanāya paricayañāṇaṃ. Ādīnavānupassanāñāṇeti saṅkhārānaṃ aniccadukkhavipariṇāmatāsaṃsūcitassa ādīnavassa anupassanāvasena pavattañāṇe. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Anusentīti santāne anu anu sayanti. Kāraṇalābhe hi sati uppannārahā kilesā santāne anu anu sayitā viya honti, tasmā te tadavatthā ‘‘anusayā’’ti vuccanti. Thāmagatoti thāmappatto. Thāmagamanañca aññehi asādhāraṇo kāmarāgādīnameva āveṇiko sabhāvo daṭṭhabbo. Tathā hi vuttaṃ abhidhamme ‘‘thāmagatānusayaṃ pajahatī’’ti. Kāmarāgo eva anusayo kāmarāgānusayo. Ye pana ‘‘kāmarāgassa anusayo kāmarāgānusayo’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi kāmarāgavinimutto kāmarāgānusayo nāma koci atthi. Yadi ‘‘tassa bīja’’nti vadeyyuṃ, tampi tabbinimuttaṃ paramatthato na upalabbhatevāti. Eseva nayo sesesupi.

Adhikaraṇasamathasattakavaṇṇanā

Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyantīti? Samanavasena, tasmā te tesaṃ samanavasena pavattantīti āha ‘‘adhikaraṇāni samentī’’tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ.

‘‘Aṭṭhārasahi vatthūhī’’ti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhī dāheyyuṃ dātabbamidamosadha’’nti, tasmā tesu aññataraññatarena vivadantā ‘‘aṭṭhārasahi vatthūhi vivadantī’’ti vuccanti. Upavadanāti akkoso. Codanāti anuyogo.

Adhikaraṇassa sammukhāva vinayanato sammukhāvinayo. Sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yebhuyyasikakammassa karaṇaṃ yebhuyyasikā. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā sammukhāvinayo nāma.

Saṅghasāmaggivasena sammukhībhāvo, na yathā tathā kārakapuggalānaṃ sammukhātā. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhamma-saddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha ‘‘yathā taṃ…pe… sammukhatā’’ti. Yenāti yena puggalena. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. ‘‘Na chandāgatiṃ gacchatī’’tiādinā vuttaṃ pañcaṅgasamannāgataṃ. Guḷhakādīsu alajjussannāya parisāya guḷhako salākaggāho kātabbo lajjussannāya vivaṭako, bālussannāya sakaṇṇajappako. Yassā kiriyāya dhammavādino bahutarā, sā yebhuyyasikāti āha ‘‘dhammavādīnaṃ yebhuyyatāyā’’tiādi.

‘‘Catūhi samathehi sammatī’’ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Tattha pana dvīhi dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissati.

Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.

Paṭicaratoti paṭicchādentassa. Pāpussannatāya pāpiyo, puggalo, tassa kattabbakammaṃ tassa pāpiyasikaṃ. Sammukhāvinayeneva vūpasamo natthi paṭiññāya tathārūpāya, khantiyā vā vinā avūpasamanato.

Etthāti āpattidesanāya. Paṭiññāte āpannabhāvādike karaṇaṃ kiriyā ‘‘āyatiṃ saṃvareyyāsī’’ti, parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ.

Yathānurūpanti ‘‘dvīhi samathehi catūhi tīhi ekenā’’ti evaṃ vuttanayena yathānurūpaṃ. Etthāti imasmiṃ sutte, imasmiṃ vā samathavicāre. Vinicchayanayoti vinicchaye nayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi. Samantapāsādikāyaṃ vinayaṭṭhakathāya (cūḷava. aṭṭha. 184-187) vutto, tasmā vuttanayeneva veditabboti adhippāyo.

Sattakavaṇṇanā niṭṭhitā.

Niṭṭhitā ca dutiyabhāṇavāravaṇṇanā.

Aṭṭhakavaṇṇanā

333. Ayāthāvāti na yāthāvā. Aniyyānikatāya micchāsabhāvā. Viparītavuttikatāya yāthāvā. Niyyānikatāya sammāsabhāvā aviparītavuttikā.

334. Kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho. Tenāha ‘‘kosajjakāraṇānīti attho’’ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha ‘‘cīvaravicāraṇādī’’ti. Vīriyanti padhānavīriyaṃ, taṃ pana caṅkamanavasena karaṇe ‘‘kāyika’’ntipi vattabbataṃ labhatīti āha ‘‘duvidhampī’’ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintāvisesena garukā honti, tasmā ‘‘yathā tintamāso’’tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.

335. Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena. ‘‘Duvidhampi vīriyaṃ ārabhatī’’tiādinā, ‘‘idaṃ paṭhamanti idaṃ handāhaṃ vīriyaṃ ārabhāmīti evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū’’tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni, tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūni veditabbāni.

336. Āsajjāti yassa deti, tassa āmodanahetu tena samāgamanimittaṃ. Tenāha ‘‘ettha āsādanaṃ dānakāraṇaṃ nāmā’’ti. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhukāmatā rāgādayo viya cetanāya avisuddhikaraṃ, taṃ kasmā idha gahitanti? Na idaṃ tādisaṃ corabhayādiṃ sandhāya vuttanti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Adāsi meti yaṃ pubbe kataṃ upakāraṃ cintetvā dīyati, taṃ sandhāya vuttaṃ. Dassati meti paccupakārāsīsāya yaṃ dīyati, taṃ sandhāya vadati. Sāhu dānanti ‘‘dānaṃ nāmetaṃ paṇḍitapaññatta’’nti sādhusamācāre ṭhatvā deti. Alaṅkāratthanti upasobhanatthaṃ. Parivāratthanti parikkhāratthaṃ. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayo vidūrī bhavanti. Idāni dānaṃ anukūladhammaparibrūhanena, paccanīkadhammavidūrībhāvakaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti ‘‘alaṅkāratthaṃ, parivāratthañca detī’’ti vuttaṃ. Tenāha ‘‘dānañhi cittaṃ mudukaṃ karotī’’tiādi. Muducitto hoti laddhā dāyake ‘‘iminā mayhaṃ saṅgaho kato’’ti, dātāpi laddhari. Tena vuttaṃ ‘‘ubhinnampi cittaṃ mudukaṃ karotī’’ti.

Adantadamananti adantā anassavāpissa dānena dantā assavā honti vase vattanti. Adānaṃ dantadūsakanti adānaṃ pana pubbe dantānaṃ assavānampi vighātuppādanena cittaṃ dūseti. Unnamanti dāyakā, piyaṃvadā ca paresaṃ garucittīkāraṭṭhānatāya. Namanti paṭiggāhakā dānena, piyavācāya laddhasaṅgahā saṅgāhakānaṃ.

Cittālaṅkāradānameva uttamaṃ anupakkiliṭṭhatāya, suparisuddhatāya, guṇavisesapaccayatāya ca.

337. Dānapaccayāti dānakāraṇā, dānamayapuññassa katattā upacitattāti attho. Upapattiyoti manussesu, devesu ca nibbattiyo. Ṭhapetīti ekavārameva anuppajjitvā yathā uparūpari tenevākārena pavattati, evaṃ ṭhapeti. Tadeva casa adhiṭṭhānanti āha ‘‘tasseva vevacana’’nti. Vaḍḍhetīti brūheti, na hāpeti. Vimuttanti adhimuttaṃ, ninnaṃ poṇaṃ pabbhāranti attho. Vimuttanti vā visiṭṭhaṃ. Nippariyāyato uttari nāma paṇītaṃ majjhepi hīnamajjhimavibhāgassa labbhanatoti vuttaṃ ‘‘uttari abhāvitanti tato upari maggaphalatthāya abhāvita’’nti. Saṃvattati tathā paṇihitaṃ dānamayacittaṃ. Yaṃ pana pāḷiyaṃ ‘‘tañca kho’’tiādi vuttaṃ, taṃ tatrūpapattiyā vibandhakāradussīlyābhāvadassanaparaṃ daṭṭhabbaṃ, na dānamayassa puññassa kevalassa taṃsaṃvattanatādassanaparanti daṭṭhabbaṃ.

Samucchinnarāgassāti samucchinnakāmarāgassa. Tassa hi siyā brahmaloke upapatti, na samucchinnabhavarāgassa. Vītarāgaggahaṇena cettha kāmesu vītarāgatā adhippetā, yāya brahmalokūpapatti siyā. Tenāha ‘‘dānamattenevā’’tiādi. Yadi evaṃ dānaṃ tattha kiṃ atthiyanti āha ‘‘dānaṃ panā’’tiādi. Dānena muducittoti baddhāghāte verīpuggalepi attano dānasampaṭicchanena mudubhūtacitto.

Parisīdati parito ito cito ca samāgacchatīti parisā, samūho.

Lokassa dhammāti sattalokassa avassambhāvī dhammā. Tenāha ‘‘etehi mutto nāma natthī’’tiādi. Yasmā te lokadhammā aparāparaṃ kadāci lokaṃ anupatanti, kadāci te loko, tasmā tañcettha atthaṃ dassento ‘‘aṭṭhime’’ti suttapadaṃ (a. ni. 8.6) āhari. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho. Tadabhāvo alābho. Lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodhe sati virodho laddhāvasaro eva hoti, tasmā vuttaṃ ‘‘lābhe āgate alābho āgato evā’’ti. Esa nayo yasādīsupi.

Aṭṭhakavaṇṇanā niṭṭhitā.

Navakavaṇṇanā

340. Vasati tattha phalaṃ tannimittakatāya pavattatīti vatthu, kāraṇanti vuttovāyamattho. Tenāha ‘‘āghātavatthūnīti āghātakāraṇānī’’ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ ‘‘bandhatī’’ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjeyyeva, taṃ sandhāyāha ‘‘āghātaṃ bandhatī’’ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ ‘‘karoti uppādetī’’ti.

Taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ, padajjhāhārena ca attho veditabboti dassento ‘‘taṃ anatthacaraṇaṃ mā ahosī’’tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā, te kassa ruciyā dukkhitā, sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattaṃ evāti adhippāyo. Atha vā taṃ kopakaraṇamettha puggale kuto labbhā paramatthato kujjhitabbassa, kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ. Yaṃ ‘‘satto’’ti vuccati, te saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anuppattito.

341. Sattā āvasanti etesūti sattāvāsā. Nānattakāyā nānattasaññī ādibhedā sattanikāyā. Yasmā te te sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti samudāyādhāratāya avayavassa yathā ‘‘rukkhe sākhā’’ti, tasmā ‘‘sattānaṃ āvāsā, vasanaṭṭhānānīti attho’’ti vuttaṃ. Suddhāvāsāpi sattāvāsova ‘‘na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti vacanato. Yadi evaṃ kasmā idha na gahitāti tattha kāraṇamāha ‘‘asabbakālikattā’’tiādi. Vehapphalo pana catutthaṃyeva sattāvāsaṃ bhajatīti daṭṭhabbaṃ.

342. Opasamikoti vaṭṭadukkhassa upasamāvaho, taṃ pana vaṭṭadukkhaṃ kilesesu upasantesu upasamati, na aññathā, tasmā ‘‘kilesūpasamakaro’’ti vuttaṃ. Takkaraṃ sambodhaṃ gametīti sambodhagāmī.

Yasmiṃ devanikāye dhammadesanā na viyujjati savanasseva abhāvato, so pāḷiyaṃ ‘‘dīghāyuko devanikāyo’’ti adhippetoti āha ‘‘asaññabhavaṃ vā arūpabhavaṃ vā’’ti.

343. Anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.

344. Anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha ‘‘anupaṭipāṭiyā nirodhā’’ti.

Navakavaṇṇanā niṭṭhitā.

Dasakavaṇṇanā

345. Yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati īsati abhibhavatīti nāthoti vuccati, te tassa nāthabhāvakarā dhammā ‘‘nāthakaraṇā’’ti vuttāti āha ‘‘sanāthā…pe… patiṭṭhākarā dhammā’’ti. Tattha attano patiṭṭhākarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nāthattho.

Kalyāṇaguṇayogato kalyāṇāti dassento ‘‘sīlādiguṇasampannā’’ti āha. Mijjanalakkhaṇā mittā etassa atthīti mitto, so vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ ‘‘kalyāṇasahāyo’’ti vuttanti āha ‘‘tevassā’’tiādi. Tevassāti te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha vattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko.

Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha ‘‘sukhena vattabbo’’tiādi. Khamoti khantā, tamevassa khamabhāvaṃ dassetuṃ ‘‘gāḷhenā’’tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā yoniso vā gaṇhāti.

Uccāvacānīti vipulakhuddakāni. Tatrupagamanīyāti tatra tatra mahante, khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādanena samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.

Dhamme assa kāmoti dhammakāmoti byadhikaraṇānaṃpi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo; dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha ‘‘tepiṭakaṃ buddhavacanaṃ piyāyatīti attho’’ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena ‘‘sakkacca’’nti padaṃ anukaḍḍhati, tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo sattappakaraṇāni adhiko abhivisiṭṭho ca pariyattidhammoti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassāpi pariyattidhammabhāvato. Maggaphalāni abhidhammo nibbānadhammassa abhimukhoti katvā. Kilesavūpasamakāraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Bahulapāmojjoti balavapāmojjo.

Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha ‘‘tesaṃ adhigamatthāyā’’ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasame ayonisomanasikārapadaṭṭhāna’’nti.

346. Sakalaṭṭhenāti nissesaṭṭhena, anavasesapharaṇavasena cettha sakalaṭṭho veditabbo, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Tadārammaṇānaṃ dhammānanti taṃ kasiṇaṃ ārabbha pavattanakadhammānaṃ. Khettaṭṭhenāti uppattiṭṭhānaṭṭhena. Adhiṭṭhānaṭṭhenāti pavattiṭṭhānabhāvena. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhiṭṭhānañca, evametaṃ jhānaṃ taṃsampayuttānaṃ dhammānanti, yogino vā sukhavisesānaṃ kāraṇabhāvena. ‘‘Paricchinditvā’’ ti idaṃ uddhaṃ adhoti etthāpi yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena vā kāraṇenāti tena tena upariādīsu kasiṇavaḍḍhanakāraṇena. Yathā kinti āha ‘‘ālokamiva rūpadassanakāmo’’ti. Yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti, adho ce adho, samantato ce rūpaṃ daṭṭhukāmo samantato ālokaṃ pasāreti; evamayaṃ kasiṇanti attho.

Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ, na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udake ṭhitaṭṭhāne sasambhārapathavī atthi. Añño kasiṇasambhedoti āpokasiṇādinā saṅkaro. Sabbatthāti sabbesu sesakasiṇesu. Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā cāha ‘‘tañhī’’tiādi. Cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti, na ekadesaṃ.

Kasiṇugghāṭimākāse pavattaviññāṇaṃ pharaṇaappamāṇavasena ‘‘viññāṇakasiṇa’’nti vuttaṃ. Tathā hi taṃ ‘‘viññāṇañca’’nti vuccati. Kasiṇavasenāti yathāugghāṭitakasiṇavasena. Kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāso hotīti; evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ sakalameva pharitvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti āha ‘‘kasiṇugghāṭiṃ ākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā’’ti.

Akusalakammapathadasakavaṇṇanā

347. Pathabhūtattāti tesaṃ pavattanupāyattā maggabhūtattā. Methunasamācāresūti sadārasantosaparadāragamanavasena duvidhesu methunasamācāresu. Tepi hi kāmetabbato kāmā nāma. Methunavatthūsūti methunassa vatthūsu tesu sattesu. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāya evāti āha ‘‘ekantanindito lāmakācāro’’ti. Asaddhammādhippāyenāti asaddhammasevanādhippāyena.

Sagottehi rakkhitā gottarakkhitā. Sahadhammikehi rakkhitā dhammarakkhitā. Sassāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyābhāvatthaṃ dhanena kītā dhanakkītā. Chandena vasantī chandavāsinī. Bhogatthaṃ vasantī bhogavāsinī. Paṭatthaṃ vasantī paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhatacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikā muhuttikā. Abhibhavitvā vītikkame micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. ‘‘Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassā’’ti vadanti. Sevanacitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanapayogassa abhāvato. Tasmiṃ asati puretaraṃ sevanacittassa upaṭṭhāpanepi tassā micchācāro na siyā, tathā purisassapi sevanapayogābhāveti. Tasmā attano ruciyā pavattitassa vasena tayo balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena ‘‘cattāro sambhārā’’ti vuttaṃ.

Upasaggavasena atthavisesavācino dhātusaddāti ‘‘abhijjhāyatī’’ti padassa ‘‘parabhaṇḍābhimukhī’’tiādinā attho vutto. Tattha tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāyāti ayamettha adhippāyo veditabbo. Abhipubbo vā jhā-saddo lubbhane niruḷho daṭṭhabbo. Upasaggavasena atthavisesavācino eva dhātusaddā. Adinnādānassa appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. cūḷasīlavaṇṇanā) vuttāti āha ‘‘adinnādānaṃ viya appasāvajjā, mahāsāvajjā cā’’ti. Tasmā ‘‘yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjatā, mahāguṇatāya mahāsāvajjatā’’tiādinā appasāvajjamahāsāvajjavibhāgo veditabbo. Attano pariṇāmanaṃ cittenevāti veditabbaṃ.

Hitasukhaṃ byāpādayatīti yo naṃ uppādeti, tassa yaṃ pati cittaṃ uppādeti, tassa tassa sati samavāye hitasukhaṃ vināseti. Pharusavācāya appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ vibhāvitāti āha ‘‘pharusavācā viyā’’tiādi. Tasmā ‘‘yaṃ pati cittaṃ byāpādeti, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo’’tiādinā tadubhayavibhāgo veditabbo. ‘‘Aho vatā’’ti iminā parassa accantāya vināsacintanaṃ dīpeti. Evañhi ssa dāruṇappavattiyā kammapathappavatti.

Yathābhuccagahaṇābhāvenāti yāthāvagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. ‘‘Samphappalāpo viyā’’ti iminā āsevanassa mandatāya appasāvajjataṃ, mahantatāya mahāsāvajjataṃ dasseti. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākāraviparītabhāvo. Vatthunoti tassa ayathābhūtasabhāvamāha. Tathābhāvenāti gahitākāreneva viparītākāreneva. Tassa diṭṭhigatikassa, tassa vā vatthuno upaṭṭhānaṃ, ‘‘evametaṃ na ito aññathā’’ti.

Dhammatoti sabhāvato. Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho.

Cetanādhammāti cetanāsabhāvā.

‘‘Paṭipāṭiyā sattā’’ti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathappattattā (dha. sa. mūlaṭī. akusalakammapathakathāvaṇṇanā) kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivārito.

Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati kammapathatātaṃsabhāgatā hi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyāti? Saccametaṃ, sā pana pāṇātipātādikāvāti pākaṭo tassā kammapathabhāvoti na vuttaṃ siyā. Cetanāya hi ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539), tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’nti (kathā. 539) vacanato kammabhāvo pākaṭo; kammaṃyeva ca sugatiduggatīnaṃ, taduppajjanasukhadukkhānañca pathabhāvena pavattaṃ ‘‘kammapatho’’ti vuccatīti pākaṭo tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitabhāvena [cetanājanitataṃbandhatibhāvena (dha. sa. anuṭī. akusalakammapathāvaṇṇanā)] sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti te eva tena sabhāvena dassetuṃ abhidhamme cetanā kammapathabhāve na vuttā, atathājātiyattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.

‘‘Adinnādānaṃ sattārammaṇa’’nti idaṃ ‘‘pañcasikkhāpadā parittārammaṇā evā’’ti imāya pañhapucchakapāḷiyā (vibha. 715) virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃveramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. Sattārammaṇanti vā sattasaṅkhātasaṅkhārārammaṇaṃ, tameva upādāya vuttanti na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ ‘‘yāni sikkhāpadāni ettha ‘sattārammaṇānī’ti vuttāni, tāni yasmā sattoti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī’’ti. (Vibha. aṭṭha. 714) esa nayo ito paresupi. Visabhāgavatthuno ‘‘itthī puriso’’ti gahetabbato ‘‘sattārammaṇo’’ti eke. ‘‘Eko diṭṭho, dve sutā’’tiādinā samphappalāpena diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo ‘‘diṭṭhasutamutaviññātavasenā’’ tidampi upasaṃharati, na sattasaṅkhārārammaṇatameva dassanādivasena abhijjhāyanato. ‘‘Natthi sattā opapātikā’’ti (dī. ni. 1.171) pavattamānāpi micchādiṭṭhi tebhūmakadhammavisayā evāti adhippāyenassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā sabbe tebhūmakadhammā ārammaṇaṃ hotīti? Sādhāraṇato. ‘‘Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti (dī. ni. 1.171; ma. ni. 2.94) pavattamānāya atthato rūpārūpāvacaradhammāpi gahitā eva hontīti.

Sukhabahulatāya rājāno hasamānāpi ‘‘ghātethā’’ti vadanti, hāso pana nesaṃ attavūpasamādiaññavisayoti āha ‘‘sanniṭṭhāpaka…pe… hotī’’ti. Majjhattavedano na hoti, sukhavedanova ettha sambhavatīti. Musāvādo lobhasamuṭṭhāno sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano. Iminā nayena sesesupi yathārahaṃ vedanābhedo veditabbo.

Dosamohavasena dvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārakabhāvo. Nidānamūle pana gayhamāne ‘‘lobhamohavasenapī’’ti vattabbaṃ siyā. Āmisakiñjakkhahetupi pāṇaṃ hananti. Tenevāha – ‘‘lobho nidānaṃ kammānaṃ samudayāyā’’tiādi (a. ni. 3.34). Sesesupi eseva nayo.

Kusalakammapathadasakavaṇṇanā

Pāṇātipātā …pe… veditabbāni lokiyalokuttaramissakavasenettha kusalakammapathānaṃ desitattā. Verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati ‘‘mayi idha ṭhitāya kathaṃ āgacchasī’’ti tajjantī viya nīharatīti veramaṇī, viramati etāyāti vā ‘‘viramaṇī’’ti vattabbe niruttinayena ‘‘veramaṇī’’ti vuttaṃ. Samādānavasena uppannā virati samādānavirati. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyeva āgatā, sikkhāpadavibhaṅge (vibha. 703) pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto ‘‘cetanāpi vattanti viratiyopī’’ti āha. Anabhijjhā hi mūlaṃ patvāti kammapathakoṭṭhāse ‘‘anabhijjhā’’ti vuttadhammo mūlato alobho kusalamūlaṃ hotīti evamettha attho daṭṭhabbo. Sesapadadvayepi eseva nayo.

Dussīlyārammaṇā tadārammaṇajīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Pajahantīti veditabbā pāṇātipātādīhi viramaṇavaseneva pavattanato. Atha tadārammaṇabhāve, na so tāni pajahati. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato avinissaṭabhāvato.

Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.

Ariyavāsadasakavaṇṇanā

348. Ariyānameva vāsāti ariyavāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā, te ca yasmā tehi sabbakālaṃ avirahitavāsā eva, tasmā vuttaṃ ‘‘ariyā eva vasiṃsu vasanti vasissantī’’ti. Tattha vasiṃsūti nissāya vasiṃsu. Pañcaṅgavippahīnattādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāsamavayavissajjanāni ‘‘saṅkhāyekaṃ paṭisevati, adhivāseti, parivajjeti, vinodetī’’ti vuttesu apassenesu vinodanañca maggakiccāneva, itare maggeneva samijjhanti.

Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha ‘‘ñāṇanti vutte’’tiādi. Tattha vattabbaṃ heṭṭhā vuttameva.

Ārakkhakiccaṃ sādheti sativepullappattattā. ‘‘Carato’’tiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.

Pabbajjupagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni ‘‘idameva sacca’’nti (ma. ni. 2.187, 203, 427; 3.27; udā. 55; netti. 59) abhiniviṭṭhāni diṭṭhisaccādīni. Diṭṭhigatānipi hi ‘‘idameva sacca’’nti (ma. ni. 2.187, 202, 427; 3.27, 29; netti. 59) gahaṇaṃ upādāya ‘‘saccānī’’ti voharīyanti. Tenāha ‘‘idamevā’’tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhigāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.

Natthi etāsaṃ vayo vekalyanti avayāti āha ‘‘anūnā’’ti, anavasesāti attho. Esanāti heṭṭhā vuttakāmesanādayo.

Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato.

Paccavekkhaṇāya phalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.

Asekkhadhammadasakavaṇṇanā

Phalañca te sampayuttadhammā cāti phalasampayuttadhammā, ariyaphalasabhāvā sampayuttā dhammāti attho. Phalasampayuttadhammāti phaladhammā ceva taṃsampayuttadhammā cāti evamettha attho veditabbo. Dvīsupi ṭhānesu paññāva kathitā sammā dassanaṭṭhena sammādiṭṭhi, sammā jānanaṭṭhena sammāñāṇanti ca. Atthi hi dassanajānanānaṃ savisaye pavattiākāraviseso, svāyaṃ heṭṭhā dassito eva. Phalasamāpattidhammāti phalasamāpattiyaṃ dhammā, phalasamāpattisahagatadhammāti attho. Ariyaphalasampayuttadhammāpi hi sabbaso paṭipakkhato vimuttataṃ upādāya ‘‘vimuttī’’ti vattabbataṃ labhanti. Kenaci pana yathā asekkhā phalapaññā dassanakiccaṃ upādāya ‘‘sammādiṭṭhī’’ti vuttā, jānanakiccaṃ upādāya ‘‘sammāñāṇa’’ntipi vuttā eva; evaṃ ariyaphalasamādhi samādānaṭṭhaṃ upādāya ‘‘sammāsamādhī’’ti vutto, vimuccanaṭṭhaṃ upādāya ‘‘sammāvimuttī’’ tipi vutto. Evañca katvā ‘‘anāsavaṃ cetovimutti’’nti dutiyavimuttiggahaṇañca samatthitaṃ hotīti.

Dasakavaṇṇanā niṭṭhitā.

Pañhasamodhānavaṇṇanā

Samodhānetabbāti samāharitabbā.

349. Okappanāti balavasaddhā. Āyatiṃ bhikkhūnaṃ avivādahetubhūtaṃ tattha tattha bhagavatā desitānaṃ atthānaṃ saṅgāyanaṃ saṅgīti, tassa ca kāraṇaṃ ayaṃ suttadesanā tathā pavattattāti vuttaṃ ‘‘saṅgītipariyāyanti sāmaggiyā kāraṇa’’nti. Samanuñño satthā ahosi ‘‘paṭibhātu ta,ṃ sāriputta, bhikkhūnaṃ dhammiṃ kathā’’ti ussāhetvā ādito paṭṭhāya yāva pariyosānā suṇanto, sā panettha bhagavato samanuññatā ‘‘sādhu, sādhū’’ti anumodanena pākaṭā jātāti vuttaṃ ‘‘anumodanena samanuñño ahosī’’ti. Jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitapaṇṇaṃ yāva rājamuddikāya na lañjitaṃ hoti, na tāva ‘‘rājapaṇṇa’’nti saṅkhyaṃ gacchati, lañjitamattaṃ pana rājapaṇṇaṃ nāma hoti. Evameva ‘‘sādhu, sādhu sāriputtā’’tiādi anumodanavacanasaṃsūcitāya samanuññāsaṅkhātāya jinavacanamuddāya lañjitattā ayaṃ suttanto jinabhāsito nāma jāto āhaccavacano. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.

Saṅgītisuttavaṇṇanāya līnatthappakāsanā.

11. Dasuttarasuttavaṇṇanā

350. Āvuso bhikkhaveti sāvakānaṃ ālapananti sāvakānaṃ āmantanavasena ālapanasamudācāro, na kevalaṃ ‘‘bhikkhave’’ti, so pana buddhānaṃ ālapanaṃ. Tenāha ‘‘buddhā hī’’tiādi. Satthusamudācāravasena asamudācāro evettha satthu uccaṭṭhāne ṭhapanaṃ. Sampati āgatattā katthaci na nibaddho vāso etesanti anibaddhavāsā, antevāsikā. Kammaṭṭhānaṃ gahetvā sappāyasenāsanaṃ gavesantā yaṃ kiñci disaṃ gacchantīti disāgamanīyā. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘buddhakāle’’tiādi vuttaṃ.

Asubhakammaṭṭhānanti ekādasavidhaṃ asubhakammaṭṭhānaṃ. Tatthāpi puggalavemattataṃ ñatvā tadanurūpaṃ tadanurūpameva deti. Mohacaritassapi kāmaṃ ānāpānassatikammaṭṭhānaṃ sappāyaṃ, kammaṭṭhānabhāvanāya pana bhājanabhūtaṃ kātuṃ sammohavigamāya paṭhamaṃ uddesaparipucchādhammassavanadhammasākacchāsu niyojetabboti vuttaṃ ‘‘mohacaritassa…pe… ācikkhatī’’ti. Saddhācaritassa visesato purimā cha anussatiyo sappāyā, tāsaṃ pana anuyuñjane ayaṃ pubbabhāgapaṭipattīti dassetuṃ ‘‘pasādanīyasuttante’’tiādi vuttaṃ. Ñāṇacaritassāti buddhicaritassa, tassa pana maraṇassati, upasamānussati, catudhātuvavatthānaṃ, āhārepaṭikūlasaññā visesato sappāyā, tesaṃ pana upakāradhammadassanatthaṃ ‘‘aniccatādi…pe… kathetī’’ti vuttaṃ. Tatthevāti satthu santike eva. Temāsikaṃ paṭipadanti tīhi māsehi sanniṭṭhāpetabbaṃ paṭipadaṃ.

Ime bhikkhūti imissā dhammadesanāya bhājanabhūtā bhikkhū. ‘‘Evaṃ āgantvā gacchante pana bhikkhū’’ti idaṃ ‘‘buddhakāle’’tiādinā taduddesikavasena vuttabhikkhū sandhāya vuttaṃ, na ‘‘ime bhikkhū’’ti anantaraṃ vuttabhikkhū. Tenāha ‘‘pesetī’’ti. Apalokethāti āpucchatha. ‘‘Paṇḍitā’’tiādi sevanabhajanesu kāraṇavacanaṃ. ‘‘Sotāpattiphale vinetī’’tiādi yebhuyyavasena vuttaṃ. Āyasmā hi dhammasenāpati bhikkhū yebhuyyena sotāpattiphalaṃ pāpetvā vissajjeti ‘‘evamete niyatā sambodhiparāyaṇā’’ti. Āyasmā pana mahāmoggallāno ‘‘sabbāpi bhavūpapatti jigucchitabbāvā’’ti bhikkhū yebhuyyena uttamatthaṃyeva pāpeti.

Sāvakehi vinetuṃ sakkuṇeyyā sāvakaveneyyā nāma na sāvakeheva vinetabbāti dassento āha ‘‘sāvakaveneyyā nāmā’’tiādi. Dasadhā mātikaṃ ṭhapetvāti ekakato paṭṭhāya yāva dasakā dasadhā dasadhā mātikaṃ ṭhapetvā vibhattoti dasuttaro. Dasuttaro gatotipi dasuttaroti ekakato paṭṭhāya yāva dasakā dasahi uttaro adhiko hutvā gato pavattotipi dasuttaro. Ekekasmiṃ pabbeti ekakato paṭṭhāya yāva dasakā dasasu pabbesu ekekasmiṃ pabbe. Dasa dasa pañhāti ‘‘katamo dhammo bahukāro appamādo kusalesu dhammesū’’tiādinā dasa dasa pañhā. Visesitāti vissajjitā. Dasuttaraṃ pavakkhāmīti desiyamānaṃ desanaṃ nāmakittanamukhena paṭijānāti vaṇṇabhaṇanatthaṃ. Pavakkhāmīti pakārehi vakkhāmi. Tathā hettha paññāsādhikānaṃ pañcannaṃ pañhasatānaṃ vasena desanā pavattā. Dhammanti idha dhamma-saddo pariyattipariyāyo ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) viya. Suttalakkhaṇo cāyaṃ dhammoti āha ‘‘dhammanti sutta’’nti. Svāyaṃ dhammo yathānusiṭṭhaṃ paṭipajjamānassa nibbānāvaho. Tato eva vaṭṭadukkhasamucchedāya hoti, sa cāyamassa ānubhāvo sabbesaṃ khandhānaṃ pamocanupāyabhāvatoti dassento ‘‘nibbānappattiyā’’tiādimāha. Tena vuttaṃ ‘‘nibbānappattiyā’’tiādi.

Uccaṃ karontoti udaggaṃ uḷāraṃ paṇītaṃ katvā dassento, paggaṇhantoti attho. Pemaṃ janentoti bhattiṃ uppādento. Idañca desanāya paggaṇhanaṃ buddhānampi āciṇṇaṃ evāti dassento ‘‘ekāyano’’tiādimāha.

Ekadhammavaṇṇanā

351. (Ka) kāra-saddo upa-saddena vināpi upakāratthaṃ vadati, ‘‘bahukārā, bhikkhave, mātāpitaro puttāna’’ntiādīsu (a. ni. 2.34) viyāti āha ‘‘bahukāroti bahūpakāro’’ti.

(Kha) vaḍḍhane vutte nānantariyatāya uppādanaṃ vuttameva hotīti ‘‘bhāvetabboti vaḍḍhetabbo’’ti vutto. Uppādanapubbikā hi vaḍḍhanāti. Nanu ca ‘‘eko dhammo uppādetabbo’’ti uppādanaṃ pettha visuṃ gahitaṃ evāti? Aññavisayattā tassa nāyaṃ virodho. Tathā hi ‘‘eko dhammo pariññeyyo’’ti tīhipi pariññāhi pariññeyyataṃ vatvāpi ‘‘eko dhammo pahātabbo’’ti pahātabbatā vuttā.

(Ga) tīhi pariññāhīti ñātatīraṇapahānapariññāhi.

(Gha) pahānānupassanāyāti pajahanavasena pavattāya anupassanāya. Missakavasena cetaṃ anupassanāgahaṇaṃ daṭṭhabbaṃ.

(Ṅa) sīlasampadādīnaṃ parihānāvaho parihānāya saṃvattanako.

(Ca) jhānādivisesaṃ gametīti visesagāmī.

(Cha) duppaccakkhakaroti anupacitañāṇasambhārehi paccakkhaṃ kātuṃ asakkuṇeyyo.

(Jha) abhijānitabboti abhimukhaṃ ñāṇena jānitabbo.

Sabbattha mātikāsūti dukādivasena vuttāsu sabbāsu mātikāsu. Ettha ca āyasmā dhammasenāpati te bhikkhū bhāvanāya niyojetvā uttamatthe patiṭṭhāpetukāmo paṭhamaṃ tāva bhāvanāya upakāradhammaṃ uddesavasena dassento ‘‘eko dhammo bahukāro’’ti vatvā tena upakārakena upakattabbaṃ dassento ‘‘eko dhammo bhāvetabbo’’ti āha. Ayañca bhāvanā vipassanāvasena icchitāti āha ‘‘eko dhammo pariññeyyo’’ti. Pariññā ca nāma yāvadeva pahātabbapajahanatthāti āha ‘‘eko dhammo pahātabbo’’ti. Pajahantena ca hānabhāgiyaṃ nīharitvā visesabhāgiye avaṭṭhātabbanti āha ‘‘eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo’’ti. Visesabhāgiye avaṭṭhānañca duppaṭivijjhanena, duppaṭivijjhapaṭivijjhanañce ijjhati, nipphādetabbanipphādanaṃ siddhameva hotīti āha ‘‘eko dhammo duppaṭivijjho, eko dhammo uppādetabbo’’ti. Tayidaṃ dvayaṃ abhiññeyyādijānanena hotīti āha ‘‘eko dhammo abhiññeyyo’’ti. Abhiññeyyañce abhiññātaṃ, sacchikātabbaṃ sacchikatameva hotīti. Ettāvatā ca niṭṭhitakiccova hoti, nāssa uttari kiñci karaṇīyanti evaṃ tāva mahāthero ekakavasena tesaṃ bhikkhūnaṃ paṭipattividhiṃ uddisanto imāni dasa padāni iminā anukkamena uddisi.

(Ka) evaṃ aniyamato uddiṭṭhadhamme sarūpato niyametvā dassetuṃ ‘‘katamo eko dhammo’’tiādinā desanaṃ ārabhi. Tena vuttaṃ ‘‘iti āyasmā sāriputto’’tiādi. Esa nayo dukādīsu. Veḷukāroti veno. So hi veḷuvikārehi kilañjādikaraṇena ‘‘veḷukāro’’ti vutto. Anto, bahi ca sabbagatagaṇṭhiṃ nīharaṇena niggaṇṭhiṃ katvā. Ekekakoṭṭhāseti ekakādīsu dasasu koṭṭhāsesu ekekasmiṃ koṭṭhāse.

Sabbatthakaṃ upakārakanti sabbatthakameva sammā paṭipattiyā upakāravantaṃ. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Vipassanāgabbhaṃ gaṇhāpaneti yathā upari vipassanā paripaccati tikkhā visadā hutvā maggena ghaṭeti, evaṃ pubbabhāgavipassanāvaḍḍhane. Atthapaṭisambhidādīsūti atthapaṭisambhidādīsu nipphādetabbesu, tesaṃ sambhārasambharaṇanti attho. Esa nayo ito paresupi. Ṭhānāṭṭhānesūti ṭhāne, aṭṭhāne ca jānitabbe. Mahāvihārasamāpattiyanti mahatiyaṃ jhānādivihārasamāpattiyaṃ. Vipassanāñāṇādīsūti ādi-saddena manomayiddhi ādikāni saṅgaṇhāti. Aṭṭhasu vijjāsūti ambaṭṭhasutte (dī. ni. 1.279) āgatanayāsu aṭṭhasu vijjāsu.

Teneva bhagavā thometīti yojanā. Nanti appamādaṃ.

Thāmasampannenāti ñāṇabalasamannāgatena. Dīpetvāti ‘‘evampi appamādo kusalānaṃ dhammānaṃ sampādane bahupakāro’’ti pakāsetvā. Yaṃ kiñci anavajjapakkhikamatthaṃ appamāde pakkhipitvā kathetuṃ yuttanti dassetuṃ ‘‘yaṃ kiñcī’’tiādi vuttaṃ.

(Kha) kāyagatāsatīti rassaṃ akatvā niddeso, niddesena vā etaṃ samāsapadaṃ daṭṭhabbaṃ. ‘‘Aṭṭhikāni puñjakitāni terovassikāni…pe… pūtīni cuṇṇikajātānī’’ti (dī. ni. 2.379) evaṃ pavattamanasikāro ‘‘cuṇṇikamanasikāro’’ti vadanti. Apare pana bhaṇanti ‘‘cuṇṇikairiyāpathesu pavattamanasikāro’’ti. Ettha uppannasatiyāti etasmiṃ yathāvutte ekūnatiṃsavidhe ṭhāne uppannāya satiyā. Sukhasampayuttāti nippariyāyato sukhasampayuttā, pariyāyato pana catutthajjhāne upekkhāpi ‘‘sukha’’nti vattabbataṃ labhati santasabhāvattā.

(Ga) paccayabhūto ārammaṇādivisayopi ārammaṇabhāvena vaṇo viya āsave paggharati, so sampayogasambhavābhāvepi saha āsavehīti sāsavo. Tathā upādānānaṃ hitoti upādāniyo. Itarathā pana paccayabhāvena vidhi paṭikkhepo.

(Gha) asmīti mānoti ‘‘asmī’’ti pavatto māno.

(Ca) vipariyāyenāti ‘‘anicce anicca’’ntiādinā nayena pavatto pathamanasikāro.

(Cha) idha pana vipassanānantaro maggo ‘‘ānantariko cetosamādhī’’ti adhippeto. Kasmā? Vipassanāya anantarattā, attano vā pavattiyā anantaraṃ phaladāyakattā. Saddatthato pana anantaraṃ phalaṃ anantaraṃ, tasmiṃ anantare niyuttā, taṃ vā arahati, anantarapayojanoti vā ānantariko.

(Ja) phalanti phalapaññā. Paccavekkhaṇapaññā adhippetā akuppārammaṇatāya.

(Jha) attano phalaṃ āharatīti āhāro, paccayoti āha ‘‘āhāraṭṭhitikāti paccayaṭṭhitikā’’ti. Ayaṃ eko dhammoti ayaṃ paccayasaṅkhāto eko dhammoti paccayatāsamaññena ekaṃ katvā vadati. Ñātapariññāya abhiññāyāti ñātapariññāsaṅkhātāya abhiññāya.

(Ña) akuppā cetovimuttīti arahattaphalavimutti akuppabhāvena ukkaṃsagatattā. Aññathā sabbāpi phalasamāpattiyo akuppā eva paṭipakkhehi akopanīyattā.

Abhiññāyāti ‘‘abhiññeyyo’’ti ettha laddhaabhiññāya. Pariññāyāti etthāpi eseva nayo. Pahātabbasacchikātabbehīti pahātabbasacchikātabbapadehi. Pahānapariññāva kathitā pahānasacchikiriyānaṃ ekāvāratāya pariññāya saheva ijjhanato. Sacchikātabboti visesato phalaṃ kathitaṃ. Ekasmiṃyeva sattame eva pade labbhati. Phalaṃ pana anekesupi padesu labbhati paṭhamaṭṭhamanavamadasamesu labbhanato. Yasmā taṃ nippariyāyato dasame eva labbhati, itaresu pariyāyato tasmā ‘‘labbhati evā’’ti sāsaṅkaṃ vadati.

Sabhāvato vijjamānāti yena bahukārādisabhāvena desitā, tena sabhāvena paramatthato upalabbhamānā. Yāthāvāti aviparītā. Tathāsabhāvāti taṃsabhāvā. Na tathā na hontīti avitathattā tathāva honti. Tato eva vuttappakārato aññathā na hontīti pañcahipi padehi tesaṃ dhammānaṃ yathābhūtameva vadati. Sammāti ñāyena. Yaṃ pana ñātaṃ, taṃ hetuyuttaṃ kāraṇayuttameva hotīti āha ‘‘hetunā kāraṇenā’’ti. Okappanaṃ janesīti jinavacanabhāvena abhippasādaṃ uppādesi.

Ekadhammavaṇṇanā niṭṭhitā.

Dvedhammavaṇṇanā

352. (Ka) ‘‘sabbatthā’’ ti idaṃ ‘‘sīlapūraṇādīsū’’ti etena saddhiṃ sambandhitabbaṃ. ‘‘Sīlapūraṇādīsu sabbattha appamādo viya upakārakā’’ti etena satisampajaññānampi appamādassa viya sabbattha upakārakatā pakāsitā hoti atthato nātivilakkhaṇattā tato tesaṃ. Satiavippavāso hi appamādo, so ca atthato sabbattha avijahitā sati eva, sā ca kho ñāṇasampayuttā eva daṭṭhabbā, itarāya tathārūpasamatthatābhāvato.

(Kha) tesaṃ pañcasatamattānaṃ bhikkhūnaṃ pubbabhāgapaṭipattivasena desitattā pubbabhāgā kathitā.

(Cha) ayonisomanasikāro saṃkilesassa mūlakāraṇabhāvena pavatto hetu, paribrūhanabhāvena pavatto paccayo. Yonisomanasikārepi eseva nayo. Yathā ca sattānaṃ saṃkilesāya, visuddhiyā ca paccayabhūtā ayonisomanasikāro, yonisomanasikāroti ‘‘ime dve dhammā duppaṭivijjhā’’ti ettha nīharitvā vuttā, evaṃ imehi dhammā nīharitvā vattabbāti dassento ‘‘tathā’’tiādimāha. Tattha asubhajjhānādayo cattāro visaṃyogā nāma kāmayogādipaṭipakkhabhāvato. ‘‘Evaṃ pabhedā’’ti iminā ‘‘avijjābhāgino dhammā, vijjābhāgino dhammā, kaṇhā dhammā, sukkā dhammā’’ti (dha. sa. 101, 104) evamādīnaṃ saṅgaho daṭṭhabbo.

(Jha) paccayehi samecca sambhuyya katattā pañcakkhandhā saṅkhatā dhātu. Kenaci anabhisaṅkhatattā nibbānaṃ asaṅkhatā dhātu.

(Ña) tisso vijjā vijjanaṭṭhena, viditakaraṇaṭṭhena ca vijjā. Vimuttīti arahattaphalaṃ paṭipakkhato sabbaso vimuttattā.

Abhiññādīnīti abhiññāpaññādīni. Ekakasadisāneva purimavāre viya vibhajja kathetabbato. Maggo kathitoti ettha ‘‘maggova kathito’’ti evamatthaṃ aggahetvā ‘‘maggo kathitovā’’ti evamattho gahetabbo ‘‘anuppāde ñāṇa’’nti iminā phalassa gahitattā. Sacchikātabbapade phalaṃ kathitanti etthāpi ‘‘phalameva kathita’’nti aggahetvā ‘‘phalaṃ kathitamevā’’ti attho gahetabbo vijjāggahaṇena tadaññassa saṅgahitattā. Esa nayo ito paresupi evarūpesu ṭhānesu.

Dvedhammavaṇṇanā niṭṭhitā.

Tayodhammavaṇṇanā

353. (Cha) soti anāgāmimaggo. Sabbaso kāmānaṃ nissaraṇaṃ samucchedavasena pajahanato. Āruppe arahattamaggo nāma arūpajjhānaṃ pādakaṃ katvā uppanno aggamaggo. Puna uppattinivāraṇatoti rūpānaṃ uppattiyā sabbaso nivāraṇato. Nirujjhanti saṅkhārā etenāti nirodho, aggamaggo. Tena hi kilesavaṭṭe nirodhite itarampi vaṭṭadvayaṃ nirodhitameva hoti. Tassa pana nirodhassa pariyosānattā aggaphalaṃ ‘‘nirodho’’ti vattabbataṃ labbhatīti āha ‘‘arahattaphalaṃ nirodhoti adhippeta’’nti. ‘‘Arahattaphalena hi nibbāne diṭṭhe’’ ti idaṃ arahattamaggena nibbānadassanassāyaṃ nibbattīti katvā vuttaṃ. Evañca katvā ‘‘arahattasaṅkhātanirodhassa paccayattā’’ ti idampi vacanaṃ samatthitaṃ hoti.

(Ja) atītaṃ sārammaṇanti atītakoṭṭhāsārammaṇaṃ ñāṇaṃ, atītā khandhāyatanadhātuyo ārabbha pavattanakañāṇanti attho. ‘‘Maggo kathitovā’’ti avadhāraṇaṃ daṭṭhabbaṃ, tathā ‘‘sacchikātabbe phalaṃ kathitamevā’’ti.

(Ña) āsavānaṃ khaye ñāṇanti ca āsavānaṃ khayante ñāṇanti adhippāyo, aññathā maggo kathito siyā.

Tayodhammavaṇṇanā niṭṭhitā.

Catudhammavaṇṇanā

354. (Ka) dārumayaṃ cakkaṃ dārucakkaṃ, tathā ratanacakkaṃ. Āṇaṭṭhena dhammo eva dhammacakkaṃ. Iriyāpathānaṃ aparāparappavattito iriyāpathacakkaṃ, tathā sampatticakkaṃ veditabbaṃ.

Anucchavike deseti puññakiriyāya, sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ saddhādīsu nivesananti āha ‘‘sace’’tiādi. Idamevettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkamettha etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato. Tenāha ‘‘yena hī’’tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato. Paṭhamo lokiyova, tatthāpi kāmāvacarova. Idhāti imasmiṃ dasuttarasutte. Pubbabhāge lokiyāvāti maggassa pubbabhāge pavattanakā lokiyā eva. Tattha kāraṇaṃ vuttameva.

(Ca) kāmayogavisaṃyogo anāgāmimaggo, diṭṭhiyogavisaṃyogo sotāpattimaggo, itare dve arahattamaggoti evaṃ anāgāmimaggādivasena veditabbā.

(Cha) paṭhamassa jhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti codenti tudenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi hāyati parihāyati, tasmā ‘‘hānabhāgiyo samādhī’’ti vutto. Tadanudhammatāti tadanurūpasabhāvo. ‘‘Sati santiṭṭhatī’’ti idaṃ micchāsatiṃ sandhāya vuttaṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā apekkhamānā abhinandamānā nikanti hoti, tassa nikantivasena so paṭhamajjhānasamādhi neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsiko hoti, tena vuttaṃ ‘‘ṭhitibhāgiyo samādhī’’ti.

Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasi karoto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇapaṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya codenti tudenti, tassa upari dutiyajjhānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya ‘‘visesabhāgiyo samādhī’’ti vutto. Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgesu pabhedena upaṭṭhahantesu nibbindati ukkaṇṭhati, tasmā ‘‘nibbidā’’ti vuccati. Samudācarantīti nibbānasacchikaraṇatthāya codenti tudenti. Virāgūpasañhitoti virāgasaṅkhātena nibbānena upasañhito. Vipassanāñāṇañhi ‘‘sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātu’’nti pavattito ‘‘virāgūpasañhita’’nti vuccati, taṃsampayuttā saññāmanasikārāpi virāgūpasañhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi ariyamaggapaṭivedhassa padaṭṭhānatāya ‘‘nibbedhabhāgiyo samādhī’’ti vutto. Sabbasamāpattiyoti dutiyajjhānādikā sabbā samāpattiyo. Attho veditabboti hānabhāgiyādiattho tāva vitthāretvā veditabbo.

Maggo kathito catunnaṃ ariyasaccānaṃ uddhaṭattā. Phalaṃ kathitaṃ sarūpeneva.

Catudhammavaṇṇanā niṭṭhitā.

Pañcadhammavaṇṇanā

355. (Kha) ‘‘pañcaṅgiko sammāsamādhī’’ti samādhiaṅgabhāvena paññā uddiṭṭhāti pītipharaṇatādivacanena hi tameva vibhajati. Tenāha ‘‘pītiṃ pharamānā uppajjatī’’tiādi.‘‘So imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (ma. ni. 1.427) nayena pītiyā, sukhassa ca pharaṇaṃ veditabbaṃ. Sarāgavirāgatādivibhāgadassanavasena paresaṃ ceto pharamānā. Ālokapharaṇeti kasiṇālokassa pharaṇe sati teneva ālokena pharitappadese. Tassa samādhissa rūpadassanapaccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ.

Pītipharaṇatā sukhapharaṇatāti ārammaṇe ṭhatvā catutthajjhānassa uppādanato tā ‘‘pādā viyā’’ti vuttā. Cetopharaṇatā ālokapharaṇatāti taṃtaṃkiccasādhanato tā ‘‘hatthā viyā’’ti vuttā. Abhiññāpādakajjhānaṃ samādhānassa sarīrabhāvato ‘‘majjhimakāyo viyā’’ti vuttaṃ. Paccavekkhaṇanimittaṃ uttamaṅgabhāvato ‘‘sīsaṃ viyā’’ti vuttaṃ.

(Ja) sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā lokiyasamādhissa sātisayamettha sukhanti vuttaṃ ‘‘appitappitakkhaṇe sukhattā paccuppannasukho’’ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santatarapaṇītatarabhāvappatti hotīti āha ‘‘purimo purimo…pe… sukhavipāko’’ti.

Kilesapaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. Kilesapaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā, imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ, vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā, ṭhapitattā ca aparihānavasena vā ṭhapitattā nasaṅkhāraniggayhavārivāvaṭo. ‘‘Sativepullappattattā’’ti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti, ‘‘yathāparicchinnakālavasenā’’ti etena paricchindanasatiyā satoti dasseti. Sesesu ñāṇaṅgesu. Pañcañāṇikoti ettha vuttasamādhimukhena pañca ñāṇāneva uddiṭṭhāni, niddiṭṭhāni ca.

Maggo kathito indriyasīsena sammāvāyāmādīnaṃ kathitattā. Phalaṃ kathitaṃ asekkhānaṃ sīlakkhandhādīnaṃ kathitattā.

Pañcadhammavaṇṇanā niṭṭhitā.

Chadhammavaṇṇanā

356. Maggo kathitoti ettha vattabbaṃ heṭṭhā vuttameva.

Sattadhammavaṇṇanā

357. (Ña) hetunāti ādiantavantato, anaccantikato, tāvakālikato, niccapaṭikkhepatoti evaṃ ādinā hetunā. Nayenāti ‘‘yathā ime saṅkhārā etarahi, evaṃ atīte, anāgate ca aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti atītānāgatesu nayananayena. Kāmaṃ khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatādi sudiṭṭhā suppaṭividdhā, taṃ pana asammohanavasena kiccato, vipassanāya pana ārammaṇakaraṇavasenāti dassento āha ‘‘vipassanāñāṇena sudiṭṭhā hontī’’ti. Kilesavasena uppajjamāno pariḷāho vatthukāmasannissayo, vatthukāmāvassayo cāti vuttaṃ ‘‘dvepi sapariḷāhaṭṭhena aṅgārakāsu viyā’’ti. Ninnassevāti [ninnassa (aṭṭhakathāyaṃ)] ninnabhāvasseva. Anto vuccati lāmakaṭṭhena taṇhā. Byantaṃ vigatantaṃ bhūtanti byantībhūtanti āha ‘‘niratibhūtaṃ, [niyatibhūtaṃ (aṭṭhakathāyaṃ) vigatantibhūtaṃ (?)] Nittaṇhanti attho’’ti. Idha sattake. Bhāvetabbapade maggo kathito bojjhaṅgānaṃ vuttattā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Aṭṭhadhammavaṇṇanā

358. (Ka) ādibrahmacariyikāyāti ādibrahmacariyā eva ādibrahmacariyikā yathā ‘‘vinayo eva venayiko’’ti, tassā ādibrahmacariyikāya. Kā pana sāti āha ‘‘paññāyā’’ti. Sikkhattayasaṅgahassāti adhisīlasikkhādisikkhattayasaṅgahassa. Upacārajjhānasahagatā taruṇasamathapaññāva udayabbayānupassanāvasena pavattā taruṇavipassanāpaññā [taruṇasamathavipassanāpaññā (aṭṭhakathāyaṃ)]. Ādibhūtāyāti paṭhamāvayavabhūtāya, desanāvasena cetaṃ vuttaṃ. Uppattikāle pana natthi maggadhammānaṃ ādimajjhapariyosānatā ekacittuppādapariyāpannattā ekajjhaṃyeva uppajjanato. Pemanti daḷhabhatti, taṃ pana vallabhavasena pavattamānaṃ gehasitasadisaṃ hotīti ‘‘gehasitapema’’nti vuttaṃ. Garukaraṇavasena pavattiyā garu cittaṃ etassāti garucitto, tassa bhāvo garucittabhāvo, garumhi garukāro. ‘‘Kilesā na uppajjantī’’ti vatvā tattha kāraṇamāha ‘‘ovādānusāsaniṃ labhatī’’ti. Garūnañhi santike ovādānusāsaniṃ labhitvā yathānusiṭṭhaṃ paṭipajjantassa kilesā na uppajjanti. Tenāha ‘‘tasmā’’tiādi.

(Cha) petāti petamahiddhikā. Asurānanti devāsurānaṃ. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova. Āvāhanaṃ gacchantīti sambhogasaṃsaggamukhena peteheva asurānaṃ saṅgahaṇe kāraṇaṃ dasseti.

(Ja) appicchassāti niicchassa. Abhāvattho hettha appa-saddo ‘‘appaḍaṃsamakasavātātapā’’tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayaappiccho, cīvarādipaccayesu icchārahito. Adhigamaappicchoti jhānādiadhigamavibhāvane icchārahito. Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgaappicchoti dhutaṅgesu appiccho dhutaṅgavibhāvena icchārahito. Santaguṇanigūhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa ca dhutaṅgaguṇassa ca nigūhanena chādanena. Sampajjatīti nippajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa, icchaṃ vā mahantassa no sampajjati anudhammassāpi anicchanato.

Pavivittassāti pakārehi vivittassa. Tenāha ‘‘kāyacittaupadhivivekehi vivittassā’’ti. ‘‘Aṭṭhaārambhavatthuvasenā’’ti etena bhāvanābhiyogavasena ekībhāvova idha ‘‘kāyaviveko’’ti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha ‘‘gaṇasaṅgaṇikāya cevā’’tiādi. Āraddhavīriyassāti paggahitavīriyassa, tañca kho upadhiviveke ninnatāvasena ‘‘ayaṃ dhammo’’ti vacanato. Esa nayo ito paresupi. Vivaṭṭasannissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassakatāpaññāya hi patiṭṭhato kammavasena ‘‘bhavesu nānappakāro anattho’’ti jānanto kammakkhayakarañāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha ‘‘nippapañcassāti vigatamānataṇhādiṭṭhipapañcassā’’ti.

Maggo kathito sarūpeneva.

Navadhammavaṇṇanā

359. (Kha) visuddhinti ñāṇadassanavisuddhiṃ, accantavisuddhimeva vā. Catupārisuddhisīlanti pātimokkhasaṃvarādinirupakkiliṭṭhatāya catubbidhaparisuddhivantaṃ sīlaṃ. Pārisuddhipadhāniyaṅganti puggalassa parisuddhiyā padhānabhūtaṃ aṅgaṃ. Tenāha ‘‘parisuddhabhāvassa padhānaṅga’’nti. Samathassa visuddhibhāvo vodānaṃ paguṇabhāvena paricchinnanti āha ‘‘aṭṭha paguṇasamāpattiyo’’ti. Vigatupakkilesañhi ‘‘paguṇa’’nti vattabbataṃ labbhati, na saupakkilesaṃ hānabhāgiyādibhāvappattito. Sattadiṭṭhimalavisuddhito nāmarūpaparicchedo diṭṭhivisuddhi. Paccayapariggaho addhattayakaṅkhāmalavidhamanato kaṅkhāvitaraṇavisuddhi. Yasmā nāmarūpaṃ nāma sappaccayameva, tasmā taṃ pariggaṇhantena atthato tassa sappaccayatāpi pariggahitā eva hotīti vuttaṃ ‘‘diṭṭhivisuddhīti sappaccayaṃ nāmarūpadassana’’nti. Yasmā pana nāmarūpassa paccayaṃ pariggaṇhantena tīsu addhāsu kaṅkhāmalavitaraṇapaccayākārāvabodhavaseneva hoti, tasmā ‘‘paccayākārañāṇa’’ntiādi vuttaṃ yathā kaṅkhāvitaraṇavisuddhi ‘‘dhammaṭṭhitiñāṇa’’nti vuccati. Maggāmagge ñāṇanti maggāmagge vavatthapetvā ṭhitañāṇaṃ. Ñāṇanti idha taruṇavipassanā kathitā tesaṃ bhikkhūnaṃ ajjhāsayavasena ‘‘ñāṇadassanavisuddhī’’ti vuṭṭhānagāminiyā vipassanāya vuccamānattā. Yadi ‘‘ñāṇadassanavisuddhī’’ti vuṭṭhānagāminivipassanā adhippetā, ‘‘paññā’’ti ca arahattaphalapaññā, maggo pana kathanti? Maggo bahukārapade virāgaggahaṇena gahito. Vakkhati hi ‘‘idha bahukārapade maggo kathito’’ti (dī. ni. aṭṭha. 3.359).

(Cha) cakkhādidhātunānattanti cakkhādirūpādicakkhuviññāṇādidhātūnaṃ vemattataṃ nissāya. Cakkhusamphassādinānattanti cakkhusamphassasotasamphassaghānasamphassādisamphassavibhāgaṃ. Saññānānattanti ettha rūpasaññādisaññānānattampi labbhateva, taṃ pana kāmasaññādiggahaṇeneva gayhati. Kāmasaññādīti ādi-saddena byāpādasaññādīnaṃ gahaṇaṃ. Saññānidānattā papañcasaṅkhānaṃ ‘‘saññānānattaṃ paṭicca saṅkappanānatta’’nti vuttaṃ, ‘‘yaṃ saṅkappeti, taṃ papañcetī’’ti vacanato ‘‘saṅkappanānattaṃ paṭicca chandanānatta’’nti vuttaṃ. Chandanānattanti ca taṇhāchandassa nānattaṃ. Rūpapariḷāhoti rūpavisayo rūpābhipatthanāvasena pavatto kilesapariḷāho. Saddapariḷāhoti etthāpi eseva nayo. Kileso hi uppajjamāno appattepi ārammaṇe patto viya pariḷāhova uppajjati. Tathābhūtassa pana kilesachandassa vasena rūpādipariyesanā hotīti āha ‘‘pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjatī’’ti. Tathā pariyesantassa sace taṃ rūpādi labbheyya, taṃ sandhāyāha ‘‘pariyesanādinānattatāya rūpapaṭilābhādinānattaṃ uppajjatī’’ti.

(Ja) maraṇānupassanāñāṇeti maraṇassa anupassanāvasena pavattañāṇe, maraṇānussatisahagatapaññāyāti attho. Āhāraṃ pariggaṇhantassāti gamanādivasena āhāraṃ paṭikkūlato pariggaṇhantassa. Ukkaṇṭhantassāti nibbindantassa katthacipi asajjantassa.

Dasadhammavaṇṇanā

360. (Jha) nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ abhiññāpade maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā..pe… puna gahitā’’ti vuttaṃ. Tathā hi vakkhati ‘‘idha abhiññāpade maggo kathito’’ (dī. ni. aṭṭha. 3.360) kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho ‘‘micchāsaṅkappo’’tiādīsu sabbapadesu vattabboti dasseti ‘‘evaṃ sabbapadesu nayo netabbo’’ti iminā.

Ettha ti ‘‘sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī’’ti etasmiṃ pāḷipade. Ettha ca samucchedavasena, paṭippassaddhivasena ca paṭipakkhadhammā sammadeva vimuccanaṃ sammāvimutti, tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanā pāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhenidañhi. Somanassindriyaṃ ukkaṃsagatasātasabhāvaṃ sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. ‘‘Eva’’ntiādi vuttasseva atthassa nigamanaṃ.

Addhena saha chaṭṭhāni pañhasatāni, paññāsādhikāni saha pañhasatānīti attho.

Ettha ca āyasmā dhammasenāpati ‘‘dasasu nāthakaraṇadhammesu patiṭṭhāya dasakasiṇāyatanāni bhāvento dasaāyatanamukhena pariññaṃ paṭṭhapetvā pariññeyyadhamme parijānanto dasamicchatte, dasaakusalakammapathe ca pahāya dasakusalakammapathesu ca avaṭṭhito dasasu ariyāvāsesu āvasitukāmo dasasaññā uppādento dasanijjaravatthūni abhiññāya dasaasekkhadhamme adhigacchatī’’ti tesaṃ bhikkhūnaṃ ovādaṃ matthakaṃ pāpento desanaṃ niṭṭhapesi. Pamodavasena paṭiggaṇhanaṃ abhinandananti āha ‘‘sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsū’’ti. Tāya attamanatāyāti tāya yathādesitadesanāgatāya pahaṭṭhacittatāya, tattha yathāladdhaatthavedadhammavedehīti attho. Imameva suttaṃ āvajjamānāti imasmiṃ sutte tattha tattha āgate abhiññeyyādibhede dhamme abhijānanādivasena samannāharantā. Saha paṭisambhidāhi…pe… patiṭṭhahiṃsūti attano upanissayasampannatāya, therassa ca desanānubhāvena yathāraddhaṃ vipassanaṃ ussukketvā paṭisambhidāparivārāya abhiññāya saṇṭhahiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Dasuttarasuttavaṇṇanāya līnatthappakāsanā.

Niṭṭhitā ca pāthikavaggaṭṭhakathāya līnatthappakāsanā.

Pāthikavaggaṭīkā niṭṭhitā.

Nigamanakathāvaṇṇanā

Therānaṃ mahākassapādīnaṃ vaṃso paveṇī anvayo etassāti theravaṃsanvayo, tena; catumahānikāyesu theriyenāti attho.

Dasabalassa sammāsambuddhassa guṇagaṇānaṃ paridīpanato dasabalaguṇagaṇaparidīpanassa. Ayañhi āgamo brahmajālādīsu, mahāpadānādīsu, sampasādanīyādīsu ca tattha tattha visesato buddhaguṇānaṃ pakāsanavasena pavattoti. Tathā hi vuttaṃ ādito ‘‘saddhāvahaguṇassā’’ti (dī. ni. aṭṭha. 1.ganthārambhakathā).

Mahāṭṭhakathāya sāranti dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ.

Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.

Mūlakaṭṭhakathāsāranti pubbe vuttaṃ dīghanikāyamahāaṭṭhakathāsārameva puna nigamanavasena vadati. Atha vā mūlakaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ, tenetaṃ dasseti ‘‘dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ sumaṅgalavilāsiniṃ karonto sesamahānikāyānampi mūlakaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāyayeva akāsi’’nti.

‘‘Mahāvihāravāsīna’’nti [mahāvihāre nivāsinaṃ (aṭṭhakathāyaṃ)] ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihāravāsīnaṃ samayaṃ pakāsayantiṃ, mahāvihāravāsīnaṃ mūlakaṭṭhakathāsāraṃ ādāyā’’ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbopi sattaloko yathārahaṃ bodhittayādhigamanavasena sampattena nibbānasukhena sukhito hotūti sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmeti.

Parimāṇato sādhikaṭṭhavīsasahassanavutibhāṇavārā niṭṭhitāti. Parimāṇato sādhikaṭṭhavīsasahassamattaganthena dīghanikāyaṭīkā racitācariyadhammapālena.

Micchādiṭṭhādicorehi, sīlādidhanasañcayaṃ;

Rakkhaṇatthāya sakkaccaṃ, mañjūsaṃ viya kāritanti. (etthantare pāṭho pacchā likhito)

Niṭṭhitā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya līnatthappakāsanā.

Dīghanikāyaṭīkā niṭṭhitā.