Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvaggaṭīkā

Ganthārambhakathāvaṇṇanā

1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyāti. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ, antarā ca tassa asaṃkocāpanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthanti idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha ‘‘pūjārahe pūjayato’’tiādi (dha. pa. 195; apa. thera 1.10.1), tathā ‘‘ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (itivu. 90).

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa;

Dhammoti…pe…, saṅghoti…pe…, jambudīpassā’’ti. (dī. ni. aṭṭha. 1.6);

Tathā ‘‘yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11). ‘‘Araññe rukkhamūle vā…pe… bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī’’ti (saṃ. ni. 1.249) ca.

Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ ‘‘karuṇāsītalahadaya’’ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.

Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārapavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ ‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbā.

Atha vā chaasādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvamupagatā karuṇāva bhagavato abhisayena hadayasītalabhāvahetūti āha ‘‘karuṇāsītalahadaya’’nti.

Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato ‘‘hadayasītalabhāvakāraṇa’’nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā, karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅghāṭasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbā.

Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ. Paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā. Sveva visayasabhāvapaṭicchādanakaraṇato andhakārasarikkhatāya tamo viyāti tamo. Paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ thomento āha ‘‘paññāpajjotavihatamohatama’’nti.

Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha ‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbā.

Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇapahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato phalūpacārena anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.

Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaṃ niravasesakilesapahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti.

Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vutto eva hotīti vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti.

Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārataṃ dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā ‘‘sarājikāya parisāyā’’ti (apa. aṭṭha. 1.1.82). Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā, narāmarānaṃyeva gahaṇaṃ ukkaṭṭhaniddesavasena yathā ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantamupakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānaṃ. Tena vuttaṃ ‘‘sanarāmaralokagaru’’nti.

Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādi- dosarahitamavahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi niravajjatāya sobhanamevāti.

Atha vā sayambhūñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. ‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’tiādinā nayena (mahāni. 38) ayamattho vibhāvetabboti.

Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

Puññapāpakehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tā hi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha ‘‘gativimutta’’nti. Etena bhagavato katthacipi apariyāpannataṃ dasseti, yato bhagavā ‘‘devātidevo’’ti vuccati. Tenāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto. Taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantapahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato, viruddhesupi niccaṃ hitajjhāsayavasena ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti, kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugata-saddena payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccapaṭivedhatthena ca sugata-saddena tividhāpi attahitasampatti, avasiṭṭhatthena tena ‘‘paññāpajjotavihatamohatama’’nti etena ca sabbāpi attahitasampatti parahitapaṭipatti pakāsitā hotīti.

Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena ca sugata-saddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.

Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāya sañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ sammāsambodhīti vuccatīti. Sammāgamanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga-sassatucchedābhinivesādi-antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ, uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ, karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesādhāraṇañāṇāni cha abhiññā aṭṭhasu parisāsu akampanañāṇāni dasa balāni cuddasa buddhañāṇāni soḷasa ñāṇacariyā aṭṭhārasa buddhadhammā catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.

Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggahaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 3.425; udā. 53; bu. vaṃ. aṭṭha. 4.5; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. 2.7.20) –

Teneva ca āyasmatā sāriputtattherenapi buddaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘api ca me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

2. Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.

Tattha buddhasaddassa tāva – ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā niddesanayena (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā ‘‘dikkhito na dadātī’’ti. Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇā sabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha – ‘‘buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192). Api-saddo sambhāvane. Tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa ‘‘buddhabhāva’’nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato saṃsārato ca apatamāne dhāretīti dhammo.

Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā phalanibbānasaṅkhātaṃ pana dhammaṃ sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassapi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā ‘‘abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyasammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ.

Tathā ‘‘yaṃ dhammaṃ bhāvetvā sacchikatvā’’ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbaṃ. Tāpi hi malapaṭipakkhatāya gatamalā anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇatthāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesaparidhotanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasibhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayeñāṇabhāvena, dutiyena anuppādeñāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirupamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. ‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti. ‘‘Anuttara’’nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena sabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanābalena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi tatuttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti. ‘‘Sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

3. Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ ‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso. Tassa ‘‘puttāna’’nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso. Tena kilesapahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena ca satipi tesaṃ sattavisesabhāvena anekasahassasaṅkhābhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso. Tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.

Tattha urasi bhavā jātā saṃbaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitu santakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāveneva ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato urena vāyāmajanitābhijātitāya nippariyāyena orasā puttāti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā ‘‘bhagavato dhammadesanā’’icceva vuccati tammūlikattā lakkhaṇādivisesābhāvato ca.

Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha ‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘‘māramārasenamathanāna’’nti vattabbe mārasenamathanānanti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā. Ariyānaṃ saṅghoti ariyasaṅgho. Ariyo ca so saṅgho cāti vā ariyasaṅgho. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.

Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti etena pahānasampadaṃ sakalasaṃkilesapahānadīpanato, ‘‘aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā sugatassa orasānaṃ puttānanti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ. Mārasenamathanānanti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ. Aṭṭhannampi samūhanti āhuneyyādibhāvadīpanaṃ. Ariyasaṅghanti anuttarapuññakhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa lokuttarasaraṇagamanasabhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. ‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāya siddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena paṭividdhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

4. Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 226; mahāni. aṭṭha. 50) –

Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.

Vandanāva vandanāmayaṃ yathā ‘‘dānamayaṃ sīlamaya’’nti. Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti. Suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

5. Evaṃ ratanattayassa nipaccakāre payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ ‘‘saṃyuttavaggapaṭimaṇḍitassā’’tiādi vuttaṃ, devatāsaṃyuttādisaṃyuttehi ceva naḷavaggādivaggehi ca vibhūsitassāti attho. Tattha ‘‘saṃyutta’’nti ‘‘saṃyogo’’ti ca atthato ekaṃ. Kesaṃ saṃyuttaṃ? Suttavaggānaṃ. Yathā hi byañjanasamudāyo padaṃ, evaṃ atthesu ca katāvadhiko padasamudāyo vākyaṃ, vākyasamudāyo suttaṃ, suttasamudāye vaggoti samaññā, tathā suttavaggasamudāye saṃyuttasamaññā. Saṃyujjantīti ettha suttavaggāti saṃyuttaṃ. Yadipi avayavavinimutto samudāyo nāma paramatthato natthi, avayave eva taṃtaṃsannivesavisiṭṭhe upādāya padādisamaññā viya suttavaggasamaññā saṃyuttasamaññā āgamasamaññā ca, tathāpi paramatthato avijjamānopi samudāyo buddhiparikappitarūpena vijjamāno viya gayhamāno avayavānaṃ adhiṭṭhānabhāvena voharīyati yathā ‘‘rukkhe sākhā’’ti, tasmā vuttaṃ ‘‘saṃyuttavaggapaṭimaṇḍitassā’’ti.

Nanu saṃyuttavaggo eva āgamo, tassa pana kehi maṇḍananti? Na codetabbametaṃ. Bhavati hi abhinnepi vatthusmiṃ yathādhippetavisesāvabodhanato bhedakasamudācāro yathā ‘‘silāputtakassa sarīra’’nti. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo cāti āgamavaro. Āgamasammatehi vā varoti āgamavaro, saṃyutto ca so āgamavaro cāti saṃyuttāgamavaro, tassa. Buddhānaṃ anubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāguṇasaṃvaṇṇanānaṃ vasena saṃvaṇṇitassa.

Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi vinayasuttaabhidhammānaṃ pakiṇṇakadesanādivasena yo paṭhamaṃ attho vibhatto, so eva pacchā tesaṃ atthavaṇṇanāvasena saṅgītikārehi saṅgahaṃ āropitoti. Ettha ca saṃyuttānaṃ vaggā samūhāti saṃyuttavaggā, sagāthāvaggādayo. Tappariyāpannatāya saṃyuttesu vaggā saṃyuttavaggā, naḷavaggādayo. Saṃyuttāva vaggā saṃyuttavaggā. Tividhepi te ekasesanayena gahetvā vuttaṃ ‘‘saṃyuttavaggapaṭimaṇḍitassā’’ti.

Tattha sagāthāvagge tāva ekādasa saṃyuttāni aṭṭhatiṃsa vaggā. Nidānavagge nava saṃyuttāni ekūnacattālīsa vaggā. Khandhavagge ekādasa saṃyuttāni ekūnasaṭṭhi vaggā. Saḷāyatanavagge nava saṃyuttāni aṭṭhatiṃsa vaggā. Mahāvagge dvādasa saṃyuttāni aṭṭhacattālīsa vaggā. Idamettha saṃyuttantaravaggānaṃ parimāṇaṃ.

Ñāṇappabhedajananassāti paṭiccasamuppādakhandhāyatanādikathābahulatāya gambhīrañāṇacariyāvibhāvanato paññāvibhāgasamuppādakassa. Idha pana ‘‘paññāppabhedajananassā’’ti svāyamāgamo thomito, saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yadidaṃ taṃtaṃsaṃvaṇṇanānaṃ ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīpapañcasūdanīmanorathapūraṇīaṭṭhasālinīādīsu ca yathākkamaṃ ‘‘saddhāvahaguṇassa, paravādamathanassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā’’tiādinā thomanā katā.

6. Attho kathīyati etāyāti atthakathā, atthakathāva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā ‘‘dukkhassa pīḷanaṭṭho’’ti. Āditoti ādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasibhāvena samannāgatattā jhānādīsu pañcavidhavasitāsambhāvato ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. ti yā aṭṭhakathā. Saṅgītāti atthaṃ kathetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti.

7. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro, tabbaṃsajātatāya tambapaṇṇidīpe khattiyā, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi nikāyantaraladdhīhi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha ‘‘dīpavāsīnamatthāyā’’ti. Ettha dīpavāsīnanti jambudīpavāsīnaṃ, sīhaḷadīpavāsīnaṃ vā atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

8. Apanetvāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitamanaṃ ramayati. Tenevāha ‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷichāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

9. Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khilamaddanākārena pavattā vimaticchedanī kathā. Suṭṭhunipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo vuttappakāravisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti yojetabbaṃ. Etena mahākassapāditheraparamparāgato, tato eva ca aviparīto saṇho sukhumo mahāvihāravāsīnaṃ vinicchayo, tassa pamāṇabhūtataṃ dasseti.

10. Sujanassa cāti ca-saddo sampiṇḍanattho. Tena ‘‘na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcā’’ti dasseti. Tena ca ‘‘tambapaṇṇidīpavāsīnampi atthāyā’’ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahukārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālappavattanāyāti attho. Idañhi atthappakāsanaṃ aviparītapadabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā pavattati. Vuttañhetaṃ bhagavatā ‘‘dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ attho ca sunīto’’ti (a. ni. 2.20).

11-12. Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ ‘‘sāvatthipabhūtīna’’ntiādi vuttaṃ. Tenevāha – ‘‘na idha bhiyyo vitthārakathaṃ karissāmi, na taṃ idha vicārayissāmī’’ti ca. Saṅgītīnaṃ dvinnanti dīghamajjhimanikāyānaṃ.

13. ‘‘Na idha bhiyyo vitthārakathaṃ karissāmī’’ti sāmaññato vuttassa atthassa avassayaṃ dassetuṃ ‘‘suttānaṃ panā’’tiādi vuttaṃ.

14. Yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tatta vicāritadhamme uddesavasena dasseti ‘‘sīlakathā’’tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhattiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacariyādīnaṃ sabhāgādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasibhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

15. Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṅkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

16. Paccayadhammānaṃ hetuādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhuparisuddhā, ghanavinibbhogassa ca sudukkaratāya nipuṇā saṇhasukhumā, ekattanayādisahitā ca tattha vicāritāti āha ‘‘suparisuddhanipuṇanayā’’ti. Paṭisambhidādīsu āgatanayaṃ avisajjetvāva vicāritattā avimuttatantimaggā.

17. Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya. Na taṃ vicārayissāmi punaruttibhāvatoti adhippāyo.

18. Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento ‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe ṭhatvā’’ti etena majjhaṭṭhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsiniādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.

19. Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sāratthappakāsiniyā.

Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā aṭṭhakathākaraṇassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassā’’ti etehi payojanaṃ, ‘‘saṃyuttāgamavarassa atthaṃ pakāsayissāmī’’ti etena piṇḍatthaṃ, ‘‘apanetvāna tatohaṃ sīhaḷabhāsa’’ntiādinā ‘‘sāvatthipabhūtīna’’ntiādinā ‘‘sīlakathā’’tiādinā ca karaṇappakāraṃ. Heṭṭhimanikāyesu visuddhimagge ca vicāritānaṃ atthānaṃ avicāraṇampi hi idha karaṇappakāro evāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

1. Devatāsaṃyuttaṃ

1. Naḷavaggo

1. Oghataraṇasuttavaṇṇanā

Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ ‘‘tattha saṃyuttāgamo nāmā’’tiādimāha. Tattha tatthāti yaṃ vuttaṃ – ‘‘saṃyuttāgamavarassa atthaṃ pakāsayissāmī’’ti, tasmiṃ vacane. Tatthāti vā ‘‘etāya aṭṭhakathāya vijānātha saṃyuttanissitaṃ attha’’nti ettha yaṃ saṃyuttaggahaṇaṃ kataṃ, tattha. Pañca vaggā etassāti pañcavaggo. Avayavena viggaho, samudāyo samāsattho.

Idāni taṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassa paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ, ‘‘tassa vaggesu sagāthāvaggo ādī’’tiādi vuttaṃ. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjaniyattā ca mahatī saṅgīti mahāsaṅgīti. Paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle.

Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Yo loke ganthassa upogghātoti vuccati, svāyamettha ‘‘evaṃ me suta’’nti-ādiko gantho veditabbo, na pana ‘‘sanidānāhaṃ, bhikkhave, dhammaṃ desemī’’tiādīsu (a. ni. 3.126) viya attajjhāsayādidesanuppattihetu. Tenevāha – ‘‘evaṃ me sutanti-ādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī’’ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā, sumaṅgalavilāsiniyaṃ pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahattaṃ pariharanto ‘‘sā panesā’’tiādimāha.

1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abbhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ ‘‘yaṃ paneta’’ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍatthādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento ‘‘evanti nipātapada’’nti-ādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo. Padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘jetassa vanaṃ jetavana’’ntiādinā samāsapadesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento ‘‘evaṃsaddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni puthusippāyatanāni (dī. ni. 1.163, 165), evaṃvidho evamākāro’’ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddo ca. Tathā hi gatavidhaākārasadde lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ, ‘‘evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe.

Nanu ca ‘‘evaṃ su te sunhātā suvilittā, evamāyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo, ākāratthoti adhippeto yathā ‘‘evaṃ byākho’’tiādīsu, na pana ākāravisesavācako. Evañca katvā, ‘‘evaṃ jātena maccenā’’tiādīni (dha. pa. 53) upamādīsu udāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti (dha. pa. 53)? Ettha puppharāsiṭṭhāniyato manussūpapattisappurisūpanissaya-saddhammassavana- yonisomanasikāra-bhogasampattiādidānādipuññakiriyahetusamudāyato sobhāsugandhatādiguṇayogato mālāguḷasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguḷāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti ‘‘evaṃ-saddo upamākāranigamanattho’’ti vatthuṃ yuttaṃ, so pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti. Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ, ‘‘evaṃ te…pe… upadese’’ti. Tathā ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro vasalīti-ādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo ‘‘vacanasampaṭicchanattho’’ti vutto. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehīti yo evaṃ vadanākāro idāni vattabbo, so evaṃ-saddena nidassīyatīti ‘‘nidassanattho’’ti vuttoti. Evaṃ noti etthāpi nesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena ‘‘saṃvattanti vā no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha – ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; dha. sa. mūlaṭī. 2) ‘‘paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya’’nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchāharitabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upattilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākāraavirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃ eva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha, ‘‘me-saddo tīsu atthesu dissatī’’ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ attaṃ vadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo anupasaggo cā’’tiādimāha. Assāti suta-saddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti. Iminā diṭṭhādivinivattanaṃ karoti.

Idaṃ vuttaṃ hoti – na idaṃ mayā diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo ‘‘suyyatī’’ti.

Evaṃ savanahetusavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattetuṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthitāpakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na suta-saddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayaṃ hetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ, mayāti kattuatthe.

Evanti niddisitabbappakāsananti nidassanatthamevaṃ saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.

Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārupādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānena taṃsamaṅgīno’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ ‘‘taṃsamaṅgīno kattuvisaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. Meti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-saddasuta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammappabandhabyāpārabhāvena dassento āha – ‘‘evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukamma-visesappakāsanavasena puggalabyāpāravisaya-puggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpāra-kattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha ‘‘evanti ca meti cā’’tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino dhammānaṃ asalakkhaṇabhāvato avijjamānapaññattibhāvoti āha ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā evaṃ meti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhetthata’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi taṃ ettha sotena upaladdha’’nti vuttaṃ. Sotadvārānusārena upaladdhanti pana vutte atthabyañjanādi sabbaṃ labbhatīti. Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena evanti, sasantatipariyāpanne khandhe upādāya meti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Attanā paṭividdhā suttassa pakāravisesā evanti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi. Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānatā ‘‘manopubbaṅgamā’’tiādīsu viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ sati pubbaṅgamāyāti etthāpi vuttavipariyāyena yathāsambhavaṃ attho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsana-pakāsana-vivaraṇa-vibhajana-uttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yoniso manasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti ‘‘oghataraṇasuttaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇappavattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesaka-payojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepeneva phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. ‘‘Na hi vikkhittacitto’’tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā, saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā. Avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti, evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirūpāsanābhāvassa atthasiddhito. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa. Dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabheda-paricchedavasena sakalasāsanasampatti-ogāhanākāro niravasesaparahita-pāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhi-pubbekatapuññatā-saṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā, sampattibhavesūti vā. Ye sandhāya vuttaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanakkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa ca atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ – ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43) ‘‘katapuññosi, tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti, sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃ-saddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dīpeti. Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te vuttanayena avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasā anupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhanti bhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti ‘‘mameda’’nti attani aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti akataññutaṃ. ‘‘Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmi-samatikkamādivacanaṃ niratthakanti? Nayidamevaṃ. ‘‘Evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañca āyasmā desanākusalo idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto. Kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti? Udāhu bhagavato eva vacanaṃ yathāsuta’’nti, evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammika-samparāyika-paramatthesu yathārahaṃ satte netīti netti, dhammo eva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā, nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināsetīti bhagavatā bhāsitattā sammukhāvassa paṭiggahitattā khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhaasahāyasaṅkhayādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati. ‘‘Cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405) asahāye, ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) saṅkhayāyaṃ. Idhāpi saṅkhayāyanti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayassa paṭilābhahetuttā. Khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko evāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadanti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayatthoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayatthoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

Tattha sahakārikāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṃgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo apavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddappavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho? Na utusaṃvaccharādivasena niyamitoti āha ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātupakampana-obhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo, diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammīkathāsamayā, desanāsamayo eva.

Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti ca ādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati yathā ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayaṃ hi tattha attho. Yathā ca ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samaye, tasmiṃ samayeti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

Hetuattho karaṇattho ca sambhavati ‘‘annena vasati, vijjāya vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ. Parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayoganiddeso kato yathā ‘‘māsaṃ sajjhāyatī’’ti. Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ ‘‘seṭṭha’’nti vuttaṃ seṭṭhaguṇasahacaraṇato, tathā ‘‘uttama’’nti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā; sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; visuddhi. mahāṭī. 1.144) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgate atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, navanānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammācakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhāna-pavicaya-paccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti ‘‘bhāgavā’’ti vattabbe ākārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

‘‘Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccati’’.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo, jīvita, rajja, putta, dārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti ‘‘bhatavā’’ti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari, sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

‘‘Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato’’.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani, bhaji, sevi, bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhunirodhagāminīpaṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani, bhaji, yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ‘‘ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

‘‘Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato’’.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sammāsambodhito pubbe bodhisattabhūto paramukkaṃsagate, vani, bhaji, sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjesu upasaṃhite anaññasādhāraṇe lokuttarepi, vani, bhaji, sevi, vitthārato pana padesarajja-issariyacakkavattisampatti-devarajjasampattiādivasena jhāna-vimokkha-samādhisamāpatti-ñāṇadassana-maggabhāvanā-phalasacchi-kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe, bhage, vani, bhaji, sevi. Evampi bhage vanīti bhagavā.

‘‘Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato’’.

Kathaṃ sattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādi-aparimitanirupamappabhāva-guṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsamahāpurisalakkhaṇaasīti anubyañjanabyāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādi-niratisayaguṇavisesa-samaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato.

Tenevāha –

‘‘Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385) ca. –

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

‘‘Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatī’’ti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi aparimāṇāsu jātīsu pāramiyo paripūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime sirīādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhagavā vami tannivāsisattāvāsasamatikkamato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

‘‘Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato’’.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena pathaviyādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāvami. Tathā hesa ‘‘sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāvamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

‘‘Khandhāyatanadhātādi-dhammabhāgā-mahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā mato’’.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Dhammasarīraṃ paccakkhaṃ karotīti ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyaṃ kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa ‘‘eva’’nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutaṃ na paraṃparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati bhagavāsaddasannidhāne payuttassa samayasaddassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti.

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamabhāvadīpanato garugāravādhivacanabhāvato.

Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro, dibbavihāro, brahmavihāro, ariyavihāroti etesu catūsu vihāresu. Samaṅgīparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti ‘‘viharatī’’ti etaṃ padaṃ. Tathā hi taṃ ‘‘idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī’’tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ. ‘‘Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 160; vibha. 624) ettha dibbavihāre. ‘‘So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre. ‘‘So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) ariyavihāre.

Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo kāyakiccaṃ vāti iriyā, tassā pavattiupāyabhāvato iriyā ca so patho cāti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ vuttaṃ. Yasmā vā bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

Paccatthike jinātīti jeto. Jeta-saddo hi sota-saddo viya kattusādhanopi atthīti. Rañño vā paccatthikānaṃ jitakāle jātattā jeto. Rañño hi attano jayaṃ tattha āropetvā jitavāti jetoti kumāro vutto. Maṅgalakāmatāya vā jetotissa nāmaṃ kataṃ, tasmā ‘‘jeyyo’’ti etasmiṃ atthe ‘‘jeto’’ti vuttanti daṭṭhabbaṃ. Tassa jetassa rājakumārassa. Vanetiādito paṭṭhāyeva taṃ tassa santakanti dassetuṃ ‘‘taṃ hī’’tiādi vuttaṃ. Sabbakāmasamiddhitāya vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Yadi jetavanaṃ, kathaṃ anāthapiṇḍikassa ārāmoti āha ‘‘anāthapiṇḍikenā’’tiādi. Pañcavidhasenāsanaṅgasampattiyā āramanti ettha pabbajitāti ārāmo, tasmiṃ ārāme. Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti taṃ ‘‘jetavana’’nti vattabbataṃ labhatīti vadanti. Ubhinnampi vā tattha pariccāgavisesakittanatthaṃ ubhayavacanaṃ, jetenapi hi bhūmibhāgavikkayena laddhadhanaṃ tattha dvārakoṭṭhakakaraṇavasena viniyuttaṃ. Sāvatthijetavanānaṃ bhūmibhāgavasena bhinnattā vuttaṃ ‘‘na hi sakkā ubhayattha ekaṃ samayaṃ viharitu’’nti.

Apākaṭāti sakko suyāmotiādinā anabhiññātā. Abhiññātānampi aññatarasaddo dissateva ekasadisāyattattāti dassetuṃ ‘‘abhijānāti no’’tiādi vuttaṃ. Ahunā idāneva. Sādhāraṇavacanaṃ dibbataṃ antonītaṃ katvā. Devo eva devatā purisepi vattanato. Tenevāha ‘‘imasmiṃ panatthe’’tiādi. Nanu ca rūpāvacarasattānaṃ purisindriyaṃ natthi, yena te purisāti vucceyyuṃ? Yadipi purisindriyaṃ natthi, purisasaṇṭhānassa pana purisavesassa ca vasena purisapuggalātveva vuccanti purisapakatibhāvato.

Abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti upari vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchadena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamaniyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbāpi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha ‘‘chaviya’’nti. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā. Iddhiṃ māpetvāti vatthālaṅkārakāyādīhi obhāsamuñcanādivasena dibbaṃ iddhānubhāvaṃ nimminitvā. Kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārabhakkhā. Rūpāvacarā na sakkonti tato sukhumatararūpattā. Tenāha ‘‘tesaṃ hī’’tiādi. Tattha ‘‘atisukhumo’’ti mūlapaṭisandhirūpaṃ sandhāya vadati. Na tena iriyāpathakappanaṃ hotīti etena brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattantīti dasseti. Itarañhi ativiya sukhumaṃ rūpaṃ kevalaṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

Anavasesattaṃ sakalatā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro. Sukhena hi avokiṇṇatā tattha adhippetā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Saṅghabhedāyāti saṅghe vivādāya, vivāduppādāyāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, etassa taṃ atthīti kevalī, sacchikatanirodho khīṇāsavo. Tenāha ‘‘visaṃyogo attho’’ti.

Kappasaddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappasaddamattaṃ dasseti, aññathā kappapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenacipi kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti. Īsaṃ asamattaṃ, kevalaṃ vā kevalakappaṃ. Bhagavato ābhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhuyyati, sūriyādīnampi pabhaṃ sā abhibhuyya tiṭṭhatīti.

Yena vā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyāya kāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāra-guṇavisesādhigamanatthā idha upasaṅkamanakiriyāti ‘‘annena vasati, vijjāya vasatī’’tiādīsu viya hetuatthameva taṃ karaṇavacanaṃ yuttaṃ na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’tiādi. Bhagavato satatappavattaniratisaya-sāduvipulamatarasa-saddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahākāruṇikassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkantā. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vattabbataṃ labhati. Tenāha ‘‘gatāti vuttaṃ hotī’’ti, upagatāti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ pattā ‘‘upasaṅkamī’’ti vuttā, tato upagataṭṭhānato.

Gatinivattiatthato sāmaññato āsanampi ṭhānaggahaṇena gayhatīti vuttaṃ ‘‘āsanakusalatāya ekamantaṃ tiṭṭhantī’’ti. Nisinnāpi hi gamanato nivattā nāma honti ṭhatvā nisīditabbattā, yathāvuttaṭṭhānādayopi āsaneneva saṅgahitāti. Atidūraaccāsannapaṭikkhepena nātidūranaccāsannaṃ nāma gahitaṃ. Taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

Kāmaṃ ‘‘katha’’nti ayamākārapucchā, taraṇākāro idha pucchito. So pana taraṇākāro atthato kāraṇamevāti āha ‘‘kathaṃ nūti kāraṇapucchā’’ti? Pākaṭo abhisambodhiyaṃ mahāpathavīkampanādianekacchariyapātubhāvādinā.

Marisanaṭṭhena pāpānaṃ rogādianatthānaṃ abhibhavanaṭṭhena māriso, dukkharahito. Tenāha ‘‘niddukkhāti vuttaṃ hotī’’ti. Nirayapakkhe piyālapanavacanavasena upacāravacanañcetaṃ yathā ‘‘devānaṃ piyā’’ti. Tenevāha ‘‘yadi eva’’ntiādi. Saṅkunā saṅkūti matthakato samakoṭṭitena yāva hadayapadesā nibbijjhitvā otiṇṇena saṅkunā pādatalato samakoṭṭito saṅku nibbijjhitvā ārohanto hadaye hadayassa padese samāgaccheyya, atha nesaṃ saṅkūnaṃ samāgamasamakāle naṃ yathātikkantasaṅkukaraṇakālaṃ jāneyyāsi. Kiñci nimittaṃ upādāya kismiñci atthe pavattassa saddassa tannimittarahite pavatti ruḷhī nāma gamanakiriyārahite sāsanādimati paṭipiṇḍe yathā gosaddassa.

Oghamatarīti yesaṃ oghānaṃ taraṇaṃ pucchitaṃ, te gaṇanaparicchedato sarūpato ca dassetuṃ ‘‘cattāro’’tiādi vuttaṃ. Kasmā panettha cattāro eva oghā vuttā, te ca kāmādayo evāti? Na codetabbametaṃ, yasmā dhammānaṃ sabhāvakiccavisesaññunā bhagavatā sabbaṃ ñeyyaṃ yāthāvato abhisambujjhitvā ettakāva oghā desitā, ime eva ca desitāti. Vaṭṭasmiṃ ohananti osīdāpentīti oghā, ohananti heṭṭhā katvā hananti gāmenti, tathābhūtā satte adho gāmenti nāma. Ayañca attho ‘‘sabbopi cesā’’tiādinā parato aṭṭhakathāyameva āgamissati. Kāmanaṭṭhena kāmo, kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ ‘‘rūpārūpabhavesu chandarāgo jhānanikanti cā’’ti vuttaṃ. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha. 3.312) pana ‘‘sassatadiṭṭhisahagatarāgo cā’’ti vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhave. Bhavadiṭṭhivinimuttassa diṭṭhigatassa abhāvato. ‘‘Dvāsaṭṭhidiṭṭhiyo diṭṭhogho’’ti vuttaṃ, catusaccantogadhattā sabbassa ñeyyassa ‘‘catūsu saccesu aññāṇaṃ avijjogho’’ti āha.

Idāni tesaṃ oghasaṅkhātānaṃ pāpadhammānaṃ uppattiṭṭhānaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ, pavattiṭṭhānaṃ pana kāmaguṇādayo dassitā eva. ‘‘Pañcasu kāmaguṇesu chandarāgo kāmogho’’ti ettha bhavoghaṃ ṭhapetvā sabbo lobho kāmoghoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā bhavoghoti aṭṭhakathāsu vutto, bhavogho pana diṭṭhigatavippayuttesu eva uppajjatīti pāḷiyaṃ vutto. Tenevāha – ‘‘bhavogho catūsu diṭṭhivippayuttalobhasahagatacittuppādesu uppajjatī’’ti. Tasmā diṭṭhisahagatalobhopi kāmoghoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā, āsavā eva ca oghā. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sāyaṃ taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti.

Yadi pana pañcakāmaguṇiko ca rāgo kāmoghoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmoghabhāvo paṭisedhitabbo siyā, evaṃ sati kāmoghabhavoghavinimuttena nāma lobhena bhavitabbaṃ. So yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjogho oghavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi oghavippayuttatā vattabbā siyā ‘‘catūsupi diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno moho siyā oghasampayutto siyā oghavippayutto’’ti. ‘‘Kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti, ‘‘kāmoghaṃ paṭicca diṭṭhogho avijjogho’’ti ca vacanato diṭṭhisahagato kāmogho na hotīti na sakkā vattuṃ. Tathā hettha ‘‘rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāmāti ettakameva vuttaṃ, na vuttaṃ sassatadiṭṭhisahagato rāgo’’ti.

Adhogamanaṭṭhenāti heṭṭhāpavattanaṭṭhena. Heṭṭhāpavattanañcettha na kevalaṃ apāyagamaniyabhāvena, atha kho saṃsāratarakāvarodhanenapīti dassetuṃ ‘‘uparibhavañcā’’tiādi vuttaṃ. Kāmaṃ nibbānaṃ arūpibhāvā adesaṃ, na tassa ṭhānavasena uparigahaṇaṃ, sabbasaṅkhatavinissaṭattā pana sabbassapi bhavassa uparīti vattabbataṃ arahatīti katvā vuttaṃ ‘‘uparibhavaṃ nibbāna’’nti. ‘‘Mahāudakogho’’tiādīsu rāsaṭṭho ogha-saddoti ‘‘mahā heso kilesarāsī’’ti vuttaṃ sesesupīti bhavoghādīsupi.

Appatiṭṭhahantoti kilesādīnaṃ vasena asantiṭṭhanto, asaṃsīdantoti attho. Anāyūhantoti abhisaṅkhārādivasena na āyūhanto majjhimaṃ paṭipadaṃ vilaṅghitvā nibbuyhanto. Tenāha – ‘‘avāyamanto’’ti, micchāvāyāmavasena avāyamantoti adhippāyo. Gūḷhanti saṃvutaṃ. Paṭicchannanti tasseva vevacanaṃ. Atthavasena vā saṃvuttaṃ gūḷhaṃ, saddavasenapi apākaṭaṃ paṭicchannaṃ antaradīpādike ṭhātabbaṭṭhāne. Āyūhantāti hatthehi ca pādehi ca vāyamantā. Etaṃ atthajātaṃ, etaṃ vā vissajjanaṃ.

Idāni yenādhippāyena bhagavatā tathāgūḷhaṃ katvā pañho kathito, taṃ dassetuṃ ‘‘kiṃ panātiādi vuttaṃ. Niggahamukhenāti veneyyānaṃ vinayaupāyabhūtaniggahavasena. Tenāha ye paṇḍitamānino’’tiādi. Pavayha pavayhāti ophuṇitvā ophuṇitvā.

Soti devaputto nihatamāno ahosi yathāvissajjitassa atthassa ajānanto. Yathāti aniyamavacanaṃ niyamaniddiṭṭhaṃ hoti, taṃsambandhañca kathanti pucchāvacananti tadubhayassa atthaṃ dassento ‘‘yathāhaṃ jānāmi, evaṃ me kathehī’’ti āha.

Yadāsvāhanti yadā su ahaṃ, su-kāro nipātamattaṃ ‘‘yadidaṃ kathaṃ sū’’tiādīsu viya. Sabbapadesūti ‘‘tadāssu saṃsīdāmī’’tiādīsu tīsupi padesu. Atarantoti oghānaṃ atikkamanatthaṃ taraṇappayogaṃ akaronto. Tatthevāti oghaniyaoghesu eva. Osīdāmīti nimujjāmi oghehi ajjhotthaṭo homi. Nibbuyhāmīti oghehi nibbūḷho homi. Ṭhātuṃ asakkonto asaṃsīdanto. Ativattāmīti anupayogaṃ atikkamāmi, apanidhānavasena sammāpaṭipattiṃ virādhemīti attho. Ṭhāne ca vāyāme cāti vakkhamānavibhāge patiṭṭhahane vāyāme ca dosaṃ disvāti patiṭṭhānāyūhanesu saṃsīdananibbuyhanasaṅkhātaṃ taraṇassa vibandhanabhūtaṃ ādīnavaṃ disvāna. Idaṃ bhagavatā bodhimūle attanā pavattita-pubbabhāga-manasikāravasena vuttaṃ. Atiṭṭhanto avāyamantoti patiṭṭhānāyūhanakaraṇakilesādīnaṃ parivajjanena asaṃsīdanto anibbuyhanto. Devatāyapi paṭividdho tadattho upanissayasampannatāya vimuttiparipācanīyadhammānaṃ paripakkattā. Na pana pākaṭo vipañcitaññūādīnaṃ, ugghaṭitaññūnaṃ pana yathā tassā devatāya, tathā pākaṭo evāti. Satta dukā idāni vuccamānarūpā dassitā porāṇaṭṭhakathāyaṃ. Kilesavasena santiṭṭhantoti lobhādīhi abhibhūtatāya saṃsāre patiṭṭhahanto sammā appaṭipajjanena tattheva saṃsīdati nāma. Abhisaṅkhāravasenāti tatthevābhisaṅkhāracetanāya cetento sammāpaṭipattiyogyassa khaṇassa ativattanena nibbuyhati nāma. Iminā nayena sesadukesupi attho veditabbo.

Ettha ca vaṭṭamūlakā kilesāti tesaṃ vasena saṃsāre avaṭṭhānaṃ taṃtaṃkammunā tattha tattha bhave abhinibbatti, kilesā pana tesaṃ paccayamattaṃ. Tattha tattha bhave aparāparaṃ nibbattento saṃsāre nibbuyhati nāmāti imassa atthassa dassanavasena paṭhamaduko vutto. Ime sattā saṃsāre paribbhamantā duvidhā taṇhācaritā diṭṭhicaritā cāti tesaṃ saṃsāranāyikabhūtānaṃ dhammānaṃ vasena santiṭṭhanaṃ, tadaññesaṃ pavattipaccayānaṃ vasena āyūhananti imassa atthassa dassanavasena dutiyaduko vutto. Saṃyojaniyesu dhammesu assādadassanasabhāvāya taṇhāya vasena visesato patiṭṭhānaṃ, amuttimagge muttimaggaparāmāsato tathā āyūhanampi diṭṭhiyā vasena hotīti dassetuṃ tatiyaduko vutto. Catutthaduke pana adhippāyo aṭṭhakathāya eva vibhāvito. Yasmā ‘‘sassato attā’’ti abhinivisanto arūparāgaṃ, asaññūpagaṃ vā avimokkhaṃyeva vimokkhoti gahetvā saṃsāre eva olīyati. Tenāha ‘‘olīyanābhinivesā hi bhavadiṭṭhī’’ti. Yasmā pana kāmabhavādīsu yaṃ vā taṃ vā bhavaṃ patvā attā ucchijjati vinassati, na hoti paraṃ maraṇāti abhinivisanto bhavavippamokkhāvahāya sammāpaṭipattiyā appaṭipajjanena taṃ ativattati. Tena vuttaṃ ‘‘atidhāvanābhinivesā vibhavadiṭṭhī’’ti.

Līnavasena santiṭṭhantoti kosajjādivasena saṃkocāpajjanena sammā appaṭipajjanto. Uddhaccavasena āyūhantoti sammāsamādhino abhāvena vikkhepavasena pañcamo duko vutto. Yathā kāmasukhaṃ paviṭṭhassa samādhānaṃ natthi cittassa upakkiliṭṭhattā, evaṃ attaparitāpanamanuyuttassa kāyassa upakkiliṭṭhattā. Iti cittakāyaparikkilesakarā dve antā taṇhādiṭṭhinissayatāya saṃsīdananibbuyhananimittā vuttā chaṭṭhaduke. Pubbe sappadesatova saṃkilesadhammā ‘‘saṃsīdananimitta’’nti dassitāti idāni nippadesato dassanavasena, pubbe ca sādhāraṇato abhisaṅkhāradhammā ‘‘nibbuyhananimitta’’nti dassitāti idāni puññāneñjābhisaṅkhāre eva ‘‘āyūhananimitta’’nti dassanavasena sattamaduko vutto. Evañhi duggatisugatūpapattivasena saṃsīdananibbuyhanāni vibhajja dassitāni hontīti. Tenevāha ‘‘vuttampi ceta’’ntiādi. Adhobhāgaṃ duggatiṃ gamentīti adhobhāgaṅgamanīyā anunāsikalopaṃ akatvā. Tathā uparibhāgaṃ gamentīti uparibhāgaṅgamanīyā.

Ettha ca oghataraṇaṃ pucchitena bhagavatā ‘‘appatiṭṭhaṃ anāyūha’’nti tassa pahānaṅgameva dassitaṃ, na sampayogaṅganti? Na evaṃ daṭṭhabbaṃ, yāvatā yena patiṭṭhānaṃ hoti, yena ca āyūhanaṃ, tadubhayapaṭikkhepamukhena tappaṭipakkhadhammadassanametanti. Na hesa a-kāro kevalaṃ paṭisedhe, atha kho paṭipakkhe ‘‘akusalā dhammā, ahito, adhammo’’tiādīsu viya, tasmā appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanānaṃ paṭipakkhavasena pavattamāno tathāpavattihetūvāti ayamettha attho. Khoti ca avadhāraṇatthe nipāto ‘‘assosi kho’’tiādīsu (pārā. 1) viya. Tena appatiṭṭhānassa ekaṃsikataṃ dasseti. Soyaṃ kho-saddo ‘‘anāyūha’’nti etthāpi ānetvā vattabbo. Anāyūhanampi hi ekaṃsikamevāti tassa paṭipakkho saha vipassanāya ariyamaggo. Tena hi oghataraṇaṃ hoti, na aññathā. Evamayaṃ yathānusandhidesanā katā, devatā ca sahavipassanaṃ maggaṃ paṭivijjhīti paṭhamaphale patiṭṭhāsi. Tena vuttaṃ ‘‘imaṃ pañhavissajjana’’ntiādi.

‘‘Cirassā’’ti iminā samānatthaṃ padantarametanti āha ‘‘cirassa kālassā’’ti yathā ‘‘mamaṃ vā, bhikkhave’’ti (dī. ni. 1.5-6) ettha ‘‘mamā’’ti iminā samānatthaṃ padantaraṃ mamanti. Na diṭṭhapubbāti adassāvī. Adassāvitā ca disvā kattabbakiccassa asiddhatāya veditabbā. Aññathā kā nāma sā devatā, yā bhagavantaṃ na diṭṭhavatī? Tenāha ‘‘kiṃ panimāyā’’tiādi. Dassanaṃ upādāya evaṃ vattuṃ vattatīti yadā kadāci kañci piyajātikaṃ disvā taṃ dassanaṃ upādāya ‘‘cirena vata mayaṃ āyasmantaṃ passāmā’’ti adiṭṭhapubbaṃ diṭṭhapubbaṃ vā evaṃ vattuṃ yujjati, ayaṃ loke niruḷhe samudācāroti dasseti. Brahmaṃ vā vuccati ariyamaggo, tassa aṇanato jānanato paṭivijjhanato brāhmaṇo. Kilesanibbānenāti kilesānaṃ accantasamucchedasaṅkhātena nibbānena nibbutaṃ sammadeva vūpasanta-sabbakilesadaratha-pariḷāhaṃ. Āsattavisattādīhīti ādi-saddena visatādiākāre saṅgaṇhāti. Vuttañhetaṃ –

‘‘Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃ haratīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogoti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā’’ti (mahāni. 3).

Tattha visatāti vitthatā rūpādīsu tebhūmakadhammesu abhibyāpanavasena visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati, sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahatīti. Osakkanaṃ vipphandanaṃ vā ‘‘visakkana’’ntipi vadanti. Aniccādiṃ niccādito. Gaṇhātīti visaṃvādikā hoti. Visaṃ haratīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakakammassa hetubhāvato visamūlā. Visaṃ vā dukkhābhibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti visaparibhogoti vuttā, sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visālā vā panā’’tiādi vuttanti evamettha visattikāpadassa attho veditabbo. Tiṇṇaṃ paṭhamadutiyamaggehi. Nittiṇṇaṃ tatiyamaggena. Uttiṇṇaṃ catutthamaggena.

Samanuññoti sammadeva katānuñño. Tenāha ‘‘ekajjhāsayo ahosī’’ti. Antaradhāyīti adassanaṃ agamāsi. Yathā pana antaradhāyi, taṃ dassetuṃ ‘‘abhisaṅkhatakāya’’ntiādi vuttaṃ. Mālehīti liṅgavipallāsena vuttaṃ, ‘‘mālāhī’’ti keci paṭhanti, ‘‘malyehī’’ti vattabbe ya-kāralopaṃ katvā niddeso. Ayaṃ tāva aṭṭhakathāya līnatthavaṇṇanā.

Nettinayavaṇṇanā

Idāni pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā pana atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva desanānidānaṃ, taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi abbhantarabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ abbhantarasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi, yaṃ sandhāya vuttaṃ – ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetuavatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāvena vattabbāni. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbappakāraṃ sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassamahābrahmaparivāra-sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi abbhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ bāhiraṃ pana tassā devatāya pucchā, pucchāvasiko hesa suttanikkhepo. Tayidaṃ pāḷiyaṃ āgatameva.

Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha ‘‘etadatthā kathā, etadatthā mantanā’’tiādi (pari. 366). Asādhāraṇaṃ pana tassā devatāya dassanamaggasamadhigamo, ubhayampetaṃ bāhirameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā mahākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi siyā.

Apica tassā devatāya oghataraṇākārassa yāthāvato anavabodho imissā desanāya samuṭṭhānaṃ, tadavabodho payojanaṃ. So hi imāya desanāya bhagavantaṃ payojeti tannipphādanaparāyaṃ desanāti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā devatāya tadaññesañca vineyyānaṃ patiṭṭhānāyūhanavissajjanañcettha payojanaṃ. Tathā saṃsāracakkanivatti-saddhammacakkappavattisassatādimicchācāra-nirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasamāropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ ‘‘mutto mocessāmī’’ti purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyasamayanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnipi payojanāni idha veditabbāni.

Yathā devatā oghataraṇe saṃsayapakkhandā, tādisā aññe ca saṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavana-dhāraṇa-paricaya-manasikāravipallatthabuddhikā saddhammassavana-dhāraṇa-paricayavimukhā ca bhavavimokkhesino vineyyā imissā desanāya bhājanaṃ.

Piṇḍatthā pana ‘‘appatiṭṭhaṃ anāyūha’’nti padadvaye catusaccakammaṭṭhānānuyogavasena yonisomanasikārabahulīkāro kusalamūlasamāyogo olīyanātidhāvanāvissajjanaṃ upāyavinibandhavidhamanaṃ micchābhinivesadūrībhāvo taṇhāvijjāvisodhanaṃ vaṭṭattayavicchedanupāyo āsavogha-yoga-ganthāgati-taṇhuppādupādānaviyogo cetokhilavivecanaṃ abhinandananivāraṇaṃ saṃsaggātikkamo vivādamūlapariccāgo akusalakammapathaviddhaṃsanaṃ micchattātivattanaṃ anusayamūlacchedo. Sabbakilesa-darathapariḷāha-sārambhapaṭippassambhanaṃ dassanasavananiddeso vijjūpamavajirūpamadhammāpadeso apacayagāmidhammavibhāvanā pahānattayadīpanā sikkhattayānuyogo samathavipassanānuṭṭhānaṃ bhāvanāsacchikiriyāsiddhi sīlakkhandhādipārisuddhīti evamādayo veditabbā.

Tattha yesaṃ kilesādīnaṃ vasena patiṭṭhāti saṃsīdati, yesañca abhisaṅkhārādīnaṃ vasena āyūhati nibbuyhati, ubhayametaṃ samudayasaccaṃ, tappabhāvitā tadubhayanissitā ca khandhā dukkhasaccaṃ, tadubhayamattho, ‘‘appatiṭṭhaṃ anāyūha’’nti adhippetassa atthassa paṭicchannaṃ katvā desanā upāyo mānaniggaṇhanavasena tassā devatāya saccābhisamayakāraṇabhāvato patiṭṭhānāyūhanapaṭikkhepopadesena caturoghanirattharaṇatthikehi antadvayarahitā majjhimā paṭipatti paṭipajjitabbāti ayamettha bhagavato āṇattīti ayaṃ desanāhāro.

Parasaṃsayapakkhandanatāya ñātukāmatāya ca kathaṃ nūti pucchāvasena vuttaṃ? Abhimukhabhāvato ekapuggalabhāvato ca ‘‘tva’’nti vuttaṃ. Paramukkaṃsagatassa garubhāvassa anaññayogyassa saddhammadhurassa paridīpanato sādhūti marisasīlādiguṇatāya ‘‘mārisā’’ti vuttaṃ. Avahananato rāsibhāvato ca ‘‘ogha’’nti vuttaṃ. Ñātuṃ icchitassa atthassa katattā pariyosāpitattā ‘‘itī’’ti vuttaṃ. Saṃsīdanalakkhaṇassa patiṭṭhānassa akātabbato sabbaso ca akatattā. ‘‘Appatiṭṭha’’nti vuttaṃ. Tayidaṃ akaraṇaṃ ekaṃsikanti khoti avadhāraṇavasena vuttaṃ. Tassa ca appatiṭṭhānassa sasantatigatattā ‘‘tva’’nti ca pucchitattā ‘‘aha’’nti vuttaṃ. Devatāya sambodhanato piyālapanato ca, ‘‘āvuso’’ti vuttaṃ. Nibbuyhanalakkhaṇassa āyūhanassa akātabbato sabbaso ca akatattā anāyūhanti vuttaṃ. Tiṇṇākārassa oghānaṃ anicchitabhāvato eva tattha saṃsayassa anapagatattā oghataraṇassa ca avisesattā ‘‘yathā kathaṃ panā’’ti vuttaṃ. Tathā saṃsīdanalakkhaṇaṃ patiṭṭhānaṃ saṃsāre ca saṇṭhānanti anatthantarattā abhinnakālikaṃ. Tathā nibbuyhanalakkhaṇaṃ āyūhanaṃ sammāpaṭipattiyā ativattananti anatthantarattā abhinnakālikanti vuttaṃ ‘‘yadā svāhaṃ…pe… tadāssu nibbuyhāmī’’ti. Tadubhayassa paṭipakkhabhāvato paṭibāhanato ca oghātiṇṇāti vuttaṃ ‘‘evaṃ khvāhaṃ…pe… oghamatari’’nti.

Ekabuddhantarantarikattā sudūrakālikatāya ‘‘cirassa’’nti vuttaṃ. Antarā adiṭṭhapubbatāya vimhayanīyatāya ca ‘‘vatā’’ti vuttaṃ. Tadā upalabbhamānatāya attapaccakkhatāya ca ‘‘passāmī’’ti vuttaṃ. Bāhitapāpato brahmassa ca ariyamaggassa aṇanato paṭivijjhanato ‘‘brāhmaṇa’’nti vuttaṃ. Kilesasantāpavūpasamanato dukkhasantāpavūpasamanato ca sabbaso nibbutattā ‘‘parinibbuta’’nti vuttaṃ. Taraṇapayogassa nibbattitattā upari taritabbābhāvato ca ‘‘tiṇṇa’’nti vuttaṃ. Ñāṇacakkhunā oloketabbato lujjanato palujjanato ca ‘‘loke’’ti vuttaṃ. Visayesu sañjanato jātabhāvato ‘‘visattika’’nti vuttaṃ. Ñāṇassa paccakkhabhāvato nigamanato ca ‘‘ida’’nti vuttaṃ. Bhāsitattā parisamattattā ca ‘‘avocā’’ti vuttaṃ. Paṭhamaṃ gahitattā paccāmasanato ca ‘‘sā devatā’’ti vuttaṃ. Paṭikkhepassa abhāvato atthassa anumoditabbato ‘‘samanuñño’’ti vuttaṃ. Vineyyānaṃ sāsanato paramatthasampattito ca ‘‘satthā’’ti vuttaṃ. Cakkhupathātikkamena tirobhāvūpagamanato ‘‘antaradhāyī’’ti vuttanti ayaṃ anupadavicayato vicayahāro.

Appatiṭṭhānānāyūhanehi oghataraṇaṃ yujjati kilesābhisaṅkhāravijahanena pārasampattisamijjhanato. Sabbakilesa-taṇhādiṭṭhi-taṇhāyatana-sassatādivasena santiṭṭhato saṃsāre saṃsīdanaṃ hotīti yujjati kāraṇassa suppatiṭṭhitabhāvato. Abhisaṅkharaṇakicce kilesābhisaṅkhāre vijjamāne sabbadiṭṭhābhinivesa-atidhāvanābhinivesādīnaṃ vasena āyūhantassa saṃsāramahoghena nibbuyhanaṃ hotīti yujjati sammāpaṭipattiyā ativattanato. Brahmassa ariyamaggassa aṇanato paṭivijjhanato brāhmaṇabhāvo yujjjati bāhitapāpattā. Sammadeva santadhammasamadhigamato parinibbutabhāvo yujjati sabbaso savāsanapahīnakilesattā. Tathā ca visattikāya tiṇṇabhāvo yujjati yathā yāya lesopi na dissati, evaṃ aggamaggena tassā samucchinnattāti ayaṃ yuttihāro.

Kilesavaṭṭavasena patiṭṭhānaṃ visesato kammavaṭṭassa padaṭṭhānaṃ. Abhisaṅkhāravasena āyūhanañca vipākavaṭṭassa padaṭṭhānaṃ. Appatiṭṭhānānāyūhanāni oghataraṇassa padaṭṭhānaṃ, oghataraṇaṃ anupādisesanibbānassa. Taṇhāvasena patiṭṭhānassa assādānupassitā padaṭṭhānaṃ. Tenāha bhagavā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52, 56).

Khandhāvijjā-phassa-saññā-vitakkāyonisomanasikāra-pāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa padaṭṭhānaṃ. Yathāha – paṭisambhidāmagge (paṭi. ma. 1.124) ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna’’ntiādi. Taṇhādiṭṭhābhinandanaavasesakilesābhisaṅkhāravasena āyūhanassa padaṭṭhānaṃ. Iminā nayena yathārahaṃ taṇhādiṭṭhādivasena patiṭṭhānāyūhanānaṃ padaṭṭhānabhāvo vattabbo. Sesamettha pāḷito eva suniddhāriyaṃ. Ayaṃ padaṭṭhānahāro.

Appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanapaṭikkhepena vissajjentena niyyānāvahā sammāpaṭipatti gahitā ekantato oghanittharaṇūpāyabhāvato. Taggahaṇena ca sabbepi sattatiṃsa bodhipakkhiyadhammā gahitā honti niyyānalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.

Nidānamassā devatāya oghataraṇākārassa yāthāvato anavabodhoti vuttovāyamattho. Aññepi ye imaṃ desanaṃ nissāya oghataraṇūpāyaṃ paṭivijjhanti, tepi imissā desanāya nidānanti daṭṭhabbā. ‘‘Kathaṃ nu kho imaṃ desanaṃ nissāya sammadeva paṭivijjhantā catubbidhampi oghaṃ tarantā sakalasaṃsāramahoghato nitthareyyuṃ, pare ca tattha patiṭṭhapeyyu’’nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ ‘‘eva’’ntiādinidānapadānaṃ ‘‘katha’’ntiādipāḷipadānañca aṭṭhakathāya tassā līnatthavaṇṇanāya ca vuttanayānusārena sukarattā ativitthārabhayena na vitthārayimha.

Pada-padattha-desanā-nikkhepa-suttasandhi-vasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi, yo ‘‘kiriyākārakasambandho’’ti vutto. Nānānusandhikassa taṃtaṃanusandhīti sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi, yā aṭṭhakathāyaṃ ‘‘pucchānusandhi ajjhāsayānusandhi yathānusandhī’’ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ vuttanayena gahetabbaṃ. Suttasandhi idha paṭhamanikkhepavasena veditabbā.

‘‘Kasmā panettha oghataraṇasuttameva paṭhamaṃ nikkhitta’’nti nāyamanuyogo katthaci na pavattati? Apica ‘‘appatiṭṭhaṃ anāyūhaṃ oghamatari’’nti patiṭṭhānāyūhanapaṭikkhepavasena antadvayavivajjanamukhena vā majjhimāya paṭipadāya vibhāvanato sabbapaṭhamamidaṃ suttaṃ idha nikkhittaṃ. Antadvayaṃ anupagamma majjhimāya paṭipattiyā saṅkāsanaparañhi buddhānaṃ sāsananti. Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi. Sā idha evaṃ veditabbā –

‘‘Appatiṭṭhaṃ…pe… anāyūhaṃ oghamatari’’nti ayaṃ desanā –

‘‘Sabbadā sīlasampanno, paññavā susamāhito;

Āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.

‘‘Virato kāmasaññāya, rūpasaṃyojanātigo;

Nandīrāgaparikkhīṇo, so gambhīre na sīdati; (Saṃ. ni. 1.96);

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ. (saṃ. ni. 1.246; su. ni. 186);

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati. (saṃ. ni. 1.5; dha. pa. 370);

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū. (su. ni. 777; mahāni. 6; netti. 5);

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107; paṭhamavagga 121; netti. 170) –

Evamādīhi desanāhi saṃsandatīti ayaṃ catubyūho hāro.

Appatiṭṭhaṃ anāyūhanti ettha saṃkilesavasena patiṭṭhānaṃ āyūhanañca. Tena ayonisomanasikāro dīpito, santakilesavasena anāyūhanena yonisomanasikāro. Tattha ayonisomanasikaroto taṇhāvijjā pavaḍḍhati. Tesu taṇhāgahaṇena ca taṇhāmūlakā dhammā āvattanti. Avijjāgahaṇena avijjāmūlakaṃ sabbaṃ bhavacakkaṃ āvattati. Yonisomanasikāraggahaṇena ca yonisomanasikāramūlakā dhammā āvattanti catubbidhañca sampatticakkaṃ. Patiṭṭhānāyūhanapaṭikkhepena pana sammāpaṭipatti dīpitā, sā ca saṅkhepato sīlādisaṅgahā. Tattha sīlaggahaṇena ekādasa sīlānisaṃsā āvattanti, samādhiggahaṇena pañcaṅgiko sammāsamādhi pañcaññāṇiko sammāsamādhi samādhiparikkhārā ca āvattanti. Paññāgahaṇena paññā ca sammādiṭṭhīti sammādiṭṭhisudassanā sabbepi ariyamaggadhammā āvattantīti ayaṃ āvatto hāro.

Patiṭṭhānaṃ kilesādivasena sattavidhaṃ. Āyūhanaṃ abhisaṅkhārādivasena sattavidhaṃ. Tathā tappaṭipakkhato appatiṭṭhānaṃ anāyūhanañca. Ayamettha dhammavibhatti. Padaṭṭhānabhūmivibhattiyo pana heṭṭhā vuttanayānusārena veditabbā. Ayaṃ vibhattihāro.

Pubbabhāgappaṭipadaṃ sammadeva sampādetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanaṃ ussakkento kilesādīnaṃ dūrīkaraṇato tesaṃ vasena asaṃsīdanto anibbuyhanto appatiṭṭhaṃ anāyūhaṃ oghaṃ tarati. Kilesādīnaṃ vasena pana saṃsīdanto nibbuyhanto saṃsāre patiṭṭhānato āyatiṃ punabbhavābhinibbattiyā āyūhanato oghaṃ na taratīti ayaṃ parivatto hāro.

Appatiṭṭhaṃ asantiṭṭhanto asaṃsīdanto anibbisaṃ anavinibbisanti pariyāyavacanaṃ, anāyūhaṃ anibbuyhanto acetento apakappentoti pariyāyavacanaṃ, oghaṃ kilesasamuddanti pariyāyavacanaṃ, atari atikkami accavāyīti pariyāyavacanaṃ. Iminā nayena sesapadesupi pariyāyavacanaṃ veditabbanti ayaṃ vevacano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhaṃ āyūhanti kilesānaṃ kiccakaraṇapaññatti. Pariyuṭṭhānānaṃ vibhāvanapaññatti. Abhisaṅkhārānaṃ viruhanapaññatti. Taṇhāya assādapaññatti. Diṭṭhiyā parinipphandanapaññatti. Bhavadiṭṭhiyā bhavābhinivesapaññatti. Vibhavadiṭṭhiyā vipallāsapaññatti. Kāmasukhānuyogassa kāmesu anugijjhanapaññatti. Attakilamathānuyogassa attaparitāpanapaññatti. Appatiṭṭhaṃ anāyūhanti pana abhiññeyyadhammānaṃ abhiññāpaññatti. Pariññeyyadhammānaṃ pariññāpaññatti. Oghamatarinti pahātabbadhammānaṃ pahānapaññatti. Maggassa bhāvanāpaññatti. Nirodhassa sacchikiriyāpaññattīti ayaṃ paññattihāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena oghaggahaṇena ca samudayasaccaṃ gahitaṃ. Appatiṭṭhaṃ anāyūhaṃ atarinti pana padattayena maggasaccaṃ gahitaṃ, hetugahaṇena ca hetumato gahaṇaṃ siddhamevāti dukkhanirodhasaccāni atthato gahitānevāti ayaṃ saccehi otaraṇā. Tattha ye lokiyā pañcakkhandhā, yesaṃ vasena patiṭṭhānāyūhanasiddhi. Ye lokuttarā cattāro khandhā, yesaṃ vasena oghataraṇasiddhi. Ayaṃ khandhamukhena otaraṇā. Ye eva pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te cattāro khandhā dvāyatanāni dve dhātuyoti ayaṃ āyatanamukhena dhātumukhena ca otaraṇā. Tathā appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena kilesābhisaṅkhārādīnaṃ gahaṇaṃ. Kilesābhisaṅkhārādayo oghā ca saṅkhārakkhandhā dhammāyatanaṃ dhammadhātu ca, appatiṭṭhānānāyūhanaggahaṇena oghataraṇavacanena ca saha vipassanāya maggo kathito. Evañca saṅkhārakkhandho dhammāyatanaṃ dhammadhātu ca gahitāti evampi khandhamukhena āyatanamukhena dhātumukhena otaraṇā. Vipassanā ce aniccānupassanā, animittamukhena vimokkhamukhaṃ, dukkhānupassanā ce, appaṇihitavimokkhamukhaṃ, anattānupassanā ce, suññatavimokkhamukhanti evaṃ vimokkhamukhena otaraṇaṃ. Magge sekkhā sīlakkhandhādayo dhammāyatanadhammadhātū anāsavā ca evampi kho khandhādimukhena otaraṇāti ayaṃ otaraṇo hāro.

Appatiṭṭhanti ārambho. Anāyūhanti padasuddhi, no ārambhasuddhi, tathā oghanti. Atarinti pana padasuddhi ceva ārambhasuddhi cāti ayaṃ sodhano hāro.

Appatiṭṭhaṃ anāyūhanti sāmaññato adhiṭṭhānaṃ taṇhādiṭṭhiādivasena patiṭṭhānāyūhanānaṃ sādhāraṇato paṭikkhepacodanāti katvā oghamatarinti taṃ vikappetvā visesavacanaṃ. Oghataraṇañhi cattāro ariyamaggā. Tattha paṭhamadutiyamaggā avisesena diṭṭhoghataraṇaṃ, tatiyamaggo kāmoghataraṇaṃ, aggamaggo sesoghataraṇanti ayaṃ adhiṭṭhāno hāro.

Kilesavasena patiṭṭhānassa ayonisomanasikāro hetu. Abhisaṅkhāravasena āyūhanassa kilesā hetū. Appatiṭṭhānānāyūhanānaṃ pana yathākkamaṃ yonisomanasikārapahānāni hetū. Saṃyojaniyesu dhammesu assādānupassanā taṇhāvasena yathārahaṃ tassa hetū. Tenāha bhagavā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti. Khandhāvijjāphassasaññāvitakkāyonisomanasikārapāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa hetū. Tenāha – paṭisambhidāmagge ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna’’ntiādi. Taṇhābhinandanā avasesakilesābhisaṅkhāravasena āyūhanassa hetū. Iminā nayena yathārahaṃ taṇhādiṭṭhivasena patiṭṭhānāyūhanānaṃ hetuvibhāgo niddhāretabbo, tabbipariyāyena appatiṭṭhānānāyūhanānaṃ. Kilesuppādane hi sammadeva ādīnavadassanaṃ appatiṭṭhānassa hetū, abhisaṅkharaṇe ādīnavadassanaṃ anāyūhanassa hetū, vipassanāya ussukkāpanaṃ oghataraṇassa hetūti ayaṃ parikkhāro hāro.

Yathāvuttavibhāgehi patiṭṭhānāyūhanehi catubbidhassapi oghassa parisuddhi. Appatiṭṭhānānāyūhanehi pana sotānaṃ saṃvaro sabbaso pidhānañcāti catubbidhassapi oghassa visesato pidhānaṃ appavattikaraṇaṃ. Ariyamaggassa bhāvanāya hi kilesavasena patiṭṭhānaṃ abhisaṅkhāravasena āyūhanaṃ upacchinnaṃ, tassa sabbepi oghā tiṇṇā sammatiṇṇā pahīnā hontīti ayaṃ samāropano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhāgahaṇena taṇhāvijjā gahitā. Tāsaṃ hi vasena satto tattha tattha bhave patiṭṭhāti. Āyūhanaggahaṇena tappaccayā abhisaṅkhāradhammā gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā. Tesaṃ yathākkamaṃ samatho ca vipassanā ca paṭipakkhā, te ‘‘appatiṭṭhaṃ anāyūhaṃ oghamatari’’nti padehi pakāsitā honti, tesu samathassa cetovimutti phalaṃ, vipassanāya paññāvimutti. Tathā hi sā ‘‘rāgavirāgā avijjāvirāgā’’ti visesetvā vuccati. Tattha taṇhāvijjā abhisaṅkhāro ca samudayasaccaṃ, tesaṃ adhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā oghataraṇapariyāyena vuttā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyyamānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo. Avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkhapaḷāsa-issāmacchariya-sārambha- dovacassatā-bhavadiṭṭhiādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena. Tathā samathapakkhiyānaṃ saddhindriyānaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti ayaṃ nandiyāvattassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato ‘‘appatiṭṭha’’ntiādivacanehi ca tīṇi akusalamūlāni tīṇi kusalamūlāni ca siddhāni eva honti. Idhāpi lobho sabbāni sāsavakusalamūlāni āyūhanadhammā ca samudayasaccaṃ, tannibbattā tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasaccantiādinā saccayojanā yojetabbā. Phalaṃ panettha vimokkhattayavasena niddhāretabbaṃ, tīhi akusalamūlehi tividhaduccarita-saṃkilesamalavisamaakusalasaññā-vitakkādivasena akusalapakkho netabbo, tathā tīhi kusalamūlehi tividhasucarita-samakusalasaññā-vitakka-samādhi-vimokkhamukhādivasena vodānapakkho netabboti ayaṃ tipukkhalassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe ‘‘subha’’nti, dukkhe ‘‘sukha’’nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena ‘‘anicce nicca’’nti anattani ‘‘attā’’ti vipallāsā veditabbā. Tesaṃ paṭipakkhato ‘‘appatiṭṭha’’ntiādivacanehi ca laddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti.

Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesu paṭhamo asubhe ‘‘subha’’nti vipariyesaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipariyesaggāhī ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā vuttena vīriyasaṃvarabhūtena vīriyabalena paṭipakkhaṃ vinodento bhāvanābalena taṃ vipallāsaṃ viddhaṃsetvā sammattaniyāmaṃ okkamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvaggāhī samathabalena samāhitacitto saṅkhārānaṃ taṅkhaṇikabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Catuttho santati-samūha-kiccārammaṇa-ghanavañcitatāya phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsetvā sāmaññaphalaṃ sacchikaroti. Subhasaññāsukhasaññādīhi catūhi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cettha vipallāsehi caturāsavoghayoga-kāyagantha-agati-taṇhuppādupādāna-sattaviññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo, tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññāsammappadhāniddhipādādivasena vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi.

Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā idha niyuttāti veditabbā. Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne nibbedhasekkhabhāgiyaṃ byatirekamukhena patiṭṭhānāyūhanāni gahitānīti saṃkilesanibbedhasekkhabhāgiyaṃ cāti daṭṭhabbaṃ. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalaṃ anuññātanti veditabbaṃ.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

2. Nimokkhasuttavaṇṇanā

2. Paṭhamamāgatanti saṃvaṇṇanāvasena paṭhamasuttādīsu paṭhamaṃ āgatapadaṃ. Uttānatthanti pākaṭatthaṃ. Apubbaṃyeva hi duviññeyyatthañca padaṃ saṃvaṇṇetabbaṃ. Noti pucchāyaṃ nu-saddena samānattho nipātoti āha ‘‘jānāsi noti jānāsi nū’’ti. Vaṭṭato nimuccanti tena sattāti nimokkho, maggo. So ca pamuccanti tenāti pamokkho, pamuccanante pana adhigantabbattāphalaṃ ‘‘pamokkho’’ti vuttaṃ, yathā arahattaṃ ‘‘rāgakkhayo dosakkhayo mohakkhayo’’ti vuttaṃ. Teti sattā. Viviccatīti visuṃ asammisso hoti, vigacchatīti attho. Viviccati dukkhaṃ etasmāti viveko. Dutiyavikappe pana sakalavaṭṭadukkhato sattā nimuccanti ettha pamuccanti viviccanti cāti nimokkho pamokkho viveko, nibbānanti attho veditabbo. Etthāti ca nimittatthe bhummavacanaṃ daṭṭhabbaṃ. Avadhāraṇattho kho-kāro ‘‘assosi kho’’tiādīsu viya.

Nandīmūlako bhavo nandībhavo purimapade uttarapadalopena ‘‘sākabhakkho patthavo sākapatthavo’’ti yathā. Paṭhamaṃ kammavaṭṭapadhānaṃ atthaṃ vatvā puna kilesakammānaṃ vasena ubhayappadhānaṃ atthaṃ vadanto ‘‘nandiyā cā’’tiādimāha. Purimanayeti nandīmūlako kammabhavo nandībhavoti etasmiṃ pakkhe. Nandībhavenāti nandībhavapadena. Tividhakammābhisaṅkhāravasenāti puññābhisaṅkhārādivasena kāyasaṅkhārādivasena ca tippakārassa kammābhisaṅkhārassa vasena. Saṅkhārakkhandho gahito cetanāpadhānattā saṅkhārakkhandhassa. Saññāviññāṇehīti ‘‘saññāviññāṇasaṅkhayā’’ti evaṃ vuttasaññāviññāṇapadehi. Taṃsampayuttā cāti tena yathāvuttasaṅkhārakkhandhena samaṃ yuttā eva. Dve khandhāti saññāviññāṇakkhandhā.

Nanu ettha vedanākkhandho na gahitoti? No na gahitoti dassento ‘‘tehi panā’’tiādimāha. Tīhi khandhehīti saññāsaṅkhāraviññāṇakkhandhehi. Gahitāva avinābhāvato. Na hi vedanārahito koci cittuppādo atthi. Anupādiṇṇakānanti kusalākusalānaṃ. Na hettha kiriyākhandhānaṃ appavatti adhippetā. Appavattivasenāti anuppattidhammatāpattivasena. Nibbattanavasena kammakilesehi upādīyatīti upādi, pañcakkhandhā. Upādino seso upādiseso, saha upādisesenāti saupādisesaṃ. Nibbānaṃ kathitaṃ sakalakammakilesavūpasamatthassa jotitattā. Heṭṭhā dvīhi padehi anupādiṇṇakakkhandhā gahitāti ‘‘vedanāna’’nti ettha upādiṇṇakaggahaṇaṃ yuttanti āha ‘‘upādiṇṇakavedanāna’’nti. Nirodhenāti tappaṭibaddhachandarāganirodhavasena nirujjhanena. Upasamenāti accantūpasamena appavattanena. Evañca katvā ca-saddaggahaṇaṃ samatthitaṃ hoti. Tesanti tassā vedanāya taṃsampayuttānañca tiṇṇaṃ khandhānaṃ. Vatthārammaṇavasenāti vatthubhūtānaṃ channaṃ ārammaṇabhūtānañca sabbesampi upādiṇṇakarūpadhammānaṃ vasena.

Kasmā pana heṭṭhā cattāro arūpakkhandhāyeva vuttā, rūpakkhandho na gahitoti? Visesabhāvato. Saupādisesanibbānappattiyañhi upādiṇṇakarūpadhammānaṃ viya anupādiṇṇakarūpadhammānaṃ appavattiyeva natthi. Dutiyanayeti nandiyā ca bhavassa cāti etamhi pakkhe. Nandiggahaṇena saṅkhārakkhandho gahito taṃsahacaraṇato. Upapattibhavasaṅkhāto rūpakkhandhoti upādiṇṇakarūpadhammameva vadati. Taggahaṇeneva ca tannimittakāni utuāhārajāni, viññāṇaggahaṇena cittajānīti catusantatirūpassapettha gahitatā veditabbā. Saññādīhīti saññāviññāṇavedanāgahaṇehi tayo khandhā gahitā, tañca kho upādiṇṇā anupādiṇṇāti vibhāgaṃ akatvā avisesato. Avisesena hi pañcannaṃ khandhānaṃ appavatti nibbānaṃ. Tenāha ‘‘evaṃ…pe… nibbānaṃ kathitaṃ hotī’’ti. ‘‘Nibbāna’’nti hi idha amatamahānibbānaṃ adhippetaṃ. Imameva ca nayanti idaṃ yathāvuttaṃ dutiyameva. Cattāro mahānikāye dhāretīti catunikāyiko. Bhaṇḍikanāmako thero bhaṇḍikatthero. Itīti vuttappakāraparāmasanaṃ. Nibbānavasenevāti paṭhamanaye saupādisesanibbānassa anupādisesanibbānassa ca, dutiye pana ‘‘amatamahānibbānassā’’ti sabbathāpi nibbānasseva vasena bhagavā desanaṃ niṭṭhapesi samāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

3. Upanīyasuttavaṇṇanā

3. Anekatthattā dhātusaddānaṃ upasaggavasena atthavisesavācako hotīti āha ‘‘upanīyatīti parikkhīyati nirujjhatī’’ti. Vinassatīti attho. Upanīyatīti vā saraseneva jīvitassa maraṇūpagamanaṃ vuttanti āha – ‘‘upagacchati vā, anupubbena maraṇaṃ upetīti attho’’ti. Kāmañcettha ‘‘upanīyatī’’ti padaṃ apākaṭakammavisesaṃ vuttaṃ. Yathā pana ‘‘sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosāna’’nti, ‘‘upanīyati jīvita’’nti vuttattā ‘‘maraṇaṃ upetī’’ti vuttaṃ. Kammakattuvasena hetaṃ vuttaṃ.

Idāni kammasādhanavasena atthaṃ dassetuṃ ‘‘yathā vā’’tiādi vuttaṃ. Gopālena gogaṇo nīyati yathicchitaṃ ṭhānaṃ. Jīvanti tena sattā, sahajātadhammā vāti jīvitaṃ, tadeva tesaṃ anupālane ādhipaccasabbhāvato indriyanti āha ‘‘jīvitanti jīvitindriya’’nti parittanti ittaraṃ. Tenāha ‘‘thoka’’nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa maraṇakiccanti adhippetanti āha ‘‘sarasaparittatāya cā’’tiādi. Āyūti ca paramāyu idhādhippetaṃ, tañca ajjakālavasena veditabbaṃ.

Imasmiñhi buddhuppāde ayaṃ kathāti jīvitassa atiittarabhāvadīpanaparā ayaṃ desanā. Jīvitindriyavasena jīvitakkhayaṃ niyamento ‘‘ekacittappavattimattoyevā’’ti āha, ekassa cittuppādassa pavattikkhaṇamatto evāti attho. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Tattha pavattamānanti nemirathīsā vattantī ekeneva nemippadesena pavattati ekasmiṃ khaṇeti adhippāyo. ‘‘Ekeneva tiṭṭhatī’’ti etthāpi eseva nayo. Ekacittakkhaṇikanti ekacittakkhaṇamattavantaṃ. Tasmiṃ citteti tasmiṃ yasmiṃ kismiñci ekasmiṃ citte. Niruddhamatteti niruddhabhāvappattamatte. Niruddhoti vuccatīti matoti vuccati taṃsamaṅgī satto paramatthato. Avisesaviduno pana aviññāyamānantarena anusandhānassa niruddhanaṃ nirodhaṃ sallakkhenti. Yathāvuttamatthaṃ suttena vibhāvetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tena tīsupi kālesu sattānaṃ paramatthato jīvanaṃ maraṇaṃ cittakkhaṇavasenevāti dasseti.

Jīvitanti jīvitindriyaṃ. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā adhippetā. Sukhadukkhāti sukhadukkhā vedanā, upekkhāpi idha sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Kevalāti attanā, niccabhāvena vā avomissā. Ekacittasamāyuttāti ekakena cittena sahitā. Lahuso vattate khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.

Ye niruddhā marantassāti cavantassa sattassa cutito uddhaṃ niruddhāti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhamānassa dharantassa bhaṅgappattiyā niruddhā khandhā, sabbepi sadisā te sabbepi ekasadisā gatā atthaṅgatā appaṭisandhiyā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikhandhā na nibbattanti, evaṃ tato pubbepi khandhā. Tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.

Anibbattena na jātoti anuppannena cittena jāto na hoti ‘‘anāgate cittakkhaṇe na jīvittha na jīvati jīvissatī’’ti vattabbato. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti, na jīvittha na jīvissati. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti ‘‘atīte cittakkhaṇe jīvittha na jīvati na jīvissatī’’ti vattabbato, niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā, yāyaṃ taṃ taṃ pavattaṃ cittaṃ upādāya ‘‘tisso jīvati, phusso jīvatī’’ti vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vuttaṃ ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76).

Na santi tāṇāti jaraṃ upagatassa tato taṃnimittaṃ yaṃ vā pāpakārino pāpakammānaṃ upaṭṭhānavasena puññakārino piyavippayogavasena cittadukkhaṃ ubhayesampi bandhanacchedanādivasena vitujjamānaṃ anappakaṃ sarīradukkhaṃ sammohappatti ca hoti, tato tāyantā na santi. Tenāha – ‘‘tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthī’’ti. Bhāyati etasmāti bhayaṃ, bhayanimittanti āha ‘‘bhayavatthū’’ti. Taggahaṇena ca cittutrāsalakkhaṇaṃ bhayaṃ gahitameva, sati nimitte nemittaṃ santamevāti. Pubbacetananti ekāvajjanavīthiyaṃ nānāvajjanavīthiyaṃ sampavattaṃ upacārajjhānacetanaṃ. Aparacetananti vasībhāvāpādanavasena parato samāpajjanavasena ca pavattaṃ samāpatticetanaṃ. Muñcacetananti vikkhambhanavasena pavattaṃ paṭhamappanācetanaṃ. Kusalajjhānassa vipākajjhāneva labbhamānaṃ sukhaṃ jhānasukhaṃ. Iṭṭhapariyāyo cettha sukha-saddo. Jhāne apekkhā jhānanikanti. Jhānassa assādavasena pavatto lobho jhānassādo. Yena te te brahmāno jhānato vuṭṭhāya ‘‘aho sukhaṃ aho sukha’’nti vācaṃ nicchāresunti. Yathā devā sukhabahulā tihetupaṭisandhikāvāti paṭipajjantā jhānaṃ adhigantuṃ bhabbā, na itareti ‘‘kāmāvacaradevesū’’ti vuttaṃ. Kāmāvacarā ca uparidevā ca kāmāvacaradevāti ekadesasarūpekaseso daṭṭhabbo. Tena manussānampi ekaccānaṃ sabbesampi vā saṅgaho siddho hoti patthanāparikappanāya visayabhāvato. Tenāha ‘‘aho vatime ca…pe… tiṭṭheyyu’’nti. Thullāni phusitāni vipphurāni etthāti thullaphusitako, kālo, deso vā. Tasmiṃ thullaphusitake.

‘‘Puññāni kayirātha sukhāvahānī’’ti vuttattā ‘‘aniyyānikaṃ vaṭṭakathaṃ kathetī’’ti vuttaṃ. Lujjanapalujjanaṭṭhena loko, kilesehi āmasitabbato āmisañcāti lokāmisaṃ. Nippariyāyāmisaṃ pana loke āmisantipi lokāmisaṃ. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, kāraṇaṃ vāti āha ‘‘nippariyāyena cattāro paccayā’’ti, vaṭṭassa ekantato bālalokeheva āmasitabbabhāvato pariyāyāmisatā vuttā. Idha pari..pe… adhippetaṃ vivaṭṭapaṭiyogino icchitattā. Catupaccayāpekkhañhi pahānaṃ. Ekaccassa sakalavaṭṭāpekkhappahānassapi paccayo hotīti ‘‘vaṭṭatiyevā’’ti sāsaṅkaṃ vadati. Vūpasamati ettha sakalavaṭṭadukkhanti santi, asaṅkhatadhātūti āha ‘‘nibbānasaṅkhāta’’nti.

Upanīyasuttavaṇṇanā niṭṭhitā.

4. Accentisuttavaṇṇanā

4. Kālayanti khepentīti kālā. Purebhattādayo hi kālā dhammappavattimattatāya paramatthato avijjamānāpi lokasaṅketamattasiddhā tassāyeva dhammappavattiyā gatagatāya anivattanato taṃ taṃ dhammappavattiṃ khepentā vināsayantā viya sayañca tāhi saddhiṃ accentā viya honti. Tenāha – ‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190). ‘‘Tarayanti rattiyo’’ti etthāpi vuttanayeneva attho veditabbo. ‘‘Etaṃ bhayaṃ maraṇe pekkhamāno’’ti vuccamānattā puggalaṃ maraṇūpagamanāya tarayantīti attho vutto. Vayoguṇāti ettha koṭṭhāsā guṇā. Titthiyānaṃ hi carimacittena sakalacitte vayasamūhe vayasamaññāti āha – ‘‘paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho’’ti. Ānisaṃsaṭṭho guṇaṭṭho ‘‘vākaciraṃ nivāsesiṃ, dvādasaguṇamupāgata’’ntiādīsu (bu. vaṃ. 2.30) viya. ‘‘Tandiguṇāhaṃ karissāmi, diguṇaṃ diguṇaṃ vaddheyyā’’ti ca evamādīsu pana tabbhāvavuttiattho guṇaṭṭho.

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti. (dha. sa. aṭṭha. 1313; udā. 53; paṭi. ma. aṭṭha. 1.1.76) –

Ādīsu pasaṃsaṭṭho guṇaṭṭho daṭṭhabbo. ‘‘Vayoguṇā anupubbaṃ jahantī’’ti ettha attho ‘‘accenti kālā’’ti ettha vuttanayo eva. Paṭhamamajjhimavayāti paṭhamaggahaṇañcettha vayassa gatassa apunarāvattidassanatthaṃ kataṃ. Tenevāha – ‘‘maraṇakkhaṇe pana tayopi vayā jahantevā’’ti.

Ettha ca pāḷiyaṃ ‘‘accenti kālā’’ti sāmaññato kālassa apagamanaṃ dassitaṃ, puna taṃ visesatopi dassetuṃ itaradvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana mudindriyassa vasena ‘‘vayoguṇā anupubbaṃ jahantī’’ti vuttaṃ, majjhimindriyassa vasena ‘‘tarayanti rattiyo’’ti vuttanti adhippāyena ‘‘kālāti purebhattādayo kālā’’ti vuttaṃ. Tasmā tattha ādi-saddena pacchābhattapaṭhamayāma-muhuttakālādi-kālakoṭṭhāso eva aṇupabhedo kālavibhāgo gahitoti veditabbo. Sesanti idha dvīsu gāthāsu pacchimaddho. So hi idha atthato adhigatattā anantarasutte ca vuttattā atidisito.

Accentisuttavaṇṇanā niṭṭhitā.

5. Katichindasuttavaṇṇanā

5. Chindantoti samucchindanto. Kati chindeyyāti kittake pāpadhamme samucchindeyya, anuppattidhammataṃ pāpeyya. Sesapadesupīti sesesupi dvīsu padesu. Jahanto kati jaheyya, bhāvento kati uttari bhāveyyāti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati. Catutthapadassa pana attho sarūpeneva dassito. Atthato ekanti bhāvatthato ekaṃ. Yadi evaṃ kimatthaṃ pariyāyantaraṃ gahitanti āha ‘‘gāthābandhassa panā’’tiādi. Atthato ettha punarutti atthevāti āha ‘‘saddapunaruttiṃ vajjayantī’’ti. Saṅgaṃ atikkamayatīti saṅgātigoti āha ‘‘ayamevattho’’ti.

Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena tañca bhajantīti orambhāgiyāni. Tattha ca kammaṃ tabbipākaṃ satte dukkhaṃ, kammunā vipākaṃ, sattena dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa-kāmarāga-paṭighā. Uddhaṃ vuccati catasso arūpadhātuyo, vuttanayena taṃ bhajantīti uddhambhāgiyāni, saṃyojanāni rūpārūparāgamānuddhaccāvijjā. Āropitavacanānurūpeneva evamāhāti ‘‘pañca chinde pañca jahe’’ti evaṃ kathesi tassā devatāya sukhaggahaṇatthaṃ. Na kevalaṃ tāya devatāya vuttavacanānurūpato eva, atha kho tesu saṃyojanesu vattabbākāratopīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tena orambhāgiyasaṃyojanāni nāma garūni ducchedāni gāḷhabandhanabhāvato, tasmā tāni sandhāya ‘‘pañca chinde’’ti vuttaṃ.

Uddhambhāgiyasaṃyojanāni pana lahūni succhedāni heṭṭhā pavattitānukkamena bhāvanānayena pahātabbato, tasmā tāni sandhāya ‘‘pañca jahe’’ti vuttaṃ. Tenāha ‘‘pādesu baddhapāsasakuṇo viyā’’tiādi. Visesanti bhāvanānaṃ visesaṃ vipassanābhāvanaṃ bhāvento uppādento vipaccento vaḍḍhento ca. Saṃsārapaṅke sañjanaṭṭhena rāgo eva saṅgo ‘‘rāgasaṅgo’’. Esa nayo sesesupi. Yasmā ettha rāga-moha-diṭṭhi-tabbhāgiyasakkāyadiṭṭhi-sīlabbataparāmāsa-kāmarāgāvijjā atthato oghā eva, itare tadekaṭṭhā, tasmā bhagavā saṃyojanappahānasaṅgātikkamehi oghataraṇaṃ kathesi. Lokiyalokuttarāni kathitāni ‘‘bhāvaye’’ti pubbabhāgāya maggabhāvanāya adhippetattā.

Katichindasuttavaṇṇanā niṭṭhitā.

6. Jāgarasuttavaṇṇanā

6. Jāgaratanti anādare sāmivacanaṃ. Tenāha ‘‘indriyesu jāgarantesū’’ti. ‘‘Vissajjanagāthāyaṃ panā’’ti imassa padassa ‘‘ayamattho veditabbo’’ti iminā sambandho. Pucchāgāthāya pana attho imināva nayena viññāyatīti adhippāyo. Pañca jāgarataṃ suttāti ettha ‘‘suttā’’ti padaṃ apekkhitvā pañcāti paccattavacanaṃ ‘‘jāgarata’’nti padaṃ apekkhitvā sāmivasena pariṇāmetabbaṃ ‘‘pañcannaṃ jāgarata’’nti. Tenāha – ‘‘pañcasu indriyesu jāgarantesū’’ti, jāgarantesu baddhābhāvena sakiccappasutatāya sakiccasamatthatāya cāti attho. Sottaṃva suttā pamādaniddābhāvato. Tameva suttabhāvaṃ puggalādhiṭṭhānāya kathāya dassetuṃ ‘‘kasmā’’tiādi vuttaṃ. Pamajjati, pamādo vā etassa atthīti pamādo, tassa bhāvo pamādatā, tāya, pamattabhāvenāti attho.

Evaṃ gāthāya paṭhamassa pādassa atthaṃ vatvā dutiyassa vattuṃ ‘‘evaṃ suttesū’’tiādi vuttaṃ. Tassattho vuttanayena veditabbo. Yasmā appahīnasupanakiriyāvasena sanīvaraṇassa puggalassa anuppannarāgarajādayo uppajjanti, uppannā pavaḍḍhanti, tasmā vuttaṃ ‘‘nīvaraṇeheva kilesarajaṃ ādiyatī’’ti. Tenevāha ‘‘purimā’’tiādi. Purimānaṃ pacchimānaṃ aparāparuppattiyā paccayabhāvo hettha ādiyanaṃ. Pañcahi indriyehi parisujjhatīti maggapariyāpannehi saddhādīhi pañcahi indriyehi sakalasaṃkilesato visujjhati. Paññindriyameva hi anaññātaññassāmītindriyādīni, itarāni ca anvayānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

7. Appaṭividitasuttavaṇṇanā

7. Pavattinivattitadubhayahetuvibhāgassa dhammassapi catusaccantogadhattā āha ‘‘dhammāti catusaccadhammā’’ti. Cattāripi hi ariyasaccāni catusaccantogadhāni. Appaṭividdhāti pariññābhisamayādivasena anabhisamitā. Diṭṭhigatavādesūti diṭṭhigatasaññitesu vādesu. Diṭṭhigatehi te pavattitā. Ito paresanti ito sāsanikehi paresaṃ aññesaṃ. Dhammatāyāti sabhāvena, sayamevāti attho. Gacchantīti pavattanti diṭṭhivādaṃ paggayha tiṭṭhanti. Parenāti diṭṭhigatikena. Nīyantīti diṭṭhivādasaṅgaṇhane uyyojīyanti. Tenāha ‘‘tatthā’’tiādi. Pabujjhitunti pamādaniddāya paṭibujjhituṃ. Paṭipadā yathādesitassa dhammassa kathitatāya, paṭibujjhituṃ yoniso pavattiyamānattā bhaddikā.

Hetunāti ñāyena. Kāraṇenāti catusaccānaṃ sambodhayuttiyā. Hatthatale āmalakaṃ viya sabbaṃ ñeyyaṃ jānātīti sabbaññū, teneva sabbaññutābhisambodhena buddhoti sabbaññubuddho. Paccekaṃ parehi asādhāraṇatāya visuṃ sayambhuñāṇena saccāni buddhavāti paccekabuddho. Paropadesena catusaccaṃ bujjhatīti catusaccabuddho. Tathā hi so sayambhutāya abhāvato kevalaṃ catusaccabuddhoti vuccati. Sutena sutamayañāṇena khandhādibhedaṃ ñeyyaṃ buddhavāti sutabuddho. Sabbaññubuddhapaccekabuddhe ṭhapetvā avasesā aggasāvakamahāsāvakāpi pakatisāvakāpi vītarāgā avasesā khīṇāsavā. Tayopi purimā vaṭṭanti sambuddhātiādivacanato. Sannivasati etenāti sannivāso, caritaṃ. Lokassa sannivāso lokasannivāso, tasmiṃ. Kāyaduccaritādibhede visame. Satisammosena visame vā sattanikāye. So hi visamayogato visamo. Rāgavisamādike visame vā kilesajāte. Taṃ visamaṃ pahāya taṃ visamaṃ ajjhupekkhitvā samaṃ sadisaṃ yuttarūpaṃ, purimakehi vā sambuddhehi samaṃ sadisaṃ caranti vattanti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

8. Susammuṭṭhasuttavaṇṇanā

8. Susammuṭṭhāti suṭṭhu ativiya sammuṭṭhā. Satta sekkhā hi susammusitā vinaṭṭhā. Kathaṃ pana te anadhigatā naṭṭhā nāma hontīti āha ‘‘yathā hī’’tiādi. Adhigatassāti adhigato assa. So vadantoti sambandho. Sesanti ‘‘dhammā’’tiādi. Purimasadisamevāti anantaragāthāya vuttasadisameva.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

9. Mānakāmasuttavaṇṇanā

9. Seyyādibhedaṃ mānaṃ appahāya taṃ paggayha vicaranto kāmento nāma hotīti āha ‘‘mānaṃ kāmentassa icchantassā’’ti. Damati cittaṃ etenāti damo, satisambojjhaṅgādiko samādhipakkhiko damo. Manacchaṭṭhāni indriyāni dametīti damo, indriyasaṃvaro. Kilese dameti pajahatīti damo, paññā. Upavasanavasena kāyakammādiṃ dametīti damo, uposathakammaṃ. Kodhūpanāhamakkhamānādike dameti vinetīti damo, adhivāsanakhanti. Tenevāti ‘‘damo’’ti samādhipakkhikadhammānaṃ eva adhippetattā. ‘‘Na monaṃ atthī’’ti ca pāṭho. Asamāhitassāti samādhipaṭikkhepo jotito.

Maccudheyyassa pārataraṇassa vuccamānattā ‘‘monanti catumaggañāṇa’’nti vuttaṃ. Na hi tato aññena taṃ sambhavati. Jānāti asammohapaṭivedhavasena paṭivijjhatīti attho. Maccu dhīyati etthāti maccudheyyaṃ, khandhapañcakaṃ maraṇadhammattā. Tassevāti maccudheyyasseva. Pāraṃ paratīrabhūtaṃ nibbānaṃ. Tareyyāti ettha taraṇaṃ nāma ariyamaggabyāpāroti āha ‘‘paṭivijjheyya pāpuṇeyyā’’ti. Tathā hi vakkhati ‘‘paṭivedhataraṇaṃ nāma vutta’’nti. ‘‘Na tareyya na paṭivijjheyya na pāpuṇeyya vā’’ti ayamettha pāṭho yutto. Aññathā ‘‘idaṃ vuttaṃ hotī’’tiādivacanaṃ virujjheyya. Eko araññe viharantoti ekākī hutvā araññe viharantoti attho.

Kāmaṃ heṭṭhimamaggehipi ekaccassa mānassa pahānaṃ labbhati. Aggamaggeneva pana tassa anavasesato pahānanti āha – ‘‘arahattamaggena navavidhamānaṃ pajahitvā’’ti. Upacārasamādhipubbako appanāsamādhīti vuttaṃ ‘‘upacārappanāsamādhīhī’’ti, na upacārasamādhimattena samādhimattaṃ sandhāya paccekaṃ vākyaparisamāpanassa ayujjanato. Na hi appanaṃ appattaṃ lokuttarajjhānaṃ atthi. ‘‘Sucetaso’’ti cittassa ñāṇasahitatāya lakkhaṇavacananti āha ‘‘ñāṇasampayuttatāyā’’tiādi. Tathā hi vakkhati ‘‘sucetasoti ettha cittena paññā dassitā’’ti. ‘‘Sabbadhi vippamutto’’ti sabbesu bhavādīsu visaṃsaṭṭhacitto sabbaso khandhādīhi visaṃyutto hotīti vuttaṃ ‘‘sabbesu khandhāyatanādīsu vippamutto hutvā’’ti. Pariññāpaṭivedho sacchikiriyapaṭivedhena vinā natthīti āha ‘‘tebhūmaka…pe… vutta’’nti.

Mānaṃ nissāya duccaritacaraṇato māno nāmāyaṃ sīlabhedano. Tasmāti mānassa sīlapaṭipakkhabhāvato. Iminā paṭipakkhappahānakittanena. Adhicittasikkhā kathitā sarūpato evāti adhippāyo. Ettha cittenāti su-saddena visesitacittena. Tasmāti paññāya dassitattā. Imināti ‘‘sucetaso’’ti iminā padena. Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti sīlādīnipi visesetvā vuttāni. Sambhave byabhicāre ca visesanavisesitabbatāti taṃ dassento ‘‘adhisīlañca nāma sīle sati hotī’’tiādiṃ vatvā tadubhayaṃ vibhāgena dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Paṭhamanayo saṅkaravasena pavattoti asaṅkaravasena dassetuṃ ‘‘apicā’’tiādinā dutiyanayo vutto. ‘‘Samāpannā’’ti etthāpi ‘‘nibbānaṃ patthayantenā’’ti ānetvā sambandho. Vipassanāya pādakabhāvaṃ anupagatāpi tadatthaṃ nibbattanādivasena samāpannāti ayamattho purimanayato viseso. Adhipaññāya panettha purimanayato viseso natthīti sā anuddhaṭā. Samodhānetvāti pariyāyato sarūpato ca saṅgahetvā. Sakalasāsananti tissannaṃ kathitattā eva sikkhattayasaṅgahaṃ sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

10. Araññasuttavaṇṇanā

10. Santakilesānanti vūpasantakilesapariḷāhānaṃ. Yasmā sīlādiguṇasambhavaṃ tato eva bhayasantañca upādāya paṇḍitā ‘‘santo’’ti vuccanti, tasmā vuttaṃ ‘‘paṇḍitānaṃ vā’’ti. Tenāha ‘‘santo have’’tiādi. Seṭṭhacārīnanti seṭṭhacariyaṃ carantānaṃ. Yasmā puthujjanakalyāṇato paṭṭhāya bhikkhu maggabrahmacariyavāsaṃ vasati nāma, tasmā āha ‘‘maggabrahmacariyavāsaṃ vasantāna’’nti. Ariyānaṃ pana mukhavaṇṇassa pasīdane vattabbameva natthi. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Visabhāgasantatīti nānārammaṇesu pavattacittasantati. Sā hi vikkhepabyākulatāya appasannā samāhitacittasantatiyā visabhāgasantati. Okkamatīti samādhisabhāgā cittasantati samathavīthiṃ anupavisati. Cittaṃ pasīdatīti kammaṭṭhānanirataṃ bhāvanācittaṃ sandhāyāha, taṃ pasannaṃ hutvā pavattati. Lohitaṃ pasīdatīti cittakālussiyassābhāvato lohitaṃ anāvilaṃ hoti. Parisuddhāni honti kāraṇassa parisuddhabhāvato. Tālaphalamukhassa viya mukhassa vaṇṇo hotīti mukha-saddassa ādimhi pamuttapadena yojetabbo. Evañhi cassa pamuttaggahaṇaṃ samatthitaṃ hoti tālaphalamukhassa vaṇṇasampadāsadisattā. Tibhūmako eva tebhūmako.

Atītaṃ nānusocanti atītaṃ paccayalābhaṃ lakkhaṇaṃ katvā na socanti na anutthunanti. Jappanataṇhāya vasena na parikappantīti āha ‘‘na patthentī’’ti. Yena kenacīti itarītarena. Taṅkhaṇe laddhenāti sannidhikāraparibhogābhāvamāha. Tividhenapi kāraṇenāti tippakārena hetunā, tilakkhaṇasantosanimittanti attho.

Vināsanti vināsanahetuṃ. Vinassanti etehīti vināso, lobhadosā tadekaṭṭhā ca pāpadhammā. Arūpakāyassa viya rūpakāyassapi visesato sukkhabhāvakāraṇanti āha ‘‘etena kāraṇadvayenā’’ti. Lutoti lūno.

Araññasuttavaṇṇanā niṭṭhitā.

Naḷavaggavaṇṇanā niṭṭhitā.

2. Nandanavaggo

1. Nandanasuttavaṇṇanā

11. ‘‘Tatra bhagavā’’ti vutte na tathā byañjanānaṃ siliṭṭhatā, yathā ‘‘tatra kho bhagavā’’ti vutteti āha ‘‘byañjanasiliṭṭhatāvasenā’’ti. Parisajeṭṭhaketi parisāya jeṭṭhake, ye tassā desanāya visesato bhājanabhūtā. Parisajeṭṭhake bhikkhūti catuparisajeṭṭhake bhikkhū. Catunnaṃ hi parisānaṃ jeṭṭhā bhikkhuparisā paṭhamuppannattā. Āmantesīti sambodhesi, sambodhanañca jānāpananti āha ‘‘jānāpesī’’ti. Bhadanteti garugāravasappatissavavacanametaṃ, atthato pana bhadanteti bhaddaṃ tava hotu attano niṭṭhānapariyosānattā paresañca santatāvahattā. Bhagavato paccassosunti ettha bhagavatoti sāmivacanaṃ āmantanameva sambandhiatthapadaṃ apekkhatīti adhippāyenāha ‘‘bhagavato vacanaṃ patiassosu’’nti. Bhagavatoti pana idaṃ patissavanasambandhena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇātī’’ti. Yaṃ panettha vattabbaṃ, taṃ nidānavaggassa ādisuttavaṇṇanāyaṃ āgamissati.

Tāvatiṃsakāyoti tāvatiṃsasaññito devanikāyo. Dutiyadevalokoti chasu kāmalokesu dutiyo devaloko. Tettiṃsa janā sahapuññakārino tattha uppannā, taṃsahacaritaṭṭhānaṃ tāvatiṃsaṃ, tannivāsinopi tāvatiṃsanāmakā sahacaraṇañāyenāti āha ‘‘maghena māṇavenā’’tiādi. Ayaṃ pana kecivādo byāpanno hotīti taṃ arocentena ‘‘vadantī’’ti vuttaṃ. Byāpannataṃ dassento ‘‘yasmā panā’’tiādimāha. Tathā hi vakkhati ‘‘evaṃ hi niddosaṃ padaṃ hotī’’ti. Nāmapaṇṇattiyevāti atthanirapekkhattā niruḷhasamaññā eva.

Taṃ vananti taṃ upavanaṃ. Paviṭṭhe paviṭṭhe dukkhappattepi attano sampattiyā nandayati, pageva adukkhappatteti dassetuṃ ‘‘pañcasu hī’’tiādi vuttaṃ. Pavesitānanti pakoṭṭhavārena pavesitānampīti adhippāyo. Cavanakāleyeva thokaṃ dissamānavikārā hutvā cavanti, te sandhāya ‘‘himapiṇḍo viya vilīyantī’’ti vuttaṃ. Ye pana adissamānavikārā sahasā antaradhāyanti, te sandhāya ‘‘dīpasikhā viya vijjhāyantī’’ti vuttanti vadanti. Nandayati pakatiyā somanassitaṃ domanassitañca. Nandaneti evaṃanvatthanāmake uyyāne. Parivutāti ‘‘devatā’’ti vacanaṃ upādāya itthiliṅgavasena vuttaṃ. Devaputto hi so.

Divi bhavattā dibbāti āha ‘‘devaloke nibbattehī’’ti. Kāmetabbatāya kāmabandhanehi, tathā aññamaññaṃ asaṃkiṇṇasabhāvatāya kāmakoṭṭhāsehi. Upetāti upagatā samannāgatā. Paricārayamānāti pariramamānā. Idañhi padaṃ apekkhitvā ‘‘kāmaguṇehī’’ti kattari karaṇavacanaṃ, purimāni apekkhitvā sahayoge. Ramamānā carantīti katvā vuttaṃ ‘‘ramamānā’’ti. Paricārayamānāti vā parito samantato cārayamānāti atthoti āha ‘‘indriyāni sañcārayamānā’’ti. Paṭhamanaye hi anubhavanattho paricaraṇasaddo, dutiyanaye parivattanattho. So panāti ‘‘tāyaṃ velāya’’nti vuttakālo. Adhunāti sampati. So vicarīti sambandho. Kāmaguṇehīti hetumhi karaṇavacanaṃ. Ovutoti yathā taṃ na ñāyati, evaṃ pihitacitto. Nivuto pariyonaddhoti tasseva vevacanaṃ. Tenāha ‘‘lokābhibhūto’’ti. Āsabhinti seṭṭhaṃ ‘‘aggohamasmi lokassā’’tiādinā (dī. ni. 2.31; ma. ni. 3.207) bhāsanto bodhisatto viya.

Kevalaṃ dassanaṃ kimatthiyanti āha – ‘‘ye…pe… vasenā’’ti, tasmiṃ nandanavane avaṭṭhitakāmabhāgānubhavanavasenāti attho. Naradevānanti purisabhūtadevatānaṃ. Tenāha ‘‘devapurisāna’’nti. Appakaṃ adhikaṃ ūnaṃ vā gaṇanūpagaṃ nāma na hotīti ‘‘tikkhattuṃ dasanna’’nti vuttaṃ. ‘‘Tettiṃsāna’’nti hi vattabbe ayaṃ ruḷhī. Parivārasaṅkhātena, na kittisaṅkhātenāti adhippāyo. Sīlācārādiguṇanemittikā hi kitti. ‘‘Tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā’’ti evamādivacanena yase icchite avisesetvāva ‘‘yasena sampannāna’’nti sakkā vattuṃ.

Ariyasāvikāti sotāpannā. ‘‘Sakadāgāminī’’ti keci. Adhippāyaṃ vivaṭṭetvāti yathā tvaṃ andhabāle maññasi, dhammasabhāvo evaṃ na hotīti tassā devatāya adhippāyaṃ viparivattetvā. Ekantato sukhaṃ nāma nibbānameva. Kāmā hi dukkhā vipariṇāmadhammāti iminā adhippāyena tassā adhippāyaṃ paṭikkhipitvā. Kāmaṃ catutthabhūmakāpi saṅkhārā aniccā eva, te pana sammasanūpagā na hontīti tebhūmakaggahaṇaṃ sammasanayoggena. Hutvāti pubbe avijjamānā paccayasamavāyena bhavitvā uppajjitvā. Etena nesaṃ bhāvabhāgo dassito. Abhāvatthenāti sarasanirodhabhūtena viddhaṃsanabhāvena.

Aniccā addhuvā, tato eva ‘‘mayhaṃ ime sukhā’’ti vā na iccāti aniccā. Uppādavayasabhāvāti khaṇe khaṇe uppajjananirujjhanasabhāvā. Tenāha ‘‘uppa…pe… vevacana’’nti. Purimassa vā pacchimaṃ kāraṇavevacananti āha ‘‘yasmā vā’’tiādi. Tadanantarāti tesaṃ uppādavayānaṃ antare. Vemajjhaṭṭhānanti ṭhitikkhaṇaṃ vadati. Ye pana ‘‘saṅkhārānaṃ ṭhiti natthī’’ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā aññaṃ uppajjati, aññaṃ nirujjhatīti āpajjati, evaṃ uppannassa bhaṅgābhimukhāvatthā icchitabbā, sāva ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti. Vūpasamasaṅkhātanti accantaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ, na tayā adhippetā kāmāti adhippāyo.

Nandanasuttavaṇṇanā niṭṭhitā.

2. Nandatisuttavaṇṇanā

12. Nandatīti ettha nandanaṃ sappītikakāmataṇhākiccanti āha – ‘‘tussatī’’ti, tasmā kāmaparitosena haṭṭhatuṭṭho hotīti attho. Puttimāti puttavā. Pahūte cāyaṃ mā-saddoti āha ‘‘bahuputto’’ti. Bahuputtatāgahaṇena idaṃ payojananti dassento ‘‘tassa hī’’tiādimāha. Pūrentīti padaṃ apekkhitvā dhaññassāti sāmivacanaṃ. Iti āhāti imamatthaṃ sandhāyāha, evaṃadhippāyo hutvāti attho. Gosāmikoti gomā. Idhāpi pahūte mā-saddo. Gorasasampattinti gorasehi nipphajjanasampattiṃ. Upadhīti paccattabahuvacanaṃ. ti hetuatthe nipāto. Nandayanti pītisomanassaṃ janayantīti nandanā. Kāmaṃ dukkhassa adhiṭṭhānabhāvato nippariyāyato kāmā ‘‘upadhī’’ti vattabbataṃ arahanti, tassā pana devatāya adhippāyavasenāha ‘‘sukhassa adhiṭṭhānabhāvato’’ti. Kilesavatthuhetukattā sesapadadvayassa kiñcāpi sabbaṃ saṃsāradukkhaṃ kilesahetukaṃ, visesato pana pāpadhammā apāyūpapattiṃ nibbattentīti āha – ‘‘kilesāpi apāyadukkhassa adhiṭṭhānabhāvato’’ti. Upasaṃharamānāti upanentā uppādentā. Manussajātikopi dullabhaghāsacchādanatāya dukkhabahulo peto viyāti manussapeto. Manussajātikopi vuttarūpo anatthapātito parehi hiṃsito samāno nerayiko viyāti manussanerayiko.

Phalena rukkhato phalaṃ pātento viya. Tatheva navahākārehīti yathā tīsu kālesu nāsamaraṇabhedanavasena puttimā puttanimittaṃ, tatheva gomā gonimittaṃ socati navappakārehi. Pañca kāmaguṇopadhīpi naraṃ socentīti yojanā. Tassāti yo uttari anugijjhati tassa. Kāmayānassāti jātakāmacchandassa. Jantunoti sattassa. Parihāyanti ce vinassanti ce. Sallaviddhovāti sallena viddho viya. Ruppatīti vikāraṃ āpajjati, socatīti attho. Narassa socanā sokaghaṭṭanapaccayo. Upadhayo natthīti kāmaṃ kilesābhisaṅkhārūpadhayo tāva khīṇāsavassa nattheva maggādhigamena nirodhitattā, khandhūpadhayo pana kathanti? Tepi tassa saupādisesakālepi aṭṭhuppattihetubhūtā na santeva, ayañca anupādisesakāle. Tenāha ‘‘so nirupadhi mahākhīṇāsavo’’ti.

Nandatisuttavaṇṇanā niṭṭhitā.

3. Natthiputtasamasuttavaṇṇanā

13. Puttapemaṃ puttaggahaṇena gahitaṃ uttarapadalopenāti āha ‘‘puttapemasama’’nti. Gosamitanti gohi samaṃ kataṃ. Tenāha ‘‘gohi sama’’nti. Sūriyassa samāti sūriyasamā. Avayavasambandhe cetaṃ sāmivacanaṃ. Avayavo cettha ābhā evāti viññāyati ‘‘anantaraṃ ābhā’’ti vuccamānattāti āha ‘‘sūriyābhāya samā’’tiādi. Mahoghabhāvena saranti savantīti sarā, mahantā jalāsayā. Sabbe te samuddaparamā orimajanehi adiṭṭhaparatīrattā tassa.

Natthi attasamaṃ pemanti gāthāya paṭhamagāthāyaṃ vuttanayena attho veditabbo. Attapemena samaṃ pemaṃ nāma natthīti ayamattho. Anudakakantāre ghammasantāpaṃ asahantiyā aṅke ṭhapitaputtakaṃ kandantaṃ bhūmiyaṃ nipajjāpetvā tassa upari ṭhatvā mataitthivatthunā dīpetabbaṃ. Tenāha – ‘‘mātāpitādayo hi chaḍḍetvāpi puttadhītādayo’’ti. Tathā cāha –

‘‘Sabbā disā anuparigamma cetasā,

Nevajjhagā piyataramattanā kvaci;

Evaṃ piyo puthu attā paresaṃ,

Tasmā na hiṃse paramattakāmo’’ti. (saṃ. ni. 1.119; udā. 41; netti. 113);

Dhaññena samaṃ dhanaṃ nāma natthi, yasmā tappaṭibaddhā āhārūpajīvīnaṃ sattānaṃ jīvitavutti. Tathārūpe kāleti dubbhikkhakāle. Ekadesaṃyeva obhāsantīti ekasmiṃ khaṇe catūsu mahādīpesu obhāsaṃ pharituṃ asamatthattā sūriyassapi, pageva itaresaṃ. Bodhisattassa udayabbayassa ñāṇānubhāvena sakalajātikhettaṃ ekālokaṃ ahosīti āha ‘‘paññā…pe… sakkotī’’ti. Tamaṃ vidhamatīti pubbenivāsañāṇādayo paññā yattha pavattanti, tamanavasesaṃ byāpetvā ekappahārena pavattanato. ‘‘Vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanā’’ti pacuravasena vuttaṃ.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

4. Khattiyasuttavaṇṇanā

14. Khettato vivādā satte tāyatīti khattiyo. Vadati devatā attano ajjhāsayavasena. Dvipadādīnanti ādi-saddena catuppadabhariyaputtā gahitā. Buddhādayoti ādi-saddena ājānīyasussūsabhariyassavaputtā. Dvipadānaṃ seṭṭhoti ettha dvipadānaṃ eva seṭṭhoti nāyaṃ niyamo icchito, seṭṭho evāti pana icchito, tasmā sambuddho dvipadesu aññesu tattha ca uppajjanato seṭṭho eva sabbesampi uttaritarassa abhāvatoti ayamettha attho. Tenāha ‘‘uppajjamāno panesā’’tiādi. Kāraṇākāraṇaṃ ājānātīti ājānīyo. Gaṇhāpethāti yathā udako na temissati, evaṃ vāḷaṃ gaṇhāpetha. ‘‘Asussūsā’’ti keci paṭhanti. Āsuṇamānoti sappaṭissavo hutvā vacanasampaṭicchako.

Khattiyasuttavaṇṇanā niṭṭhitā.

5. Saṇamānasuttavaṇṇanā

15. Ṭhite majjhanhiketi pubbaddhaṃ nikkhamitvā aparaddhaṃ appatvā ṭhitamajjhanhe. Sannisīvesūti parissamavinodanatthaṃ sabbaso sannisīdantesu. Da-kārassa hi va-kāraṃ katvā niddeso. Tenāha ‘‘sannisinnesu vissamamānesū’’ti. Sabbasattānanti sabbesañca āhārūpajīvitasattānaṃ ghammatāpane santattakāyānaṃ iriyāpathadubbalyakāloti ṭhānādiiriyāpathassa asamatthakālo. Saṇati viyāti saddaṃ karoti viya, yathā taṃ aññampi mahāvanaṃ vakkhamānanayena. Tenāha ‘‘tappaṭibhāgaṃ nāmeta’’nti chiddaveṇupabbānanti randhajātakīcakamahāveḷupabbānaṃ. Dutiyakaṃ sahāyaṃ alabhantī anabhiratiparitassanāya evamāha. Anappakaṃ sukhanti vipulaṃ uḷāraṃ vivekasukhaṃ.

Ekavihāratāya suññāgāraṃ paviṭṭhassa. Tena kāyavivekaṃ dasseti. Aniccānupassanādīhi niccasaññādippahānena santacittassa. Tena cittavivekaṃ dasseti. Saṃsāre bhayaṃ ikkhanato bhikkhuno ubhayavivekasampannassa, tato eva uttariṃ manussadhammato ratiṃ lābhino. Amānusī ratīti bhāvanārati. Puratoti purimabhāge. Pacchatoti pacchimabhāge. Aparoti añño. Puratoti vā anāgate, anāgataṃ ārabbhāti attho. Pacchatoti atīte atītaṃ ārabbha paṭipattiyā vibādhanato. Paroti kodho cittapaṭidussanatāya. Na paroti aparo, lobho, so ce na vijjati. Etena anāgatappajappanāya atītānusocanāya ca abhāvaṃ dasseti. Atīva phāsu bhavatīti nīvaraṇajeṭṭhakassa kāmacchandassa vigamena vikkhambhitanīvaraṇassa jhānassa vasena ativiya phāsuvihāro hoti. Ekassa vasato vaneti taṇhādutiyikābhāvena ekassa araññe vivekavāsaṃ vasato. Sesaṃ tādisamevāti sesamettha yaṃ vattabbaṃ, taṃ paṭhamagāthāyaṃ vuttasadisameva.

Saṇamānasuttavaṇṇanā niṭṭhitā.

6. Niddātandīsuttavaṇṇanā

16. Pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajānoti ettakaṃ pāṭhaṃ saṅkhipitvā ‘‘niddaṃ okkamitā’’ti vuttaṃ. Kiriyāmayacittehi avomisso bhavaṅgasoto abyākataniddā. Sā hi khīṇāsavānaṃ uppajjanārahā, tassā pubbabhāgāparabhāgesu…pe… uppannaṃ thinamiddhaṃ idhādhippetā niddā, sā akhīṇāsavānaṃ yebhuyyena aniyatakālā, tabbidhuraniyatasabbhāvaṃ dassento ‘‘aticchāta…pe… āgantukaṃ ālasiya’’nti āha. Kāyālasiyapaccayā vīriyassa paṭipakkhabhūtā cattāro akusalakkhandhā tandī nāma. Tandīti sabhāvaniddeso. Tandiyanāti ākāraniṃddeso. Tandīmanatāti tandībhūtacittatā. Ālasyanti alasabhāvāharaṇaṃ. Ālasyāyitattanti alasabhāvappatti. Kāyavijambhanāti kāyassa vināmanā. Akusalapakkhā ukkaṇṭhitatāti akusalapakkhiyā anabhirati. Bhattakilamathoti yathāvuttassa bhattavatthukassa āhārassa vasena sarīre uppajjanakakhedo. Upakkiliṭṭhoti paññāya dubbalīkaraṇena upakkiliṭṭhacitto. Cittassa asamāhitattā nivāritapātubhāvo. Ariyamaggassa jotanaṃ nāma uppajjanamevāti āha ‘‘na jotati, na pātubhavatīti attho’’ti. Na hi ariyamaggo jotiajotināmo pavattati.

Maggasahajātavīriyenāti lokiyalokuttaramaggasahajātavīriyena. Missakamaggo hi idha adhippeto. Nīharitvāti nīharaṇahetu. Hetuattho hi ayaṃ tvā-saddo ‘‘paññāya cassa disvā’’tiādīsu (ma. ni. 1.271) viya. Tena ‘‘maggo visujjhatī’’ti vacanaṃ samatthitaṃ hoti. ‘‘Ariyamaggaṃ visujjhatī’’ti keci paṭhanti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

7. Dukkarasuttavaṇṇanā

17. Dukkhaṃ titikkhanti duttitikkhaṃ. Tañca dukkhamaṃ dussahanaṃ ārambhavasena dukkaraṃ, anuyuñjanavasena duttitikkhanti. Abyattenāti sāmaññassa upakārānupakāre dhamme jānanasamatthāya veyyattiyasaṅkhātāya paññāya abhāvato na byattena. Tenāha ‘‘bālenā’’ti. Yasmiṃ dhamme sati samaṇoti vuccati, taṃ sāmaññanti āha ‘‘samaṇadhammo’’ti. Imināti ‘‘dukkaraṃ duttitikkhañca, abyattena ca sāmañña’’nti iminā gāthaddhena idaṃ dassetīti idaṃ idāni vuccamānaṃ atthajātaṃ dasseti. Abhidantanti abhibhavanadantaṃ, uparidantanti attho. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Ādhāyāti nippīḷanavaseneva ṭhapetvā. Tāluṃ āhaccāti tālupadesamāhanitvā viya. Cetasāti kusalacittena. Cittanti akusalacittaṃ. Abhiniggaṇhitvāti yathā atisamudācāro na hoti, evaṃ vibādhanavasena niggahetvā. Āpāṇakoṭikanti pāṇakoṭipariyosānaṃ, parijīvanti attho. Sambādhetīti sambādho, antarāyiko. Bahū parissayāti ayoniso kāmavitakkādivasena.

Pajjati cittametthāti padaṃ, ārammaṇaṃ. Iriyāpathaṃ eva padaṃ iriyāpathapadaṃ.

Gīvā cattāro pādāti gīvapañcamāni. Samodahanti vā samodhānahetūti ayamettha atthoti āha – ‘‘samodahitvā vā’’ti, sammā odhāya anto pavesetvāti attho. Sake ārammaṇakapāleti gocarajjhattaṃ vadati. Samodahanti samodahanto. Anissitoti tebhūmakadhammesu kañcipi dhammaṃ taṇhādiṭṭhābhinivesavasena anissito. Avihiṃsamāno vihiṃsānimittānaṃ pajahanena. Ullumpanasabhāvasaṇṭhitenāti sīlabyasanato uddharaṇarūpe saṇṭhitena, karuṇāyuttenāti attho. Tenāha ‘‘kāruññataṃ paṭiccā’’ti.

Dukkarasuttavaṇṇanā niṭṭhitā.

8. Hirīsuttavaṇṇanā

18. Nisedhetīti nivāreti pavattituṃ na deti. Pucchati devatā. Apaharantoti apanento, yathā sabbena sabbaṃ akkosavatthu na hoti, evaṃ pariharantoti attho. Bujjhati sārathividhaṃ. Attani nipātaṃ na deti, ājānīyo hi yuttaṃ pajānāti. Abhūtena abhūtakkosena parimutto nāma natthi bālānañca janānaṃ parāpavāde yuttapayuttabhāvato. Tenāha bhagavā –

‘‘Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito’’ti. (dha. pa. 227);

Tanuyāti vā katipayā. Tenāha ‘‘appakā’’ti. Sadā satāti hirinisedhabhāve kāraṇavacanaṃ. Pappuyyāti patvā adhigantvā. Vānato nikkhantattā nibbānaṃ, asaṅkhatadhātu.

Hirīsuttavaṇṇanā niṭṭhitā.

9. Kuṭikāsuttavaṇṇanā

19. Antoti kucchiabbhantare. Vasanaṭṭhānaṭṭhenāti vasanabhāvena. Kulapaveṇinti kulācāraṃ kulatantiṃ. Santānakaṭṭhenāti kulasantatiyā bandhanabhāvena. Evaṃ sabbapadehi pucchitatthassa anujānanavasena ‘‘ekaṃsavacane nipāto’’ti vuttaṃ. Āpādikā posikā mātucchā mahāpajāpati mātā evāti katvā ‘‘pahāya pabbajitattā’’ti avisesato vuttaṃ. Pahāya pabbajitattā natthīti ānetvā sambandho. Puna mātukucchivāsādīnaṃ abhāvavacaneneva vaṭṭamhi bandhanassa abhāvo dīpito hotīti na gahito. Ayaṃ kira devatā yathā puthujjanā buddhānaṃ guṇe na jānanti, evaṃ na jānāti, tasmā ‘‘mayā sannāhaṃ bandhitvā’’tiādimāha.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

10. Samiddhisuttavaṇṇanā

20. Tapanabhāvena tapanodakattā tapodāti tassa rahadassa nāmaṃ. Tenāha ‘‘tattodakassa rahadassā’’ti. Tatoti nāgabhavane udakarahadato tapodā nāma nadī sandati. Sā hi nadī bhūmitalaṃ ārohati. ‘‘Edisā jātā’’ti vacanaseso. Petalokoti lohakumbhinirayā idhādhippetāti vadanti. Rahadassa pana ādito pabbatapādavanantaresu bahū petā viharanti, svāyamattho petavatthupāḷiyā lakkhaṇasaṃyuttena ca dīpetabbo. Yatāyanti yato rahadato ayaṃ. Sātodakoti madhurodako. Setodakoti parisuddhodako, anāvilodakoti attho. Tatoti tapodānadito.

Samiddhoti avayavānaṃ sampuṇṇatāya saṃsiddhiyāva sammā iddho. Tenāha ‘‘abhirūpo’’tiādi. Padhāne sammasanadhamme niyutto, taṃ vā ettha atthīti padhāniko. Senāsanaṃ suṭṭhapitadvāravātapānaṃ, tesaṃ pidahanena utuṃ gāhāpetvā.

Pubbāpayamānoti nhānato pubbabhāge viya vodakabhāvaṃ āpajjamāno gamento. Avattaṃ paṭikkhipitvā vattaṃ dassetuṃ ‘‘tattha…pe… na otaritabba’’nti paṭhamaṃ vuttaṃ. Sabbadisāpalokanaṃ yathā nhāyanaṭṭhānassa manussehi vivittabhāvajānanatthaṃ. Khāṇuādivavatthāpanaṃ cīvarādīnaṃ ṭhapanatthaṃ udakasamīpeti adhippāyo. Ukkāsanaṃ amanussānaṃ apagamanatthaṃ. Avakujjaṭṭhānaṃ taṅkhaṇepi uparimakāyassa ujukaṃ avivaṭakaraṇatthaṃ. Cīvarapiṭṭheyeva ṭhapetabbaṃ yattha vā tattha vā aṭṭhapetvā. Udakanteti udakasamīpe. Sinnaṭṭhānanti sedagatapadeso. Pasāretabbaṃ tassa sukkhāpanatthaṃ. Saṃharitvā ṭhapanaṃ puna sukhena gahetvā nivāsanatthaṃ. Nābhippamāṇamattaṃ otaraṇaṃ tāvatā udakapaṭicchādilakkhaṇappattato. Vīciṃ anuṭṭhāpentenātiādi saṃyatakāritādassanaṃ. Nivāsanaṃ parikkhipitvāti antaravāsakaṃ kaṭippadesassa yathā parito hoti, evaṃ khipitvā parivasitvā.

Sarīravaṇṇopi vippasīdi sammadeva bhāvanānussatimpi vindantassāti adhippāyo. Samanaṃ niggahetunti kilesavasaṃ gataṃ attano cittaṃ niggaṇhituṃ. Kāmūpanītāti kāmaṃ upagatacittā. Atha vā kilesakāmena there upanītacittā.

Aparibhuñjitvāti ananubhotvā. Anubhavitabbanti atthato āpannamevāti āha ‘‘pañcakāmaguṇe’’ti. Bhikkhasīti yācasi. Tañca bhikkhācariyavasenāti āha ‘‘piṇḍāya carasī’’ti. Kāmaparibhogagarugamanakālo nāma visesato paṭhamayobbanāvatthāti āha ‘‘daharayobbanakālo’’ti. Obhaggenāti majjhe saṃbhaggakāyena. Jiṇṇakāle hi sattānaṃ kaṭiyaṃ kāyo obhaggo hoti.

Voti nipātamattaṃ ‘‘ye hi vo ariyā’’tiādīsu viya. Sattānanti sāmaññavacanaṃ, na manussānaṃ eva. Dehanikkhepananti kaḷevaraṭṭhapitaṭṭhānaṃ. Natthi etesaṃ nimittanti animittā, ‘‘ettakaṃ ayaṃ jīvatī’’tiādinā sañjānananimittarahitāti attho. Na nāyareti na ñāyanti. Ito paranti ettha paranti aññaṃ kālaṃ. Tena orakālassapi saṅgaho siddho hoti. Paramāyuno orakāle eva cettha paranti adhippetaṃ tato paraṃ sattānaṃ jīvitassa abhāvato. Vavatthānābhāvatoti kālavasena vavatthānābhāvato. Vavatthānanti cettha paricchedo veditabbo, na asaṅkarato vavatthānaṃ, nicchayo vā. Abbudapesītiādīsu abbudakālo pesikālotiādinā kāla-saddo paccekaṃ yojetabbo. Kāloti idha pubbaṇhādivelā adhippetā. Tenāha pubbaṇhepi hītiādi. Idheva dehena patitabbanti sambandho. Anekappakāratoti nagare jātānaṃ gāme, gāme jātānaṃ nagare, vane jātānaṃ janapade, janapade jātānaṃ vanetiādinā anekappakārato. Ito cutenāti ito gatito cutena. Idha imissaṃ gatiyaṃ. Yante yuttagoṇo viyāti yathā yante yuttagoṇo yantaṃ nātivattati, evaṃ kālo gatipañcakanti evaṃ upamāsaṃsandanaṃ veditabbaṃ.

Ayaṃ kāloti ayaṃ maraṇakālo. Pacchime kāleti pacchime vaye. Tisso vayosīmāti. Paṭhamādikā tisso vayassa sīmā atikkantena. Purimānaṃ hi dvinnaṃ vayānaṃ sabbaso sīmā atikkamitvā pacchimassa ādisīmaṃ atikkanto tathā vutto. ‘‘Ayañhi samaṇadhammo…pe… na sakkā kātu’’nti vatvā tamatthaṃ vitthārato dassetuṃ ‘‘tadā hī’’tiādi vuttaṃ. Gaṇhitunti pāḷito atthato ca hadaye ṭhapanavasena gaṇhituṃ. Paribhuñjitunti vuttadhammapariharaṇasukhaṃ anubhavituṃ. Ekassa kathanato paṭhamaṃ gāthaṃ suttaṃ vā ussāreti, tasmiṃ niṭṭhite itaro dhammakathiko taṃyeva vitthārento dhammaṃ katheti, ayaṃ sarabhāṇadhammakathā. Suttageyyānusārena yāva pariyosānā ussāraṇaṃ sarabhaññadhammakathā. ‘‘Mā maṃ kālo upaccagā’’ti vadanto ‘‘samaṇadhammassa karaṇassa ayaṃ me kālo’’ti katheti, tato paro ‘‘pacchimavayo añño kālo’’ti katheti. ‘‘Kālaṃ vohaṃ…pe… tasmā abhutvā bhikkhāmī’’ti vadanto attanā kataṃ paṭipattiñca sahetukaṃ sānisaṃsaṃ katheti.

Taṃ gāravakāraṇaṃ sandhāya. Etanti ‘‘atha kho sā devatā pathaviyaṃ patiṭṭhahitvā’’ti etaṃ vuttaṃ. Daharo tvantiādimāha lobhābhibhūtatāya adhigatattā. Sabbasampattiyuttoti bhogasampadā parivārasampadāti sabbasampattīhi yutto. Alaṅkāraparihāranti alaṅkārakaraṇaṃ. Anikkīḷitāvīti akīḷitapubbo. Kīḷanañcettha kāmānaṃ paribhogoti āha ‘‘abhuttāvī’’ti. Akatakāmakīḷoti akatakāmānubhavanappayogo. Sayaṃ attanā eva dissantīti sandiṭṭhā, sandiṭṭhā eva sandiṭṭhikā, attapaccakkhato sandiṭṭhikā. Pakaṭṭho kālo patto etesanti kālikā, te kālike.

Cittānantaranti icchitacittānantaraṃ, icchiticchitārammaṇākāreti attho. Tenevāha ‘‘cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjatī’’tiādi. Cittānantaraṃ laddhabbatāyāti anantaritasamādhicittānantaraṃ laddhabbaphalatāya. Samohitesupīti sambhatesupi. Sampannakāmassāti samiddhakāmassa. Cittakārā rūpalābhena, potthakārā paṭimākārakā, rūpakārā dantarūpakaṭṭharūpa-loharūpādikārakā. Ādisaddena nānārūpavesadhārīnaṃ naṭādīnaṃ saṅgaho. Sesadvāresūti ettha gandhabbamālākārasūpakārādayo vattabbā.

Soti samiddhitthero. Samohitasampattināti saṅgāhabhogūpakaraṇasampattinā. Pattabbadukkhassāti kāmānaṃ āpajjanarakkhaṇavasena laddhabbassa kāyikacetasikadukkhassa. Upāyāsassāti daḷhaparissamassa viratassa. ‘‘Vissātassā’’ti keci. ‘‘Paccavekkhaṇañāṇenā’’ti keci paṭhanti. Asukasmiṃ nāma kāle phalaṃ hotīti evaṃ udikkhitabbo nassa kāloti akālo. Etthāti etesu navasu lokuttaradhammesu. Ehipassavidhinti ‘‘ehi passā’’ti evaṃ pavattavidhivacanaṃ. Upanetabboti vā upaneyyo, so eva opaneyyiko. Viññūhīti vidūhi paṭividdhasaccehi. Te ekaṃsato ugghaṭitaññūādayo hontīti āha ‘‘ugghaṭitaññūādīhī’’ti. ‘‘Paccatta’’nti etassa patiattanīti bhummavasena attho gahetabboti āha ‘‘attani attanī’’ti.

Sabbapadehi sambandhoti ‘‘kathaṃ ādīnavo ettha bhiyyo, kathaṃ akāliko’’tiādinā sabbehi paccekaṃ sambandho veditabbo.

Navoti taruṇo na ciravasso. Ye bhikkhunovādakalakkhaṇappattā, te sandhāya ‘‘vīsativassato paṭṭhāya thero’’ti vuttaṃ. Idha sāsanaṃ nāma sikkhattayasaṅgahaṃ piṭakattayanti āha ‘‘dhammena hī’’tiādi. Tattha dhammena vinayo ettha vinā daṇḍasatthehīti dhammavinayo. Dhammāya vinayo ettha na āmisatthanti dhammavinayo. Dhammato vinayo na adhammatoti dhammavinayo. Dhammo vā bhagavā dhammassāmī dhammakāyattā, tassa dhammasaññitassa satthu vinayo, na takkikānanti dhammavinayo. Dhamme vinayo na adhamme vinayo. Dhammo ca so yathānusiṭṭhaṃ paṭipajjamāne satte apāyesu apatamāne dhāretīti, sabbe saṃkilesato vinetīti vinayo cāti dhammavinayo. Tenāha ‘‘ubhayampetaṃ sāsanasseva nāma’’nti.

Dhammavinayoti dhammena yutto vinayoti dhammavinayo ājaññaratho viya. Dhammo ca vinayo cāti vā dhammavinayo, taṃ dhammavinayaṃ. Dhammavinayānañhi satthubhāvavacanato dhammavinayattasaṃsiddhi dhammavinayānaṃ aññamaññaṃ visesanato. Abhidhammepi vinayavacananti dhammavinayadvayasiddhi, desitapaññattavacanato dhammavinayasiddhi. Dhammo catudhā desito sandassana-samādāpana-samuttejana-sampahaṃsanavasena, vinayo catudhā paññatto sīlācārato parājitavasena. Dhammacariyā sakavisayo, vinayapaññatti buddhavisayo. Pariyāyena desito dhammo, nippariyāyena paññatto vinayo. Dhammadesanā adhippāyatthappadhānā, vinayapaññatti vacanatthappadhānā. Paramatthasaccappadhāno dhammo, sammutisaccappadhāno vinayo. Āsayasuddhipadhāno dhammo, payogasuddhipadhāno vinayo.

Kiriyadvayasiddhiyā dhammavinayasiddhi. Dhammena hi anusāsanasiddhi, vinayena ovādasiddhi. Dhammena dhammakathāsiddhi, vinayena ariyatuṇhībhāvasiddhi. Sāvajjadvayaparivajjanato dhammavinayasiddhi. Dhammena hi visesato pakatisāvajjapariccāgasiddhi, vinayena paññattisāvajjapariccāgasiddhi. Gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇaguṇadvayasiddhi. Bahussutasutapasannadvayato pariyatti-pariyāpuṇana-dhammavihāra-vibhāgato dhammadharavinayadharavibhāgato ca dhammavinayadvayasiddhi, saraṇadvayasiddhiyā dhammavinayadvayasiddhi. Idha sattānaṃ duvidhaṃ saraṇaṃ dhammo attā ca. Tattha dhammo suciṇṇo saraṇaṃ. ‘‘Dhammo have rakkhati dhammacāri’’nti (theragā. 303; jā. 1.10.102; 1.15.385) hi vuttaṃ. Sudanto attāpi saraṇaṃ ‘‘attā hi attano nātho’’ti (dha. pa. 160, 380) vacanato. Tena vuttaṃ ‘‘saraṇadvayasiddhiyā dhammavinayasiddhī’’ti. Tattha yatassa dhammasiddhi, yato ca vinayasiddhi, tadubhayaṃ dassento āha – ‘‘dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭaka’’nti. Adhunā āgato idāneva na cirasseva upagato.

Mahante ṭhāne ṭhapetvāti mahesakkhatādassanatthaṃ attano parivārena mahantaṭṭhāne ṭhapitabhāvaṃ pavedetvā. Mahatiyāti upasaṅkamanavandanādivacanāpajjanavasena samāciṇṇāya. Sabbepi kira nisīdantā taṃ ṭhānaṃ ṭhapetvāva nisīdanti. Thirakaraṇavasenāti daḷhīkaraṇavasena. Ayaṃ kira devatā ñāṇasampannā mānajātikā, tasmā nāyaṃ mānaṃ appahāya mama desanaṃ paṭivijjhituṃ sakkotīti mānaniggaṇhanatthaṃ ādito duviññeyyaṃ kathento bhagavā ‘‘akkheyyasaññino’’tiādinā tāya ñātumicchitakāmānaṃ kālikādibhāvaṃ, dhammassa ca sandiṭṭhikādibhāvaṃ vibhāvento dve gāthā abhāsi.

Akkheyyatoti gihiliṅgapariyāyanāmavisesādivasena tathā tathā akkhātabbato. Tenāha ‘‘kathānaṃ vatthubhūtato’’ti. Etesanti sattānaṃ. Patiṭṭhitāti pavattitā āsattā. Pañcannaṃ kāmasaṅgādīnaṃ vasena āsattā hontu, itaresaṃ pana kathanti? Aniṭṭhaṅgatopi hi ‘‘idaṃ nu kho’’tiādinā kaṅkhato tattha āsatto eva nāma avijahanato, tathā vikkhepagato vikkhepavatthusmiṃ, anusayānaṃ pana āsattabhāve vattabbameva natthi. Maccuno yoganti, maccubandhanaṃ, maraṇadhammatanti attho. Yasmā apariññātavatthukā anatītamaraṇattā maccunā yathāruci payojetabbā, tattha tattha uparūpari ca khipitāya āṇāya abbhantare eva honti, tasmā vuttaṃ ‘‘payogaṃ…pe… āgacchantī’’ti. Yasmā tebhūmakā dhammā kamanīyaṭṭhena kāmā, nesampi kālassa laddhabbatāya kālikatā idha akkheyyavacanena paveditā. Tenāha – ‘‘evamimāya gāthāya kālikā kāmā kathitā’’ti. Sabbepi tebhūmakā dhammā kamanīyā, yasmā ca kālikānaṃ kāmānaṃ tathāsabhāvatā kathitā. Ayampi gāthā tadatthameva dīpetīti imāya te kathitā eva honti. Ye ca sattā pañcasu khandhesu diṭṭhitaṇhādivasena patiṭṭhitā ‘‘itthī, puriso, ahaṃ, mamā’’ti ca abhinivisiya kāme paribhuñjanti, te maraṇaṃ nātivattanti. Evampettha kāmānaṃ kālikattho kathitoti āha ‘‘kālikā kāmā kathitā’’ti.

Ayaṃ ñātapariññāti rūpārūpadhamme lakkhaṇādito ñāte katvā paricchindanapaññā. Tenāha ‘‘evaṃ ñātaṃ katvā’’tiādi. Padaṭṭhānaggahaṇeneva cettha tesaṃ rūpārūpadhammānaṃ paccayo gahitoti paccayapariggahassapi saṅgaho daṭṭhabbo. Tīreti tuleti vīmaṃsati. Dvācattālīsāya ākārehīti iminā matthakappattaṃ mahāvipassanaṃ dasseti. Te pana ākārā visuddhimaggasaṃvaṇṇanāya vuttanayena veditabbā. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādinā vipassanākkhaṇepi ekadesena pahānaṃ labbhateva, anavasesato pana pahānavasena pahānapariññaṃ dassento āha ‘‘aggamaggena …pe… ayaṃ pahānapariññā’’ti. Tathā ca āha ‘‘evaṃ tīhi pariññāhī’’tiādi.

Akkhātāranti akkhātabbaṃ, na akkheyyakaṃ. Tenāha ‘‘kammavasena kāraka’’ntiādi. Kārakanti ca sādhanamāha. Na maññatīti vā maññanaṃ nappavatteti akkhātāranti khīṇāsavaṃ. Atha vā tañhi tassa na hotīti taṃ kāraṇaṃ tassa khīṇāsavassa na hoti na vijjati, yena diṭṭhitaṇhādikāraṇena akkheyyaṃ khandhapañcakaṃ ‘‘tisso’’ti vā ‘‘phusso’’ti vā ‘‘itthī’’ti vā ‘‘puriso’’ti vā abhinivissa vadeyyāti evamettha attho veditabbo. Manussanāgādīhi pūjanīyattā ‘‘yakkho’’ti sabbadevānaṃ sādhāraṇavacananti devadhītāpi ‘‘yakkhī’’ti vuttā. Akkheyyanti pahānapariññāya pahānamaggo, tassa ārammaṇabhūtaṃ nibbānampi gahitaṃ. Na maññatīti khīṇāsavassa assa phalappattīti āha ‘‘navavidho lokuttaradhammo kathito’’ti.

Visesīti visesajātiādivasena seyyoti attho. Tesu gahitesūti tesu seyyamānādīsu tīsu mānesu gahitesu. Tayo seyyamānā, tayo sadisamānā, tayo hīnamānā gahitāva honti. So puggaloti so appahīnamaññanapuggalo. Teneva mānena hetubhūtena. Upaḍḍhagāthāyāti purimaddhena pana vatthukāmā vuttāti āha ‘‘kālikā kāmā kathitā’’ti.

Vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Kathaṃvidhanti kathaṃ patiṭṭhitaṃ, kena pakārena pavattitanti attho. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, māno. Mānesūti nimittatthe bhummaṃ, mānahetūti attho. Na calatīti na vedhati attano parisuddhapakatiṃ avijahanato.

Paññā ‘‘saṅkhā’’ti āgatā, paññāti yoniso paṭisaṅkhānaṃ. Saṅkhāyakoti saṅkalanapaduppādanādi-piṇḍagaṇanāvasena gaṇako papañcasaṅkhāti mānādipapañcabhāgā. Te te dhammā sammā yāthāvato saṅkhāyanti upatiṭṭhanti etāyāti saṅkhā, paññā. Ekaṃ dvetiādinā saṅkhānaṃ gaṇanaṃ paricchindananti saṅkhā, gaṇanā. Saṅkhāyati bhāgaso kathīyatīti saṅkhā, koṭṭhāso. Saṅkhānaṃ satto puggalotiādinā saññāpananti saṅkhā, rattotiādi paṇṇatti. Khīṇāsavo jahi pajahi rāgādīnaṃ suppahīnattā. Navabhedaṃ pabhedato, saṅkhepato tividhamānanti attho. Navavidhanti vā pāṭhe navabhedattā antarabhedavasena navavidhanti attho. Paccayavisesehi itthibhāvādivisesehi visesena mānīyati gabbho etthāti vimānaṃ, gabbhāsayo. Na upagacchīti na upagamissati. Tenāha ‘‘anāgatatthe atītavacana’’nti. ‘‘Nājjhagā’’ti hi atītaṃ ‘‘na gamissatī’’ti etasmiṃ atthe. Chindi ariyamaggasatthena. Olokayamānā upapattīsu. Sattanivesanesūti sattānaṃ upapajjaṭṭhānesu. Lokuttaradhammameva kathesi arahattassa paveditattā.

‘‘Gāthāya atthaṃ kathetuṃ vaṭṭatī’’ti attha-saddo āharitvā vattabbo. Aṭṭhaṅgikamaggavasenapīti etthāpi eseva nayo. Satisampajaññaṃ nāma kusaladhammānuyoge kāraṇanti āha ‘‘dasakusalakammapathakāraṇa’’nti.

Aṭṭhaṅgikamaggavasena ca gāthāatthavacane ayaṃ idāni vuccamāno vitthāra-nayo. Tasmiṃ kira ṭhāneti tasmiṃ kira devatāya pucchitaṃ pañhaṃ vissajjanaṭṭhāne. Devatāya ñāṇaparipākaṃ oloketvā anupubbiyā kathāya saddhiṃ sāmukkaṃsikadesanā mahatī dhammadesanā ahosi. Ñāṇaṃ pesetvāti satthudesanāya anussaraṇavasena pattavisuddhipaṭipāṭipavattaṃ bhāvanāñāṇaṃ bandhitvā. Sotāpattiphale patiṭṭhāyāti satthudesanāvilāsena attano ca paripakkañāṇattā paṭhamaṃ phalaṃ patvā. Evamāhāti evaṃ ‘‘pāpaṃ na kayirā’’tiādippakārena gāthamāha. Aṅgaṃ na hoti, ājīvo yathā kuppamāno vācākammantavasena kuppati, tathā sampajjamānopīti. So vācākammantapakkhiko, tasmā taggahaṇena gahitova hoti. Vāyāmasatisamādhayo gahitā samādhikkhandhasaṅgahato. Sammādiṭṭhisammāsaṅkappā gahitā paññākkhandhasaṅgahato. Antadvayavivajjanaṃ gahitaṃ sarūpenevāti adhippāyo. Itītiādi nigamanaṃ.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggavaṇṇanā niṭṭhitā.

3. Sattivaggo

1.Sattisuttavaṇṇanā

21. Desanāsīsanti desanāpadesalakkhaṇavacananti adhippāyo. Omaṭṭhoti adhomukhaṃ katvā dinnappahāro. Iminā eva pasaṅgena pahāre vibhāgato dassetuṃ ‘‘cattāro hī’’tiādi vuttaṃ. Upari ṭhatvāti hatthiādīnaṃ upari ṭhatvā. Adhomukhaṃ dinnappahāroti khaggakaravālādīnaṃ adhomukhaṃ katvā pahatapahāro. Ummaṭṭho vuttavipariyāyena veditabbo. Vividhappahāro vimaṭṭho. ‘‘Omaṭṭho gahito’’ti vatvā tasseva gahaṇe kāraṇaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Duggandhakimiādīnaṃ vasena antodoso. Mañcena saddhiṃ bandhitvāti yasmiṃ mañce vaṇikapuggalo nipanno, tattha taṃ subandhaṃ katvā pādaṭṭhānaṃ uddhaṃ karontehi sīsaṭṭhānaṃ adho kātabbaṃ. Tenāha ‘‘adhosiro kātabbo’’ti. Paribbajeti pavatteyya. Sā pana pavatti bhāvanāvihārena yuttāti āha ‘‘vihareyyā’’ti.

Sallassa ubbahanaṃ sallubbahanaṃ. Atthaṃ parittakaṃ gahetvā ṭhitā upamākārassa vikkhambhanappahānassa adhippetattā. Tenāha ‘‘punappuna’’ntiādi. Anubandhova hoti sati paccaye uppajjanārahato devatāya kāmarāgappahānassa jotitattā. Nanu bhagavatā anāgāmimaggena desanā niṭṭhāpetabbāti? Na, itarissā ñāṇabalānurūpadesanāya pavattetabbato. Veneyyajjhāsayānukulañhi dhammaṃ dhammassāmī desetīti.

Sattisuttavaṇṇanā niṭṭhitā.

2. Phusatisuttavaṇṇanā

22. Kammaṃ aphusantanti kammaphassaṃ aphusantaṃ, kammaṃ akarontanti attho. Vipāko na phusatīti vipākaphasso na phusati, vipāko na uppajjateva kāraṇassa abhāvato. Evaṃ byatirekamukhena kammavaṭṭena vipākavaṭṭaṃ sambandhaṃ katvā atthaṃ vatvā idāni kevalaṃ kammavaṭṭavasena atthaṃ vadanto ‘‘kammamevā’’tiādimāha. Tattha nākaroto kariyatīti kammaṃ akubbato na kayirati, anabhisandhikatakammaṃ nāma natthīti attho. Idāni tamevatthaṃ anvayato dassetuṃ ‘‘phusantañcā’’tiādi vuttaṃ. Tattha tatoti phusanahetu. Sesaṃ vuttanayameva. Vuttamevatthaṃ sakāraṇaṃ katvā pariveṭhitavasena vibhūtaṃ katvā dassetuṃ ‘‘tasmā phusanta’’ntiādi vuttaṃ. Dhammatāti kārakasseva kammavipākānubandho, nākārakassāti ayaṃ kammavipākānaṃ sabhāvo.

Pacceti upagacchati anubandhati. Pāpanti pāpakaṃ kammaṃ phalañca. Ayañca attho araññe luddakassa uyyojanāya sunakhehi parivāriyamānassa bhikkhuno bhayena rukkhaṃ āruḷhassa cīvare luddassa upari patite tassa sunakhehi khāditvā māritavatthunā dīpetabboti.

Phusatisuttavaṇṇanā niṭṭhitā.

3. Jaṭāsuttavaṇṇanā

23. Yena atthena taṇhā ‘‘jaṭā’’ti vuttā, tamevatthaṃ dassetuṃ ‘‘jāliniyā’’ti vuttaṃ. Sā hi aṭṭhasatataṇhāvicaritapabhedā attano avayavabhūtā eva jālā etissā atthīti jālinīti vuccati. Idānissā jaṭākārena pavattiṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rūpādīsu ārammaṇesūti tassā pavattiṭṭhānamāha rūpādichaḷārammaṇavinimuttassa taṇhāvisayassa abhāvato. Heṭṭhupariyavasenāti kadāci rūpārammaṇe kadāci yāva dhammārammaṇā, kadāci dhammārammaṇe kadāci yāva rūpārammaṇāti evaṃ heṭṭhā ca upari ca pavattivasena. Desanākkamena cettha heṭṭhupariyatā veditabbā, kāmarāgādivasenapi ayamattho veditabbo. Saṅkhārānaṃ khaṇikabhāvato aparāparuppatti ettha saṃsibbananti āha ‘‘punappunaṃ uppajjanato saṃsibbanaṭṭhenā’’ti. Idaṃ yena sambandhena jaṭā viyāti jaṭāti jaṭātaṇhānaṃ upamūpameyyatā, taṃdassanaṃ. Ayañhettha attho – yathā jālinī veḷugumbassa sākhā, tāsaṃ sañcayādayo ca attano avayavehi saṃsibbitā vinaddhā ‘‘jaṭā’’ti vuccanti, evaṃ taṇhāpi saṃsibbanasabhāvenāti.

Ime sattā ‘‘mama ida’’nti pariggahitaṃ attanibbisesaṃ maññamānā abbhantarimaṃ karonti. Abbhantaraṭṭho ca anto-saddoti sakaparikkhāresu uppajjanamānāpi taṇhā ‘‘antojaṭā’’ti vuttā. Pabbajitassa pattādi, gahaṭṭhassa hatthiādi sakaparikkhāro. Attāti bhavati ettha abhimānoti attabhāvo, upādānakkhandhapañcakaṃ. Sarīranti keci. ‘‘Mama attabhāvo sundaro, asukassa viya mama attabhāvo bhaveyyā’’tiādinā sakaattabhāvādīsu taṇhāya uppajjanākāro veditabbo. Attano cakkhādīni ajjhattikāyatanāni, attano ca paresañca rūpādīni bāhirāyatanāni, paresaṃ sabbāni vā. Saparasantatipariyāpannāni vā cakkhādīni ajjhattikāyatanāni, tathā rūpādīni bāhirāyatanāni. Parittamahaggatabhavesu pavattiyāpi taṇhāya antojaṭābahijaṭābhāvo veditabbo. Kāmabhavo hi kassacipi kilesassa avikkhambhitattā katthacipi avimutto ajjhattaggahaṇassa visesapaccayoti ‘‘ajjhattaṃ anto’’ti ca vuccati, tabbipariyāyato rūpārūpabhavo ‘‘bahiddhā bahī’’ti ca. Tenāha bhagavā – ‘‘ajjhattasaṃyojano puggalo, bahiddhāsaṃyojano puggalo’’ti (a. ni. 2.37).

Visayabhedena pavattiākārabhedena anekabhedabhinnampi taṇhaṃ jaṭābhāvasāmaññena ekanti gahetvā ‘‘tāya evaṃ uppajjamānāya jaṭāyā’’ti vuttaṃ. Sā pana pajāti vuttasattasantānapariyāpannā eva hutvā punappunaṃ taṃ jaṭentī vinandhantī pavattatīti āha ‘‘jaṭāya jaṭitā pajā’’ti. Tathā hi paramatthato yadipi avayavabyatirekena samudāyo natthi, ekadeso pana samudāyo nāma na hotīti avayavato samudāyaṃ bhinnaṃ katvā upamūpameyyaṃ dassento ‘‘yathā nāma veḷujaṭādīhi…pe… saṃsibbitā’’ti āha. Imaṃ jaṭanti sambandho. Tīsu dhātūsu ekampi asesetvā saṃsibbanena tedhātukaṃ jaṭetvā ṭhitaṃ. Tenassā mahāvisayataṃ vijaṭanassa ca sudukkarabhāvamāha. Vijaṭetuṃ ko samatthoti iminā ‘‘vijaṭaye’’ti padaṃ sattiatthaṃ, na vidhiatthanti dasseti.

Evaṃ ‘‘antojaṭā’’tiādinā puṭṭho athassa bhagavā tamatthaṃ vissajjento ‘‘sīle patiṭṭhāyā’’tiādimāha. Ettha sīleti kusalasīle. Taṃ pana pātimokkhasaṃvarādibhedesu parisuddhameva icchitabbanti āha ‘‘catupārisuddhisīle’’ti.

Narati netīti naro, puriso. Kāmaṃ itthīpi taṇhājaṭāvijaṭane samatthā atthi, padhānameva pana sattaṃ dassento ‘‘naro’’ti āha yathā ‘‘satthā devamanussāna’’nti, aṭṭhakathāyaṃ pana avibhāgena puggalapariyāyo ayanti dassetuṃ ‘‘naroti satto’’ti vuttaṃ. Vipākabhūtāya saha paññāya bhavatīti sapañño. Tāya hi ādito paṭṭhāya santānavasena bahulaṃ pavattamānāya ayaṃ satto savisesaṃ sapaññoti vattabbataṃ arahati. Vipākapaññāpi hi santānavisesena bhāvanāpaññuppattiyā upanissayapaccayo hoti ahetukadvihetukānaṃ tadabhāvato. Kammajatihetukapaṭisandhipaññāyāti kammajāya tihetukapaṭisandhiyaṃ paññāyāti evaṃ tihetukasaddo paṭisandhisaddena sambandhitabbo, na paññāsaddena. Na hi paññā tihetukā atthi. Paṭisandhito pabhuti pavattamānā paññā ‘‘paṭisandhiyaṃ paññā’’ti vuttā taṃmūlakattā, na paṭisandhikkhaṇe pavattā eva.

Cinteti ārammaṇaṃ upanijjhāyatīti cittaṃ, samādhi. So hi sātisayaṃ upanijjhānakicco. Na hi vitakkādayo vinā samādhinā tamatthaṃ sādhenti, samādhi pana tehi vināpi sādhetīti. Paguṇabalavabhāvāpādanena paccayehi cittaṃ, attasantānaṃ cinotītipi cittaṃ, samādhi. Paṭhamajjhānādivasena cittavicittatāya iddhividhādicittakaraṇena ca samādhi cittanti vināpi paropadesenassa cittapariyāyo labbhateva. Aṭṭhakathāyaṃ pana citta-saddo viññāṇe niruḷhoti katvā vuttaṃ ‘‘cittasīsena hettha aṭṭha samāpattiyo kathitā’’ti. Yathāsabhāvaṃ pakārehi jānātīti paññā. Sā yadipi kusalādibhedato bahuvidhā, ‘‘bhāvaya’’nti pana vacanato bhāvetabbā idhādhippetāti taṃ dassento ‘‘paññānāmena vipassanā kathitā’’ti. Yadipi kilesānaṃ pahānaṃ ātāpanaṃ, taṃ sammādiṭṭhiādīnampi attheva, ātappasaddo viya pana ātāpa-saddo vīriye eva niruḷhoti āha ‘‘ātāpīti vīriyavā’’ti. Yathā kammaṭṭhānaṃ tāya paññāya parito harīyati pavattīyati, evaṃ sāpi tadatthaṃ yogināti āha ‘‘pārihāriyapaññā’’ti. Abhikkamādīni sabbakiccāni sātthakasampajaññādivasena paricchijja netīti sabbakiccapariṇāyikā.

Yasmā puggalādhiṭṭhānena gāthā bhāsitā, tasmā puggalādhiṭṭhānameva upamaṃ dassento ‘‘yathā nāma puriso’’tiādimāha. Tattha sunisitanti suṭṭhu nisitaṃ, ativiya tikhiṇanti attho. Satthassa nisitatarabhāvakaraṇaṃ nisānasilāyaṃ, bāhubalena cassa ukkhipananti ubhayampetaṃ atthāpannaṃ katvā upamā vuttāti tadubhayaṃ upameyyaṃ dassento ‘‘samādhisilāyaṃ sunisitaṃ…pe… paññāhatthena ukkhipitvā’’ti āha. Samādhiguṇena hi paññāya tikkhabhāvo. Yathāha ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99; 5.1071). Vīriyañcassā upatthambhakaṃ paggaṇhanato. Vijaṭeyyāti vijaṭetuṃ sakkuṇeyya. Vuṭṭhānagāminivipassanāya hi vattamānāya yogāvacaro taṇhājaṭaṃ vijaṭetuṃ samattho nāma. Vijaṭanañcettha samucchedavasena pahānanti āha – ‘‘sañchindeyya sampadāleyyā’’ti.

Maggakkhaṇe panesa vijaṭeti nāma, aggaphalakkhaṇe sabbaso vijaṭitajaṭo nāma. Tenāha ‘‘idānī’’tiādi. Yasmā jaṭāya vijaṭanaṃ ariyamaggena, tañca kho nibbānaṃ āgamma, tasmā taṃ sandhāyāha ‘‘jaṭāya vijaṭanokāsa’’nti. Yattha pana sā vijaṭīyati, taṃ dassetuṃ ‘‘yattha nāmañcā’’tiādi vuttaṃ. ‘‘Paṭighaṃ rūpasaññā cā’’ti gāthāsukhatthaṃ sānunāsikaṃ katvā niddeso, ‘‘paṭigharūpasaññā’’ti vuttaṃ hoti. Paṭighasaññāvasena kāmabhavo gahito kāmabhavapariyāpannattā tāya. Pathavīkasiṇādirūpe saññā rūpasaññā. Ubhayatthāpi saññāsīsena cittuppādasseva gahaṇaṃ. Bhavasaṅkhepenāti bhavabhāvena saṅkhipitabbatāya, bhavalakkhaṇena ekalakkhaṇattāti attho. Rūpe vā virajjanavasena ca vattuṃ sakkuṇeyyā idha rūpasaññāti vuttā, evampettha arūpabhavassa ca gahitatā veditabbā. ‘‘Nāmañca rūpañcā’’ti anavasesato nāmarūpaṃ gahitanti arūpabhava-asaññabhavānampettha gahaṇaṃ siddhanti apare. Pariyādiyanaṭṭhāneti pariyādiyanakāraṇe sabbaso khepananimitte nibbāne. Tenāha ‘‘nibbānaṃ…pe… dassito hotī’’ti.

Jaṭāsuttavaṇṇanā niṭṭhitā.

4. Manonivāraṇasuttavaṇṇanā

24. Evaṃladdhikāti sabbathāpi cittuppatti sadukkhā, sabbathāpi acittakabhāvo seyyo, tasmā yato kutoci cittaṃ nivāretabbanti evaṃdiṭṭhikā. Soti satto. Aniyyānikakathaṃ katheti ayoniso cittanivāraṇaṃ vadantī. Saṃyatabhāvaṃ āgatanti rāgavisevanādito sammadeva saṃyatabhāvaṃ otarabhāvaṃ. Dhammacariyāvasena hi pavattamāne citte natthi īsakampi rāgādivisevanaṃ, na tassa sampati āyatiñca koci anattho siyā, tasmā taṃ mano sabbato anavajjavuttito na nivāretabbaṃ. Tenāha ‘‘dānaṃ dassāmī’’tiādi. Yato yatoti yato yato sāvajjavuttito ayonisomanasikārato. Tanti mano nivāretabbaṃ anatthāvahattā.

Manonivāraṇasuttavaṇṇanā niṭṭhitā.

5. Arahantasuttavaṇṇanā

25. Katāvīti katavā, pariññādikiccaṃ katvā niṭṭhapetvā ṭhitoti attho. Tenāha ‘‘catūhi maggehi katakicco’’ti. Svāyamattho arahantiādisaddasannidhānato viññāyati. Evaṃ ‘‘ahaṃ vadāmī’’tiādiākārena pucchati.

Khandhādīsu kusaloti khandhāyatanādīsu salakkhaṇādīsu ca samūhādivasena pavattiyañca cheko yathābhūtavedī. Upaladdhinissitakathanti attupaladdhinissitakathaṃ hitvā. Vohārabhedaṃ akarontoti ‘‘ahaṃ paramatthaṃ jānāmī’’ti lokavohāraṃ bhindanto avināsento loke lokasamaññameva nissāya ‘‘ahaṃ, mamā’’ti vadeyya. Khandhā bhuñjantītiādinā vohārabhedaṃ, tattha ca ādīnavaṃ dasseti.

Māno nāma diṭṭhiyā samadhuro. Tathā hi dutiyamaggādīsu sammādiṭṭhiyā pahānābhisamayassa paṭivipaccanīke paṭipattisiddhi. Tenāha ‘‘yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatīti cintetvā’’ti. Vidhūpitāti santāpitā ñāṇagginā daḍḍhā. Te pana viddhaṃsitā nāma hontīti āha ‘‘vidhamitā’’ti. Mamaṅkārādayo mayanti sattasantāne sati pavattanti etenāti mayo, maññanā. Mayo eva mayatāti āha ‘‘mayatanti maññana’’nti.

Arahantasuttavaṇṇanā niṭṭhitā.

6. Pajjotasuttavaṇṇanā

26. Divārattinti na ādicco viya divā eva, na candimā viya rattiṃ eva, atha kho divā ca rattiñca. Tattha tatthāti yattha yattha sampajjalito, tattha tattheva padese, na ādicco viya candimā viya sakalaṃ mahādisaṃ disantarāḷañca. Ñāṇānubhāvena uppannāloko ñāṇālokoti vadanti. ‘‘Idaṃ dukkhaṃ ariyasaccanti pubbe me, bhikkhave, ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) pana vacanato maggo ñāṇāloko. ‘‘Tamo vihato, āloko uppanno’’ti (ma. ni. 1.386; pārā. 12) vā vacanato vijjattayāloko ñāṇāloko. Paṭhamābhisambodhiyaṃ viya sañjātapītivipphāro, visesato ratanaghare samantapaṭṭhānavicinane sañjātapītivasena uppannasarīrobhāso vā pītiāloko. Tattheva uppannapasādavasena sañjātaālokova pasādāloko. Dhammacakkapavattane ‘‘aññāsi vata, bho, koṇḍañño’’ti uppannapasādālokoti ca vadanti. Sabbattheva satthu dhammadesanā sattānaṃ hadayatamaṃ vidhamantī dhammakathāāloko. Sabbopi buddhānaṃ pātubhāvā uppanno ālokoti iminā sāvakānaṃ desanāya sañjātadhammālokopi buddhānubhāvoti dasseti.

Pajjotasuttavaṇṇanā niṭṭhitā.

7. Sarasuttavaṇṇanā

27. Saraṇato avicchedavasena pavattanato khandhādīnaṃ paṭipāṭi sarā. Tenāha ‘‘ime saṃsārasarā’’ti. Kutoti kena kāraṇena, kimhi vā? Tenāha ‘‘kiṃ āgammā’’ti? Na patiṭṭhāti paccayābhāvato. Āpotiādinā pāḷiyaṃ catunnaṃ mahābhūtānaṃ appatiṭṭhānāpadesena tattha kāmarūpabhavānaṃ abhāvo dassito. Tadubhayābhāvadassanena heṭṭhā vuttanayeneva arūpabhavassapi abhāvo dassitova hoti, yathārutavasena vā ettha attho veditabbo. Yasmā purimā dve gahitā, gahitañca atthaṃ pariggahetvāva pacchimattho pavattoti.

Sarasuttavaṇṇanā niṭṭhitā.

8. Mahaddhanasuttavaṇṇanā

28. Nidhīyatīti nidhānaṃ. Nidhātabbataṃ gataṃ nihitanti attho. Muttasārādīti muttāmaṇiveḷuriyapavāḷarajatajātarūpādi. Suvaṇṇarajatabhājanādīti ādi-saddena kahāpaṇa-dhaññakoṭṭhabhaṇḍādiṃ saṅgaṇhāti. Tampi hi niccaparibbayavasena bhuñjīyatīti ‘‘bhogo’’ti vuccati. Aññamaññaṃ abhigijjhantīti aññamaññassa santakaṃ abhigijjhanti. Tenāha ‘‘patthentī’’ti. Analaṅkatāti na alaṃ pariyattanti evaṃ katacittā, atricchatāmahicchatāhi abhibhūtā. Tenāha ‘‘atittā apariyattajātā’’ti. Ussukkajātesūti taṃtaṃkicce sañjātaussukkesu. Nānākiccajātesūti nānāvidhakiccesu, sañjātanānākiccesu vā. Vaṭṭagāmikapasutena vaṭṭasotaṃ anusarantesu. Taṇhānivāsatāya gehantipi agārantipi vuccatīti āha ‘‘mātugāmena saddhiṃ geha’’nti. Virājiyāti hetuatthadīpakaṃ padanti āha ‘‘virājetvā’’ti, tvā-saddopi cāyaṃ hetuatthoti.

Mahaddhanasuttavaṇṇanā niṭṭhitā.

9. Catucakkasuttavaṇṇanā

29. Iriyā vuccati kāyena kattabbakiriyā, tassā pavattiṭṭhānabhāvato iriyāpatho, gamanādi. Taṃ aparāparappavattiyā cakkaṃ. Tenāha ‘‘catucakkanti catuiriyāpatha’’nti. Navadvāranti karajakāyo adhippeto. So ca kesādiasuciparipūroti āha ‘‘puṇṇanti asucipūra’’nti. Taṇhāya saṃyuttanti taṇhāsahitaṃ. Tena na kevalaṃ sabhāvato eva, atha kho nissitadhammo ca asuciṃ dasseti. Mātukucchisaṅkhāte asucipaṅke jātattā paṅkajātaṃ, kesādiasucipaṅkajātattā ca paṅkajātaṃ. Yātrāti apagamo. Tena sabhāvato nissitadhammato ca asucisabhāvato kāyato kathaṃ apagamo siyāti pucchati. Tenāha ‘‘etassā’’tiādi.

Nahanaṭṭhena bandhanaṭṭhena naddhīti upanāho idhādhippetoti āha ‘‘naddhinti upanāha’’nti. So pana ito pubbakāle kodhoti āha ‘‘pubbakāle’’tiādi. Pāḷiniddiṭṭheti upanāhaiccādike idha pāḷiyaṃ niddiṭṭhe kilese ṭhapetvā avasesā diṭṭhivicikicchādayo satta kilesā dummocayatāya varattā viyāti varattāti veditabbā. Ārammaṇaggahaṇasabhāvato eko evesa dhammo, pavatti-ākārabhedena pana icchanaṭṭhena patthanaṭṭhena icchā, lubbhanaṭṭhena gijjhanaṭṭhena lobhoti vutto. Paṭhamuppattikāti ekasmiṃ ārammaṇe, vāre vā paṭhamaṃ uppannā. Aparāparuppattikoti punappunaṃ uppajjamānako. Aladdhapatthanā appaṭiladdhavatthumhi āsatti lobho. Uppāṭetvāti sasantānato uddharitvā.

Catucakkasuttavaṇṇanā niṭṭhitā.

10. Eṇijaṅghasuttavaṇṇanā

30. Eṇimigassa viyāti eṇimigassa jaṅghā viya. Avayavīsambandhe hi idaṃ sāmivacanaṃ. Piṇḍimaṃsassa parito samasaṇṭhitattā suvaṭṭītajaṅgho. Kisanti thūlabhāvapaṭikkhepaparājotanā, na suṭṭhu kisabhāvadīpanaparāti āha ‘‘athūlaṃ samasarīra’’nti. Ātapena milātanti tapasā milātakāyaṃ indriyasantāpanabhāvato. Tenevāha – ‘‘tapo milāta’’ntiādi, tathā cāha pāḷiyaṃ ‘‘appāhāraṃ alolupa’’nti. Yathā ‘‘vīrassa bhāvo vīriya’’nti vīrabhāvena vīriyaṃ lakkhīyati, evaṃ vīriyasambhavena vīrabhāvoti āha ‘‘vīranti vīriyavanta’’nti. ‘‘Cattāro pañca ālope, abhutvā udakaṃ pive’’ti (theragā. 983; mi. pa. 6.5.10) dhammasenāpativuttaniyāmena parimitabhojitāya appāhāratā bhojane mattaññutā. ‘‘Mitāhāra’’nti vatvā puna paricchinnakālabhojitāyapi appāhārataṃ dassento ‘‘vikāla…pe… parittāhāra’’nti āha. Catūsu paccayesu loluppavirahitaṃ bodhimūle eva sabbaso loluppassa pahīnattā. ‘‘Catūsu paccayesū’’ti hi imināva sabbattha loluppavigamo dīpitovāti. Rasataṇhāpaṭikkhepo vā esa ‘‘appāhāra’’nti vatvā ‘‘alolupa’’nti vuttattā. ‘‘Sīhaṃ vā’’ti ettha ekacarasaddo viya iva-saddo atthato ‘‘nāga’’nti etthāpi ānetvā, sambandhitabboti āha – ‘‘ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viyā’’ti. Ekacarā appamattā ekīkatāya.

Pañcakāmaguṇavasena rūpaṃ gahitaṃ tesaṃ rūpasabhāvattā. Manena nāmaṃ gahitaṃ manassa nāmasabhāvattā. Avinibhuttadhammeti avinābhāvadhamme gahetvā. Ādi-saddena āyatanadhātuādayo gahitā. Kāmaguṇaggahaṇena hettha rūpabhāvasāmaññena pañca vatthūni gahitāneva honti, manogahaṇena dhammāyatanaṃ, evaṃ dvādasāyatanāni gahitāni honti. Iminā nayena dhātuādīnampi gahitatā yojetabbā. Tenāha ‘‘pañcakkhandhādivasenapettha bhummaṃ yojetabba’’nti. Etthāti pāḷiyaṃ. Kāmavatthu bhummaṃ.

Eṇijaṅghasuttavaṇṇanā niṭṭhitā.

Sattivaggavaṇṇanā niṭṭhitā.

4. Satullapakāyikavaggo

1. Sabbhisuttavaṇṇanā

31. Sataṃ sādhūnaṃ saraṇagamanasīlādibhedassa dhammassa ullapanato, attano vā pubbenivāsānussatiyā tassa dhammassa ullapanato kathanato satullapā, devatā, tāsaṃ kāyo samūho, tattha bhavāti satullapakāyikā. Tenāha ‘‘sataṃ dhamma’’ntiādi. Samādānavasena ullapetvā, na vaṇṇanākathanamattena tatrāti tasmiṃ tāsaṃ devatānaṃ satullapakāyikabhāve. Idaṃ vatthūti idaṃ kāraṇaṃ. Samuddavāṇijāti saṃyattikā. Khittasaravegenāti jiyāmuttasarasadisavegena, sīghaoghenāti attho. Uppatatīti uppāto. Uppāte bhavaṃ byasanaṃ uppātikaṃ. Patiṭṭhāti hitapatiṭṭhā. Paraloke hitasukhāvahaṃ abhayakāraṇaṃ. Jaṅghasatanti manussasataṃ. Jaṅghāsīsena hi manusse vadati sahacāribhāvato. Aggahesi pañcasīlāni. Āsannānāsannesu āsannasseva paṭhamaṃ vipaccanato ‘‘āsannakāle gahitasīlaṃ nissāyā’’ti vuttaṃ. Ghaṭāvasenāti samūhavasena.

Sabbhīti sādhūhi. Te hi saparahitasādhanato pāsaṃsatāya santaguṇatāya ca santoti vuccati. Te pana yasmā paṇḍitalakkhaṇehi samannāgatā honti, tasmā ‘‘paṇḍitehī’’ti āha. Samāsethāti saṃvasethāti ayamettha adhippāyoti āha ‘‘sabbairiyāpathe’’tiādi. Mittasanthavanti mettisandhānaṃ. Sattānaṃ hitesitālakkhaṇā hi metti, sā ca ñāṇasahitā ñāṇapubbaṅgamāvāti mittasanthavo asaṃkiliṭṭho, itaro saṃkiliṭṭhoti āha ‘‘na kenaci saddhiṃ kātabbo’’ti. Saddhammanti diṭṭhadhammikādihitāvahaṃ sundaradhammaṃ. Seyyoti hitavaḍḍhanatādi vuttanti āha ‘‘vaḍḍhī’’ti.

Sataṃ sādhūnaṃ, paṇḍitānanti ayamettha attho. Tappaṭiyogavisayattā añña-saddassa vuttaṃ ‘‘aññato andhabālato’’ti. Sokanimittaṃ sokakāraṇaṃ uttarapadalopena idha sokasaddena gahitanti āha ‘‘sokavatthūna’’ntiādi. Sokavatthūni nāma corādayo acchindanādivasena paresaṃ sokakaraṇato. Sokānugatā sokappattā.

Therassāti saṃkiccattherassa. Attano bhaginiyā jeṭṭhattā ‘‘tumhe’’ti āha. Ayaṃ ‘‘idha corā paṭipajjiṃsū’’ti amhe tiṇāyapi na maññatīti cintetvā ekacce ‘‘mārema na’’nti āhaṃsu. Karuṇāya ekacce ‘‘vissajjemā’’ti āhaṃsu. Mantetvāti bhāsetvā.

Ahu ahosi, bhūtapubbanti attho. Araññasmiṃ brahāvaneti tādise brahāvane, mahāraññe nivāsīti attho cetoti byādho. Kūṭānīti vākurādayo. Oḍḍetvāti sajjetvā. Sasakanti pelakaṃ ubbiggāti bhītatasitā. Ekarattinti ekaratteneva. Dhanajānīti paribbayavasena addhikehi laddhabbadhanato hāni, ‘‘samaṇampi nāma hanti, kiṃ amhesu lajjissatī’’ti addhikānaṃ anāgamanato ekadivasaṃ laddhabbaparibbayampi na labhissantīti adhippāyo.

Ñātayopi mātāpitubhātubhaginiādike ñātake. Te kira adhimuttassa bhaginiyā santikaṃ upagacchantā antarāmagge tena samāgatā, adhimutto saccavācaṃ anurakkhanto corabhayaṃ tesaṃ nārocesi. Tena vuttaṃ ‘‘tesampī’’tiādi. Taṃ nissāya pabbajitattā ‘‘adhimuttasāmaṇerassa santike’’ti vuttaṃ, na upasampadācariyo hutvā. Tenāha ‘‘attano antevāsike katvā’’ti. Saccānurakkhaṇena anuttaraguṇādhigamena ca ñātimajjhe virocati.

Sātatanti satataṃ. Sa-saddassa hi idha sābhāvo yathā ‘‘sārāgo’’tiādīsu. Sātabhāvo vā sātatanti āha ‘‘sukhaṃ vā’’ti. Kāraṇenāti tena tena kāraṇena. Sabbāsaṃ tāsaṃ vacanaṃ subhāsitaṃ, bhagavato pana ukkaṃsagataṃ subhāsitameva. Svāyamattho taṃtaṃgāthāpadeneva viññāyatīti taṃ nīharitvā dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Tena sappurisūpasaṃsevasaddhammābhiyogo yathā sattānaṃ vaḍḍhiyā paññāpaṭilābhassa ekantikaṃ kāraṇaṃ, evaṃ sokapaccaye sati visokabhāvassa, ñātimajjhe sobhāya, sugatigamanassa, ciraṃ sukhaṭṭhānassa, vaṭṭadukkhamocanassapi aññāsādhāraṇaṃ hotīti vuttamevāti daṭṭhabbaṃ.

Sabbhisuttavaṇṇanā niṭṭhitā.

2. Maccharisuttavaṇṇanā

32. Pamajjanākārena pavattā anupaladdhi pamādo. Tena ekantato satirahitā hontīti vuttaṃ ‘‘sativippavāsalakkhaṇenā’’ti. Diṭṭhivicikicchādayo cettha pamādeneva saṅgahitā. Idāni yathā macchariyanimittañca pamādanimittañca dānaṃ na dīyati, taṃ dassetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Parikkhayaṃ gamissatīti bhogaparihāniṃ gamissati. Khiḍḍādīti ādi-saddena maṇḍanavibhūsanachaṇanakkhattakiccabyasanādiṃ saṅgaṇhāti. Yasadāyakanti kittiyasassa parivārayasassa ca dāyakaṃ. Sirīdāyakanti sobhaggadāyakaṃ. Sampattidāyakanti kulabhogarūpabhogasampadāhi sampattidāyakaṃ. Puññanti vā idha puññaphalaṃ daṭṭhabbaṃ ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) viya. Atthi dānassa phalanti ettha deyyadhammassa anavaṭṭhitataṃ bahulasādhāraṇataṃ, taṃ pahāya gamanīyataṃ, tabbisayāya pītiyā sāvajjataṃ, dānadhammassa anaññasādhāraṇataṃ anugāmikataṃ, tabbisayāya pītiyā anavajjataṃ, lobhādipāpadhammānaṃ vinodanaṃ, sesapuññānaṃ upanissayañca jānantenāti vattabbaṃ.

Taṃyeva bālanti yo maccharī, tameva. Adānasīlā bālā. Ekacco dhanassa paribhogaparikkhayabhayena attanāpi na paribhuñjati atilobhaseṭṭhi viyāti āha ‘‘idhalokaparalokesū’’ti.

Yasmā ekacco adānasīlo puriso addhike disvā passantopi na passati, tesaṃ kathaṃ suṇantopi na suṇoti, sayaṃ kiñci na katheti, adātukamyatāthambhe baddho hoti, tasmā tattha mataliṅgāni upalabbhantiyevāti āha ‘‘adānasīlatāya maraṇena matesū’’ti. Aṭṭhakathāyaṃ pana dānamattameva gahetvā matenassa samataṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Dānasīlassa pana amataliṅgāni vuttavipariyāyato veditabbāni. Vajanti puthutte ekavacanaṃ, tasmā vacanavipallāsena vuttanti āha ‘‘saha vajantā’’ti. Dānasīlādidhammo purātano, na ajjatanoti sanantano, so etesu atthīti sanantanā, paṇḍitā, tesaṃ dhammāti tesaṃ vasenapi dhammo sanantanoti āha ‘‘sanantanānaṃ vā paṇḍitānaṃ esa dhammo’’ti. Appasmimpi deyyadhamme sati eke dānaṃ dadanti, eke na dadanti maccharibhāvā. Sahassadānasadisāti ekāpi dakkhiṇā pariccāgacetanāya uḷārabhāvato sahassadānasadisā hoti.

Duranugamanoti asamaṅginā anugantuṃ dukkaro. Ananugamanañcassa dhammassa apūraṇamevāti āha ‘‘duppūro’’ti. ‘‘Dhammaṃ care’’ti ayaṃ dhammacariyā gahaṭṭhassa vasena āraddhāti āha ‘‘dasakusalakammapathadhammaṃ caratī’’ti. Tenāha ‘‘dārañca posa’’nti. Samuñjakanti kassakehi attanā kātabbaṃ katvā visaṭṭhadhaññakaraṇato khale uñchācariyavasena samuñjaniādinā chaḍḍitadhaññasaṃharaṇaṃ. Tenāha ‘‘yo api…pe… samuñjakaṃ caratī’’ti. Etenāti satasahassasahassayāgiggahaṇena dasannampi bhikkhukoṭīnaṃ piṇḍapāto dassito hoti. ‘‘Dinno’’ti padaṃ ānetvā yojanā. Dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapātoti dasannaṃ kahāpaṇakoṭīnaṃ viniyuñjanavasena sampāditapiṇḍapāto. Tayidaṃ satasahassaṃ sahassayāgīnaṃ dānaṃ ettakaṃ hotīti katvā vuttaṃ. Samuñjakaṃ carantopīti samuñjakaṃ caritvāpi, samuñjakacaraṇahetūti attho. Sesapadadvayepi eseva nayo. Dāraṃ posentopi dhammaṃ carati, appakasmiṃ dadantopi dhammaṃ caratīti yojanā. Tathāvidhassāti tādisassa tathādhammacārino yā dhammacariyā, tassā kalampi nagghanti ete sahassayāgino attano sahassayāgitāya. Yaṃ tena daliddenātiādi tassevatthassa vivaraṇaṃ. Sabbesampi tesanti ‘‘sataṃsahassānaṃ sahassayāgina’’nti vuttānaṃ tesaṃ sabbesampi. Itaresanti ‘‘tathāvidhassā’’ti vuttapurisato aññesaṃ. Dasakoṭisahassadānanti dasakoṭisaṅkhātaṃ tato anekasahassabhedatāya sahassadānaṃ.

‘‘Kalaṃ nagghatī’’ti idaṃ tesaṃ dānato imassa dānassa uḷāratarabhāvena vipulatarabhāvena vipulataraphalatāya vuttanti āha ‘‘kathaṃ nu kho etaṃ mahapphalataranti jānanattha’’nti. Paccayavisesena mahattaṃ gatoti mahaggato, uḷāroti attho. Tenāha ‘‘vipulassetaṃ vevacana’’nti. Samenāti ñāyena, dhammenāti attho. Visameti na same macchariyalakkhaṇappatte. Chetvāti pīḷetvā. Taṃ pana pīḷanaṃ pothananti dassento ‘‘pothetvā’’ti āha. Assumukhāti tintaassumukhasammissā paraṃ rodāpetvā. Mahādānanti yathāvuttaṃ bahudeyyadhammassa pariccajanena mahantadānaṃ. Uppattiyā aparisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca suddhatāya malīnattā. Itaraṃ dhammacariyāya nibbattitadānaṃ. Parittadānanti parittassa deyyadhammassa vasena parittadānaṃ. Attano uppattiyā parisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca visuddhatāya. Evantiādimāhāti ‘‘evaṃ sahassānaṃ sahassayāgina’’nti avoca. Tattha sahassānanti sataṃsahassānaṃ. Gāthābandhasukhatthaṃ sataggahaṇaṃ na kataṃ. Sesaṃ vuttanayameva.

Maccharisuttavaṇṇanā niṭṭhitā.

3. Sādhusuttavaṇṇanā

33. Udānaṃ udānesīti pītivegena uggiritabbatāya udānaṃ uggiri uccāresi. Tayidaṃ yasmā pītisamuṭṭhāpitaṃ vacanaṃ, tasmā vuttaṃ ‘‘udāhāraṃ udāharī’’ti. Yathā pana taṃ vacanaṃ ‘‘udāna’’nti vuccati, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Saddhāyāti ettha ya-kāro hetuattho. Pariccāgacetanāya hi saddhā visesapaccayo assaddhassa tadabhāvato. Pi-saddo vuttatthasampiṇḍanattho. ‘‘Sāhū’’ti padaṃ sādhusaddena samānatthaṃ daṭṭhabbaṃ. Kathanti dānayuddhānaṃ vipakkhasabhāvāti adhippāyo. Etaṃ ubhayanti dānaṃ yuddhanti idaṃ dvayaṃ. Jīvitabhīrukoti jīvitavināsabhīruko. Khayabhīrukoti bhogakkhayassa bhīruko. Vadantoti jīvite sālayataṃ, tato eva yujjhane asamatthataṃ pavedento. Chejjanti hatthapādādichedo. Ussahantoti vīriyaṃ karonto. Evaṃ bhoge rakkhissāmīti tathā bhoge aparikkhīṇe karissāmīti. Vadantoti idha bhogesu lobhaṃ, tato eva dātuṃ asamatthataṃ pavedento. Evanti evaṃ jīvitabhoganirapekkhatāya dānañca yuddhañca samaṃ hoti. Saddhādisampannoti saddhādhammajīvitāvīmaṃsāsīlādiguṇasamannāgato. So hi deyyavatthuno parittakattā appakampi dadanto attano pana cittasampattiyā khettasampattiyā ca bahuṃ uḷārapuññaṃ pavaḍḍhento bahuvidhaṃ lobha-dosa-issā-macchariya-diṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, tato eva ca taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Aṭṭhakathāyaṃ pana ‘‘maccheraṃ maddati’’cceva vuttaṃ, tassa pana ujuvipaccanīkabhāvato.

Paratthāti paraloke. Ekasāṭakabrāhmaṇavatthu anvayavasena, aṅkuravatthu byatirekavasena vitthāretabbaṃ.

Dhammo laddho etenāti dhammaladdho, puggalo. Aggiāhitapadassa viya saddasiddhi daṭṭhabbā. ‘‘Uṭṭhānanti kāyikaṃ vīriyaṃ, vīriyanti cetasika’’nti vadanti. Uṭṭhānanti bhoguppāde yuttapayuttatā. Vīriyanti tajjo ussāho. Yamassa āṇāpavattiṭṭhānaṃ. Vetaraṇimpi itare niraye ca atikkamma. Te pana abbudādīnaṃ vasena avīciṃ dasadhā katvā avasesamahāniraye sattapi āyuppamāṇabhedena tayo tayo katvā ekatiṃsāti vadanti. Sañjīvādinirayasaṃvattanassa kammassa tikkhamajjhamudubhāvena tassa āyuppamāṇassa tividhatā vibhāvetabbā. Apare pana ‘‘aṭṭha mahānirayā soḷasa ussadanirayā ādito cattāro sitaniraye ekaṃ katvā satta sitanirayāti evaṃ ekatiṃsa mahānirayā’’ti vadanti. Mahānirayaggahaṇato ādito cattāro sitanirayā eko nirayo katoti.

Tesanti vicinitvā gahitapaccayānaṃ. Pañcanavutipāsaṇḍabhedā papañcasūdanisaṃvaṇṇanāyaṃ vuttanayena veditabbā. Tatthāti tesu dvīsu vicinanesu. Dakkhiṇāvicinanaṃ āha, upamānāni hi nāma yāvadeva upameyyatthavibhāvanatthāni. Etena sukhettagahaṇatopi dakkhiṇeyyavicinanaṃ daṭṭhabbaṃ.

Pāṇesu saṃyamoti iminā dasavidhampi kusalakammapathadhammaṃ dasseti. Yathā hi ‘‘pāṇesu saṃyamo’’ti iminā sattānaṃ jīvitāvoropanato saṃyamo vutto, evaṃ tesaṃ sāpateyyāvahārato paradārāmasanato visaṃvādanato aññamaññabhedanato pharusavacanena saṅghaṭṭanato niratthakavippalapanato parasantakābhijjhānato ucchedacintanato micchābhinivesanato ca saṃyamo hotīti. Tenāha ‘‘sīlānisaṃsaṃ kathetumāraddhā’’ti. Pharusavacanasaṃyamo panettha sarūpeneva vutto.

Parassa upavādabhayenāti pāpakiriyahetu parena attano vattabbaupavādabhayena. Upavādabhayāti upavādabhayanimittaṃ. ‘‘Kathaṃ nu kho amhe pare na upavadeyyu’’nti āsīsantā pāpaṃ na karonti. Dhammapadamevāti asaṅkhatadhammakoṭṭhāso eva seyyo seṭṭho. Yasmā sabbasaṅkhataṃ aniccaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tasmā tadadhigamāya ussāho karaṇīyoti dasseti. Pubbasaddo kālavisesavisayoti āha ‘‘pubbe ca kassapabuddhādikālepī’’tiādi. Puna akālaviseso apāṭiyekko bhummatthavisayovāti āha ‘‘sabbepi vā’’tiādi. Tattha sabbepi vāti ete sabbepi kassapabuddhādayo lokanāthā santo nāma vūpasantasabbakilesasantāpā santasabbhūtaguṇattā.

Sādhusuttavaṇṇanā niṭṭhitā.

4. Nasantisuttavaṇṇanā

34. Kamanīyānīti kantāni. Tato eva etāni iṭṭhārammaṇāni sukhārammaṇāni rūpādīni, te pana vatthukāmā, tadārammaṇakilesakāmā vā. ‘‘Na santi kāmā manujesū’’ti desanāsīsametaṃ, nicchayena kāmā aniccāyeva. Maccu dhīyati etthāti maccudheyyaṃ. Na puna āgacchati ettha taṃ apunāgamanaṃ. Apunāgamanasaṅkhātaṃ nibbānaṃ anupagacchanato. Nibbānaṃ hītiādi vuttassevatthassa vivaraṇaṃ. Baddhoti paṭibaddhacitto. Pamattoti vossaggapamādaṃ āpanno.

Taṇhāchandato jātaṃ tassa visesapaccayattā. Icchitaṃ hanatīti aghaṃ, dukkhaṃ. Idha pana anavasesapariyādānavasena pañcupādānakkhandhā dukkhanti. Chandavinayā aghavinayoti hetunirodhena hi phalanirodho, evaṃ saupādisesanibbānaṃ vatvā aghavinayā dukkhavinayoti anupādisesanibbānaṃ vadati.

Citrānīti kilesakāmāpi vedanādiṭṭhisampayogabhedena honti, ākārabhedena ca atthi savighātāvighātāti tato visesetuṃ ‘‘ārammaṇacittānī’’ti vuttaṃ. Saṅkappitarāgoti subhādivasena saṅkappitavatthumhi rāgo. Kilesakāmo kāmoti vutto tassevidha visesato kāmabhāvasiddhito. Pasūrasuttena vibhāvetabbo ‘‘na te kāmā’’tiādinā tassa vatthumhi āgatattā. Idāni tamatthaṃ saṅkhepeneva vibhāvento ‘‘pasūraparibbājako hī’’tiādimāha. Na te kāmā yāni citrāni loketi te ce kāmā na honti, yāni loke citrāni rūpādiārammaṇāni. Vedesīti kevalaṃ saṅkapparāgañca kāmaṃ katvā vadesi ce. Hehintīti bhaveyyunti attho. Suṇanto saddāni manoramāni, satthāpi te hehiti kāmabhogīti paccekaṃ gāthā, idha pana saṃkhipitvā dassitā. Dhīrā nāma dhitisampannāti āha ‘‘paṇḍitā’’ti.

Tassāti yo pahīnakodhamāno sabbaso saṃyojanātigo nāmarūpasmiṃ asajjanto rāgādikiñcanarahito, tassa. Mogharājā nāma thero bāvarībrāhmaṇassa paricārakānaṃ soḷasannaṃ aññataro. Yathānusandhiṃ appatto sāvasesa-attho, kiñci vattabbaṃ atthīti adhippāyo. Sabbaso vimuttattāva devamanussā namassanti, ye taṃ paṭipajjanti. Tesaṃ kiṃ hoti? Kiñcipi na siyāti ayamettha atthaviseso? Dasabalaṃ sandhāyevamāha ukkaṭṭhaniddesena. Anupaṭipattiyāti paṭipattiṃ anugantvā paṭipajjanena. Namassanti taṃ pūjenti.

Catusaccadhammaṃ jānitvāti tena paṭividdhaṃ catusaccadhammaṃ paṭivijjhitvā. Tathā ca buddhasubuddhatāya nibbematikā hontīti āha ‘‘vicikicchaṃ pahāyā’’ti. Tato paraṃ pana anukkamena aggamaggādhigamena saṅgātigāpi honti. Asekkhadhammapāripūriyā pasaṃsiyā viññūnaṃ pasaṃsāpi hontīti.

Nasantisuttavaṇṇanā niṭṭhitā.

5. Ujjhānasaññisuttavaṇṇanā

35. Ujjhānavasena pavattā saññā etesaṃ atthi, ujjhānavasena vā sañjānantīti ujjhānasaññī. Kārayeti katānaṃ pariyantaṃ kārayeti attho. Pariyantakāritanti paricchinnakāritaṃ parimitavacananti attho. Paṃsukūlādipaṭipakkhanayena pattuṇṇadukulādi vuttaṃ. Nāmaṃ gahitanti etena ‘‘ujjhānasaññikā’’ti ettha ka-saddo saññāyanti dasseti.

Aññenākārena bhūtanti attanā pavediyamānākārato aññena asuddhena ākārena vijjamānaṃ upalabbhamānaṃ attānaṃ. Vañcetvāti palambhetvā. Tassa kuhakassa. Taṃ catunnaṃ paccayānaṃ paribhuñjanaṃ. Parijānantīti tassa paṭipattiṃ paricchijja jānanti. Kārakoti sammāpaṭipattiyā kattā, sammāpaṭipajjitāti attho.

Idanti liṅgavipallāsena vuttaṃ, ayanti attho. Dhammānudhammapaṭipadāti nibbānadhammassa anucchavikatāya anudhammabhūtā paṭipadā. Paṭipakkhavidhamane asithilatāya daḷhā. Bhāsitamattena ca savanamattena cāti ettha ca-saddo visesanivattiattho. Tena bhāsitassa sutassa ca sammāpaṭipattivisesaṃ nivatteti. Lokapariyāyanti lokassa parividhamanaṃ uppādanirodhavasena saṅkhārānaṃ parāvuttiṃ. Tenāha ‘‘saṅkhāralokassa udayabbaya’’nti. Svāyamattho saccapaṭivedheneva hotīti āha ‘‘catusaccadhammañca aññāyā’’ti. Evaṃ na kubbantīti attani vijjamānampi guṇaṃ anāvīkaronto ‘‘yathā tumhe vadatha, evaṃ na kubbantī’’ti avijjamānataṃ byākarotīti attho.

Akārakamevāti dosaṃ akārakameva. Accayassa paṭiggaṇhanaṃ nāma adhivāsanaṃ, evaṃ so desakena desiyamāno tato vigato nāma hoti. Tenāha ‘‘paṭiggaṇhātūti khamatū’’ti.

Sabhāvenāti sabhāvato. Ekasadisanti paresaṃ cittācāraṃ jānantampi ajānantehi saha ekasadisaṃ karontā. Paratoti pacchā. Kathāya uppannāyāti ‘‘kassaccayā na vijjantī’’tiādikathāya pavattamānāya ‘‘tathāgatassa buddhassā’’tiādinā buddhabalaṃ buddhānubhāvaṃ dīpetvā. Khamissāmīti accayadesanaṃ paṭiggaṇhissāmi. Tappaṭiggaho hi idha khamananti adhippetaṃ, satthā pana sabbakālaṃ khamo eva.

Kopo antare citte etassāti kopantaro. Doso garu garukātabbo assāti dosagaru. ‘‘Paṭimuccatī’’ti vā pāṭho, ayameva attho. Accāyikakammanti sahasā anupadhāretvā kiriyā. No cidhāti no ce idha. Idhāti nipātamattaṃ. Apagataṃ apanītaṃ. Doso no ce siyā, tena pariyāyena yadi aparādho nāma na bhaveyyāti. Na sammeyyuṃ na vūpasameyyuṃ. Kusaloti anavajjo.

Dhīro satoti padadvayena vaṭṭachindaṃ āha. Ko niccameva paṇḍito nāmāti atthoti ‘‘kassaccayā’’tiādikāya pucchāgāthāya attho. Dīghamajjhimasaṃvaṇṇanāsu tathāgata-saddo vitthārato saṃvaṇṇitoti āha ‘‘evamādīhi kāraṇehi tathāgatassā’’ti. Buddhattādīhīti ādi-saddena ‘‘bodhetā pajāyā’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) niddese āgatakāraṇāni saṅgayhanti. Vimokkhaṃ vuccati ariyamaggo, tassa anto aggaphalaṃ, tattha bhavā paṇṇatti, tassā vasena. Evaṃ buddhabalaṃ dīpeti. Idāni khittaṃ saṅkhepena saṃharāpitaṃ hotīti dasseti.

Ujjhānasaññisuttavaṇṇanā niṭṭhitā.

6. Saddhāsuttavaṇṇanā

36. Tatvassāti o-kārassa va-kārādesaṃ a-kārassa ca lopaṃ katvā niddesoti āha ‘‘tato assā’’ti. ‘‘Tatassā’’ti vā pāṭho, tatoti ca saddhāhetūti attho. Nānupatantīti na vattanti. Pamādaṃ karontīti pamajjanti, micchā paṭipajjantīti attho. Lakkhaṇānīti aniccādilakkhaṇāni. Upanijjhāyatīti upecca ñāṇacakkhunā pekkhati, anupassatīti attho. Āgatakiccanti āhatakiccaṃ, ayameva vā pāṭho. Sādhetīti asammohapaṭivedhavasena nipphādeti, tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti ayamattho maggepi vattabbo tena vinā asammohapaṭivedhassa asambhavato. Kasiṇārammaṇassāti idaṃ lakkhaṇavacanaṃ. Akasiṇārammaṇasamāpattiyopi hi santīti. Yathā ca kasiṇārammaṇāni aṭṭhannaṃ samāpattīnaṃ avasesānañca tadārammaṇānaṃ paccavekkhaṇavasena cittānaṃ, evaṃ tena tāni ārammaṇāni gahitānīti ‘‘kasiṇārammaṇassa’’icceva vuttaṃ. Paramaṃ uttamaṃ sukhanti vattabbato paramasukhaṃ arahattaṃ.

Saddhāsuttavaṇṇanā niṭṭhitā.

7. Samayasuttavaṇṇanā

37. Udānaṃ paṭiccāti ukkākaraññā jātisambhedaparihāranimittaṃ attano vaṃsaparisuddhaṃ nissāya vuttaṃ pītiudāhāraṃ paṭicca gottavasena ‘‘sakkā’’ti laddhanāmānaṃ. Yadi ekopi janapado, kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintikā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni icchanti, ayamettha ruḷhī yathā ‘‘avantī kurū’’ti, tabbisesane pana janapadasadde jātisaddatāya ekavacanameva. Aropimeti kenaci na ropime.

Āvaraṇenāti setunā. Bandhāpetvāti paṇḍupalāsapāsāṇamattikakhaṇḍādīhi āliṃ thiraṃ kārāpetvā. Sassāni kārentīti jeṭṭhamāse kira ghammassa balavabhāvena himavante himaṃ vilīyitvā sanditvā anukkamena rohiṇiṃ nadiṃ pavisati, taṃ bandhitvā sassāni kārenti. ‘‘Jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsū’’ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘koliyakammakarā vadantī’’ti āha. Niyuttaamaccānanti tasmiṃ sassaparipālanakamme niyojitamahāmattānaṃ.

Tīṇi jātakānīti ‘‘kuṭhārihattho puriso’’tiādinā phandanajātakaṃ (jā. 1.13.14 ādayo) ‘‘duddubhāyati bhaddante’’tiādinā duddubhajātakaṃ, (jā. 1.4.85 ādayo) ‘‘vandāmi taṃ kuñjarā’’tiādinā laṭukikajātakanti (jā. 1.5.39 ādayo) imāni tīṇi jātakāni. Dve jātakānīti –

‘‘Sādhu sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati’’nti. –

Ādinā rukkhadhammajātakaṃ (jā. 1.1.74).

‘‘Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa’’nti. (jā. 1.1.33) –

Ādinā sammodamānajātakanti imāni dve jātakāni.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. (su. ni. 941) –

Ādinā attadaṇḍasuttaṃ.

Tenāti bhagavatā. Kalahakaraṇabhāvoti kalahakaraṇassa atthibhāvo. Mahāpathaviyā mahagghe khattiye kasmā nāsethāti dassetvā kalahaṃ vūpasametukāmo bhagavā pathaviṃ nidassanabhāvena gaṇhīti dassento ‘‘pathavī nāma kiṃ agghatī’’tiādimāha. Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. Taṃtaṃpalobhanakiriyāya parakkamantiyo ‘‘ukkaṇṭhantū’’ti sāsanaṃ pesenti. Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitaṃ kathesi anukkamena kuṇālasakuṇarājassa pucchāpasaṅgena kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathessāmīti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanavasena. Purisapurisehīti kosajjaṃ viddhaṃsetvā purisathāmabrūhanena uttamapurisehi no bhavituṃ vaṭṭatīti uppannacittā. Avissaṭṭhasamaṇakammantā apariccattakammaṭṭhānābhiyogāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.

Paduminiyanti padumavane. Vikasiṃsu guṇagaṇavibodhena. Ayaṃ imassa…pe… na kathesīti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭiladdhavisesaṃ bhagavato nārocesunti dasseti. Khīṇāsavānantiādinā tattha kāraṇamāha.

Osaṭamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyapuggalasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi vuccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūparikālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.

Tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivārabhāvaṃ dassento ‘‘tatthā’’tiādimāha. Mahāsammatassa vaṃse uppannotiādi kulavaṃsasuddhidassanaṃ. Khattiyagabbhe jātoti idaṃ satipi jātivisuddhiyaṃ mātāpitūnaṃ vasena avisuddhatā siyāti tesampi ‘‘avisuddhatā natthi imesa’’nti visuddhidassanatthaṃ vuttaṃ. Satipi ca gabbhavisuddhiyaṃ katadosena missakattā arajjārahatāpi siyāti ‘‘tampi natthi imesa’’nti dassanatthaṃ ‘‘rājapabbajitā’’tiādi vuttaṃ.

Sāmantāti samīpe. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ, ‘‘saddasavanaṭṭhānameva saddantara’’nti apare. Tikkhattuṃ tesaṭṭhiyā nagarasahassesūti jambudīpe kira ādito mahantāni tesaṭṭhi nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Taṃ sandhāyāha ‘‘tikkhattuṃ tesaṭṭhiyā nagarasahassesū’’ti. Tāni pana sampiṇḍetvā satasahassato paraṃ navasahassādhikāni asītisahassāni. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Chanavutiyā paṭṭanakoṭisatasahassesūti chakoṭisatasahassaadhikesu navutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādichapaṇṇāsāya ratanākaresu. Evaṃ pana nagara-doṇamukhapaṭṭana-ratanākarādibhāvena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ tāsaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā. Atha kasmā pāḷiyaṃ ‘‘dasahi ca lokadhātūhī’’ti? Vuttanti āha ‘‘dasasahassa…pe… adhippeta’’nti. Tena sahassilokadhātu idha ‘‘ekā lokadhātū’’ti veditabbā.

Lohapāsādeti sabbapaṭhamakate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā hutvā sannipatitā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha ‘‘yathā kho panā’’tiādi.

Suddhāvāsakāye uppannā suddhāvāsakāyikā. Tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ ‘‘suddhāvāsavāsīna’’nti. Āvāsāti āvāsaṭṭhānabhūtā. Devatā pana orambhāgiyānaṃ itaresañca saṃyojanānaṃ samucchinnaṭṭhena suddho āvāso vihāro etesanti suddhāvāsā. Mahāsamāgamaṃ ñatvāti mahāsamāgamaṃ gatāti ñatvā.

Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Maṇivammanti indanīlamaṇimayaṃ kavacaṃ. Buddhānaṃ abhimukhabhāgo buddhavīthi, sā yāva cakkavāḷā uttarituṃ na sakkā. Mahatiyā buddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi valañjitabuddhavīthiyāva.

Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha ‘‘mahāsamūho’’ti. Pavaddhaṃ vanaṃ pavananti āha ‘‘vanasaṇḍo’’ti. Devaghaṭāti devasamūhā. Samādahaṃsūti samāhitaṃ lokuttarasamādhiṃ suṭṭhu appitaṃ akaṃsu. Tathā samāhitaṃ pana samādhinā niyojitaṃ nāma hotīti vuttaṃ ‘‘samādhinā yojesu’’nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamussāritattā attano…pe… akariṃsu. Vinayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena hotīti ‘‘yottāni gahetvā acodento’’ti vatvā taṃ pana acodanaṃ avāraṇamevāti āha ‘‘acodento avārento’’ti.

Yathā khīlaṃ bhittiyaṃ, bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā nibbānanagarappavesanivāraṇā cāti te ‘‘khīlaṃ palighaṃ indakhīla’’nti ca vuttā. Ūhaccāti uddharitvā. Taṇhāejāya abhāvena anejā. Paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti. Buddhacakkhu-dhammacakkhu-dibbacakkhu-samantacakkhu-pakaticakkhūnaṃ vasena pañcahi cakkhūhi. Sudantā kutoti āha ‘‘cakkhutopī’’ti. Chandādīhīti chandādīnaṃ vasena na gacchanti na vattanti. Na āgacchanti anuppādanato. Āgunti aparādhaṃ.

Sabbasaṃyogāti vibhattilopena niddeso, sabbe saṃyogeti attho. Visajjāti visajjitvā. Evampīti imāyapi gāthāya vasena ‘‘āguṃ na karotī’’ti pade.

Gatāseti gatā eva. Na gamissanti pariniṭṭhitasaraṇagamanattā. Lokuttarasaraṇagamanañhettha adhippetaṃ. Tenāha ‘‘nibbematikasaraṇagamanena gatā’’ti. Te hi niyamena apāyaṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatā, na te gamissanti apāyaṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti. Tenāha so brahmā ‘‘ye keci buddhaṃ…pe… paripūressantī’’ti.

Samayasuttavaṇṇanā niṭṭhitā.

8. Sakalikasuttavaṇṇanā

38. Tanti uyyānaṃ saṅkhaṃ gatanti sambandho. Dhanunā sarena gahanti pothayanti bādhentīti dhanuggahā. Taṃ sampaṭicchīti tassā silāya heṭṭhābhāgena uggantvā sampaṭicchi. Satthu puññānubhāvena upahatattā sayampi paripatantī vātaṃ upatthambheti. Abhihani satthārā anāvajjitattā. Tañca kho kammaphalavasenāti daṭṭhabbaṃ. Tato eva tato paṭṭhāya bhagavato aphāsu jātanti etenapi upādiṇṇakasarīre nāma aniṭṭhāpi samphassakā patanti eva tathārūpena kammunā katokāseti dasseti. Ayaṃ vihāroti gijjhakūṭavihāro. Ujjaṅgalo na kattabbaparo. Visamoti bhūmibhāgavasena visamo. Sivikākārena sajjito mañco eva mañcasivikā.

Bhusāti daḷhā. Dukkhāti dukkhamā duttitikkhā. Kharāti kakkasā. Kaṭukāti aniṭṭhā. Asātāti na sātā appiyā. Na appetīti na upeti. Na appāyantīti na khamanti. Vedanādhivāsanakhantiyā satisampajaññayuttattā sabbasattaṭṭhitāhārasamudayavatthujātassa ādīnavanissaraṇānaṃ pageva suppaṭividitattā yathā samudācāro cittaṃ nābhibhavati, evaṃ sammadeva upaṭṭhāpitasatisampajaññattā vuttaṃ ‘‘vedanādhivāsana…pe… hutvā’’ti. Apīḷiyamānoti abādhiyamāno. Kāmaṃ aniṭṭhāya vedanāya phuṭṭho tāya apīḷiyamāno nāma natthi, pariññātavatthukattā pana tassā vase avattamāno ‘‘avihaññamāno’’ti vutto. Tenāha ‘‘samparivattasāyitāya vedanānaṃ vasaṃ agacchanto’’ti.

Sīhaseyyanti ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ uttamaseyyaṃ. Svāyamattho aṭṭhakathāyameva āgamissati. ‘‘Vāmena passena sentī’’ti evaṃ vuttā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato. Purisavasena cetaṃ vuttaṃ. Ekena passena sayituṃ na sakkonti dukkhuppattito. Ayaṃ sīhaseyyāti ayaṃ yathāvuttā sīhaseyyā. Tejussadattāti iminā sīhassa abhītabhāvaṃ dasseti. Bhīrukajātikā hi sesamigā attano āsayaṃ pavisitvā utrāsabahulā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhirukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Purimapādeti dakkhiṇapurimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ. Ṭhitokāsasallakkhaṇaṃ abhīrukabhāveneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrāsapabujjhanaṃ viya abhīrukabhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yoggabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.

Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ panettha taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. ‘‘Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā ‘catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyī’ti mahāparinibbāne (dī. ni. 2.219) āgataṃ. Tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā’’ti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati; na ca tathāgato lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamaṃ jātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbā. Sīhaseyyā nāma seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

‘‘Kālaparicchedaṃ katvā yathāparicchedaṃ uṭṭhahissāmī’’ti evaṃ tadā manasikārassa akatattā pāḷiyaṃ ‘‘uṭṭhānasaññaṃ manasikaritvā’’ti na vuttanti āha ‘‘uṭṭhānasaññanti panettha na vutta’’nti. Tattha kāraṇamāha ‘‘gilānaseyyā hesā’’ti. Sā hi cirakālappavattikā hoti.

Visuṃ visuṃ rāsivasena anāgantvā ekajjhaṃ puñjavasena āgatattā vuttaṃ ‘‘sabbāpi tā’’ti. Tenāha ‘‘sattasatā’’ti. Vikāramattampīti vedanāya asahanavasena pavattanākāramattampi. Susammaṭṭhakañcanaṃ viyāti sammaṭṭhasusajjitasuvaṇṇaṃ viya.

Dhammālapananti asaṅkhārikasamuppannasabhāvālapanaṃ. Samullapitañhi ākārasamānavacanametaṃ. Nāgo viya vāti pavattatīti nāgavo. Tassa bhāvo nāgavatā. Vibhattilopena hesa niddeso, mahānāgahatthisadisatāyāti attho. Byattuparicaraṇaṭṭhenāti byattaṃ uparūpari attano kiriyācaraṇena. Ājānīyoti sammāpatitaṃ dukkhaṃ sahanto attanā kātabbakiriyaṃ dhīro hutvā nitthārako. Kāraṇākāraṇajānanenāti niyyānikāniyyānikakaraṇañātatāya. Tenevaṭṭhenāti appaṭisamaṭṭheneva. ‘‘Mutto moceyya’’ntiādi dhuravāhaṭṭhena. Nibbisevanaṭṭhenāti rāgādivisavigatabhāvena.

Aniyamitāṇattīti anuddesikaṃ āṇāpanaṃ. Sāmaññakatopi samādhisaddo pakaraṇato idha visesatthoti āha ‘‘samādhinti arahattaphalasamādhi’’nti. Paṭippassaddhivasena sabbakilesehi suṭṭhu vimuttanti suvimuttaṃ. Abhinataṃ nāma ārammaṇe abhimukhabhāvena pavattiyā. Apanataṃ apagamanavasena pavattiyā, vimukhatāyāti attho. Lokiyajjhānacittaṃ viya vipassanā viya ca sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanapahānavasena ca vikkhambhetvā na adhigataṃ na ṭhapitaṃ, kiñcarahi kilesānaṃ sabbaso chinnatāyāti āha ‘‘chinnattā vataṃ phalasamādhinā samāhita’’nti. Atikkamitabbanti ācārātikkamavasena laṅghitabbaṃ. Sā pana laṅghanā āsādanā ghaṭṭanāti āha ‘‘ghaṭṭetabba’’nti.

Pañcavedā nāma – iruvedo, yajuvedo, sāmavedo, āthabbaṇavedo, itihāso cāti evaṃ itihāsapañcamānaṃ vedānaṃ. ‘‘Cara’’nti vacanavipallāsena vuttanti āha ‘‘carantā’’ti, tapantāti attho. Hīnattarūpāti hīnādhimuttikatāya nihīnacittasabhāvā. Vimuttikatāya abhāvato nibbānaṅgamā na honti. Arahattādhigamakammassa abhabbatāya parihīnatthā. Ajjhotthaṭāti abhibhūtā. Tādiseheva sīlehīti gosīlādīhi. Baddhāti samādapetvā pavattanavasena anubaddhā. Lūkhaṃ tapanti attakilamathānuyogaṃ. Taṃ pana ekadesena dassento ‘‘pañcātapatāpana’’ntiādimāha. ‘‘Evaṃ paṭipannassa mokkho natthi, evaṃ paṭipannassa vaṭṭato mutti atthī’’ti vadantī sā attato sāsanassa niyyānabhāvo kathito nāma hotīti āha ‘‘sāsanassa niyyānikabhāvaṃ kathentī’’ti. Ādinti gāthādvayaṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

9. Paṭhamapajjunnadhītusuttavaṇṇanā

39. Cātumahārājikassāti cātumahārājikakāyikassa. Dhammo anubuddhoti catusaccadhammo pariññeyyādibhāvassa anurūpato buddho. Paccakkhamevāti parapattiyā ahutvā attapaccakkhameva katvā jānāmi. Dhammaṃ garahantā nāma saddadosavasena vā atthadosavasena vā garaheyyunti taṃ dassento ‘‘hīnakkhara…pe… kotivā’’ti āha. Sā pana ‘‘tesaṃ vigarahā dummedhatāya mahānatthāvahāvā’’ti dassentī devatā āha ‘‘dummedhā upenti roruva’’nti. Visuṃ hotīti avīcimahānirayato visuṃ eva hoti. Khantiyāti ñāṇakhantiyā. Upasamenāti rāgādīnaṃ sabbaso vūpasamena. Tenāha ‘‘ruccitvā’’tiādi.

Paṭhamapajjunnadhītusuttavaṇṇanā niṭṭhitā.

10. Dutiyapajjunnadhītusuttavaṇṇanā

40. Buddhañca dhammañca namassamānāti buddhasubuddhataṃ dhammasudhammatañca ñatvā tadubhayaṃ namassamānā. Yasmā buddhe ca dhamme ca pasanno saṅghe ca pasanno eva hoti tassa suppaṭipattiyā vijānanato, tasmā so attho gāthāya ca-saddasaṅgahitoti dassento ‘‘ca-saddena saṅghañcā’’ti āha atthavatiyoti lokiyalokuttaraatthasaṅgahitā lokiyakusalalokuttaramaggasaṅgaṇhanato. Yaṃ dhammaṃ sā abhāsīti yaṃ tumhākaṃ dhammaṃ paṭivijjhitvā ṭhitā, sā mahākokanadā attano balānurūpaṃ abhāsi. Bahunāti nānappakārena. Pariyāyenāti kāraṇena. Tādisoti tathārūpo tathāpaṭividdhasacco atthadhammādīsu kusalo ekekaṃ padampi udāharaṇahetunigamanāni nīharanto ācikkhati deseti paññapeti paṭhapeti vivarati vibhajati uttānīkaroti. Tenāha ‘‘ayaṃ bhagavā’’tiādi. Etena ativiya vitthārakkhamo sugatadhammoti dasseti. Pariyāpuṭanti parivattitaṃ. Evaṃ vitthārakkhamaṃ dhammaṃ yasmā devadhītā ‘‘saṃkhittamatthaṃ lapayissāmī’’ti avoca, tasmā vuttaṃ ‘‘tassattha’’ntiādi.

Dutiyapajjunnadhītusuttavaṇṇanā niṭṭhitā.

Satullapakāyikavaggavaṇṇanā niṭṭhitā.

5. Ādittavaggo

1. Ādittasuttavaṇṇanā

41. Sīsanti desanāpadeso, desanāya aññesupi vattabbesu kassacideva sīsabhāgena apadisanaṃ. Tenāha ‘‘rāgādīhī’’tiādi. Dānenāti attano santakassa paresaṃ pariccajanena. Taṃ pana pariccajanaṃ cetanāya hotīti āha ‘‘dānacetanāyā’’ti dānapuññacetanāti dānamayā puññacetanā dāyakasseva hoti taṃsantatipariyāpannattā. Nīhatabhaṇḍakanti ādittagehato bahi nikkhāmitaṃ bhaṇḍakaṃ. Etanti ‘‘dinnaṃ hotī’’tiādivacanaṃ. Adinneti dānamukhe aniyuñjite bhoge. ‘‘Antenā’’ti jīvitassa anto adhippetoti āha ‘‘maraṇenā’’ti. Mamāti pariggahitattā pariggahā, bhogā. Tepi kenaci ākārena vināsaṃ anupagatā maraṇena pahīyanti nāmāti vuttaṃ ‘‘corādīnaṃ vasena avinaṭṭhabhoge’’ti. Sobhanā aggabhūtā rūpādayo etthāti saggo, taṃ saggaṃ.

Ādittasuttavaṇṇanā niṭṭhitā.

2. Kiṃdadasuttavaṇṇanā

42. Dve tīṇi bhattāni abhutvāti dve tayo vāre bhattāni abhuñjitvā. Uṭṭhātuṃ na sakkotīti uṭṭhātumpi na sakkotī, pageva aññaṃ sarīrena kātabbakiccaṃ dubbalabhāvato. Dubbalopi hutvāti bhuñjanato pubbe dubbalo hutvā balasampanno hoti. Evaṃ byatirekato anvayato ca āhārassa sarīre balavataṃ āha. Yasmā annado dāyako paṭiggāhakassa balado hoti, tasmā so āyatiṃ attano sarīre balado avināsavasena balassa rakkhako ca hoti. Tenāha bhagavā – ‘‘balaṃ kho pana datvā balassa bhāgī hotī’’ti (a. ni. 5.37) sesapadesupi eseva nayo. Surūpopīti abhirūpopi. Virūpo hotīti bībhaccharūpo kopīnassa acchannattā. Idañca yānanti sāmaññato vuttaṃ. Upāhanāti sarūpato dasseti. Adukkhappatto hutvā yāti vattati etenāti yānanti chattādīnampi yānabhāvo vutto. Tenāha ‘‘yānado sukhado hotī’’ti. Cakkhudo nāma hoti cakkhunā kātabbakicce sahakārīkāraṇabhāvato dīpassa.

‘‘Sabbesaṃyeva balādīnaṃ dāyako hotī’’ti saṅkhepato vuttaṃ atthaṃ vitthārato dassetuṃ ‘‘dve tayo gāme’’tiādi vuttaṃ. Nisajjādivasena patissayitabbato patissayo, vihāro. Pakkhittaṃ viya hoti parissamassa vinoditattā. Bahi vicarantassāti patissayaṃ alabhitvā bahi vivaṭaṅgaṇe vicarantassa. Jhāyatīti jhāyantaṃ hoti, kilamatīti attho. Sītuṇhādivirodhipaccayavasena sasantāne visabhāgasantati, tabbipariyāyato sabhāgasantati veditabbā. Sukhaṃ nāma dukkhapaccayaparihārato sukhapaccayuppannato ca hoti, tadubhayaṃ patissayavasena labhatīti dassento ‘‘bahi vicarantassa pāde’’tiādimāha. Dhammapītisukhanti dhammapaccavekkhaṇena uppannapītisukhaṃ. Upasamasukhanti kilesānaṃ vūpasamena pavattasukhaṃ. Nivātaṃ pihitavātapānaṃ patissayaṃ pavisitvā dvāraṃ pidhāya ṭhitassa andhakāro hotīti vuttaṃ ‘‘kūpe otiṇṇo viya hotī’’ti. Tenāha ‘‘mañcapīṭhādīni na paññāyantī’’ti. Tayidaṃ bahisamāpannaparissamadosena, na ca patissayadosena. Tenāha ‘‘muhutta’’ntiādi.

Na marati etenāti amaraṇaṃ, nibbānādhigamādayo. Tassa dānaṃ dhammūpadeso, taṃ deti. Tenāha ‘‘yo dhammaṃ anusāsatī’’ti. Tayidaṃ dhammānusāsanaṃ kathaṃ hotīti āha ‘‘aṭṭhakatha’’ntiādi. Aṭṭhakathaṃ kathetīti avivaṭapāṭhassa pāḷiyā atthasaṃvaṇṇanaṃ karotīti attho. Anadhītino pana pāḷiṃ vāceti. Tattha tattha gataṭṭhāne pucchitapañhaṃ vissajjeti, ayaṃ tāva ganthadhuro, paṭipattivāsadhure pana kammaṭṭhānaṃ ācikkhati, ubhayesampi dhammassavanaṃ karoti. Sabbadānanti yathāvuttaāmisadānaṃ abhayadānaṃ. Dhammadānanti dhammadesanā. Dhammaratīti samathavipassanādhamme abhirati. Dhammarasoti saddhammasannissayaṃ pītipāmojjaṃ.

Kiṃdadasuttavaṇṇanā niṭṭhitā.

3. Annasuttavaṇṇanā

43. Patthentīti pihenti. Yatthassa upagamanaṃ loke pākaṭataraṃ ahosi, te udāharaṇavasena dassento ‘‘cittagahapatisīvalittherādike viyā’’ti āha. Annanti annasaññito catubbidhopi paccayo. Sabbepi dāyake ekajjhaṃ gahetvā sāmaññato ekavasena ‘‘dāyakamevā’’ti vuttaṃ, yathā cāha ‘‘ko nāma so yakkho, yaṃ annaṃ nābhinandatī’’ti? Tattha yakkhoti satto. Sāmaññajotanā ca nāma yasmā puthuatthavisayā, tasmā ‘‘ye naṃ dadanti saddhāya, vippasannena cetasā. Tameva annaṃ bhajatī’’ti vuttaṃ. Tattha ma-kāro padasandhikaro, te evāti attho. Dāyakaṃ apariccajanameva anugacchati cakkaṃ viya kubbaraṃ.

Annasuttavaṇṇanā niṭṭhitā.

4. Ekamūlasuttavaṇṇanā

44. Patiṭṭhaṭṭhena avijjāsaṅkhātaṃ ekaṃ mūlaṃ etissāti ekamūlā. Taṃ ekamūlaṃ. Yathā saṃyojanīyesu assādānupassanāvasena taṇhāsamuppādo, evaṃ taṇhābhibhavavasena anavabodhoti avijjā taṇhāya mūlaṃ, taṇhā ca avijjāya mūlaṃ. Ayañhi nayo upanissayatāvasena vutto, sahajātavasena cāyaṃ aññamaññaṃ mūlabhāvo pākaṭoyeva. Idha pana imissaṃ gāthāyaṃ adhippetā ‘‘ekamūla’’nti sā taṇhā. Tattha yā bhavataṇhā, sā sassatadiṭṭhivasena āvaṭṭati parivattati, vibhavataṇhā ucchedadiṭṭhivasena, evaṃ dvirāvaṭṭaṃ. Sahajātakoṭiyāti sahajātakoṭiyāpi, pageva sammuyhaṃ āpannassa pana vattamānāya taṇhāya balavabhāvena malīnatā siyā. Upanissayakoṭiyāti upanissayakoṭiyāva sahajātakoṭiyā asambhavato. Pattharaṇaṭṭhānāti vitthatā hutvā pavattiṭṭhānabhūmi. Tenāha ‘‘tesu sā pattharatī’’ti. Samuddanaṭṭhena samuddo. Uttarituṃ asakkuṇeyyatāya patāya alaṃ pariyattoti pātālo, ayaṃ pana pātālo viyāti pātālo. Tenāha ‘‘appatiṭṭhaṭṭhenā’’ti. Agādhagambhīratāyāti attho.

Ekamūlasuttavaṇṇanā niṭṭhitā.

5. Anomasuttavaṇṇanā

45. Anomanāmanti anūnanāmaṃ. Guṇanemittikāni eva hi bhagavato nāmāni. Guṇānañcassa paripuṇṇatāya anūnanāmanti āha ‘‘sabbaguṇasamannāgatattā’’tiādi. Apica tathā tevijjo, chaḷabhiññotiādīni nāmāni anomanāmāni na honti paricchinnavisayattā, bhagavato pana satthā, sabbaññū, sammāsambuddhotiādīni nāmāni anomanāmāni nāma mahāvisayattā anūnabhāvato. Tenāha ‘‘avekallanāma’’nti. Khandhantarādayoti khandhavisesādike. Ñāṇena yāthāvato araṇīyaṭṭhena atthe. Anvayapaññādhigamāyāti lokuttarapaññāpaṭilābhāya. Paṭipadanti samathavipassanāpaṭipadaṃ. Kilesakāmānaṃ vasena allīyitabbaṭṭhena kāmā eva ālayo. Atītakāleyeva kamanataṃ gahetvā vuttaṃ ‘‘kamamāna’’nti. Na etarahi tadabhāvatoti āha ‘‘atītaṃ pana upādāya idaṃ vutta’’nti. Mahānubhāvatādinā mahantānaṃ.

Anomasuttavaṇṇanā niṭṭhitā.

6. Accharāsuttavaṇṇanā

46. ‘‘Accharāgaṇasaṅghuṭṭha’’nti gāthā devaputtena yenādhippāyena gāyitā, so anupubbikathāya vinā na paññāyatīti taṃ āgamanato paṭṭhāya kathento ‘‘ayaṃ kira devaputto’’tiādimāha. Tattha sāsaneti imasseva satthusāsane. Kammākammanti kammavinicchayaṃ. Atthapurekkhāratāya appakiccatāya ca sallahukavuttiko. Sayanassa koṭṭhāsoti divasaṃ purimayāmañca bhāvanānuyogavasena kilantakāyassa samassāsanatthaṃ seyyāya upagamanabhāgo anuññāto.

Abbhantareti kucchiyaṃ bhattassa parittatāya satthakavātāti tikkhabhāvena satthakā viya kantanakā vātā. Dhurasmiṃyevāti kilesamārena yuddhe eva. Vimuttāyatanasīse ṭhatvā dhammaṃ desento vā. Upanissayamandatāya aparipakkañāṇatāya āsavakkhayaṃ appatto kālaṃ katvāti yojanā. Upari ṭhitanti parikkhārabhāvena dibbadussūpari ṭhitaṃ. Tatheva aṭṭhāsīti tāhi tathā vuttepi yathā tato pubbe, tatheva aṭṭhāsi. Suvaṇṇapaṭṭanti nibbuddhe paṭijinitvā laddhabbasuvaṇṇapaṭṭaṃ. Vītikkamassa akatattā asambhinneneva sīlena. Yasmā tasmiṃ satthu santikaṃ āgacchante tāpi tena saddhiṃ āgamaṃsu tasmā ‘‘accharāsaṅghaparivuto’’ti vuttaṃ.

Saṅghositanti saṅgamma ghositaṃ, tattha tattha accharānaṃ gītasaddavasena ghositaṃ. Pisācagaṇaṃ katvā vadati acchandarāgatāya. Niyāmacittatāyāti sammattaniyāme ninnacittatāya. Garubhāvenāti tāsaṃ vase avattanato garuṭṭhānabhāvena. Yātrāti nibbānaṃ pati yātrā. Taṃ pana vaṭṭato niggamanaṃ hotīti āha ‘‘kathaṃ niggamanaṃ bhavissatī’’ti.

Atisallekhatevāti ativiya kilesānaṃ sallekhitavuttiko. Akatābhinivesassāti bhāvanamananuyuttassa anāraddhavipassakassa. Kārakassāti sugatovādakārakassa sammāpaṭipajjato. Suññatāvipassananti suññatādīpanaṃ vipassanaṃ duccaritataṇhāya dūrīkaraṇena ekavihāritāya. Eko maggo assāti lokuttaramaggo eva assa anāgato, pubbabhāgamaggo pana kataparicayoti attho.

Kāyavaṅkādīnanti kāyaduccaritādīnaṃ abhāvato samucchindanena anupalabbhanato. Natthi ettha bhayaṃ, asmiṃ vā adhigate puggalassa natthi bhayanti abhayaṃ nāma. Saṃsārakantāraṃ atikkamitvā nibbānasaṅkhātaṃ khemaṃ amataṭṭhānaṃ gamane sugatasārathinā susajjitayānabhāvato ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Dhammato anapetatāya aparāparuppattiyā ca dhammacakkehi.

Ottappampi gahitameva avinābhāvā. Apālamboti avassayo. Parivāroti parikkhāro abhisaṅkharaṇato. Maggassa karaṇaṭṭhāne dhammo tappariyāpannā sammādiṭṭhi. Aniccādivasenāti aniccānupassanādivasena. Sodhitesu vajjhamānesu. Bhūmiladdhavaṭṭanti bhūmiladdhasaṅkhātaṃ vaṭṭaṃ. Tattha vipassanāya pavattiṭṭhānabhāvato pañcakkhandhā bhūmi nāma, vaṭṭamayakammabhāvato tattha uppajjanārahaṃ kilesajātaṃ bhūmiladdhavaṭṭaṃ. Parijānamānāti paricchindanavasena samatikkamavasena jānamānā paṭivijjhantī.

Kasmā devaputto sotāpattiphaleyeva patiṭṭhāsi, nanu ca sā desanā bhagavatā catumaggappadhānabhāvena pavattitāti āha ‘‘yathā hī’’tiādi.

Accharāsuttavaṇṇanā niṭṭhitā.

7. Vanaropasuttavaṇṇanā

47. Kesanti sāmivasena vuttakasaddo ‘‘dhammaṭṭhā sīlasampannā’’ti ettha paccattabahuvacanavasena pariṇāmetabbo. Atthavasena hi vibhattivipariṇāmo. Ke janāti ettha vā vuttakesaddo sīhavilokananayena ānetvā yojetabboti āha ‘‘ke dhammaṭṭhā, ke sīlasampannā’’ti? Pucchatīti iminā tattha kāraṇamāha. Phalādisampattiyā āramanti ettha sattāti ārāmo. Ārāme ropenti nipphādentīti ārāmaropā. Vanīyati chāyāsampattiyā bhajīyatīti vanaṃ. Tattha yaṃ upavanalakkhaṇaṃ vanaṃ, taṃ ārāmaggahaṇeneva gahitanti tapovanalakkhaṇaṃ, taṃ dassento ‘‘sīmaṃ parikkhipitvā’’tiādimāha. Visameti udakacikkhallena visame padese. Pānīyaṃ pivanti etthāti papā, taṃ papaṃ. Udakaṃ pīyati etthāti vā papā. Taḷākādīti ādi-saddena mātikaṃ saṅgaṇhāti.

Imamatthaṃ sandhāyāti iminā kammappathappattaṃ paṭikkhipati. Attanā katañhi puññaṃ anussarato taṃ ārabbha bahuṃ puññaṃ pasavati, na pana yathā kataṃ puññaṃ sayameva pavaḍḍhati. Tasmiṃ dhamme ṭhitattāti tasmiṃ ārāmaropanādidhamme patiṭṭhitattā. Tenapi sīlena sampannattāti tena yathāvuttadhamme katasīle ṭhatvā ciṇṇena tadaññenapi kāyavācasikasaṃvaralakkhaṇena sīlena samannāgatattā. Dasa kusalā dhammā pūrenti duccaritaparivajjanato. Sesaṃ vuttanayameva.

Vanaropasuttavaṇṇanā niṭṭhitā.

8. Jetavanasuttavaṇṇanā

48. Esitaguṇattā esiyamānaguṇattā ca isī, asekkhā sekkhakalyāṇaputhujjanā ca. Isīnaṃ saṅgho isisaṅgho. Isisaṅghena nisevitaṃ. Tenāha ‘‘bhikkhusaṅghanisevita’’nti.

Taṃ kārentassa gandhakuṭipāsādakūṭāgārādivasena siniddhasandacchāyarukkhalatāvasena bhūmibhāgasampattiyā ca anaññasādhāraṇaṃ atiramaṇīyaṃ taṃ jetavanaṃ cittaṃ toseti, tathā ariyānaṃ nivāsabhāvenapīti āha ‘‘evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Tenāha bhagavā – ‘‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti (dha. pa. 98; theragā. 991). Apacayagāmicetanā sattānaṃ visuddhiṃ āvahati kammakkhayāya saṃvattanatoti āha ‘‘kammanti maggacetanā’’ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vijjhanaṭṭhena ca vijjā. Maggapaññā sammādiṭṭhīti āha ‘‘vijjāti maggapaññā’’ti. Samādhipakkhikā dhammā sammāvāyāmasatisamādhayo. Yathā hi vijjāpi vijjābhāgiyā, evaṃ samādhipi samādhipakkhiko. Sīlaṃ etassa atthīti sīlanti āha ‘‘sīle patiṭṭhitassa jīvitaṃ uttama’’nti. Diṭṭhisaṅkappāti sammādiṭṭhisaṅkappā. Tattha sammāsaṅkappassa sammādiṭṭhiyā upakārabhāvena vijjābhāvo vutto. Tathā hi so paññākkhandhasaṅgahitoti vuccati. Yathā ca sammāsaṅkappādayo paññākkhandhasaṅgahitā, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti āha ‘‘vāyāmasatisamādhayo’’ti. Dhammoti hi idha samādhi adhippeto ‘‘evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā. Maggapariyāpannā eva hete saṅgahitā. Tenāha ‘‘etena aṭṭhaṅgikamaggenā’’ti.

Upāyena vidhinā ariyamaggo bhāvetabbo. Tenāha ‘‘samādhipakkhiyadhamma’’nti. Sammāsamādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. ‘‘Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) hi vacanato sammādiṭṭhiādayo maggadhammā sammāsamādhiparikkhārā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha ‘‘tasmiṃ ariyamagge visujjhatī’’ti. Pañcakkhandhadhammaṃ vicineyyāti paccuppanne pañcakkhandhe vipasseyya. Tesu vipassiyamānesu vipassanāya ukkaṃsagatāya yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena paṭivijjhīyati, nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyatīti evaṃ tesu catūsu saccesu visujjhatīti imasmiṃ pakkhe nimittatthe eva bhummaṃ, tesu saccesu paṭivijjhiyamānesūti attho.

Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. ‘‘Sāriputtovā’’ti ca avadhāraṇaṃ sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti tassevukkaṃsabhāvato. Kilesaupasamenāti iminā mahātherassa tādiso kilesavūpasamoti dasseti. Tassa sāvakavisaye paññāya pāramippatti ahosi. Yadi evaṃ ‘‘yopi pāraṅgato bhikkhu, etāvaparamo siyā’’ti idaṃ tesaṃ buddhānaṃ ñāṇavisaye paññāpāramippattānaṃ vaseneva vuttanti daṭṭhabbaṃ. Avadhāraṇampi vimuttiyā nānattā tīhi vimuttīhi pāraṅgate sandhāyetaṃ vuttaṃ. Tenāha – ‘‘pāraṃ gatoti nibbānaṃ gato’’tiādi. Na therena uttaritaro nāma atthi labbhati, labbhati ce, evameva labbheyyāti adhippāyo.

Jetavanasuttavaṇṇanā niṭṭhitā.

9. Maccharisuttavaṇṇanā

49. Maccharinoti maccheravanto maccherasamaṅginoti āha ‘‘maccherena samannāgatā’’ti. Maccheraṃ macchariyanti atthato ekaṃ. Na vandatīti vandanamattampi na karoti, kuto dānanti adhippāyo. Upaṭṭhānaṃ kātunti madhurapaṭisanthāraṃ karotīti yojanā. Idaṃ tāva mudumacchariyaṃ na hadayaṃ viya attānaṃ dassentassa macchariyanti katvā. Kiṃ tuyhaṃ pādā rujjanti nanu tuyhaṃyeva āgatagamanesu pādā rujjanti, kinte ime chindantīti adhippāyo. Sāmīcimpi na karoti kuto dānanti adhippāyo. Yathākammaṃ taṃtaṃgatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā, thaddhamaccharino. Macchariyasadisañhi kucchitaṃ sabbahīnaṃ natthi sabbaguṇābhibhūtattā bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhato. Itiādīhi vacanehi. Attano upaghātakoti macchariyānuyogena kusaladhammānaṃ gatisampattiyā ca vināsako.

Puññapāpavasena samparetabbato upagantabbato samparāyo, paraloko. Kāmaguṇaratīti kāmaguṇasannissayo assādo. Khiḍḍāti kāyikakhiḍḍā vācasikakhiḍḍā cetasikakhiḍḍāti evaṃ tividhā. Esa vipākoti coḷādīnaṃ kicchalābhoti esa evarūpo vipāko. Yamalokanti paralokaṃ. Upapajjareti ettha iti-saddo pakārattho. Tena pāḷiyaṃ vuttaṃ nirayaṃ tiracchānayoniñca saṅgaṇhāti.

Yācanti nāma ariyayācanāya. Vuttañhetaṃ ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59). Ye saṃvibhajanti, te vadaññū nāma ñatvā kattabbakaraṇato. Vimānappabhāyāti nidassanamattaṃ, uyyānakapparukkhappabhāhi devatānaṃ vatthābharaṇasarīrappabhāhipi sagge pakāsentiyeva. Pakāsantīti vā pākaṭā honti, na apāyaloke viya apākaṭāti attho. Parasambhatesūti sayaṃ sambhataṃ anāpajjitvā pareheva sambharitesu sukhūpakaraṇesu. Tenāha pāḷiyaṃ ‘‘vasavattīva modare’’ti, paranimmitabhogesu vasavattī devaputtā viya sukhasamaṅgitāya modantīti attho. Evaṃ vuttasamparāyoti ete saggāti evaṃ heṭṭhā vuttasamparāyo. Ubhinnanti etesaṃ yathāvuttānaṃ ubhinnaṃ dukkaṭasukaṭakammakārīnaṃ. Tato cavitvā tato nirayasaggādito cavitvā manussesu nibbattati. Tesu yo maccharī manussesu nibbatto, so daliddo hutvā pubbacariyavasena maccharīyeva honto dārādibharaṇatthaṃ macchakacchapādīni hantvā punapi niraye nibbatto. Itaro suddhāsayo samiddho hutvā pubbacariyāvasena punapi puññāni katvā sagge nibbatteyya. Tenāha ‘‘puna samparāyepi duggatisugatiyeva hotī’’ti.

Maccharisuttavaṇṇanā niṭṭhitā.

10. Ghaṭīkārasuttavaṇṇanā

50. ‘‘Upapannāse’’ti se-kārāgamaṃ katvā niddeso, ‘‘upapannā’’icceva atthoti āha ‘‘nibbattivasena upagatā’’ti. Attano sampattito avihānato avihā, tesaṃ brahmaloko avihābrahmaloko, tasmiṃ. Upapattisamanantaramevāti paṭhamakoṭṭhāse eva. Arahattaphalavimuttiyāti asekkhavimuttiyā. Sekkhavimuttiyā pana avihūpapattito pageva vimuttā. Mānusaṃ dehaṃ samatikkamanti cittupakkilesapahānavasenāti phalena hetudassanamidanti āha ‘‘mānusaṃ dehanti idha…pe… vuttānī’’ti. Divi bhavaṃ dibbaṃ, brahmattabhāvasaññitaṃ khandhapañcakaṃ. Tattha saṃyojanakoti vuttaṃ ‘‘dibbaṃ yoganti pañca uddhambhāgiyasaṃyojanānī’’ti. Imassāti devaputtassa. ‘‘Hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti tesaṃ tvaṃ kusalaṃ sabbāvajjappahānena anavajjataṃ bhāsatīti kusalī vadesi. Atthena saddassa abhedopacāraṃ katvā gambhīravacanaṃ vuttanti āha ‘‘gambhīrattha’’nti atthasseva gambhīrato, na saddassa. Samucchinnakāmarāgatāya sabbaso kāmavisayappahānena nirāmisabrahmacārī nāma anāgāmī. Nivāsanaṭṭhānabhūto samāno eko gāmo etassāti āha ‘‘ekagāmavāsī’’ti.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

Ādittavaggavaṇṇanā niṭṭhitā.

6. Jarāvaggo

1. Jarāsuttavaṇṇanā

51. Hitassa sādhanato sādhu, yaṃ kiñci atthajātaṃ. Taṃ pana atthakāmena labhitabbato upasevitabbato laddhakaṃ, kalyāṇaṭṭhena bhaddakanti vuccatīti āha ‘‘sādhūti laddhakaṃ bhaddaka’’nti. ‘‘Sīlaṃ yāva jarā sādhū’’ti vuttamatthaṃ byatirekato vibhāvetuṃ ‘‘iminā idaṃ dassetī’’ti vuttaṃ. Idanti idaṃ atthajātaṃ.

Patiṭṭhitāti cittasantāne laddhapatiṭṭhā, kenaci asaṃhāriyā. Tenāha ‘‘maggena āgatā’’ti. Cittīkataṭṭhādīhīti pūjanīyabhāvādīhi. Vuttaṃ hetaṃ porāṇaṭṭhakathāyaṃ. Cittīkatanti ratananti idaṃ ratanaṃ nāma loke cittīkataṃ vatthūnaṃ sahassagghanatādivasena. Yepi loke cittīkatā khattiyapaṇḍita-catumahārāja-sakka-suyāma-mahābrahmādayo, tesaṃ cittīkato tehi saraṇanti upagantabbatādivasena. Ratikaranti pītisukhāvahaṃ. Jhānaratisukhenāti duvidhenapi jhānaratisukhena. Tuletunti paricchindituṃ. Guṇapāraminti guṇānaṃ ukkaṃsapāramiṃ. Dullabho anekāni asaṅkhyeyyāni atidhāvitvāpi laddhuṃ asakkuṇeyyattā. Anomoti anūno paripuṇṇo. Tattha visesato anomasattaparibhogato tehi ‘‘sammāsambuddho bhagavā’’ti anussaritabbatoti āha ‘‘bhagavā anomo sīlenā’’tiādi.

Ariyamaggapaññāyeva idha adhippetāti ‘‘idha pana dullabhapātubhāvaṭṭhena paññā ‘ratana’nti vutta’’nti āha. Pujjaphalanibbattanato, attano santānaṃ punātīti ca puññacetanā puññaṃ, sā pana yassa uppannā, tasseva āveṇikatāya anaññasādhāraṇattā kenacipi anāhaṭā, aṭṭhakathāyaṃ pana ‘‘arūpattā’’ti vuttaṃ.

Jarāsuttavaṇṇanā niṭṭhitā.

2. Ajarasāsuttavaṇṇanā

52. Ajīraṇenāti jiṇṇabhāvānāpajjanena. Lakkhaṇavacanañcetaṃ avināsappattiyā. Tenāha ‘‘avipattiyāti attho’’ti. Niddhamitabboti nīharitabbo.

Ajarasāsuttavaṇṇanā niṭṭhitā.

3. Mittasuttavaṇṇanā

53. Saha atthena vattatīti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjavasena desantarādīsu vicaraṇakajanasamūho. Tenāha ‘‘saddhiṃcaro’’ti, sahacaraṇakoti attho. Mittanti sinehayogena mittakiccayuttaṃ. Idhādhippetappakāraṃ dassetuṃ ‘‘roge uppanne’’tiādi vuttaṃ. Tathārūpeti jigucchanīye, duttikicche vā. Yathā asaṇṭhitānaṃ saṇṭhāpanavasena pavasato purisassa bhogabyasane nāthatā, evaṃ puttasinehavasena puttassa mātuyā antogehe nāthatāti vuttaṃ ‘‘mātā mittaṃ sake ghare’’ti. Atthajātassāti upaṭṭhitapayojanassāti atthoti āha ‘‘uppannakiccassā’’ti. Samparāyahitanti samparāye hitāvahaṃ.

Mittasuttavaṇṇanā niṭṭhitā.

4. Vatthusuttavaṇṇanā

54. Patiṭṭhāti avassayo. Guyhassāti guhitabbassa rahassassa. Paramo sakhā nāma atipiyaṭṭhānatāya.

Vatthusuttavaṇṇanā niṭṭhitā.

5. Paṭhamajanasuttavaṇṇanā

55. Vidhāvatīti vividhaṃ rūpaṃ padhāvati, yathākāmaṃ pavattatīti attho.

Paṭhamajanasuttavaṇṇanā niṭṭhitā.

6. Dutiyajanasuttavaṇṇanā

56. Vaṭṭadukkhatoti saṃsāradukkhato. Saṃsāro hi kilesakammavipākānaṃ aparāparuppattitāya vidhāvati. Tañca dukkhaṃ dukkhamattāya nānāvidhadukkharāsibhāvato.

Dutiyajanasuttavaṇṇanā niṭṭhitā.

7. Tatiyajanasuttavaṇṇanā

57. Nipphattīti iṭṭhāniṭṭhavipākānaṃ nipphajjanato nipphatti. Tato eva avassayo, nipphattitavipākassa avassayo adhiṭṭhānaṃ kāraṇanti attho.

Tatiyajanasuttavaṇṇanā niṭṭhitā.

8. Uppathasuttavaṇṇanā

58. Amaggoti na maggo anupāyo. Rattindivakkhayoti tattha vayakkhaṇassa pākaṭabhāvato. Vuttakkhaṇopi hi sayaṃ khīyateva. Sesaṃ bāhiramalaṃ vatthasarīrādibhūtaṃ. Tathā hi ‘‘bhasmakhārādīhi dhovitvā sakkā sodhetu’’nti vuttaṃ. Duṭṭhoti dūsito sattasantāno na sakkā suddho nāma kātuṃ abbhantaramalīnabhāvāpādanato. Itthiyanti brahmacariyassa antarāyakarāyapi. Pajāti sattakāyo sajjati saṅgaṃ karoti yāthāvato ādīnavaṃ apassanto. Indriyasaṃvarādi kilesānaṃ tāpanato tapo, tenāha ‘‘sabbāpī’’tiādi.

Uppathasuttavaṇṇanā niṭṭhitā.

9. Dutiyasuttavaṇṇanā

59. Kissāti bhummatthe sāmivacananti āha ‘‘kismiṃ abhirato’’ti. Saddhā nāma anavajjasabhāvā, tasmā lokiyalokuttarahitasukhāvahāti āha ‘‘sugatiñceva nibbānañca gacchantassa dutiyikā’’ti. Anusāsati hitacariyāya pariṇāyikabhāvato.

Dutiyasuttavaṇṇanā niṭṭhitā.

10. Kavisuttavaṇṇanā

60. Gāyattiādikoti chabbīsatiyā chandesu gāyattiādiko ukkatipariyosāno chando gāthānaṃ nidānaṃ samuṭṭhānaṃ ‘‘samuṭṭhahati etenā’’ti katvā. Tehi pana anuṭṭhubhādiko hotīti āha ‘‘chando gāthānaṃ nidāna’’nti. Pubbapaṭṭhāpanagāthāti dhammakathāya ādito ārocanabhāvajānanatthaṃ satijananaṃ viya pavattitagāthā. Akkharañhi padaṃ janetīti yasmā akkharasamudāyo padaṃ, padasamudāyo gāthā, samudāyo ca samudāyīhi byañjīyati taṃpavattanato, tasmā byañjanabhāve ṭhitaṃ akkharaṃ, taṃsamudāyo padaṃ, padaṃ taṃ viyañjetā janetā viya hotīti ‘‘akkharañhi padaṃ janetī’’ti vuttaṃ. Akkharaṃ hi uccāritaviddhaṃsitāya taṃtaṃkhaṇamattāvaṭṭhāyīpi parato pavattiyā manoviññāṇavīthiyā saṅkalanavasena ekajjhaṃ katvā padabhāvena gayhamānaṃ yathāsaṅketamatthaṃ byañjeti. Padaṃ gāthaṃ janetīti etthāpi eseva nayo. Gāthā atthaṃ pakāsetīti gāthāsaññito padasamudāyo kiriyākārakasambandhavasena sambandhito kattuadhippāyānurūpaṃ ālocitavilocitaṃ saṃhitaṃ atthaṃ vibhāveti. Samuddādipaṇṇattinissitā vohārasannissayeneva pavattatīti katvā. Tenāha ‘‘gāthā ārabhanto’’tiādi. Āsayoti avassayoti āha ‘‘patiṭṭhā’’ti kavitoti vicittakathīādito.

Kavisuttavaṇṇanā niṭṭhitā.

Jarāvaggavaṇṇanā niṭṭhitā.

7. Addhavaggo

1. Nāmasuttavaṇṇanā

61. Nāmanti sāmaññanāmādibhedaṃ nāmaṃ. Sabbanti sabbaṃ paññattipathaṃ sabbaṃ ñeyyapavattipathaṃ. Addhabhavīti kāmaṃ pāḷiyaṃ atītakālaniddeso kato, taṃ pana lakkhaṇamattaṃ. Abhibhavati anupatatīti etena abhibhavo anupatanaṃ pavatti evāti dasseti. Taṃ panassa abhibhavanaṃ appavisaye anāmasitvā mahāvisayānaṃ vasena dassento ‘‘opapātikena vā’’tiādimāha. Tassa nāmaṃ hotīti tassa rukkhapāsāṇādikassa anāmakoicceva samaññā hoti, tathā naṃ sañjānantīti attho.

Nāmasuttavaṇṇanā niṭṭhitā.

2. Cittasuttavaṇṇanā

62. Ye cittassa vasaṃ gacchantīti ye apariññātavatthukā, tesaṃyeva. Anavasesapariyādānanti anavasesaggahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, taṃ attano vase vattenti.

Cittasuttavaṇṇanā niṭṭhitā.

3. Taṇhāsuttavaṇṇanā

63. Tatiye ‘‘sabbeva vasamanvagū’’ti ye taṇhāya vasaṃ gacchanti, tesaṃ eva anavasesapariyādānanti imamatthaṃ ‘‘eseva nayo’’ti iminā atidissati.

Taṇhāsuttavaṇṇanā niṭṭhitā.

4. Saṃyojanasuttavaṇṇanā

64. Kiṃ su saṃyojanoti ti nipātamattanti āha ‘‘kiṃ-saṃyojano’’ti? Vicaranti etehīti vicāraṇā, pādā. Bahuvacane hi vattabbe ekavacanaṃ kataṃ. Tassāti lokassa.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

5. Bandhanasuttavaṇṇanā

65. Catutthe āgataattho eva anantarepi vutto, byañjanameva nānanti āha ‘‘pañcamepi eseva nayo’’ti.

Bandhanasuttavaṇṇanā niṭṭhitā.

6. Attahatasuttavaṇṇanā

66. ‘‘Kenassubbhāhato’’ti pāṭhoti adhippāyena ‘‘su-kāro nipātamatta’’nti āha, ‘‘kenassabbhāhato’’ti pana pāṭhe u-kāralopena padasandhi. Icchādhūpāyitoti asampattavisayicchālakkhaṇāya taṇhāya santāpito daḍḍho. Tenāha ‘‘icchāya āditto’’ti.

Attahatasuttavaṇṇanā niṭṭhitā.

7. Uḍḍitasuttavaṇṇanā

67. Ullaṅghitoti ubbandhitvā laṅghito. Saddādīsūti saddādināgadantesu sotādīni uḍḍitāni taṇhārajjunā daḷhabandhanena baddhattā tadanativattanato. Lokoti āyatanaloko. Tathā atthayojanāya katattā khandhādilokavasenapi yojanā kātabbā. Na dūraṃ anantarabhavakattā. Cuticittaantaritattā ekacittantarabhavassa kammassa abujjhanaṃ, evaṃ sante kasmā sattā na bujjhantīti āha ‘‘balavatiyā’’tiādi.

Uḍḍitasuttavaṇṇanā niṭṭhitā.

8. Pihitasuttavaṇṇanā

68. Pañhoti ñātuṃ icchito attho. Pucchitoti sattamasutte gāthāya purimaddhaṃ pacchimaddhaṃ, pacchimaṃ purimaṃ katvā aṭṭhamasutte devatāya pucchitattā vuttaṃ ‘‘heṭṭhupariyāyavasena pucchito’’ti. Pucchānurūpaṃ vissajjananti avuttampi siddhametanti anāhaṭaṃ.

Pihitasuttavaṇṇanā niṭṭhitā.

9. Icchāsuttavaṇṇanā

69. Navame vinayāyāti vinayena. Karaṇatthe hi idaṃ sampadānavacanaṃ. Kissassūti kissa, su-kāro nipātamattaṃ. Sabbaṃ chindati bandhananti sabbaṃ dasavidhampi saṃyojanaṃ samucchindati. Na hi taṃ kiñci kilesabandhanaṃ atthi, yaṃ asamucchinnaṃ hutvā ṭhitaṃ assā taṇhāya samucchinnāya. Svāyamattho suviññeyyoti āha ‘‘sabbaṃ uttānamevā’’ti.

Icchāsuttavaṇṇanā niṭṭhitā.

10. Lokasuttavaṇṇanā

70. Kisminti kismiṃ sati? Tassa pana santabhāvo uppattivasenevāti āha ‘‘kismiṃ uppanne’’ti? Loko uppannoti vuccati anupādānattā lokasamaññāya. Chasūti etthāpi eseva nayo santhavanti adhikasinehaṃ karoti adhikasinehavatthubhāvato ajjhattikāyatanānaṃ. Upādāyāti pubbakālakiriyā aparakālakiriyaṃ apekkhatīti vacanasesavasena kiriyāpadaṃ gahitaṃ ‘‘pavattatī’’ti. Kiṃ pana pavattati? Loko, lokasamaññāti attho. Chasūti idaṃ nimittatthe bhummaṃ. Chaḷāyatananimittañhi sabbadukkhaṃ. Ayanti sattaloko. Uppanno nāma hoti chaḷāyatanaṃ nāma mūlaṃ sabbadukkhānanti katvā. Bāhiresu āyatanesu santhavaṃ karoti visesato rūpādīnaṃ taṇhāvatthukattā. Yasmā cakkhādīnaṃ santappanavasena rūpādīnaṃ pariggahitattā lokassa nisevitāya saṃvattati, tasmā vuttaṃ ‘‘channaṃ…pe… vihaññatī’’ti.

Lokasuttavaṇṇanā niṭṭhitā.

Addhavaggavaṇṇanā niṭṭhitā.

8. Chetvāvaggo

1. Chetvāsuttavaṇṇanā

71. Vadhitvāti hantvā vināsetvā. Aparidayhamānattāti apīḷiyamānattā. Vinaṭṭhadomanassattā na socati cetodukkhadukkhābhāvato. Visaṃ nāma dukkhaṃ aniṭṭhabhāvato, tassa mūlakāraṇaṃ kodho aniṭṭhaphalattāti āha ‘‘visamūlassāti dukkhavipākassā’’ti. Akkuṭṭhassāti akkosāparādhassa. Akkosapahāratthasambandhena hi ‘‘kuddhassā’’ti upayogatthe sampadānavacanaṃ. Sukhaṃ uppajjati kodhaṃ nassati. Sukhuppattiṃ sandhāya esa kodho ‘‘madhuraggo’’ti vutto, sukhāvasānoti attho.

Chetvāsuttavaṇṇanā niṭṭhitā.

2. Rathasuttavaṇṇanā

72. Paññāṇanti lakkhaṇaṃ sallakkhaṇūpāyo. Disvāti dassanahetu. ‘‘Coḷarañño raṭṭhaṃ coḷaraṭṭha’’nti evaṃ raṭṭhaṃ raññā paññāyati.

Rathasuttavaṇṇanā niṭṭhitā.

3. Vittasuttavaṇṇanā

73. Saddhāyāti saddhāhetu. Kulasampadāti khattiyādisampattiyo. Sabbalokiyalokuttaravittapaṭilābhahetuto saddhāvittameva. Heṭṭhā tiṇṇaṃ dvārānaṃ vasena uppannakassa sabbassapi anavajjadhammassa saṅgaṇhanato ‘‘dhammoti dasakusalakammapatho’’ti vuttaṃ. Asaṃkiliṭṭhasukhanti. Nirāmisaṃ sukhaṃ. Tameva sāmisaṃ upanidhāya sambhāvento āha ‘‘asaṃkiliṭṭha’’nti. Asecanakabhāvena abhirucijananato piyākicchakaraṇato bahuṃ sucirampi kālaṃ āsevantassa adosāvahato saccameva madhurataraṃ. Na hi taṃ pivitabbato sāditabbato anubhavitabbato rasoti vattabbataṃ arahati. Idāni tassa kiccasampattiatthehipi mahārahataṃ dassetuṃ ‘‘saccasmiṃ hī’’tiādi vuttaṃ. Tattha nadīnivattanaṃ mahākappinavatthuādīhi (dha. pa. aṭṭha. 1.mahākappinattheravatthu; a. ni. aṭṭha. 1.1.231; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā) dīpetabbaṃ, itarāni kaṇhadīpāyanajātaka- (jā. 1.10.62 ādayo) sutasoma- (jā. 2.21.371 ādayo) macchajātakehi (jā. 1.1.34, 75; 1.2.131 ādayo) dīpetabbāni. Nimmaddenti abhibhavanti. Madhurataranti sundarataraṃ seṭṭhesūti attho. Paññājīvīti paññāya jīvanasīloti paññājīvī, paññāpubbaṅgamacariyoti attho. Paññājīvīti ca paññāvasena iriyati vattati jīvitaṃ pavattetīti atthoti dassento ‘‘yo paññājīvī’’tiādimāha. ‘‘Jīvata’’nti keci paṭhanti, jīvantānaṃ paññājīviṃ seṭṭhamāhūti attho.

Vittasuttavaṇṇanā niṭṭhitā.

4. Vuṭṭhisuttavaṇṇanā

74. Uppatantānanti pathaviṃ bhinditvā uṭṭhahantānaṃ. ‘‘Seṭṭha’’nti vuccamānattā ‘‘sattavidha’’nti vuttaṃ, itaresaṃ vā tadanulomato. Khemo hoti dubbhikkhupaddavābhāvato. Tenāha ‘‘subhikkho’’ti. Nipatantānanti adhomukhaṃ pavattantānaṃ. Pavajamānānanti vajanasīlānaṃ. Te pana yasmā jaṅgamā nāma honti, na rukkhādayo viya thāvarā, tasmā āha ‘‘jaṅgamāna’’nti. Gāvoti dhenuyo. Tena mahiṃsādikānampi saṅgaho daṭṭhabbo. Vadantānanti uppannaṃ atthaṃ vadantānaṃ.

Attano khantiyāti attano khantiyā ruciyā gahitabhāvena. Itarā devatā tassā vissajjane aparitussamānā āha. Yāva padhaṃsīti guṇadhaṃsī satthudesanāya laddhabbaguṇanāsanato. Pagabbāti pāgabbiyena samannāgatā, yathā vacīpāgabbiyena akharā, tathā vācāya bhavitabbaṃ. Mukharāti mukhakharā. Dasabalaṃ pucchi saṇhaṃ sukhumaṃ ratanattayasaṃhitaṃ atthaṃ sotukāmā. Assā devatāya vissajjento ajjhāsayānurūpaṃ. Uppatamānāti uppatantī samugghāṭeti odhiso. Vaṭṭamūlakamahāavijjāti tassā ādīnavadassanatthaṃ bhūtakathanavisesanaṃ. Osīdantānanti paṭipakkhavasena adho sīdantānaṃ, ussādayamānānanti attho. Puññakkhettabhūtoti idaṃ ‘‘padasā caramānāna’’nti padassa atthavivaraṇavasena bhūtakathanavisesanaṃ. Yādiso putto vā hotūti idaṃ purimapade devatāya puttagahaṇassa katattā vuttaṃ.

Vuṭṭhisuttavaṇṇanā niṭṭhitā.

5. Bhītāsuttavaṇṇanā

75. Kiṃ sūdha bhītāti ettha su-idhāti nipātamattanti āha ‘‘kiṃ bhītā’’ti? Maggo ca nekāyatanappavuttoti anekakāraṇaṃ nānāvidhādhigamokāsaṃ katvā pavutto kathito. Tenāha ‘‘aṭṭhatiṃsārammaṇavasenā’’tiādi. Evaṃ santeti evaṃ sabbasādhāraṇānekāyatanehi nibbānagāmimaggassa tumhehi paveditattā labbhamāne kheme magge kiṃ bhītāyaṃ janatā uppathabhūtā viparītadiṭṭhito gaṇhīti attho? Evaṃ devatā yathicchāya purimaddhena attanā yathācintitamatthaṃ satthu paveditā, pacchimaddhena attano saṃsayaṃ pucchati. Bahupaññāti puthupañña. Ussannapaññāti adhikapaññā. Ṭhapetvāti saṃyametvā. Saṃvibhāgīti āhāraparibhoge sammadeva vibhajanasīlo. Tenāha ‘‘accharāyā’’tiādi. Vuttatthameva heṭṭhā.

Manenāti manogahaṇena. Pubbasuddhiaṅganti pubbabhāgasuddhibhūtaṃ aṅgaṃ. Catūsūti vuttaaṅgapariyāpannaṃ. Yaññaupakkharoti dānassa sādhanaṃ. Etesu dhammesūti etesu saddhādiguṇesu. Yathā hi saddho paccayaṃ paccupaṭṭhapetvā vatthupariccāgassa visesapaccayo kammaphalassa paralokassa ca paccakkhato viya pattiyāyanato, evaṃ muduhadayo. Muduhadayo hi anudayaṃ patvā yaṃ kiñci attano santakaṃ paresaṃ deti. Yo ca saṃvibhāgasīlo, so appakasmimpi attano santake parehi sādhāraṇabhogī hoti. Vadaññū vadāniyatāya yāginova yuttaṃ yuttakālaṃ ñatvā atthikānaṃ manorathaṃ pūretīti vuttaṃ ‘‘iti…pe… catūsūti āhā’’ti.

Vācantiādīni tīṇi aṅgāni tividhasīlasampattidīpanato. Sampannasīlo hi paralokaṃ na bhāseyya. Saddho ekaṃ aṅgaṃ payogāsayasuddhidīpanato. Suddhāsayassa sammāpayoge ṭhitassa kathaṃ paralokato bhayanti. Dukavasena caturaṅgayojanā dukanayo. Etesu catūsu dhammesu ṭhitoti etesu yathāvuttadukasaṅgahesu catūsu guṇesu patiṭṭhito.

Bhītāsuttavaṇṇanā niṭṭhitā.

6. Najīratisuttavaṇṇanā

76. Nāmagottanti tisso kassapo gotamoti evarūpaṃ nāmañca gottañca. Nidassanamattametaṃ, tasmā sabbassa paññattiyā lakkhaṇavacananti daṭṭhabbaṃ. Na jīratīti asabhāvadhammattā uppādavayābhāvato jaraṃ na pāpuṇāti. Tenāha ‘‘jīraṇasabhāvo na hotī’’ti. Yasmā samaññābhāvato kālantarepi taṃ samaññāyateva, tasmā ‘‘atītabuddhānaṃ…pe… na jīratīti vuccatī’’ti āha.

Ālasiyanti alasabhāvo daḷhakosajjaṃ. Tenāha ‘‘yenā’’tiādi. Ṭhitinti byāpāraṃ. Niddāvasena pamajjanaṃ kattabbassa akaraṇaṃ. Kilesavasena pamajjanaṃ akattabbassa karaṇampi. Kammasamayeti kammaṃ kātuṃ yuttakāle. Kammakaraṇavīriyābhāvoti taṃkammakiriyasamuṭṭhāpakavīriyābhāvo. So pana atthato vīriyapaṭipakkho akusalacittuppādo, na vīriyassa abhāvamattaṃ. Sīlasaññamābhāvo dussīlyaṃ. Vissaṭṭhācāratā nāma anācāro. Soppabahulatāti niddālutā. Yato gahaṇahatthopi na kilāsupi puriso niddāya abhibhuyyati. Tenāha ‘‘tāyā’’tiādi. Aticchātādīnīti ādi-saddena abhibhuyyatādiṃ saṅgaṇhāti. Āgantukālasiyaṃ na pubbe vuttaālasyaṃ viya pakatisiddhaṃ. ‘‘Te chidde’’ti pāḷiyaṃ liṅgavipallāsena vuttanti āha ‘‘tāni cha chiddānī’’ti. Kusalacittappavattiyā anokāsabhāvato chiddāni. Tenāha bhagavā – ‘‘yattha vittaṃ na tiṭṭhatī’’ti. Sabbākārena lesamattaṃ asesetvāti adhippāyo.

Najīratisuttavaṇṇanā niṭṭhitā.

7. Issariyasuttavaṇṇanā

77. Satthassa malanti satthamalaṃ, yena satthaṃ malīnaṃ hoti, satthamalaggahaṇena cettha malīnaṃ satthameva gahitanti āha ‘‘malaggahitasattha’’nti. Āṇāpavattananti appake vā mahante vā yattha katthaci attano āṇāya pavattanavasena vasanaṃ issariyattamicchanti. Maṇiratanampi vissajjanīyapakkhikattā uttamaṃ bhaṇḍaṃ nāma na hoti, itthī pana pariccattakulācāritthikāyapi anissajjanīyatāya uttamabhaṇḍaṃ nāma. Tenāha ‘‘itthī bhaṇḍānamuttama’’nti. Tesaṃ tesañhi purisājānīyānaṃ uppattiṭṭhānatāya uttamaratanākarattā itthī bhaṇḍānamuttamaṃ. Malaggahitasatthasadiso avabodhakiccavibandhanato. Satthamalaṃ viya satthassa paññāsatthassa guṇābhāvakaraṇato paññāsatthamalaṃ. Abbu vuccati upaddavaṃ, taṃ detīti abbudaṃ, vināsakāraṇaṃ. Nanu haraṇaṃ samaṇassa ayuttanti? Yuttaṃ. Tassa anvayato byatirekato ca yuttataṃ dassento ‘‘salākabhattādīnī’’tiādimāha.

Issariyasuttavaṇṇanā niṭṭhitā.

8. Kāmasuttavaṇṇanā

78. ‘‘Attakāmo’’ti pāḷiyaṃ vuttattā āha ‘‘ṭhapetvā sabbabodhisatte’’ti. Te hi sabbaso paratthāya eva paṭipajjamānā mahākāruṇikā paratthakāmā, atthakāmā nāma na honti, yā ca tesaṃ attatthāvahā paṭipatti, sāpi yāvadeva paratthā evāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Yasmā bodhisattā parahitapaṭipattiyā pāramiyo pūrentā tathārūpaṃ kāraṇaṃ patvā attānaṃ paresaṃ pariccajanti paññāpāramiyā paripūraṇato, tasmā idhāpi ‘‘sabbabodhisatte ṭhapetvāyevāti vutta’’nti āha. Kalyāṇanti bhaddakaṃ. Vācāya adhippetattā āha ‘‘saṇhaṃ muduka’’nti. Pāpikanti lāmakaṃ nihīnaṃ. Taṃ pana pharusaṃ vācanti sarūpato dasseti.

Kāmasuttavaṇṇanā niṭṭhitā.

9. Pātheyyasuttavaṇṇanā

79. Saddhā bandhati pātheyyanti saddhā nāma sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati sambalaṃ sajjeti. Kathanti āha ‘‘saddhaṃ uppādetvā’’tiādi. Etaṃ vuttanti ‘‘saddhā bandhati pātheyya’’nti etaṃ gāthāpadaṃ vuttaṃ bhagavatā. Sirīti katapuññehi sevīyati tehi paṭilabhīyatīti sirī. Issariyaṃ vibhavo. Āsayitabbato āsayo, vasanaṭṭhānaṃ niketanti attho. Parikaḍḍhatīti icchāvasikaṃ puggalaṃ tattha tattha upakaḍḍhati.

Pātheyyasuttavaṇṇanā niṭṭhitā.

10. Pajjotasuttavaṇṇanā

80. Taṃ taṃ samavisamaṃ pajjotatīti pajjoto. Padīpo andhakāraṃ vidhamitvā paccakkhato rūpagataṃ dasseti, evaṃ paññāpajjoto avijjandhakāraṃ vidhamitvā dhammānaṃ paramatthabhūtaṃ rūpaṃ dasseti. Jāgarabrāhmaṇo viyāti jāgarakhīṇāsavabrāhmaṇo viya. So hi satipaññāvepullappattiyā sabbadāpi jāgaro hoti. Gāvoti gojātiyo. Idaṃ gunnaṃ goṇānañca sāmaññato gahaṇaṃ. Kammeti karaṇatthe bhummavacanaṃ. Jīvanaṃ jīvo, saha jīvenāti sajīvino. Tenāha ‘‘kammena saha jīvantāna’’nti, kasivāṇijjādikammaṃ katvā jīvantānanti attho. Gomaṇḍalehi saddhinti gogaṇena saha. Na tena vinā kasikammādīni uppajjanti, gorasasiddhiyā ceva kasanabhāravahanasiddhiyā ca kasikammaekaccavāṇijjakammādīni ijjhanti. Sattakāyassāti āhārupajīvino sattakāyassa kasito aññathā jīvikaṃ kappentassapi kasijīvitavuttiyā mūlakāraṇaṃ phalanipphattinimittattā tassa. Iriyāpatho ca iriyanakiriyānaṃ pavattanupāyo. ‘‘Sītanti naṅgalasītakamma’’nti vadanti.

Pajjotasuttavaṇṇanā niṭṭhitā.

11. Araṇasuttavaṇṇanā

81. Raṇanti kandanti etehīti raṇā, rāgādayo. Tehi abhibhūtatāya hi sattā nānappakāraṃ kandanti paridevanti. Te pana sabbaso natthi etesaṃ raṇāti araṇā. Nikkilesā khīṇāsavā. Vusitavāsoti vusitabrahmacariyavāso. Bhojissiyanti bhujissabhāvo. Tenāha ‘‘adāsabhāvo’’ti. Samaṇāti samitapāpasamaṇāti āha ‘‘khīṇāsavasamaṇā’’ti. Puthujjanakalyāṇakāle lokiyapariññāya, sekkhā pubbabhāge lokiyapariññāya, paccavekkhaṇe lokiyalokuttarāya pariññāya pariññeyyaṃ tebhūmakaṃ khandhapañcakaṃ parijānanti paricchijjanti. Khīṇāsavā pana pariññātapariññeyyā honti. Tathā hi te sāmī hutvā paribhuñjanti. Vandanti naṃ patiṭṭhitanti vuttaṃ, vandanīyabhāvo ca sīlasampannatāyāti āha ‘‘patiṭṭhitanti sīle patiṭṭhita’’nti. Idhāti imasmiṃ loke. Khattiyāti lakkhaṇavacananti āha ‘‘na kevalaṃ khattiyāvā’’tiādi.

Araṇasuttavaṇṇanā niṭṭhitā.

Chetvāvaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

2. Devaputtasaṃyuttaṃ

1. Paṭhamavaggo

1. Paṭhamakassapasuttavaṇṇanā

82. Devassa putto devaputto. Devānaṃ janakajanetabbasambandhābhāvato kathamayaṃ devaputtoti vuccatīti āha ‘‘devānaṃ hī’’tiādi. ‘‘Apākaṭo aññataroti vuccatī’’ti idaṃ yebhuyyavasena vuttaṃ. Pākaṭopi hi katthaci ‘‘aññataro’’ti vuccati. Heṭṭhā devatāsaṃyutte ‘‘apākaṭā aññatarā devatā’’ti vatvā idha ‘‘pākaṭo devaputto’’ti vuttaṃ. Tathā hissa kassapoti gottanāmaṃ gahitaṃ, tañca kho purimajātisiddhasamaññāvasena. Anusāsanaṃ anusāso, taṃ anusāsaṃ. Bhikkhuniddesanti bhikkhusaddassa niddesaṃ. Bhikkhuovādanti bhikkhubhāvāvahaṃ ovādaṃ. Yadi pana na assosi, kathamayaṃ pañhaṃ kathesīti? Aññato sutaṃ nissāya pañhaṃ kathesi, na pana bhagavato sammukhā sutabhāvena.

Tesanti yathāvuttānaṃ tiṇṇaṃ puggalānaṃ. ‘‘Kathetukāmo cevā’’tiādinā hi catutthaṃ idha uddhaṭaṃ. Tattha ādito tiṇṇaṃ bhagavā pañhaṃ bhāraṃ na karoti ekekaṅgavekallato ceva aṅgadvayavekallato ca, catutthassa pana ubhayaṅgapāripūrattā bhāraṃ karotīti āha ‘‘ayaṃ panā’’tiādi.

Gāthāyaṃ ‘‘subhāsitassā’’ti upayogatthe sāmivacananti āha ‘‘subhāsitaṃ sikkheyyā’’ti. Catusaccādinissitaṃ buddhavacanaṃ sikkhanto catubbidhaṃ vacīsucaritaṃ sikkhati nāmāti āha ‘‘catusaccanissitaṃ…pe… sikkheyyā’’ti. Avadhāraṇena tappaṭipakkhaṃ paṭinivatteti. Upāsitabbanti āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Aṭṭhatiṃsabhedaṃ kammaṭṭhānanti idaṃ tassa vipassanāpadaṭṭhānataṃ hadaye ṭhapetvā vuttaṃ. Tathā hi vuttaṃ ‘‘dutiyapadena adhipaññāsikkhā kathitā’’ti. Ye pana ‘‘dutiyapadena adhicittasikkhā cittavūpasamena adhipaññāsikkhā’’ti paṭhanti, tesaṃ padena aṭṭhatiṃsappabhedakammaṭṭhānaṃ suddhasamathakammaṭṭhānasseva gahaṇaṃ daṭṭhabbaṃ. Yadi evaṃ ‘‘aṭṭhasamāpattivasenā’’ti idaṃ kathanti? ‘‘Taṃ vipassanādhiṭṭhānānaṃ samāpattīnaṃ vasena kathita’’nti vadanti. Evañca katvā ‘‘dutiyapadena adhipaññāsikkhā’’ti idaṃ vacanaṃ samatthitaṃ hoti. Sikkhanaṃ nāma āsevananti āha ‘‘bhāveyyāti attho’’ti. Upāsananti payirupāsanaṃ. Tañca kho assutapariyāpuṇanakammaṭṭhānuggahādivasena dassento ‘‘tampī’’tiādimāha. Adhisīlasikkhā kathitā lakkhaṇahāranayena. Vacīsucaritassa hi sīlasabhāvattā taggahaṇeneva tadekalakkhaṇaṃ kāyasucaritampi itarampi gahitamevāti. Ettha ca adhisīlasikkhāya cittaviveko, adhipaññāsikkhāya upadhiviveko, adhicittasikkhāya kāyaviveko kathito, kāyaviveko pana sarūpeneva pāḷiyaṃ gahitoti tividhassapi vivekassa pakāsitattaṃ daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Paṭhamakassapasuttavaṇṇanā niṭṭhitā.

2. Dutiyakassapasuttavaṇṇanā

83. Dvīhi jhānehīti ārammaṇalakkhaṇūpanijjhānalakkhaṇehi dvīhi jhānehi. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyogaladdhāya vimuttiyā. Tena tadaṅgavikkhambhanavimuttiyo vadati. Satthusāsanassa hadayattā abbhantarattā hadayassa mānasassa, anupattiṃ paṭilābhamānasaṃ. Taṃ pana atthato aññā evāti āha ‘‘arahatta’’nti. Taṃ pattukāmena ekantato vajjetabbataṇhādiṭṭhīnaṃ bhāve tassa anijjhanato, tadabhāve ijjhanato ca te uppādanavasena yadaggena nissito, tadaggena panāyampi tehi nissito nāma hotīti āha ‘‘anissito’’tiādi. Arahattaṃ ānisaṃsitabbaṭṭhena ānisaṃsaṃ etassāti arahattānisaṃso. Arahattaṃ pattukāmassa pubbabhāgapaṭipadā icchitabbā. Tattha ca sabbapaṭhamo kammaṭṭhānaattānuyogo, so idha na gahitoti āha ‘‘tantidhammo pubbabhāgo’’ti. Tattha tantidhammoti pariyattidhammo.

Dutiyakassapasuttavaṇṇanā niṭṭhitā.

3. Maghasuttavaṇṇanā

84. Maghoti sakkassetaṃ nāmaṃ purimajātianugataṃ. Svevāti sakko eva. Vatenāti mātāpituupaṭṭhānādicārittadhammena. Aññeti upadhivepakkapāpadhamme abhibhavitvā. Asuranti indasattubhūtaṃ asuraṃ.

Maghasuttavaṇṇanā niṭṭhitā.

4. Māgadhasuttavaṇṇanā

85. Catutthasuttaṃ vuttatthamevāti devatāsaṃyutte saṃvaṇṇitatthameva, tasmā idha na vattabbo atthoti adhippāyo.

Māgadhasuttavaṇṇanā niṭṭhitā

5. Dāmalisuttavaṇṇanā

86. Tena kāraṇenāti tena padhānena kāraṇabhūtena, padhānakaraṇanimittanti attho. Yaṃ kiñci khuddakampi mahantampi hīnampi paṇītampi bhavaṃ. Āyatapaggahoti dīgharattassa vīriyārambho. Kiccavosānanti kiccaniṭṭhānaṃ. Tathevāti yathā arahattuppattito pubbe, tato pacchāpi tatheva ‘‘buddhipaggaho’’ti vīriyaṃ daḷhaṃ karotūti kuppadhammaṃ viya maññamāno vadati. Diṭṭhadhammasukhavihārādiatthaṃ pana vīriyakaraṇaṃ icchitabbameva.

Asaṃkiṇṇāti avomissā evaṃ aññattha anāgatattā. Tenāha ‘‘bhagavatā hī’’tiādi. Yadi evaṃ idheva kasmā etaṃ vuttanti āha ‘‘idha panā’’tiādi. Patiṭṭhanti nadī nāma anavaṭṭhitatīrā, tattha patiṭṭhātabbaṭṭhānaṃ.

Dāmalisuttavaṇṇanā niṭṭhitā.

6. Kāmadasuttavaṇṇanā

87. Pubbayogāvacaroti pubbe yogāvacaro purimattabhāve bhāvanamanuyutto. Ayaṃ kira kassapassa bhagavato sāsane pabbajitvāva bahūni vassasahassāni samaṇadhammaṃ akāsi, na pana visesaṃ nibbattesi. Tamatthaṃ kāraṇena saddhiṃ dassetuṃ ‘‘bahalakilesatāyā’’tiādi vuttaṃ. Ekantaparisuddhassāti yathā visesāvaho hoti, evaṃ ekantena parisuddhassa sabbaso anupakkiliṭṭhassa. Sīlena samāhitāti yathā sīlaṃ uparūpari visesāvahaṃ nibbedhabhāgiyañca hoti, evaṃ sammadeva āhitacittā suṭṭhu sampannacittā. Tathābhūtā tena samannāgatā hontīti āha ‘‘samupetā’’ti. Patiṭṭhitasabhāvāti sekkhattā eva yathādhigatadhammena niccalabhāvena adhiṭṭhitasabhāvā. Mayā tuṭṭhiyā gahitāya devaputto ‘‘dullabhā tuṭṭhī’’ti vakkhatīti bhagavā ‘‘tuṭṭhi hoti sukhāvahā’’ti avocāti āha ‘‘upari pañhasamuṭṭhāpanattha’’nti. Pabbajito rukkhamūliko abbhokāsiko vā anagāriyupeto nāma hoti, senāsane pana vasanto kathanti āha ‘‘sattabhūmike’’tiādi. Catupaccayasantosoti bhāvanābhiyogasiddho catūsu paccayesu santoso. Tena cittavūpasamena tuṭṭhi laddhāti dasseti. Cittavūpasamabhāvanāyāti cittakilesānaṃ vūpasamakarabhāvanāya, manacchaṭṭhānaṃ indriyānaṃ nibbisevanabhāvakaraṇena savisesaṃ cittassa vūpasamakarabhāvanāya rato manoti yojanā.

Ettha ca indriyūpasamena cittasamādhānaṃ paripuṇṇaṃ hoti indriyabhāvanāya cittasamādhānassa akārakānaṃ dūrīkaraṇato. Adhicittasamādhānena catupaccayasantoso savisesaṃ parisuddho paripuṇṇo ca hoti paccayānaṃ alābhalābhesu pariccāgasabhāvato. Vuttanayena pana santuṭṭhassa yathāsamādinnaṃ sīlaṃ visujjhati pāripūriñca upagacchati, tathābhūto catusaccakammaṭṭhāne yutto maggapaṭipāṭiyā sabbaso kilese samucchindanto nibbānadiṭṭho hotīti imamatthaṃ dasseti ‘‘ye rattindiva’’ntiādinā. Kiṃ na gacchissanti? Gamissantevāti ariyamaggabhāvanaṃ pahāya sammāpaṭipattiyā dukkarabhāvaṃ sandhāya sāsaṅkaṃ vadati. Tenāha ‘‘ayaṃ pana duggamo bhagavā visamo maggo’’ti.

Tattha keci ‘‘ayaṃ panāti devaputto. So hi bhagavato ‘ariyā gacchantī’ti vacanaṃ sutvā ‘duggamo bhagavā’tiādimāhā’’ti vadanti, taṃ na yujjati. Yasmā ‘‘saccameta’’nti evamādipi tasseva vevacanaṃ katvā dassitaṃ, tasmā ‘‘yena maggena ariyā gacchantī’’ti tumhehi vuttaṃ, ayaṃ pana ‘‘duggamo bhagavā visamo maggo’’ti āha devaputto. Ariyamaggo kāmaṃ kadāci atidukkhā paṭipadātipi vuccati, tañca kho pubbabhāgapaṭipadāvasena, ayaṃ pana atīva sugamo sabbakilesaduggavivajjanato kāyaduccaritādivisamassa rāgādivisamassa ca dūrīkaraṇato na visamo. Tenāha ‘‘pubbabhāgapaṭipadāyā’’tiādi. Assāti ariyamaggassa. Ariyamaggassa hi adhisīlasikkhādīnaṃ paribundhitabbabhāgena bahū parissayā hontīti. Evaṃ vuttoti ‘‘duggamo visamo’’ti ca evaṃ vutto.

Avaṃsirāti anuṭṭhahanena adhobhūtauttamaṅgā. Kusalaṅgesu hi sammādiṭṭhi uttamaṅgā sabbaseṭṭhattā, tañca anariyā patanti na uṭṭhahanti micchāpaṭipajjanato. Tenāha ‘‘ñāṇasirenā’’tiādi. Anariyamaggeti micchāmagge. Tenāha ‘‘visame magge’’ti. Taṃ magganato anariyā ariyānaṃ maggato apāpuṇanena pariccattā hutvā apāye sakalavaṭṭadukkhe ca patanti. Svevāti svāyaṃ anariyehi kadācipi gantuṃ asakkuṇeyyo maggo ariyānaṃ visuddhasattānaṃ sabbaso samadhigamena samo hoti. Kāyavisamādīhi samannāgatattā visame sattakāye tesaṃ sabbasova pahānena sabbattha samāyeva.

Kāmadasuttavaṇṇanā niṭṭhitā.

7. Pañcālacaṇḍasuttavaṇṇanā

88. Sambādheti sampīḷitataṇhākilesādinā sauppīḷatāya paramasambādhe. Ativiya saṅkāraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. So hi duggahano tasmiṃ asati kāmaguṇasambādho anavasaro eva seyyathāpi mahākassapādīnaṃ. Okāsanti jhānassetaṃ nāmaṃ nīvaraṇasambādhābhāvato. Asambādhabhāvena hi jhānaṃ idha ‘‘okāso’’ti vuttaṃ, tañca kho accantāsambādhaṭṭhānatāya vipassanāpādakatāya. Tathā hi pāḷiyaṃ ‘‘avindī’’tiādi vuttaṃ. Tattha avindīti vindi paṭilabhi. Bhūrimedhasoti mahāpañño, sapaññoti attho. Abujjhīti bujjhi paṭivijjhi. Paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnaseṭṭho. Mānussayavasena unnatabhāvato paṭilīno nāma pahīnamāno. Paṭilabhiṃsūti kāmaguṇasambādhepi ‘‘ime kāmaguṇā mādisānaṃ kiṃ karissantī’’ti? Te abhibhuyya nibbānappattiyā sammāsatiṃ paṭilabhiṃsu. Tena sampayuttena lokuttarasamādhināpi suṭṭhu samāhitā.

Ayaṃ kira devaputto ito purimavāre attabhāve paṭhamajjhānalābhī hutvā tato cavitvā brahmakāyikāsu nibbattitvā tattha jhānasukhaṃ anubhavitvā tato cuto idāni kāmabhave nibbatto, tasmā taṃ jhānaṃ sambhāvento ‘‘tādisassa nāma jhānasukhassa lābhī bhagavā’’ti tena guṇena bhagavantaṃ abhitthavanto ‘‘sambādhe vatā’’ti gāthaṃ abhāsi. Athassa bhagavā yathā nāma aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājaṃ upādāya sāsapo na kiñci hoti, evaṃ anantāparimeyyabuddhaguṇe upādāya rūpāvacarapaṭhamajjhānaṃ na kiñci hotīti dassento ‘‘ye sati’’ntiādinā anuttaraguṇādhigamaṃ pavedesi. Tattha satinti vipassanāsatiyā saddhiṃ ariyamaggasatiṃ. Susamāhitāti lokiyasamādhinā ceva lokuttarasamādhinā ca suṭṭhu samāhitā. Te hi accantaṃ susamāhitā, na jhānamattalābhino akuppadhammattā. Keci ‘‘kammante susamāhitā’’ti pāṭhaṃ vatvā ‘‘maggasamāhitā’’ti atthaṃ vadanti.

Pañcālacaṇḍasuttavaṇṇanā niṭṭhitā.

8. Tāyanasuttavaṇṇanā

89. Atītajātiyaṃ sayaṃkāravasena tāya diṭṭhiyā uppāditattā pubbe titthakaro. Tenāha ‘‘diṭṭhi uppādetvā’’ti. Apare āhu ‘‘ayaṃ me satthāti gahaṇavasena titthakaro assa atthīti pubbe titthakaro, atītattabhāve titthakarasāvako’’ti. Te ‘‘diṭṭhiṃ uppādetvāti tassa satthuno diṭṭhiṃ ādāya gahetvāti attho’’ti vadanti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa micchāvādassa abhāvato. Titthe niyuttāti titthikā, te eva titthiyāti vuttā ka-kārassa ya-kāraṃ katvā. Tassāti yathāvuttassa kalyāṇakammassa. Nissandenāti phalabhāvena. Vīriyappaṭisaṃyuttāti vīriyadīpanāti attho.

Aniyamitaāṇattīti aniyamavidhānaṃ aniyamavasena vidhivacanaṃ. Taṇhāsotanti taṇhāppabandhanaṃ. Nīharāti samehi pajaha. Ekattanti ekaggaṃ. Tenāha ‘‘jhāna’’nti. Upapajjatīti na uppajjati na pāpuṇātīti āha ‘‘na paṭilabhatī’’ti. Na osakkeyyāti na saṅkocaṃ āpajjeyya. Gharāvāsato paribbajanaṃ parito apagamoti paribbajo. Pabbajitavatasamādānassa adaḷhatāya ca tattha ca asakkaccakiriyāya sithilagahitā. Atirekanti pabbajjāya purimakālatopi adhikaṃ. Uparīti uparūpari. Dukkaṭaṃ akatameva seyyoti duccaritaṃ nāma sabbena sabbaṃ akatameva hitāvahaṃ.

Yaṃ kiñcīti yaṃ kiñci kammaṃ. Sithilaṃ katanti asakkaccakāritāya sithilaṃ katvā pavattitaṃ. Evarūpamevāti evarūpaṃ parāmaṭṭhasāmaññasadisameva pacchānutāpacariyādipaṭibhāgato. Saṃkiliṭṭhameva taṇhāsaṃkilesaupakkiliṭṭhattā. Āsaṅkitaparisaṅkitantiādito samantatopi parehi saṅkitaṃ. Brahmacariyassa ādi ādibrahmacariyaṃ, tattha niyuttāti ādibrahmacariyikā, maggabrahmacariyassa pubbabhāgapaṭipadāti attho. Tenāha ‘‘maggabrahmacariyassa ādibhūtā’’ti. Pubbapadhānabhūtāti paṭhamārambhabhūtā.

Tāyanasuttavaṇṇanā niṭṭhitā.

9. Candimasuttavaṇṇanā

90. Vimāne gahite taṃnivāsīpi gahito hotīti vuttaṃ ‘‘candavimānavāsī devaputto’’ti. Sabbadhīti sabbasmā duggaṭṭhānā vippamuttosi bhagavā tvaṃ, tasmā mayhampi ito sambādhaṭṭhānato vippamokkhaṃ karohīti adhippāyo. Tenāha ‘‘tassa me saraṇaṃ bhavā’’ti. Lokānukampakāti sabbassa lokassa anuggahā, tasmā tuyhampi etassapi candassa. Tādisā evāti samānā eva. Pamuñcasīti pamuñcittha. Tenāha ‘‘atītatthe vattamānavacana’’nti.

Candimasuttavaṇṇanā niṭṭhitā.

10. Sūriyasuttavaṇṇanā

91. Andhabhāvakaraṇeti lokassa andhakaraṇetipi apare. Tenāha ‘‘tamasī’’ti. Virocatīti vijjotati. Kāmaṃ devaputtavasena paṭhamaṃ devatā uddhaṭā, rāhuno pana payogo tassa vimāneti āha ‘‘maṇḍalīti maṇḍalasaṇṭhāno’’ti. Vadati tadā mukhena gahitattā. Mukhena gahaṇañcettha ‘‘gilī’’ti adhippetaṃ, na ca ajjhoharaṇanti āha ‘‘gilīti vadatī’’ti. Idāni tassa mukhena gahaṇasamatthataṃ dassetuṃ ‘‘rāhussa hī’’tiādi vuttaṃ. Sotiādi tassa candimasūriyānaṃ gahaṇakāraṇadassanaṃ. Adhivatthā devatāti candimasūriyānaṃ paricārakadevatā. Veganti javaṃ. So hi kenaci abhimukhaṃ atidunnivāro kammaniyāmasiddho. Matthakanti kaṇṭhassa uparimadesaṃ. Keci ‘‘sīsamatthakamevā’’ti vadanti. Nikkhameyya vegassa tikkhasīghathāmabhāvato. Ākaḍḍhitvāti attano gamanadisābhimukhaṃ ākaḍḍhitvā. Nanti rāhuṃ. Uddhaṃ ullaṅghetukāmampi onameyya. Padadvayenapi so mahāsarīro mahābalo, candimasūriyānaṃ pana gamanavego tena sabbathāpi dunnivāriyovāti dasseti. Vimānenāti candaggahe candavimānena, sūriyaggahe sūriyavimānena ubhinnampi vimānena saheva. Amāvāsiyañhi dve vimānāni yojanamattantaritāni hutvā saheva pavattanti. Yadi dvepi devaputtā sotāpattiphalaṃ pattā, atha kasmā sūriyasutte eva ‘‘pajaṃ mama’’nti vuttaṃ, na candasutteti? ‘‘So ca kira na cirasseva tato cavitvā aññattha nibbatto, aññā eva ca devatā tattha vasi, yasmiṃ candaggahe bhagavā taṃ gāthaṃ abhāsi, na tathā sūriyo, aparabhāge pana tatthapi kālena kālaṃ rāhuggaho hotī’’ti vadanti.

Sūriyasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Anāthapiṇḍikavaggo

1. Candimasasuttavaṇṇanā

92. Pabbatataṭā sandamāno tathārūpo nadīnivattanapadesopi sambādhaṭṭhānatāya kaccho viyāti āha ‘‘pabbatakacchepī’’ti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tasmiṃ yogato ekaggacittā idha ekodī. Paṭipakkhato attānaṃ nipayanti visodhentīti nipakā, paññavanto. Tenāha ‘‘ekaggacittā cevā’’tiādi. Kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā sarantīti satā. Tenāha ‘‘satimanto’’ti. Sotthiṃ gamissantīti yathāvuttapadese magā sotthimanupaddavena vattissanti, evaṃ jhānalābhino sotthiṃ kilesehi anupaddutā vattissanti. Ayaṃ kira devaputto brahmaloke nibbānasaññī, tasmā evamāha. Bhagavā ‘‘ayaṃ devaputto anibbānagāmī samāno nibbānagāmisaññī, handassa nibbānagāmino dassemī’’ti dutiyaṃ gāthamāha. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā paratīrabhāvato paratīranti nibbānaṃ. Ambuni jāto ambujo, maccho. Suttajālaṃ chinditvā macchā viya kilesajālaṃ bhinditvā gamissantīti.

Candimasasuttavaṇṇanā niṭṭhitā.

2. Veṇḍusuttavaṇṇanā

93. Payirupāsiyāti payirupāsahetu. Sikkhantīti tissopi sikkhā sikkhanti. Siṭṭhipadeti kilesānaṃ sāsanato vaṭṭadukkhaparittāsanato ca siṭṭhisaññite yathānusiṭṭhaṃ paṭipajjitabbato pade, saddhammeti attho. Tenāha ‘‘anusiṭṭhipade’’ti. Tattha anusiṭṭhīti saddhammo. Kāleti yuttapattakāle. Appamādonāma samathavipassanābhāvanā.

Veṇḍusuttavaṇṇanā niṭṭhitā.

3. Dīghalaṭṭhisuttavaṇṇanā

94. Tatheva paññāyīti dīghalaṭṭhitveva paññāyi, tathāsamaññā eva ahosi.

Dīghalaṭṭhisuttavaṇṇanā niṭṭhitā.

4. Nandanasuttavaṇṇanā

95. Natthi etassa āvaṭṭaṃ āvaraṇanti anāvaṭaṃ. Rukkho vā pabbato vāti sattānaṃ pakaticakkhussa āvaraṇabhūto rukkho viya pabbato viya ca abhibhavituṃ samattho ñeyyāvaraṇo natthi. Kathaṃvidhanti kathaṃsaṇṭhitaṃ, kathaṃpakāraṃ vā. Dukkhanti vaṭṭadukkhaṃ.

Nandanasuttavaṇṇanā niṭṭhitā.

5. Candanasuttavaṇṇanā

96. Heṭṭhāti kāmabhave. Tattha hi paribbhamantassa patiṭṭhā dullabhā yebhuyyena tattha sattā nimuggā eva honti, tasmā heṭṭhā appatiṭṭho saṃsāro. Uparīti mahaggatabhave. Tattha hi nibbattassa nibbānaṃ āruhituṃ ālambanā dullabhā, jhānābhiratiyā tattheva nikanti tesaṃ balavatī hoti, tasmā upari anālambano saṃsāro. Pesitattoti nibbānaṃ pati pesitacitto. Tayo kammābhisaṅkhārāti puññābhisaṅkhārādayo tayo abhisaṅkhārā. Tena ‘‘nandīpubbako kammabhavo’’ti vatvā ‘‘nandiṃ janetvā’’ti vutto. Kāmasaññāsīsena kāmacchandassa gahaṇaṃ, kāmacchandapamukhāni ca orambhāgiyasaṃyojanāni gahitānīti āha ‘‘kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanānī’’ti. Rūpabhavo rūpaṃ bhavapadalopena. Rūpabhavaggahaṇena cettha sesabhavassapi gahaṇaṃ. Tassa saṃyojanaggahaṇena pañca uddhambhāgiyasaṃyojanāni gahitāni. Mahogheti saṃsāramahoghe. Tesanti kāmabhavādīnaṃ gahaṇena bhavabhāvena tadekalakkhaṇatāya. Arūpabhavo gahito lakkhaṇahāranayena. Sesaṃ suviññeyyameva.

Candanasuttavaṇṇanā niṭṭhitā.

6. Vāsudattasuttavaṇṇanā

97. Chaṭṭhaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Vāsudattasuttavaṇṇanā niṭṭhitā.

7. Subrahmasuttavaṇṇanā

98. Subrahmāti tassa devaputtassa nāmaṃ. Tassa satthu santikūpasaṅkamanassa kāraṇaṃ dassento ‘‘so kirā’’tiādimāha. Tadeva sokaṃ tassa devaputtassa aṭṭhuppatti. Accharāsaṅghaparivutoti sahassamattena accharāsaṅghena parivuto. Nandanakīḷikanti nandanavanakīḷikaṃ. Hatthaṃ āgacchatīti hatthagayhupago hoti. Ganthentīti ettha mālāveṭhanampi khiḍḍāpasutatāyāti daṭṭhabbaṃ. Aññathā pupphāniyeva tāya tāya cittassa vasena mālābhāvena hatthaṃ upagacchantīti. Upacchedakakammavasenāti tasmiṃ devaloke āyusese sati eva tassa pana upaghātakassa laddhokāsassa pāpakammassa vasena. ‘‘Pahāro’’ti divasassa tatiyo bhāgo vuccati, tasmā ekappahārenevāti ekavelāyamevāti attho.

Piyavatthukasokenāti piyavatthunimittakena sokena. Ruppamānoti pīḷiyamāno. Sattame divaseti manussagaṇanāya sattame divase. Tatthevāti tasmiṃyeva niraye nibbattitabbaṃ iminā tāhi ca saheva pubbe tassa pāpakammassa katattā. Ruppīti cittasantāsaṃ āpajji. Niddhamitunti nīharituṃ apanetuṃ. Satthu santikaṃ gantvāti tāhi pañcasatāhi accharāhi saddhiṃ bhagavato santikaṃ gantvā.

Idanti attano cittaṃ dasseti āsannapaccakkhabhāvato. Niccanti sadā. Svāyaṃ niccattho adhippāyavasena gahetabboti tattha pahātabbaṃ gahetabbañca dassento ‘‘devaloke’’tiādimāha. Na gahetabbo hetupavattito pubbe tassa utrāsassa abhāvato. Tesūti dukkhesu. Tāni hi hetupaccayehi kattabbato gāthāyaṃ ‘‘kicchesū’’ti vuttāni. Kicchesūti vā kicchanimittaṃ. Yāsañhi payogavipattīnaṃ vasenassa tāni dukkhāni uppajjeyyuṃ, taṃnimittanti attho. Tā hi assa payogavipattiyo gativipattiyo satthu santikaṃ upagamanena hāyeyyuṃ. Nibbattānaṃ diṭṭhānīti nibbattānaṃ vasena diṭṭhāni dukkhāni. Tesu ca dukkhesu. Sabbattha nimittatthe bhummaṃ. Ḍayhamāno viya cittasantāpena.

Cattāripi saccāni bujjhati paṭivijjhatīti bodhi, satiādidhammasāmaggī, tasmā bojjhā bodhito. Sā pana bodhi bhāvanākāreneva pavattati, aññatrasaddayogena ca ‘‘bojjhā’’ti nissakkavacananti tadatthaṃ dassento muñcitvāpadaṃ apekkhitvā ‘‘bojjhaṅgabhāvana’’nti āha. Tapoguṇanti dhutadhammamāha. So hi taṇhāloluppassa tapanato tapo, sayaṃ guṇasabhāvattā guṇasannissayato ca guṇanti. Tenāha ‘‘dhutaṅgasaṅkhātaṃ tapoguṇa’’nti. Sabbe saṅkhāragatā nissajjīyanti etthāti sabbanissaggo, asaṅkhatadhātūti āha ‘‘sabbanissaggāti nibbānato’’ti.

Indriyasaṃvarova paṭhamaṃ veditabbo paṭipattikkamavasena tasseva paṭhamattā. Taṃ pana paṭipattikkamaṃ dassetuṃ ‘‘indriyasaṃvare hī’’tiādimāha. Nippariyāyato maggapariyāpannā eva bojjhaṅgāti āha ‘‘sahavipassanāya bojjhaṅge’’ti. Tassāti tathābhāvena tassa yogino. Yasmā devaputtassa satthā taṃ gāthaṃ vatvā upari ca saccāni pakāsesi, tasmā vuttaṃ ‘‘bhagavā catusaccavasena desanaṃ vinivattesī’’ti. Devaputto sotāpattiphale patiṭṭhahīti kāmaṃ tasseva visesādhigamo idhāgato, pañcasatamattāhi pana accharāhi saddhiṃ sotāpattiphale patiṭṭhahīti veditabbaṃ. Tenāha mahāsatipaṭṭhānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) ‘‘so desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsī’’ti.

Subrahmasuttavaṇṇanā niṭṭhitā.

8. Kakudhasuttavaṇṇanā

99. ‘‘Nandāmī’’ti vutte nandī nāma pabbajitassa malanti codetukāmo devaputto ‘‘nandasī’’ti pucchi. Athassa bhagavā taṃ paṭikkhipanto ‘‘kiṃ laddhā’’ti? Āha. Tena ‘‘tayā mama adhippetanandiyā idha paccayo eva natthi, kuto sā nandī’’ti dasseti. Tenāha ‘‘tuṭṭhi nāmā’’tiādi. Atha devaputto nandiyā asati sokena bhavitabbaṃ, soko ca pabbajitassa malanti codento āha ‘‘tena hi, samaṇa, socasī’’ti. Bhagavā tampi paṭikkhipanto ‘‘kiṃ jīyitthā’’tiādimāha. Kiṃ maṃ jinātīti attho?

Yadi te nandisokā na santi hāsavatthuno lābhassa jāniyā ca abhāvato, ekavihārino pana aratiyā bhavitabbanti āha – ‘‘kacci taṃ ekamāsīnaṃ, aratī nābhikīratī’’ti. Tasmimpi bhagavatā paṭikkhitte atha nesampi nandisokāratīnaṃ abhāve kāraṇaṃ pucchanto ‘‘kathaṃ tva’’nti gāthamāha? Athassa bhagavā taṃ kāraṇaṃ pavedento ‘‘aghajātassā’’ti gāthamāha. Tattha aghajātassāti aghe jātassa. Tenāha ‘‘vaṭṭadukkhe ṭhitassā’’ti. Jātataṇhassa appahīnataṇhassa vaṭṭadukkhaṃ āgatameva kāraṇassa appahīnattā. Tasseva hi kāraṇassa appahīnataṃ dassento ‘‘dukkhī sukhaṃ patthayatīti hi vutta’’nti āha. Dukkhappavattiyā sāpi taṇhāppavatti tena dassitā. Itītiādinā vuttamevatthaṃ nigamanavasena dasseti.

Kakudhasuttavaṇṇanā niṭṭhitā.

9. Uttarasuttavaṇṇanā

100. Navamanti uttarasuttaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Uttarasuttavaṇṇanā niṭṭhitā.

10. Anāthapiṇḍikasuttavaṇṇanā

101. Dasame kāmaṃ devatāsaṃyuttepi ‘‘idaṃ hi taṃ jetavana’’ntiādinā imā eva gāthā āgatā. Tattha ‘‘aññatarā devatā’’ti nidānaṃ āropitaṃ. Heṭṭhā āgatanayattā eva hi potthakesu na likhitaṃ, idha pana devaputtasaṃyutte ‘‘anāthapiṇḍiko devaputto’’ti nidāne nigame ca āgataṃ, tattha devaputtena satthu vuttappakāraguṇapavedanavasena vuttaṃ. Satthā pana bhikkhūnaṃ tamatthaṃ pavedento ‘‘aññataro devaputto’’ti āha. Tathā pavedane pana kāraṇaṃ dassento ‘‘ānandattherassā’’tiādimāha. Anumānabuddhiyāti anumānañāṇassa. Ānubhāvappakāsanatthanti baladīpanatthaṃ.

Anāthapiṇḍikasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Nānātitthiyavaggo

1. Sivasuttavaṇṇanā

102. Tatiyavaggassa paṭhamanti tatiyavagge paṭhamasuttaṃ. Vuttatthameva heṭṭhā satullapakāyikavagge paṭhamasutte.

Sivasuttavaṇṇanā niṭṭhitā.

2. Khemasuttavaṇṇanā

103. Paṭhamaṃyevāti jarāmaraṇādibhāvato pageva. Balavacintanaṃ cintetīti yathā sākaṭiko ajānitvā visame magge sakaṭaṃ pājento akkhe chinne patikātuṃ avisahanto dukkhī dummano balavacintanaṃ cinteti, mahantaṃ cittasantāpaṃ pāpuṇāti, evaṃ adhammavādī maccumukhaṃ patto balavacittasantāpaṃ pāpuṇāti, tasmā dhammacariyāya nappamajjitabbanti.

Khemasuttavaṇṇanā niṭṭhitā.

3. Serīsuttavaṇṇanā

104. Yaṃ dānaṃ demīti yaṃ deyyadhammaṃ parassa demi. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā demi tena anākaḍḍhanīyattā. ‘‘Na dāso na sahāyo’’ti vatvā tadubhayaṃ anvayato byatirekato dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhāya dāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.

Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso dānasahāyo dānapatīti tippakāro hotīti dasseti. Tadassa tippakārataṃ vibhajitvā dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi. Tattha yaṃ attanā paribhuñjati taṇhādhipannatāya, tassa vase vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthapi annapānasāmaññena idaṃ vuttaṃ ‘‘dānasaṅkhātassa deyyadhammassa dāso hutvā detī’’ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṭṭhapanena. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato.

Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittanihīnādhikabhāvavissajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvappattito. Kammasarikkhako hi vipāko, tasmā devaputto ‘‘dānapatī’’ti vadanto ‘‘ahaṃ tādiso ahosi’’nti dasseti.

‘‘Catūsu dvāresu dānaṃ dīyitthā’’ti pāḷiyaṃ saṅkhepato vuttamatthaṃ vitthāretvā dassetuṃ ‘‘tassa kirā’’tiādi vuttaṃ. Dānanti yiṭṭhaṃ, tañca kho sabbasādhāraṇavasena katanti āha ‘‘samaṇa …pe… yācakāna’’nti. Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā. Bhovādinoti jātimattabrāhmaṇe vadati. Nālattha buddhasuññattā tadā lokassa. Duggatāti dukkhajīvikakappakā kasiravuttikā. Tenāha ‘‘daliddamanussā’’ti. Kasivāṇijjādijīvikaṃ anuṭṭhātuṃ asamatthā idha ‘‘kapaṇā’’ti adhippetāti āha ‘‘kāṇakuṇiādayo’’ti. Pathāvinoti addhikā. Vanibbakāti dāyakānaṃ guṇakittanakammaphalakittanavasena yācakā seyyathāpi naggādayo. Tenāha ‘‘iṭṭhaṃ dinna’’ntiādi. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ. Sarāvamattanti yāgubhattādivasena. Yathā gāmalābho gāme uppajjanako āyalābho, evaṃ tattha dvāralābhoti āha ‘‘tattha uppajjanakasatasahasse’’ti. Mahantataraṃ dānaṃ adaṃsu aññassapi dhanassa viniyogaṃ gatattā. Taṃ sandhāyāti taṃ mahantataraṃ dānaṃ kataṃ sandhāya. Rañño hi tattha dānaṃ itthāgārassa dānena mahatā abhibhūtaṃ viya paṭinivattaṃ hotīti āha ‘‘paṭinivattī’’ti. Kocīti bhummatthe paccattavacanaṃ. Tenāha ‘‘katthacī’’ti. Anekavassasahassāyukakāle tassa uppannattā asītivassasahassāni so rājā dānamadāsīti.

Serīsuttavaṇṇanā niṭṭhitā.

4. Ghaṭīkārasuttavaṇṇanā

105. Catutthaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

5. Jantusuttavaṇṇanā

106. Ye vinaye apakataññuno saṃkilesikesu vodāniyesu dhammesu na kusalā yaṃ kiñci na kārino vippaṭisārabahulā. Tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjatīti āha ‘‘akappiye kappiyasaññitāya…pe… uddhaccapakatikā’’ti. Sārābhāvena tucchattā ca naḷo viyāti naḷo, mānoti āha ‘‘unnaḷāti uggatanaḷā’’ti. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho. Vikiṇṇavācāti visaṭavacanā, samphappalāpatāya apariyantavacanā. Tenāha ‘‘asaṃyatavacanā’’tiādi. Caṇḍasote baddhanāvāsadisāti etena anavaṭṭhitakiriyataṃ dasseti. Yena samannāgatā sattā ekasmiṃ ṭhāne ṭhātuṃ vā nisīdituṃ vā na sakkonti, ito cito ca vicaranti. Anavaṭṭhitacittāti ekasmiṃ ārammaṇe na avaṭṭhitacittā. Vivaṭaindriyāti asaṃvutacakkhādiindriyā.

Guṇakathāya saddhiṃ kathiyamāno nigguṇassa aguṇo pākaṭo hoti jātimaṇisamīpe ṭhitassa viya kācamaṇino doso. Sukhajīvinoti sukhe ṭhitā. Yathā dāyakānaṃ subharaṃ hoti, evaṃ sukhena akicchena pavattajīvikā. Tenāha ‘‘pubbe bhikkhū’’tiādi.

Attano rucivasena gāmakiccaṃ netīti gāmaṇi, te pana hīḷento vadati ‘‘gāmaṇikā’’ti. Vissajjetvāti sativossaggavasena vissajjetvā kilesamucchāyāti mahicchāsaṅkhātāya taṇhāmucchāya. Sīlavantānaṃyeva hi duppaṭipattiṃ sandhāya devaputto vadati. Vattabbayuttakeyevāti ovādena mayā anuggahetabbameva. Chaḍḍitakāti pariccattā ācariyupajjhāyādīhi. Tato eva anāthā appatiṭṭhā. Petāti vigatajīvitā matā. Yathā petā, tatheva honti attahitāsamatthatāya viññūnaṃ jigucchitabbatāya ca.

Jantusuttavaṇṇanā niṭṭhitā.

6. Rohitassasuttavaṇṇanā

107. Ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti ‘‘yatthā’’ti idaṃ bhummavacanaṃ, sāmaññato vuttampi ‘‘so lokassa anto’’ti vacanato visiṭṭhavisayameva hoti. ‘‘Na jāyati na mīyatī’’ti vatvā puna ‘‘na cavati na upapajjatī’’ti kasmā vuttanti āha ‘‘idaṃ aparāparaṃ…pe… gahita’’nti. Padagamanenāti padasā gamanena. Saṅkhāralokassa antaṃ sandhāya vadati upari saccāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā. So eva daḷhadhammoti vutto. Tenāha ‘‘daḷhadhanū’’ti. Uttamappamāṇenāti sahassathāmappamāṇena. Dhanusippasikkhitatāya dhanuggaho, na dhanuggahamattenāti āha ‘‘dhanuggahoti dhanuācariyo’’ti. ‘‘Dhanuggaho’’ti vatvā ‘‘sikkhito’’ti vutte dhanusikkhāya sikkhitoti viññāyati, sikkhā ca ettake kāle samatthassa ukkaṃsagato hotīti āha ‘‘dasa dvādasa vassāni dhanusippaṃ sikkhito’’ti. Usabhappamāṇepīti vīsatiyaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vāḷakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti vivaṭasarakkhepapadesadassanavasena sarakkhepakatāvī. Tenāha ‘‘dassitasippo’’ti. ‘‘Katasippo’’ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchāyanti tālacchādiṃ, sā pana ratanamattā, vidatthicaturaṅgulā vā.

Puratthimasamuddāti ekasmiṃ cakkavāḷe puratthimasamuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adandhakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi ‘‘sampatte’’ti padaṃ ānetvā sambandho, tathā ‘‘nāgalatādantakaṭṭhaṃ khāditvā’’ti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokanti attho. Imasmiṃyeva cakkavāḷe nibbatti pubbaparicariyasiddhāya nikantiyā. Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo.

Rohitassasuttavaṇṇanā niṭṭhitā.

7-8. Nandasuttanandivisālasuttavaṇṇanā

108-109. Nandasuttavisālasuttāni sattamaaṭṭhamāni heṭṭhā saṃvaṇṇitarūpattā vuttatthāneva.

Nandasuttanandivisālasuttavaṇṇanā niṭṭhitā.

9. Susimasuttavaṇṇanā

110. Tuyhampi noti tuyhampi nu, nu-saddo pucchāyaṃ, tasmā vaṇṇaṃ kathetukāmo pucchatīti adhippāyo. Na vaṭṭatīti na yujjati, kathitoti kathetuṃ āraddho, tenāha ‘‘matthakaṃ na pāpuṇātī’’ti. Tameva matthakāpāpuṇanaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Satisampajaññāyogato gorūpasīlo, mūḷho khalitapañño, gorūpassa viya sīlaṃ etassāti hi gorūpasīlo. Sabhāgo ekarūpacittatāya. Ariyānaṃ sabhāgatā nāma guṇavantavasenāti āha ‘‘aññamaññassa guṇesu pasīditvā’’ti. Soḷasavidhaṃ paññanti mahāpaññādikā cha, nava anupubbavihārasamāpattipaññā, āsavakkhayapaññāti imaṃ soḷasavidhaṃ paññaṃ. Tesaṭṭhi sāvakasādhāraṇañāṇānipi ettheva saṅgahaṃ samosaraṇaṃ gacchanti.

Ānandāti theraṃ āha. Ācāroti cārittasīlamāha. Gocaroti gocarasampatti. Vihāroti samāpattivihāro. Abhikkamotiādinā iriyāpathavihāraṃ. Tuyhampīti pi-saddena bhagavatā attānaṃ ādiṃ katvā tadaññesaṃ viññūnaṃ sabbesaṃ therassa ruccanasabhāvo dīpitoti dassento ‘‘mayhaṃ ruccatī’’tiādimāha. Tattha satipi ānandattherassapi asītiyā mahātherānaṃ antogadhabhāve ‘‘asītiyā mahātherānaṃ ruccatī’’ti vatvā ‘‘tuyhampi ruccatī’’ti vacanaṃ tena dhammasenāpatino vaṇṇaṃ kathāpetukāmatāyāti daṭṭhabbaṃ.

Sāṭakantareti nivatthavatthantare. Laddhokāsoti nibbuddhaṃ karonto sāṭakantare laddhaṃ gahetuṃ laddhāvasaro. Labhissāminoti labhissāmi vata. Dīpadhajabhūtanti satayojanavitthiṇṇaṃ jambudīpassa dhajabhūtaṃ. Puggalapalāpeti antosārābhāvato palāpabhūte puggale haranto. Bālatāyāti rucikhantiādiabhāvatāya. Dosatāyāti dussakabhāvena. Mohenāti mahāmūḷhatāya. Keci pana ‘‘bālo bālatāyāti mūḷhatāya pakatibālabhāvena na jānāti. Mūḷho mohenāti sayaṃ abālo samānopi yadā mohena pariyuṭṭhito hoti, tadā mohena na jānāti, ayaṃ padadvayassa viseso’’ti vadanti. Vipallatthacittoti yakkhummādena pittummādena vā viparītacitto.

‘‘Catūsu kosallesū’’ti vuttaṃ catubbidhaṃ kosallaṃ pāḷiyā eva dassetuṃ ‘‘vuttaṃ heta’’ntiādi vuttaṃ. Tattha yo aṭṭhārasa dhātuyo samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yathābhūtaṃ pajānāti, ayaṃ dhātukusalo. Vuttanayena āyatanesu kusalo āyatanakusalo. Avijjādīsu dvādasapaṭiccasamuppādaṅgesu kusalo paṭiccasamuppādakusalo. ‘‘Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇa’’nti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānato ṭhānāṭṭhānakusalo. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāma.

Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha ‘‘mahāpaññādīhi samannāgatoti attho’’ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā thero ‘‘mahāpañño’’tiādinā kittito, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento ‘‘mahante sīlakkhandhe pariggaṇhātī’’tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo. Paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.8-9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā. Ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasuttādīsu āgatanayena, vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgaṇhanato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena; satipaṭṭhānādīnaṃ satipaṭṭhānavibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena; sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca; nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā. Pariggaṇhātīti sabhāvādito paricchijja gaṇhāti jānāti paṭivijjhatīti attho. Sā panāti mahāpaññatā.

Puthupaññāti ettha nānākhandhesu ñāṇaṃ pavattatīti ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmāti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesu ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho, saṅkhārakkhandho, viññāṇakkhandhoti evaṃ ekekassa khandhassa ekavidhādivasena atītādivasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāmaṃ. Tattha dasāyatanā kāmāvacarā, dve catubhūmakāti evaṃ āyatanānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakāti evaṃ dhātunānākaraṇaṃ paṭicca ñāṇaṃ pavattati, taṃ upādiṇṇadhātuvasena vuttanti veditabbaṃ paccekabuddhānañhi dvinnaṃ aggasāvakānañca upādiṇṇadhātūsu eva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesamattato, na nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānanti eva. Itarasāvakesu vattabbameva natthi, sabbaññubuddhānaṃyeva pana imāya nāma dhātuyā ussannattāva imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ; imassa pupphaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ, sugandhaṃ duggandhaṃ; phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ; kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo tambo lohito odāto hotīti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca saṇṭhānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādibhedesu nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu niruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu ‘‘imāni idamatthajotakānī’’ti tathā tathā paṭibhānato patiṭṭhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha ‘‘puthu janasādhāraṇe dhamme samatikkammā’’ti. Tenassa idha madanimmadanādipariyāyena puthuttaṃ dīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tassa vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya pātimokkhasīlaṃ ṭhapetvā hāsanīyatarasseva visuṃ gahitattā itaraṃ tividhaṃ sīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena tadārammaṇe phullitā vikasitā viya vattati, na upekkhāsahagatā. Sīlakkhandhaṃ samādhikkhandhantiādīsupi eseva nayo. Therotiādinā abhinīhārasiddhā therassa hāsapaññatāti dasseti.

Sabbaṃ rūpaṃ aniccalakkhaṇato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghavegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena visaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegena paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva khaṇeneva bhijjanato khayasabhāvato. Bhayaṭṭhenāti bhayānakato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāya tulayitvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna ‘‘rūpa’’ntiādi vuttaṃ. ‘‘Vuṭṭhānagāminivipassanāvasenā’’ti keci.

Ñāṇatikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindane veditabboti ‘‘khippaṃ kilese chindatīti tikkhapañño’’ti vatvā te pana kilese vibhāgena dassento ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha ‘‘ekasmiṃ āsane cattāro ca ariyamaggā adhigatā hontī’’tiādi. Thero cātiādinā dhammasenāpatino tikkhapaññatā sikhāppattāti dasseti.

‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ ‘‘sabbasaṅkhāresu ubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhappavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti iminā pana nibbidānupassanamāha, aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukho sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sā eva paññā nibbedhikā. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Appicchoti santaguṇaniguhanatāti attani vijjamānānaṃ bāhusaccadhutadhammasīlādiguṇānañceva paṭivedhaguṇassa ca niguhanaṃ, paṭiggahaṇe ca mattaññutāti eteneva pariyesanaparibhogamattaññutāpi vuttā hoti. Tīhi santosehīti catūsu paccayesu paccekaṃ tīhi santosehi, sabbe pana dvādasa. Paṭisallīnena vivekaṭṭhakāyānaṃ na saṅgaṇikārāmānaṃ. Nekkhammābhiratānanti pabbajjaṃ upagatānaṃ. Parisuddhacittānaṃ vigatacittasaṃkilesānaṃ. Paramavodānappattānaṃ aṭṭhasamāpattisamadhigamena ativiya vodānaṃ visuddhiṃ pattānaṃ. Kilesupadhiādīnaṃ abhāvato nirupadhīnaṃ. Phalasamāpattivasena sabbasaṅkhāravinissaṭattā visaṅkhāraṃ nibbānaṃ. Upagatānaṃ, imesaṃ tiṇṇaṃ vivekānaṃ lābhī pavivitto ‘‘pakārehi vivitto’’ti katvā. Samāsajjanaṃ parisinehuppādo saṃsaggo, savanavasena uppajjanakasaṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Samullapanaṃ ālāpasallapanaṃ. Saṃsaggavatthunā iminā tassa paribhogo paribhogasaṃsaggo.

Āraddhavīriyoti ettha vīriyārambho nāma vīriyassa paggaṇhanaṃ paripuṇṇakaraṇaṃ. Taṃ pana sabbaso kilesānaṃ niggaṇhananti dassento ‘‘tatthā’’tiādimāha. Odhunanavattāti kilesānaṃ yassa kassaci sāvajjassa odhunanavasena vattā. Tenāha ‘‘bhikkhūna’’ntiādi. Otiṇṇaṃ nāma vajjaṃ ajjhācaritanti ārocitaṃ. Anotiṇṇaṃ anārocitaṃ. Tantivasenāti pāḷidhammavasena, yuttasaddassa vasenāti attho. Pāpe lāmake puggale dhamme ca garahati jigucchatīti pāpagarahī. Tenāha ‘‘pāpapuggale’’tiādi. Ekadassīti ekabhavadassī, idhalokamattadassī diṭṭhadhammikasukhamattāpekkhī. Samantāti samantato, parito me katthaci mā ahūti yojanā.

Soḷasahi padehīti soḷasahi koṭṭhāsehi. Akuppanti kenaci akopanīyaṃ. Ayaṃ dhammasenāpatino guṇakathā satthu vacanānusārena dasasahassacakkavāḷabyāpinī ahosi, taṃ dassetuṃ ‘‘eva’’ntiādi vuttaṃ. Catubbidhā vaṇṇanibhā pātubhavi uḷārapītisomanassasamuṭṭhānattā. Suṭṭhu obhāsatīti subho. Obhāsasampattiyā maṇino bhaddakatāti āha ‘‘subhoti sundaro’’ti. Jātimā parisuddhaākarasamuṭṭhitattā. Kuruvindajātiādijātivisesopi maṇi ākaraparisuddhamūlako evāti āha ‘‘jātisampanno’’ti. Dhovanādiparikammenāti catūsu pāsāṇesu dhovanadosanīharaṇatāpanasaṇhakaraṇādiparikammena. Rattakambalassa vasena sabhāvavaṇṇasiddhiyā veḷuriyamaṇi ativiya sobhatīti āha ‘‘paṇḍukambale nikkhitto’’ti. Nikkhanti bhaṇḍamāha. Tañca appakena suvaṇṇena kataṃ bhaṇḍaṃ na sobhati sobhāvipulenāti āha ‘‘atirekapañcasuvaṇṇena katapiḷandhana’’nti. Suvaṇṇanti pañcadharaṇassa samaññā, tasmā pañcavīsatisuvaṇṇasāriyā vicittaābharaṇaṃ idha ‘‘nikkha’’nti adhippetaṃ. Tañhi vipulaṃ na parittakaṃ. Mahājambusākhāya pavattanadiyanti mahājambusākhāya heṭṭhā sañjātanadiyaṃ. Taṃ kira ratanaṃ rattaṃ. Sukusalena…pe… sampahaṭṭhanti suṭṭhu kusalena suvaṇṇakārena ukkāya tāpetvā sammā pahaṭṭhaṃ majjanādivasena sukataparikammaṃ. Dhātuvibhaṅgeti dhātuvibhaṅgasutte. Katabhaṇḍanti ābharaṇabhāvena kataṃ bhaṇḍaṃ.

Nātiucco nātinīco taruṇasūriyo nāma. Satthārā ābhatavaṇṇo ubbhataguṇoti attho. Neva maraṇaṃ abhinandatīti attanopi maraṇaṃ neva abhinandati attavinipātassa sāvajjabhāvato. Bodhisatto pana paresaṃ atthāya attano attabhāvaṃ pariccajati karuṇāvasena, evaṃ vosajjanaṃ paramatthapāramīpāripūriṃ gacchatīti sāvakā na tathā kātuṃ sakkā sikkhāpadato. Na jīvitaṃ pattheti jīvitāsāya samucchinnattā. Divasasaṅkhepanti ajja tvaṃ idaṃ nāma kammaṃ karohi, idaṃ te vetananti divasabhāgena paricchinnaṃ vetanaṃ. Tādiso hi bhatako divasakkhayameva udikkhati, na kammaniṭṭhānaṃ. Nibbisaṃ bhatako yathāti vetanaṃ bhatiṃ icchanto kālakkhayaṃ udikkhanto bhatakapuriso viya.

Susimasuttavaṇṇanā niṭṭhitā.

10. Nānātitthiyasāvakasuttavaṇṇanā

111. Nānātitthiyasāvakāti puthutitthiyānaṃ sāvakā. Chinditeti hatthacchedādivasena chede. Māriteti māraṇe. Na pāpaṃ samanupassatīti kiñci pāpaṃ atthīti na passati, paresañca tathā pavedeti. Vissāsanti vissatthabhāvaṃ. ‘‘Katakammānampi vipāko natthī’’ti vadanto katapāpānaṃ akatapuññānañca vissatthataṃ nirāsaṅkataṃ janeti.

Tapojigucchāyāti tapasā acelavatādinā pāpato jigucchanena, ‘‘pāpaṃ virājayāmā’’ti acelavatādisamādānenāti attho. Tasmiñhi samādāne ṭhitena saṃvarena saṃvutacitto samannāgato pihito ca nāma hotīti ‘‘susaṃvutatto’’tiādi vuttaṃ. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā. Bhāgattho hi idha yāma-saddo yathā ‘‘rattiyaṃ paṭhamo yāmo’’ti. So panettha bhāgo saṃvaralakkhaṇoti āha ‘‘cātuyāmena susaṃvuto’’ti, catukoṭṭhāsena saṃvarena suṭṭhu saṃvutoti attho. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītudakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇenapi dhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena vikkhepappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ phusitvā ṭhito. Na niguhantoti na niguhanahetu diṭṭhasute tatheva kathento.

Nānātitthiyānaṃyeva upaṭṭhākoti paravādīnaṃ sabbesaṃyeva titthiyānaṃ upaṭṭhāko, tesu sādhāraṇavasena abhippasanno. Koṭippattāti mokkhādhigamena samaṇadhamme pattabbamariyādappattā.

Sahacaritamattenāti sīhanādena saha vassakaraṇamattena. Sīhena sīhanādaṃ nadantena saheva siṅgālena attano siṅgālaravakaraṇamattena. Kotthukoti khuddakakotthu. Āsaṅkitasamācāroti attanā ca parehi ca āsaṅkitabbasamācāro. Sappurisānanti buddhādīnaṃ.

Tassāti vegabbharissa devaputtassa. Sarīre anuāvisīti sarīre anupavisitvā viya āvisi. Adhimuccīti yathā gahitassa vasena cittaṃ na vattati, attano eva vase vattati, evaṃ adhiṭṭhahi. Āyuttāti dassanena saṃyuttā. Pavivekiyanti kappakavatthabhuñjanasenāsanehi pavivittabhāvaṃ. Tenāha ‘‘te kirā’’tiādi. Rūpe niviṭṭhāti cakkhurūpadhamme abhiniviṭṭhā. Tenāha ‘‘taṇhādiṭṭhīhi patiṭṭhitā’’ti. Devalokapatthanakāmāti devalokasseva abhipatthanakāmā. Maraṇadhammatāya mātiyā. Tenāha ‘‘mātiyāti maccā’’ti. Paralokatthāyāti parasampattibhāvāya lokassa atthāya.

Pabhāsavaṇṇāti pabhāya samānavaṇṇā. Kesaṃ pabhāyāti āha ‘‘candobhāsā’’tiādi. Sajjhārāgapabhāsavaṇṇā indadhanupabhāsavaṇṇāti paccekaṃ yojanā. Āmo āmagandho etassa atthīti āmisaṃ. Vadhāyāti viddhaṃsituṃ. Rūpāti rūpāyatanādirūpidhammā.

Rājagahasamīpappavattīnaṃ rājagahiyānaṃ. ‘‘Seto’’ti kelāsakūṭo adhippetoti āha ‘‘setoti kelāso’’ti. Kenaci na ghaṭṭetīti aghaṃ, antalikkhanti āha ‘‘aghagāmīnanti ākāsagāmīna’’nti. Udakaṃ dhīyati etthāti udadhi, mahodadhi. Vipuloti vepullapabbato. Himavantapabbatānanti himavantapabbatabhāgānaṃ. Buddho seṭṭho sīlasamādhipaññāvimuttivimuttiñāṇadassanādīhi sabbaguṇehi.

Nānātitthiyasāvakasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

3. Kosalasaṃyuttaṃ

1. Paṭhamavaggo

1. Daharasuttavaṇṇanā

112. Bhagavatā saddhiṃ sammodīti bhagavato guṇe ajānanto kosalarājā attano khattiyamānena kevalaṃ bhagavatā saddhiṃ sammodi. Paṭhamāgate hi satthari tassa sammoditākāraṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci te, mahārāja, khamanīyaṃ, kacci yāpanīya’’ntiādinā tena raññā saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi rājā bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodanaṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ, khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirapabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo. Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ.

Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi. Adiṭṭhattāti upasaṅkamanavasena adiṭṭhattā. Guṇāguṇavasenāti guṇavasena gambhīrabhāvaṃ vā aguṇavasena uttānabhāvaṃ vā. Ovaṭṭikasāraṃ katvāti ovaṭṭikāya gahetabbasāravatthuṃ katvā. Lokanissaraṇabhavokkantipañhanti lokato nissaṭabhāvapañhañceva ādito bhavokkamanapañhañca. Satthu sammāsambuddhataṃ pucchanto hi ‘‘kiṃ bhavaṃ gotamo sabbalokato nissaṭo, sabbasattehi ca jeṭṭho’’ti? Pucchati nāma. Yathā hi satthu sammāsambuddhatāya lokato nissaṭatā viññāyati, evaṃ sabbasattehi jeṭṭhabhāvato seṭṭhabhāvato. Svāyamattho aggapasādasuttādīhi (itivu. 90; a. ni. 4.34) vibhāvetabbo. Kathaṃ pana sambuddhatā viññāyatīti? Aviparītadhammadesanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanādīsu (visuddhi. mahāṭī. 1.124) vuttanayena veditabbo.

Rājā satthu aviparītadhammadesanaṃ ajānanto tato evassa sammāsambodhiṃ asaddahanto ‘‘vuḍḍhataresupi cirapabbajitesu sammāsambuddhabhāve alabbhamāne tabbiparīte kathaṃ labbheyyā’’ti maññamāno ‘‘kiṃ pana bhavaṃ gotamo’’tiādiṃ vakkhati. Rājā attano laddhiyā na pucchati attano sammukhā tehi asammāsambuddhabhāvasseva paṭiññātattā. Yasmā te musāvāditāya attano upaṭṭhākādīnaṃ ‘‘buddhā maya’’nti paṭijāniṃsu, tasmā vuttaṃ ‘‘loke mahājanena gahitapaṭiññāvasena pucchatī’’ti. Svāyamattho āgamissati. Buddhasīhanādanti buddhānaṃ eva āveṇikaṃ sīhanādaṃ. Kāmaṃ maggañāṇapadaṭṭhānaṃ sabbaññutaññāṇaṃ, sambodhiñāṇe pana gahite taṃ atthato gahitameva hotīti vuttaṃ ‘‘sabbaññutaññāṇasaṅkhātaṃ sammāsambodhi’’nti.

Pabbajjūpagamanenāti yāya kāyaci pabbajjāya upagamanamattena samaṇā, na samitapāpatāya. Jātivasenāti jātimattena brāhmaṇā, na bāhitapāpatāya. Pabbajitasamūhasaṅkhāto saṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Etesaṃ atthīti etesaṃ sabbaññupaṭiññātānaṃ parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhāto eva. Keci pana ‘‘pabbajitasamūhavasena. Saṅghino, gahaṭṭhasamūhavasena gaṇino’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅghasaddassa niruḷhattā. Ācārasikkhāpanavasenāti acelakavatacariyādi-ācārasikkhāpanavasena. Pākaṭāti saṅghīādibhāvena pakāsitā. ‘‘Appicchā’’ti vatvā tattha labbhamānaṃ appicchataṃ dassetuṃ ‘‘apicchatāya vatthampi na nivāsentī’’ti vuttaṃ. Na hi tesu sāsanikesu viya santaguṇaniguhanā appicchā labbhatīti. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatattā titthaṃ vuccati laddhīti āha ‘‘titthakarāti laddhikarā’’ti. Sādhusammatāti ‘‘sādhū’’ti sammatā, na sādhūhi sammatāti āha ‘‘santo…pe… puthujjanassā’’ti.

Kappakolāhalanti kappato kolāhalaṃ, ‘‘kappuṭṭhānaṃ bhavissatī’’ti devaputtehi ugghositamahāsaddo. Imeti pūraṇādayo. Buddhakolāhalanti devatāhi ghositaṃ buddhakolāhalaṃ. Payirupāsitvāti purisasutiparamparāya sutvā. Cintāmaṇivijjā nāma paracittajānāpanavijjā. Sā kevaṭṭasutte ‘‘maṇikā’’ti āgatā, ādi-saddena gandhārisambhavavijjādiṃ saṅgaṇhāti. Tattha gandhāriyā vikubbanaṃ dasseti. Attabhāveti sarīre. Rājusmāti rājatejo.

Sukkadhammoti anavajjadhammo nikkilesatā. Idaṃ gahetvāti idaṃ parammukhā ‘‘mayaṃ buddhā’’ti vatvā attano sammukhā ‘‘na mayaṃ buddhā’’ti tehi vuttavacanaṃ gahetvā. Evamāhāti ‘‘yepi te, bho gotama…pe… navo ca pabbajjāyā’’ti evaṃ avoca. Attano paṭiññaṃ gahetvāti ‘‘na mayaṃ buddhā’’ti tesaṃ attano purato pavattitaṃ paṭiññaṃ gahetvā. Īdise ṭhāne kiṃ-saddo paṭisedhavācako hotīti vuttaṃ ‘‘kinti paṭikkhepavacana’’nti, kasmā paṭijānātīti attho?

Na uññātabbāti na garahitabbā. Garahattho hi ayaṃ u-saddo. ‘‘Daharo’’ti adhikatattā vakkhamānattā ca ‘‘khattiyoti rājakumāro’’ti vuttaṃ. Urasā gacchatīti urago, yo koci sappo, idha pana adhippetaṃ dassetuṃ ‘‘āsīviso’’ti āha. Sīlavantaṃ pabbajitaṃ dasseti sāmaññato ‘‘bhikkhū’’ti vadanto. Idha pana yasmā ‘‘bhavampi no gotamo’’tiādinā bhagavantaṃ uddissa kathaṃ samuṭṭhāpesi, tasmā bhagavā attānaṃ abbhantaraṃ akāsi. Yadipi viseso sāmaññajotanāya vibhāvito hoti, saṃsayuppattidīpakaṃ noti vuttaggahaṇaṃ pana taṃ paricchijjatīti. Tenāha ‘‘desanākusalatāyā’’tiādi. Idāni avaññāparibhave payogato vibhāvetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha acittīkatākāravasena avaññāya pākaṭabhāvo, vambhanavasena paribhavassāti adhippāyena kāyapayogavasena avaññā dassitā, vacīpayogavasena paribhavo, ubhayaṃ pana ubhayatthāpi pabhedato gahitaṃ, avaññaparibhavānaṃ dvinnampi ubhayattha pariggaho. Taṃ sabbampīti taṃ avaññādi sabbampi. Catūsupi taṃ na kātabbameva sampati āyatiñca anatthāvahattā.

Tadatthadīpanāti tassa ādito vuttassa atthassa dīpanā. Visesatthadīpanāti tato visiṭṭhatthadīpanā. Khettānaṃ adhipatīti khattiyoti niruttinayena saddasiddhi veditabbā. Khettato vivādā satte tāyatīti khattiyoti lokiyā kathayanti. ‘‘Mahāsammato, khattiyo, rājā’’ti evamāgatesu imesu dutiyaṃ. Akkharanti samaññā. Sā hi udayabbayābhāvato ‘‘na kadāci kharatīti akkhara’’nti vuttā. Tenāha ‘‘nāmagottaṃ na jīratī’’ti. Jātisampannanti sampannajātiṃ ativisuddhajātiṃ. Tīṇi kulānīti brāhmaṇavessasuddakulāni. Atikkamitvāti attano jātisampattiyā abhibhavitvā.

Kevalaṃ nāmapadaṃ vuttaṃ ākhyātapadaṃ apekkhatevāti āha ‘‘ṭhānaṃ hīti kāraṇaṃ vijjatī’’ti. Uddhaṭadaṇḍenāti samantato ubbhatena daṇḍena sāsanena, balavaṃ upakkamaṃ garukaṃ rājānampi. Taṃ khattiyaṃ parivajjeyyāti khattiyaṃ avaññāparibhavakaraṇato vajjeyya. Tenāha ‘‘na ghaṭṭeyyā’’ti.

Uragassa ca nānāvidhavaṇṇaggahaṇe kāraṇaṃ vadati ‘‘yena yena hī’’tiādinā. Bahubhakkhanti mahābhakkhaṃ sabbabhakkhakhādakaṃ. Pāvakaṃ sodhanatthena asuddhassapi dahanena. Soti maggo. Kaṇho vattanī imassāti kaṇhavattanī. Mahanto aggikkhandho hutvā. Yāvabrahmalokappamāṇoti kappavuṭṭhānakāle araññe agginā gahite kālantare eva kaṭṭhatiṇarukkhādisambhavoti dassetuṃ ‘‘jāyanti tattha pārohā’’ti pāḷiyaṃ vuttanti dassento ‘‘tatthā’’tiādimāha.

Ḍahituṃ na sakkoti paccakkosanādinā. Vinassanti samaṇatejasā vināsitattā. ‘‘Na tassā’’ti ettha na-kāraṃ ‘‘vindare’’ti ettha ānetvā sambandhitabbanti āha ‘‘na vindantī’’ti. Vatthumattāvasiṭṭhoti ṭhānameva nesaṃ avasissati, sayaṃ pana sabbaso saha dhanena vinassantīti attho.

‘‘Sammadeva samācare’’ti ettha yathā rājādīsu sammā samācareyya, taṃ vibhāgena dassento ‘‘khattiyaṃ tāvā’’tiādimāha. Taṃ suviññeyyameva. Tisso kulasampattiyoti khattiya-brāhmaṇagahapati-mahāsālakulāni vadati. Pañca rūpibrahmaloke, cattāro arūpībrahmaloketi evaṃ nava brahmaloke kammabhavavibhāgena, sesānaṃ gaṇanānaṃ upapattibhavavibhāgena.

Abhikkantanti ativiya kamanīyaṃ. Sā panassā kantatā ativiya iṭṭhatāya manavaḍḍhanatāya sobhanatāyāti āha ‘‘atiiṭṭhaṃ atimanāpaṃ atisundaranti attho’’ti. ‘‘Abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaniddeso, vacanaṃ pana bhagavato dhammadesanāti tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo.

Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā nissandehaṃ katvā ‘‘esa maggo’’ti evaṃ vatvā ‘‘gacchā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ tassa ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ, tato eva adhomukhabhāvena asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhayaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbāpāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi.

Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ parāyaṇaṃ. Ajjatāti ajjāti padassa vaḍḍhanamattaṃ hettha -saddo yathā ‘‘devatā’’ti. Pāṇehi upetanti pāṇehi saha saraṇaṃ upetaṃ. ‘‘Yāva me pāṇā dharanti, tāva saraṇaṃ gatameva maṃ dhāretū’’ti āpāṇakoṭikaṃ attano saraṇagamanaṃ pavedeti. Tenāha ‘‘yāva me’’tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Daharasuttavaṇṇanā niṭṭhitā.

2. Purisasuttavaṇṇanā

113. Purimasutteti purimasuttadesanāyaṃ. Tattha hi upasaṅkamantavelāya satthu guṇe ajānanto kevalaṃ sammodanaṃ karoti. Desanaṃ sutvā pana satthu guṇe ñatvā saraṇaṅgatattā idha imasmiṃ samāgame abhivādesi pañcapatiṭṭhitena vandi. Attānaṃ adhi ajjhattaṃ, avijahena attānaṃ adhikicca uddissa pavattadhammā ajjhattaṃ ekajjhaṃ gahaṇavasena, bhummatthe cetaṃ paccattavacanaṃ. Kāmañcāyaṃ ajjhattasaddo gocarajjhattavisayajjhattaajjhattajjhattesu pavattati. Te panettha na yujjantīti vuttaṃ ‘‘niyakajjhatta’’nti, niyakasaṅkhātaajjhattadhammesūti attho. Tenāha ‘‘attano santāne’’ti. Lubbhanalakkhaṇoti gijjhanalakkhaṇo, ārammaṇe daḷhaggahaṇasabhāvoti attho. Dussanalakkhaṇoti kujjhanalakkhaṇo, byāpajjanasabhāvoti attho. Muyhanalakkhaṇoti aññāṇalakkhaṇo, ārammaṇe sabhāvasammohabhāvoti attho. Viheṭhentīti atthanāsanaanatthuppādanehi vibādhenti. Tato eva yathā saggamaggesu na dissati, evaṃ karontīti āha ‘‘nāsenti vināsentī’’ti. Attani sambhūtāti santāne nibbattā.

Purisasuttavaṇṇanā niṭṭhitā.

3. Jarāmaraṇasuttavaṇṇanā

114. Aññatra jarāmaraṇāti jarāmaraṇena vinā. Jarāmaraṇavirahito jāto nāma atthi nu khoti pucchati. Pāḷiyaṃ jātassāti paccatte sāmivacanaṃ. Mahāsālāti iminā ra-kārassa la-kāraṃ katvā ‘‘mahāsālā’’ti vuttanti dasseti yathā ‘‘puratthiyoti pulatthiyo’’ti. Mahāsārappattāti mahantaṃ vibhavasāraṃ pattā. Koṭisataṃ dhanaṃ, ayameva vā pāṭho. ‘‘Kumbhaṃ nāma dasa ambaṇānī’’ti vadanti. Issarāti vibhavissariyena issarā. Suvaṇṇarajatabhājanādīnanti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Asādhāraṇadhanānaṃ nidhānagatattā ‘‘anidhānagatassā’’ti vuttaṃ. Tuṭṭhikaraṇassāti pāsādasivikādisukhasādhanassa.

Ārakā kilesehīti niruttinayena saddasiddhimāha. Ārakāti ca sabbaso samucchinnattā tehi dūreti attho. Rāgādīnaṃ hatattā, pāpakaraṇe rahābhāvato, anuttaradakkhiṇeyyatādipaccayā ca arahaṃ. Kāmañcāyaṃ saṃyuttavaṇṇanā, abhidhammanayo eva pana nippariyāyoti āha ‘‘cattāro āsavā’’ti brahmacariyavāsanti maggabrahmacariyavāsaṃ. Vuṭṭhāti vuṭṭhavanto. Catūhi maggehi karaṇīyanti paccekaṃ catūhi maggehi kattabbaṃ pariññāpahānasacchikiriyabhāvanābhisamayaṃ. Evaṃ gataṃ soḷasavidhaṃ hoti. Osīdāpanaṭṭhena bhārā viyāti bhārā. Tenāha ‘‘bhārā have pañcakkhandhā’’tiādi (saṃ. ni. 3.22). Attapaṭibaddhatāya attano avijahanato paramatthadesanāya ca paramattho arahattaṃ. Kāmañcāyamattho sabbasamiddhisasantatipariyāpanno anavajjadhammo sambhavati akuppasabhāvā, aparihānadhammesu pana aggabhūte arahatte sātisayo, na itaresūti ‘‘arahattasaṅkhāto’’tiādi vuttaṃ. Orambhāgiyuddhambhāgiyavibhāgaṃ dasavidhampi bhavesu saṃyojanaṃ kilesakammavipākavaṭṭapaccayo hutvā nissarituṃ appadānavasena bandhatīti bhavasaṃyojanaṃ. Satipi hi aññesaṃ tappakkhiyabhāvena vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, bhavaniyāmo orambhāgiyuddhambhāgiyasaṅgahitoti taṃtaṃbhavanibbattakakammaniyāmo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo. Sammā kāraṇehi jānitvāti ñāyena dukkhādīsu so yathā jānitabbo; tathā jānitvā, pubbakālakiriyāvimuttā hi aparakālakiriyā ca yathā sambhavati, taṃ dassetuṃ ‘‘maggapaññāyā’’tiādi vuttaṃ.

Bhijjanasabhāvo khaṇāyattattā. Nikkhipitabbasabhāvo maraṇadhammattā. Ayaṃ kāyo usmāyuviññāṇāpagamo chaḍḍanīyadhammo, yasmiṃ yaṃ patiṭṭhitaṃ, taṃ tassa santānagatavippayuttanti katvā vattabbataṃ arahatīti āha ‘‘khīṇāsavassa hi ajīraṇadhammopi atthī’’tiādi. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañcā’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Assa khīṇāsavassa, ‘‘jīraṇadhamma’’nti yathāvuttaṃ ajīraṇadhammaṃ ṭhapetvā jīraṇadhammaṃ dassento ‘‘tesaṃpāyaṃ kāyo bhedanadhammo’’ti evamāha. Jaraṃ pattasseva hissa bhedananikkhipitabbatāniyate atthe suttadesanā pavattā. Atthassa uppatti aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Kira-saddo anussavattho, tena anussavāgatoyamattho, na aṭṭhakathāgatoti dīpeti. Tenāha ‘‘vadantī’’ti. Yenāyaṃ attho hetunā aṭṭhuppattiko, taṃ dassetuṃ ‘‘sivikasālāyaṃ nisīditvā kathita’’nti vuttaṃ. ‘‘Viharati jetavane’’ti nidānavacanena yathā na virujjhati, tathā veditabbaṃ. Nanu imassa suttassa pucchāvasiko nikkhepoti? Saccametaṃ, suttekadesaṃ pana sandhāya aṭṭhuppattikatāvacanaṃ. Keci pana ‘‘yānaṃ āruhitvā rājā āgato, rañño ārohanīyarathaṃ dassetvā vutta’’ntipi vadanti.

Sarīre pheṇapiṇḍasame kiṃ vattabbaṃ? Sabbhi saddhinti sādhūhi saha pavedayanti. Na hi kadāci sādhūnaṃ sādhūhi saha kattabbā honti, tasmā sīdanasabhāvānaṃ kilesānaṃ bhijjanappattattā nibbānaṃ sabbhīti vuccati. Purimapadassāti ‘‘satañca dhammo na jaraṃ upetī’’ti padassa. Kāraṇaṃ dassento byatirekavasena. Sataṃ dhammo nibbānaṃ kilesehi saṃsīdanabhijjanasabhāvo na hoti, tasmā taṃ āgamma jaraṃ na upeti. Kilesā pana tannimittakā, evamayaṃ vuttakāraṇato jaraṃ na upetīti. Tenāha ‘‘ida’’ntiādi. Sundarādhivacanaṃ vā etaṃ ‘‘sabbhī’’ti padaṃ apāpatādīpanato, sabbhidhammabhūtanti attho. Tenāha ‘‘virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34), na tena dhammena samatthi kiñcī’’ti (khu. pā. 6.4; su. ni. 227) ca.

Jarāmaraṇasuttavaṇṇanā niṭṭhitā.

4. Piyasuttavaṇṇanā

115. Rahasi gatassāti janasambādhato apakkantassa. Nilīnassa teneva janavivekena ekamantaṃ nisajjāya ekībhāvena paṭisallīnassa viya. Tenāha ‘‘ekībhūtassā’’ti. Sabbaññubhāsitaṃ karonto āha tassa vacanaṃ ‘‘evameta’’nti sampaṭicchitvā tassa vacanaṃ tathāpaccanubhāsanto. Antakenādhipannattā eva khettavatthuhiraññasuvaṇṇādi mānusaṃ bhavaṃ jahato. Anuganti anugataṃ, tameva anugāmīti attho. Nicayanti uparūpari vaḍḍhiyā nicitabhūtaṃ. Samparāyikanti samparāya hitaṃ.

Piyasuttavaṇṇanā niṭṭhitā.

5. Attarakkhitasuttavaṇṇanā

116. Pīdahananti saṃyamanaṃ. Kammapathabhedaṃ appattassāti supinakālo viya pavattimattatāya kammapathavisesaṃ agatassa. Kammassāti akusalakammassa. Saṃvaranti saṃvarabhāvaṃ dasseti, itarassa pana saṃvarabhāvo purimehi tīhi padehi dassitovāti. Ottappampi gahitameva tadavinābhāvato. Na hi pāpajigucchanaṃ pāpautrāsarahitaṃ, utrāso vā pāpajigucchanarahito atthīti.

Attarakkhitasuttavaṇṇanā niṭṭhitā.

6. Appakasuttavaṇṇanā

117. Uḷārasaddo seṭṭhe bahuke ca dissatīti āha ‘‘paṇīte ca bahuke cā’’ti. Mānamajjanenāti mānavasena madappattiyā. Atikkamanti sādhumariyādavītikkamalakkhaṇaṃ dosaṃ. Kūṭo pāso.

Appakasuttavaṇṇanā niṭṭhitā.

7. Aḍḍakaraṇasuttavaṇṇanā

118. Yasmā kāmanimittaṃ satto sampajānamusā bhāsati, tasmā kāmā tassa patiṭṭhā paccayo kāraṇanti āha ‘‘kāmahetū’’tiādi. Bhadramukhasīsena viṭaṭubhaṃ bhadropacārena upacaratīti attho, vinicchayo karīyati etthāti aḍḍakaraṇaṃ, vinicchayaṭṭhānaṃ. Khippanti kūṭaṃ, macchakhippantipi vaṭṭati. Oḍḍitanti oḍḍanavasena phalaṃ pāpitaṃ.

Aḍḍakaraṇasuttavaṇṇanā niṭṭhitā.

8. Mallikāsuttavaṇṇanā

119. ‘‘Kasmā pucchatī’’ti? Pucchākāraṇaṃ codetvā samudayato paṭṭhāya dassetuṃ ‘‘ayaṃ kira mallikā’’tiādi vuttaṃ. Mālārāmaṃ gantvāti attano pitu mālārāmaṃ rakkhaṇatthañceva avasesapupphaggahaṇatthañca gantvā. Kāsigāmeti kāsiraṭṭhassa gāme. So kira gāmo mahākosalarājena attano dhītuyā patigharaṃ gacchantiyā pupphamūlatthāya dinno, taṃnimittaṃ. Bhāgineyyena ajātasattunā. Tassāti rañño pasenadissa. Sāti mallikā. Nivattitunti tassā dhammatāya nivattituṃ tassā vacanaṃ paṭikkhipituṃ. Nevajjhagāti vattamānatthe atītavacananti āha ‘‘nādhigacchatī’’ti. Puthu attāti tesaṃ sattānaṃ attā.

Mallikāsuttavaṇṇanā niṭṭhitā.

9. Yaññasuttavaṇṇanā

120. Thūṇanti yaññūpatthambhaṃ. Upanītāni yaññaṃ yajituṃ ārambhāya. Ettāvatāti ‘‘idha, bhante…pe… rudamānā parikammāni karontī’’ti ettakena pāṭhena. Sanniṭṭhānanti ‘‘naṃ itthiṃ labhissāmi nu kho, na nu kho labhissāmī’’ti nicchayaṃ avindanto na ñāyanto. Pheṇuddehakanti yathā yattha kuthite pheṇaṃ uddehati na upadhīyati, evaṃ anekavāraṃ pheṇaṃ uṭṭhāpetvā. Taṃ divasanti tasmiṃ raññā niddaṃ alabhitvā dukkhaseyyadivase. Ālokaṃ oloketvāti lohakumbhimukhavaṭṭisīse patte tattha mahantaṃ ālokaṃ oloketvā. Attāno vacanaṃ rañño pavattiñāpanatthaṃ. Mahāsaddo udapādi ‘‘evarūpaṃ yaññaṃ rājā kārāpetī’’ti. Vattukāmo ahosi, vattuñca pana avisahanto ‘‘sa’’ iti vatvā lohakumbhiyaṃ nimuggo. Imaṃ gāthaṃ vattukāmo ahosīti ayaṃ panettha sambandho. Esa nayo sesapadadvayepi. Dhammabheriṃ carāpesuṃ ‘‘koci kañci pāṇaṃ mā hanatū’’ti. So itthisāmiko puriso sotāpattiphale patiṭṭhahi attano upanissayasampattiyā sattu ca desanāvilāsasampattiyā, rājā pana mahābodhinirujjhanasabhāvattā kiñci visesaṃ nādhigacchi.

Saṅgahavatthūnīti lokassa saṅgahakāraṇāni. Nipphannasassato navabhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha ‘‘sassasampādane medhāvitāti attho’’ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyassa piyakarassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Idañhi raṭṭhaṃ acoriyaṃ niraggaḷanti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattavīsati…pe… nassāti sattavīsādhikānaṃ tiṇṇaṃ pasusatānaṃ dvāvīsatiyā assādīhi ca saṭṭhiadhikadvisataāraññakapasūhi ca saddhiṃ sampiṇḍitānaṃ pana navādhikachasatapasūnaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani,

Assamedhassa yaññassa, adhikāni navāpi cā’’ti.

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsentīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi yūpehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinadītīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā, hiraññasuvaṇṇagomahiṃ sādisattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati. Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana ‘‘vividhā yattha haññare’’ti vakkhamānattā ‘‘mahākiccā’’ti attho vutto, idha ‘‘mahārambhāti papañcavasena ajeḷakā’’tiādi vuttanti ‘‘bahupasughātakammā’’ti attho vutto. Nirārambhāti etthāpi vuttanayena attho veditabbo. Anugataṃ kulanti anukulaṃ, kulānugatanti attho veditabbo. Tenāha ‘‘yaṃ niccabhattādi…pe… attho’’ti.

Yaññasuttavaṇṇanā niṭṭhitā.

10. Bandhanasuttavaṇṇanā

121. Idanti ‘‘idha, bhante’’tiādikaṃ vacanaṃ. Te bhikkhū ārocesunti sambandho. Tesūti tesu raññā bandhāpitamanussesu. Sukatakāraṇanti sukāraṇakiriyaṃ ārocesuṃ, na kevalaṃ tesaṃ manussānaṃ bandhāpitabhāvaṃ. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘rañño kirā’’tiādi vuttaṃ. Aṭṭhavaṅkoti aṭṭhaṃso. Antogharacārinoti antepuravāsino.

Ukkaṭṭheti yuddhe. Mantīsūti guttamantīsu. Akutūhalanti saññataṃ. Piyanti piyāyitabbaṃ. Annapānamhi madhure abhutte uppanne. Attheti atthe kicce jāte thiranti na kathenti kāyabalamattena apanetuṃ sakkuṇeyyattā. Suṭṭhu rattarattāti ativiya rattā eva hutvā rattā. Sārattenāti sārabhāvena sārabhāvasaññāya. Ohārinanti heṭṭhā haraṇasīlanti āha ‘‘catūsu apāyesu ākaḍḍhanaka’’nti. Sithilanti sithilākāraṃ, na pana sithilaṃ. Tenāha bhagavā ‘‘duppamuñca’’nti.

Bandhanasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sattajaṭilasuttavaṇṇanā

122. Pubbārāmasaṅkhāteti sāvatthinagarassa pubbadisāya katattā pubbārāmeti saṅkhaṃ gate. Tatrāti ‘‘migāramātuyā pāsāde’’ti tasmiṃ saṃkhittavacane. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya anukkamakathā. Patthanaṃ akāsi tassa bhagavato aggupaṭṭhāyikaṃ ekaṃ upāsikaṃ disvā taṃ ṭhānantaraṃ ākaṅkhantī. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Mātiṭṭhāne ṭhapesi tassā upakāraṃ garubhāvañca disvā. Tāya kārite pāsādeti tāya mahāupāsikāya mahālatāpasādhanaṃ vissajjetvā navahi koṭīhi karīsamatte bhūmibhāge kārite sahassagabbhapaṭimaṇḍite pāsāde.

Parūḷhakacchāti parūḷhakacchalomā. Kamaṇḍalughaṭikādiṃ pabbajitaparikkhāraṃ. Naggabhogganissirikānanti naggānañceva bhoggānañca nissirikānañca. Te hi anivatthavatthatāya naggā ceva, acelakavatādinā bhoggasarīratāya bhoggā, sobhārahitatāya nissirikā ca. Attanā diṭṭhasutaṃ paṭicchādetvā na katheyyunti akāraṇametaṃ tesaṃ raññā payuttacarapurisabhāvato. Evaṃ kate pana te ‘‘aññepi pabbajitā atthīti ayaṃ jānātī’’ti maññeyyunti kohaññacitto evaṃ akāsīti sakkā viññātuṃ. Tathā hi tenatthena aparitosamāno ‘‘apicā’’tiādimāha.

Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavasena samujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenāha ‘‘kāsikacandananti saṇhacandana’’nti. Vaṇṇagandhatthāyāti vaṇṇasobhatthañceva sugandhabhāvatthañca. Vaṇṇagandhatthāyāti chavirāgakaraṇatthañceva sugandhatthāya ca. ‘‘Gihinā’’tiādīhi padehi evaṃ pamādavihārinā tayā arahanto duviññeyyāti dasseti.

Saṃvāso nāma idha kālena upasaṅkamananti dassento ‘‘upasaṅkamantenā’’ti āha. Kāyavācāhi asaṃyatenapi saṃyatākāro, asaṃvutindriyenapi saṃvutindriyākāro. Pariggahessāmīti vīmaṃsissāmi ‘‘parisuddhaṃ nu kho, no’’ti. Sappaññenāti sīlapariggaṇhanapaññāya sappaññena. Jānituṃ na sakkoti sabhāvassa sato sīlassa anupadhāraṇato.

Kathanenāti aparāparaṃ kathanena. Tathā hi vakkhati ‘‘ekaccassa hī’’tiādi. Ariyavohāroti diṭṭhādilakkhaṇena voharito ‘‘diṭṭhaṃ adiṭṭha’’ntiādinā pavuttasaddavohāro. Tassa pana kāraṇameva gaṇhanto ‘‘ettha cetanā’’ti āha. Esa nayo anariyavohārepi. Paramatthato hi saccavācādayo musāvādādayo cetanālakkhaṇāti. Paññattivohāro tathā tathā voharitabbato evamāha ‘‘saṃvohārena kho, mahārāja, soceyyaṃ veditabba’’nti.

Ñāṇathāmoti ñāṇaguṇabalaṃ, yena ṭhānuppattikapaṭibhānādinā accāyikakiccakaraṇīyāni niṭṭhāpeti. Saṃkathāyāti atthavīmaṃsanavasena pavattāya sammākathāya. Uppilavati lahukabhāvato. Heṭṭhācarakāti avacarakā. Ye anupavisitvā paresaṃ rahassavīmaṃsanavasena pavattā, tesu ocarakavohāroti vuttaṃ ‘‘carā hī’’tiādi.

Vaṇṇasaṇṭhānenāti vaṇṇena vā saṇṭhānena vā vaṇṇapokkharatāya vā saṇṭhānasampattiyā vā. Sujāno pesalo vissaseti yojanā. Lahukadassanenāti parittadassanena vijjukena viya. Parikkhārabhaṇḍakenāti pabbajitaparikkhārabhūtena bhaṇḍakena. Lohaḍḍhamāsoti lohamayo upaḍḍhagghanakamāso.

Sattajaṭilasuttavaṇṇanā niṭṭhitā.

2. Pañcarājasuttavaṇṇanā

123. Rūpāti rūpasaṅkhātā kāmaguṇā. Te pana nīlādivasena anekabhedabhinnāpi rūpāyatanattā cakkhuviññeyyataṃ nātivattantīti āha ‘‘nīlapītādibhedaṃ rūpārammaṇa’’nti. To-saddopi dā-saddo viya kālattho hotīti āha ‘‘yatoti yadā’’ti. Manaṃ āpayati vaḍḍhetīti manāpaṃ, manoramaṃ. Manāpanipphattitanti tassa puggalassa manasā piyāyitaṃ, tassa aggabhāvena pariyantaṃ paramaṃ koṭiṃ katvā pavattitanti attho. Puggalamanāpanti ārammaṇasabhāvaṃ acintetvā puggalassa vasena manāpabhāveneva iṭṭhatāya iṭṭhanti. Sammutīti samaññā. Puggalamanāpaṃ nāma saññāvipallāsavasena viparītampi gaṇhāti itarasabhāvatoti āha ‘‘yaṃ ekassa…pe… iṭṭhaṃ kanta’’nti. Idāni taṃ jivhāviññeyyavasena yojetvā dassento ‘‘paccantavāsīna’’ntiādimāha. Idaṃ puggalamanāpanti idaṃ yathāvuttaṃ jivhāviññeyyaṃ viya aññampi evaṃjātikaṃ tena tena puggalena manāpanti gahetabbārammaṇaṃ puggalamanāpaṃ nāma.

Loke paṭivibhattaṃ natthi, vibhajitvā dassanena lokena madhurajātenapi paṭivibhattaṃ katvā gahetuṃ na sakkuṇeyyāti adhippāyo. Tenāha ‘‘vibhajitvā pana dassetabba’’nti. Dibbakappampīti devalokapariyāpannasadisampi amanāpaṃ upaṭṭhāti uḷārapaṇītārammaṇaparicayato. Majjhimānaṃ pana…pe… vibhajitabbaṃ tesaṃ manāpassa manāpato, amanāpassa amanāpato upaṭṭhānato. Tatthapi iṭṭhāniṭṭhaparicchedo nippariyāyato evaṃ veditabboti dassento āha ‘‘tañca paneta’’ntiādi. Tañca panetaṃ iṭṭhāniṭṭhabhūtaṃ ārammaṇaṃ kāmāvacarajavanesu akusalassa vasena yebhuyyena pavattatīti katvā tattha ‘‘rajjati dussatī’’ti akusalasseva pavatti dassitā. Sesakāmāvacarassapi vasena pavatti labbhateva. Tathā hi taṃ appaṭikūlepi paṭikūlākārato, paṭikūlepi appaṭikūlākārato pavattatīti. Vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati, na sakkā vipākaṃ vañcetunti. Kusalakammaṃ hi ekantato iṭṭhameva, akusalakammañca aniṭṭhameva, tasmā tattha uppajjamānaṃ vipākacittaṃ yathāsabhāvato pavattatīti.

Yaṃ pana sammohavinodaniyaṃ ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti ettakameva vuttaṃ, taṃ pana nidassanamattaṃ daṭṭhabbaṃ. Tena sobhanaṃ akusalakammajampi ekaccānaṃ sattānaṃ iṭṭhanti anuññātaṃ siyā. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatānaṃ rūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti daṭṭhabbaṃ. Kusalakammajassa pana aniṭṭhassa abhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa, iṭṭhārammaṇena vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattuṃ. Idāni tameva vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ vibhāvetuṃ ‘‘kiñcāpi hī’’tiādi vuttaṃ. Tayidaṃ sammutimanāpasaṃvibhāgatthaṃ vuttaṃ, idha pana na tathā vibhattanti āha ‘‘bhagavā panā’’tiādi.

So upāsako candanaṅgalagāme jātattā ‘‘candanaṅgaliko’’ti paññāyati, ‘‘candanavilāso’’ti keci. Tassa upāsakassa paṭibhānaṃ udapādīti yojanā. Te rājāno hatappabhe hatasobhe disvāti sambandho. Udakābhisitteti udakena abhisiñcite. Aṅgāre viyāti aṅgārakkhaṇe viya.

Kālassevāti pageva. Avigatagandhaṃ taṅkhaṇavikasitatāya. Īdisaṃ vacananti ‘‘acchādesī’’ti evarūpaṃ vacananti.

Pañcarājasuttavaṇṇanā niṭṭhitā.

3. Doṇapākasuttavaṇṇanā

124. ‘‘Doṇapākakura’’nti ettha vibhattilopaṃ katvā niddesoti āha ‘‘doṇapākaṃ kura’’nti. Doṇassāti catunnaṃ āḷhakānaṃ, soḷasanāḷīnanti attho. Tadupiyanti tadanurūpaṃ, tassa vuttaparimāṇassa anucchavikanti attho. Pubbeti taṃdivasato purimataradivasesu. Balavāti mahā. Bhattapariḷāhoti bhattasammadahetuko. Assa rañño ubhosu passesu gahitatālavaṇṭā bījanti yamakatālavaṇṭehi. Phāsuvihāranti bhojane mattaññutāya laddhabbasukhavihāraṃ. Bhojanamattaññū hi sukhavihāro hoti. Tenāha ‘‘tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya’’nti.

Tanukassāti tanukā assa puggalassa, bhuttapaccayā visabhāgavedanā na hontīti attho. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyupālayanti nirodho avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālento.

Pariyāpuṇitvāti ettha yathā sabbaṃ so pariyāpuṇi, tato parañca yathā paṭipajji, taṃ dassetuṃ ‘‘raññā saddhi’’ntiādi vuttaṃ. Tāvatake taṇḍule hāreyyāsi tadupiyañca byañjananti ānetvā sambandho.

Purisabhāgo esāti majjhimena purisena bhuñjitabbabhāgo eso, yadidaṃ nāḷikodanamattaṃ. Sallikhitasarīratāti bhamaṃ āropetvā ullikhitassa viya sabbapariḷāhavūpasamassa puthulatāpagatasarīrassa. Sīlaṃ samparāyikatthoti vuttaṃ, kuto panettha sīlanti āha ‘‘bhojane’’tiādi. Sīlaṅgaṃ nāma hotīti catupārisuddhisīlassa avayavo eko bhāgo hoti.

Doṇapākasuttavaṇṇanā niṭṭhitā.

4. Paṭhamasaṅgāmasuttavaṇṇanā

125. Vedena ñāṇena īhati iriyatīti vedehī, kosalarājabhaginī ajātasattuno mātā, sā kira sampajaññajātikā. Tenāha ‘‘paṇḍitādhivacana’’nti, cattāri aṅgāni etissanti caturaṅginī. Dvinnaṃ rajjānanti kāsikarajjamagadharajjānaṃ antare, so pana gāmo kāsikarajjo.

Pāpāti lāmakā nihīnācārā. Mejjati siniyhatīti metti, sā etesu atthīti mittā. Saha ayanti pavattantīti sahāyā. Sampavaṅkanti suṭṭhu onataṃ. Jayakāraṇaṃ disvā āha, tathā hi ‘‘ajja imaṃ rattiṃ dukkhaṃ setī’’ti kālaparicchedavasena vuttaṃ. Verighāto nāma veripuggale satīti āha ‘‘veripuggalaṃ labhatī’’ti.

Paṭhamasaṅgāmasuttavaṇṇanā niṭṭhitā.

5. Dutiyasaṅgāmasuttavaṇṇanā

126. Suṇāthāti ‘‘vatvā’’ti vacanaseso. Upakappatīti sambhavati. Sayhaṃ hotīti kātuṃ sakkā hoti. ‘‘Yadā caññe’’ti ca-kāro nipātamattanti āha ‘‘yadā aññe’’ti. Vilumpantīti vināsaṃ acchindanaṃ karonti. Vilumpīyatīti viluttaparasantakassa asakattā puggalo diṭṭhadhammikaṃ kammaphalaṃ paṭisaṃvedento viya sayampi parena vilumpīyati, dhanajāniṃ pāpuṇāti. ‘‘Kāraṇa’’nti hi maññatīti pāpakiriyaṃ attano hitāvahaṃ kāraṇaṃ katvā maññati. Jayanto puggalo ‘‘idaṃ nāma jināmī’’ti maññamāno sayampi tato parājayaṃ pāpuṇāti. Ghaṭṭetāranti pāpakammavipākaṃ. Kammavivaṭṭenāti kammassa vivaṭṭanena, paccayalābhena laddhāvasarena vivaṭṭetvā vigamitena kammenāti attho.

Dutiyasaṅgāmasuttavaṇṇanā niṭṭhitā.

6. Mallikāsuttavaṇṇanā

127. Ekaccāti paṇḍitā sapaññā. Seyyāti varā. Gāthāsukhatthaṃ sasurasaddalopaṃ katvā ‘‘sassudevā’’ti vuttanti āha ‘‘sassusasuradevatā’’ti. Disājeṭṭhakāti catūsupi disāsu jeṭṭhakasīsena hi lokaṃ vadati. Tādisāyāti tathārūpāya medhāvitādiguṇavuttiyā. Subhariyāyāti sukhettabhūtāya sundaritthiyāti attho.

Mallikāsuttavaṇṇanā niṭṭhitā.

7. Appamādasuttavaṇṇanā

128. Samadhiggayhāti sammā ativiya gahetvā, ñāyena visesato gaṇhitvā. Kārāpakaappamādoti tiṇṇaṃ puññakiriyavatthūnaṃ pavattakaappamādo. Samavadhānanti samavarodhaṃ antogadhaṃ. Upakkhepanti bahi ahutvā pakkhipitabbataṃ. Sesapadajātāni viya ava…pe… dhammā sappadesattā. Appamāde samodhānaṃ gacchanti tassa nippadesattā. Aggaṃ seṭṭhaṃ mahantaṃ sesadhammānaṃ appamādo. Paṭilābhakaṭṭhenāti adhigamahetutāya. Lokiyopi samānoti kāmāvacaropi samāno. Mahaggatānuttarānaṃ pubbabhāge pavattaappamādo hi idhādhippeto.

Pasaṃsanti paṇḍitāti yojanā. Appamādassa pāsaṃsabhāve ekantato kattabbatāya pana ‘‘etānī’’tiādinā kāraṇaṃ āha. Imissā yojanāya ‘‘puññakiriyāsū’’ti padassa ‘‘appamatto’’ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhiggaṇhāti, tasmā āyuādīni patthayantena appamādova kātabboti. Dutiyayojanāya pana paṇḍitā appamādaṃ pasaṃsanti. Kattha? Puññakiriyāsu. Kasmāti ce? Appamattotiādi. Tenāha ‘‘yasmā…pe… attho’’ti. Atthapaṭilābhāti diṭṭhadhammikādihitapaṭilābhā.

Appamādasuttavaṇṇanā niṭṭhitā.

8. Kalyāṇamittasuttavaṇṇanā

129. Sīlādiguṇasamannāgato kalyāṇo bhaddako mitto etassāti kalyāṇamitto, tassa dhammo kalyāṇamittasseva svākhāto nāma hoti sutvā kattabbakiccassa sādhanato. Tenāha ‘‘atthaṃ pūretī’’ti. Itarassāti pāpamittassa. Tenāti atthapūraṇena. Etanti ‘‘so ca kho kalyāṇamittassā’’ti etaṃ vacanaṃ. Desanādhammoti pariyattidhammo. So hi kalyāṇamittato paccakkhato laddhabbo, itare tadupanissayā paccattapurisakārehi, tena laddhabbo kalyāṇamittoti evamattho gahetabbo. Sāvakabodhisattavasena hesā desanā āgatā. Na hi sesabodhisattānaṃ paropadesena payojanaṃ atthi.

Upaḍḍhaṃ kalyāṇamittatoti brahmacariyaṃ carantassa upaḍḍhaguṇo kalyāṇamittato laddhabbo. Upaḍḍhaṃ paccattapurisakāratoti itaraṃ upaḍḍhaṃ ñāṇaṃ paṭipajjantassa attano purisakārato. Lokepi pākaṭoyamattho ‘‘ācariyato upaḍḍhaṃ, paccattapurisakārato upaḍḍhaṃ laddhabbā tevijjatā’’ti, tasmā thero tathā cintesi. Nippadesanti anavasesato. Tatoti kalyāṇamittato. Upaḍḍhaṃ āgacchatīti upaḍḍhaguṇo paṭipajjantaṃ upagacchati. Bahūhi purisehi. Vinibbhogo vivecanaṃ natthi ekajjhaṃ atthassa vivecetuṃ asakkuṇeyyattā. Esāti paratoghosapaccattapurisakārato ca sijjhamāno attho. Ettakanti ettako bhāgo. Yadi na sakkā laddhuṃ, atha kasmā upaḍḍhanti vuttanti āha ‘‘kalyāṇamittatāyā’’tiādi. Sammādiṭṭhiādīsu na sakkā laddhuṃ. Asakkuṇeyye sakalampi na sambhavati paratoghosamattena tesaṃ asijjhanato, padhānahetubhāvadīpanatthaṃ pana ‘‘sakalamevā’’ti vuttaṃ. Pubbabhāgapaṭilābhaṅganti pubbabhāge paṭiladdhabbakāraṇaṃ kalyāṇamittassa upadesena vinā tena uttari visesato aladdhabbato. Atthatoti paramatthato. ‘‘Kalyāṇamittaṃ…pe… cattāro khandhā’’ti vatvā sutvāti attho. Te pana sīlādayo saṅkhārakkhandhapariyāpannāti āha ‘‘saṅkhārakkhandhotipi vadantiyevā’’ti.

Māhevanti mā aha evanti chedo, ahāti nipātamattaṃ, māti paṭisedhe nipāto. Tenāha ‘‘mā evaṃ abhaṇī’’ti. ‘‘Māhevaṃ ānandā’’ti vadato bhagavato imasmiṃ ṭhāne tādisassa nāma te, ānanda, kalyāṇamittaguṇe sevato vattuṃ yuttaṃ ayāthāvatoti dhammabhaṇḍāgārikassa yathābhūtaguṇakittanamukhena paṭikkhepo yuttoti dassento ‘‘bahussuto’’tiādimāha. Idanti idaṃ vacanaṃ bhagavā āhāti sambandho. Sakalameva hīti ettha hi-saddo hetuattho. Tena ‘‘māheva’’nti tassa paṭikkhepassa kāraṇaṃ jotitaṃ, na sarūpato vuttaṃ. ‘‘Kalyāṇamittasseta’’ntiādinā pana taṃ sarūpato dassitanti āha ‘‘idāni…pe… ādimāhā’’ti. Pāṭikaṅkhitabbanti icchanaṭṭhena pāṭikaṅkhitabbaṃ, na paṭikaṅkhānimittenāti āha ‘‘avassaṃbhāvīti attho’’ti.

Idhāti antogadhāvadhāraṇapadaṃ, idhevāti attho. Imasmiṃyeva hi sāsane ariyamaggabhāvanā, na aññattha. Ādipadānaṃyevāti tasmiṃ tasmiṃ vākye ādito eva vuttasammādiṭṭhiādipadānaṃyeva. Sammādassanalakkhaṇāti catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena sammadeva dassanasabhāvā. Sammāabhiropanalakkhaṇoti nibbānasaṅkhāte ārammaṇe sampayuttadhamme sammadeva āropanasabhāvo. Sammāpariggahaṇalakkhaṇāti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvena sampayuttadhamme sammāvācāpaccayaṃ subhāsitasotārañca puggalaṃ pariggaṇhātīti sammāpariggahaṇalakkhaṇā. Yathā kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammanta saṅkhātā viratipīti samuṭṭhāpanalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā, jīvitappavattiyā ājīvasseva vā suddhi vodānaṃ. Yathā uppannuppannānaṃ vajjānaṃ dhammena pahānānuppādaatthalābhādiparivuḍḍhi hoti, evaṃ sampayuttānaṃ paggahaṇasabhāvoti sammāpaggahalakkhaṇo sammāvāyāmo. Kāyavedanācittadhammesu subhasukhaniccaattagāhānañca vidhamanavasena sammāpatiṭṭhānasabhāvāti sammāupaṭṭhānalakkhaṇā sammāsati. Sampayuttadhammānaṃ sammā samādahanaṃ ekaggatākaraṇaṃ sabhāvo etassāti sammāsamādhānalakkhaṇo sammāsamādhi. Tīṇi kiccāni honti paṭipakkhadhammesu, ārammaṇadhammesu, sampayuttadhammesu ca ekasmiṃyeva khaṇe pavattivisesabhūtāni. Idāni tāni sarūpato dassetuṃ ‘‘seyyathida’’ntiādi vuttaṃ. Saddhinti iminā ‘‘aññehī’’ti vuttakilesā micchādiṭṭhiyā saha ekaṭṭhā vā anekaṭṭhā vāti dasseti. Pajahati pahāya naṃ paṭivijjhati. Nirodhanti nibbānaṃ ārammaṇaṃ karoti sacchikiriyāpaṭivedhena paṭivijjhati.

Na kevalaṃ maggadhammā vuttanayeneva, atha kho aparenapi nayena veditabbāti dassento ‘‘apicā’’tiādimāha. Nānākhaṇā punappunaṃ uppajjanato. Nānārammaṇā aniccānupassanādibhāvato. Ekakkhaṇā sakideva uppajjanato. Ekārammaṇā nibbānavisayattā. Cattāri nāmāni labhati pariññābhisamayādivasena pavattiyā. Tīṇi nāmāni labhati kāmasaṅkappādīnaṃ pahānavasena pavattiyā. Paṭipakkhapahānavasena hissa nāmattayalābho. Esa nayo sesesupi. Viratiyopi honti cetanāyopi pubbabhāgepi vikkhambhanavasena pavattanato. Maggakkhaṇe pana viratiyova paṭipakkhasamucchindanassa maggakiccattā. Na hi cetanā maggasabhāvā. Sammappadhānasatipaṭṭhānavasenāti catubbidhasammappadhānacatubbidhasatipaṭṭhānavasena cattāri nāmāni labhati anuppannākusalānuppādanādīnaṃ kusalānañca vaḍḍhanato. Pubbabhāgepi maggakkhaṇepīti yathā pubbabhāge paṭhamajjhānādivasena nānā. Evaṃ maggakkhaṇepi. Na hi ekopi ca maggasamādhi paṭhamajjhānasamādhiādināmāni labhati sammādiṭṭhiādīnaṃ viya kiccavasena bhedābhāvato. Tenāha ‘‘maggakkhaṇepi sammāsamādhiyevā’’ti.

Ñatvā ñātabbāti sambandho. Vuddhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha ‘‘punappunaṃ janetī’’ti. Abhinibbattetīti abhivaḍḍhaṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. So hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayampi idha vivittabhāvasāmaññena ‘‘vivittatā’’ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje sammādiṭṭhi pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana taṃninnatātaṃārammaṇatāhīti vuttaṃ ‘‘vivekaṃ nissitaṃ, viveke vā nissita’’nti.

Yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavattā sammādiṭṭhi ‘‘vivekanissitā’’ti daṭṭhabbā. Nissayo ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi tāsaṃ pubbāparabhāve ‘‘paṭiccasamuppādo’’ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayabhāvanā sambhavanti. Tassa tadaṅga-samucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitatāya avacanaṃ ariyamaggabhāvanāya vuccamānattā. Bhāvitamaggassa hi ye sacchikātabbā dhammā. Tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti mahantaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu, disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti, uṇhābhibhūtassa puggalassa sītaninnacittatā viya. Keci pana ‘‘yathā sabhāvato, yathā ajjhāsayato nissaraṇavivekanissitatā, evaṃ paṭippassaddhivivekanissitatāpi siyā’’ti vadanti. Yadaggena hi nibbānaninnatā siyā, tadaggena phalaninnatāpi siyā ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya’’nti ajjhāsayasampattiyā bhāvato. Yasmā pahānavinayo viya rāganirodhopi idhādhippetavivekena atthato nibbisiṭṭho, tasmā vuttaṃ esa nayo virāganissitādīsūti. Tenāha ‘‘vivekatthā eva hi virāgādayo’’ti.

Vossaggasaddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavatti ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe taṃninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha ‘‘tattha pariccāgavossaggo’’tiādi. Ayaṃ sammādiṭṭhīti ayaṃ missakavasena vuttā sammādiṭṭhi. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānapakārena taṃninnatadārammaṇakaraṇappakārena ca.

Pubbe vossaggavacanasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma idha paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha ‘‘aya’’ntiādi. Esa nayoti yvāyaṃ nayo ‘‘vivekanissita’’ntiādinā sammādiṭṭhiyaṃ vutto, sesesu sammāsaṅkappādīsupi eseva nayo, evaṃ tattha netabbanti attho. Paṭiccāti nissāya. Jātisabhāvāti jāyanasabhāvā. Sakaloti anavaseso, sabboti attho. Na koci maggo sāvaseso hutvā sambhavati. Heṭṭhime magge uppanne uparimo uppanno eva nāma anantarāyena uppajjanato. Vavassaggattheti vacasāyatthe. Vaṇṇayantīti guṇavaṇṇanavasena vitthārenti.

Kalyāṇamittasuttavaṇṇanā niṭṭhitā.

9. Paṭhamaaputtakasuttavaṇṇanā

130. Diva-saddo divā-saddo viya divasapariyāyo, tasmā visesanabhāvena vuccamāno divasaddo atthavisesaṃ dīpetīti āha ‘‘divasassa divā’’tiādi. Saṃ vuccati dhanaṃ, tassa patīti sampati, dhanasāmiko, tassa hitāvahattā sāpateyyanti āha ‘‘sāpateyyanti dhana’’nti. Tassa gehe katākatabhaṇḍassa atibahubhāvato vimhayappatto rājā ‘‘ko pana vādo’’ti āha. Kāḷalohaṃ nāma ayophalaṃ. Kacchapādirūpehipi sovaṇṇādīni ṭhapenti. Sakuṇḍakabhattanti sakuṇḍehi vā sathusehi vā pakkabhattaṃ. Bilaṅgaṃ vuccati dhaññabilaṅgaṃ, āranālantipi vuccati, taṃ dutiyaṃ assāti bilaṅgadutiyaṃ. Tañhi kañjito nibbattattā kañjikaṃ nāma. Tīhi pakkhehi vatthakhaṇḍehi katanivāsanaṃ tipakkhavasanaṃ. Tenāha ‘‘tīṇi…pe… nivāsana’’nti.

Asanto nīco purisoti asappurisoti āha ‘‘lāmakapuriso’’ti. Kammassa nibbattabhāvena otaraṇatāya phalaṃ aggaṃ nāma, uparibhūmigatattā uddhaṃ aggaṃ assāti uddhaggikaṃ. Dakkhiṇanti dānamāha. Saggo nāma kāmabhavūpapattibhavo, tassa nibbattanato ‘‘saggassa hitā’’ti vuttaṃ. Tatrupapattijananatoti tatra upapattiyā jananato, uppādanatoti attho.

Setaṃ udakaṃ etissāti setodakā. So yena bhāvena yattha pākaṭataro hutvā dissati, taṃ dassetuṃ ‘‘vīcīnaṃ bhinnaṭṭhāne’’ti āha. Sukhotaraṇaṭṭhānatāya kaddamādidosavirahato ca sundaratitthā. Taṃ apeyyamānanti taṃ udakaṃ kenaci aparibhuñjiyamānaṃ. Attanā kattabbakiccakaroti attanā kātabbakammasaṅkhātakiccakaro, paribhogavasena ceva saṅgahetabbasaṅgaṇhanavasena ca niyojakoti attho. Kusalakiccakaroti attanā kātabbapuññakaro.

Paṭhamaaputtakasuttavaṇṇanā niṭṭhitā.

10. Dutiyaaputtakasuttavaṇṇanā

131. Piṇḍapātenāti sahayoge karaṇavacanaṃ. Paṭipādanaṃ tena saha yojananti āha ‘‘piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho’’ti. ‘‘Paṇītabhojanaṃ bhuñjitvā’’ti vuttaṃ, pāḷiyaṃ pana ‘‘kaṇājakaṃ bhuñjati bilaṅgadutiya’’nti. Taṃ taṃ pavattitaṃ yebhuyyavasena vuttanti daṭṭhabbaṃ. Idāni ‘‘imassa seṭṭhissa kassaci samaṇassa vā brāhmaṇassa vā dethā’’ti vacanaṃ na sutapubbaṃ, yasmā paccekabuddhā nāma attano guṇānubhāvehi loke pākaṭā sañjātā eva honti, tasmā seṭṭhibhariyāya ‘‘na yassa vā tassa vā’’tiādi cintitaṃ. Tathā hi tesaṃ dentāpi sakkaccaṃ yebhuyyena paṇītameva denti. Nāsāpuṭaṃ pahari attano ānubhāvena. So luddhatāya ‘‘bahu vata dhaññaṃ mamassā’’ti cittaṃ saṃyametuṃ sandhāretuṃ asakkonto.

Vippaṭisāruppannākāraṃ dassetuṃ ‘‘varameta’’ntiādi vuttaṃ. ‘‘Imassa samaṇassa piṇḍapātaṃ dehī’’ti vadato na ekāya eva javanavīthiyā vasena atthasiddhi. Atha kho tattha ādito pavattajavanavāropi atthi majjhe pavattajavanavāropi, taṃ sandhāyāha ‘‘pubbapacchimacetanāvasenā’’ti. Ekā cetanā dve paṭisandhiyo na detīti ettha sāketapañhavasena nicchayo veditabbo. Cuddasannaṃ cetanānaṃ pubbe puretaraṃ katattā purāṇaṃ.

Parigayhatīti pariggahoti āha ‘‘pariggahitaṃ vatthu’’nti. Anvāya upanissāya jīvantīti anujīvino. Sabbametanti dhanadhaññādisabbaṃ etaṃ yathāvuttapariggahavatthuṃ. Nikkhippagāminanti nikkhipitabbatāgāminaṃ. Nikkhipitabbasabhāvaṃ hotīti āha ‘‘nikkhippasabhāva’’nti. Pahāya gamanīyanti ayamettha atthoti āha ‘‘pariccajitabbasabhāvamevā’’ti.

Dutiyaaputtakasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Puggalasuttavaṇṇanā

132. ‘‘Nīce kule paccājāto’’tiādi appakāsanabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati, taṃyogato puggalassa tabbohāro yathā ‘‘maccherayogato macchero’’ti. Tasmā tamoti appakāsanabhāvena tamo tamabhūto andhakāro viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo, tamaparāyaṇataṃ vā pattoti attho. Ñāyenapi tamaggahaṇena khandhatamova kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. ‘‘Ucce kule paccājāto’’tiādi pakāsanabhāvena jotetīti joti, tena jotinā yuttotiādi sabbaṃ tame vuttanayeneva veditabbaṃ. Itare dveti jotitamaparāyaṇo jotijotiparāyaṇoti itare dve puggale.

Veṇuvettādikehi peḷādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena hananakaraṇato rathakārā cammakārā vuttā. ‘‘Pu’’ iti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimakoṭiko, rassakāyoti attho. Tenāha ‘‘lakuṇḍako’’ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha ‘‘ekakkhikāṇo vā ubhayakkhikāṇo vā’’ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha ‘‘pīṭhasampī’’ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapallādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Āgamanavipattīti āgamanaṭṭhānavasena vipatti āgamo etthāti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena vipatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayā, paṭhamuppattiyā vā paccayā, tehevassa vipatti eva, na sampatti. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo hoti. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍakasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha ‘‘kasiravuttike’’ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho.

Dasahi akkosavatthūhīti lakkhaṇavacanaṃ etaṃ yathā ‘‘yadi me byādhitā honti, dātabbamidamosadha’’nti, tasmā dasahi akkosavatthūhi, tattha vā yena kenaci paribhāsatīti attho. Ekaggacittoti dānaṃ dātuṃ apekkhitatāya samāhitacitto.

Puggalasuttavaṇṇanā niṭṭhitā.

2. Ayyikāsuttavaṇṇanā

133. Jarājiṇṇāti jarāya jiṇṇā. Tena pākaṭajarāya matthakappattimāha. Vayovuḍḍhāti vayasā vuḍḍhā. Tena pacchimavayassa osakkasampavattiṃ vadati. Jātimahallikāti jātimahattagatā. Cirakālaṃ atikkantāti dve tayo rājaparivaṭṭe vītivattā. Vayo-saddo sādhāraṇavacanopi jiṇṇasaddasannidhānato osānavayaṃ eva vadatīti āha ‘‘pacchimavayaṃ sampattā’’ti. Ayyikāti mātāmahiṃ sandhāya vadati. Hatthī eva ratanabhūto hatthiratananti āha ‘‘satasahassagghanakenā’’tiādi. Sabbāni tānīti kumbhakārabhājanāni, tehi saddhiṃ sattasantānassa pamāṇaṃ dassento ‘‘tesu hī’’tiādimāha, taṃ suviññeyyameva.

Ayyikāsuttavaṇṇanā niṭṭhitā.

4. Issattasuttavaṇṇanā

135. Aṭṭhuppattikoti ettha kā assa aṭṭhuppatti? Titthiyānaṃ bhagavato bhikkhusaṅghassa ca alābhāya ayasāya parisakkanaṃ. Taṃ vitthārato dassetuṃ ‘‘bhagavato kirā’’tiādi vuttaṃ. Yathā taṃ sabbadisāsu yamakamahāmegho uṭṭhahitvā mahāoghaṃ viya sabbā pāramiyo ‘‘imasmiṃyeva attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – ‘‘kahaṃ bhagavā, kahaṃ devadevo narāsabho lokanātho’’ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuvattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake (mahāva. 282) tesu tesu suttesu ca āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara…pe… parikkhārānaṃ, bhikkhusaṅghopi kho’’tiādi (udā. 38), tathā ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi ekaṃ gaṇampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176). Evanti idāni vuccamānākārena. Nijjhattinti saññattiṃ. Nanti kathaṃ.

Evaṃ pucchituṃ ayuttaṃ titthiyānaṃ kathā mahājanasannipāte niyyātitā hotīti. Tasmiṃ dātabbaṃ, cittappasādamattena dentepi hi puññaṃ pavaḍḍhati. Ārocitaṃ attanoti adhippāyo. Bhagavāti satthu āmantanaṃ. Cittaṃ nāma yathāpaccayaṃ pavattamānaṃ nigaṇṭhā…pe… pasīdati pasannassāti adhippāyo. Pubbe avisesato deyyadhammassa dātabbaṭṭhānaṃ nāma pucchitaṃ, idāni tassa mahapphalabhāvakaro dakkhiṇeyyavisesoti āha ‘‘aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā’’ti. Sallakkhehi etaṃ. Pacchimaṃ purimena saddhiṃ ānehīti adhippāyo. Pucchitassa nāma pañhassa kathanaṃ mayhameva bhāro. Samupabyūḷhoti ekato senāya rāsivasena sampiṇḍitoti attho. Tenāha ‘‘rāsibhūto’’ti. Asikkhitoti sattaṭṭhasaṃvaccharāni dhanusippena sikkhito. Dhanusippaṃ sikkhitvāpi koci katahattho na hoti, ayaṃ pana asikkhito na katahattho, poṅkhānupoṅkhabhāvoyeva byāmamuṭṭhibandho. Tiṇapuñjamattikāpuñjādīsūti ādi-saddena paṃsupuñjavālukapuñjasāraphalakaayoghanādike saṅgaṇhāti. Akataparicayoti tesaṃ santikā vijjhanaṭṭhena akataparicayo. Rājarājamahāmattādike upecca asanaṃ upāsanaṃ, na kataṃ upāsanaṃ etenāti akatūpāsano. Asikkhitatādinā bhīrubhāvena vā kāyassa chambhanaṃ saṅkampanaṃ uttāso etassa atthīti chambhīti āha ‘‘pavedhitakāyo’’ti.

Dakkhiṇeyyatāya adhippetattā ‘‘arahattamaggena kāmacchando pahīno hotī’’ti āha. Accantappahānassa icchitattā tatiyeneva kukkuccaṃ pahīnaṃ hoti paṭighasampayogaṃ. Asekkhassa ayanti asekkhaṃ, sīlakkhandho. Tayidaṃ na aggaphalaṃ sīlameva adhippetaṃ, atha kho yaṃ kiñci asekkhasantāne pavattaṃ sīlaṃ, lokuttaro eva na adhippeto sikkhāya jātattā, evaṃ vimuttikkhandhopīti. Sekkhassa esoti vā, apariyositasikkhattā sayameva sikkhatīti vā sekkho, catūsu maggesu heṭṭhimesu ca tīsu phalesu sīlakkhandho. Upari sikkhitabbābhāvato asekkho. Vuḍḍhippatto sekkhoti asekkho. Aggaphalabhūto sīlakkhandho vucceyya, aṭṭhakathāyaṃ pana vipassakassa sīlassa adhippetattā tathā attho vutto. Sabbatthāti ‘‘asekkhenā’’tiādīsu. Ettha ca yathā sīlasamādhipaññākkhandhā missakā adhippetā, evaṃ vimuttikkhandhāpīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva.

Yena sippena issāso hoti, taṃ issattanti āha ‘‘ususippa’’nti. Yassā vāyodhātuyā vasena sarīraṃ sañjātathāmaṃ hoti, taṃ balapaccayaṃ sandhāyāha ‘‘balaṃ nāma vāyodhātū’’ti. Samappavattito hi visamappavattinivārakadhātu balaṃ nāma, tena tato aññaṃ balarūpaṃ nāma natthi.

Yasmā arahā eva ekantato sorato, tassa bhāvo soraccanti āha ‘‘soraccanti arahatta’’nti. Ete dveti khanti soraccanti ete dve dhammā. Pānīyaṃ pivanti etthāti papā, yo koci jalāsayo yaṃ kiñci pānīyaṭṭhānanti āha ‘‘caturassapokkharaṇīādīnī’’ti. Udakavikūlādīsu kamanti atikkamanti etehīti saṅkamanāni, setuādīni. Setukaraṇayuttaṭṭhāne setuṃ, caṅkamanakaraṇayuttaṭṭhāne caṅkamanaṃ, maggakaraṇayuttaṭṭhāne maggaṃ kareyyāti ayamettha adhippāyo. Tenāha ‘‘paṇṇāsā’’tiādi.

Bhikkhācāravattanti ariyānaṃ hitaṃ vattapaṭipattiṃ. Dentopīti pi-saddena akhīṇāsavassa dentopīti imamatthaṃ dasseti yassa kassacipi dentenapi kammaphalaṃ saddahitvā vippasannacitteneva dātabbattā. Thanayanti idaṃ tassa mahāmeghabhāvadassanaṃ, yo hi mahāvassaṃ vassati, so gajjanto vijjummālaṃ vissajjento pavassati. Abhisaṅkharitvā samodhānetvāti khādanīyassa vividhajātiyāni sampiṇḍetvā. Tenāha ‘‘rāsiṃ katvā’’ti.

Pakiraṇaṃ nāma vikiraṇampi hoti anekatthattā dhātūnanti āha ‘‘vikiratī’’ti. Pakiranto viya vā dānaṃ detīti iminā guṇakhettameva apariyesitvā karuṇākhettepi mahādānaṃ pavattetīti dasseti. Tena ‘‘pakiretī’’ti vadantena bhagavatā aṭṭhuppattiyaṃ āgatatitthiyavādena appaṭisedhitatāpi dīpitā hoti. Puññadhārāti puññamayadhārā puññābhisandā. Sinehayantīti thūladhārenapi sinehena siniddhaṃ karontī. Kiledayantīti allabhāvaṃ pāpayantī. Yathāyaṃ puññadhārā dātāraṃ anto sineheti pūreti abhisandeti, evaṃ paṭiggāhakānampi anto sineheti pūreti abhisandeti. Tenevāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34) evaṃ santepi ‘‘dātāraṃ abhivassatī’’ti vuttattā aṭṭhakathāyaṃ dāyakavaseneva ‘‘sinehetī’’ti vuttaṃ, yasmā vā paṭiggāhakassa sinehuppatti āmisanissitāti dāyakavaseneva vuttaṃ.

Issattasuttavaṇṇanā niṭṭhitā.

5. Pabbatūpamasuttavaṇṇanā

136. Khattiyāti abhisekappattā. Issariyamado kāmagedho. Pathavimaṇḍalassa mahantatā taṃnivāsinaṃ anuyantatāti sabbamidaṃ yathicchitassa rājakiccassa sukhena samijjhanassa kāraṇakittanaṃ. Yādise rājakicce ussukkaṃ āpanno, taṃ vitthārato dassetuṃ ‘‘esa kirā’’tiādi vuttaṃ. Antaragamanānīti tiṇṇaṃ nirantaragamanānaṃ antarantarā gamanāni. Corā cintayiṃsūti eko antarabhogiko rājāparādhiko pañcasatamanussaparivāro coriyaṃ karonto vicarati, te sandhāya vuttaṃ.

‘‘Ayuttaṃ te kata’’nti sacāhaṃ vakkhāmīti yojanā. Dhuravihāreti rathassa dhuraṃ viya nagarassa dhurabhūte vihāre. Santhambhitunti vissāsabhāvena upaṭṭhātuṃ. Saddhāyikoti saddhāya ayitabbo, saddheyyoti attho. Tenāha ‘‘saddhātabbo’’ti. Paccayikoti pattiyāyitabbo. Abbhasamaṃ puthulabhāvena. Nippothentoti nimmaddento. Saṇhakaraṇīyaṃ atisaṇhaṃ pisanto nisadapoto viya pisanto.

Dhammacariyātiādittampi sīsaṃ celañca ajjhupekkhitvā sammāpaṭipatti eva kātabbā tassā eva paraloke patiṭṭhābhāvato. Ācikkhāmīti kathemi, kathento ca yathā tamatthaṃ sammadeva rājā jānāti, evaṃ jānāpemīti. Nipphatti yuddhena kātabbaatthasiddhi. Visinoti bandhati yathādhippetaṃ cittaṃ etenāti visayo, samatthabhāvo. Mantasampannāti sampannarājamantā. Mahāamaccāti mahosadhādisadisā nītisatthachekā amaccapurisā. Upalāpetunti paresaṃ antare virodhatthaṃ saṅgaṇhituṃ.

Dveyeva pabbatāti pabbatasadisā dveyeva gahitā. Rājovādeti rājovādasutte. Āgatāva tattantiyā anurūpatthaṃ. Vilumpamānāti iti-saddo ādiattho. Vipattīti bhogaparihānādivināso. Hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā sattassa avisayabhāvato. Yena pana jinituṃ sakkā, taṃ dassento bhagavā ‘‘buddhe…pe… nivesaye’’ti āha. Ratanattaye hi saddhā niviṭṭhā mūlajātā patiṭṭhitā ekantato jarāmaraṇavijayāya hoti. Tenāha ‘‘tasmā saddha’’nti.

Pabbatūpamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

4. Mārasaṃyuttaṃ

1. Paṭhamavaggo

1. Tapokammasuttavaṇṇanā

137. Uruvelāya samīpe gāmo uruvelagāmo, taṃ uruvelagāmaṃ abhimukhabhāvena sammadeva sabbadhamme bujjhatīti abhisambodhi, sabbaññutaññāṇaṃ, tena samannāgatattā ca bhagavā abhisambuddhoti vuccati. Tassa pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhi, idha pana sattāhabbhantarameva adhippetanti āha ‘‘abhisambuddho hutvā antosattāhasmiṃ yevā’’ti. Asukhabhāvena aññehi kātuṃ asakkuṇeyyattā dukkaraṃ karotīti dukkarakāro, so eva itthiliṅgavasena dukkarakārikā. Tāya mutto vatamhīti cintesi. Yadi evaṃ kasmā taṃ lokanātho chabbassāni samanuyuñjati? Kammapīḷitavasena. Vuttañhetaṃ apadāne (apa. thera 1.39.92-94) –

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito’’ti.

Māretīti vibādheti. Vipattiādisaṃyojanañhi sādhūnaṃ paramatthato maraṇaṃ saccapaṭivedhamāraṇattā, pāpatarattā pāpatamoti pāpimā. Sā cassa pāpatamatā pāpavuttitāyāti āha ‘‘pāpe niyutto’’ti. Adhipatīti kāmādhipati. Appahīnakāmarāge attano vase vattetīti vasavattī. Tesaṃyeva kusalakammānaṃ antaṃ karotīti antako. Vaṭṭadukkhato aparimuttapaccayattā namuci. Mattānaṃ pamattānaṃ bandhūti pamattabandhu.

Tapokammāti attakilamathānuyogato. Aparaddhoti virajjhasi. ‘‘Aparādho’’tipi atthi, soyeva attho. Kāyakilamathaṃ anuyuñjanto yebhuyyena amaratthāya anuyuñjati, so ca kammavādīhi anuyuñjiyamāno devatthāya siyāti āha ‘‘amarabhāvatthāyā’’ti. Sabbaṃ tapanti sabbaṃ attaparitāpanaṃ. Atthāvahaṃ na bhavati bodhiyā anupāyattā. Kiñcassāti kiñci siyāti attho. Phiyārittaṃva dhammanīti dhammaṃ vuccati vaṇṇu, so idha ‘‘dhamma’’nti vutto, dhammani vaṇṇupadeseti attho. Tenāha ‘‘araññe’’ti. Ubhosu passesu phiyāhi ākaḍḍheyya ceva arittehi uppīḷeyya ca.

Sammāvācākammantājīvā gahitā maggasīlassa adhippetattā. Samādhino hi gahaṇena sammāvāyāmasatisamādhayo gahitā upakārabhāvato. Paññāyāti etthāpi eseva nayo. Bujjhati etenāti bodho. Maggoti āha ‘‘bodhāyāti maggatthāyā’’ti. Kathaṃ pana maggaṃ maggatthāya bhāvetīti āha ‘‘yathā hī’’tiādi. Tena yathā yāgupacanārambho yāvadeva yāguattho, evaṃ maggabhāvanārambho maggādhigamatthāyāti dasseti. Ārambhoti ca ariyamaggabhāvanāya bandhāpanaṃ daṭṭhabbaṃ. Keci pana ‘‘magganti ariyamaggaṃ, bodhāyāti arahattasambodhāya, evañca katvā ‘pattosmi paramasuddhi’nti idampi vacanaṃ samatthita’’nti vadanti, apare pana ‘‘sabbaññutaññāṇasambodhāyāti. So hi sabbasmāpi bodhito uttaritaro’’ti. Nihato nibbisevanabhāvaṃ pāpito. Tenāha ‘‘parājito’’ti.

Tapokammasuttavaṇṇanā niṭṭhitā.

2. Hatthirājavaṇṇasuttavaṇṇanā

138. Andhabhāvakāraketi pacurajanassa cakkhuviññāṇuppattinivāraṇena andhabhāvakārake. Mahātameti mahati tamasi. Pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvāti etena taṃ phalakaṃ apassāya nisinnoti dasseti. Padhānanti bhāvanaṃ. Pariggaṇhamānoti sabbaso gaṇhanto avissajjento, bhāvanaṃ anuyuñjanto anupubbasamāpattiyo phalasamāpattiñca manasikarontoti attho. Tenāha ‘‘nanu cā’’tiādi. Ariṭṭhakoti ariṭṭhakavaṇṇo. Tenāha ‘‘kāḷako’’ti.

Dīghamaddhānanti cirataraṃ kālaṃ. Saṃsaranti āsādanādhippāyena sañcaranto, alaṃ tuyhaṃ etena nippayojananti adhippāyo. Na hi tena mārassa kāci atthasiddhīti.

Hatthirājavaṇṇasuttavaṇṇanā niṭṭhitā.

3. Subhasuttavaṇṇanā

139. Susaṃvutāti maggasaṃvarena suṭṭhu saṃvutā. Supihitāti suṭṭhu pihitā. Vasānugāti kāyādidvāravasānugā vasavattino na honti. Baddhacarāti paṭibaddhacariyāti.

Subhasuttavaṇṇanā niṭṭhitā.

4. Paṭhamamārapāsasuttavaṇṇanā

140. Upāyamanasikārenāti aniccādīsu aniccādito manasikaraṇena. Upāyavīriyenāti anuppannākusalānaṃ anuppādanāya vidhinā pavattavīriyena. Kāraṇavīriyenāti anuppannānuppādanādiatthassa kāraṇabhūtena vīriyena. Anuppannapāpakānuppādanādiatthāni hi vīriyāni yadatthaṃ honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddo. Yonisosammāsaddena hi upāyakāraṇatthadīpakataṃ sandhāya ‘‘upāyavīriyena kāraṇavīriyenā’’ti vuttaṃ. Arahattaphalavimutti ukkaṭṭhaniddesena. Mārena ‘‘mayhaṃ kho, bhikkhave’’tiādikaṃ bhagavato vacanaṃ sutvā vuttaṃ ‘‘arahattaṃ patvāpi na tussatī’’tiādi.

Kilesapāsenāti kilesamārassa upāyabhūtena. Kilesamāro hi satte kāmaguṇapāsehi nibandhati, na pana sayameva. Tenāha ‘‘ye dibbā kāmaguṇasaṅkhātā’’tiādi. Mārabandhaneti kilesamārassa bandhanaṭṭhāne, bhavacāraketi attho. Na me samaṇa mokkhasīti idaṃ māro ‘‘anuttarā vimutti anuppattā, vimuttā sabbapāsehī’’ti ca bhagavato vacanaṃ asaddahanto vadati saddahantopi vā ‘‘evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā’’ti attano kohaññe ṭhatvā vadati.

Paṭhamamārapāsasuttavaṇṇanā niṭṭhitā.

5. Dutiyamārapāsasuttavaṇṇanā

141. Anupubbagamanacārikanti gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikaṃ. Evaṃ hi gatesūti evaṃ tumhesu bahūsu ekajjhaṃ gatesu.

Ādimhi kalyāṇaṃ etassāti ādikalyāṇaṃ, tathā sesesu. Sāsanassa ādi sīlaṃ mūlakattā. Tassa samathādayo majjhaṃ sāsanasampattiyā vemajjhabhāvato. Phalanibbānāni pariyosānaṃ tadadhigamato uttari karaṇīyābhāvato. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha ‘‘sīlasamādhayo vā ādī’’ti. Yasmā paññā anubodhapaṭivedhavasena duvidhā, tasmā tadubhayaṃ gaṇhanto ‘‘vipassanāmaggā majjha’’nti āha. Paññānipphatti phalakiccaṃ, nibbānasacchikiriyā pana sammāpaṭipattiyā pariyosānaṃ tato paraṃ kattabbābhāvatoti āha ‘‘phalanibbānāni pariyosāna’’nti. Phalaggahaṇena hi saupādisesanibbānaṃ gayhati, itarena itaraṃ, tadubhayavasena paṭipattiyā osānanti āha ‘‘phalanibbānāni pariyosāna’’nti. ‘‘Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369) vacanato sīladiṭṭhujukatāya matthakabhūtā vipassanā, tadadhiṭṭhānā sīlasamādhīti ime tassa sāsanassa mūlanti āha ‘‘sīlasamādhivipassanā vā ādī’’ti. Sesaṃ vuttanayameva.

Kiñcāpi avayavavinimutto samudāyo natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā dassento ‘‘catuppadikagāthāya tāva paṭhamapādo’’tiādimāha. Pañcapadachappadānaṃ gāthānaṃ ādipariyosānaggahaṇena itare dutiyādayo tayo cattāro vā majjhanti avuttasiddhamevāti na vuttaṃ. Ekānusandhikasuttassāti idaṃ bahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ suttaṃ sandhāya vuttaṃ, itarassa pana teyeva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhanti. Nidānanti kāladesakaparisādi-apadisanalakkhaṇādiko attho. Idamavocāti iti-saddo ādiattho. Tena tadavasesanigamanapāḷiṃ saṅgaṇhāti. Anekānusandhīkassa saha nidānena paṭhamo anusandhi ādi. Saha nigamanena pacchimo pariyosānaṃ, itarena majjhimantiādimajjhapariyosānāni veditabbāni.

Sātthakanti atthasampattiyā sātthakaṃ katvā. Sabyañjananti byañjanasampattiyā sabyañjanaṃ. Sampatti ca nāma paripuṇṇabyañjanatāti āha ‘‘byañjanehi…pe… desetā’’ti. Sakalaparipuṇṇanti sabbaso paripuṇṇaṃ sīlādipañcadhammakkhandhapāripūriyā. Nirupakkilesaṃ diṭṭhimānādiupakkilesābhāvato. Avisesato tisso sikkhā sakale sāsane bhavanti. Dhammoti pana brahmacariyaṃ vā sandhāya vuttaṃ ‘‘katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’’tiādīsu (pārā. 18) viya. Dukūlasāṇiyā paṭicchannā viya, na tu pākāraselādipaṭicchannā viya. Tena dhammaniruttiyā sakalakilesānaṃ pahānānubhāvaṃ vadati. Alābhaparihāniyā, na laddhaparihāniyā. Aḍḍhuḍḍhānīti pañcasatādhikāni tīṇi pāṭihāriyasahassāni. Sātanti sukhaṃ.

Dutiyamārapāsasuttavaṇṇanā niṭṭhitā.

6. Sappasuttavaṇṇanā

142. Surākārakānanti piṭṭhasurāyojanakānaṃ. Kosalānaṃ issaroti kosalo, kosalarājassa ayanti kosalikā. Paribhogapātīti bhattaparibhojanatthāya pāti paribhogapāti. Kammāruddhanapaṇāḷiyāti kammāruddhanapaṇāḷimukhe. Dhamamānāyāti dhamiyamānāya. Taṃ pana yasmā bhastavātehi pūritaṃ nāma hoti, tasmā ‘‘bhastavātena pūriyamānāyā’’ti vuttaṃ. Niyāmabhūmiyanti bhagavato paṭisallānaṭṭhāne sañcarantaṃ māraṃ maṃsacakkhunāva disvā. Tenāha ‘‘vijjulatālokenā’’ti.

Seyyatthāyāti seyyānisaṃsāya. Tenāha ‘‘ṭhassāmī’’tiādi. Attasaññatoti attabhāvena saṃyato. Tenāha ‘‘saṃyatattabhāvo’’ti. Taṃsaṇṭhitassāti tasmiṃ hatthapādakukkuccarahite buddhamunismiṃ avaṭṭhitassa. Vossajja careyya tattha soti iminā bhagavā taṃ byākaramāno vibhiṃsitā buddhānaṃ kiṃ karissati bhayābhāvato? Kevalaṃ pana anaṭṭhavalikaṃ uppīḷento viya tvameva āyāsaṃ āpajjissasīti māraṃ santajjeti.

Bheravāti avītarāgānaṃ bhayajanakā. Tatthāti taṃnimittaṃ. Phaleyyāti bhijjeyya. Sattisallanti sattisaṅkhātaṃ puthusallaṃ. Urasmiṃ cārayeyyunti phāsuṃ vijjhituṃ ṭhapeyyuṃ uggireyyuṃ. Khandhupadhīsūti khandhasaṅkhātesu upadhīsu. Tāṇaṃ karonti nāmāti tato bhayanimittato attano tāṇaṃ karonti nāma.

Sappasuttavaṇṇanā niṭṭhitā.

7. Supatisuttavaṇṇanā

143. Utugāhāpanatthaṃ dhovitvā, na rajojallavikkhālanatthaṃ. Tenāha ‘‘buddhānaṃ panā’’tiādi. Dhotapādake geheti dhotapādehi akkamitabbake. Vattabhedo nāma natthi dhammassāmibhāvato. Vattasīse ṭhatvā dhovanti aññesaṃ diṭṭhānugatiāpajjanatthaṃ. Soppapariggāhakenāti ettha soppaṃ nāma niddāya antarantarā pavattakiriyamayacittappavattirahitā nirantarabhavaṅgasantatīti taṃ sabhāvato payojanato kālaparicchedato pariggāhakaṃ upariniddesasatisampajaññaṃ sandhāya vuttaṃ ‘‘soppapariggāhakena satisampajaññenā’’ti. Keci pana ‘‘niddāsoppanā’’ti vadanti, taṃ bhagavato soppaṃ hīḷento vadati.

Kiṃ nūti etthaṃ kinti hetunissakke paccattavacananti āha ‘‘kasmā nu supasī’’ti? Dubbhago vuccati nissiriko bhinnabhago, so pana matasadiso visaññisadiso ca hotīti āha ‘‘mato viya visaññī viya cā’’ti.

Ādināti ādi-saddena ‘‘bāhirassa upādāya aṭṭhārasā’’tiādinā (vibha. 842) āgataṃ taṇhākoṭṭhāsaṃ saṅgaṇhāti. Tattha tattha visattatāyāti tammiṃ tasmiṃ ārammaṇe visesato āsattabhāvena. Visassa dukkhanibbattakakammassa hetubhāvato visamūlatā visaṃ vā dukkhadukkhādibhūtavedanā mūlaṃ etassāti visamūlā, taṇhā. Tassa rūpādikassa dukkhassa paribhogo, na amatassāti visaparibhogatā. Katthaci netunti katthaci bhave sabbathā netuṃ? Parikkhayāti sabbaso khīṇattā. Tuyhaṃ kiṃ etthāti sabbupadhiparikkhayā suddhassa mama paṭipattiyaṃ tuyhaṃ kiṃ ujjhāyanaṃ? Kevalaṃ vighātoyeva teti dasseti.

Supatisuttavaṇṇanā niṭṭhitā.

8. Nandatisuttavaṇṇanā

144. Aṭṭhamaṃ uttānatthameva.

Nandatisuttavaṇṇanā niṭṭhitā.

9. Paṭhamaāyusuttavaṇṇanā

145. Paṇṇāsaṃ vā vassāni jīvati vassasatato upari seyyathāpi thero anuruddho. Saṭṭhi vā vassāni seyyathāpi thero bākulo. Paṭiharitvā paccanīkabhāve sātaṃ sukhaṃ etassāti paccanīkasāto, tabbhāvo paccanīkasātatā, tāya. Abhibhavitvā abhāsi paṭivacanaṃ jānamānova.

Na hīḷeyya na jiguccheyya. Evanti so dārako viya kiñci acintento sappuriso careyya, evaṃ hissa cittadukkhaṃ na hotīti adhippāyo. Pajjalitasīso viya careyyāti yathā pajjalitasīso puriso aññaṃ kiñci akatvā tasseva vūpasamāya vāyameyya, evaṃ sappuriso āyuṃ parittanti ñatvā teneva nayena sabbasaṅkhāragataṃ aniccaṃ, aniccattā eva dukkhaṃ, anattāti vipassanampi otaritvā taṃ ussukkāpentopi saṅkhāravigamāya careyya paṭipajjeyya.

Paṭhamaāyusuttavaṇṇanā niṭṭhitā.

10. Dutiyaāyusuttavaṇṇanā

146. Nemīvāti nemisīsena cakkaṃ vadati. Kubbaraṃ anupariyāyatīti kubbaraṃ anuparivattati. Tathābhūto pana so taṃ ajahantovāti āha ‘‘na vijahatī’’ti. Āyu anupariyāyatīti maccānaṃ āyu gatampi paccāgacchatīti bhagavato paṭāṇi hutvā vadati, bhagavā pana taṃ abhibhavitvā ‘‘accayanti ahorattā’’tiādinā āyuno accayagamanamaraṇataṃyeva pavedesi.

Dutiyaāyusuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Pāsāṇasuttavaṇṇanā

147. Pavijjhīti pabbataṃ sabbato pavattento tato tato nissajji. Sakalanti sabbabhāgavantaṃ, nissesanti attho.

Pāsāṇasuttavaṇṇanā niṭṭhitā.

2. Kiṃnusīhasuttavaṇṇanā

148. Vicakkhukammāyāti vicakkhubhāvakāmatāya. Yathā sā bhagavato desiyamānaṃ dhammaṃ attano paññācakkhunā na passituṃ sakkoti, evaṃ kātuṃ kāmatāya. Tenāha ‘‘parisāyā’’tiādi. Vināsetuṃ na sakkoti bheravārammaṇe bhāyanasseva abhāvato. Dasabalappattāti dasahi balehi samannāgatā.

Kiṃnusīhasuttavaṇṇanā niṭṭhitā.

3. Sakalikasuttavaṇṇanā

149. Mandabhāvenāti jaḷabhāvena momūhabhāvenāti mahāmūḷhatāya. Kabbakaraṇena mattoti kabbakiriyāpasutatādivasena matto kabbaṃ katvā. Kimidaṃ soppasevāti idaṃ tava soppaṃ kimatthaṃ, purisena nāma purisattakarena bhavitabbaṃ, na soppatiyeva. Atthaṃ samāgantvāti paramatthaṃ nibbānaṃ sammā āgantvā adhigantvā. Asaṅga…pe… natthi sabbaso siddhatthabhāvato. Jaggantoti jāgaranto puriso viya, na bhāyāmi bhayahetūnaṃ abhāvā. Nānutapanti sabbattha sabbadāpi vissaṭṭhabhāvato, māmanti mamaṃ. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Ṭhitattāti uddesaparipucchāya paricchijjattā. Hāninti kassaci jāniṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

4. Patirūpasuttavaṇṇanā

150. Anurujjhati etenāti anurodho, rāgo. Virujjhati etenāti virodho, paṭigho. Tesu anurodhavirodhesu tannimittaṃ sajjati nāma saṅgaṃ karoti nāma, anurodhavirodhuppādanameva cettha sajjanaṃ. Yadaññamanusāsatīti yaṃ aññesaṃ anusāsanaṃ, taṃ tesaṃ hitesanaṃ anukampanaṃ, tasmā anukampake hitesake sammāsambuddhe anurodhavirodhe āropetvā vikampanatthaṃ micchā vadasīti.

Patirūpasuttavaṇṇanā niṭṭhitā.

5. Mānasasuttavaṇṇanā

151. Ākāse caranteti pañcābhiññe sandhāya vadati. Antalikkhe carantepi kiccasādhanato antalikkhacaro. Manasi jātoti mānaso. Taṃ pana manasantānasampayuttatāyāti āha ‘‘manasampayutto’’ti.

Mānasasuttavaṇṇanā niṭṭhitā.

6. Pattasuttavaṇṇanā

152. Pañcannaṃ upādānakkhandhānaṃ lakkhaṇādīni ceva samudayañca assādādīnavanissaraṇāni ca gahetvā sammā tesaṃ lakkhaṇādīnaṃ gahaṇaṃ hotīti āha ‘‘pañca upādānakkhandhe ādiyitvā’’ti. Ruppanavediyanasañjānanaabhisaṅkharaṇavijānanāni khandhānaṃ sabhāvalakkhaṇāni. Ādi-saddena rasapaccupaṭṭhānapadaṭṭhānāni ceva samudayādīni ca saṅgaṇhāti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupekkhite diṭṭhiyā suppaṭividdhe karonto uggaṇhāpeti. Samādānamhīti tattha atthassa sammadeva ādiyane khandhānañca sammasanavasena aññadhammavasena samādiyane. Paṭividdhaguṇenāti tāya desanāya, taṃ nissāya paccattapurisakārena ca tesaṃ paṭividdhaguṇena. Jotāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalavidhamanena pabhassaraṃ karoti. Aṭṭhiṃ katvāti tāya desanāya pāpetabbaṃ atthaṃ payojanaṃ daḷhaṃ katvā. Tenāha ‘‘ayaṃ no’’tiādi. Kammakārakacittaṃ nāma otaraṇacittaṃ. ‘‘Yonisomanasikārapubbakaṃ vipassanācitta’’nti keci. Ohitasotāti anaññavihitatāya dhammassavanāya appitasotā, tato eva tadatthaṃ ṭhapitasotā.

Ete rūpādayo khandhe yañca saṅkhataṃ samiddhapaccayehi kataṃ, tañca ‘‘eso ahaṃ na homi, etaṃ mayhaṃ na hotī’’ti passantoti yojanā. Khemo attāti khemattā, taṃ khemattaṃ. Tenāha ‘‘khemibhūtaṃ attabhāva’’nti. Pariyesamānā mārasenā.

Pattasuttavaṇṇanā niṭṭhitā.

7. Chaphassāyatanasuttavaṇṇanā

153. Sañjāyati etasmāti sañjāti, so eva sampayuttadhammo samosarati etthāti samosaraṇaṃ, so eva attho, tena sañjātisamosaraṇaṭṭhena. Bhayabheravaṃ saddanti bhāyati etasmāti bhayaṃ, tadeva yassa kassaci bheravāvahattā bheravaṃ, devādisaddanti attho. Vigatavalāhake deve uppātavasena uppajjanakasaddo devadundubhi. Asanipātādisaddo asanipātasaddo. Undrīyatīti viparivattati. Loko adhimucchitoti atithaddhakāyo viya mucchaṃ āpanno. Mārassāti kilesamārassa. Ṭhānabhūtanti pavattiṭṭhānabhūtaṃ.

Chaphassāyatanasuttavaṇṇanā niṭṭhitā.

8. Piṇḍasuttavaṇṇanā

154. Tattha tatthāti tasmiṃ tasmiṃ ñātimittakule. Pāhunakānīti pahitabbapaṇṇākārāni. Āgantukapaṇṇākārānīti āgantukānaṃ upagatānaṃ dātabbapaṇṇākārāni. Sayaṃcaradivaseti kumārakānañca kumārikānañca sayaṃ attanā caritabbachaṇadivase. Idāni tamatthaṃ vitthārato dassento ‘‘samavayajātigottā’’tiādimāha. Samavayasamajātikasamagottāti paccekaṃ sama-saddo yojetabbo. Gottasamatā ca āvāhavivāhayogyatāvasena daṭṭhabbā, na ekagottatāvasena. Tato tato gāmato. Aññasmiṃ dātabbe asati. Chaṇavasena pahiṇituṃ sampāditaṃ pūvaṃ chaṇapūvaṃ. Tāsaṃ sampattiyāti tāsaṃ dānaṃ dhammassavanañcāti tassā duvidhāyapi sampattiyā.

Ñāṇaṃ nāma āvajjanapubbakaṃ, tasmā ajānanassa ‘‘anāvajjanatāyā’’ti kāraṇaṃ vatvā sesakāraṇaṃ vadanto ‘‘buddhāna’’ntiādimāha. Upacārabhedanti buddhaṃ disvā manussehi kātabbaupacārassa bhindanaṃ. Bhinditunti vidhamituṃ.

Bhagavā panāti panasaddo visesatthajotako. Tena na kevalaṃ bhagavā uppaṇḍanaṃ pariharanto taṃ gāmaṃ na puna pāvisi, atha kho māraṃ anukampantoti idaṃ visesaṃ joteti.

Janesīti apuññaṃ janesi, janento ca yathā tato āyatiṃ thirataraṃ mahantaṃ dukkhaṃ nipphajjissati, evaṃ nipphādesi. Āsajjananti ettha nanti nipātamattaṃ. Kiñcati maddati abhibhavatīti kiñcananti āha ‘‘maddituṃ samattha’’nti.

Piṇḍasuttavaṇṇanā niṭṭhitā.

9. Kassakasuttavaṇṇanā

155. Nibbānaṃ apadisitvāti nibbānaṃ nissāya nibbānaguṇe ārabbhāti attho. Haṭahaṭakesoti ito cito ca vikiṇṇattā ākulākulakeso. Cakkhusamphassaviññāṇāyatananti ettha yathā cakkhuggahaṇena phasso visesito, tena eva viññāṇāyatanaṃ. Tathā sati cakkhuviññāṇassa ca gahaṇaṃ āpajjeyyāti. Nanu cettha cakkhuggahaṇena visesitattā cakkhudvārikānaṃ sabbesaṃ viññāṇānaṃ gahaṇanti? Saccametaṃ, tañca kho paṭhamena cakkhuggahaṇenāti nāyaṃ doso. Bhavaṅgacittanti āvajjanāya anantarapaccayabhūtameva adhippetanti niyametvā dassetuṃ ‘‘sāvajjanaka’’nti vuttaṃ, tasmā tadārammaṇampīti javanacittena saha tadārammaṇacittampi. ‘‘Viññāṇāyatana’’nti ca vutte nimmalameva.

‘‘Cakkhū’’ti avisesato vuttattā pana mārassa ayampi attho āpannoti dassetuṃ ‘‘yaṃ loke’’tiādi vuttaṃ. Upakkavipakkanti cakkhupākarogena upari heṭṭhā ca sabbaso pakkaṃ kuthitaṃ. Eseva nayoti iminā yaṃ loke kuṭṭhakilāsagaṇḍakacchuādīhi upaddutaṃ vaṇapīḷakādivasena paggharantaṃ asuciṃ antamaso paramajeguccharūpampi, sabbaṃ taṃ taveva hotūti evamādiṃ apadisati.

Yaṃ bhaṇḍakanti hiraññasuvaṇṇādikhettavatthādiupakaraṇaṃ gahaṭṭhā, pabbajitā ca yaṃ pattacīvarādiṃ ‘‘mama ida’’nti abhinivisantāva vadanti, etesu pariggahatthesu ca tesaṃ pariggāhakapuggalesu ca te cittaṃ yadi atthi, tāni ārabbha tava cittaṃ yadi bhavati, evaṃ tvaṃ tattha baddho eva hosīti attho. Tenāha ‘‘na me samaṇa mokkhasī’’ti.

Yaṃ bhaṇḍakaṃ vadantīti yathāvuttaṃ upakaraṇaṃ loke bahujanā ‘‘mama ida’’nti vadanti. Na taṃ mayhanti taṃ mayhaṃ na hoti, na tattha mama taṇhāvasena mamanti natthi. Na te ahanti ye puggalā ettha baddhā, tepi ahaṃ na homi, tattha me diṭṭhibaddho natthi. Na me maggampi dakkhasīti evaṃ sabbaso baddhābhāvena muttassa me gatamaggampi māra tvaṃ na dakkhasi na passissasi, ye bhavādayo tuyhaṃ visayā, tesu bhavayonigatiādīsu mayhaṃ gatamaggaṃ na passissasi bhavanissaṭṭhattāti.

Kassakasuttavaṇṇanā niṭṭhitā.

10. Rajjasuttavaṇṇanā

156. Ahananti karaṇe paccattavacananti āha ‘‘ahanantenā’’ti, paccatte eva vā paccattavacanaṃ, ‘‘ahananto hutvā’’ti vacanasesena bhavitabbanti adhippāyo. Sesapadesupi eseva nayo. Ajinanti antogadhahetuatthaṃ vadatīti āha ‘‘parassa dhanajāniṃ akarontenā’’ti. Akārāpentenāti parassa dhanajāniṃ akārentena. Asocantenāti bhogabyasanādivasena paraṃ asocantena. Kasmā bhagavā evaṃ cintesīti tattha kāraṇamāha ‘‘itī’’tiādinā. Rajje vijite daṇḍakarapīḷiteti dhanadaṇḍādidaṇḍena ceva balinā ca bādhite.

Ijjhanakakoṭṭhāsāti cetovasibhāvādikassa sādhanakakoṭṭhāsā. Vaḍḍhitāti bhāvanāpāripūrivasena anubrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānanti yathā yuttānaṃ ājaññarathānaṃ sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattitaṃ gamitā. Patiṭṭhaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthukatāti sabbaso upakkilesasodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Avijahitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya na jahāpitā. Niccānubaddhāti tato eva niccaṃ anubaddhā viya katā. Suparicitāti suṭṭhu sabbabhāgena bhāvanānupacayaṃ gamitā. Avirādhitavedhihattho viyāti avirajjhanabhāvena virajjhanahattho viya. Suṭṭhu samāraddhāti bhāvanāuppattiyā sammadeva sampāditā. Cinteyyāti atthuddhāravasena cinteyya.

Pabbatassāti pabbato assa. Pabbato assāti pabbato bhaveyya kīdisassāti āha ‘‘suvaṇṇassā’’tiādi. Jātarūpassāti ātaparūpasampannassa. Dvikkhattumpi tāva mahantoti yattako so pabbato hoti, dvikkhattuṃ tattako. Ekassāti ekassapi puggalassa nālaṃ na pariyatto taṇhāya duppūraṇabhāvā. Evaṃ jānantoti evaṃ taṇhāya duppūraṇabhāvādīnavataṃ jānanto. Samaṃ careyyāti paravatthuparāmāsādiṃ vihāya kāyādīhi samameva paṭipajjeyya.

Dukkhaṃ taṇhānidānaṃ, taṇhā kāmaguṇanidānā, tasmā dukkhassa taṇhāpaccayakāmaguṇanidānattaṃ vuttaṃ. Tanti dukkhaṃ. Yatonidānaṃ hotīti yaṃnidānaṃ yaṃkāraṇaṃ taṃ pavattati. Evaṃ yo adakkhīti yo pariññātavatthuko evaṃ dukkhaṃ tassa nidānabhūte kāmaguṇe ca tathato paññācakkhunā passi. Kena kāraṇena nameyya? Taṃ kāraṇaṃ natthīti attho. Kāmaguṇaupadhinti kāmaguṇasaṅkhātaṃ upadhiṃ. Sajjati etthāti saṅgo eso, lagganametanti evaṃ viditvā. Tameva kāmābhibhūto nappaṭiseveyya na laggeyyāti evaṃ vinayāya vūpasamāya sikkheyyāti.

Rajjasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Sambahulasuttavaṇṇanā

157. Jaṭācumbaṭakenāti sīse paṭimukkena jaṭākalāpena. Apariggahabrāhmaṇapabbajitā hi jaṭāya uñchācariyaṃ caranti. Udumbaradaṇḍañhi attaguttatthāya gahitaṃ tesaṃ appicchabhāvappakāsanaṃ. Tenāha ‘‘appicchabhāvappakāsanattha’’nti. Sīsaṃ okampetvāti ettha ativiya sīsassa okampitabhāvaṃ dassetuṃ ‘‘hanukena uraṃ paharanto adhonataṃ katvā’’ti vuttaṃ. Jivhaṃ nīharitvāti lambanacālanavasena mukhato nikkhāmetvā. Tenāha ‘‘uddha’’ntiādi. Tisākhanti tibhaṅgabhakuṭi viya nalāṭe jātattā nalāṭikaṃ. Tenāha ‘‘nalāṭe uṭṭhitaṃ valittaya’’nti, tibhaṅgavalikaṃ nalāṭe katvāti attho. Attanova teleti attanova pāpakammanibbattake tele, pacitabbaṭṭhānageheti adhippāyo.

Sambahulasuttavaṇṇanā niṭṭhitā.

2. Samiddhisuttavaṇṇanā

158. Mayhaṃ lābhāti evarūpassa nāma sammāsambuddhassa satthussa paṭilābho, evarūpassa ca nāma niyyānikassa saddhammassa paṭilābho, evarūpānañca suppaṭipannānaṃ sabrahmacārīnaṃ paṭilābho, ete mayhaṃ suladdhalābhā. Mayhaṃ suladdhanti yañcetaṃ mama niyyānikasāsane pabbajjā upasampadā, tasmiñca abhiratīti sabbañcetaṃ mayā suladdhaṃ. Yathā panassa evaṃ cetaso parivitakko uppanno, taṃ dassetuṃ ‘‘so kirā’’tiādi vuttaṃ. Caritānurūpavasena gahitaṃ mūlakammaṭṭhānaṃ. Pāsādikanti pasādāvahaṃ. Evamahosīti ‘‘lābhā vata me’’tiādinā evaṃ parivitakko ahosi. Nisinnasadisoti nisinno viya. Tasmiṃyeva ṭhāneti yasmiṃ ṭhāne nisinnaṃ māro upasaṅkami, tasmiṃyeva ṭhāne. Tassāti samiddhittherassa. Kammaṭṭhānaṃ sappāyanti kammaṭṭhānabhāvanāya anuyuñjanaṃ sappāyaṃ upakārāvahaṃ bhavissati.

Mayhanti mayā. Sati ca paññā ca satipaññā, tā ariyamaggena jānanasamatthanabhāvena avabuddhā. Thero kira tadā vipassanaṃ ussukkāpesi. Kāmanti yathāruci. Keci ‘‘kāmaṃ karassūti āyasmato ‘kāmā’ti mārassa ālapana’’nti vadanti. Vibhiṃsakārahānīti bhayānakārahāni. Rūpānīti vippakārāni. Vippakāratthopi hi rūpasaddo ‘‘rūpaṃ dasseti anappaka’’ntiādīsu viya. Na kampessasīti samaṇadhammakaraṇato na calissasi.

Samiddhisuttavaṇṇanā niṭṭhitā.

3. Godhikasuttavaṇṇanā

159. Pabbatassa passeti pabbatapāde upaccakāyaṃ. Samaye samaye laddhattā sāmayikaṃ. Tenāha ‘‘appitappitakkhaṇe paccanīkadhammehi vimuccatī’’ti. Lokiyavimutti hi anaccantapahāyitāya samayavimutti nāma, lokuttaravimutti accantapahāyitāya asamayavimutti. Tāhi samannāgatā ‘‘samayavimuttā, asamayavimuttā’’ti ca vuccanti. Yāva paṭhamajjhānanibbattanaṃ, tāva kasmā parihāyīti attho? Sābādhattāti sarogattā. Vātapittasemhavasenāti kadāci vātapittavasena, kadāci vātasemhavasena, ubhinnampi sannipātavasena. Anusāyikoti kāyaṃ anugantvā sayito, yāpyāmayabhāvena ṭhitoti attho. Samādhissāti samādhibhāvanāya. Upakārakadhamme utubhojanādike. Pūretunti samodhānetuṃ. Parihāyīti sarīrassa akallabhāvato.

Āhareyyanti jīvitaharaṇatthāya upaneyyaṃ. Nibaddhā gati hoti kevalaṃ brahmalokūpapattito, na sotāpannādīnaṃ viya paricchinnabhāvena. Tenāha ‘‘brahmaloke nibbattatī’’ti.

Jalamānāti samuṭṭhitaniyataiddhiyā anaññasādhāraṇaparivārasampattiyā ca sadevake loke jalamānā. Maṃsacakkhu dibbacakkhu dhammacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumā. Ānubhāvadharāti acinteyyāparimeyyabuddhānubhāvasampannā. Ānubhāvapariyāyopi hi juti-saddo hoti ‘‘iddhijutibalavīriyūpapattī’’tiādīsu (jā. 2.22.1589, 1595) viya. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattanā pana arahattassa mānasatā daṭṭhabbā. Sīlādīnīti anuttarasīlādīni. Sikkhamānoti sikkhāni bhāvento attano santāne uppādento. Na cittabhāvanā. Tenāha ‘‘sakaraṇīyo’’ti. Janeti sattassa kāye, sadevake loketi attho. Vissutāti anaññasādhāraṇehi sīlādiguṇehi vissutā.

Vedanaṃ vikkhambhetvāti uppannaṃ dukkhavedanaṃ paṭicca uppannaattakilamathaṃ anuppādanavasena vikkhambhetvā taṃyeva vedanaṃ pariggahetvā pavattavipassanā vīthimeva otaratīti katvā mūlakammaṭṭhānanti vuttaṃ. ‘‘Samasīsī hutvā parinibbāyī’’ti vatvā tassa pabhedaṃ vibhajitvā idhādhippetaṃ dassetuṃ ‘‘samasīsī nāma tividho hotī’’tiādimāha. Iriyāpathavasena samasīsī iriyāpathasamasīsī. Esa nayo sesadvayepi.

Iriyāpathakopanañcāti iriyāpathehi asamāyogo. Ekappahārenevāti ekavelāyameva. Parinibbānavasenāti anupādisesaparinibbānavasena, na kilesakkhayamattena. Etthāti etesu dvīsu nayesu. Evaṃ sati teneva iriyāpathena vipassanaṃ paṭṭhapetvā teneva iriyāpathena, ekasmiṃ antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyantā khīṇāsavā bahavopi samasīsino eva sambhaveyyuṃ. Tasmā vuttanayeneva attho veditabbo.

Sīsañcettha terasa – palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattisīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti. Imesu terasasu sīsesu palibodhasīsādīni pavattisīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādāyakāni, pariyādāyakaphalaṃ gocarasīsaṃ. Tañhi visayajjhattaṃ phalaṃ vimokkho, pariyādāyakassa maggassa phalassa ca ārammaṇaṃ saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ pariyādāyakaphalārammaṇānaṃ saha viya saṃsiddhaṃ dassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ terasa sīsāni vuttāni. Idha pana ‘‘apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti (pu. pa. 16) vacanato tesu kilesapavattasīsānameva vasena yojanaṃ karonto ‘‘ettha ca pavattisīsa’’ntiādimāha.

Tattha pavattisīsaṃ pavattato vuṭṭhahanto maggo cutito uddhaṃ appavattikaraṇavasena yadipi pariyādīyati, yāva pana cuti, tāva pavattisabbhāvato ‘‘pavattisīsaṃ jīvitindriyaṃ cuticittaṃ khepetī’’ti āha. Kilesapariyādānena pana maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti, taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā veditabbāti dassento ‘‘dvinnaṃ cittānaṃ ekato uppādo natthī’’tiādimāha. Dvinnaṃ cittānanti cuticittamaggacittānaṃ. Tanti paccavekkhaṇaṃ paripuṇṇajavanacittānaṃ sattakkhattuṃ pavattiyā, aparipuṇṇānaṃ vā pañcakkhattuṃ pavattiyā. Kiñcāpi ‘‘eko vā dve vā’’ti vuttaṃ yathā ‘‘ekaṃ vā dve vā tadārammaṇacittānī’’ti, heṭṭhimantena pana dve pavattanti.

Uppāṭetvāti uddharitvāti attho. Anupādisesenāti anupādisesanibbānena.

Dhūmāyitattanti dhūmassa viya ayitabhāvaṃ pavattiākāraṃ. Dhūmasadisā valāhakā dhūmavalāhakā, timiravalāhakā, ye mahikā ‘‘timira’’nti vuccanti. Appatiṭṭhitenāti patiṭṭhaṃ alabhantena. Itthambhūtalakkhaṇe etaṃ karaṇavacanaṃ, anuppattidhammenāti attho. Sati hi uppāde patiṭṭhitaṃ nāma siyā, aṭṭhakathāyaṃ pana yadeva tassa viññāṇassa appatiṭṭhānakāraṇaṃ, tadeva parinibbānakāraṇanti vuttaṃ ‘‘appatiṭṭhitakāraṇā’’ti.

Sokena phuṭṭhassāti ‘‘aphalo vata me vāyāmo jāto’’ti sokena abhibhūtassa. Abhassathāti balavasokābhitunnassa satisammosā sithilaṃ gahitā bhassi patitā sā kacchā.

Godhikasuttavaṇṇanā niṭṭhitā.

4. Sattavassānubandhasuttavaṇṇanā

160. Yasmā kapilavatthuto nikkhantakālato paṭṭhāya māro otārāpekkho lokanāthaṃ anubandhituṃ āraddho, tasmā vuttaṃ ‘‘pure bodhiyā chabbassānī’’ti. Atigahetvāti anugantvā tassa yathāruci paṭipattiṃ anuvatto viya hutvā.

Avajjhāyantoti pajjhāyanto. Jito vittaparājito asi nu. Pamāṇātikkantanti garutaraṃ.

Khanitvā ummūletvā. Kāmāsavādīni pajahanto anāsavo.

Pehīti apehi. Pāragāminoti pāraṅgamanasīlā. Tekāliko ayaṃ gāmi-saddoti āha ‘‘yepī’’tiādi.

Māravisūkānīti mārakaṇṭakāni kaṇṭakasadisāni mārassa durācārāni. Viruddhasevitāni virodhavasena tāsaṃyeva vevacanāni. Tāni sarūpato dassetuṃ ‘‘appamāyū’’tiādi vuttaṃ. Nibbejanīyāti nibbedadāyikā. Ukkaṇṭhanīyāti ukkaṇṭhavahā.

Vikappavasena veditabbo opammaparikappavisayattā tassa kiriyāpadassa. Tenāha ‘‘anuparigaccheyyā’’ti. Etthāti etasmiṃ medavaṇṇavatthusmiṃ. Mudunti mudumadhurasaṃ vindeyyāma paṭilabheyyāma. Assādoti assādetabbo.

Sattavassānubandhasuttavaṇṇanā niṭṭhitā.

5. Māradhītusuttavaṇṇanā

161. Cintesīti sokavasiko hutvā cintayi. Gaṇikārahatthiniyoti dīpakakareṇuyo. Ekasataṃ ekasatanti ekasataṃ ekasataṃ paccekaṃ sataṃ satanti attho. Tenāha ‘‘ekekaṃ sataṃ sataṃ katvā’’ti. Kumārivaṇṇasatanti kumāritthīnaṃ attabhāvānaṃ sataṃ. Tā kira paṭhamaṃ kaññārūpena attānaṃ dassesuṃ. Anupagatapupphānañhi samaññā kaññāti. Puna yathāvuttakumārirūpena upagatapupphā hi kumārī. Puna vadhukārūpena. Taṃ sandhāya vuttaṃ ‘‘avijātavaṇṇasata’’nti. Tatiyavāre yuvatirūpena. Vijātā hi itthī anatikkantamajjhimavayā yuvatī. Ettāvatā bālā taruṇī porīti tividhāsu itthīsu purimā dve dassitā, pariyosānavāresu manussajātikānaṃ manussitthiyova ruccantīti tena manussarūpena tā attānaṃ dassesuṃ.

Atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittupasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpabhāvato piyarūpasātarūpā nāma attano kiccavasena. Eko ahaṃ jhāyantoti gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo ahaṃ lakkhaṇūpanijjhānena nijjhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭibujjhiṃ. Tasmāti yathāvuttavivekasukhasamadhigamanimittaṃ. Akaraṇenāti mittasanthavassa akaraṇena. Sakkhīti sakkhibhāvo.

Katamena vihārenāti jhānasamāpattīnaṃ katamena vihārena. Idha dutiyapadassa attho vissajjanagāthāvaṇṇanāyameva āvi bhavissati. Anāmantena ‘‘taṃ puggala’’nti sammukhā ṭhitampi bhagavantaṃ asammukhā viya katvā vadati, kathaṃ tvanti attho.

‘‘Avitakkajhāyī’’ti vakkhamānattā ayamevettha kāyapassaddhi veditabbāti āha ‘‘catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo’’ti. Puññābhisaṅkhārādike kammābhisaṅkhāre. Kāmālayādīnaṃ abhāvato anālayo. Na saratīti na savati. Rāgavasena hi sattā saṃsāramanusavanti. Na thinoti na thinamiddhacitto. Mohavasena hi sattā thinamiddhaṃ āpajjantīti. Diyaḍḍhakilesasahassanti khuddakavatthuvibhaṅge (vibha. 842, 976) āgatesu aṭṭhasu kilesasatesu aṭṭhasataṃ taṇhāvicaritāni apanetvā sesā paññāsādhikaṃ sataṃ kilesā, te brahmajāle (dī. ni. 1.31) āgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ hoti; tā ca uppannānuppannabhāvena diguṇitā diyaḍḍhakilesasahassaṃ dasādhikaṃ hoti; taṃ appakaṃ pana ūnamadhikaṃ vā gaṇanupagaṃ na hotīti ‘‘diyaḍḍhakilesasahassa’’nti vuttaṃ. Itaresaṃ atītādibhāvāmasanato aggahaṇaṃ pahānassa adhippetattā. Ayamettha saṅkhepo, vitthāro pana abhidhammaṭīkāyaṃ (dha. sa. anuṭī. nidānakathāvaṇṇanā) vuttanayena veditabbo. Paṭhamapadenāti ‘‘na kuppatī’’ti iminā padena. Dutiyenāti ‘‘na saratī’’ti padena. Tatiyenāti ‘‘na thino’’ti padena. Nīvaraṇappahānena khīṇāsavataṃ dasseti, anavasesato nīvaraṇānaṃ accantappahānaṃ adhippetaṃ.

Pañcadvārikakilesoghaṃ tiṇṇoti channaṃ dvārānaṃ vasena pavattanakilesoghaṃ taritvā ṭhito. Kāmoghadiṭṭhoghabhavoghaṭṭhakilesabhāvato ‘‘pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni veditabbānī’’ti āha. Rūparāgādayo visesato na pañcadvārikāti vuttaṃ ‘‘chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbānī’’ti.

Maccurājassāti sambandhe sāmivacananti dassento ‘‘maccurājassa hatthato’’ti āha. Nayamānānanti anādare sāmivacananti katvā vuttaṃ ‘‘nayamānesū’’ti.

Ūhaccāti buddhaṃ nissāya. ‘‘Idamavocā’’ti desanaṃ niṭṭhāpetvāti etena saṃyuttesu ayaṃ nigamanapāḷi, heṭṭhā anāgatanayattā pana kesuci potthakesu na likhīyatīti dasseti. Daddallamānāti jajjakārassa hi daddakāraṃ katvā niddeso. Tenāha ‘‘ativiya jalamānā’’ti. Nīharīti tāsaṃ kāyavacīvikāraṃ na manasikaronto tiṇāyapi amaññamānova anapekkheneva nīhari. Phalato bhaṭṭhanti phalasipāṭikato bhaṭṭhaṃ. Kuṇḍatiṇādigacchatūlaṃ poṭakitūlaṃ.

Māradhītusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

5. Bhikkhunīsaṃyuttaṃ

1. Āḷavikāsuttavaṇṇanā

162. Āḷaviyaṃ jātāti āḷaviyaṃ vijāyitvā saṃvaḍḍhamānā. Tenāha ‘‘āḷavinagaratoyeva ca nikkhamma pabbajitā’’ti. Dhanaṃ samādapetvāti cetiyassa rājā ekaṃ mukhaṃ, rājaputto ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekanti evaṃ catūsu mukhesu navakamme kayiramāne seṭṭhinā gahitamukhe kamme olīyamāne eko upāsako ariyasāvako pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā ‘‘yo yaṃ dātuṃ ussahati hiraññaṃ vā suvaṇṇaṃ vā sattavidharatanaṃ vā haritālaṃ vā manosilaṃ vā, so dhanaṃ detū’’ti samādapetvā yathāladdhaṃ paṭhamaṃ kammaṭṭhānaṃ pesetvā ‘‘navakammaṃ niṭṭhita’’nti sutvā ekakaṃ āgacchantaṃ antarāmagge corā palibundhitvā tato kiñcipi dhanaṃ alabhantā ‘‘sace naṃ muñcissāma, anatthaṃ no kareyyā’’ti jīvitā voropesuṃ. Anaparādhe ariyasāvake aparādhakā te corā andhā jātā, tasmā taṃ ṭhānaṃ ‘‘andhavana’’nti paññāyitthāti aṭṭhakathāyaṃ vuttaṃ. Khīṇāsavānaṃ yasmā yattha katthaci cittaviveko hotiyeva upadhivivekassa siddhattā. Tasmā ‘‘kāyavivekatthinī’’ti vuttaṃ.

Nissaraṇanti nibbānaṃ sabbasaṅkhatassa nissaṭattā. Paccavekkhaṇañāṇenāti paccavekkhaṇañāṇena, pageva maggaphalañāṇehīti adhippāyo. Nibbānapadanti nibbānasaṅkhātaṃ dhammakoṭṭhāsaṃ. Vinivijjhanaṭṭhenāti hadayaṃ vinividdhena hadayamhi vijjhitvā dukkhuppādanena khandhānaṃ ete pañca kāmā sattisūlasadisā. Adhikuṭṭanabhaṇḍikāti āghātanaghaṭikā.

Āḷavikāsuttavaṇṇanā niṭṭhitā.

2. Somāsuttavaṇṇanā

163. Ṭhānanti issariyaṭṭhānaṃ visayajjhattaṃ. Duppasahaṃ akampiyabhāvattā. Dvaṅgulapaññāyāti ettha itthiyo hi daharakumārikākālato paṭṭhāya odanapacanavidhiṃ anutiṭṭhantiyo ukkhaliyaṃ udakaṃ tāpetvā taṇḍule pakkhipitvā attano buddhiyā tesaṃ pākakālappamāṇaṃ paricchindituṃ tāni dabbiyā uddharitvāpi vaṇṇasaṇṭhānaggahaṇamattena pakkāpakkabhāvaṃ jānituṃ na sakkonti, kevalaṃ pana dvīhi aṅgulīhi uppīḷitakāle eva jānanti, tasmā dvīhaṅgulikehi dubbalapaññattā ‘‘dvaṅgulapaññā’’ti vuccanti. Phalasamāpattiñāṇappavattikittanena catūsu saccesu asammohavihāro dīpito hotīti āha ‘‘ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne’’ti. Vipassantassāti asammohapaṭivedhato visesena passantassa khandhapañcakameva saccābhisamayato pubbabhāge vipassantassa. Aññaṃ vāti itthipurisato aññaṃ vā kiñci vatthuṃ. ‘‘Ahaṃ asmī’’ti mānadiṭṭhigāhataṇhāgāhavasena gahitavatthusmiṃ yevāti āha ‘‘ahaṃ asmīti taṇhāmānadiṭṭhivasenā’’ti.

Somāsuttavaṇṇanā niṭṭhitā.

3. Kisāgotamīsuttavaṇṇanā

164. ‘‘Kisāgotamī’’ti ettha kā panāyaṃ kisāgotamī, kissa ayaṃ bhikkhunī hutvā samaṇadhammaṃ matthakaṃ pāpesīti tamatthaṃ vibhāvetuṃ ‘‘pubbe kirā’’tiādimāraddhaṃ. Aṅgārāvāti addāriṭṭhakavaṇṇaaṅgārā eva jātā. Dārusākanti addhamāsakena dāruṃ sākañca āharissāmīti antarāpaṇe antaravīthiṃ gatā.

Siddhatthakanti sāsapaṃ. Sālāyanti anāthasālāyaṃ. Khuraggeyevāti khurasikhe eva, kesorohanakkhaṇe evāti attho.

Ekamāsīti ettha ma-kāro padasandhikaro. Saṃhitāvasena ca purimapade vā rassattaṃ. Parapade vā dīghattanti āha ‘‘ekā āsī’’ti. Bhāvanapuṃsakametaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Puttamaraṇaṃ antaṃ atītaṃ idāni puttamaraṇassa abhāvato. Tenevāha ‘‘puttamaraṇaṃ nāma natthī’’ti. Purisaṃ gavesitunti yathā mayhaṃ purisagavesanā nāma sabbaso natthi, tathā eva puttagavesanāpi natthi, tasmā me puttamaraṇaṃ etadantaṃ, sabbesu khandhādīsu bhavādīsu ca taṇhānandiyā abhāvakathanena sabbasattesu taṇhā sabbaso visositā, tassāyeva kārakaavijjākkhandho padālitoti attano nikkilesataṃ pavedentī therī sīhanādaṃ nadīti.

Kisāgotamīsuttavaṇṇanā niṭṭhitā.

4. Vijayāsuttavaṇṇanā

165. Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tena pañcaṅgikena. Ātatantiādīsu ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhavīṇādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Tataādivisesopi ātatamevāti ‘‘cammapariyonaddhesū’’ti visesanaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ sesaṃ tantibaddhaṃ sabbaṃ ātatavitataṃ nāma, gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādisaddena saṅkhasiṅgānampi saṅgaho. Sammatāḷa-kaṃsatāḷa-silātāḷa-salākatāḷādi sammādi nāma. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ, kaṃsamayatāḷaṃ kaṃsatāḷaṃ, silāyaṃ ayopattena ca tāḷanatāḷaṃ. Sabbe kāmaguṇe. Uggharitapaggharitaṭṭhenāti upari gharaṇena ca vissandanena ca. Evanti ‘‘iminā pūtikāyenā’’ti. Arūpaṭṭhāyinoti sattādhiṭṭhānenāyaṃ dhammadesanāti āha ‘‘sabbatthāti sabbesu rūpārūpabhavesū’’ti. Tesaṃ dvinnaṃ rūpārūpabhavānaṃ gahitattā. Bhavabhāvasāmaññato, tadadhiṭṭhānato gahite kāmabhave. Avijjātamo vihato aggamaggena samugghātitattā.

Vijayāsuttavaṇṇanā niṭṭhitā.

5. Uppalavaṇṇāsuttavaṇṇanā

166. Aggato paṭṭhāyāti sabbaaggato pabhuti yāva mūlā antarāyuttaṃ sammadeva pupphitaṃ sālarukkhaṃ. Vaṇṇadhātusīsena vaṇṇadhātusampannaṃ dutiyaṃ bhikkhuniṃ vadatīti āha ‘‘tayā sadisā aññā bhikkhunī natthī’’ti. Pakhumasīsena akkhibhaṇḍaṃ vuccatīti āha ‘‘pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe’’ti. Nāsavaṃseti nāsavaṃsamūle. ‘‘Na passasī’’ti vatvā adassane kāraṇaṃ āha ‘‘vasībhūtamhī’’ti.

Uppalavaṇṇāsuttavaṇṇanā niṭṭhitā.

6. Cālāsuttavaṇṇanā

167. Idanti idaṃ dassanaṃ. Gāhāpesīti samādāpesi ‘‘jātiṃ mā rocā’’ti. Aññanti bandhavadhato aññaṃ chedanādiṃ. Nivesesīti pavisāpesi.

Cālāsuttavaṇṇanā niṭṭhitā.

7. Upacālāsuttavaṇṇanā

168. Punappunaṃ…pe… āgacchanti kāraṇassa asamūhatattā. Santāpito kilesasantāpehi. Agatīti avisayo.

Upacālāsuttavaṇṇanā niṭṭhitā.

8. Sīsupacālāsuttavaṇṇanā

169. Samaṇisadisāti samaṇaliṅgassa dhāraṇena samaṇisadisā, kassacipi pāsaṇḍassa aruccanato monamaggassa appaṭipajjanato tava samaṇibhāvaṃ nānupassāmīti adhippāyo. Pāsaṃ ḍentīti pāsaṃ sajjenti, yathā tattha diṭṭhipāse sattānaṃ cittaṃ paṭimukkaṃ hoti, evaṃ sajjentīti attho. Tathābhūtā ca te sattānaṃ citte khittā viya hontīti āha ‘‘cittesu diṭṭhipāsaṃ khipantīti attho’’ti. Pāse mocetīti diṭṭhipāse sattānaṃ cittasantānato nīharati dhammasudhammatāya. Tasmāti pāsamocanato pāsaṇḍoti na vuccati. ‘‘Ito bahiddhāyeva pāsaṇḍā hontī’’ti vuttassa atthassa nigamanaṃ. Evañca katvā sabbepi bāhirakasamaye sandhāya cūḷasīhanādasutte ‘‘channavuti pāsaṇḍā’’ti vuttaṃ. Pasīdantīti diṭṭhipaṅke saṃsārapaṅke ca pakārehi agādhā osīdanti.

Abhibhavitvāti sabbasaṃkilesappahānena abhibhuyya atikkamitvā. Ajitoti ajini avijayattā. Sabbāni akusalakammāni kusalakammāni ca khīṇāni etthāti sabbakammakkhayo, arahattaṃ. Upadhayo sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānaṃ.

Sīsupacālāsuttavaṇṇanā niṭṭhitā.

9. Selāsuttavaṇṇanā

170. Kenidaṃ pakataṃ bimbanti idaṃ attabhāvasaññitaṃ bimbaṃ brahmā-visaṇupurisa-pajāpatiādīsu kena kataṃ nimmitaṃ nibbattitanti kattabbamohaṃ nāma kātukāmo pucchati. Aghanti aghavatthu. Tenāha ‘‘dukkhapatiṭṭhānattā’’ti. Hetunirodhenāti taṇhāsaṅkhatassa hetuno anuppādanirodhena. Paccayavekallenāti tadavasiṭṭhakilesābhisaṅkhārādipaccayassa vekallabhāvena, apaccayabhāvūpagamanenāti attho.

Selāsuttavaṇṇanā niṭṭhitā.

10. Vajirāsuttavaṇṇanā

171. Suddhasaṅkhārapuñjeti rūpārūpavibhāge kilesasaṅkhārasamūhe. Paramatthatoti sabhāvena. Yathā na hi sattasaññitasaṅkhārapuñjo nāma paramatthato upalabbhati, evaṃ tabbinimutto nāma koci na upalabbhati avijjamānattā. Vijjamānesūti yathāpaccayasampattiyā labbhamānesu. Tenākārenāti itthipurisādiākārena. Vavatthitesūti paccekaṃ paccayavisesasamuṭṭhitaṃ saṇṭhānavisesaṃ upādāya ‘‘puriso hatthī asso’’tiādinā abhisaṅgato pavattesu. Sammutīti sattoti vohāro. Tenāha ‘‘samaññāmattamevā’’ti. Pañcakkhandhadukkhanti pañcakkhandhasaññitaṃ dukkhaṃ. Vuttaṃ hetaṃ bhagavatā ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) añño neva sambhoti yathāvuttadukkhato aññassa saṅkhatadhammassa abhāvato. Na nirujjhatīti tato aññaṃ na nirujjhati, uppādato hoti nirodhoti.

Vajirāsuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

6. Brahmasaṃyuttaṃ

1. Paṭhamavaggo

1. Brahmāyācanasuttavaṇṇanā

172. Parivitakko udapādīti dhammagambhīratāpaccavekkhaṇahetuko dhammadesanāya appossukko uppajji. Ayaṃ parivitakko kasmā udapādi? Kattha ca udapādīti taṃ sabbaṃ vibhāvetuṃ ‘‘sabbabuddhāna’’ntiādi āraddhaṃ. Tattha āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Tattha aṭṭhame sattāheti idaṃ sattamasattāhato paraṃ sattāhabbhantare uppannattā vuttaṃ, na pana itaresaṃ viya aṭṭhamassa nāma sattāhassa pavattitassa sabbhāvā. Sapaccaggheti mahagghe. ‘‘Paccagghe’’ti vā pāṭho, abhinaveti attho. Selamayeti muggavaṇṇasilāmaye.

Paṭividdhoti sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yāthāvato avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha ‘‘uttānapaṭikkhepavacanameta’’nti. Yo alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhanako kadāci natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Attano paccayehi padhānabhāvaṃ nītoti paṇīto. Atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Tattha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ, anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato santo. Nibbutasabbapariḷāhattā nibbuto. Santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇassa visayattā na takkena avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā yathāvuttehi paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.

Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya, atthako pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti hi ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayā idappaccayā, avijjādayo. Idappaccayā eva idappaccayatā yathā ‘‘devo eva devatā’’. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ etaṃ adhivacana’’nti. Saṅkhārādīnaṃ paccayā saṅkhārādipaccayā, avijjādayo. Tesaṃ saṅkhārādipaccayānaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.572-573) vuttanayena veditabbo. Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādiabhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni assa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti paṭippassaddhivūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti. Etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo aṭṭhakathāyaṃ vutto eva. Sesapadesupi eseva nayo.

Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha ‘‘kilesarāgā’’ti adhippetā, na lobhavisesā eva cittassa pariḷāhabhāvāpādanato. Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271). Virajjantīti palujjanti vikkhambhanato sabbaso tena visaṃyuttabhāvato. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ bhavanikantibhāvena saṃsibbati. Phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthamajānantānaṃ apaṭipajjantānañca vasena, jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamoyeva. Tenāha bhagavā – ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tenevāha – ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūle eva samucchinnattā. Anubrūhanaṃ sampiṇḍanaṃ. Soti apissūti nipāto. Vuddhippattā vā acchariyā anacchariyā, vuddhiatthopi hi -kāro hoti yathā ‘‘asekkhā dhammā’’ti. Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanatā gāthatthassa ca acchariyatā tassa vuddhippattīti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle panā’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto. ‘‘Ekaṃsatthe’’ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa pakāsituṃ desitunti yojanā. Halanti vā alanti iminā samānatthapadaṃ ‘‘halanti vadāmī’’tiādīsu viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca phuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.

Niccādīnanti niccādīnaṃ catunnaṃ vipallāsānaṃ. Evaṃgatanti evaṃ aniccantiādinā ākārena pavattaṃ bujjhitabbaṃ. Kāmarāgarattā ca bhavarāgarattā ca nīvaraṇehi nivutacittatāya diṭṭhirāgarattā viparītābhinivesena na dakkhanti yāthāvato dhammaṃ na paṭivijjhissanti. Sabhāvenāti aviparītasabhāvena. Evaṃ gāhāpetunti aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātavesena. ‘‘Aññataratāpasavesenā’’ti keci, so panassa arahattādhigamaneneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrapabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu, cirapārivāsikatāya takkabharitā cāṭi, snehatintadubbalabhāvena vasāpītapilotikā, telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā. Hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā arūpanissitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti.

Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva. Gambhīropi dhammo paṭipakkhavidhamanena ñāṇena visadabhāvaṃ āpannena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So garuṭṭhāniyānaṃ ajjhesanahetukoti paṇālikāya sattānaṃ dhammasampaṭipattiyā brahmāyācanānimittanti taṃ dassento ‘‘apicā’’tiādimāha.

Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassento ‘‘paññāmaye’’tiādimāha. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu viya karaṇe paccattavacananti āha ‘‘assavanatāyā’’ti. Dasapuññakiriyavasenāti dānādidasavidhapuññakiriyavatthūnaṃ vasena. Tenāha ‘‘katādhikārā’’tiādi. Papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.282) pana ‘‘dvādasapuññakiriyavasenā’’ti vuttaṃ, taṃ dānādīsu saraṇagamana-parahitapariṇāmanādipakkhipanavasena vuttaṃ.

Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcentā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kañci adhammameva ‘‘dhammo’’ti dīpesuṃ. Tenāha ‘‘te hi puretaraṃ uppajjitvā’’tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.

Selo pabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddoti vuttaṃ ‘‘paññāmaya’’nti. Sā hi abbhuggataṭṭhena pāsādoti abhidhamme āgatā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

Yathā hītiādīsu yathā ca pabbate ṭhatvā andhakāre heṭṭhā olokentassa purisassa khettakedārapāḷikuṭikāyo tattha sayitamanussā ca na paññāyanti anujjalabhāvato, kuṭikāsu pana aggijālā paññāyati samujjalabhāvato, evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā, ñāṇagginā anujjalabhāvato anuḷārabhāvato ca rattiṃ khittā sarā viya honti, katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.

Garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha ‘‘ajjhesananti yācana’’nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ ‘buddhacakkhū’ti nāma’’nti. Tiṇṇaṃ magggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti ‘‘dhammacakkhū’’ti na vuccati, yato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti ‘‘apparajakkhajātikā’’ti ettha vuttanayena. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā’’ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandatīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ ‘‘paralokañceva vajjañca bhayato passantī’’ti. Sampattibhavato vā aññattā vipattibhavo paralokoti vuttaṃ ‘‘para…pe… passantī’’ti.

Ayaṃ panettha pāḷīti ettha ‘‘apparajakkhā’’ti padānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhanapāḷi. Saddhādīnañhi vimuttaparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāve sati hoti. Tesañca balavabhāvo saddhādīnaṃ dubbalabhāveti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena apparajakkhā mahārajakkhātiādayo pāḷiyaṃ (paṭi. ma. 1.111) vibhajitvā dassitā ‘‘saddho puggalo apparajakkho’’tiādinā. Khandhādayo eva lujjanapalujjanaṭṭhena loko sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti bhavati etenāti sampattisambhavaloko, sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhava-duggatisaṃvattaniyakammabhavā vipattibhavaloka-vipattisambhavalokā. Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā sabbe lujjanaṭṭhena lokoti. Tattha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā.

Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati, pariññeyyānaṃ dukkhasaccadhammānaṃ idha ‘‘loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭha lokadhammā. Dasāyatanānīti dasa rūpāyatanāni. Sesaṃ suviññeyyameva. Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā’’ti. Apparajakkhatādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī. Uppalagacchopi jalāsayopi ca. Idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni hi udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā dassitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteneva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Niddesādīhi dhammābhisamayāya netabboti neyyo. Pajjati attho etenāti padaṃ, pajjate ñāyateti vā padaṃ, tadattho. Padaṃ paramaṃ etassa, na saccābhisambodhoti padaparamo.

Udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu. Uddisantassa uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati padaparamoti ayaṃ puggalo chabbidhaṃ byañjanapadaṃ chabbidhaṃ atthapadanti idaṃ padameva paramaṃ assāti padaparamoti vuccatīti attho.

Vāsanā hotīti desanā phalavohārena vāsanā hotīti vuttā. Na hi kāci buddhānaṃ desanā niratthakā. Yeti ye duvidhe puggale. Vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatāchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgacalanaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni. Rāgacaritādiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.43) vuttanayena veditabbaṃ.

Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ dhammasampaṭicchanayogyaṃ katvā vissajjentu, saddahanākārena naṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.

Satthu santikaṃ upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma atiṭṭhananti āha ‘‘sakaṭṭhānameva gato’’ti. Saddhindriyādi sammādiṭṭhiādiko dhammo eva vineyyasantāne pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā. Dhammanti desanā. Atha vā atthadhammato anapetattā dhammañca taṃ pavattanaṭṭhena cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.40-41). Pavattesīti paṭṭhapesi.

Brahmāyācanasuttavaṇṇanā niṭṭhitā.

2. Gāravasuttavaṇṇanā

173. Ayaṃ vitakkoti ayaṃ ‘‘kintāhaṃ vihareyya’’nti evaṃ pavattitavitakko. Aññasminti parasmiṃ. Attā na hotīti hi añño, paro. So panettha na yo koci adhippeto, atha kho garuṭṭhānīyo. Tenāha ‘‘kañci garuṭṭhāne aṭṭhapetvā’’ti. Patissavati garuno ‘‘āmā’’ti sampaṭicchatīti patisso, na patissoti appatisso. Patissayarahito garupassayarahitoti attho.

Sadevaketi avayavena viggaho samudāyo samāsattho. Sadevakaggahaṇena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā, samārakaggahaṇena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto tannivāsī ca hoti. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ paccāsattiñāyeneva. ‘‘Sassamaṇabrāhmaṇiyā pajāyā’’ti sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇaṃ. Nidassanamattañcetaṃ apaccatthikānaṃ asamitapāpānaṃ abāhitapāpānañca samaṇabrāhmaṇānaṃ teneva vacanena gahitattā. Kāmaṃ ‘‘sadevake’’tiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ. ‘‘Salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti pajāvacanena sattalokaggahaṇaṃ. Devabhāvasāmaññena mārabrahmesu gahitesupi itarehi tesaṃ labbhamānavisesadassanatthaṃ visuṃ gahaṇanti dassento ‘‘māro nāmā’’tiādimāha. Māro brahmānampi vicakkhukammāya pahotīti āha ‘‘sabbesa’’nti. Uparīti uparibhāve. Brahmāti dasasahassibrahmānaṃ sandhāyāha. Tathā cāha ‘‘dasahi aṅgulīhī’’tiādi. Idha dīghanikāyādayo viya bāhirakānampi ganthanikāyo labbhatīti āha ‘‘ekanikāyādivasenā’’ti.

Vatthuvijjādīti ādi-saddena vijjāṭṭhānāni saṅgahitāni. Yathāsakaṃ kammakilesehi pajātattā nibbattattā pajā, sattanikāyo. Tassā pajāya. Sadevamanussāyāti vā iminā sammutidevaggahaṇaṃ tadavasiṭṭhamanussalokaggahaṇañca daṭṭhabbaṃ. Evaṃ bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Lokavasena vuttāni ‘‘lokīyanti ettha kammakammaphalānī’’ti katvā, pajāvasena ‘‘hetupaccayehi pajāyatī’’ti katvā. Sīlasampannataranti ettha paripuṇṇasampannatā adhippetā ‘‘sampannaṃ sālikedāra’’ntiādīsu (jā. 1.14.1) viya. Tenāha ‘‘adhikataranti attho’’ti. Paripuṇṇampi ‘‘adhikatara’’nti vattabbatamarahati. Sesesūti ‘‘samādhisampannatara’’ntiādīsu.

Kāraṇantiādīsu kāraṇanti yuttiṃ. Atthanti aviparītatthaṃ. Vuḍḍhinti abhivuḍḍhinimittaṃ.

Iminā vacanenāti imasmiṃ sutte anantaraṃ vuttavacanena. Na kevalaṃ imināva, suttantarampi ānetvā paṭibāhitabboti dassento ‘‘na me ācariyo atthī’’tiādimāha. Ettha yaṃ vattabbaṃ, taṃ sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya (dī. ni. aṭṭha. 3.162) vuttameva. Saranti karaṇe etaṃ paccattavacananti āha ‘‘sarantenā’’ti, saranti vā saraṇahetūti attho.

Gāravasuttavaṇṇanā niṭṭhitā.

3. Brahmadevasuttavaṇṇanā

174. Ekakoti vivekaṭṭhitatāya nissaṭo. Gaṇasaṅgaṇikābhāvo tassānena dīpito, kilesasaṅgaṇikābhāvo pana ‘‘appamatto’’tiādīhi pakāsito. Pesitattoti nibbānaṃ pati pesitacitto. Sammadevāti ñāyeneva. So pana yadi āgamanato paṭṭhāya labbhati, vattabbameva natthi, atha paṭipadārambhato paṭṭhāya labbhati, evampi vaṭṭatevāti dassetuṃ ‘‘yathā vā tathā vā’’tiādi vuttaṃ. Aggamaggādhigamena asammohapaṭivedhassa sikhāppattattā maggadhammesu viya phaladhammesupi sātisayo asammohoti ‘‘sayaṃ abhiññā’’ti vuttanti āha ‘‘sāmaṃ jānitvā’’ti. Yathā jānanā panassa sacchikaraṇaṃ attapaccakkhakiriyāti ‘‘sacchikatvā’’ti vuttanti āha ‘‘paccakkhaṃ katvā’’ti. Tathā sacchikiriyā cassa vipassanāpaṭilābhoti ‘‘upasampajjā’’ti vuttanti āha ‘‘paṭilabhitvā’’ti. Etenāti ‘‘khīṇā jātī’’tiādivacanena.

Jāti khīṇāti ettha jātisīsena tabbikāravanto khandhā vuttā. Pubbeva khīṇattāti maggādhigamanato pageva atītabhāveneva khīṇattā. Tattha anāgatesu. Vāyāmābhāvatoti avijjamānattā. Anāgatabhāvasāmaññaṃ gahetvā lesena vuttaṃ. Na paccuppannā vijjamānattāti saṃkiliṭṭhā ca maggabhāvanāti siyāti vacanaseso. Yathā ajātaphalataruṇarukkhamūle chinne āyatiuppajjanārahāni phalāni chedanapaccayā anuppajjamānāni naṭṭhāni nāma honti, evameva bhāvanāya asati uppajjanārahā kilesā tappaccayā jāti ca maggabhāvanāya sati na uppajjamānā pahīnāti vuccantīti imamatthaṃ dasseti ‘‘maggassa panā’’tiādinā. Anuppādadhammataṃ āpajjanena ñāṇena khīṇarāgavasena.

Soḷasakiccabhāvāyāti soḷasakiccatāya, soḷasavidhassa vā kiccassa bhāvāya uppādanāya. Pāḷiyaṃ sapadānanti sapadānacāro vutto bhāvanapuṃsakaniddesenāti āha ‘‘sapadānacāra’’nti. Anukkammāti anatikkamitvā. Āhutipiṇḍanti juhitabbapiṇḍaṃ, juhanavasena aggimhi pakkhipitabbapāyāsapiṇḍanti adhippāyo. Bhūtabalikammanti tathā pakkhipitvā balikammakaraṇaṃ. Haritupalittanti allagomayena kataparibhaṇḍaṃ. Vanamālaparikkhittanti manoharāhi vanapupphamālāhi parikkhittaṃ. Dhūmakaṭacchūti dhūmapānaṃ. Sīlagandhanti sīlaṃ paṭicca uppannakittigandhaṃ. Ghāyamānassāti upagataṃ gaṇhantassa.

Imamhā ṭhānāti imasmā manussānaṃ vasanaṭṭhānā, mahāpathavitalatoti adhippāyo. Sabbaheṭṭhimoti brahmapārisajjānaṃ vāsabrahmalokamāha. Brahmapatho nāma cattāri kusalajjhānāni brahmalokamaggabhāvato. Jīvitapatho nāma jīvitapavattiupāyabhāvato. ‘‘Bhuñjatu bhavaṃ mahābrahmā’’ti vacanaṃ sandhāyāha ‘‘kiṃ jappasī’’tiādi. Tiṇabījānīti sālitaṇḍulādīni. Goyūsanti khīraṃ jigucchanto vadati. Ayampi attho ‘‘netādiso brahmabhakkho’’ti vadantena dīpitoti.

Atidevapattopi pañcakhandhūpadhīnaṃ atthitāya kilesūpadhiādīnaṃyeva virahitabhāvo gahito. Aññatra hi bhāvapaccayaṃ tadattho viññāyatīti āha ‘‘atidevabhāvaṃ patto’’ti. Yasmā brahmānopi devagatipariyāpannattā devā eva, tasmā vuttaṃ ‘‘atibrahmabhāvaṃ patto’’ti.

Attānaṃ bhāvetvāti sīlādīhi guṇehi attānaṃ vaḍḍhetvā paribrūhitvā ṭhito.

Puthujjanā tasā taṇhāmānadiṭṭhiparittāsavasena tāsanato. Khīṇāsavā thāvarā nāma sabbaso gatīsu sañcaraṇābhāvato. Tathā hi catunnaṃ saccānaṃ sabbaso adiṭṭhattā bhavadāyajjassa taṇhādāsabyassa bhāvato ekaccāsu gatīsu sañcaraṇasabhāvato sekkhā thāvarā na honti. Bhajamānāti bhajāpiyamānā. Thāvarapakkhameva bhajanti sabbaseṭṭhapakkhaṃ ekantapasaṭṭhaṃ bhajamānabhāvaṃ upādāya.

Pahīnakileso khīṇāsavo viseno. Sukhaṃ āyati sukhāyati, tassa kārakaṃ sukhāyatikaṃ.

Brahmadevasuttavaṇṇanā niṭṭhitā.

4. Bakabrahmasuttavaṇṇanā

175. ‘‘Sassato attā ca loko cā’’ti evaṃ pavattā diṭṭhi sassatadiṭṭhi. Saha kāyenāti saha tena brahmattabhāvena. Brahmaṭṭhānanti attano brahmavatthuṃ. Aniccaṃ ‘‘nicca’’nti vadati aniccatāya attano apaññāyamānattā. Thiranti daḷhaṃ, vināsābhāvato sārabhūtanti attho. Uppādavipariṇāmābhāvato sadā vijjamānaṃ. Kevalanti paripuṇṇaṃ. Tenāha ‘‘akhaṇḍa’’nti. Kevalanti vā jātiādīhi asammissaṃ, virahitanti adhippāyo. Uppādādīnaṃ abhāvato eva acavanadhammaṃ. Koci jāyanako…pe… upapajjanako vā natthi niccabhāvato ṭhānena saddhiṃ tannivāsīnaṃ. Niccabhāvañhi so paṭijānāti. Tisso jhānabhūmiyoti dutiyatatiyacatutthajjhānabhūmiyo. Catutthajjhānabhūmivisesā hi asaññasuddhāvāsāruppabhavā. Nibbānanti vā ettha iti-saddo ādiattho, na parisamāpanattho, tasmā ‘‘sabba’’nti iminā ‘‘asañña…pe… bhavā’’ti vuttaṃ saṅgaṇhāti. Paṭibāhatīti santaṃyeva samānaṃ ajānantova ‘‘natthī’’ti paṭikkhipati. Eke uttaravihāravāsino.

Heṭṭhūpapattikoti heṭṭhā bhūmīsu uppannaupapattiko. Idāni tamatthaṃ vivarituṃ ‘‘anuppanne’’tiādi vuttaṃ. Heṭṭhupapattikaṃ katvāti yathāṭhitabhūmito heṭṭhā tatiyajjhānabhūmiyaṃ upapattijhānaṃ katvā, na uparijhānassa viya patthanāmattanti adhippāyo. Paṭhamakāleti tasmiṃ bhave paṭhamakāle. Aññāsi āsannabhāvato. Ubhayanti taṃ taṃ attanā katakammañceva nibbattaṭṭhānañcāti ubhayaṃ. Pamussitvā nibbattiṃ anupadhārento.

Avijjāya gatoti avijjāya saha pavatto. Sahayoge hi idaṃ karaṇavacanaṃ. Tenāha ‘‘samannāgato’’ti. Aññāṇīti avidvā. Paññācakkhuvirahato andhībhūto, andhabhāvaṃ āpannoti attho. Anāgate saddo hotāyaṃ ‘‘vakkhatī’’ti yatrasaddapayogena, attho pana vattamānakāliko. Tenāha ‘‘bhaṇatī’’ti. Tenāha ‘‘yatrā’’tiādi.

Maggacoroti maggaparibundhakacoro. Santajjiyamānoti ‘‘avijjāgato vata, bho, bako brahmā’’tiādinā santajjiyamāno. Satiṃ labhitvāti teneva santajjanena yoniso ummujjitvā purimajātivisayaṃ satiṃ labhitvā. Nippīḷitukāmoti ghaṃsetukāmo dosaṃ dassetukāmo ‘‘idaṃ passa yāvañca te aparaddha’’nti. Puññakammāti puññakārino. Vedehi ñāṇehi gatattā pavattattā. Antimā brahmupapattīti sabbapacchimā brahmabhāvappatti. Asmābhijappantīti asme abhijappanti. Āyuvaṇṇādivasena brūhitaguṇattā brahmā. Aññehi mahantā brahmā mahābrahmā. Abhibhūti taṃ brahmalokaṃ jeṭṭhakabhāvena abhibhavitvā ṭhito. Anabhibhūtoti aññehi na abhibhūto. Aññadatthūti ekaṃsavacanametaṃ. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā nimmātā. Seṭṭho sajitāti ayaṃ lokassa uttamo saṃvibhajitā ca. Vasī pitā bhūtabhabyānanti āciṇṇavasittā vasī, ayaṃ pitā bhūtānaṃ nibbattānaṃ bhabyānaṃ sambhavesīnanti patthenti vikatthenti pihenti mānenti.

Etanti viparītasaññāvasena ‘‘idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassata’’ntiādinā vuttaṃ etaṃ appaṃ parittakanti taṃ bhagavā paricchinditvā dasseti. Taṃ pana ‘‘ekasmiṃ kosalake tilavāhe vassasate vassasate ekekatiluddhāre kayiramāne tilāni parikkhayaṃ gacchanti, na tveva abbude āyū’’ti evaṃ vutto abbudo, taṃvasena vīsatiguṇaṃ nirabbudo, tesaṃ nirabbudānaṃ vasena nirabbudasatasahassaṃ. Ayamettha saṅkhepo, vitthārato pana padume āyuno vassagaṇanā imasmiṃyeva saṃyutte parato āgamissati. Anantadassīti anantassa ñeyyassa anavasesato dassī. Vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlavasena samāciṇṇattā sīlavattaṃ. Taṃ pana ekamevāti āha ‘‘sīlamevā’’ti.

Apāyesīti ettha yadā so pipāsite manusse pānīyaṃ pāyesi, taṃ samudāgamato paṭṭhāya dassetuṃ ‘‘tatrā’’tiādi āraddhaṃ. Pubbeti purimajātiyaṃ. Esa brahmā ‘‘jarāmaraṇassa antaṃ karissāmī’’ti ajjhāsayavasena jhānaṃ nibbattetvā brahmaloke nibbatti, so tattha nibbānasaññī ahosi. Jhānaratiyā vītināmetīti tadā tassā kiriyāya avicchedato pavattiṃ upādāya vattamānapayogo. Rattandhakāre purato purato gacchantassa sakaṭassa anussaraṇavasena gacchantānaṃ sakaṭānaṃ nivattanaṃ hotīti ‘‘sabbasakaṭāni tatheva nivattitvā’’ti vuttaṃ.

Kammasajjāti yuddhasajjā. Vilopanti viluttabhaṇḍaṃ. Eṇikūlasminti ettha ‘‘panihatāya niccagaṅgāya nāma’’nti keci. ‘‘Eṇimigabahulatāya so gaṅgāya tīrappadeso eṇikūlanti vutta’’nti apare. Gaṅgeyyakoti gaṅgāsannivāsī.

Baddhacaroti paṭibaddhacariyo. Tenāha ‘‘antevāsiko’’ti. Yasmā buddho sabbaññū, tasmā aññāsi, idha mayhaṃ pamuṭṭhañca sabbaṃ jānāsīti adhippāyo. Sabbaṃ brahmalokaṃ obhāsayanto sabbampimaṃ brahmalokaṃ bhagavā obhāsaṃ abhibhavitvā anaññasādhāraṇaṃ attano obhāsaṃ obhāsento tiṭṭhati.

Bakabrahmasuttavaṇṇanā niṭṭhitā.

5. Aññatarabrahmasuttavaṇṇanā

176. Tejokasiṇaparikammaṃ katvāti ‘‘tejokasiṇaparikammajjhānaṃ samāpajjissāmī’’ti cittuppādo evettha tejokasiṇaparikammaṃ. Na hi buddhānaṃ aññesaṃ viya tattha jhānasamāpajjanena parikammapapañco atthi sabbattheva ciṇṇavasībhāvassa paramukkaṃsabhāvappattattā. Tassa kira brahmuno ‘‘yathāhaṃ evaṃ mahānubhāvo añño natthī’’ti laddhi, yaṃ sandhāya vuttaṃ – ‘‘natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā’’ti. Bhagavā tassa taṃ laddhiṃ vissajjetuṃ tejodhātuṃ samāpajjitvā tassa upari ākāse nisīdi. Tena vuttaṃ ‘‘tejodhātuṃ…pe… tathāgataṃ disvā’’ti. Aṭṭhivedhaṃ viyaṃ vijjhitabbo aṭṭhivedhī, yathā aṭṭhiṃ vijjhitvā aṭṭhimiñjaṃ āhacca tiṭṭhati, evaṃ vijjhitabboti attho. Ayaṃ pana aṭṭhivedhī viya aṭṭhivedhī, yathā so laddhiṃ vissajjeti, evaṃ paṭipajjitabboti attho. Sesānanti mahākassapamahākappinaanuruddhattherānaṃ.

Aññabrahmasarīravimānālaṅkārādīnaṃ pabhāti brahmānaṃ sarīrappabhā vimānappabhā alaṅkāravatthādīnaṃ pabhāti imasmiṃ brahmaloke imā sabbā pabhā attano pabhassarabhāvena abhibhavantaṃ. Natthi me sāti idāni me sā diṭṭhi natthi, ‘‘natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā’’ti ayaṃ laddhi natthi. Tenāha ‘‘tatrāssa…pe… pahīnā’’ti. Etthāti etasmiṃ samāgame. Yathā tassa brahmuno sabbaso diṭṭhigataṃ vimuccati dhammacakkhu uppajjati, evaṃ mahantaṃ dhammadesanaṃ desesi.

‘‘Ajjāpi te, āvuso’’tiādinā vuttena tattakeneva. Sarūpena vuttāti paṭhamena pādena catasso, dutiyena ekanti evaṃ pañca abhiññā sarūpena vuttā. Kasmā ettha dibbasotaṃ nāgatanti? Āha ‘‘tāsaṃ vasena āgatamevā’’ti. Yena imā lokuttarā abhiññā adhigatā, na tassa dibbasotasampādanaṃ bhāriyaṃ paṭipakkhavigamena sukheneva ijjhanato.

Aññatarabrahmasuttavaṇṇanā niṭṭhitā.

6. Brahmalokasuttavaṇṇanā

177. Paccekaṃ dvārabāhanti paccekaṃ dvārabāhaṃ. Pacceka-saddo cettha āvuttivasena veditabbo; ‘‘paccekaṃ pacceka’’nti āha ‘‘ekeko ekeka’’nti. Tesu hi eko paccekabrahmā gandhakuṭiyā ekadvārabāhaṃ nissāya ṭhito, aparo aññaṃ. Paccekabrahmāti ca ekacārī brahmā, na parisacārī brahmāti attho. Samiddhi nāma sagge sukhupakaraṇehi, brahmānañca jhānaṃ sukhupakaraṇanti jhānasukhena samiddhoti. Sampattiyā vepullappattatā brahmānañca abhiññāguṇehi vepullappattīti āha ‘‘phītoti abhiññāpupphehi supupphito’’ti. Asahantoti nasahanto narocento.

Satapadanti satasaddo. Rūpavasenāti rūpasaddavasena, rūpasaddena saddhinti attho. Tathā pantivasenāti etthāpi. Ekacceti eke migārī, tesaṃ byagghīnisārūpakānaṃ pañcasatānīti attho. ‘‘Kassa aññassa upaṭṭhānaṃ gamissāmī’’ti vimānasampattiyaṃ vimhayakkhiko ahaṅkāravasena vadati. Raṇanti nindanti etehīti raṇā, dosā. Virodhipaccayasannipāte vikāruppatti ruppanaṃ rūpassa pavedhananti āha ‘‘sītādīhi ca niccaṃ pavedhita’’nti. Sumedho sundarapañño so satthā rūpe na ramati, kiṃ pana mandapañño rūpe saraṇañca pavedhitañca apassanto ramasīti adhippāyo.

Brahmalokasuttavaṇṇanā niṭṭhitā.

7. Kokālikasuttavaṇṇanā

178. Pamāṇakarānaṃ rāgādīnaṃ abhāvato khīṇāsavo rāgādivasena na sakkā imaṃ pamātunti appameyyo, appameyyāni vā cattāri ariyasaccāni vijjhitvā ṭhitattā pamitaṃ pameyyaṃ tassa kato parimeyyo natthi. Tenāha ‘‘khīṇāsavo…pe… dīpetī’’ti. Tanti khīṇāsavaṃ. Pametuṃ randhagavesī hutvā vajjato paricchindituṃ. Yathāsabhāvato tassa minane nihīnapaññatāya avakujjapaññaṃ.

Kokālikasuttavaṇṇanā niṭṭhitā.

8. Katamodakatissasuttavaṇṇanā

179. Kiṃ kusalagavesitāya ‘‘kiṃ kusalaṃ akusala’’ntiādinā kinti suṇāti etāyāti kissa vā vuccati paññā.

Katamodakatissasuttavaṇṇanā niṭṭhitā.

9. Turūbrahmasuttavaṇṇanā

180. Ābādho etassa atthīti ābādhiko. Anantarasutteti anāgatānantare sutte. Varākoti anuggahavacanameva, na nippariyāyena vuttavacanaṃ. Piyasīlāti iminā etasmiṃ atthe niruttinayena ‘‘pesalā’’ti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti yaṃ tvaṃ bhagavato vacanaṃ aññathā karosi, tattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma kāmacchandabyāpādā pahīnā honti, tvañca diṭṭho kāmacchandabyāpādavasena idhāgato, tasmā yāva te idaṃ aparaddhanti ayamevettha attho daṭṭhabbo.

Adiṭṭhippattoti appattadiṭṭhinimitto. Gilaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ ‘‘dussīlo aya’’nti yo vā vadati. Samakova vipākoti pasaṃsiyanindā vijjamānaguṇaparidhaṃsanavasena pavattā yāva mahāsāvajjatāya kaṭukataravipākā, tāva nindiyapasaṃsāpi mahāsāvajjatāya samavipākā tattha avijjamānaguṇasamāropanena attano paresaṃ micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi ayaṃ pure samaṇagārayho hoti, pageva duppaṭipannaduppaṭipannoti samaṃ karontīti.

Sakenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.

‘‘Nirabbudo’’ti gaṇanāviseso ekoti āha ‘‘nirabbudagaṇanāyā’’ti, satasahassaṃ nirabbudānanti attho. Nirabbudaparigaṇanaṃ pana heṭṭhā vuttameva. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaṃ āyuppamāṇaṃ pākatikena ariyūpavādinā vuttanti veditabbaṃ. ‘‘Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantatarā evā’’ti vadanti.

Turūbrahmasuttavaṇṇanā niṭṭhitā.

10. Kokālikasuttavaṇṇanā

181. Dve kokālikanāmakā bhikkhū, tato idha adhippetaṃ niddhāretvā dassetuṃ – ‘‘ko ayaṃ kokāliko’’ti? Pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ – ‘‘kasmā ca upasaṅkamī’’ti? Pucchā. Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā kassaci…pe… vasiṃsu.

Pakkamissantīti āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adīpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suddhe ādāsatale lekhaṃ uṭṭhāpento viya ca.

Aparajjhitvāti bhagavato sammukhā ‘‘pāpabhikkhū jātā’’ti vatvā. Āha ‘‘saddhāya ākaro pasādāvaho’’ti. Pavattasaddhāyiko vāti atthoti āha ‘‘saddhātabbavacano’’ti.

Pīḷakā nāma bāhirato paṭṭhāya aṭṭhiṃ bhindati, imā pana paṭhamaṃyeva aṭṭhiṃ bhinditvā uggatā. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo. Tañca baḷisaṃ visasamaññā loke. ‘‘Ārakkhadevatānaṃ sutvā’’ti padaṃ ānetvā sambandho.

Magadharaṭṭhe saṃvohārato māgadhako patto, tena. Tilasakaṭaṃ tilavāhāeti vutto. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbapadesassa. Etaṃ ‘‘abbudo’’ti nāmaṃ.

Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi, tato paraṃ vīsatiguṇaṃ nirabbudādīsu vassagaṇanā veditabbā. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Eseva nayoti heṭṭhimato uparimassa uparimassa vīsatiguṇataṃ atidisati.

Kokālikasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sanaṅkumārasuttavaṇṇanā

182. Porāṇakattāti nibbattitvā cirakālattā. Jātattā jano, taṃ ito janeto, tasmiṃ. Khattiyo seṭṭho lokamariyādaparipālanādinā sammāpaṭipattiyaṃ sattānaṃ niyojanena bahukārattā. So hi pare tathā paṭipādento sayampi tattha patiṭṭhitoyeva hotīti seṭṭho vutto. Paṭipakkhavijjhanaṭṭhena pubbenivāsādīnaṃ viditakaraṇaṭṭhena vijjāti. Saddhāhirottappabāhusaccavīriyasatipaññāti ime satta saddhammā. Caranti agatapubbaṃ disaṃ etehīti caraṇāni, sīlādayo pannarasa dhammā.

Sanaṅkumārasuttavaṇṇanā niṭṭhitā.

2. Devadattasuttavaṇṇanā

183. Appaññatte eva sikkhāpade chejjagāmikammassa katattā saliṅgeneva ca ṭhitattā ‘‘devadatto sāsanato pakkanto’’ti na vattabboti acirapakkanteti ettha ‘‘sāsanato pakkante’’ti avatvā ‘‘veḷuvanato gayāsīsaṃ gate’’ti vuttaṃ. Pakatatto hi bhikkhusaṅghaṃ bhindeyya, na apakatattoti. Vaḷavāyāti vaḷavāya kucchiyaṃ jātaṃ.

Devadattasuttavaṇṇanā niṭṭhitā.

3. Andhakavindasuttavaṇṇanā

184. Janatanti janānaṃ samūhaṃ, janasañcaraṇaṭṭhānanti attho. Manussānaṃ anupacāreti yattake kasanādikiccaṃ karontānaṃ sañcāro hoti, ettakaṃ atikkamitvā anupacāre. Saṃyojanavippamokkhāti saṃyojanavimokkhahetu. Vivekaratiṃ pavivekasukhajjhānaṃ alabhanto. Cittānurakkhaṇatthanti pubbe maṃ manussā ‘‘araññavāsena pavivitto asaṃsaṭṭho āraddhavīriyo’’ti maññiṃsu, idāni gāmante vasantaṃ disvā gaṇasaṅgaṇikāya nivuṭṭhoti appasādaṃ āpajjissanti. Yadipi me idha abhirati natthi, evaṃ santepi idheva vasissāmīti vikkhittacittena hutvā na vasitabbaṃ, ko attho cittavasaṃ gantvāti adhippāyo. Satipaṭṭhānaparāyaṇoti satipaṭṭhānabhāvanārato. Evaṃ hissa gaṇavāsopi pāsaṃso vivekavāsena vinā samaṇakiccassa asijjhanato.

Vaṭṭabhayato pamutto ajjhāsayavasenāti adhippāyo.

Nisīdi tattha bhikkhūti iminā sattūpaladdhiyā anissitattā yathāruciyā tesaṃ nisajjaṃ dasseti. Tenāha ‘‘iminā’’tiādi.

Iminā ca iminā ca ākārena jātanti na anussavadassanametaṃ, na anussavaggahaṇaṃ. Takkahetu nayahetu vā na vadāmīti yojanā. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanato tena piṭakassa uggaṇhanakabhāvena, kenaci ganthānusārena evaṃ na vadāmīti attho. Brahmassa seṭṭhassa dhammassa cariyaṃ vācasikaṃ pavattatīti brahmacariyaṃ, dhammadesanā. Bhāvitena maraṇassa sabbaso bhāgena vippahānena maraṇapariccāgīnaṃ. Te ca khīṇajātikāti āha ‘‘khīṇāsavāna’’nti.

Dasadhā dasāti dasakkhattuṃ dasa. Aññanti pañcasatādhikasahassato aññaṃ. Puññabhāginoti vivaṭṭanissitapuññassa bhāgino tassā desanāya ettakā sattā jātāti gaṇetuṃ ahaṃ na sakkomīti dasseti. Brahmadhammadesananti brahmunā vuttaṃ āha.

Andhakavindasuttavaṇṇanā niṭṭhitā.

4. Aruṇavatīsuttavaṇṇanā

185. Abhibhū sambhavoti tesaṃ dvinnaṃ mahātherānaṃ nāmāni. Tesaṃ vibhāgaṃ dassetuṃ ‘‘tesū’’tiādi vuttaṃ. Ete dve tassa bhagavato aggasāvakāti dasseti. Avajjhāyantīti heṭṭhā katvā cintenti. Khiyyanti taṃ lāmakato cintetabbataṃ pāpenti pāpakataṃ karonti. Vitthārayantāti tameva lāmakato cintetabbataṃ vepullaṃ pāpentā. Sabbe pāsaṇḍā attano attano samaye siddhante sabbe devamanussā attano attano samaye paṭilābhe paṭiladdhaatthe purisakāraṃ vaṇṇayantīti yojanā.

Ārambhavīriyanti maccusenāsaṅkhātakilesadhunane ārambhavīriyaṃ, yā ‘‘ārambhadhātū’’ti vuccati. Nikkamavīriyanti kosajjapaṭipakkhabhūtaṃ vīriyaṃ, yā ‘‘nikkamadhātū’’ti vuccati. Payogaṃ karothāti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ bhāvanābhiyogaṃ pavattethāti attho. Tenāha ‘‘parakkamathā’’ti. Kilesasenā nāma rāgādikilesasamūho, so maraṇapaccayabhāvato ‘‘maccuno senā’’ti vuccati. Tañhi sandhāya vuttaṃ ‘‘mahāsenena maccunā’’ti (ma. ni. 3.272, 275, 276). Khandhānaṃ paṭhamābhinibbatti jāti, tadaññaṃ pana tesaṃ paṭipāṭi pavattaṃ saṃsāroti adhippāyenāha ‘‘jātiñca saṃsārañcā’’ti. Yasmā ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu tasmiṃ tasmiṃ bhave ādānanikkhepaparicchinnakhandhappavatti ‘‘jātī’’ti vuccati, sā eva yāva parinibbānā aparāparaṃ pavattamāno saṃsāro ‘‘ito cito saṃsaraṇa’’nti katvā, tasmā āha ‘‘jātisaṅkhātaṃ vā saṃsāra’’nti. Paricchedanti pariyosānaṃ. Obhāsaṃ pharīti sambandho. Ālokaṭṭhāneti attanā kataālokaṭṭhāne. Ālokakiccaṃ natthīti andhakāraṭṭhāne ālokadassanaṃ viya ālokaṭṭhāne ālokadassanakiccaṃ natthi. Tasmā tesaṃ sattānaṃ ‘‘kiṃ āloko ayaṃ, kassa nu kho ayaṃ āloko’’ti? Vicinantānaṃ cintentānaṃ. Sabbeti sahassilokadhātuyaṃ sabbe devamanussā. Osaṭāya parisāyāti dhammassavanatthaṃ sabbosaṭāya paricitaparicchinnāya parisāya. Saddaṃ suṇiṃsūti na kevalaṃ saddameva suṇiṃsu, atha kho atthopīti yathādhippeto tesaṃ pakatisavanupacāre viya pākaṭo ahosi, tisahassilokadhātuṃ viññāpesīti.

Aruṇavatīsuttavaṇṇanā niṭṭhitā.

5. Parinibbānasuttavaṇṇanā

186. Evaṃ taṃ kusinārāya hotīti yathā anurodhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattananti vuccati, tasmā. Tanti sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Appamajjanaṃ appamādo, so pana atthato ñāṇūpasaṃhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā ‘‘satiavippavāsenā’’ti vuttaṃ. Appamādapadeyeva pakkhipitvā abhāsi atthato tassa sakalassa buddhavacanassa saṅgaṇhanato.

Jhānādīsu citte ca paramukkaṃsagatavasībhāvatāya ‘‘ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī’’ti kālaparicchedaṃ katvā samāpattisamāpajjanaṃ parinibbānaparikammanti adhippetaṃ. Theroti anuruddhatthero.

Ayampi cāti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannakathāpi saṅkhepakathā eva. Kasmā? Yasmā bhagavā tadā devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento ‘‘nibbānapuraṃ pavisanto’’tiādimāha. Catuvīsati…pe… pavisitvāti ettha keci tāva āhu ‘‘bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva phalasamāpattiṃ samāpajjati, tasmā tadāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajjati. Vuttañhetaṃ bhagavatā ‘tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti khemo ca vitakko paviveko ca vitakko’ti (itivu. 38). Khemo hi vitakko bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānaṃ hi bhavaṅgaparivāso lahuko matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ nirodhasamāpatti arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhattanti evaṃ catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakakasiṇasamāpattiyo’’ti.

Apare panāhu ‘‘yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādaṅgamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ nisitaṃ karoti, evamevaṃ nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgesu lakkhakoṭisamāpattisamāpajjanavasena sammasanañāṇaṃ pavatteti, tadanusārena bhagavā buddhabhūtopi anulomapaṭilomato paṭiccasamuppādaṅgamukhena vipassanāvasena divase divase lakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ, ‘catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā’’’ti.

Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyena nānantariyakatāya jhānapakkhikabhāvato. Yasmā sabbapacchimaṃ bhavaṅgacittaṃ tato tato cavanato ‘‘cutī’’ti vuccati, tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ ‘‘ye hi kecī’’tiādi vuttaṃ. Dukkhasaccenāti dukkhasaccapariyāpannena cuticittena kālaṃ kālakiriyaṃ karonti pāpuṇanti, kālagamanato vā karonti peccāti.

Paṭibhāgapuggalavirahito sīlādiguṇehi asadisatāya sadisapuggalarahito. Saṅkhārā vūpasammanti etthāti vūpasamoti evaṃ saṅkhātaṃ ñātaṃ kathitaṃ nibbānameva sukhanti. Lomahaṃsanakoti lomānaṃ haṭṭhabhāvāpādano. Bhiṃsanakoti avītarāgānaṃ bhayajanako āsi ahosi. Sabbākāravaraguṇūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgate. Asaṅkuṭitenāti akuṭitena vipphārikābhāvato. Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena. Vedanaṃ adhivāsesi sabhāvasamudayādito suṭṭhu paññātattā. Anāvaraṇavimokkho sabbaso nibbidabhāvo. Tenāha ‘‘apaññattibhāvūpagamo’’ti. Pajjotanibbānasadisoti padīpassa nibbānasadiso tattha vilīyitvā avaṭṭhānābhāvato.

Parinibbānasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

7. Brāhmaṇasaṃyuttaṃ

1. Arahantavaggo

1. Dhanañjānīsuttavaṇṇanā

187. Dhanañjānigottāti ettha pubbapurisato āgatassa kulavaṃsassa nāmābhidhānasaṅkhātaṃ gaṃ tāyatīti gottaṃ. (Kiṃ pana tanti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ.) Dhanañjānigottaṃ etissanti dhanañjānigottā. Tassā udānassa kāraṇaṃ pucchitvā ādito paṭṭhāya vibhāvetuṃ ‘‘so kirā’’tiādi vuttaṃ. Nānārasabhojanaṃ detīti yojanā. Pañcagorasasampāditaṃ sālibhattaṃ sūpasākabyañjanaṃ nānārasaṃ brāhmaṇabhojanaṃ. Maṇḍalaggakhagganti maṇḍalaggasaṅkhātaṃ khaggaṃ. Duvidho hi khaggo maṇḍalaggo dīghaggoti. Tattha yassa aggo maṇḍalākārena ṭhito, so maṇḍalaggo. Yassa pana asiputtikā viya dīgho, so dīghaggo.

Sāsanāti anusāsanā. ‘‘Namo…pe… sambuddhassā’’ti evaṃ vuttā pañcapadikagāthā. Satthusāsane hi lokiyacchandaṃ anapekkhitvā esā pañcapadikagāthāti daṭṭhabbā. Okkāvaradharāti pubbapurisasaṅkhātaukkākavaṃsavaradhārikā. Sakkāti sakkuṇeyyaṃ.

Evanti ‘‘sace me aṅgamaṅgānī’’tiādinā iminā pakārena. ‘‘Pañca gāthāsatāni pana aṭṭhakathaṃ āruḷhāni, idha pana dve eva uddhaṭā’’ti vadanti. Paharituṃ vāti ekavārampi hatthena vā pādena vā paharitumpi parāmasitumpi asakkontoti attho. So hi tassā ariyasāvikāya ānubhāvena attano sāmatthiyena vase vattāpanatthaṃ santajjitvāpi tadanuvattanto nibbiso ahosi. Tenāha ‘‘bhotī’’tiādi.

Tassa brāhmaṇassāti attano sāmikabrāhmaṇassa. Upasaṃharantīti upanentī. Tasmiṃ samayeti tasmiṃ dukkhuppattikāle ‘‘sabbe saṅkhārā dukkhā’’ti bhagavato vacanaṃ anussaritvā ‘‘dasabalassa bhagavato’’tiādīsu yathāparicitaṃ guṇapadaṃ anussari. Tenāha ‘‘dasabalaṃ sarī’’ti.

Khantisoraccarahitatāya kujjhitvā. Bhijjitvāti saṃyatābhāvato tassa brāhmaṇassa antare mettibhedena bhijjitvā. Evamevāti yathā etarahi akāraṇena, evameva aññadāpi akāraṇenāti attho. Nikkāraṇatādīpane evaṃ-saddo, eva-saddo pana avadhāraṇattho. Nikkāraṇatā ca nāma niratthakatā, niratthakavippalāpabhāvenettha evaṃ-saddassa gahaṇe pavatti gavesitabbā. Garahattho vāyaṃ evaṃ-saddo anekatthattā nipātānaṃ. Garahatthatā cassa vasalisaddasannidhānato pākaṭā eva.

Gāmanigamaraṭṭhapūjitoti iminā gāmanigamaraṭṭhasāmikehi pūjitabhāvo dīpito gāmādīnaṃ tesaṃ vase vattanato. Asukassa nāma puggalassa. Sesanti abhikkantantiādi, yampi caññaṃ idhāgataṃ heṭṭhā vaṇṇitañca.

Dhanañjānīsuttavaṇṇanā niṭṭhitā.

2. Akkosasuttavaṇṇanā

188. Bhāradvājova soti bhāradvājo nāma eva so brāhmaṇo. Gottavasena hi tayidaṃ nāmaṃ, visesena panetaṃ jātanti dassetuṃ ‘‘pañcamattehī’’tiādi vuttaṃ. Jānikatāti ñātivaggahānikatā. Pakkho bhinnoti tato eva ñātipakkho naṭṭho. Yathā domanassito anattamanoti vattabbaṃ labhati, evaṃ kupitoti āha ‘‘domanassena cā’’ti. Dasahīti anavasesapariyādānavasena vuttaṃ pañcahi gāthāsatehi akkosanto tathā akkoseyyāti katvā. Tattha pana yena kenaci akkosantopi akkosatiyeva nāma. Karosi mama bhātikassa pabbajjaṃ.

Sambhuñjatīti sambhogaṃ karoti. Akkosādīhi ekato bhuñjati. Vītiharatīti byatihāraṃ karoti, akkosato paccakkosanādinā vinimayaṃ karotīti attho. Tenāha ‘‘katassa paṭikāraṃ karotī’’ti. Assa anussavavasena sutvā ‘‘sapati ma’’nti saññino bhayaṃ uppajjīti yojanā. Assāti brāhmaṇassa. Sutvāti padaṃ ubhayatthāpi yojetabbaṃ ‘‘tavevetaṃ brāhmaṇāti sutvā, anussavavasena sutvā’’ti ca. Kāmaṃ kisavacchādayo sapanaṃ nādaṃsu, devatānaṃyeva hi so attho, sattānaṃ pana tathā saññā uppannā, sopi tathāsaññī ahosi. Tenāha ‘‘anussavavasenā’’ti.

Dantassa sabbaso damathaṃ upagatattā. Nibbisevanassāti rāgadosādihetukavipphandanarahitassa. Tassevāti paṭikujjhantasseva puggalassa tena kodhena pāpaṃ hoti pāpassa santānantarasaṅkantiyā abhāvato. Keci pana ‘‘tassevāti tasseva paṭikujjhantapurisassa tena paṭikujjhanena. Pāpiyoti paṭikujjhantapuggalassa lāmakataro’’ti evamettha atthaṃ vadanti. Satiyā samannāgato hutvā paṭisaṅkhāne ṭhito adhivāseti, na saho mūḷho hutvāti adhippāyo. Ubhinnaṃ tikicchantanti ubhinnaṃ uppannakodhasaṅkhātaṃ kilesabyādhiṃ tikicchantaṃ vūpasamentaṃ taṃ puggalaṃ. Yo puggalotiādinā purimāsu gāthāsu pavattitāni padāni sambandhitvā dasseti. Pañcasu khandhesu yāthāvato vinītā ariyadhammassa kovidā nāma hontīti āha ‘‘dhammassāti pañcakkhandhadhammassā’’ti. Idāni tamatthaṃ paripuṇṇaṃ katvā dassento āha ‘‘catusaccadhammassa vā’’ti.

Akkosasuttavaṇṇanā niṭṭhitā.

3. Asurindakasuttavaṇṇanā

189. Tenevāti bhātupabbajiteneva. Assevāti titikkhassa. ‘‘Taṃ jayaṃ hotī’’ti liṅgavipallāsavasena vuttanti āha ‘‘so jayo hotī’’ti, dujjayaṃ kodhaṃ titikkhāya jinantassāti adhippāyo. Yasmā titikkhādayo na kodhavasikaṃ dhuraṃ, taṃ pana bālānaṃ maññanāmattanti idha imamatthaṃ vibhāvetuṃ ‘‘katamassā’’tiādi vuttaṃ. Vijānatova jayo na avijānato titikkhāya abhāvato. Na hi avijānanto andhabālo kodhaṃ vijetuṃ sakkoti. Kevalaṃ jayaṃ maññati kilesehi parājito samānopīti adhippāyo.

Asurindakasuttavaṇṇanā niṭṭhitā.

4. Bilaṅgikasuttavaṇṇanā

190. Suddhanti kevalaṃ sambhāravirahitaṃ. Sambhārayuttanti kaṭukabhaṇḍādisambhārasahitaṃ. Kañjito nibbattattā kañjikaṃ, āranālaṃ, bilaṅganti attho. Nāmaṃ gahitaṃ saṅgītikāle ‘‘bilaṅgikabhāradvājo’’ti visesanavasena. Tayoti dhanañjāniyā sāmiko bhāradvājo, akkosakabhāradvājo, asundarikabhāradvājoti ādito tīsu suttesu āgatā tayo. Meti mayhaṃ.

Bilaṅgikasuttavaṇṇanā niṭṭhitā.

5. Ahiṃsakasuttavaṇṇanā

191. Esāti brāhmaṇo. ‘‘Ahiṃsako aha’’nti tadatthaṃ sādhetuṃ icchāya kathesīti vuttaṃ ‘‘ahiṃsakapañhaṃ pucchī’’ti. Tathā ce assāti yathā te nāmassa attho, tathā cetaṃ bhaveyyāsi anvatthanāmako bhaveyyāsi ahiṃsako eva siyāti. Na dukkhāpeti dukkhamattampi na uppādeti, dukkhato apanetīti attho.

Ahiṃsakasuttavaṇṇanā niṭṭhitā.

6. Jaṭāsuttavaṇṇanā

192. Jaṭāpañhassāti ‘‘antojaṭā bahijaṭā’’ti evaṃ jaṭāpariyāyassa pañhassa.

Jaṭāsuttavaṇṇanā niṭṭhitā.

7. Suddhikasuttavaṇṇanā

193. Suddhikapañhassāti ‘‘nābrāhmaṇo sujjhatī’’ti evaṃ suddhasannissitassa pañhassa. Sīlasampannoti pañcavidhaniyamalakkhaṇena sīlena samannāgato. Tapokammanti anasanapañcātapatappanādiparibhedanatapokammaṃ karontopi. Vijjāti tayo vedāti vadanti ‘‘tāya idhalokatthaṃ paralokatthaṃ ñāyantī’’ti katvā. Gottacaraṇanti gottasaṅkhātaṃ caraṇaṃ. Brāhmaṇo sujjhati jeṭṭhajātikattā. Tathā hi so eva tapaṃ ācarituṃ labhati, na itaro. Aññā lāmikā pajāti itaravaṇṇaṃ vadati. Vacanasahassampīti gāthānekasahassampi. Anto kilesehi pūtiko sabhāvena pūtiko. Kiliṭṭhehi kāyakammādīhi kāyaduccaritādīhi.

Suddhikasuttavaṇṇanā niṭṭhitā.

8. Aggikasuttavaṇṇanā

194. Aggiparicaraṇavasenāti aggihuttajuhanavasena. Sannihitoti missībhāvaṃ sampāpito. Tathābhūto ca so sappinā saddhiṃ yojito nāma hotīti āha ‘‘saṃyojito’’ti. Apāyamaggaṃ okkamati micchādiṭṭhimicchāsaṅkappādīnaṃ attano santāne samuppādanato. Tenāha ‘‘imaṃ laddhi’’ntiādi.

Jātiyāti sadosakiriyāparādhassa asambhavena parisuddhāya jātiyā. Nānappakāre aṭṭhārasavijjāṭṭhānasaññite ganthe. Sutavāti sutvā niṭṭhaṃ patto aggadakkhiṇeyyattāti adhippāyo.

Pubbenivāsañāṇenāti idaṃ loke sāsane ca niruḷhatāvasena vuttaṃ. Aññe hi pubbenivāsaṃ jānantā pubbenivāsañāṇeneva jānanti, bhagavā pana sabbaññutaññāṇenapi jānāti. Dibbena cakkhunāti etthāpi eseva nayo. Sabbaso jāti khīyati etenāti jātikkhayo, aggamaggo, tena pattabbattā āpannattā ca jātikkhayo arahattaṃ. Jānitvā vositavosānoti vijānitabbaṃ catusaccadhammaṃ maggañāṇena jānitvā soḷasannampi kiccānaṃ vositavosāno.

Uppattiṃ dīpetvāti pāyasadānassa āgamanaṃ pakāsetvā. Gāthāhi abhigītanti dvīhi gāthāhi mayā abhigītaṃ. Abhuñjitabbanti bhuñjituṃ na yuttaṃ. ‘‘Abhojaneyya’’nti kasmā vuttaṃ, nanu bhagavato ajjhāsayo accantameva suddhoti? Saccametaṃ, brāhmaṇo pana pubbe adātukāmo pacchā gāthā sutvā dhammadesanāya muduhadayo hutvā dātukāmo ahosi, tasmā taṃ bhikkhūnaṃ anāgate diṭṭhānugatiāpajjanatthaṃ paṭikkhipi. Tathā hi anantarasutte kasibhāradvājasutte ca evameva paṭipajji. Tenāha ‘‘tvaṃ brāhmaṇā’’tiādi. Kilañjamhi…pe… pakāsitāti etena gāthaṃ uddesaṭṭhāneva ṭhapetvā bhagavā brāhmaṇassa vitthārena dhammaṃ desesīti dasseti. Gāyanenāti gāyanakena, gānena vā. Atthañca dhammañcāti sadevakassa lokassa hitañceva tassa kāraṇañca. Sampassantānanti sammadeva passantānaṃ. Dhammoti paveṇiāgato cārittadhammo na hoti. Bhojanesu ukkaṃsagataṃ dassetuṃ ‘‘sudhābhojana’’nti āha. Dhamme satīti ariyānaṃ ācāradhamme sati taṃ ālambitvā jīvantānaṃ etadeva seṭṭhanti ‘‘somaṃ bhuñjeyya pāyasa’’nti taṃ ārabbha kathāya uppannattā.

Sallakkheti ayaṃ brāhmaṇo. Sesā paccayā niddosā te ārabbha kathāya appavattitattā. Kukkuccavūpasantanti aggiāhitapadassa viya saddasiddhi veditabbā. Annena pānenāti lakkhaṇavacanametaṃ yathā ‘‘kākehi sappi rakkhitabba’’nti. Tenāha ‘‘desanāmattameta’’nti. Bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattanti sammā kasanabījanaudakānayanāpanayanādinā susajjitaṃ khettaṃ viya sīlādiguṇavisesasampādanena paṭiyattaṃ puññakkhettaṃ etaṃ.

Aggikasuttavaṇṇanā niṭṭhitā.

9. Sundarikasuttavaṇṇanā

195. Ānetvā hunitabbato āhuti. Sappimadhupāyasādīhi aggiṃ juhoti etthāti aggihuttaṃ, sādhiṭṭhānaṃ veditabbaṃ. Tenāha ‘‘agyāyatana’’ntiādi. Suvisodhito cassāti nihīnajātikānaṃ anena suṭṭhu visodhito ca bhaveyya. ‘‘Me’’ti padaṃ ānetvā sambandho.

Aphalaṃ karotīti ito paṭṭhāya yāva demīti padaṃ. Tāva anantarasuttavaṇṇanāya āgatasadisamevāti peyyālavasena ṭhapesi, na sappisaṅkhāraṭṭhapanaṃ. Himapātassa ca sītavātassa ca paṭibāhanatthanti akāraṇametanti taṃ anādiyitvā aññameva sukāraṇaṃ dassetuṃ ‘‘paṭibalovā’’tiādi vuttaṃ. Sañjānitvāti ‘‘nāyaṃ brāhmaṇo’’ti sañjānitvā.

Nīcakesantanti rassakesantaṃ. Brāhmaṇānaṃ suddhiatthā sikhāti āha ‘‘pavattamattampi, sikhaṃ adisvā’’ti, ‘‘paramahaṃsaparikkhādinā’’ti keci.

Akāraṇaṃ dakkhiṇeyyabhāvassa jāti adakkhiṇeyyabhāvahetūnaṃ pāpadhammānaṃ apaṭikkhepabhāvato. Etanti sīlādibhedaṃ caraṇaṃ. Dakkhiṇeyyabhāvassa kāraṇaṃ adakkhiṇeyyabhāvakārakapāpadhammānaṃ tadaṅgādivasena pajahanato. Assāti brāhmaṇassa. Tamatthanti taṃ dakkhiṇeyyabhāvassa kāraṇatāsaṅkhātamatthaṃ upamāya vibhāvento. Sālādikaṭṭhā jātovāti sālādivisuddhakaṭṭhāva jāto. Sāpānadoṇiādiavisuddhakaṭṭhā jāto aggikiccaṃ na ca na karoti. Evanti yathā aggi yato kutoci jātopi aggikiccaṃ karotiyeva, evaṃ caṇḍālakulādīsu jātopi dakkhiṇeyyo na na hoti guṇasampadāvasena ariyānaṃ vaṃse pajātattāti āha ‘‘guṇasampattiyā jātimā’’ti. Dhitiyā guṇasampattiyā pamukhabhāvaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Tattha dhitiyāti vīriyena. Tañhi anuppannānaṃ kusaladhammānaṃ uppādanaparibrūhanehi te dhāreti. Hiriyā dose nisedheti, sammadeva pāpānaṃ jigucchane sati tesaṃ pavattiyā avasaro eva natthi. Monadhammena ñāṇasaṅkhātena ottappadhammena. Kāraṇākāraṇajānanakoti tesaṃ tesaṃ dhammānaṃ yathābhūtaṃ ṭhānaṃ, pāpadhammānaṃ vā vippakārasabhāvaṭṭhānaṃ jānanako.

Paramatthasaccena nibbānena ārammaṇapaccayabhūtena ariyamaggena danto. Indriyadamenāti tato eva ariyena indriyasaṃvarena upagato. Vidanti tehi saccānīti vedā. Maggavedānaṃ antanti ariyaphalaṃ. Kilesānaṃ antanti tesaṃ anuppādanirodhaṭṭhānaṃ. Yaññoti aggaphalaṃ. Niratthakanti aphalaṃ tesaṃ anāgamanato, āgatānampi aggadakkhiṇeyyābhāvato. Juhati deti.

Suyiṭṭhanti sudānaṃ aggadakkhiṇeyyalābhena. Suhutanti tasseva vevacanaṃ. Atha vā suyiṭṭhanti suṭṭhu sammadeva yiṭṭhaṃ sāre upanītaṃ mama idaṃ deyyavatthu. Suhutanti etthāpi eseva nayo.

Upahaṭamatteti brāhmaṇena ‘‘bhuñjatu bhava’’nti upanītamatte. Nibbattitojamevāti savatthukaṃ aggahetvā vatthuto vivecitaojameva. Tena taṃ sukhumattaṃ gatanti taṃ habyasesaṃ sabbaso sukhumabhāvaṃ gatanti ojāya anoḷārikatāya purimākāreneva paññāyamānataṃ sandhāya vuttaṃ, na pana ojāya eva kevalāya gahaṇaṃ sandhāya. Sā hi avinibbhogavuttitāya visuṃ gaṇhituṃ na sakkā, tasmā devatāhipi savatthukā gayhati. Manussānaṃ vatthūti karajakāyamāha. Oḷārikavatthutāya devānaṃ viya gahaṇī na tikkhāti dibbojasammissatāya sammā pariṇāmaṃ na gacchati. Sukhumāpi samānā dibbojā tena pāyasena missitā oḷārikasammissatāya sukhumavatthukānaṃ devānaṃ sukhadā na hotīti imamatthaṃ dasseti ‘‘goyūse panā’’tiādinā. Paribhogavatthuno oḷārikatāya vā devānaṃ dukkaraṃ sammā pariṇāmetuṃ, dibbojāya garutarabhāvena manussānaṃ. Tenāha bhagavā ‘‘na khvāha’’ntiādi. Samāpatticittasamuṭṭhitā tejodhātu jhānānubhāvasantejitā tikkhatarā hotīti vuttaṃ ‘‘aṭṭha…pe… pariṇāmeyyā’’ti. Bhagavato pana suddheneva pariṇamatīti vuttaṃ ‘‘pākatikenevā’’ti, jhānānubhāvappattena jhānena vinā sabhāvasiddheneva.

‘‘Appaharite’’ti ettha appa-saddo ‘‘appiccho’’tiādīsu viya abhāvatthoti āha ‘‘appahariteti aharite’’ti. Pātisatepi pāyase. Na āluḷatīti na āvilaṃ hoti. Anāgantāva gaccheyya ‘‘attanāpi na paribhuñji, aññesaṃ na dāpesi, kevalaṃ pāyasaṃ nāsesī’’ti domanassappatto.

Dāru samādahānoti dāruhariddi dārusmiṃ tassa dahanto. Yadītiādi dārujhāpanassa bahiddhabhāvasādhanaṃ asuddhahetūnaṃ paṭipakkhābhāvato tassa. Khandhādīsu kusalāti tesu sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇato jānanato chekā paṇḍitā. Ñāṇajotinti ñāṇamayaṃ jotiṃ. Jālemīti pajjalitaṃ karomi. Niccaṃ pajjalitaggi sabbatthakameva vigatasammohandhakāratāya ekobhāsabhāvato. Sabbaso vikkhepābhāvato niccasamāhitatto. Evaṃ vadatīti caritaṃ brahmacariyaṃ gahetvā carāmīti evaṃ vattamānaṃ viya vadati āsannataṃ hadaye ṭhapetvā.

Khāribhāroti khāribhārasadiso. Tenāha ‘‘yathā’’tiādi. Khandhena vayhamānoti kāje pakkhipitvā khandhena vayhamāno. Pathaviyā saddhiṃ phuseti bhārassa garukabhāvena kājassa pariṇamanena. Mānena attano jātiādīni paggaṇhato aññassa tāni na sahatīti āha – ‘‘tattha tattha issaṃ uppādento’’ti, tattha tattha jātiādimānavatthusmiṃ garutaraggahaṇena saṃsīdeyyāti adhippāyo. Kodho dhūmoti yathāpi bhāsuro aggi dhūmena upakkiliṭṭho, evaṃ kodhena upakkiliṭṭho. Ñāṇaggīti tassa kodho dhūmo. Musāvādova mosavajjaṃ. Yathā ñāṇe sati musāvādo natthi, evaṃ musāvāde sati ñāṇampīti tena taṃ nirodhitaṃ viya hotīti āha – ‘‘musāvādena paṭicchannaṃ ñāṇa’’nti. Yathā sujāya vinā brāhmaṇānaṃ yāgo na ijjhati, evaṃ pahūtajivhāya vinā satthu dhammayāgo na ijjhatīti jivhā sujāpariyāyā vuttā. Joti ṭhiyati etthāti jotiṭṭhānaṃ vedi, yaṃ aggikuṇḍaṃ. Sattānaṃ hadayaṃ jotiṭṭhānaṃ ñāṇaggino tattha samujjalanato. Attāti cittaṃ ‘‘āhito ahaṃ māno etthā’’ti katvā.

Dhammo rahadoti assaddhiyādiālasiyābhāvato kilesamalapakkhālanato paramagginibbutāvahanato ariyamaggadhammo anāvilo rahado. Heṭṭhupariyavālukāti viparivattitavālukā hutvā. Āluḷāti ākulajātā. Paṇḍitānaṃ pasatthoti paṇḍitānaṃ purato seṭṭho. Seṭṭhabhāvena santo pāsaṃso hutvā kilese bhindati samucchindatīti sabbhīti vuccati. Tenāha ‘‘uttamaṭṭhenā’’ti. Tathā cāha bhagavā ‘‘maggānaṭṭhaṅgiko seṭṭho’’ti (dha. pa. 273).

Vacīsaccanti iminā ‘‘caturaṅgasamannāgatā vācā suparisuddhā hotī’’ti sammāvācaṃ dasseti. Saccasaṃyamapadehi dassitā maggadhammā idha ‘‘dhammo’’ti adhippetāti āha – ‘‘dhammoti iminā…pe… dassetī’’ti. Maggasaccaṃ gahitaṃ anantaragāthāya anekehi visesetvā vuttattā. Atthatoti pubbaṅgamattādiatthato. Tāya hi sakiccaṃ karontiyā itare sabbepi tadanuvattikā honti. Taggatikattāti sammādiṭṭhiyā upakārakabhāvena tāya samānagatikattā. Ārammaṇañhi vitakkenāhaṭaṃ paññā vicinituṃ sakkoti. Tathā hi so paññākkhandhena saṅgahaṃ gato. Dhammoti sabhāvato samādhi gahito, itare dve tadupakārattā. Tathā hi ‘‘evaṃdhammā te bhagavanto’’tiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) samādhi ‘‘dhammo’’ti vutto. Paramatthasaccaṃ gahitaṃ sabbesaṃ seṭṭhabhāvato. Yathāha – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34). Atthatoti tato eva paramatthato, anantaraṃ vuccamānānaṃ vā maggadhammānaṃ ārammaṇabhāvato. Pañcaṅgāni gahitāni tāsaṃ maggabhāvato. Tīṇi aṅgāni. Brahmacariyaṃ nāmāti etaṃ nibbānagāmi uttamaṭṭhena maggabrahmacariyaṃ nāma. Majjhe sitāti līnuddhaccādiantadvayavivajjanena majjhe majjhimapaṭipadābhāvanaṃ nissitā. Sassatucchedaggahaṇaṃ hettha padhānatāya nidassanamattaṃ. Seṭṭhappattīti seṭṭhabhāvappatti. Ta-kāro padasandhikaroti ‘‘sa ujubhūtesū’’ti vattabbe majjhe ta-kāro padasandhikaro, ‘‘sa dujjubhūtesūti keci paṭhanti, tesaṃ da-kāro padasandhikaro. Sa-iti sundariko brāhmaṇo vuttoti katvā āha ‘‘sa tva’’nti, so tvanti attho. Dhammo sāriyo paridhānabhūtā alaṅkārā etassāti dhammasārī. Atha vā dhammehi sāritavāti dhammasārī, tehi sāretvā ṭhitavāti attho. Tenāha ‘‘kusaladhammehī’’tiādi.

Sundarikasuttavaṇṇanā niṭṭhitā.

10. Bahudhītarasuttavaṇṇanā

196. Samantatoti dakkhiṇavāmānaṃ vasena samantato. Ūrubaddhāsananti ūrūnaṃ bandhanavasena nisajjanaṃ. Dvinnaṃ ūrūnaṃ aññamaññabandhanavasena ābhujitākāraṃ sandhāyāha ‘‘ābhujitvāti bandhitvā’’ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ‘‘ujuṃ kāya’’nti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purekkhatoti attho. Pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitasammosaṃ pariccattasammosaṃ satiṃ katvā paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Chabbaṇṇā…pe… nisīdi brāhmaṇassa pasādasañjānanatthaṃ. Aṭavimukhā caramānāti gocaraṃ gaṇhantā.

Ajjasaṭṭhinti ajja channaṃ pūraṇī saṭṭhī divasavutti, ajja ādiṃ katvā cha divaseti attho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Ajja chadivasamattakāti ajjato chaṭṭhadivasamattakā. Lāmakāti nihīnā nipphalā. Tenāha ‘‘tilakhāṇukā’’tiādi.

Ussāhenāti uddhaṃ uddhaṃ pasārena abhibhavanena. Taṃ pana nesaṃ abhibhavanaṃ dassetuṃ ‘‘kaṇṇanaṅguṭṭhādīnī’’tiādimāha.

‘‘Uppāṭakapāṇakā’’ti tacaṃ uppāṭetvā viya khādakapāṇakā ūkāmaṅgulādayo.

Kaḷārapiṅgalāti nikkhantapiṅgalakkhikā, kaḷārapiṅgalāti vā rattagattā ca piṅgalacakkhukā ca. Tilakāhatāti āhatatilakā, tilappamāṇehi bindūhi samantato santhatasarīrā.

Paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesīti pakatiyā tassa attanā kathetabbaṃ dhammadesanaṃ pabbajjāguṇakittanavasena sattahi vaḍḍhesi. Pabbajitvāti iṇāyikānaṃ attano palibodhaṃ tathā tathā jānāpetvā pabbajitvā.

Yathā ca tattha bhagavā paṭipajji, taṃ dassetuṃ ‘‘puna divase’’tiādi vuttaṃ.

Taṃ taṃ kulagharaṃ pesetvāti taṃ taṃ tassa brāhmaṇassa dhītaraṃ tassa tassānucchavikassa brāhmaṇassa dento taṃ taṃ kulagharaṃ pesetvā brāhmaṇadhamme garukaraṇābhāvato.

‘‘Naṭṭhe mate pabbajite, napuṃsakepi bhattari;

Itthiyā patiseṭṭhāya, na añño pati icchiyo’’ti. –

Ayañhi brāhmaṇadhammo. Ayyikaṭṭhāneti mātāmahiṭṭhāne ṭhapesi satthu cittārādhanavasenāti.

Bahudhītarasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Upāsakavaggo

1. Kasibhāradvājasuttavaṇṇanā

197. Dakkhiṇāgirisminti dakkhiṇāgirijanapade, tasmiṃ dakkhiṇāgirijanapade dakkhiṇāgirivihāre. Khandhesu ṭhapetvā yuge yottehīti yottarajjūhi yuttāni payojitāni icceva attho.

Paṭhamadivaseti vapanadivasesu paṭhamadivase āraddhadivase. Pañcaṅgānipi paripuṇṇāni, pageva itaraṅgānīti dassetuṃ ‘‘paripuṇṇapañcaṅgā’’icceva vuttaṃ. Haritālamanosilāañjanehi uratthanādīsu ṭhapitattā ābhāya ujjalagattā. Avasesā balībaddā. Kilantagoṇaṃ mocetvā akilantassa yojanaṃ kilantaparivattanaṃ.

Sīhakuṇḍalānīti sīhamukhakuṇḍalāni. Brahmaveṭhananti brahmuno veṭhanasadisaṃ, assanakhaveṭhanasadisanti attho.

Buddhānaṃ kiccāni kālavasena vibhattāni pañca kiccāni bhavanti. Purebhattakiccanti bhattato pubbe buddhena kātabbakiccaṃ. Vītināmetvāti phalasamāpattiyā kālaṃ vītināmetvā. Kadāci ekotiādi tesaṃ tesaṃ vineyyānaṃ vinayanānurūpapaṭipattidassanaṃ. Pakatiyāti pakatibuddhavesena. Buddhānaṃ hi rūpakāyassa asītianubyañjanapaṭimaṇḍita-bāttiṃsamahāpurisa- lakkhaṇa-kāyappabhā-byāmappabhā-ketumālāvicittatā buddhaveso. Kadāci anekehi pāṭihāriyehi vattamānehīti iminā pāramīnaṃ nissandabhūtāni pāṭihāriyāni rucivaseneva pakāsanakāni bhavanti, na sabbadāti dasseti. Evañca katvā ‘‘indakhīlassa anto ṭhapitamatte dakkhiṇapāde’’tiādivacanaṃ samatthitaṃ hoti. Bhagavato kāye pītarasmīnaṃ yebhuyyatāya ‘‘suvaṇṇarasasiñcanāni viyā’’ti vatvā kāyamhi nīlādirasmīhi tahaṃ tahaṃ pītamissitaṃ sandhāya ‘‘vicitrapaṭaparikkhittāni viya cā’’ti vuttaṃ. Madhurenākārena saddaṃ karonti tuṭṭharavaravanato.

Tatthāti vihāre. Gandhamaṇḍalamāḷeti hatthena kataparibhaṇḍe samosaritagandhapupphadāme maṇḍalamāḷe.

Upaṭṭhāneti pamukhe. ‘‘Ovadatī’’ti vatvā tatthovādaṃ sāmaññato dassetuṃ, ‘‘bhikkhave’’tiādi vuttaṃ. Sampattīti cakkhādiindriyapāripūri ceva hatthādisampadā ca. Samassāsitakāyo kilamathavinodanena. ‘‘Tañca kho samāpajjanenā’’ti vadanti. Dutiyabhāgeti iminā aparabhāgaṃ tayo bhāge katvā tattha purimabhāgaṃ seyyanisajjāvasena samāpattīhi vītināmetīti dasseti. Lokanti rājagahādīsu yaṃ tadā upanissāya viharati, tattha aññattha vā bujjhanakaṃ vineyyasattalokaṃ buddhacakkhunā voloketi. Kālayuttanti tesaṃ indriyaparipākakālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ. Samayayuttanti vā tehi ājānitabbavisesapaṭilābhānurūpaṃ.

Paṭisallīnoti kālaparicchedaṃ katvā samāpattiṃ samāpanno. Adhippāyaṃ sampādento taṃ avirādhento, ajjhāsayānurūpanti attho.

Sakala…pe… devatāyoti ettha lokadhātusākalyaṃ daṭṭhabbaṃ, na devatāsākalyaṃ. Na hi mahāsamaye viya sabbadā majjhimayāme dasasahassacakkavāḷe sabbattha sabbā devatā satthu samīpaṃ upagacchanti. Kilāsubhāvo kilamatho.

Vihāracīvaraparivattanavasenāti vihāre nivatthanivāsanaparivattanavasena. Ādiyitvāti pārupanavasena gahetvā. Tenāha ‘‘dhāretvā’’ti. Bhikkhācāranti bhikkhatthaṃ caritabbaṭṭhānaṃ.

Atirocamānanti taṃ taṃ atikkamitvā samantato sabbadisāsu virocamānaṃ. Sarīrappabhanti attano sarīrappabhaṃ. Jaṅgamaṃ viya padumasaranti ratanamayakiñjakkhaṃ rajatamayakaṇṇikaṃ samantato samphullitakañcanapadumaṃ sañcārimasaraṃ viya. Gaganatalanti abbhamahikādiupakkilesavigamena suvisuddhaākāsatalaṃ viya. Tampi hi tārāgaṇakiraṇajālasamujjalatāya samantato virocati. Kanakasikharanti kanakagirisikharaṃ. Siriyā jalamānanti sabbaso anavajjāya sabbākārena paripuṇṇakāyatāya anaññasādhāraṇāya rūpakāyasiriyā samujjalaṃ, yassā rucirabhāvo viddhe vigatavalāhake puṇṇamāsiyaṃ paripuṇṇakalamanomamaṇḍalaṃ candamaṇḍalaṃ atirocati, pabhassarabhāvo sahassaraṃsikiraṇatejojālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, hemasamujjalabhāvo tadubhaye abhibhuyya pavattamānaṃ ekakkhaṇe dasasahassilokadhātuvijjotanasamattha-mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsati tapati virocati.

Samantapāsādiketi samantato pasādāvahe. Tañca kho sabbaso saritabbatāyāti āha ‘‘pasādanīye’’ti. Uttamadamathasamathamanuppatteti kāyavācāhi anuttaraṃ dantabhāvañceva anuttaraṃ cittavūpasamañca sampatte. Appasādenāti pasādābhāvena, pasādapaṭikkhepena vā assaddhiyena. Ubhayathāpi noti appasādo macchariyanti ubhayathāpi no eva, atha kho anattamanatāya upārambhādhippāyena apasādento, bhagavato mukhato kiñci desetukāmo vā evamāha. Tattha kāraṇaṃ dassento ‘‘bhagavato panā’’tiādimāha. Atittanti tittiṃ agacchantaṃ. Kammabhaṅganti kammahāniṃ.

Tikkhapañño esa brāhmaṇo, tathā hi na cirasseva arahattaṃ sacchikarissati. Kathāpavattanatthampi evamāha – ‘‘evaṃ ahaṃ imassa kañci dhammaṃ sotuṃ labhissāmī’’ti. Veneyyavasenāti attano kasanakāribhāvakittanamukhena vinetabbapuggalavasena.

Oḷārikānīti pākatikāni. ‘‘Esa uttamadakkhiṇeyyo’’ti sañjātabahumāno. Pāḷiyaṃ ‘‘yugaṃ vā naṅgalaṃ vā’’ti -saddo avuttavikappattho. Tena bījādiṃ saṅgaṇhāti, tasmā bījaṃ vā īsaṃ vā pariggahayottāni vāti ayamattho dassito hoti. Tathā hi bhagavā brāhmaṇassa paṭivacanaṃ dento ‘‘saddhā bīja’’ntiādimāha. Pubbadhammasabhāgatāyāti paṭhamaṃ gahitadhammasabhāgatāya. Yaṃ panettha vattabbaṃ, taṃ aṭṭhakathāruḷhameva gahetabbañca saddato atthāpattito vā idha daṭṭhabbaṃ. Buddhānaṃ ānubhāvo ayaṃ, yadidaṃ pasaṅgāgatadhammamukhena desanaṃ ārabhitvā veneyyavinayanaṃ.

Ananusandhikāti pucchānusandhivasena ananusandhikā. Evanti idāni vuccamānākārena. Etthāti etissā desanāya. Soti bhagavā. Tassāti brāhmaṇassa. Anukampāyāti asabbaññū hi satipi anukampāya pucchitamatte tiṭṭheyya, tathā jānantopi ananukampako, bhagavā pana ubhayadhammapāripūriyā ‘‘idaṃ apucchita’’nti aparihāpetvā katheti. Samūlantiādinā saṅkhepena vuttamatthaṃ vivaranto ‘‘tatthā’’tiādimāha. Tattha bījassa kasiyā mūlabhāvo nānantariyato tappamāṇavidhānato cāti āha ‘‘tasmiṃ…pe… kattabbato’’ti. Tena anvayato byatirekato ca bījassa kasiyā mūlabhāvaṃ vibhāveti. Kusalāti iminā akusalā tato aññathāpi karonti, taṃ pana appamāṇanti dasseti.

Tassāti brāhmaṇassa bījaṭṭhāniyassa dhammassa ca upakārabhāvato. Dhammasambandhasamatthabhāvatoti tathā vuttadhammassa phalena sambandhituṃ yojetuṃ samatthabhāvato. Tapo vuṭṭhīti vuttavacanaṃ sandhāya vuttaṃ. Saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ. Kassakassa upakārassa bījassa anantaraṃ vuṭṭhi vuccamānā aṭṭhāne vuttā nāma na hoti. Kasmā? Bījassa vappakāle anurūpāya vuṭṭhiyā icchitabbato, tasmā avasāne majjhe vā vuccamānāya dhammasambandhasamatthatā tassā vibhāvitā na siyā. Attano avisayeti jhānādiuttarimanussadhamme. Pacchāpīti kasisambhārakathanato pacchāpi. Vattabboti ekantena vattabbo. Tadanantaraṃyevāti bījānantaraṃyeva. Vuccamānā vuṭṭhi samatthā hoti, bījassa phalena sambandhane samatthāti dīpitā hoti anantaravacaneneva tassā āsannaupakārattadīpanato.

Sampasādalakkhaṇāti pasīditabbe vatthusmiṃ sammadeva pasīdanalakkhaṇā. Okappanalakkhaṇāti saddheyyavatthuno evametanti pakkhandanalakkhaṇā. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Esa nayo sesesupi bījagāmassa adhippetattā. Bhūtagāmo pana mūlaṃ bījaṃ etassāti mūlabījantiādinā veditabbo. Bījabījanti pañcamaṃ pana paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato virūhanasamatthe sāraphale niruḷho bījasaddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘dukkhadukkhaṃ rūparūpa’’nti ca yathā. Evampi iminā atthena imassapi nippariyāyova bījabhāvoti dassento āha ‘‘taṃ sabbampi…pe… gacchatī’’ti.

Idāni kathañci vattabbe saddhāya opammatte bīje saddhāya bījabhāvaṃ vibhāvetuṃ ‘‘tattha yathā’’tiādi āraddhaṃ. Kāmaṃ saddhūpanisaṃ sīlaṃ, tathāpi samādhissa viya sabbesampi anavajjadhammānaṃ ādimūlabhāvato saddhāyapi patiṭṭhā hotīti āha ‘‘heṭṭhā sīlamūlena patiṭṭhātī’’ti. Yasmā sabbasseva puggalassa saddhāvasena samathavipassanārambho, tasmā sā ‘‘upari samathavipassanaṅkuraṃ uṭṭhāpetī’’ti vuttā. Tanti dhaññabījaṃ. Pathavirasaṃ āporasanti sasambhārapathavīāpesu labbhamānaṃ rasaṃ. Gahetvāti paccayaparamparāya gahetvā. Dhaññaparipākagahaṇatthanti dhaññaparipākanibbattiatthaṃ. Rasanti saddhāsīlamūlahetusamathavipassanābhāvanārasaṃ ādiyitvā. Ariyamagganāḷenāti ariyamaggasotena ariyaphaladhaññaparipākagahaṇatthanti ariyaphalameva dhanāyitabbato dhaññaṃ tassa nibbattiatthaṃ. Dhaññanāḷaṃ nāma kaṇḍassa nissayabhūto pacchimadeso, kaṇḍo tabbhantaro taṃnissayoyeva daṇḍo. Pasavo nāma pupphaṃ. Vuddhinti avayavapāripūrivasena vuddhiṃ. Virūḷhinti mūlasantānadaḷhatāya viruḷhataṃ. Vepullanti pattanāḷādīhi vipulabhāvaṃ. Khīraṃ janetvāti taruṇasalāṭukabhāvappattiyā taṇḍulassa bījassa bījabhūtaṃ khīraṃ uppādetvā. Esāti saddhā. Patiṭṭhahitvāti kammapathākammapathasammādiṭṭhisahitena ādito pavattasīlamattena patiṭṭhahitvā. Vuddhintiādīsu suparisuddhāhi sīlacittavisuddhīhi vuddhiṃ, diṭṭhikaṅkhāvitaraṇavisuddhīhi virūḷhiṃ. Maggāmaggapaṭipadāñāṇadassanavisuddhīhi vepullaṃ patvā. Ñāṇadassanavisuddhikhīranti sādurasasuvisuddhibhāvato ñāṇadassanavisuddhisaṅkhātaṃ khīraṃ janetvā. Aneka…pe… phalanti anekapaṭisambhidā-anekābhiññāṇaparipuṇṇaṃ arahattaphalasīsaṃ nipphādeti.

Bījakiccakaraṇatoti bījakiccassa karaṇato. Yañhi taṃsadisassa visadisassa ca attano phalassa patiṭṭhāpanasambandhananipphādanasaṅkhātaṃ bījassa kiccaṃ, tassa karaṇato nibbattanato ‘‘evaṃ saddhā bījakicca’’nti vuttaṃ. Iminā anaññasādhāraṇaṃ saddhāya kusaladhammānaṃ bījabhāvaṃ dasseti. Sā cātiādinā tamevatthaṃ samattheti. Idāni tattha āgamaṃ dassento ‘‘saddhājāto’’tiādimāha. Tena yathā sappurisūpanissayassa saddhammassavanassa ca, evaṃ anavasesāya sammāpaṭipattiyā saddhā mūlakāraṇanti dasseti.

Indriyasaṃvaro vīriyañca akusaladhamme, dukkarakārikā dhutaṅgañca akusaladhamme ceva kāyañca tapati vibādhatīti tapoti vuccati. Indriyasaṃvaro adhippeto vīriyassa dhorayhabhāvena gayhamānattā, itaresaṃ vuṭṭhibhāvassa anuyuñjamānattā. Ādi-saddena kalalaṅgāravuṭṭhiādīnaṃ saṅgaho. Samanuggahitanti upagataṃ. Viruhanāmilāyananipphattivacanehi dhaññabījasantānassa viya tesaṃ vuddhiyā saddhābījasantānassa tapovuṭṭhiyā ādimajjhapariyosānesu upakārataṃ dasseti.

Purimapadesupīti api-saddena parapadesupīti attho daṭṭhabbo ‘‘hirī me īsā, mano me yotta’’nti icchitattā, ‘‘sati me’’ti ettha me-saddo ānetvā yojetabbo. Udakampi tāva dātabbaṃ hoti nadītaḷākādito ānetvā. Vīriyabalībadde catubbidhe yojetvā. Niccakālaṃ atthīti vacanaseso.

Saha vipassanāya maggapaññā adhippetā amatapphalāya kasiyā adhippetattā. Vipassanā paññā ti duvidhāpi paññā upanissayā hoti visiṭṭhabhāvato. Tenāha ‘‘yathā hī’’tiādi. Paññāti pakārehi jānātīti paññā. Paññavataṃ paññā purato hoti yonisomanasikārassa visesapaccayabhāvato, sahajātādhipatīsu ca ukkaṭṭhabhāvato. Sirīti sobhaggaṃ. Sataṃ dhammā saddhādayo, anvāyikāti anugāmino. Īsābaddhā hotīti hirisaṅkhātaīsāya baddhā hoti, paññāya kadāci appayogato manosīsena samādhi idha vuttoti āha ‘‘manosaṅkhātassa samādhiyottassā’’ti. Samaṃ upanetvā bandhitvā baddharajjukattā samādhiyottaṃ. Ekato gamananti līnaccāraddhasaṅkhātaṃ ekapassato gamanaṃ vāreti. Majjhimāya vipassanāvīthiyā paṭipādanato kāyādīsu subhasukhaniccattabhāvavigamane paññāya visesapaccayā satīti vuttaṃ – ‘‘satiyuttā paññā’’ti tassā sativippayogāsabbhāvato. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ dhammānaṃ nirantaratāya ekībhūtānaṃ viya pavatti santatighanatā, ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti. Kiccaghanatā, ekārammaṇavasena ekībhūtānamiva pavatti ārammaṇaghanatā. Sabbesaṃ, sabbāni vā kilesānaṃ mūlasantānakāni sabba…pe… santānakāni. Anuppayogo hi attho. Padāletīti bhindati samucchindati. Sā ca kho ‘‘padāletī’’ti vuttā lokuttarāva paññā anusayappahānassa adhippetattā. Santatighanādibhedanā pana lokiyāpi hoti vipassanāvasena ghanavinibbhogassa nipphādanato. Tenāha ‘‘itarā pana lokikāpi siyā’’ti.

Hirīyatīti lajjati, jigucchatīti attho. Tasmā ‘‘pāpakehi dhammehī’’ti nissakkavacanaṃ daṭṭhabbaṃ, hetumhi vā karaṇavacanaṃ. Ottappampi gahitameva, na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ atthīti. Rukkhalaṭṭhīti rukkhadaṇḍo. Tena padesena kasanato visesato naṅgalanti vuccatīti āha ‘‘īsā yuganaṅgalaṃ dhāretī’’ti. Kāmaṃ paññārahitā hirī atthi, hirirahitā pana paññā natthevāti āha ‘‘hiri…pe… abhāvato’’ti. Sandhiṭṭhāne kampanābhāvato acalaṃ. Thirabhāvena asithilaṃ. Hiripaṭibaddhapaññā paṭipakkhavasena ca asithilabhāvena ca acalā asithilāti āha ‘‘abbokiṇṇā ahirikenā’’ti. Nāḷiyā minamānapuriso viya ārammaṇaṃ munāti paricchedato jānātīti mano. Manosīsenāti manaso apadesena. Taṃsampayuttoti iminā kuntasahacaraṇato puriso kunto viya manasahacaraṇasamādhi ‘‘mano’’ti vuttoti dasseti. Sārathināti kassakena. So hi idha balībaddānaṃ sāraṇato pācanato ‘‘sārathī’’ti adhippeto. Ekābandhananti ekābaddhakaraṇaṃ. Sakakicceti sakakiccena yutte. Tena hi īsādīsu yathārahaṃ bandhitvā ekābaddhesu katesu naṅgalesu kiccaṃ ijjhati, no aññathāti taṃ ‘‘sakakicce paṭipādetī’’ti vuttaṃ. Avikkhepasabhāvenāti attano avikkhepasabhāvena. Bandhitvāti sahajātādipaccayabhāvena attanā sambandhitvā. Sakakicceti hirīādīhi yathāsakaṃ kattabbe kicce.

Cirakatādimatthanti cirabhāsitampi atthaṃ. Sarati anussarati kāyādiṃ asubhādito nijjhāyati. Phāletīti padāleti. Pājenti gamentīti taṃ pājanaṃ. Idha imasmiṃ sutte ‘‘pācana’’nti vuttaṃ ja-kārassa ca-kāraṃ katvā. Phālapācananti imamatthaṃ dassetuṃ ‘‘yathā hi brāhmaṇa…pe… satī’’ti vuttaṃ. Idāni tamatthaṃ vitthārato dassento ‘‘tattha yathā’’tiādimāha. Naṅgalaṃ anurakkhati bhijjanaphālanato. Purato cassa gacchatīti assa naṅgalassa kassane bhūmiyā vilikhane purato gacchati pubbaṅgamā hoti. Gatiyoti pavattiyo. Samanvesamānāti saraṇavasena gavesamānā. Ārammaṇe vā kāyādike upaṭṭhāpayamānā asubhādivasena paññānaṅgalaṃ rakkhati. Sabhāvāsabhāvūpagame phālo viya naṅgalassa ‘‘ārakkhā’’ti vuttā ‘‘sabbānatthato sati rakkhatī’’ti katvā. Tathā hesā ārakkhapaccupaṭṭhānā. Cirakatacirabhāsitānaṃ asammussanavasena sati paññānaṅgalassa purato hotīti vatvā tassa puratobhāvaṃ dassetuṃ ‘‘sati…pe… no pamuṭṭhe’’ti āha. Satipariciteti satiyā paṭṭhāpite. ‘‘Upaṭṭhāpite’’tipi pāṭho, ayamevattho. Saṃsīdituṃ na detīti sakiccakiriyāya saṃsīdanaṃ kātuṃ na deti. Kosajjasaṅkhātaṃ saṃsīdanaṃ kosajjasaṃsīdanaṃ.

Pātimokkhasaṃvarasīlaṃ vuttaṃ kāyikavācasikasaṃyamassa kathitattā. Āhāre udare yatoti paribhuñjitabbaāhāre saṃyatabhāvadassanena paribhuñjitabbatāya catūsupi paccayesu saṃyatabhāvo dīpitoti āha ‘‘āhāramukhenā’’tiādi. Saṃyatabhāvo cettha paccayahetu anesanābhāvoti vuttaṃ ‘‘nirupakkilesoti attho’’ti. Bhojanasaddo āhāraparibhoge niruḷhoti katvā vuttaṃ ‘‘bhojane mattaññutāmukhenā’’ti. Paribhuñjanaṭṭhena pana bhojanasaddamukhenāti vutte adhippetattho labbhateva. Tenāti kāyaguttātiādivacanena. Na vilumpantīti ‘‘dīpetī’’ti padaṃ ānetvā sambandho.

Dvīhākārehīti adiṭṭhādīnaṃ adiṭṭhādivasena diṭṭhādīnañca diṭṭhādivasenāti evaṃ dvippakārehi. Avisaṃvādanaṃ avitathakathanaṃ. Chedanaṃ mūlappadese nikantanaṃ. Lunanaṃ yattha katthaci chedanaṃ. Uppāṭanaṃ ummūlanaṃ. Asitenāti dattena, lāyitenāti attho. Visaṃvādanasaṅkhātānaṃ tiṇānaṃ, aṭṭhannaṃ anariyavohārānanti attho. Yathābhūtañāṇanti nāma rūpaparicchedakañāṇaṃ. Saccanti veditabbaṃ aviparītavuttikattā ‘‘chedakaṃ’’ chindanakaṃ. Niddānanti niddāyakaṃ. Idameva saccaṃ moghamaññanti diṭṭhi ‘‘diṭṭhisacca’’nti vuccati. Dvīsu vikappesūti bhāvakattusādhanavasena dvīsu vikappesu. ‘‘Niddāna’’nti upayogavaseneva attho.

Sīlameva ‘‘soracca’’nti vuttaṃ ‘‘pāṇātipātādīhi suṭṭhu oratassa kamma’’nti katvā. Saṅkhāradukkhādīnaṃ abhāvato sundarabhāvato sundare nibbāne ārammaṇakaraṇavasena ratattā surato, arahā. Tassa bhāvo soraccaṃ, arahattaṃ. Appamocanameva accantāya pamocanaṃ na hoti.

Yadaggena vipassanāya paññāya taṃsahagatavīriyassa ca naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo ca, tadaggena tato puretaraṃ pavattapaññāvīriyapāramīnaṃ naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo veditabboti dassento ‘‘yathā hī’’tiādimāha. Dhuraṃ vahatīti dhorayhaṃ. Yathāvuttaṃ ghananti asmimānādibhedaṃ ghanaṃ. Vahitabbā ādibhūtā dhurā etesaṃ atthīti dhurā, purimadhuravāhakā. Taṃmūlakā aparaṃ dhuraṃ vahantā dhorayhā. Dhurā ca dhorayhā ca dhuradhorayhaṃ ekattavasena. Vahantanti kasanena pavattantaṃ.

Kāmayogādīhi yogehi khemattā anupaddavattā. Taṃ nibbānaṃ adhikicca uddissa. Vāhīyati vipassanāya sahagataṃ. Abhimukhaṃ vāhīyati maggapariyāpannaṃ. Khettakoṭinti khettamariyādaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe upādāya vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe upādāya vuttaṃ. Sabbakilese avasiṭṭhasabbakilese pajahantaṃ anivattantaṃ gacchati puna pahātabbatāya abhāvato. Anivattantanti na nivattantaṃ, yathā nivattanaṃ na hoti, evaṃ gacchatīti attho. Tenāha ‘‘nivattanarahita’’ntiādi. Etaṃ pana tava dhuradhorayhaṃ.

Evamesā kasīti yathāvuttassa paccāmasanaṃ. Tenāha ‘‘nigamanaṃ karonto’’ti. Vuttasseva hi atthassa puna vacanaṃ. Paññānaṅgalena satiphālaṃ ākoṭetvāti paññāsaṅkhātena naṅgalena saddhiṃ satiphālassa ekābaddhabhāvakaraṇena ākoṭetvā. Kaṭṭhāti ettha ‘‘kasī’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘kaṭṭhā kasī’’ti. Kammapariyosānanti yathāvuttakasikammassa pariyosānabhūtaṃ. Yadipi pubbe ‘‘paññā me yuganaṅgala’’ntiādinā attuddesikavasenāyaṃ amatapphalā kasi dassitā, mahākāruṇikassa pana bhagavato desanā sabbassapi sattanikāyassa sādhāraṇā evāti dassento ‘‘sā kho panesā’’tiādimāha.

Divaseyevāti taṃdivase eva. Ādimāhāti ettha ādi-saddena kathāpariyosāne pāṭhapadeso gahitoti tadaññaṃ ‘‘evaṃ vutte’’tiādipāṭhaṃ sandhāya ‘‘tato parañcā’’ti āha.

Kasibhāradvājasuttavaṇṇanā niṭṭhitā.

2. Udayasuttavaṇṇanā

198. Etaṃ vuttanti ‘‘odanena pūresī’’ti etaṃ vacanaṃ vuttaṃ. ‘‘Gahetuṃ samattho nāma nāhosīti bhagavato adhiṭṭhānabalenā’’ti vadanti. Taṃ brāhmaṇaṃ vinetukāmatāya kira bhagavā tathā akāsi.

Upārambhabhayenāti parūpavādabhayena. Avatvāva nivatto ‘‘abbhāgatopi pāsaṇḍo vācāmattenapi na pūjetabbo’’ti brāhmaṇadhamme vuttattā. Pakkantoti brāhmaṇassa dhammaṃ avatvā pakkanto brāhmaṇassa na tāva ñāṇaṃ paripakkanti. Etaṃ vacanaṃ…pe… magamāsi ‘‘punappunañceva vapanti bīja’’ntiādinā dhammaṃ kathetuṃ avassaṃ ākaṅkhanto. Pakārato kassatīti pakaṭṭhako, rasataṇhāya pakaṭṭhoti attho. Tenāha ‘‘rasagiddho’’ti.

‘‘Punappunañceva vapanti bīja’’nti imaṃ desanaṃ ārabhīti sambandho. Bījanti ca iti-saddo nidassanattho vā. Tena avayavena samudāyaṃ nidasseti. Osakkasīti saṅkocasi. Vuttanti vapanaṃ kataṃ. Tasmā vuttaṃ ‘‘alamettāvatā’’ti. ‘‘Vassitvā’’ti vuṭṭhiṃ pavattetvā.

Desanā…pe… dasseti brāhmaṇena vuttaṃ ayuttavacanaṃ parivaṭṭentopi divase divase bhikkhācariyā nāma bhikkhūnaṃ kāyagatā vuttīti. Khīraṃ hatthena nayantīti vā khīranikā. Kilamatīti taṃtaṃkiccakaraṇavasena khijjati. Phandatīti anatthasamāyogavasena vipphandati. Apunabbhavāyāti āyatiṃ anuppattiyā. Maggo nāmāti upāyo nāma nibbānaṃ, tasmiṃ laddhe punabbhavābhāvato. ‘‘Punappuna’’nti vacanaṃ upādāya bījavapanādayo punappunadhammā nāma jātāti āha ‘‘soḷasa punappunadhamme desentenā’’ti.

Udayasuttavaṇṇanā niṭṭhitā.

3. Devahitasuttavaṇṇanā

199. Udaravātehīti vātakatavijjhanatodanādivasena aparāparaṃ vattamānehi udaravātehi, tassa vā vikārehi. Nibaddhupaṭṭhākakāle pana dhammabhaṇḍāgārikova. Araññanti bhagavato bhikkhūnañca vasanaṭṭhānabhūtaṃ tapovanaṃ. Taṃ niddhūmaṃ hoti udakatāpanassapi akaraṇato. Tasmāti yasmā tassa uṇhodakavikkiṇanacariyāya jīvikākappanaṃ hoti, tasmā.

Vattametaṃ tassa patikāratthaṃ parikathādīnampi kātuṃ labbhanato. Idāni tattha kāraṇampi savisayaṃ dassetuṃ ‘‘vaṇṇaṃ hī’’tiādi vuttaṃ. Bhagavā hi āyasmato upavāṇassa devahitabrāhmaṇassa taṃ sambhāvitaṃ bhavissati tikicchāpaṭiyattaṃ, tāya ca attano rogassa vūpasamanaṃ, tappasaṅgena ca devahitabrāhmaṇo mama santikaṃ āgantvā dhammassavanena saraṇesu sīlesu ca patiṭṭhahissatīti sabbamidaṃ ñatvā evaṃ ‘‘iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī’’ti avoca. Āgamanīyappaṭipadaṃ pubbabhāgappaṭipadaṃ pubbabhāgappaṭipattiṃ kathetuṃ vaṭṭati anuttarimanussadhammattā. Sadevakena lokenāti anavasesato lokassa gahaṇaṃ. Phalavisesākaṅkhāya pūjetabbāti pūjanīyā, te eva idha ‘‘pūjaneyyā’’ti vuttā. Tathā ādarena pūjetabbatāya sakkāriyā, ā-kārassa rassattaṃ, ri-saddassa ca re-ādesaṃ katvā ‘‘sakkareyyā’’ti vuttaṃ. ‘‘Apacayeyyā’’ti vattabbe ya-kāralopaṃ katvā ‘‘apaceyyā’’ti vuttaṃ. Tesanti sadevakena pūjaneyyādīnaṃ. Haritunti netuṃ.

Ettakenapīti upasaṅkamanādinā ettakena appamattakenapi katavattena ayaṃ kitti…pe… somanassajāto.

Yajamānassāti deyyadhammaṃ dentassa. Dakkhiṇāya ijjhanaṃ nāma vipulaphalabhāvoti āha ‘‘mahapphalo hotī’’ti. Viditanti paṭividdhapaccakkhakataṃ. Ājānātīti vutthabhavādiṃ pariyādāya jānāti paṭivijjhati. Jānitvāti cattāri saccāni maggapaṭipāṭiyā paṭivijjhitvā. Aggappattatāya katakiccataṃ patto. Brāhmaṇena attanā kato kāro ca bhagavato eva paccupaṭṭhātīti taṃ dassento ‘‘iminā khīṇāsave yajanākārena yajantassā’’ti vuttaṃ.

Devahitasuttavaṇṇanā niṭṭhitā.

4. Mahāsālasuttavaṇṇanā

200. Yasmā tassa brāhmaṇassa anissayassa jiṇṇabhāvena visesato kāyo lūkho jāto, jiṇṇapilotikakhaṇḍehi saṅghaṭitaṃ pāvuraṇaṃ, tasmā ‘‘lūkhapāvuraṇo’’ti padassa ‘‘jiṇṇapāvuraṇo’’ti attho vutto. Pāṭiyekkanti puttesu ekameko ekamekāya vācāya visuṃ visuṃ.

Sampucchanaṃ nāma idha sammantananti āha ‘‘saddhiṃ mantayitvā’’ti. Nandissanti abhinandiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Tenāha ‘‘nandijāto…pe… ahosi’’nti. Bhussantāti nibbhussanavasena ravantā.

Vayogatanti pacchimavayaṃ upagataṃ. So pana yasmā purime dve vaye atikkamavasena gato. Pacchimaṃ ekadesato atikkamanavasena, tasmā vuttaṃ – ‘‘tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhita’’nti.

Nipparibhogoti jiṇṇabhāvena javaparakkamahāniyā aparibhogo na bhuñjitabbo. Khādanā apanīyatīti yavasaṃ adadantā tato nīharanti nāma. Theroti vuḍḍho.

Anassavāti na vacanakarā. Appatissāti patissayarahitā. Avasavattinoti na mayhaṃ vasena vattanakā. Sundarataroti upatthambhakāribhāvena sundarataro.

Puratoti upatthambhakabhāvena purato katvā. Udake patiṭṭhaṃ labhati tattha patiṭṭhato thirapatiṭṭhabhāvato. Addhapatiṭṭho hi daṇḍo daṇḍadharapurisassa patiṭṭhaṃ labhāpeti.

Brāhmaṇiyoti attano brāhmaṇiyo. Pāṭiyekkanti ‘‘asukassa gehe asukassa gehe’’ti evaṃ uddesikaṃ katvā visuṃ visuṃ. Mā niyyādehi, amhākaṃ ruccanaṭṭhānamevāti tava puttānaṃ gehesu yaṃ amhākaṃ ruccanaṭṭhānaṃ. Tatthameva gamissāmāti sabbesampi etesaṃ anuggahaṃ kātukāmo bhagavā evamāha.

Tato paṭṭhāyāti sotāpattiphalapaṭilābhato paṭṭhāya. Yadatthaṃ mayaṃ imassa brāhmaṇassa mahāsampattidānādinā anuggaho kato, so cassa puttaparijanassapi attho siddhoti satthā na sabbakālaṃ tassa brāhmaṇassa puttānaṃ gehaṃ agamāsi, te eva pana kālena kālaṃ satthu santikaṃ gantvā yathāvibhavaṃ sakkārasammānaṃ akaṃsūti adhippāyo.

Mahāsālasuttavaṇṇanā niṭṭhitā.

5. Mānatthaddhasuttavaṇṇanā

201. Mānena thaddhoti ‘‘ayaṃ kho’’tiādinā paggahitena mānena thaddho bajjhitacitto thaddhaayosalāko viya kassacipi anonato. Na kiñci jānāti loke paṭisanthāramattassapi ajānanato.

Abbhutavittajātāti sañjātaabbhutavittā. Vittaṃ vittīti ca tuṭṭhipariyāyā. Abhūtapubbāyāti yā tassā parisāya vitti tadā bhūtā, sā ito pubbe abhūtā. Tenāha ‘‘abhūta…pe… samannāgatā’’ti. Assa puggalassāti anena puggalena. Apacitāti paramanipaccena pūjanīyasāmaññato tattha attano pakkhipanaṃ idha desanākosallaṃ.

Mānatthaddhasuttavaṇṇanā niṭṭhitā.

6. Paccanīkasuttavaṇṇanā

202. ‘‘Sabbaṃ seta’’nti kenaci vutte tassa paccanīkaṃ karontasseva assa brāhmaṇassa. Vinetvāti vināsetvā. Suṇātīti atthoti ‘‘suṇātī’’ti kiriyāpadaṃ āharitvā gāthāya attho veditabbo ‘‘jaññā subhāsita’’nti vuttattā. Na hi asutvā desitaṃ jānituṃ sakkonti.

Paccanīkasuttavaṇṇanā niṭṭhitā.

7. Vanakammikasuttavaṇṇanā

203. Vanakamme niyutto, kiriyamānena vanakammaṃ etassa atthīti vanakammiko. Imasmiṃ vanasaṇḍeti imasmiṃ evaṃmahante vanasaṇḍe. Na me vanasmiṃ karaṇīyamatthi yathā, ‘‘brāhmaṇa, tuyha’’nti adhippāyo. Itaraṃ pana yaṃ mahākilesavanaṃ, taṃ maggañāṇapharasunā samādhimayasilāyaṃ sunisitena sabbaso ucchinnamūlaṃ, tato eva nibbanatho nikkilesagahano. Vivekābhiratiyā ekako abhirato paṭipakkhavigamena. Tenāha ‘‘aratiṃ…pe… jahitvā’’ti.

Vanakammikasuttavaṇṇanā niṭṭhitā.

8. Kaṭṭhahārasuttavaṇṇanā

204. Dhammantevāsikāti kiñcipi dhanaṃ adatvā kevalaṃ antevāsikā. Tenāha ‘‘veyyāvaccaṃ katvā sippuggaṇhanakā’’ti. Gambhīrasabhāveti samantato dūrato gahanasacchannavipulatararukkhagacchalatāya ca, tadā himapiṇḍasinnabhāvena mayūrayānehi patiṭṭhātuṃ asakkuṇeyyatāya ca gambhīrabhāve.

Bahubheraveti bahubhayānake. Aniñjamānenāti itthambhūtatthe karaṇavacanaṃ. Atisundaraṃ vatāti evaṃ sante nāma araññe evaṃ niccalakāyo nisinno jhāyanto ativiya sundarañca jhānaṃ jhāyasīti vadati.

Accherarūpanti acchariyabhāvaṃ. Seṭṭhappattiyāti seṭṭhabhāvappattiyā.

‘‘Lokādhipatisahabyataṃ ākaṅkhamāno’’ti iminā brāhmaṇo lokādhipatisahayogaṃ pucchati, ‘‘kasmā bhava’’ntiādinā pana tadaññavisesākaṅkhaṃ pucchatīti āha ‘‘aparenapi ākārena pucchatī’’ti.

Kaṅkhāti taṇhā abhikkhaṇavasena pavattā. Anekasabhāvesūti rūpādivasena ajjhattikādivasena evaṃ nānāsabhāvesu ārammaṇesu. Assādarāgo lobho abhijjhāti nānappakārā. Sesakilesā vā diṭṭhimānadosādayo. Niccakālaṃ avassitā sattānaṃ avassayabhāvattā. Pajappāpanavasenāti pakārehi taṇhāyanavasena. Nirantāti antarahitā niravasesā.

Anupagamanoti anupādāno. Sabbaññutaññāṇaṃ dīpeti, tassa hi vasena eva nānāsabhāvesu bhagavā samantacakkhunā passatīti ‘‘sabbe…pe… dassano’’ti vuccati. Arahattaṃ sandhāyāha, tañhi nippariyāyato ‘‘anuttara’’nti vuccati.

Kaṭṭhahārasuttavaṇṇanā niṭṭhitā.

9. Mātuposakasuttavaṇṇanā

205. Itoti manussattabhāvato. Paṭigantvāti abhigantvā. Sagge hi nibbattanto kammaphalena dhammatāvasena paṭisandhikālato paṭṭhāya abhirativasena abhiramati eva nāmāti.

Mātuposakasuttavaṇṇanā niṭṭhitā.

10. Bhikkhakasuttavaṇṇanā

206. Virūpaṃ gandhaṃ pasavatīti visso, duggandho. Bāhitvāti attano santānato bahikatvā nīharitvā. Taṃ pana anavasesato pajahananti āha ‘‘aggamaggena jahitvā’’ti. Saṅkhāyati sammadeva paricchindati etāyāti saṅkhā, ñāṇanti āha ‘‘saṅkhāyāti ñāṇenā’’ti. Bhinnakilesattāti niruttinayena bhikkhusaddasiddhimāha.

Bhikkhakasuttavaṇṇanā niṭṭhitā.

11. Saṅgāravasuttavaṇṇanā

207. Paccetīti pattiyāyati saddahati. Tathābhūto ca tamatthaṃ nikāmento nāma hotīti vuttaṃ ‘‘icchati patthetī’’ti. Sādhu, bhanteti ettha sādhu-saddo āyācanattho, na abhinandanatthoti ‘‘āyācamāno āhā’’ti vatvā āyācane kāraṇaṃ dassento ‘‘therassa kirā’’tiādimāha. Udakasuddhiko na ekaṃsena apāyūpago, laddhiyā pana sāvajjakilesabhūtabhāvato āyācati. Aññaṃ kāraṇaṃ apadisanto ‘‘apicā’’tiādimāha. Phalabhūto attho etassāti atthavasaṃ, kāraṇanti āha ‘‘atthānisaṃsaṃ atthakāraṇa’’nti. Papañcasūdaniyaṃ pana phaleneva araṇīyato attho, kāraṇanti katvā ‘‘attho eva atthavaso, tasmā dve atthavaseti dve atthe dve kāraṇānī’’ti vuttaṃ.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

12. Khomadussasuttavaṇṇanā

208. Evaṃladdhanāmaṃ piṇḍāya pāvisīti yojanā. Evamevanti kenaci animantitena sayameva upasaṅkamante. Aphāsukadhātukanti ayuttarūpaṃ. Sabhādhammanti sabhāya caritabbaṃ cārittadhammaṃ. Asañcāletvāti āsanato avuṭṭhāpetvā. Ujukameva āgacchati lokagganāyako bhagavā sabbasattuttamo attano uttaritarassa abhāvato lokassa apacitiṃ na dasseti. Ye sabbaso saṃkilese pajahanti, teva paṇḍite ‘‘santo’’ti dasseti ‘‘ete’’tiādinā.

Khomadussasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

8. Vaṅgīsasaṃyuttaṃ

1. Nikkhantasuttavaṇṇanā

209. Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti ‘‘kappo’’ti gottato āgatanāmo thero, sahassapurāṇajaṭilānaṃ abbhantare ayaṃ mahāthero. Ohīnakoti theresu gāmaṃ piṇḍāya paviṭṭhesu vihāre eva avahīnako ṭhito. Tattha kāraṇamāha ‘‘vihārapālo’’tiādi. Samalaṅkaritvāti samaṃ alaṅkārena alaṅkaritvā. Kusalacittaṃ viddhaṃseti pavattituṃ appadānavasena. Etasminti etasmiṃ rāge uppanne. ‘‘Ekasmi’’nti vā pāṭho, ekasmiṃ visabhāgavatthuke rāge uppanne. Dhammo vāti mama citte uppajjanakato añño dhammo vā. Yena kāraṇena paro anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya, taṃ kāraṇaṃ kuto labbhāti yojanā, taṃ kāraṇaṃ natthīti attho, tassa abhāvakāraṇavacanaṃ.

Anagāriyanti agāravirahato anagāraṃ pabbajjā. Tattha niyuttattā anagāriyaṃ ka-kārassa ya-kāraṃ katvā, pabbajitanti attho. Ādhāvantīti hadayaṃ abhibhavitvā dhāvanti. Uggatānanti uḷārānaṃ puttā. Tenāha ‘‘mahesakkhā rājaññabhūtā’’ti. Uttamappamāṇanti sahassapalaṃ samantāti samantato. Parikireyyunti vijjheyyuṃ. Etasmā sahassāti yathāvuttā dhanuggahasahassato. Atirekatarā anekasahassā. Itthiyo olokanasitalapitaroditasare khipantiyo. Neva maṃ byādhayissanti neva maṃ nijjhāyissanti. ‘‘Byādhayissatī’’ti pāṭhoti vuttaṃ ‘‘cāletuṃ na sakkhissatīti attho’’ti. Dhamme samhīti sake santike patiṭṭhite sāsanadhamme. Tenāha ‘‘anabhiratiṃ vinodetvā’’tiādi.

Magganti ‘‘maggo’’ti vattabbe liṅgavipallāsena vuttaṃ. Tenāha ‘‘so hi nibbānassa pubbabhāgamagggo’’ti.

Nikkhantasuttavaṇṇanā niṭṭhitā.

2. Aratisuttavaṇṇanā

210. Vihāragaruko kiresa theroti etena thero attano saddhivihārikaṃ vaṅgīsaṃ ovadituṃ anavasaro. Tena antarantarā tassa cittaṃ rāgo anuddhaṃsetīti dasseti. Sāsane aratinti sīlaparipūraṇe samathavipassanābhāvanāya ca anabhiratiṃ. Kāmaguṇesu ca ratinti pañcasu kāmakoṭṭhāsesu assādaṃ. Pāpavitakkanti kāmasaṅkappaṃ. Sabbākārenāti sabbe tadaṅgavikkhambhanasamucchindanākārena. Yathā mahantaṃ araññaṃ vanathanti, evaṃ mahantaṃ kilesavanaṃ ‘‘vanatha’’nti vuttaṃ.

Pathaviñca vehāsanti bhummatthe paccattavacanaṃ, tasmā pathaviyaṃ ākāse cāti attho. Tenāha ‘‘pathaviṭṭhita’’ntiādi. Jagatīti ca pathaviyā vevacanaṃ. Tenāha ‘‘antopathaviya’’nti. Parijīratīti sabbbaso jaraṃ pāpuṇāti. Samāgantvāti ñāṇena samāgantvāti attho. Tenāha ‘‘mutattāti viññātattabhāvā’’ti.

Paṭighapadena gandharasā gahitā ghānajivhānaṃ paṭihananavasena pavattanato. Mutapadena phoṭṭhabbārammaṇaṃ gahitaṃ mutvā gahetabbato. Na lippatīti na makkhīyati.

Saṭṭhi-saddo cha-saddena samānatthoti ‘‘saṭṭhinissitā’’ti padassa ‘‘chaārammaṇanissitā’’ti attho vutto. Puthū adhammavitakkāti rūpavitakkādivasena bahū nānāvitakkā micchāsaṅkappā. Janatāya niviṭṭhāti mahājane patiṭṭhitā. Tesaṃ vasenāti tesampi micchāvitakkānaṃ vasena. Na katthaci ārammaṇe. Kilesavaggagatoti kilesasaṅgaṇikaṃ upagato na bhaveyya, kilesavitakkā na uppādetabbāti attho. Duṭṭhullavacanaṃ kāmapaṭisaṃyuttakathā.

Dabbajātikoti dabbarūpo. Nepakkenāti kosallena. Nibbānaṃ paṭiccāti asaṅkhatadhātuṃ ārammaṇavasena paṭicca. Parinibbānakālanti anupādisesanibbānakālaṃ.

Aratisuttavaṇṇanā niṭṭhitā.

3. Pesalasuttavaṇṇanā

211. Etesanti etesaṃ mahallakānaṃ. Na pāḷi āgacchati appaguṇabhāvato. Na ca pāḷi upaṭṭhāti, ekāya pāḷiyā sati pāḷigatiyā tathā tathā upaṭṭhānampi nesaṃ natthīti vadati. Na aṭṭhakathāti etthāpi eseva nayo. Sithiladhanitāditaṃtaṃbyañjanabuddhiṃ ahāpetvā uccāraṇaṃ padabyañjanamadhuratā. Atikkamitvā maññati aññe bhikkhū. Hīḷanavasena abhibhavitvā paṭibhānasutena attānaṃ pasaṃsati sambhāveti. Mānassa pavattitāya sahajātanissayādipaccayadhammā taṃsahabhudhammā. Mānavasena vippaṭisārī ahuvā. Mā ahosīti yojanā. Vaṇṇabhaṇananti parehi kiriyamānaṃ guṇābhitthavaṃ. Akhiloti pañcacetokhilarahito. Nissesaṃ navavidhanti navavidhampi mānaṃ kassaci ekadesassapi asesato. Vijjāyāti aggamaggavijjāya. Accantameva samitatāya vūpasamitatāya samitāvī.

Pesalasuttavaṇṇanā niṭṭhitā.

4. Ānandasuttavaṇṇanā

212. Rāgoti ettha āyasmato vaṅgīsassa rāgassa uppattiyā kāraṇaṃ vibhāvetuṃ ‘‘āyasmā ānando’’tiādi vuttaṃ. Tanti ānandattheraṃ. Ārammaṇaṃ pariggahetunti kāyavedanādibhedaṃ ārammaṇaṃ satigocaraṃ. Asubhadukkhādito, rūpādiekekameva vā chaḷārammaṇaṃ aniccadukkhādito pariggaṇhituṃ paricchijja jānituṃ. Itthirūpārammaṇeti itthisantāne rūpasabhāve ārammaṇe.

Nibbāpananti nibbāpayati etenāti nibbāpanaṃ. Vipallāsenāti asubhe ‘‘subha’’nti vipallāsabhāvahetu. Rāgaṭṭhāniyanti rāguppattihetu. Iṭṭhārammaṇanti subhārammaṇaṃ. Ettha ca iṭṭhārammaṇasīsena tattha iṭṭhākāraggahaṇaṃ vadati. Tañhi vajjanīyaṃ. Paratoti avasavattanatthena aññato. Saṅkhārā hi ‘‘mā bhijjantū’’ti icchitāpi bhijjanteva, tasmā te avasavattittā paro nāma, sā ca nesaṃ paratā aniccadassanena pākaṭā hotīti vuttaṃ ‘‘parato passāti aniccato passā’’ti. Kāmaṃ vipassanā saṅkhāranimittaṃ na pariccajati saṅkhāre ārabbha vattanato, yesaṃ pana nimittānaṃ aggahaṇena animittāti gahituṃ arahati, taṃ dassetuṃ ‘‘niccādīnaṃ nimittāna’’ntiādi vuttaṃ. Salakkhaṇa-sāmaññalakkhaṇa-dassanavasena mānassa dassanābhisamayo, vipassanāya pahānābhisamayo. ‘‘Maggenā’’ti vadanti, maggeneva pana asammohato pariññāpaṭivedhavasena dassanābhisamayo, pahānapaṭivedhavasena pahānābhisamayo. Rāgādisantatāyāti rāgādīnaṃ samucchedavasena paṭippassaddhivasena vūpasametabbato santabhāvena.

Ānandasuttavaṇṇanā niṭṭhitā.

5. Subhāsitasuttavaṇṇanā

213. Aṅgīyanti hetubhāvena āgamabhāvena avayavabhāvena vā ñāyantīti aṅgāni, kāraṇāni, avayavā vāti āha ‘‘aṅgehīti kāraṇehi, avayavehi vā’’ti. Viratiyo subhāsitavācāya pubbaṃ patiṭṭhitā hontīti musāvādāveramaṇiādayo tassā visesahetūti āha ‘‘musāvādā…pe… kāraṇānī’’ti. Yasmā ariyavohārā visesato cetanāsabhāvā, tasmā vacīsucaritasamudāyassa saccavācādayo aṅgabhūtāti āha ‘‘saccavacanādayo cattāro avayavā’’ti. Nissakkavacananti hetumhi nissakkavacanaṃ. Tenāha ‘‘samanuāgatā pavattā’’ti. Vācā hi tāya viratiyā sammā anurūpato āgatā pavattāti ‘‘samannāgatā’’ti vuccati. Karaṇavacananti sahayoge karaṇavacanaṃ. Tenāha ‘‘yuttā’’ti. Sahajātāpi hi cetanā yathāsamādinnāya viratiyā sammā anurūpato yuttāti vattuṃ arahati.

Samullapanavācāti saddavācā, sā vuccatīti vācā nāma. Viññatti pana vuccati etāyāti vācā nāma, tathā virati cetanāvācā. Na sā idha adhippetāti sā cetanāvācā viññattivācā viya idha imasmiṃ sutte na adhippetā ‘‘subhāsitā hotī’’ti vacanato. Tenāha ‘‘abhāsitabbato’’ti. Suṭṭhu bhāsitāti sammā ñāyena bhāsitā vacīsucaritabhāvato. Atthāvahatanti hitāvahakālaṃ pati āha. Kāraṇasuddhinti yonisomanasikārena kāraṇavisuddhiṃ. Dosābhāvanti agatigamanādidosābhāvaṃ. Rāgadosādivinimuttañhi taṃ bhāsato anurodhavirodhavivajjanato agatigamanaṃ dūrasamugghāṭitamevāti. Anuvādavimuttāti apavādavirahitā. Sabbākārasampattiṃ dīpeti, asati hi sabbākārasampatiyaṃ anuvajjatāpi.

Kiñcāpi pubbe dhammādhiṭṭhānā desanā āraddhā, puggalajjhāsayato pana puggalādhiṭṭhānāya…pe… vacanametaṃ. Kāmañcettha ‘‘aññataraniddosavacana’’nti avisesato vuttaṃ, ‘‘dhammaṃyeva bhāsatī’’tiādinā pana adhammadosādirahitāya vācāya vuccamānattā idhāpi subhāsitā vācā adhippetāti. ‘‘Subhāsitaṃyevā’’ti avadhāraṇena nivattitaṃ sarūpato dasseti ‘‘no dubbhāsita’’nti iminā. Tenāha ‘‘tasseva vācaṅgassa paṭipakkhabhāsananivāraṇa’’nti. Paṭiyogīnivattanattho hi eva-saddo, tena pisuṇavācāpaṭikkhepo dassito. ‘‘Subhāsita’’nti vā iminā catubbidhaṃ vacīsucaritaṃ gahitanti ‘‘no dubbhāsitanti iminā micchāvācappahānaṃ dīpetī’’ti vuttaṃ. Sabbavacīsucaritasādhāraṇavacanañhi subhāsitanti. Tena parabhedanādikaṃ asabbhādikañca bodhisattānaṃ vacanaṃ apisuṇādivisayanti daṭṭhabbaṃ. Bhāsitabbavacanalakkhaṇanti bhāsitabbassa vacanassa sabhāvalakkhaṇaṃ dīpetīti ānetvā sambandho. Yadi evaṃ nanu abhāsitabbaṃ paṭhamaṃ vatvā bhāsitabbaṃ pacchā vattabbaṃ yathā ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti āha ‘‘aṅgaparidīpanatthaṃ panā’’tiādi.

Paṭhamenāti ‘‘subhāsita’’nti padena. Dhammato anapetanti attano paresañca hitasukhāvahadhammato anapetaṃ. Mantāvacananti mantāya pavattetabbavacanaṃ. Paññavā avikiṇṇavāco hi na ca anatthāvahaṃ vācaṃ bhāsati. Itarehi dvīhīti tatiyacatutthapadehi. ‘‘Imehi khotiādīnīti karaṇe etaṃ upayogavacana’’nti keci. Taṃ vācanti yathāvuttaṃ caturaṅgikaṃ. Yañca vācaṃ maññantīti sambandho. Aññeti ito bāhirakā ñāyavādino akkharacintakā ca. ‘‘Paṭiññāhetuudāharaṇūpanayanigamanāni avayavā vākyassā’’ti vadanti. Nāmādīhīti nāmākhyātapadehi. Liṅgaṃ itthiliṅgādi vacanaṃ ekavacanādi. Paṭhamādi vibhatti atītādi kālaṃ. Kattā sampadānaṃ apādānaṃ karaṇaṃ adhikaraṇaṃ kammañca kārakaṃ. Sampattīhi samannāgatanti ete avayavādike sampādetvā vuttaṃ. Taṃ paṭisedhetīti taṃ yathāvuttavisesampi vācaṃ ‘‘imehi kho’’ti vadanto bhagavā paṭisedheti. Kho-saddo hettha avadhāraṇattho. Tenāha ‘‘avayavādī’’tiādi. Yā kāci asabhāvaniruttilakkhaṇā. Sā milakkhubhāsā. Sīhaḷakenevāti sīhaḷabhāsāya pariyāpannena vacanena. Arahattaṃ pāpuṇiṃsūti saṃsāre ativiya sañjātasaṃvegā tannissaraṇe ninnapoṇamānasā hutvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇiṃsu.

Pātova phullitakokanadanti pātova saṃphullapadumaṃ. Bhijjiyateti nibbhijjiyati nibbhiggo jāyati. Manussattaṃ gatāti manussattabhāvaṃ upagatā.

Buddhantareti buddhuppādantare dvinnaṃ buddhuppādānaṃ antarā. Tadā hi paccekabuddhānaṃ sāsane, na buddhasāsane dippamāne.

Jarāya parimadditanti yathā hatthacaraṇādiaṅgāni sithilāni honti, cakkhādīni indriyāni savisayaggahaṇe asamatthāni honti, yobbanaṃ sabbaso vigataṃ, kāyabalaṃ apagataṃ, satimatidhitiādayo vippayuttā, pubbe attano ovādapaṭikarā puttadārādayopi apasādakā, parehi vuṭṭhāpanīyasaṃvesanīyatā punadeva bālabhāvappatti ca honti, evaṃ jarāya sabbaso vimadditaṃ. Etanti sarīraṃ vadati. Milātachavicammanissitanti jiṇṇabhāvena appamaṃsalohitattā milātehi gatayobbanehi dhammehi sannissitaṃ. Ghāsamāmisanti ghāsabhūtaṃ āmisaṃ maccunā gilitvā viya patiṭṭhapetabbato. Kesalomādinānākuṇapapūritaṃ. Tato eva asucibhājanaṃ etaṃ. Sabbathāpi nissāratāya kadalikkhandhasamaṃ.

Anucchavikāhīti sammāsambuddhassa anurūpāhi. Na tāpeyyāti cittañca kāyañca na tāpeyya. Tāpanā cettha sampati āyati ca visādanā. Na bādheyyāti ‘‘nābhibhaveyyā’’ti padassa atthadassanaṃ. Apisuṇavācāvasenāti sabbaso pahīnapisuṇavācatāvasena. Pāpānīti lāmakāni nikiṭṭhakāni. Tenāha ‘‘appiyānī’’tiādi. Anādāyāti aggahetvā.

Sādhubhāvenāti niddosamadhurabhāvena. Amatasadisāti sadise tabbohāroti, kāraṇe vāyaṃ kāriyavohāroti āha ‘‘nibbānāmatapaccayattā vā’’ti. Paccayavasena hi sā tadā dassanappavatti. Cariyāti cārittaṃ. Porāṇā nāma paṭhamakappikā, buddhādayo vā ariyā.

Patiṭṭhitāti niccalabhāvena aṭṭhiṃ katvā paccayāyattabhāvato avisaṃvādanakā. Ubhayathā paṭipattiṃ āha ‘‘attano ca paresañca atthe patiṭṭhitā’’ti. Atthe diṭṭhadhammikasamparāyikādihite patiṭṭhitattā eva dhamme avihiṃsādidhamme patiṭṭhitā. Anuparodhakaranti etena hitapariyāyoyaṃ attha-saddoti dasseti. Dhammikanti dhammato anapetaṃ, atthadhammūpasaṃhitaṃ vā.

Nibbānappattiyāti nibbānappattiyatthaṃ. Dukkhassa antakiriyāya antakaraṇatthaṃ. Yasmā buddho khemāya bhāsati, tasmā khemuppattihetuyā khemā, tasmā sā sabbavācānaṃ uttamāti evampettha attho daṭṭhabbo. Mantāvacanavasenāti sabbadosarahitavasena.

Subhāsitasuttavaṇṇanā niṭṭhitā.

6. Sāriputtasuttavaṇṇanā

214. Vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā pūre bhavāti porī, tāya poriyā. Tenāha ‘‘akkharādiparipuṇṇāyā’’ti. Avibaddhāyāti pittādīhi na vibaddhāya anupaddutāya. Tenāha ‘‘apalibuddhāyā’’tiādi. Niddosāyāti atthato byañjanato vigatadosāya. Akkhalitapadabyañjanāyāti agalitapadabyañjanāya, atthassa viññāpaniyāti diṭṭhadhammikādiatthassa bodhane pariyattāya. Bhikkhunanti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ.

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsatī’’ti nayidaṃ paṭhamaṃ uddisitvā tassa atthassa kittanavasena pavattitaṃ vacanaṃ sandhāya vuttaṃ. Sā hi vitthāradesanā eva hoti. Yā pana desanā kadāci dhammapaṭiggāhakānaṃ ajjhāsayavasena saṃkhitteneva dassetvā nikkhipati, yā ca kadāci vitthārena, tadubhayaṃ sandhāya vuttaṃ. Tenāha ‘‘cattārimānī’’tiādi. Sabhāvamadhuro paccayavasena madhurataro hotīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Vividhākāraṃ katvā dhammaṃ kathetuṃ paṭibhātīti paṭibhānaṃ, desanāpakārañāṇaṃ. Tenāha ‘‘samuddato’’tiādi. Odahantīti avajānanavasena gamenti.

Sāriputtasuttavaṇṇanā niṭṭhitā.

7. Pavāraṇāsuttavaṇṇanā

215. Tasmiṃ ahūti tasmiṃ ahanīti āha ‘‘tasmiṃ divase’’ti. Anasanenāti sabbaso āhārassa abhuñjanena. Sāsanikasīlena bāhirakaanasanena vā upetā hutvāti yojanā. -saddena khīrapānamadhusāyanādīnipi saṅgaṇhāti. Pakārehi diṭṭhādīhi vāreti kāyakammādike sarāpeti gārayhe karoti etāyāti pavāraṇā, paṭipattivisodhanāya attano attano vajjasodhanāya okāsadānaṃ. Yasmā yebhuyyena vassaṃvuṭṭhehi kātabbā esā visuddhidesanā, tasmā vuttaṃ ‘‘vassaṃvuṭṭhapavāraṇāya. Visuddhipavāraṇātipi etissāva nāma’’nti. Tadā tassa bhikkhusaṅghassa tuṇhībhāvassa anavasesatāyapi vaṇṇaṃ dassetuṃ pāḷiyaṃ ‘‘tuṇhībhūta’’nti vuttanti āha ‘‘yato yato…pe… natthī’’ti. Hatthassa kukkuccatā asaṃyamo asampajaññakiriyā hatthakukkuccaṃ. Tathā pādakukkuccaṃ veditabbaṃ, -saddo avuttavikappattho, tena tadaññesamabhāvo vibhāvitoti daṭṭhabbaṃ.

Pañcapasādehīti pañcavaṇṇehi pasādehi. Vossaggattho yathāruci kiriyāya vossajjanaṃ. Pucchanattheti paṭikkhepamukheneva pucchanatthe nakāro, me kiñci kiriyaṃ vā vācasikaṃ vā na garahatha, kiṃ nu garahatha kāyavācāhīti attho. Keci ‘‘dvārānevā’’ti dvārasīsena dvārappavattacariyaṃ vadanti. Visuddhipavāraṇāya adhippetattā yena pavāritaṃ, teneva visuddhīti ñāyati, yena na pavāritaṃ. Kiṃ nu taṃ avisuddhanti siyā kassaci puthujjanassa āsaṅkā? Tannivāraṇatthamāha ‘‘no aparisuddhattā’’ti. Manodvāraṃ parisuddhaṃ asucikārakaupakkilesānaṃ dūrīkatattā. Idāni etarahi buddhakāle. Etthāti manodvāraparisuddhiyaṃ.

Kāyavacīsamācāraparisuddhiyā paveditāya manosamācāraparisuddhi atthato paveditāva hotīti ‘‘kāyikaṃ vā vācasikaṃ vā’’iccevāha. Tathā hi vuttaṃ ‘‘kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āhā’’ti. ‘‘Bhikkhave, pavāremi vo’’ti bhikkhusaṅghavisayattā pavāraṇāya tattha bhikkhusaṅghena vattabbaṃ paṭivacanaṃ dento dhammasenāpati ‘‘bhikkhusaṅghassa bhāraṃ vahanto’’ti vutto. Tenāha ‘‘na kho mayaṃ, bhante’’tiādi. Arakkhiyānīti parānuvādato na bhāyitabbāni suparisuddhabhāvato.

‘‘Anuppannassā’’ti idaṃ adhippāyikavacananti tadadhippāyaṃ vivaranto ‘‘kassapasammāsambuddhato paṭṭhāyā’’tiādimāha. Kassapasammāsambuddhatoti vibhatte nissakkaṃ, tasmā kassapasammāsambuddhato oranti atthoti. Aññenāti ito bhagavato aññena. Anuppāditapubbassāti parasantāne na uppāditapubbassa. Sasantāne pana paccekabuddhānaṃ vasena na uppāditoti na sakkā vattuṃ. Samanuāgatāti sammā anu upagatā. Bhagavato sīlādayo guṇāti buddhabhūtassa guṇā adhippetāti āha ‘‘arahattamaggameva nissāya āgatā’’ti. Sabbaguṇāti dasabalañāṇādayo sabbe buddhaguṇā. Bhanteti ettha itisaddo ādiattho. Tena ‘‘imesaṃ pana…pe… vācasikaṃ vā’’ti yāvāyaṃ pāḷipadeso, taṃ sabbaṃ gaṇhāti. Tenāha ‘‘idaṃ thero…pe… pavārento āhā’’ti.

Yaṃ attano puññānubhāvasiddhaṃ cakkaratanaṃ nippariyāyato tena pavattitaṃ nāma, na itaranti paṭhamanayo vutto. Yasmā pavattitasseva anupavattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto. Dasavidhanti antojanasmiṃ, balakāye rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu adhammacārapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti evaṃ dasavidhaṃ. Tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Cakkavattivattanti cakkavattibhāvāvahaṃ vattaṃ. Yasmā yāthāvato pavattitaṃ, tadanurūpakaṃ pana ñāyena yuttakena pavattitaṃ nāma hotīti āha ‘‘sammā nayena hetunā kāraṇenā’’ti. Ubhatobhāgavimuttāti ubhayabhāgehi ubhayabhāgato vimuttāti ayamettha atthoti dasseti ‘‘dvīhi bhāgehi vimuttā, arūpā…pe… nāmakāyato’’ti iminā. Tevijjādibhāvanti tevijjachaḷabhiññacatuppaṭisambhidabhāvaṃ. Paññāvimuttā hi taṃ tividhaṃ appattā kevalaṃ paññāya eva vimuttā.

Visuddhatthāyāti visuddhipavāraṇatthāya. Saṃyojanaṭṭhena saṃyojanasaṅkhāte ceva bandhanaṭṭhena bandhanasaṅkhāte ca. Vijitasaṅgāmanti yathā rāgādayo puna na sīsaṃ ukkhipanti, evaṃ ariyamaggasenāya vasena vijitasaṅgāmaṃ. Tenāha ‘‘vijitarāgadosamohasaṅgāma’’nti. Mārabalassāti mārasenāya, mārassa vā sāmatthiyassa. Veneyyasatthanti vinetabbajanasamūhaṃ. Sakaṭādisatthasabhāgato vineyyova satthoti taṃ veneyyasatthaṃ. Sīlasārādiabhāvato antotuccho.

Pavāraṇāsuttavaṇṇanā niṭṭhitā.

8. Parosahassasuttavaṇṇanā

216. Sahassato paraṃ aḍḍhateyyabhikkhusataṃ tadā bhagavantaṃ payirupāsatīti āha ‘‘parosahassanti atirekasahassa’’nti. Nibbāne kutoci bhayaṃ natthīti kutocipi kāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – ‘‘khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada’’ntiādi (saṃ. ni. 4.379-408). Na kutoci bhayaṃ etasmiṃ adhigateti akutobhayaṃ, nibbānaṃ. Tenāha ‘‘nibbānappattassā’’tiādi. Vipassito paṭṭhāyāti amhākaṃ bhagavato nāmavasena isīnaṃ sattamabhāvadassanatthaṃ vuttaṃ. Te hi tattha tattha sutte bahuso kittitā. Isīnanti vā paccekabuddhasāvakabāhirakaisīnaṃ sattamo uttaro seṭṭhoti attho.

Aṭṭhuppattivasenāti kāraṇasamuṭṭhānavasena. Tadassa aṭṭhuppattiṃ vibhāvetuṃ ‘‘saṅghamajjhe’’tiādi vuttaṃ. Paṭibhānasampannavācāya aññe īsati abhibhavatīti vaṅgīso. Tenāha ‘‘paṭibhānasampatti’’ntiādi.

Kilesummujjanasatānīti rāgādikilesānaṃ rajjanadussanādinayehi savisaye ayoniso uṭṭhānāni. Yadi anekāni satāni, atha kasmā ‘‘ummaggapatha’’nti? Vuttanti āha ‘‘vaṭṭapathattā pana patha’’nti. Rāgadosamohamānadiṭṭhivasena rāgakhilādīni pañcakhilāni. Vibhajantanti vibhajanavasena kathentaṃ. Vibhajitvāti ñāṇena vivecetvā.

Amate akkhāteti amatāvahe dhamme desite. Dhammassa passitāro saccasampaṭivedhena. Asaṃhīrā diṭṭhivātehi.

Ativijjhitvāti paṭivijjhitvā. Atikkamabhūtanti atikkamanaṭṭhena bhūtaṃ. Dasaddhānanti dasannaṃ upaḍḍhānaṃ. Tenāha ‘‘pañcanna’’nti. Jānantenāti dhammassa sudullabhataṃ jānantena.

Parosahassasuttavaṇṇanā niṭṭhitā.

9. Koṇḍaññasuttavaṇṇanā

217. Evaṃgahitanāmoti ‘‘aññāsi vata, bho, koṇḍañño’’ti satthu vacanaṃ nissāya bhikkhūhi aññehi koṇḍaññanāmakehi visesanatthaṃ evaṃgahitanāmo. Dvādasannaṃ saṃvaccharānaṃ vasena cirassaṃ. Chaddantabhavaneti chaddantanāgarājabhavanaṭṭhāne. Paññavā mahāsāvako rattaññutāya. ‘‘Dasasahassacakkavāḷe devamanussānanti dasasahassacakkavāḷe devānaṃ, imasmiṃ cakkavāḷe devamanussānañcāti evaṃ dasasahassacakkavāḷe devamanussāna’’nti vadanti. Aggantiādito. Tatthāti mandākinitīre.

Vassaggenāti vassapaṭipāṭiyā. Tanti aññāsikoṇḍaññattheraṃ. Mahābrahmānaṃ viya lokiyamanussā harāyanti. Pāmokkhabhūto āyasmā thero antarantarā tattha tattha janapade vasitvā tadanukkamena mandākinitīraṃ upagato, tasmā vuttaṃ – ‘‘icchāmahaṃ, bhante, janapade vasitu’’nti.

Ānubhāvasampannā dibbāyukā te hatthināgāti vuttaṃ ‘‘pubbe paccekabuddhānaṃ pāricariyāya kataparicayā’’ti. Therassa sañcaraṇaṭṭhāne āvaraṇasākhā haritvā apanetvā. Mukhodakañceva dantakaṭṭhañca ṭhapetīti saḷaladevadārukaṭṭhādīni aññamaññaṃ ghaṃsitvā aggiṃ nibbattetvā jāletvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā taḷākāsu udakasoṇḍīsu khipitvā udakassa tattabhāvaṃ ñatvā nāgalatādantakaṭṭhaṃ upanento mukhodakañca ṭhapeti. Vattaṃ karotīti antokuṭiyā bahi ca pamukhepi aṅgaṇepi sākhābhaṅgehi sammajjanto vakkhamānanayena āhāraṃ upanento vattaṃ karoti.

Patiṭṭhappamāṇeti kaṭippamāṇe, ayameva vā pāṭho tāva mahantamevāti yāva mahantaṃ setapadumavanaṃ, tāva mahantameva. Eseva nayo rattakumudavanādīsu. Khādantā manussā. Pakkapayoghanikā viyāti supakkapayoghanaṃ viya. Ghanabhāvena pana pakkhittakhuddamadhu viya hoti. Tenāha ‘‘etaṃ pokkharamadhu nāmā’’ti. Muḷālanti setapadumānaṃ mūlaṃ. Bhisanti tesaṃyeva kandaṃ. Ekasmiṃ pabbeti ekekasmiṃ pabbantare. Pādaghaṭakanti doṇassa catubhāgo saṇṭhānato khuddako, tasmā pādaghaṭakappamāṇanti tumbamattaṃ. Soṇḍiāvāṭeti khuddakasoṇḍiyo ceva khuddakaāvāṭe ca.

Etaṃ bhojananti yathāvuttaṃ nirudakapāyasabhojanaṃ. Keci sañjānanti ye therā vuḍḍhatarā. Keci na sañjānanti ye navā acirapabbajitā.

Buddhānubuddhoti buddhassa anubuddho. Bāḷhavīriyoti catunnaṃ sammappadhānānaṃ vasena ciranicitavīriyo. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ lābhīti yojanā. Catasso vadati vaṅgīsatthero sayaṃpaṭibhānaṃ, na sesābhiññānaṃ abhāvatoti āha ‘‘itarā’’tiādi. Parisā sannisīdi nissaddabhāvena tuṇhī ahosīti attho. Anujānāpesīti paṭhamaṃ attanā ñātaṃ upaṭṭhitaṃ attano parinibbānakālaṃ anu pacchā satthāraṃ jānāpesīti evaṃ ettha attho daṭṭhabbo.

Tanti āsāḷhipuṇṇamāya isipatane yaṃ dassanaṃ, yaṃ vā dukkaracariyāyaṃ tumhākaṃ upaṭṭhānaṃ ādito dassanaṃ, taṃ, bhante, paṭhamadassanaṃ. Onatavinatāti heṭṭhā upari ca onatā vinatā. Kampetvāti thokaṃ cāletvā dassanatthaṃ ekaninnādo tesaṃ hatthināgānañceva nāgayakkhakumbhaṇḍānaṃ devatānañca saddena. Brahmāno devānaṃ adaṃsūti sambandho.

Sajjhāyamakaṃsu pasādanīyesu pasādavasena sannipatitaparisāya pasādajananatthaṃ bhagavati nikkhamitvāti bhagavati gandhakuṭito nikkhamitvā. Dharatiyevāti aduṭṭhataṃ patvā tiṭṭhateva.

Koṇḍaññasuttavaṇṇanā niṭṭhitā.

10. Moggallānasuttavaṇṇanā

218. Paccavekkhatīti tesaṃ ariyānaṃ cittaṃ attano ñāṇacakkhunā pati avekkhati paccavekkhati. Pabbatassāti isigilipabbatassa. Dukkhapāraṃ gatanti vaṭṭadukkhassa pāraṃ pariyantaṃ gataṃ. Sabbaguṇasampannanti sabbehi buddhaguṇehi ca sāvakaguṇehi ca paripuṇṇaṃ. Anekākārasampannanti rūpaghosalūkhadhammappamāṇikānaṃ sattānaṃ tehi tehi ākārehi sabbesañca anekehi anantāparimeyyehi pasīditabbākārehi samannāgataṃ. Te pana ākārā yasmā anaññasādhāraṇā buddhaguṇā eva, tasmā āha ‘‘anekehi guṇehi samannāgata’’nti.

Moggallānasuttavaṇṇanā niṭṭhitā.

11. Gaggarāsuttavaṇṇanā

219. Teti te devamanusse. ‘‘Sarīravaṇṇenāti sarīre chavivaṇṇenā’’ti vadanti. Sarīravaṇṇenāti vā dhammarūpakāyaguṇena. ‘‘Yasasā’’tipi pāṭho, so evattho. Vigatamaloti abbhāmahikādīhi vigatūpakkileso. Bhāṇu vuccati pabhā, sātisayo bhāṇu etassa atthīti bhāṇumā. Sūriyoti āha ‘‘ādicco viyā’’ti.

Gaggarāsuttavaṇṇanā niṭṭhitā.

12. Vaṅgīsasuttavaṇṇanā

220. So kira vicaratīti sambandho. ‘‘Yathāyaṃ dīpo jambudīpoti jambunā paññāto, evāhampi tena jambunā paññāyissa’’nti jambusākhaṃ pariharitvā. Vādaṃ katvāti ‘‘imasmiṃ vāde sace te parājayo hoti, tvaṃ me dāso hohi. Sace me parājayo, ahaṃ te bhariyā’’ti evaṃ katikaṃ katvā. Vāde jayaparājayānubhāvenāti tathāpavattite vāde paribbājakassa jayānubhāvena ceva attano parājayena ca. Vayaṃ āgammāti sippuggahaṇavayaṃ āgamma. Vijjanti mantaṃ.

Nibbattagativibhāvanavasena chavasīsabhāvaṃ dūseti vināsetīti chavadūsakaṃ sippaṃ, tathāpavattaṃ mantapadaṃ. Attano ānubhāvenāti niraye nibbattasattassa sīsaṃ yattha katthaci ṭhitaṃ buddhānubhāvena ānetvā dassetvā. Khīṇāsavassa sīsanti paramappicchatāya kañcipi ajānāpetvā araññaṃ pavisitvā parinibbutassa khīṇāsavassa chaḍḍitaṃ sīsakaṭāhaṃ. Dassesīti attano ānubhāvena ānetvā dassesi.

‘‘Tumhe, bho gotama, jānāthā’’ti kāmaṃ vaṅgīso nibbattaṭṭhānaṃ sandhāya pucchati, bhagavā pana anupādisesanibbānaṃ sandhāya ‘‘āma, vaṅgīsa…pe… gatiṃ jānāmī’’ti āha. Vuttañhetaṃ ‘‘nibbānaṃ arahato gatī’’ti. Vaṅgīso sayaṃ mantabalena gatipariyāpannassa gatiṃ jānanto bhagavantampi ‘‘ayampi tathā’’ti maññamāno ‘‘mantena jānāsi, bho gotamā’’ti āha. Bhagavā attano buddhañāṇameva mantaṃ katvā dīpento ‘‘āma, vaṅgīsa, ekena manteneva jānāmī’’ti āha. Mudhā eva dātabbanti amūliko. Anantarahitāya bhūmiyā sayanaṃ thaṇḍilaseyyā. Ādi-saddena sāyatatiyaṃ udakorohaṇabhūmiharaṇādiṃ saṅgaṇhāti. So taṃ…pe… arahattaṃ pāpuṇīti iminā vaṅgīsatthero pabbajitvā na cirasseva sukhāya paṭipadāya arahattaṃ patto viya dissati, na kho panetaṃ evaṃ daṭṭhabbaṃ, āyatiṃ thero pabbajitvā samathavipassanāsu kammaṃ ārabhitvāpi dukkhāya paṭipadāya tādisaṃ kālaṃ vītināmetvā arahattaṃ pāpuṇi. Tenāha –

‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime’’. (saṃ. ni. 1.209; theragā. 1218);

Āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti, ‘‘kāmarāgena ḍayhāmi, cittaṃ me pariḍayhatī’’tiādi (theragā. 1232).

Vimuttisukhanti sabbaso kilesavimuttiyaṃ nibbāne ca uppannaṃ sampatiarahattaphalasukhaṃ paṭisaṃvedentoti yathāparicchinnaṃ kālaṃ pati sammadeva vedento anubhavanto. Kavinā kataṃ, tato vā āgataṃ, tassa vā idanti kāveyaṃ, tadevettha ‘‘kāveyya’’nti vuttaṃ. Ye niyāmagataddasāti ye bhikkhū ariyā buddhānaṃ sāvakā phalaṭṭhabhāvena niyāmagatā ceva maggaṭṭhabhāvena niyāmadasā ca. Niyāmoti hi sammattaniyāmo adhippeto. Suāgamananti mama imassa satthuno santike āgamanaṃ upagamanaṃ, imasmiñca dhammavinaye āgamanaṃ pabbajanaṃ upasampadā sundaraṃ āgamanaṃ. Tattha kāraṇamāha ‘‘tisso vijjā’’tiādi. Avuttampi gāthāya atthato gahitameva therassa chaḷabhiññabhāvato.

Vaṅgīsasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

9. Vanasaṃyuttaṃ

1. Vivekasuttavaṇṇanā

221. Saṃvejetukāmāti atthato saṃvegaṃ uppādetukāmā. Tathābhūtā naṃ kilesasaṅgaṇikādito vivecetukāmā nāma hotīti vuttaṃ ‘‘vivekaṃ paṭipajjāpetukāmā’’ti. Bāhiresūti gocarajjhattato bahibhūtesu. Puthuttārammaṇesūti rūpādinānārammaṇesu. Caratīti pavattati. Tvaṃ janoti tvaṃ attano kilesehi jananato visuṃ jāto tādise eva aññasmiṃ jane imaṃ ayonisomanasikāravasena pavattamānaṃ chandarāgaṃ vinayassu vinodehi. Sataṃ taṃ sārayāmaseti niyyānikasāsane pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā araññavāsena ca satimantaṃ paṇḍitaṃ taṃ mayampi yathāuppannaṃ vitakkaṃ vinodanāya sārayāma, sataṃ vā sappurisānaṃ kilesavigamanadhammaṃ paṭipajjitvā vasantaṃ taṃ sārayāma vaṭṭadukkhaṃ. Pātālanti mohapātālaṃ kilesarajo, tadeva ‘‘pātāla’’nti vuttaṃ. Mā avaharīti heṭṭhā duggatisotaṃ mā upanesi. Sitanti sambandhaṃ. Tenāha ‘‘sarīralagga’’nti. Vivekamāpannoti kilesavivekaṃ samathavipassanābhāvanamāpanno. Uttamavīriyanti ussoḷhilakkhaṇappattaṃ vīriyaṃ, catubbidhaṃ samappadhānavīriyaṃ vā sampattaṃ. Paggayhāti āropetvā. Paramavivekanti paramaṃ samucchedavivekaṃ.

Vivekasuttavaṇṇanā niṭṭhitā.

2. Upaṭṭhānasuttavaṇṇanā

222. Kāyadaratho hotiyeva niyamena, na cittadaratho tassa maggeneva samugghāṭitattā.

Jarāturoti jarābhibhavanena āturoyeva. Padadvayepi eseva nayo. Upariṭṭhatāya parito dīghaputhulatāya ativiya vijjhatīti sattisallaggahaṇaṃ. Evaṃ hissa taṇhāsallassa sadisatā. Avijjāya pana sammohāpādanena dukkhāpādanena ca visasadisatā. Ruppatoti vikāraṃ āpādiyamānassa pīḷiyamānassāti atthoti āha ‘‘ghaṭṭiyamānassā’’ti.

Pabbajitanti sasantānato pabbajitaṃ vā rāgādimalato pabbajitaṃ vā. Tasmāti yasmā therassevetaṃ vacanaṃ, tasmā ayaṃ idāni vuccamāno ettha gāthāya attho. Devatāya hītiādi vuttasseva atthassa pākaṭakaraṇaṃ. Etthāti sesagāthāsu. Atthassa vuttanayattā ‘‘anuttānapadavaṇṇanā’’ti āha. Vinayāti hetumhi nissakkavacananti tassa hetumhi karaṇavacanena atthamāha ‘‘vinayenā’’ti. Tathā ‘‘samatikkamā’’ti etthāpi. Paramaparisuddhaṃ saṃkilesasamucchindanato. Āraddhavīriyanti sambhāvitavīriyaṃ. Sambhāvanañcassa paggaṇhanaṃ paripūraṇañcāti āha ‘‘paggahitavīriyaṃ paripuṇṇavīriya’’nti.

Upaṭṭhānasuttavaṇṇanā niṭṭhitā.

3. Kassapagottasuttavaṇṇanā

223. Chetanti migānaṃ jīvitaṃ chetaṃ. Tenāha ‘‘migaluddaka’’nti. Rohitamiganti lohitavaṇṇaṃ khuddakamigaṃ, ‘‘mahārohitamiga’’nti keci. Satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharatīti imamatthaṃ sandhāya ‘‘paṭhamasutte vuttanayenevā’’ti vuttaṃ. Ayaṃ pana thero pañcābhiñño vipassanākammiko. Ṭhatvāti padānubandhanavasena gamanaṃ upacchinditvā therassa āsannaṭṭhāne ṭhatvā. Tassa vacanaṃ sotuṃ āraddho. Aṅguṭṭhakaṃ jālāpesīti adhiṭṭhānabalena daṇḍadīpikaṃ viya attano aṅguṭṭhakaṃ jālāpesi. Akkhīhipi passati aṅguṭṭhakaṃ jālamānaṃ. Kaṇṇehipi suṇāti tena vuccamānaṃ dhammaṃ ekadesena. Cittaṃ panassa dhāvatīti sambandho. Etassapīti luddakassapi.

Appapaññanti ettha appa-saddo ‘‘appaharite’’tiādīsu viya abhāvatthoti āha ‘‘nippañña’’nti. Kāraṇajānanasamatthenāti iminā kāraṇena sattānaṃ sukhaṃ, iminā dukkhanti evaṃ samācaramānena kāraṇaṃ jānituṃ samatthena kammassakatañāṇasampayuttacittenāti attho. Suṇātīti kevalaṃ savanamattavasena suṇāti, na tadatthavasena. Tenāha ‘‘atthamassa na jānātī’’ti. Kāraṇarūpānīti sabhāvakāraṇāni. Kiṃ me imināti? ‘‘Idaṃ papañca’’nti pahāya. Vīriyaṃ paggayhāti catubbidhaṃ sammappadhānaṃ vīriyaṃ paggaṇhitvā.

Kassapagottasuttavaṇṇanā niṭṭhitā.

4. Sambahulasuttavaṇṇanā

224. Sambahulāti suttantanayena sambahulā. Suttante sajjhāyiṃsūti suttantikā. Vinayaṃ dhārentīti vinayadharā. Yuñjantīti vāsadhure yogaṃ karonti. Ghaṭentīti tattha vāyāmaṃ karonti. Karontānaṃyeva aruṇo uggacchatīti sambandho.

Kometi kiṃ ime? Tenāha ‘‘kahaṃ ime’’ti? Vajjibhūmiṃ vajjiraṭṭhaṃ gatāti vajjibhūmiyā. Tenāha ‘‘vajjiraṭṭhābhimukhā gatā’’ti. Natthi etesaṃ nikebhaṃ nibaddhanivāsaṭṭhānanti aniketā tenāha ‘‘agehā’’ti. Utu eva sappāyaṃ, utuvasena vā kāyacittānaṃ kallattā sappāyaṃ. Esa nayo sesesupi.

Sambahulasuttavaṇṇanā niṭṭhitā.

5. Ānandasuttavaṇṇanā

225. Ativelanti atibahukālaṃ. Bhikkhunā nāma upagatānaṃ upanisinnakathāmattaṃ vatvā ganthadhurehi vāsadhurehi vā yuttapayuttacittena bhavitabbaṃ, nātivelaṃ tesaṃ saññattibahulena. Thero pana tadā kenaci kāraṇena bahuvelaṃ gihisaññattibahulo ahosi, taṃ sandhāya vuttaṃ ‘‘ativela’’ntiādi. Idāni tamatthaṃ vibhāvetuṃ ‘‘bhagavatī’’tiādi vuttaṃ. Tanti taṃ tādisaṃ saññāpanaṃ sandhāya etaṃ ‘‘ativelaṃ gihisaññattibahulo’’ti vacanaṃ vuttaṃ. Bhikkhusaṅghassa kathaṃ sutvāti saṅghassa majjhe nisīditvā therena kathitattā vuttaṃ. Satthusāsananti piṭakattayaṃ vadati.

Pasakkiyāti upasakkitvā gantvā. Taṃ pana tattha ajjhogāhanaṃ hotīti āha ‘‘pavisitvā’’ti. Saṅkhāradukkhato nibbinnahadayassa sabbasaṅkhāravinissaṭaṃ nibbānaṃ yāthāvato paccavekkhantassa sammadeva samassāsakaraṃ hutvā upaṭṭhahantaṃ taṃ upari adhigamāya ussukkaṃ karonto nibbānaṃ hadaye nikkhipati nāmāti āha – ‘‘nibbānaṃ…pe… opeti nāmā’’ti. Nibbānaṃ…pe… ārammaṇato opeti nāmāti ānetvā sambandho. Atthavirahitā ‘‘biḷibiḷī’’ti pavattakiriyā biḷikā, ayaṃ pana gihisaññattikathā therassa attano sāmaññatthaasādhanato devatāya biḷikā viyāti biḷibiḷikāti vuttā.

Ānandasuttavaṇṇanā niṭṭhitā.

6. Anuruddhasuttavaṇṇanā

226. Anantare attabhāveti atītānantare devattabhāve. Thero hi tāvatiṃsadevalokā cavitvā idhūpapanno. Aggamahesīti kāci paricārikā devadhītā cittapaṇidhānamattena idānipi devakāye bhavissati upacitakusaladhammattāti maññamānā tasmiṃ vattamānaṃ viya kathentī ‘‘sobhasī’’ti āha. Evaṃ atītampissa dibbasotaṃ paccuppannaṃ viya maññeyya nāticirakālattāti dassento ‘‘pubbepi sobhasī’’ti āha. Sugatinirayādiduggatiyā vasena duggatā etarahīti adhippāyo. Paṭipattiduggatiyā kāmesu sammucchitabhāvato.

Patiṭṭhahantoti nivisanto. Aṭṭhahi kāraṇehīti cirakālaparibhāvanāya viruḷhamūlehi ayonisomanasikārādipaccayamūlakehi vuccamānehi aṭṭhahi kāraṇehi. Ratto rāgavasenāti sabhāvato saṅkappato ca yathāsamīhite iṭṭhākāre sakkāye sañjātarāgavasā ratto giddho gadhito. Patiṭṭhātīti oruyha tiṭṭhati. Duṭṭho dosavasenāti sabhāvato saṅkappato ca yathāsamīhite aniṭṭhākāre sakkāye sañjātadosavasena duṭṭho rupitacitto. Mūḷho mohavasenāti asamapekkhanena mūḷho muyhanavasena. Vinibaddhoti ahaṃkārena visesato nibandhanato mānavatthusmiṃ bandhito. Mānavasenāti tena tena maññanākārena. Parāmaṭṭhoti dhammasabhāvaṃ niccādivasena parato āmaṭṭho. Diṭṭhivasenāti micchādassanavasena. Thāmagatoti rāgādikilesavasena thāmaṃ thirabhāvaṃ upagato. Anusayavasenāti maggena appahīnatāya anu anu santāne sayanavasena. Appahīnaṭṭho hi tesaṃ anusayaṭṭho. Aniṭṭhaṅgatoti saṃsayito. Vikkhepagatoti vikkhittabhāvaṃ upagato. Uddhaccavasenāti cittassa uddhatabhāvavasena. Tāpīti tāpi devakaññāyo. Evaṃ patiṭṭhitāvāti yathāvuttanayena rattabhāvādinā sakkāyasmiṃ patiṭṭhitā eva. Naradevānanti purisabhūtadevānaṃ.

Paṭigantunti apekkhāvasena tato apagantuṃ apekkhaṃ vissajjetuṃ. Dussantanti dasantaṃ, ‘‘vattha’’nti keci. Sūciṃ yojetvāti sibbanasuttena sūciṃ yojetvā pāse ca pavesetvā. Manāpakāye devanikāye jātā manāpakāyikā. Tesaṃ pabhāvaṃ dassetuṃ ‘‘manasā’’tiādi vuttaṃ. Samajjanti saṃhitaṃ. Gamanabhāvanti gamanajjhāsayaṃ. Vikkhīṇoti vicchindanavasena khīṇo. Devatānaṃ uttarimanussadhammārocane doso natthīti tāsaṃ puna anāgamanatthaṃ arahattaṃ byākāsi.

Anuruddhasuttavaṇṇanā niṭṭhitā.

7. Nāgadattasuttavaṇṇanā

227. Atikālenāti ativiya pubbaṇhakālena, kālassevāti attho. Koṭisammuñjaniyāti sammuñjanikoṭiyā, sammuñjaniyā ekadesenevāti attho. Iminā sammajjane amanāpakāritaṃ dasseti. Majjhanhike vītivatteti gihisaṃsaggavasena kālaṃ vītināmento majjhanhe bahuvītivatte. Aññehi bhikkhūhīti nātikālaṃ paviṭṭhehi. Nissakkavacanañcetaṃ. Bhāyāmi nāgadattanti tassa paṭipattiṃ bhāyitabbaṃ katvā devatā vadantī paṭipattiyaṃ niyojeti. Suppagabbhanti kāyapāgabbiyādīhi ativiya samannāgataṃ.

Nāgadattasuttavaṇṇanā niṭṭhitā.

8. Kulagharaṇīsuttavaṇṇanā

228. Ogāhappattoti vissāsavasena anuppavesaṃ patto. Aññataraṃ kulanti tasmiṃ kule jāyampatiṃ sandhāya vadati. ‘‘Bahūpakāraṃ me etaṃ kulaṃ ciraṃ sappāyāhāradānādinā; tasmā idhāhaṃ aggadakkhiṇeyyo jāto; imesaṃyeva deyyadhammapaṭiggaṇhanena puññaṃ vaḍḍhessāmī’’ti cintesi. Tenāha ‘‘aññattha gantvā kiṃ karissāmī’’tiādi. ti devatā. Ubhopeteti taṃ bhikkhuñca gharaṇiñca sandhāya vadati. Paṭigādhappattāti paṭigādhaṃ pattā aññamaññasmiṃ patiṭṭhitavissāsena.

Vissamappattivasena santiṭṭhanti etthāti saṇṭhānaṃ, vissamanaṭṭhānaṃ. Samāgantvāti sannipatitvā. Paṭiññūdāharaṇehi mantayatīti mantanaṃ, ñāpakaṃ kāraṇaṃ. Paṭilomasaddāti paṭilomabhāvena patitattā asaccavibhāvanā paṭikūlasaddā. Tena kāraṇenāti tena kāraṇapaṭirūpakena micchāvacanena. Na maṅkuhotabbaṃ akārakabhāvato. Saddena paritassatīti parehi attani payuttamicchāsaddamattena paritassanasīlo. Vataṃ na sampajjatīti yathāsamādinnavataṃ lahucittatāya na pāripūriṃ gacchati. Sampannavatoti paripuṇṇasīlādivataguṇo

Kulagharaṇīsuttavaṇṇanā niṭṭhitā.

9. Vajjiputtasuttavaṇṇanā

229. Vajjiraṭṭhe rājaputtoti vajjiraṭṭhe jātasaṃvaddho vajjirājaputto. Sabbaratticāroti chaṇasampattiyā ito cito carantehi anubhavitabbanakkhattamaho. Tenāha ‘‘kattikanakkhattaṃ ghosetvā’’ tiādi. Ekābaddhaṃ hotīti yasmā cātumahārājikadevā tasmiṃ divase nakkhattaṃ ghosetvā attano puññānubhāvasiddhāya dibbasampattiyā mahantaṃ nakkhattakīḷāsukhaṃ anubhavanti, tasmā taṃ tehi ekābaddhaṃ viya hoti. Bheriāditūriyānanti bherimudiṅgasaṅkhapaṇavavīṇāditūriyānaṃ. Tāḷitānanti āraddhalayānurūpaṃ pahaṭānaṃ. Vīṇādīnanti vīṇāveṇugomukhīādīnaṃ. Vāditānanti yathāraddhamucchanānurūpaṃ saṅghaṭṭitānaṃ. Abhāsīti tena saddena ākaḍḍhiyamānahadayo ayoniso ummujjitvā ‘‘mahatī vata me jānī’’ti anutthunanto abhāsi. Chaḍḍitadārukaṃ viyāti vane chaḍḍitaniratthakakaḷiṅgaraṃ viya. Lāmakataroti nihīnataro. Devatā paṭhamappitaṃ āṇiṃ paṭāṇiyā nīharantī viya tena bhikkhunā vuttamatthaṃ apanentī ‘‘tassa te bahukā pihayantī’’ti avocāti vuttanti dassento ‘‘thero’’tiādimāha. Saggaṃ gacchantānaṃ yathā nerayikā pihayanti, evaṃ sammāpaṭipannassa tuyhaṃ bahū pihayanti, tasmā tvaṃ ‘‘pāpiyo’’ti attānaṃ mā maññitthāti adhippāyo.

Vajjiputtasuttavaṇṇanā niṭṭhitā.

10. Sajjhāyasuttavaṇṇanā

230. Nissaraṇapariyattivasenāti addhā imaṃ pariyattiṃ nissāya vaṭṭadukkhato nissarituṃ labbhāti evaṃ nissaraṇapariyattivasena. Sajjhāyanatoti vimuttāyatanasīse ṭhatvā sajjhāyanato. Idāni tassa nissaraṇapariyattivasena sajjhāyanakaraṇaṃ, paṭipattivasena vattapaṭivattakaraṇaṃ, vipassanābhāvanañca dassetuṃ ‘‘so kirā’’tiādi vuttaṃ. Arahattaṃ pattadivase paṭipattikittanāya purimadivasesupi tathā paṭipajji, vipassanaṃ pana ussukkāpetuṃ nāsakkhīti dasseti. Kālaṃ ativattetīti idaṃ ‘‘saṅkasāyatī’’ti padassa atthavacanaṃ. Therassāti sajjhāyakattherassa.

Dhammapadānīti sīlādidhammakkhandhadīpakāni padāni. Tenāha ‘‘sabbampi buddhavacanaṃ adhippeta’’nti. Na gaṇhāsi uddesanti adhippāyo. Pāḷiyaṃ ‘‘bhikkhūhi saṃvasanto’’ti iminā tesaṃ dhammassavanatthāyapi dhammo pariyāpuṇitabboti dasseti. Virajjati etenāti virāgo, ariyamaggo. Jānitvāti pariññābhisamayavasena diṭṭhasutādiṃ yāthāvato jānitvā paṭivijjhitvā. Vissajjananti pahānaṃ. Na buddhavacanassa vissajjanaṃ. Bhaṇḍāgārikapariyattiyāpi anuññātattā pageva nissaraṇatthāya, tattha pana mattā jānitabbāti dassento ‘‘ettāvatā’’tiādimāha.

Sajjhāyasuttavaṇṇanā niṭṭhitā.

11. Akusalavitakkasuttavaṇṇanā

231. Akusale vitakketi akosallasambhūtaṭṭhena akusale micchāvitakke. Yoni vuccati upāyo, tasmā asubhādike subhādivasena manasikāro ayonisomanasikāroti āha ‘‘anupāyamanasikārenā’’ti. Pāsādikakammaṭṭhānanti pasādāvahaṃ buddhānussatiādikammaṭṭhānaṃ. Balavapītiñca sukhañcāti nīvaraṇavikkhambhanato balavantaṃ upacārajjhānasahagataṃ pītiñca sukhañca.

Akusalavitakkasuttavaṇṇanā niṭṭhitā.

12. Majjhanhikasuttavaṇṇanā

232. Nandanavaggeti nandanavaggavaṇṇanāyaṃ tattha idhāpi gāthāya visesābhāvato. Yadi evaṃ kasmā tattha saṅgītaṃ idha gahitanti? Devatāpaṭisaṃyuttataṃ upādāya devatāsaṃyutte saṅgahitampi aṭṭhuppattiyā paṭisaṃyuttattā idha gahitaṃ.

Majjhanhikasuttavaṇṇanā niṭṭhitā.

13. Pākatindriyasuttavaṇṇanā

233. Terasame yaṃ vattabbaṃ, taṃ vitthāritamevāti yojanā. Jantudevaputtasutteti jantudevaputtasuttasaṃvaṇṇanāya. ‘‘Tattha saṅgītaṃ idhāpī’’tiādi anantarasuttavaṇṇanāyaṃ vuttanayameva.

Pākatindriyasuttavaṇṇanā niṭṭhitā.

14. Gandhatthenasuttavaṇṇanā

234. Gandhārammaṇaṃ upanijjhāyatīti gandhasaṅkhātaṃ ārammaṇaṃ upecca nijjhāyati, rūpārammaṇena viya viññāṇena rūpaṃ, gandhārammaṇena taṃ upecca nijjhāyati paccakkhato, yāthāvato sabhāvato paṭivijjhatīti attho. Upasiṅghissatīti taṇhāvasena upagantvā siṅghissati.

Ekaṅgametaṃ theyyānanti ārammaṇavasena theyyavatthūsu vibhajiyamānesu ekamaṅgametaṃ gandhārammaṇanti āha ‘‘thenitabbāna’’ntiādi. Ojāpekkhāya theyyāya pavattamānāya dhammārammaṇatāpi tassā siyā, sā pana na madhurā theyyakatā cāti ‘‘pañcakoṭṭhāsāna’’nti vuttaṃ. Kāmañca taṃ gandhārammaṇaṃ kenaci pariggahitaṃ na hotīti ādiyituṃ sakkā, satthārā pana ananuññātattā na yutto tassa paribhogo. Yaṃ pana tena bhikkhunā vuttaṃ ‘‘na harāmi na bhañjāmī’’ti, tassapi ayameva parihāro. Vaṇṇīyati phalaṃ etenāti vaṇṇaṃ, kāraṇanti vuttaṃ ‘‘vaṇṇenāti kāraṇenā’’ti.

Tasminti tasmiṃ bhikkhusmiṃ. Ākiṇṇakammantoti taṇhādiṭṭhiādivasena akusalakammanto diṭṭhimohataṇhādivasena ādito paṭṭhāya kusalakammānaṃ paṭikkhepanato. Diṭṭhivasena ca kathinakakkhaḷakharigatattā ‘‘akhīṇakammanto kakkhaḷakammanto’’ti vuttaṃ.

Ākiṇṇaluddoti ākiṇṇo hutvā kakkhaḷo. Tenāha ‘‘bahupāpo’’tiādi. Makkhitoti litto. Tanti devatācodanaṃ. Tasmāti atikkamma ṭhitattā‘‘tvañcārahāmi vattave’’ti evamāha.

Gavesantassa attano santāne uppādanavasena pariyesantassa. Anekayojanāyāmavitthāraṃ gaganatalaṃ byāpetvā uppannavalāhakakūṭappamāṇaṃ viya. Suddhoti sīlena parisuddho ayanti jānāsi. Sugatinti sundaranibbattiṃ. Tena nibbānassapi saṅgaho siddho.

Gandhatthenasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

10. Yakkhasaṃyuttaṃ

1. Indakasuttavaṇṇanā

235. Attano pariṇāyakattena indo nāma mahesakkho, indoti samaññā assāti katvā ‘‘indako’’tipi vuccati, tassa indakassa. Indakūṭe pabbate nivasatīti indakūṭanivāsī, tassa indakūṭanivāsino. Balikammehi yajitabbato pūjitabbato yakkho, tassa yakkhassa. Indassa nivāsaṭṭhānabhūtaṃ kūṭaṃ indakūṭanti yakkhato kūṭena nāmaṃ laddhaṃ. Indakūṭo indo uttarapadalopena yathā ‘‘kelāsakūṭo kelāso’’ti. Indo yakkhoti kūṭato yakkhena nāmaṃ laddhaṃ. Na cettha itarītaranissayadoso aññamaññūpalakkhaṇabhāvato yathā taṃ ‘‘kāyakammaṭṭhāna’’nti. Rūpanti sakalaṃ rūpakkhandhamāha, na rūpāyatananti. Imaṃ sarīraṃ pecca ayaṃ kinti paṭilabhatīti codeti.

Kuto āgacchatīti parādhārarūpe jīve attani mātukucchimokkante rūpassa sambhavoti kuto nāma ṭhānato āgacchati. Tenāha ‘‘imāni ca aṭṭhīni imā ca maṃsapesiyo’’tiādi. Kathaṃ nvayanti ayaṃ kucchisaṅkhāte gabbhare kathaṃ sajjatīti pucchati. ‘‘Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare’’tiādinā (theragā. nidānagāthā) gabbharo ca kucchivācako āgato. Tenāha ‘‘gabbharasminti mātukucchismi’’nti. Puggalavādīti attavādupādāno. Yathā hi macchamaṃsaṃ bhuttaṃ pheṇaṃ viya hutvā vilīyati, na ca paññāyati sattabhāvena appavattanato, evamevaṃ yadi mātukucchismiṃ gabbhabhāvena uppannaṃ rūpaṃ satto na bhaveyya no vaḍḍheyya, vilīyitvā gaccheyya, paññāyati ca taṃ rūpaṃ, tasmā jīvoti imāya laddhiyā. Evamāhāti ‘‘rūpaṃ…pe… gabbharasmi’’nti evamavoca. Paṭhamanti etesaṃ pañcannaṃ paṭhamaṃ. Tenāha ‘‘paṭhamena paṭisandhiviññāṇena saddhi’’nti. ‘‘Jātiuṇṇaṃsūhīti jātieḷakāya uṇṇaṃsūhī’’ti vadanti. ‘‘Gabbhaṃ phāletvā gahitauṇṇā jātiuṇṇā. Tassā aṃsūhi tīhi katasuttagge’’ti saṃyuttabhāṇakānaṃ adhippāyo.

Anāviloti accho, suppasannoti attho. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānasamparicchinnaṃ. Kalalaṃ sampavuccatīti attabhāvo bhūtupādārūpasaṅkhāto santānavasena pavattamāno kalalaṃ nāmāti kathīyati.

Kalalāti yathāvuttakalalarūpahetu taṃ nissāya paccayaṃ katvā. Maṃsadhovanaudakavaṇṇanti vaṇṇato maṃsadhovanaudakavaṇṇaṃ, saṇṭhānato pana vilīnatipusadisaṃ.

Paripakkanti paripākakalalabhāvato paripākaṃ gataṃ suparipākaṃ gataṃ. Samūhatanti samūhabhūtaṃ saṅgataṃ. Vivaṭṭamānanti pariṇamantaṃ. Tabbhāvanti karaṇe etaṃ upayogavacanaṃ, tabbhāvena pariṇamantanti attho. Nissakke vā upayogavacanaṃ, tabbhāvato kalalabhāvato kalalaṃ vipariṇamantaṃ. Abbudaṃ nāma jāyati, abbudaṃ nāma sampajjatīti attho.

Vilīnatipusadisā saṇṭhānavasena, vaṇṇavasena pana sitā arattāva hotīti vadanti. Maṇḍanti dārikānaṃ tathā pīḷanato nibbattamaricapakkassa sārabhūtaṃ rasaṃ. Sabbabhāgehi muccatīti so maṇḍo kapāle alaggo hutvā tassa sabbabhāgehi mucchitvā piṇḍito hutvā tiṭṭhati. Evarūpā pesi hotīti sā pesi gabbhāsaye katthaci alaggā yathāvuttamaṇḍo viya piṇḍito hutvā tiṭṭhati. Tenāha ‘‘vilīnatipusadisā’’ti.

Pesi nibbattatīti ettha pesīti nissakke paccattavacananti āha ‘‘tato pesito’’ti.

Ghanassa saṇṭhānaṃ. Nibbattaṃ kammapaccayāti taṃsaṇṭhānaṃ rūpadhammanibbattiyā jāyati. ‘‘Jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) hi vuttaṃ.

Pīḷakāti pīḷakasadisā maṃsapiṇḍā jāyanti.

Sattamādīnīti ādi-saddena aṭṭhamasattāhato paṭṭhāya yāva ekacattālīsā catuttiṃsa sattāhāni saṅgaṇhāti. Pariṇatakālanti gabbhassa pariṇatakālaṃ. Navamāsato bahi paripakko nāma hoti kesalomādinibbattito. Tenāha ‘‘dvācattālīse sattāhe etāni jāyantī’’ti.

Tassāti gabbhaseyyakasattassa. Mātuudarapaṭalena ekābaddho hoti yato mātarā paribhuttaāhāro āmāsaye patiṭṭhite gabbhassa nābhināḷānusārena gabbhagatassa sarīraṃ sampatvā āhārakiccaṃ karoti. Āhārasamuṭṭhānarūpaṃ samuṭṭhāpetīti gabbhagatassa kāye ojāya paccayo hoti. Sā ca taṃ paccayaṃ labhitvā ojaṭṭhamakaṃ rūpaṃ samuṭṭhāpeti. Evaṃ mātarā paribhuttaāhārapaccayena gabbhagato dasa māse yāpeti attano nābhināḷānusāragateneva tena yāva āhārasamuṭṭhānasattāho, tato paṭṭhāya āharaṇato. Keci pana ‘‘mātarā paribhuttaāhāro bāhiravaggo viya tassa kāyaṃ abhisanneti parisanneti, tena so yāpetī’’ti vadanti. Kucchigataṃ udarapaṭalena tirohitattā bahi ṭhitanti vattabbataṃ na arahatīti ‘‘kucchiyā abbhantaragato’’ti āha. Mātukucchigato naroti mātu tirokucchigato. Evaṃ khoti iminā yathāvuttākārena ayaṃ satto…pe… nibbattati, tasmā rūpaṃ na jīvo. Na hi diṭṭhigatassa sattāhakkamena vuḍḍhippatto icchito aniccatāpattito.

Indakasuttavaṇṇanā niṭṭhitā.

2. Sakkanāmasuttavaṇṇanā

236. Sakkanāmakoti baliputto viya sakkassa vasena gahitanāmo. ‘‘Eso kirā’’ti pāṭho. ‘‘Eko kirā’’tipi likhanti. Mārassa pakkhe gato mārapakkhiko. Yadaññanti ettha yanti kiriyāparāmasanaṃ, tasmā yaṃ aññassa anusāsanaṃ, taṃ samaṇassa na sādhūti yojanā. Kāraṇenāti kāraṇamattena saṃvāso jāyati. Yena kenaci gahaṭṭhena vā pabbajitena vā. Taṃ kāraṇantaraṃ samāgataṃ purisaṃ sappañño sambuddho anukampituṃ nārahati visesādhigamābhāvā, sati pana tasmiṃ savisesaṃ pasādo hotīti. Manasā ce…pe… na tena hoti saṃyutto sinehavasena anukampā anuddayā tassā asaṃkiliṭṭhasabhāvattā.

Sakkanāmasuttavaṇṇanā niṭṭhitā.

3. Sūcilomasuttavaṇṇanā

237. Gayāya avidūre bhavo gāmo ‘‘gayā’’ti vuttoti āha ‘‘gayāya’’nti, tenāha ‘‘gayāya avidūre niviṭṭhagāmaṃ upanisāyāti attho’’ti. Gocaragāmanidassanaṃ hetaṃ. Idaṃ upari idaṃ heṭṭhāti natthi uppaṭipāṭiyo mañcapādānaṃ dvīsu passesu dīghabhāvena. Balikammatthāya kataṃ devatādhiṭṭhānanti adhippāyena devaṭṭhāne ṭhapenti. Aṭṭhapādamañcasadiso kira so heṭṭhupariparivattetabbato. Kathinasibbanasūci kathinasūci. Apaccattharitvāti kiñci saṅghikasenāsanassa upari paṭicchadanaṃ apaccattharitvā. Gavacchivijjhitaṃ viyāti tehi sūcilomehi gavacchijālaṃ viya gataṃ sabbaso samohataṃ.

Idhāpi ‘‘kharasarīro’’ti vatvā kharasarīraṃ kathinasūcisadisatāya lomassāti tassa tathābhāvassa kāraṇaṃ dassento ‘‘so kirā’’tiādimāha. Attano hatthehīti saṅghikatelasammakkhitehi attano sarīraṃ makkhesi. Itīti vuttākārena.

Samāgamaṭṭhānanti yakkhasannipātaṭṭhānaṃ. Soti sūcilomo yakkho. Manti ca tameva vadati.

Uṭṭhāpetvāti uddhaggā katvā. Apanāmesīti yathā so attano kāyaṃ upanetuṃ na sakkoti, tathā karonto thokaṃ apanāmesi. Amanuññoti pharusatikkhatāya na manuñño. Cittaṃ vā te khipissāmīti mayhaṃ ānubhāvena tava cittavikkhepaṃ vā karissāmi. Yathā pana so cittavikkhepaṃ kareyya, taṃ dassetuṃ ‘‘yesañhī’’tiādi vuttaṃ. Bheravaṃ vāti vuttākārena aññathā vā bhayānakaṃ dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthaṃ. ‘‘Kathentānaṃyevā’’ti vā pāṭho. Taṃ dvīsu pādesu gahetvā pāraṃ gaṅgāya khipissāmīti yojanā.

Kutonidānāti kasmā kāraṇā? Aṭṭhakathāyaṃ pana samāsapadametaṃ, vibhattialopena niddesoti dassetuṃ ‘‘kiṃnidānā kiṃpaccayā’’ti? Attho vutto. Cittaṃ ossajantīti kusalacittaṃ pavattituṃ appadānavasena purato khipanti. Kuto samuṭṭhāyāti micchāvitakkānaṃ samuṭṭhānaṃ pucchati?

Kāmarāgādayo subhanimittādīsu ayonisomanasikārahetū. Kāmo pana ayonisomanasikāro ca niyakajjhattapariyāpannoti āha ‘‘ayaṃ attabhāvo nidānaṃ etesanti itonidānā’’tiādi. Evamevāti aṭṭhakathāyaṃ kīḷāpasutakumārakā viya micchāvitakkā daṭṭhabbā, tesaṃ uppattiṭṭhānabhūto loko viya ayaṃ attabhāvaloko. Tehi ossajiyamānaṃ dhaṅkaṃ viya cittaṃ, tassa pāde baddhadīghasuttakaṃ viya taṃ dūrānubandhaṃ saṃyojananti evaṃ upamāya saṃsandanaṃ daṭṭhabbaṃ.

Pāpavitakkānaṃ taṃsampayuttakilesānañca taṇhā visesapaccayo tadabhāvena tesaṃ abhāvatoti āha ‘‘taṇhāsinehato jātā’’ti. Attabhāvapariyāpannattā ‘‘attani sambhūtā’’ti vuttaṃ. Tena nesaṃ anaññahetukataṃ dasseti, nigrodhasseva khandhajātīti iminā pana puthubhāvañca, visattātiādinā dubbinissaṭatañca. Vatthukāmesu rūpārammaṇādīsu puthūsu. Puthū kilesakāmā kāmarūpataṇhādayo. Tehi kilesakāmehi karaṇabhūtehi. Attabhāvaṃ khandhapañcakaṃ. Ye vipassanāya yuttapayuttā yāthāvato jānanti.

Yatoti paccatte nissakkavacananti āha ‘‘yaṃ nidānamassā’’ti. ‘‘Vinodentī’’ti kattuniddesena yena na vinodenti, taṃ kāraṇaṃ bādhitamevāti āha ‘‘maggasaccena vinodentī’’ti. Vinodanañcettha santānato nīharaṇaṃ bahikaraṇaṃ sabbaso pahānaṃ, pahīne ca tasmiṃ kilese oghaṃ tarantīti dassento ‘‘duttara’’ntiādimāha. Etasmiṃ adhigate na puna bhavoti apunabbhavo, nibbānanti āha ‘‘apunabbhavasaṅkhātassā’’tiādi. Yasmā ettha ‘‘ye naṃ pajānanti, yatonidāna’’nti padadvayena dukkhasamudayasaccāni, vinodanaggahaṇena maggasaccaṃ, apunabbhavaggahaṇena nirodhasaccaṃ pakāsitaṃ, tasmā vuttaṃ ‘‘cattāri saccāni pakāsento’’ti.

Tasmiṃyevāti yattha ṭhito ‘‘rāgo ca doso cā’’tiādinā pañhaṃ pucchi, tasmiṃyeva padese ṭhito. Desanānusārenāti satthu sāmukkaṃsikadhammadesanāya anussaraṇena. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā nibbānaṃ pati anubodhañāṇaṃ pesetvā pavattetvā. Sotāpattiphale patiṭṭhitoti sahassanayapaṭimaṇḍitassa paṭhamamaggassa adhigamena paṭhamaphale patiṭṭhito paṭilabhatīti yojanā. Na kiliṭṭhattabhāve tiṭṭhanti mahānubhāvattā ariyadhammassa. Setakaṇḍupīḷakasūciyoti setabhāvaṃ patvā kaṇḍupīḷakā lomasūciyo sabbā anavasesā patitā paribhaṭṭhā apagatā. Bhummadevatāparihāranti bhummadevattabhāvanti.

Sūcilomasuttavaṇṇanā niṭṭhitā.

4. Maṇibhaddasuttavaṇṇanā

238. Sukhaṃ paṭilabhatīti diṭṭhadhammikādibhedaṃ sukhaṃ adhigacchati. Niccameva seyyo satimato āyatiṃ hitacaraṇato. Maṇibhaddo ‘‘satimāpuggalo satokārī sampati veraṃ nappasavatī’’ti adhippāyena ‘‘verā ca parimuccatī’’ti āha. Bhagavā pana satimantatāsiddhiyā veraparimuccanaṃ na accantikaṃ, nāpi ekantikaṃ paṭipakkhena parato ca appahīnattāti taṃ nisedhento ‘‘verā ca na parimuccatī’’ti vatvā, yaṃ accantikaṃ ekantikañca parassa vasena veraparimuccanaṃ, taṃ dassento ‘‘yassā’’ti gāthamāha. Karuṇāyāti appanāppattāya karuṇāya. Karuṇāpubbabhāgeti karuṇābhāvanāya vasena uppāditapaṭhamajjhānūpacāre. Soti karuṇābhāvanaṃ bhāvento puggalo. Mettaṃsoti mettacittaṃ aṃso eko kusalakoṭṭhāso etassāti mettaṃso. Tassa kenacīti tassa arahato karuṇāya mettābhāvanāya ca sātisayattā tadabhāvena kenaci puggalena saddhiṃ verappasaṅgo nāma natthi. Iminā khīṇāsavepi mettākaruṇābhāvanārahite koci attano cittadosena veraṃ kareyya, na pana tasmiṃ mettākaruṇācetovimuttisamannāgate koci veraṃ kareyya. Evaṃ mahiddhikā brahmavihārabhāvanāti dasseti.

Maṇibhaddasuttavaṇṇanā niṭṭhitā.

5. Sānusuttavaṇṇanā

239. Yakkhena gahito hotīti yakkhena anupaviṭṭho hoti. Tassa yakkhagahaṇassa kāraṇaṃ mūlato pabhuti vitthārato dassetuṃ ‘‘so’’tiādimāha. Tassa antimabhavikattā ādito paṭṭhāya adhisīlasikkhāya sakkaccaṃ pūraṇanti dasseti ‘‘so pabbajitakālato’’tiādinā. Paccāhāranti paṭikkhepaṃ. Imasmiṃ sarabhaññeti imasmiṃ mama dhammabhaṇane. Pattinti pattidānaṃ. Piyā honti, tenāha bhagavā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65). Tathā cāha ‘‘tasmiṃ sāmaṇere’’tiādi.

Vuḍḍhimanvāyāti yobbanappattiyā aṅgapaccaṅgānaṃ parivuḍḍhimāgamma. Kāmasambhogasamatthatāvasena paripakkindriyo. Anuyojetvāvāti vissajjetvāva, gihibhāve vā anuyojetvāva. ‘‘Pubbe tuyhaṃ putto sīlavā kalyāṇadhammo lajjī kukkuccako sikkhākāmoti sambhāvito, idāni tato aññathā jāto’’ti ghosanāvasena devatānaṃ antare māheva me lajjaṃ uppādeyya.

Pāṭihāriyapakkhañcāti cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato ādiantato ca pavesananikkhamanavasena uposathasīlassa paṭi paṭi abhimukhaṃ paccāvahitabbapakkhañca. Terasiyāpīti paraṃ sattamīnavamīsupīti attho. Pavesabhūtañhi uposathasīlassa sattamīsu samādinnaṃ sīlaṃ paṭipadaṃ, navamīsu nikkhamabhūtanti ācariyā. Porāṇaṭṭhakathāyaṃ pana paccuggamanānugamanapariyāyena vuttanti āha ‘‘manussā’’tiādi. Aḍḍhamāsanti sakalakālapakkhaṃ. Evañhi vassavāsassa anugamanaṃ gataṃ hoti. Suṭṭhu samāgatanti suparisuddhaṃ sampannaṃ katvā attano santānaṃ āgataṃ. Taṃ pana attano cittena samaṃ pakārehi yuttaṃ hotīti āha ‘‘sampayutta’’nti. Arahantānaṃ anukaraṇena seṭṭhacariyaṃ. ‘‘Na te hi yakkhā kīḷantī’’ti attano puttassa kāye adhimuccanaṃ attano kīḷanaṃ viya hotīti katvā āha.

Upāsikā yathāvuttauposathasīlena sīlavatī, sāmaṇero pana attano sāmaṇerasīlena sīlavā. Uppatitvāti ākāse uppatitvā. Mokkho natthi dukkhāvahassa kammassa katūpacitattā.

Duvidhepi kāmeti vatthukāmakilesakāme. Kilesakāmaṃ pariccajanto eva hi vatthukāme pariccajati nāma. Vibbhamanavasena āgacchati bhikkhāya āhiṇḍanādipabbajitakiccato. Uppabbajitvā vigatasīlassa jīvato ānāpānamattena jīvantopi so matakova. Vuttañhetaṃ ‘‘maraṇañhetaṃ, sunakkhatta, ariyassa vinaye, yo sikkhaṃ paccakkhāya hīnāyāvattatī’’ti (ma. ni. 3.45).

Uṇhaṭṭhenāti sapariḷāhaṭṭhena. Abhidhāvathāti abhidhāvatīti imasmiṃ abhidhāvanakicce bhaddaṃ te hotūti vatvā gihibhāvāya abhidhāvatha. Nīharitvāti nikkhāmetvā. Ekādasahi aggīhi ādittattā mahāḍāhasadise. Sallakkhetvāti gihibhāve ādīnavaṃ, pabbajjāya ānisaṃsañca sallakkhetvā. Hirottappaṃ paṭilabhitvā ‘‘mama uppabbajitukāmataṃ sabrahmacārino jānissantī’’ti. Catunnaṃ parisānaṃ cittasaṅkhobhavasena sakalajambudīpaṃ khobhetvā.

Sānusuttavaṇṇanā niṭṭhitā.

6. Piyaṅkarasuttavaṇṇanā

240. Paccanteti pariyante. Pāṭiyekkanti saṅgītikāle visuṃ. Yamakavaggādikā brāhmaṇavaggapariyosānā chabbīsati vaggā etissāti chabbīsativaggā, tantīti pāḷi. Uccārapassāvādi evarūpaṃ dubbhojanaṃ, ‘‘asucijegucchabhāvena duṭṭhu bhojana’’nti katvā, dubbhojanaggahaṇena vā vantagabbhamalādīni atidisati. Chaviādīni chetvāti chaviādīni ativijjha ativiya pavisitvā. Aṭṭhimiñjaṃ āhacca aṭṭhāsi pītisamuṭṭhānauḷāroḷārarūpappavattiyā. Tenāha ‘‘hadayaṅgamanīyo hutvā’’ti.

Dhammatāya samādiṇṇanti kassaci santike aggahetvā sayameva tasmiṃ khaṇe saṃyatā homāti yathāsaṃyatā. Tatiyapadenāti ‘‘sikkhema susīlya’’nti iminā padena. Sesāti vuttāvasesā. Tisso adinnādānamicchācārasurāpānaviratiyo. Gahitā gobalībaddañāyena. Chātakaṃ dubbhikkhañca etthāti chātakadubbhikkhā, jighacchādubbhikkhābahulāyāti attho. Pisācayakkhayoniyāti pettivisayasadisayakkhayoniyā api nāma muccemāti yojanā.

Piyaṅkarasuttavaṇṇanā niṭṭhitā.

7. Punabbasusuttavaṇṇanā

241. Vasanaṭṭhānaggahaṇena rattiṭṭhānadivāṭṭhānādayo saṅgaṇhāti. Dvādasahatthamattameva gaṇhāti pakatisañcaraṇūpacāramattabyāpanato. Yathāparisanti parisānurūpaṃ, yattha yattha parisā tiṭṭhati, taṃ taṃ ṭhānaṃ gacchati parisapariyantikattā. Satthu mukhavikārābhāvato pavesānuññaṃ sallakkhentī ‘‘nūna ayaṃ katādhikārā bhavissatī’’ti anumānasiddhaṃ upanissayaṃ disvā. Ekībhāvagamanenāti hatthapāsūpagamanena parisāya missībhāvappattiyā. Puttakāti puttaputtiyo. Anukampāyañhi ka-saddo.

Nibbānārammaṇena ariyamaggena muñciyamānā ganthā ‘‘nibbānaṃ āgamma pamuccantī’’ti vuttā. Velātikkantāti pamāṇato paricchindituṃ na sakkāti āha ‘‘pamāṇātikkantā’’ti. Piyāyanāti āsīsanā. Āsīsanaṃ pemavasena pemavatthuno esanā patthanāva hotīti āha ‘‘magganā patthanā’’ti. Tatoti piyaputtādito. Pāṇīnanti sāmiatthe puthuvacanaṃ dukkhasaddāpekkhaṃ. Ke mocetīti mocanakiriyāya kammaṃ pucchati? Ibharo pana atthavasena vibhattivipariṇāmoti ‘‘pāṇineti āharitvā vattabba’’nti āha. Abhisambudhanti abhisambudhanto. Tenāha ‘‘abhisambuddho’’ti. Saddhammassāti upayogatthe sāmivacananti āha ‘‘saddhammameva ajānitvā’’ti.

Puttassa anumodanaṃ karontīti puttassa paṭipattianumodanaṃ karontī. Uggatāti ettha kalale vaṭṭadukkhe nimujjamānā tato sīsaṃ ukkhipituṃ asakkonti ajja buddhānubhāvena paññāsīsaṃ ukkhipitā uggatā. Puna vinipātābhāvato sammadeva uggatattā samuggatā. Tathābhūtā sāsanepi uggatā samuggatā jātā. Catusaccapaṭivedhabhāvanti catusaccapaṭivedhassa atthibhāvaṃ. Kaṇḍukacchuādīti ādi-saddena jegucchaasātādiṃ saṅgaṇhāti. Dibbasampattiṃ paṭilabhati pavattiyaṃ sampattidāyino kammassa katokāsattā. Tuṇhī uttarike hohīti mātu-vacanaṃ sampaṭicchitvā tassa visesādhigamassa avibandhakaraṇasammāpayogena yathāladdhavisesāya mātuyā vasena yasmā dhītā diṭṭhadhammikasampattilābhī, tasmā vuttaṃ ‘‘mātu ānubhāvenevā’’ti.

Punabbasusuttavaṇṇanā niṭṭhitā.

8. Sudattasuttavaṇṇanā

242. Karaṇīyenāti ettha karaṇīyanti vāṇijjakammaṃ adhippetanti taṃ vivaranto ‘‘anāthapiṇḍiko cā’’tiādimāha. Vikkīyatīti vikkayaṃ gacchati. Tatheva karotīti yathā rājagahaseṭṭhinā sāvatthiṃ gantvā kataṃ, tatheva rājagahaṃ gantvā karoti. Svāyanti anāthapiṇḍiko.

Taṃ divasanti yaṃ divasaṃ anāthapiṇḍiko, gahapati, rājagahasamīpaṃ upagato, taṃ divasaṃ. Paṇṇanti sāsanaṃ. Na suṇīti asuṇanto ‘‘paṇṇaṃ na suṇī’’ti vutto. Dhammagāravena hi so seṭṭhi aññaṃ kiccaṃ tiṇāyapi na maññi. Tenāha ‘‘dhammassavanatthāyā’’tiādi. Dārakarūpānanti dārakānaṃ. Anatthantarakaro hi rūpa-saddo yathā ‘‘gorūpāna’’nti. Pañcavaṇṇanti khuddikādibhedaṃ pañcappakāraṃ pītiṃ paṭilabhi. Anukkamena hi tā etassa sambhavanti. ‘‘Sīsena uṭṭhāya…pe… gacchatī’’ti padaṃ pītisamuṭṭhānarūpavasena lakkhetvā vuttaṃ.

Sivathikāya vasatīti sivathikāya samīpe vasati. Susānassāsannaṭṭhāne hi so vihāro. Athassāti athassa anāthapiṇḍikassa ‘‘akālo…pe… upasaṅkamissāmī’’ti etaṃ ahosi. Buddhagatāya satiyāti aññaṃ kiñci acintetvā buddhagatāya eva satiyā sayanavaragato nipajji. Tena vuttaṃ ‘‘taṃ divasa’’ntiādi.

Balavappasādoti buddhārammaṇā balavatī saddhā. Pītiālokoti purimabuddhesu cirakālaṃ paricayaṃ gatassa balavato pasādassa vasena ‘‘buddho’’ti nāmaṃ savanamattena uppannāya uḷārāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo āloko hoti cittapaccayautusamuṭṭhāno. Tenāha ‘‘sabbatamaṃ vigacchī’’tiādi. ‘‘Devatā hi katā’’tipi vadanti, purimo evettha yutto.

Amanussāti adhigatavisesā devatā. Tā hi seṭṭhissa sampattiṃ paccakkhato passiṃsu. Tenāha ‘‘ayaṃ mahāseṭṭhī’’tiādi. Allasarīranti tāvadeva chaḍḍitaṃ acchinnaṃ vā kaḷevaraṃ. Aparampīti mataṃ kuthitakuṇapaṃ. Parikiriṃsūti samantato osaritā ahesuṃ. Āloko antaradhāyipītivegassa mandabhāvena taṃsamuṭṭhānarūpānaṃ dubbalabhāvato.

Imināvāti adhikārena sahassapadena eva sambandhitabbāni. Padaṃ vītiharati etthāti padavītihāro, padavītihāraṭṭhānaṃ. Samagamaneti dutavilambitaṃ akatvā samagamane. Tatoti tesu soḷasabhāgesu. Eko koṭṭhāsoti yathāvuttaṃ padavītihārapadesaṃ soḷasadhā bhinnassa eko bhāgo. Pavattacetanāti yathāvuttakalāsaṅkhātassa padesassa laṅghanadhāvanapavattacetanā. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā. ‘‘Tassā phalaṃ soḷasadhā katvā’’ti vadanti. Patiṭṭhahantassa vasena gahitanti yojanā. Vivaṭṭanissitāya eva ratanattayapūjāya dhammassavanassa sikkhāpadasamādānassa saraṇagamanassa ca atthāya gacchatopi vasena vaṭṭati. Paṭhamaṃ vuttagamanaṃ lokuttaravisesādhigamassa ekantikaṃ, dutiyaṃ anekantikanti ‘‘vaṭṭatiyevā’’ti sāsaṅkavacanaṃ.

Soti anāthapiṇḍiko seṭṭhi. Anuyuttāti anugāmino sahāyā. Teva sandhāya vadati. ‘‘Sivako amanusso’’ti apare. Na kevalaṃ ‘‘anuyuttāpi me atthi, kasmā bhāyāmī’’ti evaṃ sūro ahosi? Atha kho buddhagatāya tikkhavisadasabhāvena sabbaṃ parissayaṃ madditvāpi agamāsīti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Pakkhandanalakkhaṇā hi saddhā, tāya yuttako sappurisopi saddhammaguṇavasena sabbaṃ parissayaṃ madditvā pakkhandatīti daṭṭhabbaṃ.

Sabbakāmasamiddhatā pariccāgasīlatā uḷārajjhāsayatā paradukkhāpanayakāmatā paresaṃ hitesitā parasampattipamodanāti evamādīnaṃ mahāguṇānaṃ vasena niccakālaṃ anāthānaṃ piṇḍadāyakattā ‘‘anāthapiṇḍiko’’ti evaṃ uppannaṃ nāmaṃ. Evamāhāti ‘‘ehi sudattā’’ti evaṃ āha.

Kilesaparinibbānenāti sabbaso rāgādikilesavūpasamena. Kilesavūpasamanti sabbaso sabbesaṃ kilesānaṃ vūpasamaṃ aggamaggena patvā. Anupubbikathanti dānādikathaṃ. Sā hi anupubbena kathetabbattā ‘‘anupubbikathā’’ti vuccati. Taṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā anupubbiṃ kathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesī’’ti (cūḷava. 305). Matthaketi anupubbikathāya upari parato. Cattāri saccāni pakāsesīti yathā mahāseṭṭhi sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāti, evaṃ pavattinivattiyo saha hetunā vibhajanto cattāri ariyasaccāni pakāsesīti.

Sudattasuttavaṇṇanā niṭṭhitā.

9. Paṭhamasukkāsuttavaṇṇanā

243. Rathikanti racchaṃ. Gahetvāti gantvā. Siṅghāṭakanti aññattha tikoṇā racchā vuccati. Idha pana ‘‘catukka’’nti vuttaṃ. ‘‘Madhupīkā’’ti ettha madhu-saddena madhuviseso vuccatīti āha ‘‘gandhamadhupānaṃ pītā viyā’’ti. Sāmaññajotanā hi visese tiṭṭhatīti gandhamadhūti ca ativiya madhuro madaniyo eko madhuviseso. Tenāha ‘‘asaññī hutvā sayatevā’’ti.

Na paṭivānīyaṃ na apanetabbanti appaṭivānīyaṃ. Tenāha ‘‘bāhirakañhī’’tiādi. Yaṃ kiñci santapaṇītabhāvāvahaṃ na secananti asecanakaṃ. Tato eva anāsittakaṃ. Ojavantanti bahusammataojavantasadisatāya ojavantaṃ. Tenāha ‘‘yathā hī’’tiādi. Dhammatāyāti attano sabhāveneva. Madhuro iṭṭho. Pivantī viyāti sukkāya bhikkhuniyā upanīyamānaṃ saddhammāmatarasaṃ attano sotañjaliṃ pūretvā odahantīva. Valāhakato āgataṃ valāhakaṃ.

Paṭhamasukkāsuttavaṇṇanā niṭṭhitā.

10. Dutiyasukkāsuttavaṇṇanā

244. Bahuṃ vata puññaṃ pasavati sabbaganthavimuttiyā sīlasamannāgatena aggadakkhiṇeyyāya sukkāya theriyā bhojanassa dinnattā.

Dutiyasukkāsuttavaṇṇanā niṭṭhitā.

11. Cīrāsuttavaṇṇanā

245. Ekādasamaṃ uttānameva dasamena sadisattā. Tattha hi bhojanaṃ upāsakassa ābhataṃ, idha cīvaradānanti ayameva viseso.

Cīrāsuttavaṇṇanā niṭṭhitā.

12. Āḷavakasuttavaṇṇanā

246. Āḷaviyanti itthiliṅgavasena taṃ raṭṭhampi nagarampi vuccati. Raṭṭhe adhippetepi na ettha bahuvacanaṃ tathāruḷhiyā abhāvato. Tañca bhavananti tañca āḷavakassa yakkhassa bhavanaṃ. Tatthāti āḷavakassa bhavane. ‘‘Atha kho āḷavako yakkho yena bhagavā tenupasaṅkamī’’ti ettha tasmiṃ pāṭhapadese. Ayamanupubbikathāti ayaṃ idāni vuccamānā anupubbato āgatā kathā. Āḷaviyā issaroti āḷavo, āḷavakoti ca rājā vutto. Kadāci corapaṭibāhanatthaṃ, kadāci ussāhasattivibhāvanavasena paṭirājanisedhanatthaṃ, kadāci lakkhayogyaviniyogavasena byāyāmakaraṇatthañca. Migānaṃ vananato vasanato vānato vā ‘‘migavā’’ti laddhasamaññaṃ migavaṃ. Tassevāti rañño eva. Migoti eko eṇimigo. Tiyojananti accantasaṃyoge upayogavacanaṃ. Udakaṃ viya pavisitvā ṭhitanti yathā parissamappatto udakaṃ pavisitvā ṭhito nirassāso hoti, evaṃ viya ṭhitaṃ. Mūlanti samīpaṃ. Yakkhaṃ disvāva rañño bhayaṃ chambhitattaṃ ūrutthambhaṃ ahosi, tasmā rājā palāyituṃ nāsakkhi. Tena vuttaṃ ‘‘khādituṃ upagato’’ti. Atha rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. Yakkho ‘‘nanu mama hatthagatakālato paṭṭhāya migopi mama santako, tattha kinnāma te kerāṭiyamidaṃ datvā attano mocana’’nti rājānaṃ na muñci. Atha rājā tassa tādisaṃ paṭiññātaṃ akāsi. Tena vuttaṃ ‘‘rājā tena saddhi’’ntiādi. Bhavanaṃ anupagatanti idaṃ mama bhavanaṃ anupagataṃ. Ananuññātanti upagatena sāmibhūtena ananuññātañca. Etena upagataṃ taṃ, idāni tādisena anuññātañca khādituṃ labhāmīti dasseti.

Maccupatheti maccugocare. Āsannamaraṇatāya evamāhaṃsu.

Taṃ āḷavakakumāraṃ ādāya pakkamiṃsūti yojanā. Tassa rañño mahesī āḷavakakumārassa mātāti vuttā. Devisahassānaṃ vippalapantīnanti vacanaṃ pariṇāmetabbaṃ.

Desanāpariyosāneti yakkhaṃ dametvā paccāgantvā nagaradvārasamīpe rukkhamūle nisinnena bhagavatā sarājikāya mahatiyā parisāya desitadesanāya pariyosāne. Soti bhagavā. Bhavane evāti vimāne eva. Bhagavāpi passati pakaticakkhunāva nigrodhassa upari nibbattattā.

Tatrāti tasmiṃ ‘‘rosetukāmatāyā’’ti vacane. Tesanti sātāgirihemavatānaṃ. Kāladīpadesakulajanettiāyuppamāṇavisayaṃ pañcamahāvilokitaṃ. ‘‘Sītaṃ byapagataṃ hoti, uṇhañca upasammatī’’tiādinā (bu. vaṃ. 2.83) āgatāni dvattiṃsa pubbanimittāni. Kaṭippadesavatthikosakaṇṇato tidhā. Saddoti āḷavakassa ugghositasaddo.

Iminā pasaṅgena sakalajambudīpaṃ byāpetvā pavatte aparepi tayo sadde yathā ete, evaṃ āḷavakassa ugghositasaddopīti dassetuṃ ‘‘cattāro’’tiādi vuttaṃ. Osakkanteti parihāyamāne.

Cuṇṇentāti cuṇṇetuṃ samatthataṃ sandhāya vuttaṃ, na pana cuṇṇanavasena vuttaṃ. Tenāha ‘‘mā kassacī’’tiādi. Ussāvabindumattampīti ussāvapatanamattampi. Khurappaṃ sallaṃ.

Seṭṭhānīti ajeyyena appaṭihatabhāvena uttamāni. Dussāvudhanti āvudhakiccakaraṃ uttariyaṃ dussaṃ. Imāni kira sakkādīnaṃ puññānubhāvena nibbattāni appaṭihatappabhāvāni paṭipakkhavidhamanayuttāni avajjhāni āvudhāni. Tenāha ‘‘yadi hī’’tiādi.

Asanivicakkaṃ viyāti asanimaṇḍalaṃ viya.

Pittanti alagaddapittaṃ. Bhindeyyāti āsiñceyya. Sukhanti sukaraṃ. Mudubhūtacittavavatthānakaraṇatthanti mudubhūtaṃ attano citte vavatthānassa karaṇatthaṃ.

Evaṃ vutteti ‘‘na khvāha’’nti evaṃ vutte. Bhagavato sāsane ṭhite payirupāsitvā uggahitaṃ bhagavantaṃ payirūpāsitvā uggahitameva nāmāti āha ‘‘kassapaṃ…pe... uggahesu’’nti. Puṭṭhapañhāti sammāsambuddhena puṭṭhapañhā. Yasmā buddhavisaye puṭṭhapañhā, tasmā buddhavisayāva honti.

Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā. ‘‘Yadākaṅkhasī’’ti padasandhivasena niddesoti āha ‘‘yadi ākaṅkhasī’’ti. Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti. Tenāha ‘‘na me’’tiādi. Dutiyavikappe da-kāro padasandhikaroti āha ‘‘yaṃ ākaṅkhasī’’ti. ‘‘Puccha, āvuso, sutvā jānissāmī’’ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha ‘‘sabbaṃ te’’tiādi.

Kiṃ ti ettha kinti pucchāyaṃ, ti saṃsaye, kiṃ nūti attho? Idhāti imasmiṃ loke. Tasmā vittanti yasmā vittikaraṇato vittaṃ. Sukatanti suṭṭhu sakkaccaṃ kataṃ. Sukhanti iṭṭhaphalaṃ. Tattha yaṃ padhānaṃ, taṃ dassetuṃ ‘‘kāyikacetasikaṃ sāta’’ntiādi vuttaṃ. Nissandaphalañhi taggahaṇena gahitameva hoti. Appetīti pāpeti. Atisayatthajotano tara-saddoti āha ‘‘atisayena sādū’’ti. Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ. Kena pakārenāti kathaṃ-saddassa atthamāha. Kathaṃjīvinti yadi samāsapadametaṃ, ‘‘katha’’nti sānunāsikā katāti āha ‘‘gāthābandhasukhattha’’ntiādi.

Saddhīdha vittanti ekadesena samudāyadassanaṃ samuddapabbatanidassanaṃ viya. Iti-saddo ādiattho daṭṭhabbo. ‘‘Vittikaraṇato vitta’’nti vuttamatthaṃ sandhāya hetūpamāhi yojetvā dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tena sukhāvahanato, dukkhapaṭibāhanato, dāliddiyūpasamanato, ratanapaṭilābhahetuto, lokasantatiāvahanato ca saddhā vittaṃ yathā taṃ hiraññasuvaṇṇādīni. Tenāha ‘‘eva’’ntiādi. Nanu cetanā sammādiṭṭhiādayo ca sātisayaṃ vipākasukhaṃ āvahanti, taṃ kathaṃ saddhā āvahatīti? Saddhādhurabhāvasabhāvato. Tenāha ‘‘saddhādhurena paṭipannāna’’nti. Tassa ca sesapadesupi yojetabbaṃ.

Idāni yaṃ hiraññasuvaṇṇādi saddhāvittassa opammaṃ, taṃ hīnaṃ, saddhāvittameva uttamanti pāḷiyaṃ seṭṭhaggahaṇaṃ katanti dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Paralokaṃ gataṃ anugacchatīti anugāmikaṃ. Aññehi na sādhāraṇanti anaññasādhāraṇaṃ. Sabbasampattihetūti sabbāsaṃ sīlasampadādīnaṃ lokiyalokuttarānaṃ sampattīnaṃ hetu. Anatthāya hoti anupāyapaṭipattito. Tasmā anugāmikattā. Anaññasādhāraṇattā sabbasampattihetubhāvato hiraññādivittanidānattā ca saddhāvittameva seṭṭhaṃ. Ukkaṭṭhaparicchedadesanā yathā ‘‘satthā devamanussāna’’nti.

‘‘Dasakusaladhammo’’ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ ‘‘dānasīlabhāvanādhammo vā’’ti vuttaṃ. ‘‘Sukha’’nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento ‘‘soṇaseṭṭhi…pe… āvahatī’’ti āha. Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha ‘‘mahāpadumādīnaṃ viya nibbānasukhañca āvahatī’’ti.

Atthuddhāranayena saccasaddaṃ saṃvaṇṇento ‘‘anekesu atthesu dissatī’’ti āha. Vācāsacce dissati saccasaddo ‘‘bhaṇe’’ti vuttattāti adhippāyo. Viratisacce dissati. Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā ‘‘sacce ṭhitā’’ti vuccanti. Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā. Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni ‘‘sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi’’ntiādinā (a. ni. 4.185) catukkanipāte āgatāni. Paramatthabhūtaṃ saccaṃ nibbānaṃ. Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.

Udakamhi dhāvatīti udakapiṭṭhiyaṃ abhijjamānāyaṃ pathaviyā viya dhāvati gacchati mahākappinarājā viya. Visampi saccena hananti paṇḍitāti kaṇhadīpāyanādayo viya. Saccenāti macchajātake bodhisattassa viya saccena devo thanayaṃ pavassati. Sacce ṭhitāti viratisacce vācāsacce ca ṭhitā tayopi bodhisattā. Nibbutinti nibbānaṃ patthayanti. Sādutaranti sātataraṃ iṭṭhataravipākadānato.

Rasānanti niddhāraṇatthe sāmivacanaṃ. Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento ‘‘ye ime’’tiādimāha. Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati. Tattha ye ime vuccantīti yojanā. Sāyanīyadhammāti jivhāya sāyitabbā dhammā. Rasāyatanaṃ rasoti āha ‘‘mūlaraso khandharaso’’tiādi. Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho. Arasarūpoti ācārarahitasabhāvo. Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā. Esa nayo saddarasādīsu. Saddarasoti byañjanasambhūto raso. Vimuttirasoti vimuttisampattiko raso. Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo. Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati. So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti ‘‘rūparaso’’ti vuccati. Ācāro pana sāmaggīrasahetutāya ‘‘raso’’ti vutto. Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha ‘‘saccameva sādutara’’ntiādi. Sarīramupabrūhenti, na cittaṃ. Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti? Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā. Viratisaccavācāti saccavisesena sampajjanaṃ vadati. Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti. Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā. Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā. Paramatthasaccaraso nāma nibbānaraso. Tathā hi taṃ ‘‘accutirasaṃ assāsakaraṇarasa’’ntipi vuccati. Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ. Evaṃ santepi ‘‘vimuttirasaparibhāvitattā’’ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti. Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ. Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo.

Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. So dvicakkhupuggalo paññājīvī. Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ ‘‘gahaṭṭho vā’’tiādi vuttaṃ. Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā. Ārādhetvāti ca sādhetvāti attho.

Purimanayenevāti kassapasammāsambuddhavissajjitanayeneva. Kiñcāpīti anujānanasandassanatthe nipāto. Kiṃ anujānātīti? Gāthāya catūhi padehi vuttesu atthesu ekassa atthassa siddhiyaṃ itaresampi siddhiṃ anujānāti. Tenāha ‘‘yo catubbidhamoghaṃ…pe… parisujjhatī’’ti. Kiṃ sandassetīti? Yesaṃ pāpadhammānaṃ balavabhāvena oghataraṇādi na sijjhati, tesaṃ paṭipakkhānaṃ nissandehavasena sandassanaṃ. Tenāha ‘‘evaṃ santepī’’tiādi. Oghataraṇanti oghataraṇapaṭipattiṃ. Asaddahantoti evaṃ paṭipajjanto imāya paṭipattiyā oghaṃ taratīti na saddahanto. Na pakkhandatīti pakkhandanalakkhaṇāya saddhāya na ugghāṭīyatīti na otarati. Cittavossaggenāti yathākāmācāravasena cittassa vossajjanena. Pamatto pamādaṃ āpanno. Tatthevāti kāmesu eva. Visattattā laggattā. Vokiṇṇoti visevito. Tasmāti vuttassa catubbidhassapi atthassa hetubhāvena paccāmasanaṃ. Tappaṭipakkhanti assaddhiyādīnaṃ paṭipakkhaṃ saddhādīnaṃ okāsattā.

Etāyāti gāthāyaṃ iminā padenāti sambandho. Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha ‘‘sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya’’nti. Vuttañhetaṃ – ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī’’tiādi (ma. ni. 2.183, 432). Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ. Kāmañcettha ‘‘tarati ogha’’nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti ‘‘sotāpannañca pakāsetī’’ti vuttaṃ. Esa nayo sesesupi. Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno…pe… appamādena samannāgato. ‘‘Sotāpatti…pe… taratī’’ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ ‘‘ārādhetvā…pe… avasesa’’nti vuttaṃ. Nanu ‘‘avasesa’’nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti? Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā. Apavādavisayampi pariharati – ‘‘evaṃ esā codanā attano visaye na patiṭṭhātī’’ti. Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha ‘‘vīriyenā’’ti. Tatiyaṃ maggaṃ ārādhetvā. Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo. Kāmoghasaññitanti kāmoghasaṅkhātaṃ. Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Tenāha bhagavā – ‘‘avijjāparamaṃ mala’’nti (dha. pa. 243).

Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā. Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena. Sabbatthevāti pañcasupi ṭhānesu. Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā. Tenāha ‘‘ayaṃ hī’’tiādi. Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā. Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti? Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati. ‘‘Kāya yuttiyā’’tiādi atthavaṇṇanaṃ atidissati ‘‘esa nayo dhanādīsū’’ti. Tatthāpi atthayuttipucchābhāvo pana ‘‘sabbatthevā’’ti iminā vibhāvitoti.

Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi. Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena. Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto ‘‘aparabhāge’’ti āha. Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti. Pubbabhāgeti vā taruṇavipassanākālaṃ. Tato pubbasādhanañca sandhāya ‘‘aparabhāge’’ti punāha, tato paranti attho. Dhammanti paṭipattidhammaṃ. Na saddhāmattakeneva paññaṃ labhatīti yojanā. Yadi evaṃ kasmā ‘‘saddahāno’’ti vuttanti āha ‘‘yasmā panā’’tiādi. Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati. Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ ‘‘appamatto vicakkhaṇo’’ti vuttanti tadatthaṃ dassento ‘‘eva’’ntiādimāha.

Idāni saddhādīnaṃ paññāpaṭilābhassa taṃtaṃvisesapaccayāni nīharitvā dassetuṃ ‘‘eva’’nti vuttaṃ. Sussūsāyāti sotukāmatāya. Sā atthato upasaṅkamanādi. Paññādhigamūpāyanti pariyattidhammamāha. Tenāha ‘‘suṇātī’’ti. Gahitaṃ na pamussati, satiavippavāsalakkhaṇo hi appamādoti. Na kevalaṃ yāthāvato gahaṇakosallameva vicakkhaṇatā, atha kho yāthāvato paññāsampavedhanañcāti āha ‘‘vitthārikaṃ karotī’’ti. Idāni paññāpaṭilābhahetuṃ matthakaṃ pāpetvā dassetuṃ ‘‘sussūsāya vā’’tiādi vuttaṃ. Atthamupaparikkhatīti sutakatānaṃ dhammānaṃ pāḷiatthūpaparikkhāpubbakaṃ rūpārūpavibhāgaṃ paramatthaṃ salakkhaṇato sāmaññalakkhaṇato ca upaparikkhati vīmaṃsati. Anupubbenāti evaṃ ñātapariññaṃ patvā tīraṇapariññāya tato anukkamena tīraṇapariññaṃ pahānapariññañca matthakaṃ pāpento maggappaṭipāṭiyā paramatthasaccabhūtaṃ nibbānaṃ sacchikaroti.

Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha ‘‘desakālādīni ahāpetvā’’ti. Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena ‘‘ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba’’nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ. Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma. Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ. Vahitabbabhāvena dhuro viyāti dhuro, bhāro. Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ. So sātisayo etassa atthīti dhuravā. ‘‘Uṭṭhātā’’ti padena kāyikavīriyassa vakkhamānattā ‘‘cetasikavīriyavasenā’’ti visesitaṃ. Anikkhittadhuro dhorayhabhāvato. Tiṇā bhiyyo na maññatīti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho. Ādinā nayenāti ettha ādi-saddena –

‘‘Karaṃ purisakiccāni, so sukhā na vihāyati; (Dī. ni. 3.253);

‘‘Na divā soppasīlena, rattimuṭṭhānadessinā;

Niccaṃ mattena soṇḍena, sakkā āvasituṃ ghara’’nti ca. (dī. ni. 3.253); –

Evamādīnaṃ saṅgaho. Asithilaparakkamo analasabhāvato. Ekamūsikāyāti ekāya matamūsikāya. Nacirassevāti catumāsabbhantareyeva. Catusatasahassasaṅkhaṃ cūḷantevāsī viyāti kākaṇikaḍḍhakahāpaṇa-soḷasa-kahāpaṇa-catuvīsati-kahāpaṇa-sataharaṇakkamena dve satasahassāni, cūḷakamahāseṭṭhino dhītulābhavasena dve satasahassānīti evaṃ catusatasahassasaṅkhaṃ dhanaṃ ekamūlena yathā cūḷantevāsī vindi, evaṃ aññopi patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ. Ayañca attho cūḷakaseṭṭhijātakena dīpetabbo. Vuttañhetaṃ –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Vattaṃ katvāti adhiṭṭhānavattaṃ katvā. ‘‘Saccavādī bhūtavādī’’ti kittiṃ pappotīti yojanā. Icchitapatthitanti yehi mittaṃ icchati, tehi itaraṃ patthitaṃ. Mittāni ganthatīti mittabhāvaṃ ghaṭeti. Dānassa piyabhāvakaraṇato ‘‘dadaṃ piyo hotī’’ti vuttaṃ. Yaṃ dānaṃ ekantato mittabhāvāvahaṃ, taṃ dassento ‘‘duddadaṃ vā dadaṃ taṃ ganthatī’’ti āha. Dadanti ca lakkhaṇavacanametanti āha ‘‘dānamukhena vā’’tiādi.

Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento. Saddhā etassa atthīti saddho, tassa saddhassa. Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa. Gharāvāsasannissitattā ‘‘ghara’’nti kāmaguṇā vuccantīti āha ‘‘pañca kāmaguṇe’’ti. ‘‘Ete caturo dhammā’’tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento ‘‘vuttappakāraṃ sacca’’ntiādimāha. Tattha ‘‘ime kusalā, ime akusalā’’tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ. Cajati etenāti cāgo, dānaṃ. Paccayavekallato phaluppādanasamatthatāvasena santi.

Aññepīti ito yathāvuttadhammasamudāyato aññepi dhammā yadi santi, te dhamme pucchassūti. Kilese, kāyavācādike vā dametīti damo, paññā. Uṭṭhahati ussahati etenāti uṭṭhānaṃ, vīriyaṃ. Etthāti etissā pucchāya. Saddhinti saṅkhepato bhāvatthapadānaṃ bandhanena saha. Ekamekaṃ padanti paññādikamekekaṃ padaṃ. ‘‘Paññā imasmiṃ ṭhāne paññāti dhammoti ca āgatā’’tiādinā paññādiatthassa uddharaṇaṃ atthuddhāro. Tassa tassa atthassa ‘‘paññā pajānanā’’tiādinā (dha. sa. 16) vevacanapadānaṃ uddharaṇaṃ paduddhāro. Pajānātīti paññā, dhāretīti dhammo, dametīti damoti evaṃ padassa kathanaṃ padavaṇṇanā.

Ajjāti vā etarahi. Yathāvuttena pakārenāti ‘‘saddahāno arahata’’ntiādinā vuttappakārena. Saccasampaṭivedhāvagahaṇaṃ vā yathāvuttena pakārena diṭṭhasaccatāya idhalokaparalokatthaṃ yāthāvato jānanto. Evañca yakkho satthu desanānubhāvasiddhaṃ pañhaṃ pucchanena attano paṭilābhasampattiṃ vibhāvento ‘‘kathaṃsu labhate pañña’’ntiādimāhāti ācariyā. Samparāyikoti ettha ca-saddo luttaniddiṭṭho, tena ‘‘diṭṭhadhammiko cā’’ti ayamattho vutto evāti dassento ‘‘yo attho…pe… dassetī’’ti āha. Arīyati phalaṃ etasmāti attho, kāraṇaṃ. Vicakkhaṇe sapayojanatāya.

Tassa ñāṇassāti tassa atthassa āvibhāvanassa ñāṇassa. Guṇavisesehi ca sadisassapi aññassa abhāvato aggadakkhiṇeyyo buddho bhagavā. Tenāha –

‘‘Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭhova samova vijjati;

Āhuneyyānaṃ paramāhutiṃ gato,

Puññatthikānaṃ vipulaphalesina’’nti. (vi. va. 1047);

Sahitapaṭipattinti paññāsaṅgāhikaṃ attano paṭipattiṃ. Sundarā bodhi subodhi, buddhassa subodhi buddhasubodhi, sā eva buddhasubodhitā. Dhammassavanatthaṃ sannipatitadevatāhi saṅghuṭṭhasādhukārasadduṭṭhānañca.

Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ. Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ. Katapuññabhāvaṃ byañjentīti byañjanāni, aṅgapaccaṅgāni. Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ. Taṃ yakkho…pe… pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi. Abyādhitāti arogā. ‘‘Abyathitā’’ti keci paṭhanti, sayasantāsarahitāti attho.

‘‘Hatthayo’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. Āḷavinagaranti āḷavinagaravāsino vadati. Bhavati hi tatraṭṭhatāya taṃ-saddo yathā ‘‘gāmo āgato, mañcā ukkuṭṭhiṃ karontī’’ti. Ekakolāhalena vattamānena.

Sampiṇḍitvāti sannipatitvā. Kāmaṃ sambhāro tena katoti natthi, yuddhatthaṃ pana bahuso ussāhassa katattā ‘‘yuddhamādiṃ katvā’’ti vuttaṃ. Tameva āḷavakasuttaṃ kathesi tassā eva desanāya sannipatitaparisāya sappāyattā. Tenāha ‘‘kathāpari…pe… ahosī’’ti. Catūhi vatthūhīti catūhi saṅgahavatthūhi. Parisanti attano parisaṃ. ‘‘Itarañcā’’tipi vadanti.

Āḷavakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Yakkhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

11. Sakkasaṃyuttaṃ

1. Paṭhamavaggo

1. Suvīrasuttavaṇṇanā

247. Abhiyaṃsūti yuddhasajjābhimukhā hutvā gacchiṃsu. Tatrāti tasmiṃ asurānaṃ abhiyāne ayaṃ dāni vuccamānā anupubbato kathā. Tettiṃsa purise gahetvāti tettiṃsa purise puññakiriyāya sahāyabhūte gahetvā. ‘‘Yāvajīvaṃ mātāpitubharo assa’’ntiādinā samādinnāni satta vatapadāni pūretvā. Adhigaṇhantaṃ abhibhavantaṃ. Puttahatāyāti hataputtāya. Sā surā na hoti, na suraṃ pivimhāti adhippāyo. Tato paṭṭhāyāti ‘‘na surā’’ti vuttakālato paṭṭhāya. ‘‘Na suranti na dibbantīti asurā’’ti keci. Heṭṭhimatale antobhūmiyaṃ āyāmato dasayojanasahassaṃ.

Uragādisahacaritāni ṭhānāni uragādīnīti āha ‘‘uragādīsu pañcasu ṭhānesū’’ti. Paṭhamālindeti paṭhame paribhaṇḍe. Pañcayojanasahassavitthāraputhubahalāhi sinerussa catūsupi passesu cattāro paribhaṇḍā. Sinerussa hi tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca labhitabbassa mahato atthassa vasena mahatthā. Kupitāvilacittāti kupitena kopena ākulacittā. Yuddhesīti yuddhesino. Sesesūti sesesu paribhaṇḍesu. Sesāti supaṇṇādayo.

Vammikamakkhikāti sapakkhikaupacikā. Osakkitvāti piṭṭhibhāgena nivattitvā.

Pamādaṃ āpādesīti sakkassa āṇāya pamādaṃ āpajji. Saṭṭhiyojanaṃ vitthārena. Suvaṇṇamahāvīthinti suvaṇṇamayabhūmijagativīthiṃ.

Anuṭṭhahantoti uṭṭhānaṃ kāyikavīriyaṃ akaronto. Avāyamantoti vāyāmaṃ cetasikavīriyaṃ akaronto. Kiñci kiccanti kasivāṇijjādibhedaṃ aññataraṃ kiccaṃ kattabbakammaṃ. Varanti pavaraṃ. Tenāha ‘‘uttama’’nti. Tañca kho kasitabbaṭṭhānaṃ adhippetanti āha ‘‘okāsa’’nti. Kammaṃ akatvāti kiñcipi jīvitahetubhūtaṃ kammaṃ akatvā. Jīvitaṭṭhānaṃ nāmāti tassa jīvitassa hetu nāma. Nibbānassa maggoti nibbānassa adhigamupāyabhūto maggo.

Suvīrasuttavaṇṇanā niṭṭhitā.

2. Susīmasuttavaṇṇanā

248. Antareti abbhantare. Evaṃnāmakanti ‘‘susīmo’’ti evaṃnāmakaṃ. Ekaṃ puttameva aññataraṃ attano puttameva.

Susīmasuttavaṇṇanā niṭṭhitā.

3. Dhajaggasuttavaṇṇanā

249. Samupabyūḷhoti ubhinnaṃ saha eva samāgamo, bhusaṃ vā byūḷhoti attho. Bhusā panassa byūḷhatā dvinnaṃ senānaṃ samāgantvā sampiṇḍitabhāvenāti āha ‘‘sampiṇḍito rāsibhūto’’ti. Pacchimantoti rathapañjarassa paranto pacchimanto pacchimakoṭṭhāso. Rathasandhitoti rathapañjarassa kubbarena saddhiṃ sambandhanaṭṭhānato. Tadeva pamāṇanti tadeva ‘‘diyaḍḍhayojanasatāyāmo’’ti vuttappamāṇameva. Diguṇaṃ katvāti ‘‘pacchimanto satayojano’’tiādinā diguṇaṃ katvā. Candamaṇḍalasūriyamaṇḍalakiṅkiṇikajālādibhedassa sesālaṅkārassa. Passantānaṃ devānaṃ. Rājā noti amhākaṃ rājā devaseṭṭho. Dutiyaṃ āsanaṃ labhatīti sakke nisinne tassa anantaraṃ dutiyaṃ āsanaṃ labhati. Tasmā devaseṭṭhatāya sakko viya gāravaṭṭhāniyo, yato sakko ‘‘tassa dhajaggaṃ ullokeyyāthā’’ti āha. Esa nayo sesesupi. Asurehi parājitoti asurehi parājayaṃ āpādito. Rajadhajaṃ disvāti parasenāya upagacchantiyā uṭṭhitarajamattampi disvā ṭhitopi taṃ rajadhajaṃ disvā bhīrubhāvena palāyanadhammo.

Yassa dhajaggaparittassa. Ānubhāvo vattati asammukhībhūtāhipi devatāhi sirasā sampaṭicchitabbato. Corabhayādīhīti ādi-saddena rogabhayādīnañceva vaṭṭadukkhassa ca saṅgaho daṭṭhabbo vidhinā bhāvite parittassa atthe upacārajjhānādīnampi ijjhanato.

Dīghavāpīnāmake gāme cetiyaṃ dīghavāpicetiyaṃ. Muddhavedikā nāma hammiyaṃ parikkhipitvā katavedikā. Buddhagataṃ satiṃ upaṭṭhapetvā parittarakkhaguttiṃ āha. Parittassa ānubhāvena dve iṭṭhakā…pe… aṭṭhaṃsu. Tathā hi tasmiṃ nisseṇiyaṃ ṭhite…pe… aṭṭhaṃsūti.

Dhajaggasuttavaṇṇanā niṭṭhitā.

4. Vepacittisuttavaṇṇanā

250. ‘‘Mahānubhāvatāya asurānaṃ cittavepanena vepacittī’’ti vadanti. Isīhi pana abhayaṃ yācite ‘‘bhayameva dadāmī’’ti vatvā tehi ‘‘akkhayaṃ hotu te bhaya’’nti abhisapavasena vuttakālato paṭṭhāya vepanacittatāya ‘‘vepacittī’’ti vuccati, yaṃ lokiyā ‘‘pulomo’’ti ca vadanti. Nipātapadānipi kānici atthavisesajotakāni hontīti āha ‘‘nipātamatta’’nti hetuatthādīnamettha asambhavato. Tanti sakkaṃ devānamindaṃ. Kaṇṭhe pañcamehīti kaṇṭhabandhanapañcamehi, vibhattialopena niddeso. Cittenevāti ‘‘imaṃ bandhāmi, ayaṃ bajjhatū’’ti uppannacitteneva. Bajjhati baddho hoti, ayaṃ devānubhāvo. Muccatīti etthāpi eseva nayo. Dasahīti ‘‘corosī’’tiādinā idha vuttehi dasahi. Tenāha ‘‘imehī’’ti. Nibbattitvā cirakālataṃ upādāya khuṃsanavasena vadati ‘‘jarasakkā’’ti. Na taṃ akkosaṃ manasi karoti dīgharattaṃ khantisoraccesu niruḷhaajjhāsayattā. Mahāpaṭiggahaṇanti mahantaṃ upasamabyañjanaṃ. Assāti vepacittassa.

Paṭisaṃyujeti paṭisattu hutvā saṃyuddhaṃ kareyya. Tenāha ‘‘paṭipphareyyā’’ti. Upasamaṃ…pe… maññe upasameneva paccatthikassa nāyakabhūtassa kodhassa paṭisedhanato. Tādise hi kodho paṭikiriyaṃ alabhanto anupādāno viya jātavedo vūpasammati. Yadā-saddo hetuattho, na kālatthoti āha ‘‘yasmā taṃ maññatī’’ti. Tāvadeva dve gāvo yujjhanteti tasmiṃyeva khaṇe dvīsu goṇesu yujjhantesu.

Khantito uttaritaro añño attho na vijjati anantareva assa virodhaṃ anatthaṃ paṭibāhitvā diṭṭhadhammikassa ceva samparāyikassa ca saṃvidhānato. Taṃ khantiṃ paramaṃ āhu seṭṭhabalaṃ virodhapaccayaṃ abhibhuyya pavattanato. Bālayogato bālo, tassa balaṃ bālabalaṃ, aññāṇanti āha ‘‘bālabalaṃ nāma aññāṇabala’’nti. Taṃ yassa balanti taṃ aññāṇabalaṃ yassa puggalassa balaṃ, abalameva taṃ paññābalena viddhaṃsetabbato. Paṭivattā na vijjatīti dhammaṭṭhaṃ paṭippharitvā abhibhavitvā pavattā natthi. Paṭivacanamattaṃ pana koci vadeyyāpi, taṃ akāraṇanti dassento ‘‘paṭippharitvā vā’’tiādimāha. Bālabalanti ‘‘paṭippharitvā’’ti vacanassa kāraṇavacanaṃ. Tasseva puggalassa paṭikujjhanakassa. Nānattāvitakkanato ubhinnaṃ atthaṃ. Tikicchantanti anatthapaṭibāhanamukhena paṇḍitakiccakaraṇena paṭisedhentaṃ. ‘‘Bālo aya’’nti evaṃ paññapetuṃ hetuphalānaṃ anavabodhato catusaccadhamme achekāti.

Vepacittisuttavaṇṇanā niṭṭhitā.

5. Subhāsitajayasuttavaṇṇanā

251. ‘‘Chekatāyā’’ti vatvā tassa vattuṃ chekabhāvaṃ dassetuṃ ‘‘evaṃ kirassā’’tiādimāha. Gāhanti laddhiṃ. Mocetvāti yassa puna ‘‘coro’’ti uttari vattuṃ na sakkoti, evaṃ vimocetvāti paṭhamaṃ vattuṃ na sakkā. Garūti bhāriyaṃ, dukkaranti attho. Pacchāti ‘‘parassā’’ti vutto so kiñci paṭhamaṃ vadanto attano adhippāyaṃ pavedeti nāma, taṃ yathāsatti viditamano tassa uttari vattuṃ sakkoti. Tenāha ‘‘parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu’’nti. Api ca asurindena ‘‘hotu, devānaminda, subhāsitena jayo’’ti paṭhamaṃ vuttaṃ, viseso ca pubbaṃ upanentaṃ anuvattati. Vacasi kusalo sakko devarājā taṃ visesaṃ teneva pubbaṃ upanayāpento upalāpanavasena ‘‘tumhe khvetthā’’tiādimāha. Pubbadevāti sakkapamukhāya devaparisāya loke pubbeva uppannattā ‘‘pubbadevā’’ti pasaṃsavacanaṃ. Vepacittiṃ sandhāya ‘‘tumhe’’ti ‘‘pubbadevā’’ti ca vuttattā ‘‘tumhākaṃ tāva paveṇiāgataṃ bhaṇathā’’ti vuttaṃ. Gāravaṭṭhāniyattā vepacittino bahuvacanapayogo. Daṇḍena avacāro avacaraṇaṃ daṇḍāvacaro, natthi ettha vutto daṇḍāvacaroti adaṇḍāvacarā, sakkena vuttā gāthāyo.

Subhāsitajayasuttavaṇṇanā niṭṭhitā.

6. Kulāvakasuttavaṇṇanā

252. Rathasaddoti rathālaṅkārabhūtānaṃ kiṅkiṇikajālādīnaṃ saddo. Tathā dhajasaddo. Ājānīyasaddoti ājānīyānaṃ hasitasaddo ca. Karuṇāsamāvajjitahadayoti pāṇānaṃ anuparodhena paṇāmitacitto. Īsāmukhenāti rathakapparamukhena. Puññapaccayanibbattoti uḷāraṃ suvipulaṃ puññaṃ paccayaṃ katvā nibbatto. Na sajjati katthaci appaṭighaṭṭanena gacchanto. Simbalivanenāti simbalivanamajjhena. Vibhaggaṃ nimmathitanti ito cito vibhaggañceva niravasesato mathitañca hoti.

Kulāvakasuttavaṇṇanā niṭṭhitā.

7. Nadubbhiyasuttavaṇṇanā

253. Supaccatthikoti suṭṭhu ativiya paccatthiko paṭisattu. Gahitosīti devapāsena bandhitvā gahito asi. Baddhova ahosi sakkassa puññānubhāvena. Cetiyarājā kira imasmiṃ kappe tato pubbe kenaci avuttapubbaṃ kharamusāvādaṃ abhāsi, tāvadeva virajjhitvā mahāpathaviyā vivare dine nipatitvā avīciaggijālānamindanamahosi. Taṃ sandhāya vuttaṃ ‘‘cetiyarañño pāpaṃ sandhāyā’’ti. Mahāpāpānīti mahantāni garutarāni pāpāni. Tathā hi vepacittino sapathakaraṇe nidassanabhāvena etāni aṭṭhakathāyaṃ āgatānīti.

Nadubbhiyasuttavaṇṇanā niṭṭhitā.

8. Verocanaasurindasuttavaṇṇanā

254. Dvārapālarūpakāni viyāti dvārapālākārena katapaṭimāyo viya. Vāyametheva, na antarā saṃkocaṃ āpajjeyyāti adhippāyo. Nipphannasobhanesūti nipphannabhāvena sundaresu. Sabbe hi anipphannā atthā na sobhanti. Kiccajātāti vippakatabhāvena sañjātakiccā. Akiccajātoti asañjātakicco kiccarahito nāma natthi gamanaṭṭhitasayananisajjādivasena uppajjanakadukkhavinodanabhāvato. Saṃyogaparamātveva sambhogāti imesaṃ sattānaṃ saṃbhuñjitabbavatthūni nāma pakatiyā virodhasīlānipi asaṃyogena vā asundarānipi, tāni abhisaṅkharaṇapacanasaṃyojanaparamāni veditabbāni tathā sati sambhogārahabhāvūpagamanato. Tenāha ‘‘pārivāsikaodanādīnī’’tiādi. Uṇhāpetvā paribhuñjitabbayutte paribhajjitvāti adhippāyo.

Verocanaasurindasuttavaṇṇanā niṭṭhitā.

9. Araññāyatanaisisuttavaṇṇanā

255. Jāmātikā vuccati dhītupati, sasuro bhariyāya pitā, tasmā ime antaravattino dve janā sakkavepacittino sujāya vasena jāmātikasasurā. ‘‘Ciradikkhitāna’’nti dikkhitvā pabbajitvā cirakālānaṃ vatasamādānavasena ito bāhirakānaṃ pabbajitānanti āha ‘‘cirasamādinnavatāna’’nti. Ito paṭikkamāti ito yathāṭhitaṭṭhānato apehi apakkama. Na paṭikkūlasaññino guṇe gāravayogato. Devā hi yebhuyyena ‘‘mayaṃ pubbe guṇavante payirupāsitvā tesaṃ ovāde ṭhatvā puññāni upacinitvā idhūpapannā’’ti guṇavantesu ādarabhāvaṃ upaṭṭhapenti.

Araññāyatanaisisuttavaṇṇanā niṭṭhitā.

10. Samuddakasuttavaṇṇanā

256. Cakkavāḷamahāsamuddapiṭṭhiyanti cakkavāḷapabbatapādasamantā mahāsamuddatīrapiṭṭhiyaṃ. Yatheva sinerusamīpe mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, evaṃ yebhuyyena cakkavāḷapādasamīpepi. Tenāha ‘‘rajatapaṭṭavaṇṇe vālukapuline’’ti. Vuttappakārāsūti anantarasutte vuttappakārāsu. Assamapadenāti assamapadavemajjhena. Evaṃ cintayiṃsūti ‘‘yaṃ nūna maya’’ntiādinā yathā pāḷiyaṃ āgataṃ, evaṃ mantayiṃsu.

Icchitakaroti yadicchitakaraṇaṃ. Duṭṭhānanti durāsayānaṃ. Te pana duṭṭhajjhāsayā viruddhā hontīti āha ‘‘duṭṭhānaṃ viruddhāna’’nti. Pavuttanti bījaṃ sandhāya vapitaṃ. Tenāha ‘‘khette patiṭṭhāpita’’nti.

Sāyamāsabhattanti sāyaṃ asitabbabhojanaṃ. Yathāvāraṃ bhakkhitametaṃ devānaṃ viya sukhumaṃ guruvāsañca na hotīti ‘‘bhatta’’nti vuttaṃ. Gelaññajātanti sañjātagelaññaṃ. Vepatīti kampati pavedhati.

Samuddakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Vatapadasuttavaṇṇanā

257. Samādātabbato vatāni, aññamaññaṃ asaṅkarasabhāvena pabbajitabbato padāni, tato eva asaṃkiṇṇabhāgāti katvā ‘‘vatakoṭṭhāsānī’’ti vuttaṃ. Samattānīti puññavisesatāya pujjabhavaphalanibbattanena kittisaññānena ca samaṃ attāni samattāni. Paripuṇṇānīti akhaṇḍādibhāvena sabbaso puṇṇāni. Samādinnānīti tattha sakkaccakāritāya sammā ādinnāni. Mātulānīti pitubhaginī, na yā kāci mātulassa bhariyā kulajeṭṭhakānaṃ adhippetattā, bhariyāpi vā mātulasambandhato gahetabbā, tathā sati mahāpitubhariyādīnampi saṅgaho daṭṭhabbo.

Ādi-saddena jeṭṭhabhaginīnaṃ saṅgaho. Apacitikārakoti tesaṃ paccuṭṭhānakaro. Yo koci dadantopi sāpekkho deti, so muttacāgo na hoti, ayaṃ pana na evanti ‘‘muttacāgo hotī’’ti vuttaṃ. Vissaṭṭhacāgoti nirapekkhapariccāgoti attho. Yathā pāṇātipātabahulo ‘‘lohitapāṇī’’ti vuccati, tathā dānabahulo ‘‘payatapāṇī’’ti vuttoti āha ‘‘deyyadhammadānatthāya sadā dhotahattho’’ti. Vossaggaratoti deyyadhammassa pariccajane abhirato. Parehi yācitabbārahoti parehi yācituṃ yutto icchitassa atthassa tāvadeva vissajjanato. Dāneneva yuttoti sabbakālaṃ dāneneva yutto abhiṇhaṃ pavattamahādānattā. Dāne ca saṃvibhāge cāti parassa sampuṇṇaṃ katvā pariccajanasaṅkhāte dāne ca attanā paribhuñjitabbato saṃvibhajanasaṅkhāte saṃvibhāge ca rato abhirato.

Vatapadasuttavaṇṇanā niṭṭhitā.

2. Sakkanāmasuttavaṇṇanā

258. Manussabhūtoti manussesu bhūto, manussattaṃ vā patto. Āvasathanti nivāsaṭṭhānaṃ kāretvā adāsi, tasmā vāsaṃ adāsīti vāsavo. Attha-saddo idha kāraṇapariyāyoti āha ‘‘sahassampi kāraṇāna’’nti. Svāyamattho heṭṭhā vibhāvitova. Vinicchinati, tasmā sahassaṃ paññāakkhīni etassāti sahassakkho. Maghaṃ vuccati dhanaṃ, taṃ pana saddhāsaṅkhātaṃ maghaṃ assa atthīti maghavā. Pure dānaṃ dadātīti purindado anunāsikalopaṃ akatvā. Puññāni kātuṃ sakkotīti sakko.

Sakkanāmasuttavaṇṇanā niṭṭhitā.

3. Mahālisuttavaṇṇanā

259. Soti sakko devarājā. Bahuvacane vattabbe ekavacanaṃ vuttaṃ. Vuccatīti vacanaṃ, attho. Tasmā bahuvacaneti bahumhi attheti attho. Yathā paṭipajjanto anukkamena te dhamme samādiyitvā sakko sakkattaṃ ajjhagā, taṃ paṭipattiṃ dassetuṃ ‘‘sakko kirā’’tiādi vuttaṃ. Anantareti sakkabhāvassa atītānantare attabhāve. Taṃ sabbanti sakkassa maghamāṇavakāle sammāpaṭipattiṃ, tāya sakkabhāvūpagamanañcāti taṃ sabbaṃ. Vutto, tasmā tattha vuttanayeneva veditabboti adhippāyo.

Mahālisuttavaṇṇanā niṭṭhitā.

4. Daliddasuttavaṇṇanā

260. Manussadaliddoti manussesu duggato. Manussakāruññatanti manussesu paramanihīnataṃ. Manussakapaṇoti manussesu vā paramanihīno. Tasmiṃ ṭhāneti tassa devaputtassa tasmiṃ uppajjanaṭṭhāne. Lāmakato cintentīti tassa purimavatthuṃ nissāya hīnato cintenti. Kathentīti tameva paresaṃ kathenti. Vitthārentīti vuttamatthaṃ vitthārikaṃ karonti. Sabbadā paricchijja parivārasampanno hutvā aḍḍhaṭṭharatane hatthikkhandhe mahaccarājānubhāvena nisinnattā janakāyena samullokiyamāno. Avalambantīti olambanti. Vandanamattaṃ vā nāhosi, aññadatthu paccekabuddhato attano samānādarakiriyaṃ paccāsīsati. Tena vuttaṃ ‘‘so’’tiādi. Kvāyanti ko ayanti byāpannavasena vadati. Kāḷarattehi suttehi sibbitattā vaṇṇavikāraṃ disvā ‘‘kuṭṭhicīvarāni pāruto’’ti āha. Mahāniraye nibbattitvā mahādukkhaṃ paccanubhoti. Tadanurūpapāpakammassa vipākāvasesena laddhokāsena rājagahe…pe… paṭisandhiṃ gaṇhi. Kāmañca ettha paṭisandhiggahaṇaṃ kusalakammeneva, tassa pana akusalakammassa vipākino balavabhāvato vuttaṃ ‘‘vipākāvasesenā’’ti. Tenāha ‘‘gahitakālato…pe… nikkhanto’’ti. Bhikkhāya carituṃ samatthakālato paṭṭhāya rogassa balavatāya maṃsāni…pe… patanti. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā bhāvanāñāṇaṃ nibbānaṃ paṭipesetvā pavattetvā. Indriyānaṃ paripakkattā satthu desanāvilāsena sotāpattiphale patiṭṭhito. Cumbaṭanti pādacumbaṭaṃ. Kuṭṭhino hi sakalapādatalaṃ mā rujīti cumbaṭaṃ katvā taṃ pādatale bandhitvā gacchanti, mattikapātiṃ bhinditvā viya tathā nihīnamanussattabhāvato cavitvā suvaṇṇapātiṃ paṭilabhanto viya devattabhāvaṃ gaṇhanto cuticittato dutiyacittavāre ādānacittakkhaṇe devaloke nibbatto.

Maggenāgatāti maggādhigamanena āgatā uppannā. Ariyakantasīlanti ariyānaṃ kantaṃ manāpaṃ manoramaṃ sīladhammaṃ. Ariyānaṃ adhicittaadhipaññāsikkhā viya adhisīlasikkhāpi sabbā ativiya kantā evāti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ panattheti imasmiṃ sotāpannassa bhavasaṅkhāte atthe niddhāretvā vuccamāne. Pañcasīlampi yasmā diṭṭhi viya bhavantarepi appahīnaṃ.

Daliddasuttavaṇṇanā niṭṭhitā.

5. Rāmaṇeyyakasuttavaṇṇanā

261. Āramanti ettha sattāti ārāmā, manoramā upavanādayo. Te eva cetenti ettha saddhāya attano pītisomanassaṃ sandhahantīti cetiyāti ca vuccanti. Manussaramaṇīyabhāvassāti manussānaṃ āramaṇīyabhāvassa. Tassa pana sīlādiguṇavasena acinteyyāparimeyyānubhāvatāpi hotīti bhagavā ‘‘nāgghanti soḷasi’’nti avoca. Acetanāya bhūmiyā ramaṇīyatā nāma guṇavisiṭṭhānaṃ ariyānaṃ sevanavasena veditabbāti vuttaṃ ‘‘idāni…pe… gāme vātiādimāhā’’ti.

Rāmaṇeyyakasuttavaṇṇanā niṭṭhitā.

6. Yajamānasuttavaṇṇanā

262. Yajantānanti dakkhiṇeyyaṃ uddissa dentānaṃ. Aṭṭhuppattiko suttanikkhepoti dassetvā atthavaṇṇanaṃ kātuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Agganti seṭṭhaṃ. Tehi tehi vā yathāladdhasappiādayo mā nassantu, aggabhāvena gahitāni sappiādīni kevalaṃ aggimhi jhāpanena, devā manussā micchāgāhena mā nassantu. Takkenāti takkamattena. ‘‘Kathemā’’ti amhe maññatha, idāni passatha, paccakkhato ayaṃ vo…pe… āgacchatīti āhaṃsūti yojanā.

Upadhivipākanti upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Vipphāravantaṃ hoti vipulapakkhatāya. Bhikkhusaṅghassa adaṃsu ‘‘sammāsambuddhena mahābrahmunā ca evaṃ ovādo dinno’’ti.

Yajamānasuttavaṇṇanā niṭṭhitā.

7. Buddhavandanāsuttavaṇṇanā

263. Uṭṭhahāti uṭṭhānaṃ kāyikavīriyaṃ karohi. Tenāha ‘‘vicara, loke’’ti. Cetasikavīriyaṃ pana bhagavatā matthakaṃ pāpitameva. Tenāha ‘‘vijitasaṅgāmā’’ti. Dvādasayojanikassa uccabhāvena. Vitthārato pana āyāmato ca anekayojanasatasahassaparimāṇacakkavāḷaṃ atibyāpetvā ṭhitassa. Pannabhārāti pātitabhāra. Nikkhepitabbato bhārāti āha ‘‘oropitakhandhā’’tiādi. Te hi taṃsamaṅgino puggalassa sampātanaṭṭhena bhārā nāma. Vuttañhetaṃ ‘‘bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22). Tadekadesā ca kilesābhisaṅkhārā. Pannarasāya puṇṇamāya rattinti yathā pannarasapuṇṇamāya rattiyaṃ paripuṇṇakāle upakkilesavimutto cando sobhati, evaṃ tava cittaṃ sabbaso upakkilesavimuttaṃ sobhatīti adhippāyo.

Buddhavandanāsuttavaṇṇanā niṭṭhitā.

8. Gahaṭṭhavandanāsuttavaṇṇanā

264. Puthuddisāti bahudisā. Kā pana tāti āha ‘‘catasso disā catasso anudisā cā’’ti. Anudisāgahaṇena cettha uddhaṃ adhopi gayhatīti ca dasseti. Bhūmivāsinoti bhūmipaṭibaddhavuttino. Etena rukkhapabbatanivāsinopi gahitā honti. Cirarattasamāhitacitteti upacārappanājhānāni uppādetvā aparihīnajjhānatāya cirakālaṃ samāhitacitte. Āpāṇakoṭikanti jīvitapariyantaṃ yāvajīvaṃ. Evamādīti ādi-saddena avasesapuññakiriyavatthūni saṅgaṇhāti. Niccasīlavasena pañcahi, niyamasīlavasena dasahi. Pi-saddena tato katipayehi uposathasīlavasena aṭṭhahipīti dasseti. Dhammikehīti dhammato anapetehi. Pamukhoti pamokkho.

Gahaṭṭhavandanāsuttavaṇṇanā niṭṭhitā.

9. Satthāravandanāsuttavaṇṇanā

265. Brahmajāṇukoti dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ ṭhapetvā vandamāno brahmajāṇuko nāma tathābhūto hutvā. Yajitabbato yakkho, pūjanīyo. Evaṃ pūjāvisesayogato sakkoti āha ‘‘so yakkhoti so sakko’’ti. Sakkassa namakkārabhājanabhūtañhi pucchanto mātali ‘‘ko nāma so yakkho’’ti āha. Guṇanemittakehīti guṇahetukehi anantāni hi buddhānaṃ nāmāni, tāni ca kho sabbānipi guṇanemittakāneva. Anantaguṇattā. Vuttañhetaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. –

Tasmā anomanāmanti paripuṇṇaguṇanāmanti attho. Samatikkamenāti sammā samucchindanavasena atikkamanena. Kilesārīnaṃ apetacayoti apacayo, so āramitabbaṭṭhena ārāmo etesanti apacayārāmā. Tenāha ‘‘vaṭṭaviddhaṃsane ratā’’ti.

Satthāravandanāsuttavaṇṇanā niṭṭhitā.

10. Saṅghavandanāsuttavaṇṇanā

266. Pūtimhi dehe mātu sarīre sayanato, attano eva vā pūtidehaṃ sarīraṃ tasmiṃ ṭhitatāya avattharitvā sayanato pūtidehasayāti yojanā. Kuṇapamheteti ete manussā asuciduggandhajegucchapaṭikkūle mātukucchisaṅkhāte kuṇapasmiṃ dasa māse nimuggā. Tesaṃ kinnāma tvaṃ pihayasīti yojanā. Etesaṃ etaṃ vihayāmīti etesaṃ isīnaṃ etaṃ sammāpaṭipattiṃ vihayāmi. Idāni taṃ paṭipattiṃ dassetuṃ ‘‘na te saṃ koṭṭhe opentī’’ti vuttaṃ. Dhaññaṃ koṭṭhe na pakkhipanti pakkhipitabbassa ca abhāvato. Tenāha ‘‘na hi etesaṃ dhañña’’nti. Paresaṃ niṭṭhitanti paresaṃ gahitaṃ santakaṃ tesaṃ pākāya niṭṭhitaṃ. Bhikkhācāravattenāti piṇḍācariyāya. Esamānā pariyesantā. Evaṃ pariyiṭṭhena. Yāpenti, na esanti anesanaṃ. Susamādinnasundaravatāti suṭṭhu samādinnasobhanavatā.

Evaṃ subhāsitabhāsinoti ganthadhuravipassanādhurānaṃ vasena guṇaparimāṇasubhāsitasseva bhāsanasīlā. Ariyena tuṇhībhūtena tuṇhībhūtā. Tato eva manassa sātisayaṃ samañcarā. Gahitadaṇḍesu parāmāsādipayuttesu daṇḍādānādihetu uppajjanakakilesapariḷāhābhāvato nibbutā. Tenāha ‘‘vissaṭṭhadaṇḍā’’ti. Sādānesūti sabhavādānesu. Anādānāti tabbirahitā. Tenāha ‘‘bhavayonī’’tiādi.

Saṅghavandanāsuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Chetvāsuttavaṇṇanā

267. Vuttatthameva heṭṭhā devaputtasaṃyuttavaṇṇanāyaṃ.

Chetvāsuttavaṇṇanā niṭṭhitā.

3. Dubbaṇṇiyasuttavaṇṇanā

268. Dubbaṇṇo duddasiko virūpavaṇṇo. Okoṭimakoti rassabhāvena avarakoṭimako. Sakkena gahitanāmamevetaṃ, na pana so tathārūpo koci yakkho. Tenāha ‘‘eko rūpāvacarabrahmā’’ti. Yadi evaṃ kasmā so tathārūpo hutvā āgatoti āha ‘‘sakko kirā’’ti. Kathaṃ panettha ñāyati ‘‘so eko rūpāvacarabrahmā, na paneso avaruddhakayakkho’’ti yuttiṃ dassento ‘‘avaruddhakayakkhā panā’’tiādimāha. Devānaṃ vacanaṃ sutvā. Pharusenāti pharusasamācārena. ‘‘Ko nāma mayhaṃ āsane sannisinno’’ti akkhantiṃ anuppādento khantiyaṃ ṭhatvā. Balavacittīkāranti garutaraṃ sakkārabahumānaṃ. Nīcavuttiyāti paramanipaccakāre suvūpasamane ca dassiyamāne. Sakkassa tāya eva ācārasampattiyā sakkāsane ṭhātuṃ, attano ca āvikātuṃ asakkonto antaradhāyi. Upahatacittomhīti khantimettānuddayāsabbhāvato parasmiṃ upahatacittomhīti sakko attano sabhāvaṃ vadati. Kodhavase vattetunti kodhena attano vase nibbattetuṃ na sukaromhi, atha kho kodhaṃ mayhaṃ vase na vattemīti adhippāyo. Ciraṃ na kujjhāmīti yadi me kadāci kodho uppajjeyya, taṃ kodhaṃ anuvattento cirakālaṃ na kujjhāmi. Na upanayhāmīti anto sace me kodho uppajjeyya, khippameva ca naṃ paṭivineyyanti taṃ me pubbeva vataṃ paripūritaṃ.

Dubbaṇṇiyasuttavaṇṇanā niṭṭhitā.

3. Sambarimāyāsuttavaṇṇanā

269. Ābādhikoti ābādho assa atthīti ābādhiko. Vācesīti sikkhāpesi. Sambaro nāma asuramāyāya ādipuriso purātano asurindo. Taṃ sandhāyāha ‘‘yathā sambaro’’tiādi. Evaṃ paccati aññopi māyāvī māyaṃ payojetvā. Upavādantarāyo nāma khamāpane sati vigacchati, pākatikameva hotīti āha ‘‘evamassa phāsu bhaveyyā’’ti. Tenāti vepacittinā sambaravijjāya adānena vañcitattā. Tathā akatvāti isīnaṃ santikaṃ netvā khamāpanavasena kātabbaṃ akatvā.

Sambarimāyāsuttavaṇṇanā niṭṭhitā.

4. Accayasuttavaṇṇanā

270. Sampayojesunti aññamaññaṃ vācasikaṃ pharusaṃ payojesuṃ. Tenāha ‘‘kalahaṃ akaṃsū’’ti, vivādaṃ akaṃsūti attho. Atikkammavacananti vacīsaṃvaraṃ atikkamitvā vacanaṃ. Yasmā accaye desiyamāne taṃ khīṇayati aññamaññassa khamamānassa khamanaṃ paṭiggaṇhato, tasmā vuttaṃ ‘‘nappaṭigaṇhātīti na khamatī’’ti. Tumhākaṃ vase vattatu, visevitaṃ akatvā yathākāmakaraṇīyo hotu. Mittadhammo idha uttarapadalopena ‘‘mitto’’ti vuttoti āha ‘‘mittadhamme’’ti. Karaṇavacananti ‘‘mittehī’’ti karaṇavacanaṃ bhummatthe. Tenāha ‘‘mittesū’’ti. Yathā nibbattasabhāvassa bhāvato aññathattaṃ jarā, evaṃ mittabhāvato vuttavipariyāyo amittadhammo jarāpariyāyena vutto. Agārayhaṃ anavajjaṃ sabbaso pahīnakilesaṃ. Tenāha ‘‘khīṇāsavapuggala’’nti.

Accayasuttavaṇṇanā niṭṭhitā.

5. Akkodhasuttavaṇṇanā

271. Kodho tumhe mā abhibhavīti ettha kodhena anabhibhavanīyattaṃ khantimettākaruṇāditappaṭipakkhadhammaparibrūhanena. Tathā hi taṃsamaṅgino kodho abhibhuyyatīti āha ‘‘tumheva kodhaṃ abhibhavatha. Kujjhantānaṃ mā paṭikujjhitthā’’ti. Paṭipadāti esā paṭipatti. Mettāti appanāppattā mettā. Tadupacāro mettāpubbabhāgo. Na vihiṃsati kiñci etāyāti avihiṃsā. Karuṇāti appanāppattakaruṇā veditabbā. Tadupacāro karuṇāpubbabhāgo. Lāmakajananti khantiādīsu yonisomanasikārābhāvena gārayhasamācārasamāyogena ca nihīnaṃ janaṃ. Paccayaparisuddhiyā kodho abhimaddamāno puggalaṃ abhimaddati, tassa so paṭisaṅkhānabhāvanābalehi sammadeva pahātabboti.

Akkodhasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sakkasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya sagāthāvaggavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.