Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvaggaṭīkā

1. Maggasaṃyuttaṃ

1. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2. Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito gaṇhanti, ayamassā tesaṃ sahajātavasena pubbaṅgamatā. Yaṃ pana mohena abhibhūto pāpakiriyāya ādīnavaṃ apassanto pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu micchā carati, musā bhaṇati, aññampi vividhaṃ dussīlyaṃ ācarati, ayamassa sahajātavasena ca upanissayavasena ca pubbaṅgamatā. Samāpajjanāyāti tabbhāvāpajjanāya akusalappattiyā. Sabhāvapaṭilābhāyāti attalābhāya. Tenāha ‘‘uppattiyā’’ti. Sā panesā vuttākārena akusalānaṃ pubbaṅgamabhūtā avijjā uppajjatīti sambandho. Yadetanti yaṃ etaṃ pāpājigucchanatāya pāpato alajjanākārasaṇṭhitaṃ ahirikaṃ, pāpānutrāsatāya pāpato abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ dvayaṃ anudeva anvāgatameva. Anu-saddena cettha etanti upayogavacanaṃ. Anudevāti etassa attho saheva ekatoti. Ettha avijjāya vuttanayānusārena tappaṭipakkhato ca attho veditabbo. Ayaṃ pana viseso – tattha yathā akusalakammapathavasena pavattiyaṃ pubbaṅgamatā avijjāya, evaṃ kusalakammapathavasena puññakiriyavatthuvasena ca pavattiyaṃ vijjāya pubbaṅgamatā vattabbā. Vīmaṃsādhipativasena pavattiyaṃ ādhipaccākāravasena ca pubbaṅgamatā veditabbā. Dvīhevāti ca avadhāraṇaṃ ādhipaccākārassa sahajāteneva saṅgahetabbato.

Lajjanākārasaṇṭhitāti pāpato jigucchanākārasaṇṭhitā. Bhāyanākārasaṇṭhitanti uttasanākārasaṇṭhitaṃ. Etthāti hiriottappe. Vidati, vindatīti vā vijjā. Viddasūti ca sappaññapariyāyoti āha ‘‘viddasunoti viduno’’ti. Yāthāvadiṭṭhīti aviparītā diṭṭhi, saṃkilesato niyyānikadiṭṭhi. Sammādiṭṭhi pahotīti ettha sā vijjā sammādiṭṭhi veditabbā. Na ekato sabbāni labbhanti sammāvācākammantājīvānaṃ pubbābhisaṅkhārassa anekarūpattā. Lokuttaramaggakkhaṇe ekato labbhanti kiccato bhinnānampi tāsaṃ tattha sarūpato abhinnattā. Ekā eva hi virati maggakkhaṇe tissannampi viratīnaṃ kiccaṃ sādhentī pavattati, yathā ekā eva sammādiṭṭhi parijānanādivasena catubbidhakiccaṃ sādhentī pavattati. Tāni ca kho sabbāni aṭṭhapi paṭhamajjhānike magge labbhantīti yojanā. Paṭhamajjhāniketi paṭhamajhānavante.

Tathābhūtassāti ariyamaggasamaṅgino. Yasmā mahāsaḷāyatanasutte vuttaṃ ‘‘sammādiṭṭhiādīnaṃ pañcannaṃ eva aṅgānaṃ vasenā’’ti, tasmā pañcaṅgiko lokuttaramaggo hoti. ‘‘Pubbeva kho panā’’ti hi vacanaṃ tadā maggakkhaṇe viratīnaṃ abhāvaṃ ñāpeti, tasmā kāmāvacaracittesu viya lokuttaracittesu virati aniyatāti adhippāyo. Parisuddhabhāvadassananti parisuddhasīlabhāvadassanatthaṃ. Ayamattho dīpito, na ariyamagge viratīnaṃ abhāvo.

Yadi evaṃ kasmā abhidhamme maggavibhaṅge pañcaṅgikavāro āgatoti āha ‘‘yampi abhidhamme’’tiādi. Tanti ‘‘pañcaṅgiko maggo hotī’’ti vacanaṃ. ‘‘Ekaṃ kiccantaraṃ dassetuṃ vutta’’nti vatvā taṃ dassetuṃ ‘‘yasmiñhi kāle’’tiādi vuttaṃ. Yasmiñhi kāleti lokiyakāle. Tena ‘‘ekaṃ kiccantara’’nti vuttaṃ aṭṭhaṅgikakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalena maggasamaye pajahāpentīti sammādiṭṭhiādīni ‘‘pañca kārakaṅgānī’’ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena kārāpakabhāvena, kattubhāvena vāti attho. ‘‘Viratittayavasenā’’ti vā pāṭho.

Sammākammanto pūratīti imehi sammādiṭṭhiādīhi sammākammantakiccaṃ pūrati nāma tehi vīriyādikehi tadatthasiddhito. Tampi sandhāya ‘‘ekaṃ kiccantaraṃ dassetu’’nti vuttaṃ. Imaṃ kiccantaraṃ dassetunti lokuttaramaggakkhaṇepi imāneva pañca sammāvācādiviratittayassa ekakkhaṇe kārāpakaṅgānīti dassetuṃ. Evaṃ vuttanti ‘‘tasmiṃ samaye pañcaṅgiko maggo hotī’’ti (vibha. 494) evaṃ vuttaṃ. Lokiyamaggakkhaṇe pañceva honti, virati pana aniyatā, tasmā ‘‘chaaṅgiko’’ti avatvā ‘‘pañcaṅgiko’’icceva vuttaṃ. Tayidaṃ abhidhamme pañcaṅgikavāradesanāya kāraṇakittanamaggo, ariyamaggo pana aṭṭhaṅgikovāti dassetuṃ, ‘‘yā ca, bhikkhave’’tiādimāha, taṃ suviññeyyameva. Micchādiṭṭhiādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhiādikā dasa, tappaccayā kusalā ca dasāti vīsati kusalapakkhiyā mahācattārīsakasutte vuttā. Mahācattārīsakanti tassetaṃ nāmaṃ. Missakova kathito lokuttarassapi idha labbhamānattā.

Yasmā kosalasaṃyuttepi idha ca therena ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassā’’tiādinā vuttaṃ ‘‘mā hevaṃ ānandā’’tiādinā paṭikkhipitvā ‘‘sakalamevidaṃ ānandā’’tiādinā bhagavatā desitaṃ suttaṃ āgataṃ. Tassattho kosalasaṃyuttavaṇṇanāyaṃ vutto, tasmā vuttaṃ ‘‘kosalasaṃyutte vuttatthamevā’’ti.

Avijjāsuttādivaṇṇanā niṭṭhitā.

3. Sāriputtasuttavaṇṇanā

3. Sāvakabodhi sāvakapāramiyo, tappariyāpannaṃ ñāṇaṃ sāvakapāramiñāṇaṃ, taṃ pana dvinnaṃ aggasāvakānaṃ tatthapi dhammasenāpatino eva savisesaṃ matthakaṃ pattaṃ, na itaresanti āha – ‘‘sāvaka…pe… appattatāyā’’ti. Tasmā tassa matthakappattiyā maggabrahmacariye ijjhante tassa ekadeso idha ijjhati, na sakalanti. Na hi addhabrahmacariyaṃ nāma atthi, tasmā vuttaṃ, ‘‘sakalampi …pe… labbhatī’’ti, taṃ pana bhaṇḍāgāriko nāññāsi ñāṇassa sāvakavisayepi sappadesikattā, dhammasenāpati pana ñāṇassa tattha nippadesikattā aññāsīti. Tenāha – ‘‘ānandatthero…pe… aññāsī’’ti. Evamāhāti ‘‘sakalamidaṃ, bhante’’ti evaṃ avoca.

Sāriputtasuttavaṇṇanā niṭṭhitā.

4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4. Vaḷavābhi-saddo vaḷavāpariyāyoti āha ‘‘catūhi vaḷavāhi yuttarathenā’’ti. Yodharathoti yodhehi yujjhanatthaṃ ārohitabbaratho. Alaṅkāraratho maṅgaladivasesu alaṅkatapaṭiyattehi ārohitabbaratho. Ghanadukulena parivāritoti rajatapaṭṭavaṇṇena setadukulena paṭicchādito. Paṭicchādanattho hi idha parivārasaddo. Rajatapanāḷisuparikkhittā setabhāvakaraṇatthaṃ.

Channaṃ channaṃ māsānanti niddhāraṇe sāmivacanaṃ. Ekavāraṃ nagaraṃ padakkhiṇaṃ karotīti idaṃ tasmiṃ ṭhānantare ṭhitena kātabbaṃ cārittaṃ. Nagarato na pakkantāti nagarato bahi na gatā. Maṅgalavacane niyuttā maṅgalikā, suvatthivacane niyuttā sovatthikā. Ādi-saddena thutimāgadhavandikācariyake saṅgaṇhāti. Sukapattasadisāni vaṇṇato.

Vaṇṇagītanti thutigītaṃ. Brahmabhūtaṃ seṭṭhabhūtaṃ yānaṃ, brahmabhūtānaṃ seṭṭhabhūtānaṃ yānanti vā brahmayānaṃ. Vijitattā visesena jinanato. Rāgaṃ vinayamānā pariyosāpetīti sabbampi rāgaṃ samucchedavinayavasena vineti, attano kiccaṃ pariyosāpeti. Kiccapariyosāpaneneva hi sayampi pariyosānaṃ nipphattiṃ upagacchati. Tenāha ‘‘pariyosānaṃ gacchati nipphajjatī’’ti.

Dhuranti bhummatthe upayogavacananti āha ‘‘tatramajjhattatāyuge yuttā’’ti. Īsāti yugasandhārikā dāruyugaḷā. Yathā vā bāhiraṃ yugaṃ dhāreti, tassā ṭhitāya eva kiccasiddhi, evaṃ kiriyāvasena laddhabalena tatramajjhattatāyuge thiraṃ dhāreti, teheva ariyamaggarathassa pavattanaṃ. Hiriggahaṇena cettha taṃsahacaraṇato ottappampi gahitaṃyeva hoti. Tenāha ‘‘attanā saddhi’’ntiādi. Nāḷiyā minamāno puriso viya ārammaṇaṃ minātīti mano. Kataraṃ pana taṃ mano, kathañcassa yottasadisatāti āha ‘‘vipassanācitta’’ntiādi. Tena yottaṃ viyāti yottanti dasseti. Lokiyavipassanācittaṃ atirekapaññāsa kusaladhamme ekābaddhe ekasaṅgahite karotīti sambandho. Te pana ‘‘phasso hoti…pe… avikkhepo hotī’’ti cittaṅgavasena dhammasaṅgahe (dha. sa. 1) āgatanayeneva veditabbā. Lokuttaravipassanācittanti maggacittaṃ āha. Atirekasaṭṭhīti te eva sammākammantājīvehi anaññātaññassāmītindriyādīhi ca saddhiṃ atirekasaṭṭhi kusaladhamme. Ekābaddheti ekasmiṃ eva ārammaṇe ābaddhe. Ekasaṅgaheti tatheva vipassanākiccavasena ekasaṅgahe karoti. Pubbaṅgamabhāvena ārakkhaṃ sāretīti ārakkhasārathī. ‘‘Yathā hi rathassa…pe… sārathī’’ti vatvā taṃ dassetuṃ ‘‘yoggiyo’’ti vuttaṃ. Dhuraṃ vāheti yogge. Yojeti yogge samagatiyañca. Akkhaṃ abbhañjati sukhappavattanatthaṃ. Rathaṃ peseti yoggacodanena. Nibbisevane karoti gamanavīthiyaṃ paṭipādanena sanniyojeti. Ārakkhapaccupaṭṭhānāti ārakkhaṃ paccupaṭṭhapeti asammosasabhāvattā. Gatiyoti pavattiyo, nipphattiyo vā. Samanvesatīti gavesati.

Ariyapuggalassa nibbānaṃ paṭimukhaṃ sampāpane ratho viyāti ratho. Parikaroti vibhūsayatīti parikkhāro, vibhūsanaṃ, sīlañca ariyamaggassa vibhūsanaṭṭhāniyaṃ. Tena vuttaṃ ‘‘catupārisuddhisīlālaṅkāro’’ti, sīlabhūsanoti attho. Vipassanāsampayuttānanti lokiyāya lokuttarāya ca vipassanāya sampayuttānaṃ. Vidhinā īretabbato pavattetabbato vīriyaṃ, sammāvāyāmo. Samaṃ sammā ca dhiyatīti samādhi, dhurañca taṃ samādhi cāti dhurasamādhi, upekkhā dhurasamādhi etassāti upekkhādhurasamādhi, ariyamaggo upekkhāsaṅkhātadhurasamādhīti attho. Aṭṭhakathāyaṃ pana byañjanaṃ anādiyitvā dhurasamādhisaddānaṃ bhinnādhikaraṇatā vuttā. Payogamajjhatteti vīriyasamatāya. Anicchāti icchāpaṭipakkhā. Tenāha ‘‘alobhasaṅkhātā’’ti. Parivāraṇanti parivāro, paricchadoti attho.

Mettāti mettācetovimutti. Tathā karuṇā. Pubbabhāgoti ubhinnampi upacāro. Dvepi kāyacittavivekā viya pubbabhāgadhammavasena vuttā. Ariyamaggaratheti parisuddhamaggasaṅkhāte rathe. Ariyamaggaratho ca maggaratho cāti ariyamaggaratho, evaṃ ekasesanayena vā attho veditabbo. Tenāha ‘‘imasmiṃ lokiyalokuttaramaggarathe ṭhito’’ti. Sannaddhacammoti yogāvacarassa paṭimukkacammaṃ. Na naṃ te vijjhantīti vacanapathā na naṃ vijjhanti. Dhammabhedanavasena na bhañjati, tassa ariyamaggassa rathassa sammā yojitassa antarā bhaṅgo natthīti attho.

Attano purisakāraṃ nissāya laddhattā attano santāneti adhippāyo. Anuttaranti uttararahitaṃ. Tato eva seṭṭhayānaṃ, nassa kenaci sadisanti asadisaṃ. Dhitisampannatāya dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. ‘‘Jayaṃ jaya’’nti gāthāyaṃ vacanavipallāsena vuttanti āha ‘‘jinantā jinantā’’ti.

Jāṇussoṇibrāhmaṇasuttavaṇṇanā niṭṭhitā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6. Niyamatthoti avadhāraṇattho. Tena niyamena avadhāraṇena – aññaṃ maggaṃ paṭikkhipati ito aññassa niyyānikamaggassa abhāvato. ‘‘Dukkhassa pariññattha’’nti vuttattā vaṭṭadukkhaṃ kathitaṃ. Ariyamagge gahite tassa pubbabhāgamaggo vipassanāya gahito evāti ‘‘missakamaggo kathito’’ti vuttaṃ. Uttānameva apubbassa abhāvā. Ayaṃ pana viseso ‘‘rāgakkhayo’’tiādīhi yadipi nibbānaṃ vuttaṃ. Tathāpi arahattaṃ viya brahmacariyampi. Tena nibbānaṃ eva vuccati ‘‘idaṃ brahmacariyapariyosāna’’nti.

Kimatthiyasuttādivaṇṇanā niṭṭhitā.

7. Dutiyaaññatarabhikkhusuttavaṇṇanā

7. Rāgavinayādipadehi nibbānaṃ vāpi vucceyya arahattaṃ vāpi. Yasmā so bhikkhu ubhayatthapi niviṭṭhabuddhi, tasmā bhagavā tassa ajjhāsayavasena ‘‘nibbānadhātuyā kho eta’’ntiādinā nibbānadhātuṃ vissajjetvā puna ‘‘āsavānaṃ khayo tena vuccatī’’ti āha. Yasmā ariyamaggo rāgādike samucchedavasena vineti, āsavañca sabbaso khepeti, tena ca vuttaṃ nibbānaṃ arahattañca, tasmā tadubhayaṃ ‘‘rāgavinayotiādi nāmamevā’’ti vuttaṃ. Anusandhikusalatāya pucchanto etaṃ avocāti iminā ‘‘pucchānusandhi idha labbhatī’’ti dīpitaṃ, ajjhāsayānusandhipi ettha labbhatevāti daṭṭhabbaṃ.

Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.

8. Vibhaṅgasuttavaṇṇanā

8. Ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvāti ‘‘sammādiṭṭhī’’tiādinā ekena pariyāyena ariyaṃ aṭṭhaṅgikaṃ maggaṃ vibhāgena dassetvā ‘‘katamā ca, bhikkhave, sammādiṭṭhī’’tiādinā puna aparena pariyāyena vibhajitukāmo. Uggahadhāraṇaparicayañāṇānipi savanañāṇe eva avarodhaṃ gacchantīti ‘‘savanasammasanapaṭivedhapaccavekkhaṇavasenā’’ti vuttaṃ.

Kammaṭṭhānābhinivesoti kammaṭṭhānapaṭipatti. Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantaṃ manāpanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvo eva ca tattha kammakaraṇaṃ daṭṭhabbaṃ. Ekenevākārena saccānaṃ paṭivedhanimittatā, so eva abhimukhabhāvo tesaṃ samāgamoti ekābhisamayo.

Assāti ñāṇassa, yogino vā. Ettha ca keci ‘‘lokiyañāṇampi paṭivedho sabbassa yāthāvabodhabhāvato’’ti vadanti. Nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Taṃ na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuccati, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ ujukaṃ paṭivedhoti vattabbataṃ arahati. Kiccatoti pariññādikiccato. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Kiccatoti asammohapaṭivedhaṃ. Uggahādīhi saccassa pariggaṇhanaṃ pariggaho.

Duddasattāti anadhigatañāṇena yāthāvasarasalakkhaṇato daṭṭhuṃ asakkuṇeyyattā uppattito pākaṭānipi. Tenāha ‘‘dukkhasaccaṃ hī’’tiādi. Ubhayanti purimaṃ saccadvayaṃ. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti ‘‘bhavaggaggahaṇattha’’ntiādinā. Yathā purimaṃ saccadvayaṃ viya kenaci pariyāyena apākaṭatāya paramagambhīrattā uggahādivasena pubbabhāge pavattibhedaṃ gahetvā ‘‘dukkhe ñāṇa’’ntiādinā catubbidhaṃ katvā vuttaṃ. Ekameva taṃ ñāṇaṃ hoti ekābhisamayavaseneva pavattanato.

Kāmapaccanīkaṭṭhenāti kāmānaṃ ujupaccanīkabhāvena. Kāmato nissaṭabhāvenāti kāmehi visaṃyuttabhāvena. Kāmaṃ sammasantassāti duvidhampi kāmaṃ aniccādito sammasantassa. Pajjati pavattati etenāti padaṃ, kāmassa padanti kāmapadaṃ, kāmassa uppattikāraṇassa ghāto samugghāto, taṃ kāmapadaghātaṃ. Tenāha ‘‘kāmavūpasama’’nti. Kāmehi vivittaṃ kāmavivittaṃ. So eva ca nesaṃ anto samucchedaviveketi katvā tasmiṃ sādhetabbe uppannoti vuttaṃ ‘‘kāmavivittante uppanno’’ti. Kāmato nikkhamatīti nikkhamo, so eva nekkhammasaṅkappo. Imasmiñca nekkhammasaṅkappassa saddatthavibhāvena yathāvutto kāmapaccanīkaṭṭhādiko atthaniddhāraṇaviseso antogadho.

Eseva nayoti iminā byāpādapaccanīkaṭṭhena vihiṃsāya paccanīkaṭṭhenātiādikaṃ abyāpādāvihiṃsāsaṅkappānaṃ atthuddhāraṇavidhiṃ atidisati. Nekkhammasaṅkappādayoti ādi-saddena abyāpādaavihiṃsāsaṅkappe eva saṅgaṇhāti. Kāma…pe… saññānanti kāmavitakkādiviratisampayuttānaṃ nekkhammādisaññānaṃ. Nānattāti nānākhaṇikattā. Tīsu ṭhānesūti tippakāresu kāraṇesu. Uppannassāti uppajjanārahassa. Bhūmiladdhauppannaṃ idhādhippetaṃ. Esa nayo ito paresupi. Padacchedatoti kāraṇupacchedato. Padanti hi uppattikāraṇanti vuttovāyamattho. Anuppattisādhanavasenāti yathā saṅkappo āyatiṃ nuppajjati, evaṃ anuppattisādhanavasena. Sammādiṭṭhi viya ekova kusalasaṅkappo uppajjati.

Catūsu ṭhānesūti visaṃvādanādīsu catūsu vītikkamaṭṭhānesu. Pabbajitānaṃ micchājīvo nāma āhāranimittakoti āha ‘‘khādanīyabhojanīyādīnaṃ atthāyā’’ti. Sabbaso anesanāya pahānaṃ sammāājīvoti āha ‘‘buddhappasatthena ājīvenā’’ti. Kammapathapattānaṃ vasena ‘‘sattasu ṭhānesū’’ti vuttaṃ. Akammapathapattāya hi anesanāya so padaghātaṃ karotiyeva.

Tathārūpe vā ārammaṇeti yasmiṃ ārammaṇe imassa pubbe kilesā na uppannā, tasmiṃ eva. Anuppannānanti anuppādassapi patthanāvasena anuppannānaṃ. Vīriyacchandanti vīriyassa nibbattetukāmatāchandaṃ. ‘‘Chandasampayuttavīriyañcā’’ti vadanti. Vīriyameva pana anuppannākusalānuppādane labbhamānachandatāya dhurasampaggahatāya chandapariyāyena vuttaṃ. Tathā hi vīriyaṃ – ‘‘anikkhittachandatā anikkhittadhuratā’’ti (dha. sa. 26) niddiṭṭhaṃ. Kosajjapakkhe patituṃ adatvā cittaṃ paggahitaṃ karoti. Padhānanti padhānabhūtavīriyaṃ.

Uppattipabandhavasenāti nirantaruppādanavasena. Catūsu ṭhānesu kiccasādhanavasenāti yathāvuttesu catūsu ṭhānesu padhānakiccassa nipphādanavasena anuppādanādivasena. Kiccasādhanavasenāti kāyavedanācittadhammesu subhasukhaniccaattagāhavidhamanavasena asubhadukkhāniccānattasādhanavasena.

Ayanti yathāvutto sadisāsadisatāviseso. Assāti maggassa. Ettha kathanti yadi rūpāvacaracatutthajjhānato paṭṭhāya yāva sabbabhavaggā jhānaṅgamaggaṅgabojjhaṅgānaṃ sadisatā, evaṃ sante ‘‘āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttara’’nti ettha kathaṃ attho gahetabboti āha ‘‘etthāpī’’tiādi. Taṃjhānikāvāti paṭhamajjhānādīsu yaṃ jhānaṃ maggapaṭilābhassa pādakabhūtaṃ, taṃjhānikāva assa ariyassa uparipi tayo maggā. Evanti vuttākārena. Pādakajjhānameva niyameti āruppe catukkapañcakajjhānuppattiyaṃ. Vipassanāya ārammaṇabhūtā khandhāti sammasitakhandhe vadanti. Puggalajjhāsayo niyameti pādakasammasitajjhānānaṃ bhede. Yasmā saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti, tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvato itarassa ca atabbhāvato tīsupi vādesu vipassanāva niyametīti veditabbo, tasmā vipassanāniyameneva hi paṭhamavādepi apādakajjhānādipādakāpi maggā paṭhamajjhānikā honti. Itarehi ca pādakajjhānehi vipassanāniyamehi taṃtaṃjhānikāva. Evaṃ sesavādesu vipassanāniyamo yathāsambhavaṃ yojetabbo. Dutiyavāde taṃtaṃjhānikatā sammasitasaṅkhāravipassanāniyamehi hoti. Tatra hi vipassanā taṃtaṃvirāgabhāvanā bhāvetabbā, na somanassasahagatā upekkhāsahagatā hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo. Imasmiñca vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hotīti ‘‘puggalajjhāsayo niyametīti vadantī’’ti vuttaṃ, aṭṭhakathāyaṃ pana visuddhimaggassa etissā aṭṭhakathāya ekasaṅgahitattā ‘‘tesaṃ vādavinicchayo…pe… veditabbo’’ti vuttaṃ. Pubbabhāgeti vipassanākkhaṇe.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

9. Sūkasuttavaṇṇanā

9. Sūkanti sāliyavādīnaṃ vālamāha. So hi nikantakasadiso paṭimukhagataṃ hatthaṃ vā pādaṃ vā bhindati, tasmā bhedaṃ icchantena uddhaggaṃ katvā ṭhapitaṃ sammāpaṇihitaṃ nāma, tathā aṭṭhapitaṃ micchāpaṇihitaṃ nāmāti vuttaṃ. Micchāpaṇihitāyāti kammassakatapaññāya micchāṭhapanaṃ nāma – ‘‘ime sattā kammavasena sukhadukkhaṃ paccanubhavanti, taṃ pana kammaṃ issarassa icchāvasena brahmā nimminātī’’tiādinā micchāpakappanaṃ. Keci pana ‘‘natthi dinnantiādinā nayena pavatti, tassa vā ñāṇassa appavattī’’ti vadanti. Maggabhāvanāyāti etthāpi micchāmaggassa pavattanaṃ, ariyamaggassa vā appavattanaṃ micchāṭhapanaṃ. Tenāha ‘‘appavattitattā’’ti. Avijjaṃ bhindissatīti avijjaṃ samucchindissati. Magganissitaṃ katvā magge eva pakkhipitvā. Tañhi ñāṇaṃ maggassa mūlakāraṇaṃ magge siddhe tassa kiccassa matthakappattito. ‘‘Sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāyā’’ti vuttattā missakamaggo kathito. Chavibhedasadiso cettha avijjābhedo, lohituppādasadiso lokuttaramaggabhāvo daṭṭhabbo.

Sūkasuttavaṇṇanā niṭṭhitā.

10. Nandiyasuttavaṇṇanā

10. Channaparibbājako vatthacchādiyā channaṅgaparibbājako, na naggaparibbājako.

Avijjāvaggavaṇṇanā niṭṭhitā.

2. Vihāravaggo

1. Paṭhamavihārasuttavaṇṇanā

11. Aḍḍhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttaṃ kālaṃ paṭi divase divase samāpattiyaṃ dhammacintāyaṃ cittaṃ nilīyituṃ. Vinetabboti samucchedavinayena vinetabbo ariyamaggādhigantabbo. Tanti diṭṭhānugatiāpajjanaṃ. Assāti janatāya. Apagacchatīti satthu santikato apeti. ti nipātamattaṃ.

Padesenāti ekadesena. Saha padesenāti sapadeso. Svāyaṃ sapadeso yasmā vedanāvaseneva pāḷiyaṃ āgato, tasmā paramatthadhammakoṭṭhāse vedanā anavasesato labbhati, te gaṇhanto ‘‘khandhapadeso’’tiādimāha. Taṃ sabbanti khandhapadesādikaṃ sabbampi. ‘‘Sammasanto’’ti padassa atthadassanavasena ‘‘paccavekkhanto’’ti āha. Paccavekkhaṇā idha sammasanaṃ nāma, na vipassanā. Vipassanāsammasanaṃ pana bhagavato visākhapuṇṇamāyaṃ eva nipphannaṃ, tasmā bhagavato aññabhūmikāpi vedanā aññabhūmikānaṃ sattānaṃ viruddhā uppajjatevāti vuttaṃ ‘‘yāva bhavaggā pavattā sukhā vedanā’’ti. Sabbākārenāti sarūpato samudayato atthaṅgamato assādāditoti sabbākārena. Pariggaṇhanto upaparikkhanto.

Nippadesāneva anavasesāneva. Indriyasatipaṭṭhānapadeso suviññeyyoti anuddhato. Assāti bhagavato. Ṭhāneti tasmiṃ tasmiṃ paccavekkhitabbasaṅkhāte okāse. Sā sā ca vihārasamāpattīti khandhavasena āyatanādivasena ca pavattitvā tesaṃ ekadesabhūtaṃ vedanaṃyeva pariggahetvā taṃ sammasitvā anukkamena samāpannā jhānasamāpatti phalasamāpatti ca. Phalasamāpatti hi tathā sammasitvā punappunaṃ samāpajjanavasena atthato abhinnāpi adhiṭṭhānabhūtadhammabhedena bhinnā viya vuccati, yato catuvīsatikoṭisatasahassabhedā devasikaṃ vaḷañjanasamāpattiyo aṭṭhakathāyaṃ vuttā. Kāmaṃ aññadhammavasenapi jātā eva, vedanāvasena panettha abhiniveso kato vedanānubhāvena jātā. Kasmā evaṃ jātāti? Buddhānaṃ ñāṇapadassa antaravibhāgattā. Tathā hi bhagavā sakalampi aḍḍhamāsaṃ vedanāvaseneva sammasanaṃ pavatteti, tadanusārena ca tā vihārasamāpattiyo samāpajji. Tayidaṃ acchariyaṃ anaññasādhāraṇaṃ bhikkhū pavedento satthā – ‘‘yena svāha’’ntiādimavoca.

Akusalāvāti pāṇātipāta-adinnādāna-kāmesumicchācāra-musāvāda-pisuṇavācāsamphappalāpa-abhijjhā-byāpādavasena taṃtaṃmicchādassanavasena ca akusalā vedanā eva hoti. Brahmalokādīsu uppajjitvā tattha niccā dhuvā bhavissāmāti evaṃ diṭṭhiṃ upanissāyāti yojetabbaṃ. Devakulādīsu devapūjatthaṃ, sabbajanaparibhogatthaṃ vā mālāvacchaṃ ropenti. Vadhabandhanādīnīti ādi-saddena adinnādāna-micchācāra-musāvāda-pisuṇavācā-samphappalāpādīnaṃ saṅgaho daṭṭhabbo. Diṭṭhadhammavipākassa apacurattā apākaṭattā ca ‘‘bhavantaragatāna’’nti vuttaṃ.

Iti nesanti ettha iti-saddo ādiattho, pakārattho vā. Tena yathā pharusavācāvasena, evaṃ tadaññesampi akusalakammānaṃ vasena sammādiṭṭhipaccayā akusalavedanāppavatti yathārahaṃ nīharitvā vattabbā. Eseva nayoti iminā yathā micchādiṭṭhipaccayā sammādiṭṭhipaccayā ca kusalākusalavipākavedanā sahajātakoṭiyā upanissayakoṭiyā ca vasena yathārahaṃ yojetvā dassitā, evaṃ micchāsaṅkappapaccayādīsupi yathārahaṃ yojetvā dassetabbāti imamatthaṃ atidisati. Chandapaccayāti ettha taṇhāchandasahito kattukāmatāchando adhippetoti āha ‘‘chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā’’ti. Vitakkapaccayāti ettha appanāppattova vitakko adhippetoti vuttaṃ ‘‘vitakkapaccayā paṭhamajjhānavedanāvā’’ti. Vitakkapaccayā paṭhamajjhānavedanāya gahitattā ‘‘ṭhapetvā paṭhamajjhāna’’nti. Upari tisso rūpāvacarā, heṭṭhā tisso arūpāvacarā evaṃ sesā cha saññāsamāpattivedanā.

Tiṇṇanti chandavitakkasaññānaṃ. Avūpasameti paṭipakkhena avūpasamite. Tiṇṇañhi tesaṃ sahabhāvena paccayatā aṭṭhalobhasahagatacittesu eva. Tattha yaṃ vattabbaṃ taṃ vuttameva. Chandamattassāti tesu tīsu chandamattassa. Vūpasame paṭhamajjhānavedanāva appanāppattassa adhippetattā. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā saññāya avūpasantattā. Dutiyajjhānādivedanāgahaṇena hi sabbā saññāsamāpattiyo ca gahitāva honti. Tiṇṇampi vūpasameti chandavitakkasaññānaṃ vūpasame nevasaññānāsaññāyatanavedanā adhippetā. Bhavaggappattasaññā hi vūpasamanti chandasaṅkappānaṃ accantasukhumabhāvappattiyā. Heṭṭhā ‘‘sammādiṭṭhipaccayā’’ti ettha sammādiṭṭhiggahaṇena heṭṭhimamaggasammādiṭṭhipi gahitāva hotīti āha – ‘‘appattassa pattiyāti arahattaphalassa pattatthāyā’’ti. Atha vā heṭṭhimamaggādhigamena vinā aggamaggo natthīti heṭṭhimamaggādhigamaṃ atthāpannaṃ katvā ‘‘arahattaphalassa pattatthāyā’’ti vuttaṃ. Āyameti phalena missito hoti etenāti āyāmo, sammāvāyāmoti āha ‘‘atthi āyāmanti atthi vīriya’’nti. Tassa vīriyārambhassāti aññādhigamakāraṇassa sammāvāyāmassa vasena. Pāḷiyaṃ ṭhāna-saddo kāraṇapariyāyoti āha – ‘‘arahattaphalassa kāraṇe’’ti. Tappaccayāti ettha taṃ-saddena ‘‘ṭhāne’’ti vuttakāraṇameva paccāmaṭṭhanti āha – ‘‘arahattassa ṭhānapaccayā’’ti. Catumaggasahajātāti etena ‘‘arahattaphalassa pattatthāyā’’ti ettha heṭṭhimamaggānaṃ atthāpattivasena gahitabhāvameva joteti. Keci pana ‘‘catumaggasahajātāti vatvā nibbattitalokuttaravedanāti bhūtakathanaṃ visesanaṃ. Nibbattitalokuttaravedanāti paṭhamaṃ apekkhitabbaṃ, pacchā catumaggasahajātā’’ti vadanti.

Paṭhamavihārasuttavaṇṇanā niṭṭhitā.

2. Dutiyavihārasuttavaṇṇanā

12. Micchādiṭṭhi vūpasamati sabbaso pahīyati etenāti micchādiṭṭhivūpasamo. ‘‘Micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Bhavantare uppajjanto atidūreti maññamāno vipākavedanaṃ na gaṇhātī’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Iminā nayenā’’ti atidisitvāpi tamatthaṃ pākaṭataraṃ kātuṃ ‘‘yassa yassā’’tiādiṃ vatvā eva sāmaññavasena vuttamatthaṃ pacchimesu tīsu padesu sarūpatova dassetuṃ ‘‘chandavūpasamapaccayā’’tiādimāha, taṃ suviññeyyameva. Vuttatthāneva anantarasutte.

Dutiyavihārasuttavaṇṇanā niṭṭhitā.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tissannampi sikkhānaṃ sikkhanaṃ sīlaṃ etassāti sikkhanasīlo. Sikkhatītipi vā sekkho. Vuttañhetaṃ ‘‘sikkhatīti kho, bhikkhave, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhatī’’tiādi (a. ni. 3.86). Tīhi phalehi heṭṭhā. Sāpi catutthamaggena saddhiṃ uppannasikkhāpi. Maggakkhaṇe hi sikkhākiccaṃ na niṭṭhitaṃ vippakatabhāvato, phalakkhaṇe pana niṭṭhitaṃ nāma. Uttānatthāneva heṭṭhā vuttanayattā.

Sekkhasuttādivaṇṇanā niṭṭhitā.

Vihāravaggavaṇṇanā niṭṭhitā.

3. Micchattavaggavaṇṇanā

21-30. Micchāsabhāvanti ayāthāvasabhāvaṃ aniyyānikasabhāvaṃ. Sammāsabhāvanti yāthāvasabhāvaṃ niyyānikasabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha – ‘‘micchāpaṭipattikaraṇahetū’’ti. Ñāyati paṭividdhavasena nibbānaṃ gacchatīti ñāyo. So eva taṃsamaṅgīnaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti āha – ‘‘ñāyaṃ dhammanti ariyamaggadhamma’’nti. Ñāṇassa micchāsabhāvo nāma natthīti viññāṇamevettha paccavekkhaṇavasena pavattaṃ ñāṇa-saddena vuccatīti āha ‘‘micchāviññāṇo’’ti. Micchāpaccavekkhaṇoti kiñci pāpaṃ katvā ‘‘aho mayā kataṃ sukata’’nti evaṃ pavatto micchāpaccavekkhaṇo. Gosīlagovatādipūraṇaṃ muttīti evaṃ gaṇhato micchāvimutti nāma. Micchāpaṭipadādīhi vivaṭṭanti evaṃ vaṭṭavivaṭṭaṃ kathitaṃ. Puggalo pucchitoti nigamito ca ‘‘ayaṃ vuccati, bhikkhave, asappuriso’’tiādinā. Kiñcāpi ‘‘micchādiṭṭhiko hotī’’tiādinā puggalova niddiṭṭho, tathāpi puggalasīsenāyaṃ dhammadesanāti āha ‘‘dhammo vibhatto’’ti. Tenevāha ‘‘dhammena puggalo dassito’’ti. Dhammenāti micchādiṭṭhiādikena dhammena. Kalyāṇaputhujjanato paṭṭhāya sabbaso sappurisā nāma, khīṇāsavo sappurisataro. Suppavattaniyoti sukhena pavattetuṃ sakkuṇeyyo. Dhāvatīti gacchati. Paccayuppannena upecca nissitabbato upanisā, paccayo, ekassa sa-kārassa lopaṃ katvā vāti āha – ‘‘saupanisaṃ sapaccaya’’nti. Parikaraṇato parikkhāro, parivāroti āha – ‘‘saparikkhāraṃ saparivāra’’nti. Sahajātavasena upanissayavasena ca sapaccayatā kiccasādhane nipphādane sahāyabhāvūpagamane ca saparivāratā daṭṭhabbā.

Micchattavaggavaṇṇanā niṭṭhitā.

4. Paṭipattivaggavaṇṇanā

31-40. Ayāthāvapaṭipatti, na yathāpaṭipatti, hetumhipi phalepi ayāthāvavatthusādhanato. Ekaṃ suttaṃ dhammavasena kathitaṃ paṭipattivasena. Ekaṃ suttaṃ puggalavasena kathitaṃ paṭipannakavasena. Saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ, tabbidhuratāya natthi ettha pāranti apāraṃ, saṃsāroti vuttaṃ – ‘‘apārāpāranti vaṭṭato nibbāna’’nti. Pāraṅgatāti asekkhe sandhāya. Yepi gacchantīti sekkhe. Yepi gamissantīti kalyāṇaputhujjane. Pāragāminoti ettha kita-saddo tikālavācīti evaṃ vuttaṃ.

Tīranti orimatīramāha. Tena vuttaṃ ‘‘vaṭṭameva anudhāvatī’’ti. Ekantakāḷakattā cittassa apabhassarabhāvakaraṇato kaṇhābhijātihetuto ca vuttaṃ ‘‘kaṇhanti akusaladhamma’’nti. Vodānabhāvato cittassa pabhassarabhāvakaraṇato sukkābhijātihetuto ca vuttaṃ – ‘‘sukkanti kusaladhamma’’nti. Kilesamāra-abhisaṅkhāramāra-maccumārānaṃ pavattiṭṭhānatāya okaṃ vuccati vaṭṭaṃ, tabbidhuratāya anokanti nibbānanti āha – ‘‘okā anokanti vaṭṭato nibbāna’’nti.

Paramatthato samaṇā vuccanti ariyā, samaṇānaṃ bhāvo sāmaññaṃ, ariyamaggo, tena araṇīyato upagantabbato sāmaññattho nibbānanti āha – ‘‘sāmaññatthanti nibbānaṃ, taṃ hī’’tiādi. Brahmaññatthanti etthāpi iminā nayena attho veditabbo. Brahmaññena ariyamaggena. Rāgakkhayoti ettha iti-saddo ādisaddattho. Tena ‘‘dosakkhayo mohakkhayo’’ti padadvayaṃ saṅgaṇhāti. Vaṭṭatiyevāti vadanti ‘‘rāgakkhayo’’ti. Pariyāyena hi arahattassa vattabbattāti.

Paṭipattivaggavaṇṇanā niṭṭhitā.

5. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aparāparaṃ parivattamānena vattasampannena saṃsāraddhānapariññāvaseneva nibbānassa pattabbattā vuttaṃ – ‘‘nibbānaṃ patvā pariññātaṃ nāma hotī’’ti. Nibbānaṃ patvāti nibbānappattihetu. Hetuattho hi ayaṃ tvā-saddo yathā – ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti. Tasmāti yasmā apariññeyyaparijānanakiccena nibbānassa pattiyā addhānapariññāsiddhi ñāyati, tasmā upacāravasena nibbānaṃ ‘‘addhānapariññā’’ti vuccati yathā ‘‘himasanti sūriyaṃ uggametī’’ti. Vijjāvimuttiphalasacchikiriyatthanti ettha vijjāti aggamaggavijjā. Vimuttīti aggamaggasamādhi adhippeto. Tesaṃ phalaṃ aññāti āha – ‘‘vijjāvimuttiphalena arahattaṃ kathita’’nti. Yāthāvato jānanato paccakkhato dassanato ca ñāṇadassananti idha phalanibbānapaccavekkhaṇā adhippetāti āha – ‘‘ñāṇadassanena paccavekkhaṇā kathitā’’ti. Sesehīti rāga-virāga-saṃyojanappahāna-anusayasamugghāta-addhānapariññā- āsavakkhaya-vijjā-vimutti-phalasacchikiriyā-ñāṇadassana-anupādāparinibbānapadehi.

Aññatitthiyapeyyālavaggavaṇṇanā niṭṭhitā.

6. Sūriyapeyyālavaggavaṇṇanā

49-62. Yathā aruṇuggaṃ sūriyuggamanassa ekantikaṃ pubbanimittaṃ, evaṃ kalyāṇamittatā ariyamaggapātubhāvassāti sadisūpamā aruṇuggaṃ kalyāṇamittatāya. Kalyāṇamittoti cettha ariyo, ariyamaggo vā daṭṭhabbo sūriyapātubhāvo viya tena vidhūpanīyandhakāravidhamanato. Kusalakattukamyatāchando chandasampadā itarachandato sampannattā. Kārāpakaappamādassāti saccapaṭivedhassa kārāpakassa. Evaṃ sabbattheva sampadāsaddā visesādhigamahetutāya veditabbā. Aññenapi ākārenāti ‘‘vivekanissita’’ntiādiākārato aññena ‘‘rāgavinayapariyosāna’’ntiādinā ākārena.

Sūriyapeyyālavaggavaṇṇanā niṭṭhitā.

7. Ekadhammapeyyālavaggādivaṇṇanā

63-138. Tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito, tasmā ‘‘vutto eva attho, kasmā puna vutto’’ti na codetabbaṃ.

Ekadhammapeyyālavaggādivaṇṇanā niṭṭhitā.

8. Appamādapeyyālavaggo

1. Tathāgatasuttavaṇṇanā

139. Kārāpakaappamādo nāma ‘‘ime akusalā dhammā pahātabbā, ime kusalā dhammā uppādetabbā’’ti vuttavajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova. Na lokuttaro. Ayanti esāti ca appamādameva vadati. Tesanti catubhūmakadhammānaṃ. Paṭilābhakaṭṭhenāti paṭilābhāpanaṭṭhena.

Tathāgatasuttavaṇṇanā niṭṭhitā.

2. Padasuttavaṇṇanā

140. Jaṅgalānanti jaṅgalavāsīnaṃ. Jaṅgala-saddo cettha thaddhabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha – ‘‘pathavītalavāsīna’’nti. Padānaṃ vuccamānattā ‘‘sapādakapāṇāna’’nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha – ‘‘odhānaṃ upakkhepa’’nti, upanetvā pakkhipitabbanti attho.

Padasuttavaṇṇanā niṭṭhitā.

3-10. Kūṭasuttādivaṇṇanā

141-148. Vassikāya pupphaṃ vassikaṃ yathā ‘‘āmalakiyā phalaṃ āmalaka’’nti. Mahātalasminti uparipāsāde. ‘‘Yāni kānicī’’ti padehi itarāni samānādhikaraṇāni bhavituṃ yuttānīti ‘‘paccatte sāmivacana’’nti vatvā tathā vibhattivipariṇāmo kato. ‘‘Tantāvutāna’’nti padaṃ niddhāraṇe sāmivacananti tattha ‘‘vatthānī’’ti vacanasesena atthaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ.

Kūṭasuttādivaṇṇanā niṭṭhitā.

Appamādavaggavaṇṇanā niṭṭhitā.

9. Balakaraṇīyavaggo

1. Balasuttavaṇṇanā

149. Kammāniyeva kammantā yathā suttantā. Ariyaṃ aṭṭhaṅgikaṃ magganti ettha nānantariyakatāya vipassanāpi gahitā eva hotīti vuttaṃ ‘‘sahavipassana’’nti.

2. Bījasuttavaṇṇanā

150. Pañcavidhampi samūhaṭṭhena bījagāmo nāma. Tadevāti mūlabījādi eva. Sampannanti sahajātamūlavantaṃ. Nīlabhāvato paṭṭhāyāti nīlabhāvāpattito paṭṭhāya.

3. Nāgasuttavaṇṇanā

151. Balaṃ gāhentīti attano sarīrabalaṃ gāhenti. Taṃ pana nāgānaṃ balappatti evāti āha – ‘‘balaṃ gaṇhantī’’ti. Sambhejjamukhadvāranti mahāsamuddena sambhedagatamahānadīnaṃ mukhadvāraṃ. Nāgā kāyaṃ vaḍḍhentītiādi yasmā ca bhagavatā upamāvasena ābhataṃ, tasmā evameva khoti etthātiādinā upamaṃ saṃsandati. Āgatesūtiādīsu tīsu padesu bhāvenabhāvalakkhaṇe.

5. Kumbhasuttavaṇṇanā

153. Na patiāvamatīti ca nikujjitabhāvena udakavamano ghaṭo, na taṃ puna mukhena gaṇhāti. Tenāha ‘‘na anto pavesetī’’ti.

7. Ākāsasuttavaṇṇanā

155. Tenetaṃ vuttanti tena ariyamaggassa ijjhanena etesaṃ sabbesaṃ bodhipakkhiyadhammānaṃ ijjhanaṃ vuttaṃ.

8-9-10. Paṭhamameghasuttādivaṇṇanā

156-158. Paṃsurajojallanti bhūmireṇusahajātamalaṃ. Vāṇijakopameti vāṇijakopamapaṭhamasutte cāpi.

11-12. Āgantukasuttādivaṇṇanā

159-160. Sahavipassanassa ariyamaggassa bhāvanāya ijjhanena etaṃ abhiññāpariññeyyādidhammānaṃ abhiññāparijānanādīnaṃ ijjhanaṃ vuttaṃ khattiyādīnaṃ visayaādikaṃ karontassa kathāya sajjitattā.

Balakaraṇīyavaggavaṇṇanā niṭṭhitā.

10. Esanāvaggo

1. Esanāsuttavaṇṇanā

161. Kāmānanti vatthukāmakilesakāmānaṃ. Kilesakāmopi hi kāmitanti parikappitena vidhinā ca adhikarāgehi esanīyo. Bhavānanti tiṇṇaṃ gatīnaṃ. Diṭṭhigatikaparikappitassa brahmacariyassa nimittabhāvato micchādiṭṭhi ‘‘brahmacariya’’nti adhippetā.

2-11. Vidhāsuttādivaṇṇanā

162-171. Seyyohamasmītiādinā taṃtaṃvibhāgena dhīyanti vidhīyantīti vidhā, mānakoṭṭhāsā, mānaṭṭhapanā vā. Nīhanantīti vibādhenti.

Esanāvaggavaṇṇanā niṭṭhitā.

11. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Vaṭṭe ohananti osīdāpentīti oghā. Rūpārūpabhaveti rūpabhave ca arūpabhave ca rūpārūpataṇhopanissayā rūpārūpāvacarakammanibbattā khandhā. Yojanaṭṭhena yogo.

3-4. Upādānasuttādivaṇṇanā

174-175. Kāmanavasena upādiyanato kāmupādānaṃ. Tenāha ‘‘kāmaggahaṇa’’nti. Nāmakāyassāti vedanādīnaṃ catunnaṃ arūpakkhandhānaṃ. Ghaṭanapabandhanakilesoti hetunā phalassa kammavaṭṭassa vipākavaṭṭena dukkhappabandhasaññitassa ghaṭanassa sambajjhanassa nibbattakakileso. Antaggāhikadiṭṭhi sassatucchedagāho.

Upādānasuttādivaṇṇanā niṭṭhitā.

5-10. Anusayasuttādivaṇṇanā

176-181. Thāmagataṭṭhenāti sattasantāne thirabhāvūpagamanabhāvena. Thāmagatanti ca aññehi asādhāraṇo kāmarāgādīnaṃyeva āveṇiko sabhāvo daṭṭhabbo. Kāmarāgovāti kāmarāgo eva appahīno. So sati paccayalābhe uppajjanārahatāya santāne anusetīti anusayo. Sesesupīti paṭighānusayādīsu. Orambhāgo vuccati kāmadhātu rūpārūpabhāvato heṭṭhābhūtattā. Tattha pavattiyā paccayabhāvato orambhāgiyāni yathā ‘‘pacchiyo goduhako’’ti. Saṃyojentīti saṃyojanāni, heṭṭhā viya attho vattabbo. Uddhambhāgo mahaggatabhāgo, tassa hitānīti sabbaṃ heṭṭhā vuttanayattā na vuttanti adhippāyo.

Anusayasuttādivaṇṇanā niṭṭhitā.

Oghavaggavaṇṇanā niṭṭhitā.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

2. Bojjhaṅgasaṃyuttaṃ

1. Pabbatavaggo

1.Himavantasuttavaṇṇanā

182. Bujjhati catusaccaṃ ariyasāvako etāyāti bodhaṃ, dhammasāmaggī, ariyasāvako pana catusaccaṃ bujjhatīti bodhi. Aṅgāti kāraṇā. Yāya dhammasāmaggiyāti sambandho. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. 1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā, sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbo. Kilesasantānaniddāya uṭṭhahatīti etena sikhāpattavipassanāsahagatānampi satiādīnaṃ bojjhaṅgabhāvaṃ dasseti. Cattārītiādinā maggaphalena sahagatānaṃ. Sattahi bojjhaṅgehi bhāvitehi saccapaṭivedho hotīti kathamidaṃ jānitabbanti codanaṃ sandhāyāha ‘‘yathāhā’’tiādi. Jhānaṅgamaggaṅgādayo viyāti etena bodhibojjhaṅgasaddānaṃ samudāyāvayavavisayataṃ dasseti. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

Bodhāya saṃvattantīti bojjhaṅgāti vuttaṃ ‘‘kāraṇattho aṅgasaddo’’ti. Bujjhatīti bodhi, bodhiyā eva aṅgāti bojjhaṅgāti vuttaṃ ‘‘bujjhantīti bojjhaṅgā’’ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānaṃ saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītaṃ sammā bujjhantīti evaṃ vatthuvisesadīpakehi uparimaggehi anubujjhantītiādinā vuttabodhisaddehi nippadesena vuttaṃ ‘‘bujjhanatāsāmaññena saṅgaṇhātī’’ti. Ettha ca līnapatiṭṭhāna-kāmasukhallikānuyoga-ucchedābhinivesānaṃ dhammavicaya-vīriyapītipadhāna-dhammasāmaggī paṭipakkho. Uddhaccāyūhanaattakilamathānuyoga-sassatābhinivesānaṃ passaddhisamādhi-upekkhāpadhāna-dhammasāmaggī paṭipakkho. Sati pana ubhayatthāpi icchitabbā. Tathā hi sā sabbatthikā vuttā.

Saṃ-saddo pasaṃsāyaṃ. Punadeva sundaro ca atthopīti āha ‘‘pasattho sundaro ca bojjhaṅgo’’ti. Abhinibbattetīti abhivisiṭṭhabhāvena nibbatteti savisesabhāvaṃ vadati. ‘‘Eke vaṇṇayantī’’ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ ‘‘te hī’’tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti. Tenāha – ‘‘anuttaraṃ vimokkhaṃ upasampajja viharissāmī’’ti. Tattha tattha nicchayatāya kasiṇajjhānaggahaṇena anuppādānampi gahaṇaṃ daṭṭhabbaṃ.

Himavantasuttavaṇṇanā niṭṭhitā.

2. Kāyasuttavaṇṇanā

183. Tiṭṭhanti etenāti ṭhiti, kāraṇaṃ. Kammautucittāhārasaññito catubbidho paccayo ṭhiti etassāti paccayaṭṭhitiko. Āhārapaccayasaddā hi ekatthā. Subhampīti kāmacchando paccayo, asubhe subhākārena pavattanato subhanti vuccati. Tena kāraṇena pavattanakassa aññassa kāmacchandassa nimittattā subhanimittanti. Subhassāti yathāvuttassa subhassa. Ārammaṇampīti subhākārena, iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇampi subhanimittaṃ vuttākārena. Anupāyamanasikāroti ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro, tato eva uppathamanasikāroti ayonisomanasikāro. Tasminti yathāniddhārite kāmacchandabhūte tadārammaṇabhūte ca duvidhepi subhanimitte. Aṭṭhakathāyaṃ pana ‘‘subhārammaṇe’’icceva vuttaṃ. Atthi, bhikkhave, subhanimittantiādīti ādi-saddena kāmacchandanīvaraṇassa āhāradassanapāḷi uttānāti katvā vuttaṃ – ‘‘evaṃ sabbanīvaraṇesu yojanā veditabbā’’ti.

Paṭighopi paṭighanimittaṃ purimuppannassa pacchā uppajjanakassa nimittabhāvato. Paṭighārammaṇaṃ nāma ekūnavīsati āghātavatthubhūtā sattasaṅkhārā. Aratīti pantasenāsanādīsu aramaṇaṃ. Ukkaṇṭhitāti ukkaṇṭhabhāvo. Pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Arati ratipaṭipakkho. Aratitāti aramaṇākāro. Anabhiratīti anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

Āgantukaṃ, na sabhāvasiddhaṃ. Kāyālasiyanti nāmakāye alasabhāvo. Sammohavinodaniyaṃ pana ‘‘tandīti jātiālasiya’’nti vuttaṃ. Vadatīti etena atisītādipaccayā saṅkocāpattiṃ dasseti. Yaṃ sandhāya vuttaṃ kilesavatthuvibhaṅge (vibha. aṭṭha. 857). Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

Kilesavasenāti sammohavasena. Kāyavinamanāti kāyassa virūpato namanā. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kiñcideva upariṭṭhitaṃ gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva kathitaṃ (vibha. aṭṭha. 858).

Bhattapariḷāhoti bhattavasena pariḷāhuppatti. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Atibhuttapaccayā hi mucchāpatto viya hoti. Bhattakilamathoti bhuttapaccayā kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Kucchipūraṃ bhuttavato hi pariḷāhuppattiyā upahatindriyo viya hoti, kāyo khijjati. Kāyaduṭṭhullanti bhuttabhattaṃ nissāya kāyassa akammaññatā.

Cittassa līyanākāroti ārammaṇe cittassa saṅkocappatti. Cittassa akalyatāti cittassa gilānabhāvo. Gilānoti akallako vuccati. Tathā cāha ‘‘nāhaṃ, bhante, akallako’’ti. Akammaññatāti cittagelaññasaṅkhāto akammaññanākāro. Olīyanāti olīyanākāro. Iriyāpathikampi cittaṃ yassa vasena iriyāpathaṃ sandhāretuṃ asakkonto olīyati, tassa taṃ ākāraṃ sandhāya vuttaṃ ‘‘olīyanā’’ti. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Līnanti avipphārikatāya saṅkocappattaṃ. Itare dve ākāraniddesā. Thinanti avipphārikatāya anussāhanā asaṅgahanasaṅgahanaṃ. Thiyanākāro thiyanā. Thiyitattanti thiyitassa ākāro, avipphārikatāti attho.

Cetaso avūpasamoti cittassa avūpasantatā asannisinnabhāvo. Tenāha – ‘‘avūpasantākāro’’ti. Atthato panetanti svāyaṃ avūpasantākāro vikkhepasabhāvattā vikkhepahetutāya ca atthato etaṃ uddhaccakukkuccameva.

Vicikicchāya ārammaṇadhammā nāma ‘‘buddhe kaṅkhatī’’tiādinā āgataaṭṭhakaṅkhāvatthubhūtā dhammā. Yasmā vicikicchā byāpādādayo viya anu anu uggahaṇapaccayā uppajjati, tasmā kaṅkhāṭṭhānīyaṃ ārammaṇameva dassitaṃ ‘‘vicikicchāya ārammaṇadhammā’’ti. Yasmā purimuppannā vicikicchā pacchā vicikicchāya paccayo hoti, tasmā vicikicchāpi vicikicchāṭṭhānīyadhammā veditabbā. Tatrāyaṃ vacanattho – tiṭṭhanti pavattanti etthāti ṭhānīyā, vicikicchā eva ṭhānīyā vicikicchāṭṭhānīyā. Aṭṭhakathāyaṃ pana ārammaṇassapi tattha visesapaccayataṃ upādāya ‘‘kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā’’ti vuttaṃ. Subhanimittassa hi paccayabhāvamattaṃ sandhāyetaṃ vuttaṃ, tathāpi yathā ‘‘paṭighampi paṭighanimitta’’nti katvā ‘‘byāpādo upanissayena kathito’’ti vuttaṃ, evaṃ subhampi subhanimittanti katvā kāmacchando upanissayena kathitoti sakkā viññātuṃ. Sesā thinamiddhauddhaccakukkuccāni. Tattha thinamiddhaṃ aññamaññaṃ sahajātādivasena paccayo, tathā uddhaccakukkuccanti. Ubhayesampi upanissayakoṭiyā paccayabhāve vattabbameva natthīti āha ‘‘sahajātena ca upanissayena cā’’ti.

Yasmā sati nāma ‘‘cattāro satipaṭṭhānā’’tiādinā tesaṃ tesaṃ dhammānaṃ anussaraṇavasena vattati, tasmā te dhammā satisambojjhaṅgaṭṭhānīyā nāma. Lokuttaradhamme ca anussavādivasena gahetvā tathā pavattateva. Tena vuttaṃ ‘‘satiyā’’tiādi.

Kosallaṃ vuccati paññā, tato uppannā kosallasambhūtā. Anavajjasukhavipākāti anavajjā hutvā sukhavipākā vipaccanakā. Padadvayena paccayato sabhāvato kiccato phalato kusaladhammaṃ dasseti. Akusalaniddesepi eseva nayo. Sāvajjāti gārayhā. Anavajjāti agārayhā. Hīnā lāmakā. Paṇītā seṭṭhā. Kaṇhā kāḷakā asuddhā. Sukkā odātā suddhā. Paṭibhāga-saddo paṭhame vikappe sadisakoṭṭhāsattho, dutiye paṭipakkhakoṭṭhāsattho, tatiye niggahetabbapaṭipakkhakoṭṭhāsattho daṭṭhabbo.

Kusalakiriyāya ādikammabhāvena pavattavīriyaṃ dhitisabhāvatāya dhātūti vuttanti āha ‘‘ārambhadhātūti paṭhamārambhavīriya’’nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhaṃ vidhamatīti āha – ‘‘nikkamadhātūti kosajjato nikkhantattā tato balavatara’’nti. Adhimattādhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthaṃ paṭupaṭutarādibhāvappattaṃ hotīti āha – ‘‘parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavatara’’nti.

Tiṭṭhati pavattati etthāti ṭhānīyā. Ārammaṇadhammā, pītisambojjhaṅgassa ṭhānīyāti pītisambojjhaṅgaṭṭhānīyāti ‘‘pītiyā ārammaṇadhammā’’ti vuttaṃ. Yasmā aparāparuppattiyā pītipi tathā vattabbataṃ labhatīti vuttaṃ visuddhimagge ‘‘pītiyā eva taṃ nāma’’nti. Darathapassaddhīti daratho kilesapariḷāho, so passambhati etāyāti darathapassaddhi, kāyapassaddhiyā vedanādikhandhattayassa viya rūpakāyassapi passambhanaṃ hoti, cittapassaddhiyā cittasseva passambhanaṃ, tato evettha bhagavatā lahutādīnaṃ viya duvidhatā vuttā. Tathā samāhitākāraṃ sallakkhetvā gayhamāno samathova samathanimittaṃ, tassa ārammaṇabhūtaṃ paṭibhāganimittampi. Vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno vutto. Ekaggabhāvato byaggapaṭipakkhoti abyaggo, samādhi, so eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘tasseva vevacana’’nti.

Yo ārammaṇe iṭṭhāniṭṭhākāraṃ anādiyitvā gahetabbo majjhattākāro, yo ca pubbe upekkhāsambojjhaṅgassa bhāvanāvasena uppanno majjhattākāro, duvidhopi so upekkhāya ārammaṇadhammoti adhippetoti āha – ‘‘atthato pana majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo’’ti. Ārammaṇena kathitā ārammaṇasseva tesaṃ visesapaccayabhāvato. Sesāti vīriyādayo cattāro dhammā. Tesañhi upanissayova sātisayo icchitabboti.

Kāyasuttavaṇṇanā niṭṭhitā.

3. Sīlasuttavaṇṇanā

184. Khīṇāsavassa lokuttaraṃ sīlaṃ nāma maggaphalapariyāpannā sammāvācākammantājīvā sīlalakkhaṇappattā tadaññe cetanādayo. Lokiyaṃ pana kiriyābyākatacittapariyāpannaṃ cārittasīlaṃ, vārittasīlassa pana sambhavo eva natthi viramaṇavasena pavattiyā abhāvato. ‘‘Pubbabhāgasīlaṃ lokiyasīla’’nti keci.

Cakkhudassananti cakkhūhi dassanaṃ. Lakkhaṇassa dassananti sabhāvadhammānaṃ saṅkhatānaṃ paccattalakkhaṇassa ñātapariññāya, aniccādisāmaññalakkhaṇassa tīraṇapariññāya dassanaṃ. Pajahantopi hi te pahātabbākārato passati nāma. Nibbānassa tathalakkhaṇaṃ maggaphalehi dassanaṃ, taṃ pana paṭivijjhanaṃ. Jhānena pathavīkasiṇādīnaṃ, abhiññāhi rūpānaṃ dassanampi ñāṇadassanameva. Cakkhudassanaṃ adhippetaṃ savanapayirupāsanānaṃ parato gahitattā. Pañhapayirupāsananti pañhapucchanavasena payirupāsanaṃ aññakammatthāya upasaṅkamanassa kevalaṃ upasaṅkamaneneva jotitattā.

Ariyānaṃ anussati nāma guṇavasena, tatthāpi laddhaovādāvajjanamukhena yathābhūtasīlādiguṇānussaraṇanti dassetuṃ ‘‘jhānavipassanā’’tiādi vuttaṃ. Aññesaṃyeva santiketi ariyehi aññesaṃ sāsanikānaṃyeva santike. Tenāha – ‘‘anupabbajjā nāmā’’ti. Aññesūti sāsanikehi aññesu tāpasaparibbājakādīsu. Tattha hi pabbajjā ariyānaṃ anupabbajjā nāma na hotīti vuttaṃ.

Satasahassamattā ahesuṃ samantapāsādikattā mahātherassa. Laṅkādīpeti nissayasīsena nissitasallakkhaṇaṃ. Na hi pabbajjā dīpapaṭiladdhā, atha kho dīpanivāsiācariyapaṭiladdhā. Mahinda…pe… pabbajanti nāma tassa parivāratāya pabbajjāyāti.

Saratīti taṃ ovādānusāsanidhammaṃ cinteti citte karoti. Vitakkāhataṃ karotīti punappunaṃ parivitakkanena tadatthaṃ vitakkanipphāditaṃ karoti. Āraddho hotīti sampādito hoti. Taṃ pana sampādanaṃ pāripūri evāti āha ‘‘paripuṇṇo hotī’’ti. Tatthāti yathāvutte dhamme. Ñāṇacāravasenāti ñāṇassa pavattanavasena. Tesaṃ tesaṃ dhammānanti tasmiṃ tasmiṃ ovādadhamme āgatānaṃ rūpārūpadhammānaṃ. Lakkhaṇanti visesalakkhaṇaṃ sāmaññalakkhaṇañca. Pavicinatīti ‘‘idaṃ rūpaṃ ettakaṃ rūpa’’ntiādinā vicayaṃ āpajjati. Ñāṇañca ropetīti ‘‘aniccaṃ calaṃ palokaṃ pabhaṅgū’’tiādinā ñāṇaṃ pavatteti. Vīmaṃsanaṃ…pe… āpajjatīti rūpasattakārūpasattakakkamena vipassanaṃ paccakkhato viya aniccatādīnaṃ dassanaṃ sammasanaṃ āpajjati.

Ubhayampetanti phalānisaṃsāti vuttadvayaṃ. Atthato ekaṃ pariyāyasaddattā. Paṭikaccāti pageva. Maraṇakāleti maraṇakālasamīpe. Samīpatthe hi idaṃ bhummanti āha ‘‘maraṇassa āsannakāle’’ti.

So tividho hoti ñāṇassa tikkhamajjhamudubhāvena. Tenāha ‘‘kappasahassāyukesū’’tiādi. Upahaccaparinibbāyī nāma āyuvemajjhaṃ atikkamitvā parinibbāyanato. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇasaṅkhārasaṅkhātena payogena, saha vipassanāpayogenāti attho. Suddhāvāsabhūmiyaṃ uddhaṃyeva maggasoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī.

Avihādīsu vattamānopi ekaṃsato uddhaṃgamanāraho puggalo akaniṭṭhagāmī eva nāmāti vuttaṃ ‘‘eko uddhaṃsoto akaniṭṭhagāmīti pañca hontī’’ti. Tesanti niddhāraṇe sāmivacanaṃ. Uddhaṃsotabhāvato yadipi heṭṭhimādīsupi ariyabhūmi nibbattateva, tathāpi tattha bhūmīsu āyuṃ aggahetvā akaniṭṭhabhave āyuvaseneva soḷasakappasahassāyukatā daṭṭhabbā. ‘‘Satta phalā sattānisaṃsā pāṭikaṅkhā’’ti vuttattā ‘‘arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā’’ti vuttaṃ. Sattannampi sahabhāvo labbhatīti ‘‘apubbaṃ acarimaṃ ekacittakkhaṇikā’’ti vuttaṃ. Tayidaṃ pāḷiyaṃ tattha tattha ‘‘tasmiṃ samaye’’ti āgatavacanena viññāyati, bojjhaṅgānaṃ pana nānāsabhāvattā ‘‘nānālakkhaṇā’’ti vuttaṃ.

Sīlasuttavaṇṇanā niṭṭhitā.

4. Vatthasuttavaṇṇanā

185. ‘‘Satisambojjhaṅgo’’ti evaṃ ce mayhaṃ hotīti satisambojjhaṅgo nāma seṭṭho uttamo pavaro, tasmāhaṃ satisambojjhaṅgasīsena phalasamāpattiṃ appetvā viharissāmīti evaṃ ce mayhaṃ pubbabhāge hotīti attho. ‘‘Appamāṇo’’ti evaṃ mayhaṃ hotīti svāyaṃ satisambojjhaṅgo, sabbaso pamāṇakarakilesābhāvato appamāṇadhammārammaṇato ca appamāṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hoti. Suparipuṇṇoti bhāvanāpāripūriyā suṭṭhu paripuṇṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hotīti. Tiṭṭhatīti yathākālaparicchedasamāpattiyā avaṭṭhānena tappariyāpannatāya satisambojjhaṅgo tiṭṭhati paṭibandhavasena. Uppādaṃ anāvajjitattāti uppādassa anāvajjanena asamannāhārena. Uppādasīsena cettha uppādavantova saṅkhārā gahitā. Anuppādanti nibbānaṃ uppādābhāvato uppādavantehi ca vinissaṭattā. Pavattanti vipākappavattaṃ. Appavattanti nibbānaṃ tappaṭikkhepato. Nimittanti sabbasaṅkhāranimittaṃ. Animittanti nibbānaṃ. Saṅkhāreti uppādādianāmasanena kevalameva saṅkhāragahaṇaṃ. Visaṅkhāranti nibbānaṃ. Āvajjitattā āvajjitakālato paṭṭhāya ārabbha pavattiyā satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehīti aṭṭhahi kāraṇehi. Jānātīti samāpattito vuṭṭhitakāle pajānāti. Aṭṭhahākārehīti uppādāvajjanādīhi ceva anuppādāvajjanādīhi ca vuttākāraviparītehi aṭṭhahi ākārehi cavantaṃ samāpattivasena anavaṭṭhānatopi gacchantaṃ cavatīti thero pajānātīti.

Phalabojjhaṅgāti phalasamāpattipariyāpannā bojjhaṅgā. Kiṃ pana te visuṃ visuṃ pavattantīti āha ‘‘yadā hī’’tiādi. Sīsaṃ katvāti padhānaṃ seṭṭhaṃ katvā. Tadanvayāti tadanugatā satisambojjhaṅgaṃ anugacchanakā. Tañca kho tathā katvā dhammaṃ paccavekkhaṇavasena. Keci pana ‘‘taṃ paccavekkhaṇādikaṃ katvā’’ti vadanti.

Vatthasuttavaṇṇanā niṭṭhitā.

5. Bhikkhusuttavaṇṇanā

186. Bodhāyāti ettha bodho nāma bujjhanaṃ, taṃ pana kissa kenāti pucchanto ‘‘kiṃ bujjhanatthāyā’’ti vatvā taṃ dassento ‘‘maggenā’’tiādimāha. Maggena nibbānaṃ bujjhanatthāya saṃvattanti, paccavekkhaṇāya katakiccataṃ bujjhanatthāya saṃvattanti, paṭhamavikappe sacchikiriyābhisamayo eva dassitoti tena atuṭṭhe ‘‘maggena vā’’ti dutiyavikappamāha. Vivekanissitaṃ virāganissitanti padehi sabbaṃ maggakiccaṃ tassa phalañca dassitaṃ. Nirodhanissitanti iminā nibbānasacchikiriyā. Kāmāsavāpi cittaṃ vimuccatītiādinā kilesappahānaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotītiādinā paccavekkhaṇā dassitā.

Bhikkhusuttavaṇṇanā niṭṭhitā.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Nibaddhavāsavasena ārāme nisīdanasīloti ārāmanisādī. Parisaṃ ogāḷho hutvā caratīti parisāvacaroti āha – ‘‘yo panā’’tiādi. Evanti iminākārena. Gahaṇanti niggahaṇaṃ. Tena pucchāpadassa atthaṃ vivarati. Nibbeṭhananti niggahanibbeṭhanaṃ. Tena vissajjanapadassa atthaṃ vivarati. Iminā nayenāti etena ‘‘itivādo’’ti ettha iti-saddassa atthaṃ dasseti. Upārambhādhippāyo vadati etenāti vādo, doso. Itivādo hotīti evaṃ imassa upari vādāropanaṃ hoti. Itivādappamokkhoti evaṃ tato pamokkho hoti. Evaṃ vādappamokkhānisaṃsaṃ parehi āropitadosassa nibbeṭhanavasena dassetvā idāni dosapavedanavasena dassetuṃ ‘‘ayaṃ pucchāya doso’’tiādi vuttaṃ.

Ettakaṃ ṭhānantiādito paṭṭhāya yāva ‘‘tīṇi sucaritānī’’ti ettakaṃ ṭhānaṃ. Imaṃ desananti ‘‘indriyasaṃvaro kho’’tiādinayappavattaṃ imaṃ desanaṃ. Nābhijjhāyatīti na abhijjhāyati. Nābhihaṃsatīti na abhitussati. Gocarajjhatte ṭhitaṃ hotīti kammaṭṭhānārammaṇe samādhānavasena ṭhitaṃ hoti avaṭṭhitaṃ. Tenāha ‘‘susaṇṭhita’’nti. Susaṇṭhitanti sammā avikkhepavasena ṭhitaṃ. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyuñjanavasena paṭipakkhato nīvaraṇato vimuttiyā. Suṭṭhu vimuttanti suvimuttaṃ. Tasmiṃ amanāparūpadassane na maṅku vilakkho na hoti. Kilesavasena dosavasena. Aṭṭhitacitto athaddhacitto. Kovesena hi cittaṃ thaddhaṃ hoti, na mudukaṃ. Adīnamānasoti domanassavasena yo dīnabhāvo, tadabhāvena niddosamānaso. Apūticittoti byāpajjābhāvena sītibhūtacitto.

Imesu chasu dvāresu aṭṭhārasa duccaritāni honti paccekaṃ kāyavacīmanoduccaritabhedena. Tāni vibhāgena dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha iṭṭhārammaṇe āpāthagateti nayadānamattametaṃ. Tena ‘‘aniṭṭhārammaṇe āpāthagate dosaṃ uppādentassā’’tiādinā tividhaduccaritaṃ nīharitvā vattabbaṃ, tathā ‘‘majjhattārammaṇe mohaṃ uppādentassā’’tiādinā ca. Manoduccaritādisāmaññena pana tīṇiyeva duccaritāni hontīti veditabbaṃ.

Paññattivasenāti vatthuṃ anāmasitvā piṇḍagahaṇamukhena kevalaṃ paññattivaseneva. Bhāvanāpaṭisaṅkhāneti bhāvanāsiddhe paṭisaṅkhāne, bhāvanāya paṭisaṅkhāne vāti attho. Imānīti yathāvuttāni chadvārārammaṇāni. Duccaritānīti duccaritakāraṇāni. Appaṭisaṅkhāne ṭhitassa duccaritāni sucaritāni katvā. Pariṇāmetīti parivatteti duccaritāni tattha anuppādetvā sucaritāni uppādento. Evanti vuttappakārena. Indriyasaṃvaro…pe… veditabbo indriyasaṃvarasampādanavasena tiṇṇaṃ sucaritānaṃ sijjhanato. Tenāha ‘‘ettāvatā’’tiādi. Ettāvatāti ādito paṭṭhāya yāva ‘‘tīṇi sucaritāni paripūrentī’’ti padaṃ, ettāvatā. Sīlānurakkhakaṃ indriyasaṃvarasīlanti catupārisuddhisīlassa anurakkhakaṃ indriyasaṃvarasīlaṃ kathikaṃ. Kathaṃ pana tadeva tassa anurakkhakaṃ hotīti? Aparāparuppattiyā upanissayabhāvato.

Tīṇi sīlānīti indriyasaṃvara-ājīvapārisuddhi-paccayasannissita-sīlāni. Lokuttaramissakāti lokiyāpi lokuttarāpi hontīti attho. Sattannaṃ bojjhaṅgānanti lokuttarānaṃ sattannaṃ bojjhaṅgānaṃ. Mūlabhūtā satipaṭṭhānā pubbabhāgā, te sandhāya vuttaṃ ‘‘cattāro kho, kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’ti. Tepīti yathāvuttasatipaṭṭhānā. Satipaṭṭhānamūlakā bojjhaṅgāti lokiyasatipaṭṭhānamūlakā bojjhaṅgāva. Pubbabhāgāvāti ettha keci ‘‘pubbabhāgā cā’’ti pāṭhaṃ katvā ‘‘pubbeva lokuttarā pubbabhāgā cā’’ti atthaṃ vadanti. Vijjāvimuttimūlakāti ‘‘satta kho, kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ti evaṃ vuttā bojjhaṅgā lokuttarāva vijjāvimuttisahagatabhāvato.

Kuṇḍaliyasuttādivaṇṇanā niṭṭhitā.

8. Upavānasuttavaṇṇanā

189. Paccattanti karaṇaniddeso ayanti āha – ‘‘attanāvā’’ti. Kurumānoyevāti uppādento eva. Kammaṭṭhānavimuttiyā suṭṭhu vimuttanti kammaṭṭhānamanasikārena nīvaraṇānaṃ dūrībhāvato tehi suṭṭhu vimuttaṃ. Atthaṃ karitvāti bhāvanāmanasikāraṃ uttamaṃ katvā. ‘‘Mahā vata me ayaṃ attho uppanno’’ti atthiko hutvā.

9. Paṭhamauppannasuttavaṇṇanā

190. Tathāgatassa pātubhāvātiādinā buddhuppādakāle eva bojjhaṅgaratanapaṭilābhoti dasseti.

Pabbatavaggavaṇṇanā niṭṭhitā.

2. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194. Yesanti yesaṃ sattānaṃ. Cattāro iriyāpathā atthi labbhanti tadupagasarīrāvayavalābhena. Etanti ‘‘cattāro iriyāpathe kappentī’’ti etaṃ vacanaṃ. ‘‘Vivekanissita’’ntiādivacanato ‘‘sahavipassanake maggabojjhaṅge’’icceva vuttaṃ. Dutiyatatiyāni uttānatthāneva heṭṭhā vuttanayattā.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201. Visuddhaṃ ahosi visabhāgadhātukkhobhaṃ vūpasamentaṃ. Tenāha – ‘‘pokkharapatte …pe… vinivattitvā gato’’ti. Eseva nayo pāḷito atthato ca catutthena pañcamachaṭṭhānaṃ samānattā. Visarukkhavātasamphassenāti visarukkhasannissitavātasamphassena. Mandasītajaroti muduko sītajaro. Sesanti vuttāvasesaṃ. Sabbatthāti sattamādīsu catūsu.

Gilānavaggavaṇṇanā niṭṭhitā.

3. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203. Kittakena nu kho kāraṇena bujjhanakaaṅgā nāma vuccanti bujjhanakassa puggalassa aṅgāti vattabbataṃ labhanti. Missakabojjhaṅgā kathitā sahavipassanā maggabojjhaṅgā kathitāti katvā. Dhammaparicchedo kathito gaṇanāmattena paricchinditvā vuttattā na bhūmantaraparicchedo, vipassanādiparicchedo vā.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Kāmarāgena gadhitabbaṭṭhānabhūtā kāmarāgaṭṭhāniyāti āha ‘‘ārammaṇadhammāna’’nti. ‘‘Manasikārabahulīkārā’’ti vuttattā ‘‘ārammaṇeneva kathita’’nti vuttaṃ. Vuttaparicchedoti etena na kevalaṃ ārammaṇavaseneva, atha kho upanissayavasenapettha attho labbhatīti dasseti. Paṭhamavaggassa hi dutiye sutte upanissayavaseneva attho dassito. Missakabojjhaṅgā kathitā avibhāgeneva kathitattā. Aparihāniyeti tīhi sikkhāhi aparihānāvahe.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208. ‘‘So maṃ pucchissatī’’ti adhippāyena bhagavatā osāpitadesanaṃ. Patthaṭattā bhāvanāpāripūriyā vitthāritaṃ gatattā. Mahantabhāvanti bhāvanāvaseneva mahattaṃ gatattā. Tato eva vaḍḍhippamāṇā. Nīvaraṇavigame sambhavato paccayato byāpādo vigato hotīti āha – ‘‘nīvaraṇānaṃ dūrībhāvena byāpādavirahitattā’’ti. Taṇhāmūlakanti taṇhāpaccayaṃ. Yañhi taṇhāsahagataṃ asahagatampi taṇhaṃ upanissāya nipphannaṃ, sabbaṃ taṃ taṇhāmūlakaṃ. Pahīyati anuppādappahānena. Taṇhādīnaṃyeva khayā, na tesaṃ saṅkhārānaṃ khayā. Etehi taṇhakkhayādipadehi.

8. Nibbedhabhāgiyasuttavaṇṇanā

209. Nibbijjhantīti nibbedhā, nibbijjhanadhammā dhammavinayādayo, tappariyāpannatāya nibbedhabhāge gato nibbedhabhāgiyo, taṃ nibbedhabhāgiyaṃ. Tenāha ‘‘nibbijjhanakoṭṭhāsiya’’nti. Bhāvetvā ṭhitena cittena. Vipassanāmaggampi gahetvā ‘‘maggabojjhaṅgā missakā’’ti vuttā. Tehīti bojjhaṅgehi bhāvitaṃ cittaṃ. Te vā bojjhaṅge bhāvetvā ṭhitaṃ cittaṃ nāma phalacittaṃ, tasmā nibbattitalokuttarameva. Tampīti phalacittampi maggānantaratāya magganissitaṃ katvā missakameva kathetuṃ vaṭṭati ‘‘bodhāya saṃvattantī’’ti vuttattā.

9. Ekadhammasuttavaṇṇanā

210. Saṃyojanasaṅkhātā vinibandhāti kāmarāgādisaṃyojanasaññitā bandhanā. Pariniṭṭhapetvā gahaṇāti gilitvā viya pariniṭṭhapetvā gahaṇākārā.

10. Udāyisuttavaṇṇanā

211. Bahukataṃ vuccati bahukāro bahumāno, natthi etassa bahukatanti abahukato, akatabahumāno. Dhammo uppajjamāno ukkujjanto viya nirujjhamāno avakujjanto viya hotīti vuttaṃ ‘‘ukkujjaṃ vuccati udayo, avakujjaṃ vayo’’ti. Parivattentoti aniccātipi dukkhātipi anattātipi. ‘‘Eso hi te udāyi maggo paṭiladdho, yo te…pe… tathattāya upanessatī’’ti pariyosāne bhagavato vacanañcettha sādhakaṃ daṭṭhabbaṃ. Tena tenākārena viharantanti yena sammasanākārena vipassanāvihārena viharantaṃ. Tathābhāvāyāti khīṇāsavabhāvapaccavekkhaṇāya. Tenāha – ‘‘khīṇā jātīti…pe… taṃ dassento evamāhā’’ti.

Udāyivaggavaṇṇanā niṭṭhitā.

4. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215. Na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tālane pabhaṅgutaṃ. Avasesaṃ lohanti vuttāvasesaṃ jātilohaṃ, vijātilohaṃ, kittimalohanti pabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassa uppajjituṃ appadānena upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhapatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa, parittakusalaṃ pana yathāpaccayaṃ uppajjati. Nīvaraṇe hi vūpasante santāne uppattiyā aparisuddhaṃ hoti, upakkiliṭṭhaṃ nāma hoti, aparisuddhadīpakapallikavaṭṭhitelādisannissayo dīpo viya, apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento ‘‘yadaggena hī’’tiādimāha. Ārammaṇe vikkhittappattivasena cuṇṇavicuṇṇatā veditabbā. Na āvarantīti kusaladhamme uppajjituṃ appadānavasena na āvaranti, atha kho tesaṃ uppattiyā honti. Na paṭicchādentīti na vinandhanti. Catubhūmakacittassāti catutthabhūmakakusalacittassa anupakkilesā, tehi akilissanato.

8. Āvaraṇanīvaraṇasuttavaṇṇanā

219. Paññā dubbalā hoti, na balavatī paṭipakkhena upakkiliṭṭhabhāvato. Tenāha ‘‘mandā avisadā’’ti.

Pañca nīvaraṇā dūre honti āvaraṇābhāvato. Tameva pītinti sappāyadhammasavane uppannaṃ pītiṃ. Tassā tadā uppannākārasallakkhaṇena avijahanto punappunaṃ tassā nibbattanena. Tenāha ‘‘pañca nīvaraṇe vikkhambhetvā’’ti. Idaṃ sandhāyāti ettake divasepi na vinassanti, sā dhammapīti laddhapaccayā hutvā visesāvahāti imamatthaṃ sandhāya etaṃ ‘‘imassa pañca nīvaraṇā tasmiṃ samaye na hontī’’tiādi vuttaṃ. Pītipāmojjapakkhiyāti pītipāmojjapaccayā. Nassantīti nirodhapaccayavasena pavattanato nassanti. Sabhāgapaccayavasena puna uppajjantāpi…pe… vuccati kiccasādhanavasena pavattanato.

9. Rukkhasuttavaṇṇanā

220. Abhiruhanakāti samīparukkhe abhibhavitvā ruhanakā. Aṭṭhikacchakoti aṭṭhibahulakacchako. Kapithanasadisaphalattā kapitthanoti laddhanāmo.

10. Nīvaraṇasuttavaṇṇanā

221. Andhabhāvakaraṇā paññācakkhussa vibandhanato. Tathā hi te ‘‘acakkhukaraṇā paññānirodhikā’’ti vuttā. Vihanati vibādhatīti vighāto, dukkhanti āha ‘‘vighātapakkhiyāti dukkhapakkhikā’’ti. Nibbānatthāya na saṃvattantīti anibbānasaṃvattanikā. Missakabojjhaṅgāva kathitā pubbabhāgikānaṃ kathitattā.

Nīvaraṇavaggavaṇṇanā niṭṭhitā.

5. Cakkavattivaggo

1. Vidhāsuttavaṇṇanā

222. Vidhīyantīti vidhā, mānādibhāgā koṭṭhāsāti āha ‘‘tayo mānakoṭṭhāsā’’ti. Tathā tathā vidahanatoti ‘‘seyyohamasmī’’tiādinā tena tenākārena vidahanato ṭhapanato, ṭhapetabbato vā.

2. Cakkavattisuttavaṇṇanā

223. Sirisampattiyā rājati dippati sobhatīti rājā, dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi. Rañjetīti rameti. Abbhuggatāyāti udīritā nibbattito tattha tattha gacchanato. Cakkaṃ vattetīti cakkaratanaṃ pavatteti. Devaṭṭhānanti pūjanīyadevaṭṭhānaṃ. Cittīkataṭṭhenāti pūjanīyabhāvena. Aggho natthi cirakālasambhavapuññānubhāvasiddharatanasabbhāvato. Aññehi cakkavattino pariggahabhūtaratanehi. Loketi manussaloke. Tena tadaññalokaṃ nivatteti. Vijjamānaggahaṇena atītānāgataṃ nivatteti. Buddhā ca kadāci karahaci uppajjanti cakkavattinopi yebhuyyena tasmiṃyeva uppajjanatoti adhippāyo. Anomassāti alāmakassa ukkaṭṭhassa. Sesāni ratanāni.

Tatrāti vākyopaññāsane nipāto, tasmiṃ pātubhāvavacane. ‘‘Ayutta’’nti vatvā tattha adhippāyaṃ vivaranto ‘‘uppannaṃ hī’’tiādimāha. Tehi ratanehi cakkavattananiyamāpekkhatāya cakkavattivacanassa. Niyamenāti ekantena. Vattabbataṃ āpajjati bhāvini bhūte viya upacāroti yathā – ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Laddhanāmassāti cakkavattīti loke laddhasamaññassa patthanīyassa purisavisesassa. Mūluppattivacanatopīti ‘‘cakkavattissa pātubhāvā’’ti etassa paṭhamuppattiyā vacanatopi. Idāni tamatthaṃ vivaranto ‘‘yo hī’’tiādimāha. Yo hi cakkavattirājā, tassa uppattiyā cakkaratanassa uppajjanato cakkavattīti evaṃ nāmaṃ uppajjati. ‘‘Cakkaṃ vattessatī’’ti idaṃ pana niyāmaṃ anapekkhitvā tassa uppajjatīti ratanānuppattiṃ gahetvā vuttanayato saññā uppajjati ‘‘cakkavattī’’ti. Ekamevāti cakkaratanameva paṭhamaṃ pātubhavati. Yasmiṃ bhūte rañño cakkavattisamaññā, atha pacchā ratanāni pātubhavantīti bahūnaṃ pātubhāvaṃ upādāya bahulavacanatopi etaṃ ‘‘cakkavattissa pātubhāvā ratanānaṃ pātubhāvo’’ti vuttaṃ. Ayaṃ hetukattusaññito atthabhedo. Pātubhāvāti pātubhāvato. Puññasambhāro bhinnasantānatāya ratanānampi pariyāyena upanissayahetūti vuttaṃ. Yuttamevetaṃ yathāvuttayuttiyuttattā.

Vattabbabhūto adhippāyo etassa atthīti adhippāyo, atthaniddeso, saṅkhepato adhippāyo saṅkhepādhippāyo. Cakkaratanānubhāvena cakkavattissariyassa sijjhanato ‘‘dātuṃ samatthassā’’ti vuttaṃ. Yojanappamāṇe padese pavattattā yojanappamāṇaṃ andhakāraṃ. Atidīghātirassatādiṃ chabbidhaṃ dosaṃ vivajjetvā ṭhitassāti vacanaseso.

Sabbesaṃ catubhūmakadhammānaṃ purecaraṃ kusalānaṃ dhammānaṃ gatiyo samanvesanavasena pavattanato. Buddhādīhipi appahānīyatāya mahantadhammasabhāvattā dhammakāye ca jeṭṭhakaṭṭhena dhammakāyūpapannaṃ. Paññāpāsādatāya cassa uparigataṭṭhena accuggataṃ. Vitthataṭṭhena vipulaṃ. Mahantatāya mahantaṃ. Anādikālabhāvitassa kilesasantānassa khaṇeneva viddhaṃsanato sīghaṃ lahu javanti pariyāyā. Bojjhaṅgadhammapariyāpannattā hi vuttaṃ ‘‘ekanta-kusalattā’’ti. Sampayuttavasena pītiyā ālokaviddhaṃsanabhāvavasenāti vuttaṃ ‘‘sahajātapaccayādī’’tiādi. Sabbasaṅgāhikadhammaparicchedoti catubhūmakattā sabbasaṅgāhako bojjhaṅgadhammaparicchedo kathito.

4-10. Duppaññasuttādivaṇṇanā

225-231. Eḷaṃ vuccati doso, eḷena mūgo viyāti eḷamūgoti imamatthaṃ dassento ‘‘mukhena vāca’’ntiādimāha.

Cakkavattivaggavaṇṇanā niṭṭhitā.

6. Sākacchavaggo

1. Āhārasuttavaṇṇanā

232. Purimanayatoti ‘‘satisambojjhaṅgaṭṭhānīyānaṃ dhammāna’’ntiādinā āgatanayato. Evanti idāni vuccamānākārena. Sati ca sampajaññañca satisampajaññaṃ. Satipadhānaṃ vā abhikkantādīsu satthakabhāvapariggaṇhakañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya saṃvattati. Yathā ca paccanīkadhammappahānaṃ anurūpadhammadesanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavajjanā satokārīpuggalasevanā ca tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā. Arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahāva ‘‘sativepullappatto’’ti vuccati.

Dhammānaṃ, dhammesu vā vicayo, so eva heṭṭhā vuttanayena sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. Paripucchakatāti ācariyaṃ payirupāsitvā pañcapi nikāye sahaṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānaṃ, tassa tassa ‘‘idaṃ, bhante, kathaṃ imassa ko attho’’ti evaṃ khandhādīsu atthapucchakabhāvo. Tenāha ‘‘khandha…pe… bahulatā’’ti.

Vatthuvisadakiriyāti cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ tappaṭibaddhāni ca cīvarādīni idha ‘‘vatthūnī’’ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa ca cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayoti? Antarantarā pavattanakacittuppādavasena evaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya ijjhantiyāpi aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍane. Tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā nissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti anvayato byatirekato ca.

Samabhāvakaraṇaṃ kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca anubalappadānasithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahakiccaṃ kātuṃ na sakkotīti sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ, vikkhepapaṭipakkho. Yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ karontānaṃ saha pavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ.

Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti – ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ – ‘‘taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba’’nti. Tathā amanasikaraṇenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanaṃ nānuyuñjanenāti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭutarabhāvāvahena manasikārena saddhindriyaṃ tehi samataṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimutto tattha ca katādhikāro satthu rūpakāyadassane pasuto eva hutvā viharanto satthārā – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87) ovadiyamāno kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsavissajjanena attānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti āha. So tena vacanena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya bahulabhāvato vipassanāvīthiṃ nārohati. Taṃ ñatvā bhagavā indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ – ‘‘vakkalittheravatthu cettha nidassana’’nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiyādibhāvanāya hāyati samādhipakkhikattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. So hi āyasmāpi satthu santikā kammaṭṭhānaṃ gahetvā sītavane viharanto – ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo’’ti ṭhānacaṅkamanameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ pavattetuṃ nāsakkhi. Satthā tattha gantvā vīṇopamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yājetvā bhāvento vipassanaṃ ussukkāpetvā arahatteva patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnādhikabhāvaṃ, tathā samādhivīriyānañca. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññanātivattanaṃ visesato icchitabbaṃ. Yato tesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samatāya sati aññamaññupatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttasseva atthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati, seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca lūkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, visamabhāvo anatthāvaho, evaṃ samādhivīriyānaṃ aññamaññaṃ samabhāvo atthāvaho, itaro anatthāvaho, tathā samabhāvo avikkhepāvaho, itaro vikkhepāvaho. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Esa nayo uddhaccaṃ abhibhavatīti etthāpi. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samataṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavīti manasikāramattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sambuddhena vuttavidhi ijjhatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhipadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti lokiyaappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati, lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samānataṃ icchati, kathaṃ satīti āha – ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcindriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’icceva vuttaṃ, na ca ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyuttoti sabbakammiko. Tenāti yena kāraṇena sabbattha icchitabbā, tena āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhikena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi satipaṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha – ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha – ‘‘samapaññāsa…pe… puggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvagahaṇanti āha – ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayoti.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa sabbapaṭhamaṃ karontīti devadūtasuttādīsu (ma. ni. 3.250), tassā ādito vuttattā ca āha – ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi tiracchānehi ca vibādhanīyakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ, ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi kālo nāgarājā catunnaṃ buddhānaṃ rūpadassāvī.

Evaṃ ānisaṃsadassāvinoti ‘‘vīriyāyatto eva sakalalokiyalokuttaravisesādhigamo’’ti evaṃ ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ. Saha vipassanāya ariyamaggapaṭipāṭi, sattavisuddhiparamparā vā. Sā hi vaṭṭato niyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma.

Kāyadaḷhībahuloti kāyassa posanapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍāya bhikkhāya paṭipūjanā piṇḍāpacāyanā. Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvāti vadanti. Manussasampatti, dibbasampatti, ante nibbānasampattīti tisso sampattiyo. Sitaṃ karontovāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyassa posanabahulānaṃ yāvadatthaṃ paribhuñjitvā seyyasukhādiṃ anuyuñjantānaṃ tiracchānakathikānaṃ dūratova vajjanaṃ kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālenakālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha ‘‘kucchiṃ pūretvā’’tiādi.

Visuddhimagge pana ‘‘jātimahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇā’’ti idaṃ dvayaṃ na gahitaṃ, ‘‘thinamiddhavinodanatā, sammappadhānapaccavekkhaṇā’’ti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya gahitaṃ, vīriyuppādane yuttapayuttassa thinamiddhavinodanaṃ atthato siddhameva. Tattha thinamiddhavinodanaṃ kusītapuggalaparivajjana-āraddhavīriyapuggala-sevana- tadadhimuttatāpaṭipakkhavidhamana-paccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakāti daṭṭhabbā.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammasaṅghaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāya ca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Evarūpe kāleti dubbhikkhabhayādīsūti vuttakāle. Samāpattiyā…pe… na samudācarantīti idaṃ upasamānussatiyā vasena vuttaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tattha sapaññāya pavattanato bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena saṃsūcitahadayatā lūkhatā. Sā ca tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa. Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇehi sappāyautuiriyāpathaṃ gahitanti daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Sattesu labbhamānaṃ sukhadukkhaṃ ahetukanti ayameko anto, issarādivisamahetukanti ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahānasāraddhakāyatā-saṅkhātapassaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati. Eteneva sāraddhakāyapuggalaparivajjana-passaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Vatthuvisadakiriyā indriyasamattapaṭipādanā ca ‘‘paññāvahā’’ti vuttā. Samathāvahāpi tā honti samathāvahabhāveneva paññāvahattāti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇakosallabhāvanākosallānaṃ nānantariyabhāvato rakkhaṇakosallassa ca taṃmūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’icceva vuttaṃ. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ appamādavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuṭṭhāpanaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva.

Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni….pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na uppādeti, tena taṃ nirassādaṃ hoti. Tathā bhāvanāya sammadeva vīthipaṭipattiyā abhāvena upasamasukhaṃ na vindati, tenapi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti.

Tassa saṃveguppādanañca pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāniyeva. Ye pana sattā āhārūpajīvino tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanātiattho.

Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammadeva bhāvanāpaṭipattiṃ āgamma.

Alīnantiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatāya ca niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhaccatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye cittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya upekkhanā vuccati. Esāti samādhibojjhaṅgo anuppanno uppajjati. Arahattamaggena bhāvanāpāripūrī hotīti etena nippariyāyato samādhivepullappattopi arahā evāti dasseti.

Anurodhavirodhapahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhayavasena cassa virujjhanaṃ passaddhisambojjhaṅgassa bhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassento ‘‘sattamajjhattatā’’tiādimāha. Tathā hissa sattasaṅkhārakelāyanapuggalaparivajjanaṃ ‘‘uppattiyā kāraṇa’’nti vuccati. Upekkhāya hi visesato rāgo paṭipakkho, tato rāgabahulassa puggalassa upekkhā ‘‘visuddhimaggo’’ti vuccati. Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhārasahitāya saṅkhyāsamānatāya dassanatthaṃ. Saṅkhyā eva hettha samānaṃ, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti, na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti. Mamāti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ dabbaṃ karontā. Assāti upekkhāsambojjhaṅgassa arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahato eva chaḷaṅgupekkhānipphatti.

Asubhārammaṇā dhammāti asubhappakārā asubhajhānassa ārammaṇabhūtā dhammā. Kāmaṃ indriyabaddhāpi kesādayo asubhappakārā eva, visesato pana jigucchitabbe jigucchāvahe gaṇhanto ‘‘dasā’’ti āha. Yathā manasikaroto sabhāvasarasato tattha asubhasaññā santiṭṭhati, tathā pavatto manasikāro upāyamanasikāro. Asubhe asubhapaṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā manasikāro asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo.

Manacchaṭṭhānaṃ indriyānaṃ suṭṭhu susaṃvaraṇe sati avasaraṃ alabhanto kāmacchando pahīyateva, tathā bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyati. Yo pana āhāre paṭikkūlasaññaṃ tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa ativiya jegucchataṃ, kāyassa ca āhāratiṭṭhakataṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena visesato bhojane mattaññū nāma. Tassa kāmacchando pahīyateva, aṭṭhakathāyaṃ pana appāhārataṃyeva dassetuṃ ‘‘catunna’’ntiādi vuttaṃ. Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti ‘‘arahattamaggena āyatiṃ anuppādo’’ti vuttaṃ.

Mejjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Sā eva paṭipakkhato cetaso vimuttīti mettācetovimutti. Tattha mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Tenāha ‘‘odissakā’’tiādi.

Tattha attapiyasahāyamajjhattaverivasena odissakatā. Sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggaṇhane veditabbā. Uggaho yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā, sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇamettā. Sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattiyā vīsatividhā anodhisopharaṇamettā, taṃ sandhāyāha – ‘‘odhiso…pe… bhāventassapī’’ti. Tvaṃ etassātiādinā kammassakatāpaccavekkhaṇaṃ dasseti. Paṭisaṅkhāne ṭhitassāti kodhe yathāvuttassa ādīnavassa tappaṭipakkhato akodhe mettāya ānisaṃsassa ca paṭisaṅkhāne sammadeva jānane. Sevantassāti bhajantassa byāpādo pahīyati.

Atibhojane nimittaggāhoti āhārassa adhikabhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhaṃ uppajjati, ettake no’’ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ, rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti tadubhayassa pahānakāraṇaṃ dassento bhagavā – ‘‘atthi, bhikkhave, cetaso vūpasamo’’tiādimāha. Tasmā bāhusaccādi tassa pahānakāraṇanti dassetuṃ ‘‘apica cha dhammā’’tiādimāha. Tattha bahussutassa ganthato, atthato dhammaṃ vicārentassa attavedādipaṭilābhasambhavato vikkhepo na hoti. Yathāvihitapaṭipattiyā yathādhammapaṭikārappattiyā ca vippaṭisāro anavasarovāti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti vuttaṃ. Yadaggena bahussutassa paṭisaṅkhānavato uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccassa pahānakārī vuttā, vuddhabhāvaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittāti daṭṭhabbā. Vikkhepo ca bhikkhūnaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Kusalākusalā dhammātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā vuttaṃ ‘‘tīṇi ratanāni ārabbhā’’tiādi. Vinaye pakataññutāya ca sati sikkhāya kaṅkhāya asambhavo eva, tathā ratanattayaguṇāvabodhe sati pubbantādīsu saṃsayassāti āha – ‘‘vinaye’’tiādi. Okappanīyasaddhā saddheyyavatthuṃ anupavisitvā viya adhimuccanaṃ, tañca tathā adhimokkhuppādanameva. Saddhāya ninnapoṇapabbhāratā adhimutti. Arahattena kūṭaṃ gaṇhi sattapi bojjhaṅge vitthāretvā desanāya osāpitattā.

Āhārasuttavaṇṇanā niṭṭhitā.

2. Pariyāyasuttavaṇṇanā

233. Sambahulāti vuccanti saṅghasamaññāya abhāvato. Tato paranti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādisaṅghakammavasena kammappattattā. Pavisiṃsūti bhāvini pavisane bhūte viya katvā upacārena vuttanti āha – ‘‘paviṭṭhā’’ti. Bhāvini hi bhūte viya upacāro. Tenāha – ‘‘te panā’’tiādi, te pana bhikkhūti attho. Puna te panāti titthiyā titthiyasāvakā ca.

Imasmiṃ paññāpaneti ‘‘pañca nīvaraṇe pahāyā’’tiādinayappavatte imasmiṃ pakāre atthapaññāpane. Visissati aññamaññato pabhijjatīti viseso, bhedo. Svāyaṃ idha antogadhādhikabhāvo adhippetoti āha – ‘‘ko visesoti kiṃ adhika’’nti. Adhikaṃ payasanaṃ payuñjananti adhippayāso, adhikappayogo. Nānā karīyati etenāti nānākaraṇaṃ, bhedoti āha – ‘‘kiṃ nānatta’’nti. Dutiyapadeti ‘‘anusāsaniyā vā anusāsani’’nti etasmiṃ pade. Eseva nayoti yathā paṭhamasmiṃ pade atthayojanā, evaṃ dutiyapadepi yojetabbā.

Tīṇi ṭhānānīti devamārabrahmaṭṭhānāni tīṇi ‘‘sadevake loke’’tiādinā loke pakkhipitvā. ‘‘Sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā’’ti dve ṭhānāni. ‘‘Pajāyā’’ti ettha pakkhipitvā iti pañcahi padehi. Uddesanti uddisitabbataṃ. Gaṇananti eko kāmacchandoti gahetabbataṃ gacchati. Attano hatthapādādīsūti nidassanamattaṃ daṭṭhabbaṃ samudāyaṃ ārabbha paṭighassa uppajjanato. Attano khandhesu vimati ‘‘ahaṃ nu khosmī’’tiādinā.

Kiñcāpi sabbaṃ vīriyaṃ cetasikameva, yaṃ pana kāyakammādhiṭṭhānādivasena manasi kāyikapayogasamuṭṭhāpanaṃ vīriyaṃ kāyikanti laddhapariyāyanti tato visesetvā cetasikanti yathādhippetadutiyatādassanatthaṃ. Yadipi yathākappitairiyāpathasandhāraṇavasena pavattamānaṃ vīriyaṃ kāyassa tathāpavattassa paccayabhūtanti na sakkā vattuṃ, tathāpi na tādiso kāyapayogo, tadā pavatto natthīti vuttaṃ ‘‘kāyapayogaṃ vinā uppannavīriya’’nti. Satisambojjhaṅgasadiso vāti iminā ajjhattike saṅkhāre ajjhupekkhanavasena pavattā ajjhattadhammesu upekkhātiādinayaṃ atidisati.

‘‘Missakabojjhaṅgā kathitā’’ti vatvā tamatthaṃ vibhāvetuṃ ‘‘etesū’’tiādi vuttaṃ. Caṅkamantenapi ariyamaggaṃ adhigantuṃ sakkāti katvā vuttaṃ ‘‘maggaṃ apattaṃ kāyikavīriya’’nti. Bojjhaṅgā na labbhantīti nippariyāyabojjhaṅgā na labbhantī. Bojjhaṅge uddharanti pariyāyatoti adhippāyo. Sesāti bahiddhādhammesu sati-dhammavicaya-upekkhā-cetasika-vīriya-savitakka-savicāra-pīti-samādhī dve passaddhiyo ca. Ayaṃ pana nayo pacurappavattivasena aṭṭhakathānayeneva vutto. Theravādavasena pana avitakkaavicāramattā pītisamādhisambojjhaṅgā rūpāvacarāpi atthīti tepi gahetvā dasa missakāva hontīti vattabbaṃ siyāti.

Pariyāyasuttavaṇṇanā niṭṭhitā.

3. Aggisuttavaṇṇanā

234. Loṇadhūpananti loṇañca dhūpanañca loṇadhūpanaṃ. Yodhakammanti yodhapuggalena kattabbaṃ kammaṃ. Mantakammanti rājakiccamantanaṃ. Paṭihārakammanti rañño santikaṃ āgatānaṃ vacanaṃ rañño nivedetvā tato nesaṃ paṭiharaṇakammaṃ. Tasmāti sabbatthikattā satiyā. Evaṃ ‘‘satiñca khvāha’’ntiādikaṃ avoca. Pubbabhāgavipassanā bojjhaṅgāva kathitā paggahaniggahavinoditattā.

Aggisuttavaṇṇanā niṭṭhitā.

4. Mettāsahagatasuttavaṇṇanā

235. Kīdisā gati nibbatti etissāti kiṃgatikā, kiṃniṭṭhāti vuttaṃ hoti. Kīdisī paramā uttamā koṭi etissāti kiṃparamā. Kīdisaṃ phalaṃ ānisaṃsaṃ udayo etissāti kiṃphalā. Saṃsaṭṭhaṃ sampayuttanti idaṃ sahagata-saddassa atthadassanamattaṃ, idha pana mettājhānaṃ pādakaṃ katvā vipassanāpubbabhāgabojjhaṅgā ca ‘‘mettāsahagataṃ satisambojjhaṅga’’ntiādinā vuttāti veditabbaṃ. Sabbatthāti sabbesu bojjhaṅgesu sabbesu ca brahmavihāresu.

Paṭikūleti virajjatīti paṭikūlaṃ, aniṭṭhaṃ. Na paṭikūlaṃ appaṭikūlaṃ, iṭṭhaṃ. Tenāha ‘‘iṭṭhe vatthusmi’’nti. Etthāti appaṭikūlavatthusmiṃ. Evanti paṭikūlasaññī. Satte appaṭikūle asubhapharaṇaṃ, saṅkhāre appaṭikūle aniccanti manasikāraṃ karonto. Asubhāyāti asubhasaññāya. Aniccato vā upasaṃharatīti aniccanti manasikāraṃ pavatteti. ‘‘Eseva nayo’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘appaṭikūlapaṭikūlesū’’tiādi vuttaṃ. Chaḷaṅgupekkhanti chasu ārammaṇesu pahīnānurodhassa uppattiyā chaḷaṅgavantaṃ upekkhaṃ.

Mettāyāti mettābhāvanāya. Paṭikūlādīsu vatthūsu icchitavihārena viharituṃ samatthatā ariyānaṃ eva, tattha ca arahato eva ijjhanato ariyiddhi nāma. Tassā ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā pariyosānetabbā siyā. Arahattaṃ pāpuṇituṃ na sakkoti indriyānaṃ aparipakkattā nikantiyā ca duppariyādānato. Ayaṃ desanāti ‘‘mettāsahagataṃ bojjhaṅgaṃ bhāvetī’’tiādinā ayaṃ desanā āraddhā. Yo hi mettājhānaṃ pādakaṃ katvā sammasanaṃ ārabhitvā arahattaṃ pāpuṇituṃ asakkonto parisuddhesu vaṇṇakasiṇesu vimokkhasaṅkhātaṃ rūpāvacarajjhānaṃ nibbatteti, taṃ sandhāyāha bhagavā – ‘‘subhaṃ kho pana vimokkhaṃ upasampajja viharatī’’ti.

Subhaparamanti subhavimokkhaparamaṃ. Idha loke eva paññā assa. Tenāha ‘‘lokiyapaññassāti attho’’ti. Arahattaparamāva mettā arahattamaggassa pādakattā. Karuṇādīsupi eseva nayoti karuṇādijhānaṃ pādakaṃ katvā saṅkhāre sammasanto arahattaṃ pattuṃ sakkoti, tassa arahatthaparamā karuṇā hoti, evaṃ muditāupekkhāsupi vattabbanti imamatthaṃ atidisati. Puna desanārambhapayojanaṃ pana ‘‘iminā nayenā’’ti heṭṭhā atidiṭṭhameva.

Subhaparamāditāti mettākaruṇāmuditāupekkhānaṃ subhaparamatā ākāsānañcāyatanaparamatā, viññāṇañcāyatanaparamatā, ākiñcaññāyatanaparamatā. Tassa tassāti subhavimokkhassa heṭṭhā tiṇṇaṃ arūpajjhānānañca yathākkamaṃ upanissayattā. Appaṭikūlaparicayāti iṭṭhārammaṇe manasikārabahulīkārā. Appakasirenevāti sukheneva. Tatthāti visuddhatāya iṭṭhesu vaṇṇakasiṇesu. Cittanti bhāvanāmayacittaṃ pakkhandati appanāvasena. Tato paranti tato subhavimokkhato paraṃ vimokkhānaṃ upanissayo nāma na hoti, mettāsahagatabhāvo daṭṭhabbo.

Sattadukkhaṃ samanupassantassāti daṇḍena abhihaṭappattarūpahetuṃ sattesu uppajjanakadukkhaṃ ñāṇena vīmaṃsantassa. Tayidaṃ rūpanimittakaṃ sattesu uppajjanakaṃ dukkhaṃ ñāṇena karuṇāvihārissa visesato pakkhandatīti katvā vuttaṃ ‘‘appakasireneva tattha cittaṃ pakkhandatī’’ti, na pana sabbaso arūpe ānisaṃsadassanato.

Viññāṇaṃ samanupassantassāti idaṃ pāmojjagahaṇamukhena tannissayaviññāṇassa gahaṇaṃ sambhavatīti katvā vuttaṃ. Viññāṇaggahaṇaparicitanti vuttanayena viññāṇaggahaṇe paricitaṃ.

Upekkhāvihārissāti upekkhābrahmavihāraṃ viharato. Ābhogābhāvatoti sukhādivasena ābhujanābhāvato. Sukha…pe… sambhavatoti sukhadukkhāti paramatthakammaggahaṇe vimukhatāsambhavato. Avijjamānaggahaṇadukkhanti paramatthato avijjamānasattapaññattigahaṇaparicitaṃ tassa tassa abhāvamattakassa gahaṇampi dukkhaṃ kusalampi hoti. Sesaṃ suviññeyyameva.

Mettāsahagatasuttavaṇṇanā niṭṭhitā.

5. Saṅgāravasuttavaṇṇanā

236. Paṭhamaññevāti puretaraṃyeva. Asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha – ‘‘kāmarāgapariyuṭṭhitenāti kāmarāgagahitenā’’ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ, vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha – ‘‘tatthā’’tiādi. Sesapadadvayepi eseva nayo. Attanā araṇiyo pattabbo attattho, tathā parattho veditabbo.

‘‘Aniccato anupassanto niccasaññaṃ pajahatī’’tiādīsu byāpādādīnaṃ anāgatattā abyāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena pana tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā, appanāppattā vā, yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.

Kuthitoti tatto. Usmudakajātoti tasseva kuthitabhāvassa usmudakataṃ accuṇhataṃ patto. Tenāha ‘‘usumajāto’’ti. Tilabījakādibhedenāti tilabījakakaṇṇikakesarādibhedena. Sevālena…pe… paṇakenāti udakapicchilena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

6. Abhayasuttavaṇṇanā

237. Ekaṃsena bhagavā nīvaraṇāti ekaṃsato eva bhagavā ete dhammā nīvaraṇā citte kusalappavattiyā nīvaraṇato. Kāyakilamathoti kāyaparissamo, so pana aṭṭhuppattiyā paccayattā ‘‘daratho’’ti vutto. Cittakilamatho tappaccayajāto daṭṭhabbo. Tenāha – ‘‘tassa kirā’’tiādi. Cittadarathopi paṭippassambhīti ānetvā sambandho. Maggenevāti yathādhigatena ariyamaggeneva. Assāti abhayassa rājakumārassa. Etaṃ kāyacittadarathadvayaṃ.

Abhayasuttavaṇṇanā niṭṭhitā.

Sākacchavaggavaṇṇanā niṭṭhitā.

7. Ānāpānavaggo

1. Aṭṭhikamahapphalasuttādivaṇṇanā

238. Uppannasaññāti saññāsīsena upacārajjhānaṃ vadati. Tenāha ‘‘taṃ paneta’’ntiādi. Chavicammampi upaṭṭhātīti idaṃ saviññāṇakaṃ aviññāṇakampi kāyasāmaññato gahetvā vuttaṃ. Sati vā upādiseseti ettha upādiyati attano ārammaṇaṃ gaṇhātīti upādi, upādānaṃ, etassa ekadese appahīne satīti attho.

Ānāpānavaggavaṇṇanā niṭṭhitā.

8. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257. Anabhiratinti anabhiramaṇaṃ anapekkhitaṃ. Accantanirodhabhūte nibbāne pavattasaññā nirodhasaññā. Tattha sā maggasahagatā lokuttarā, yā pana nibbāne ninnabhāvena pavattā, upasamānussatisahagatā ca, sā lokiyāti āha – ‘‘nirodhasaññā missakā’’ti. ‘‘Tesaṃ navasū’’tiādi pamādapāṭho. ‘‘Ekādasasu appanā hoti, nava upacārajjhānikā’’ti pāṭho gahetabbo. Vīsati kammaṭṭhānānīti idampi idhāgatanayo, na visuddhimaggādīsu āgatanayo. Ettha ca ārammaṇādīsu yathāyogaṃ appanaṃ upacāraṃ vā pāpuṇitvā arahattappattassa pubbabhāgabhūtā vipassanāmaggabojjhaṅgā kathitā.

Nirodhavaggavaṇṇanā niṭṭhitā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

3. Satipaṭṭhānasaṃyuttaṃ

1. Ambapālivaggo

1. Ambapālisuttavaṇṇanā

367. Ekāyanvāyanti sandhivasena vuttaṃ o-kārassa va-kāraṃ a-kārassa dīghaṃ katvā. Ayaṃ kira saṃyuttābhilāpo, tattha ayana-saddo maggapariyāyo. Na kevalaṃ ayameva, atha kho aññepi maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’tiādiṃ vatvā yadi maggapariyāyo āyana-saddo, kasmā puna maggoti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti ekova maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññepi bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ, satiyā maggabhāvadassanatthañca. Na dvedhāpathabhūtoti iminā imassa dvayabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Nibbānagamanaṭṭhenāti nibbānaṃ gacchati etenāti nibbānagamanaṃ, so eva aviparītabhāvanāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya.

Rāgādīhīti ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) evaṃ vuttehi rāgādīhi malehi. Sā panāyaṃ saṃkiliṭṭhacittānaṃ visuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokādhikatājanito ‘‘kahaṃ ekaputtakā’’tiādinā paridevanavasena vācāvippalāpo paridevanaṃ paridevo. Tassa āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Dukkhadomanassānanti ettha cetasikadukkhatāya domanassassapi dukkhasaddeneva gahaṇe siddhe saddena anivattanato sāmaññajotanāya visesavacanaṃ seṭṭhanti ‘‘domanassāna’’nteva vuttaṃ. Cetasikadomanassassāti bhūtakathanaṃ daṭṭhabbaṃ. Ñāyati etena yāthāvato paṭivijjhīyati catusaccanti ñāyo vuccati ariyamaggo. Nanu ayampi maggo, kiṃ maggo eva maggassa adhigamāya hotīti codanaṃ sandhāyāha – ‘‘ayaṃ hī’’tiādi. Taṇhāva kammakilesavipākānaṃ vinanaṭṭhena saṃsibbanaṭṭhena vānaṃ. Tena taṇhāvānena virahitattā tassa abhāvāti attho. Attapaccakkhāyāti attapaccakkhatthāya.

Vaṇṇabhāsananti pasaṃsāvacanaṃ. Visuddhinti visujjhanaṃ kilesappahānaṃ. Uggahetabbanti ettha vācuggatakaraṇaṃ uggaho. Paricayakaraṇaṃ paripucchāmūlakattā taggahaṇeneva gahitanti daṭṭhabbaṃ.

Na tato heṭṭhāti idha adhippetakāyādīnaṃ vedanādisabhāvattābhāvā kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ. Pañcamassa pana vipallāsavatthuno abhāvena ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhānasaddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhānasaddassa atthadassanaṃ. Ādīsu hīti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) satipaṭṭhānāti vuttānaṃ satigocarānaṃ pakāsake suttapadese saṅgaṇhāti. Evaṃ paṭisambhidāmaggapāḷiyampi avasesapāḷipadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ.

Ariyoti ārakattādinā ariyaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte (ma. ni. 3.311). Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… marahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe... marahati. Puna caparaṃ, bhikkhave, satthā …pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… ekacce sāvakā sussūsanti…pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatañca attamanatañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ, bhikkhave, dutiyaṃ satipaṭṭhānaṃ…pe… marahati. Puna caparaṃ, bhikkhave,…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, tatiyaṃ satipaṭṭhāna’’nti –

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulavacanena kammatthopi hotīti.

Tathāssa kattuatthopi labbhatīti ‘‘patiṭṭhātīti paṭṭhāna’’nti vuttaṃ. Upaṭṭhātīti ettha upa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti ‘‘okkanditvā pakkhanditvā pavattatīti attho’’ti vuttaṃ. Puna bhāvatthaṃ satisaddaṃ paṭṭhānasaddañca vaṇṇento ‘‘atha vā’’tiādimāha. Tena purimavikappe sati-saddo paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ idha imasmiṃ suttapadese adhippetaṃ.

Yadi evanti yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā satipaṭṭhānāti bahuvacananti āha ‘‘satīnaṃ bahuttā’’tiādi. Yadi bahukā tā satiyo, atha kasmā maggoti ekavacananti yojanā. Magganaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattupagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha ‘‘vuttañheta’’ntiādi. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu ārammaṇesu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe sakiṃyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchanti, tamevassa catukiccasādhanataṃ upādāya bahuvacananiddeso, tathāpi atthato bhedābhāvato maggoti ekavacanena vuccati. Tenāha – ‘‘tasmā catassopi eko maggoti vuttā’’ti.

Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato niddesādivasena desetukāmatāya ca tathā vuttattā. ‘‘Ayañceva kāyo bahiddhā ca nāmarūpa’’ntiādīsu (ma. ni. 1.271, 287, 297; pārā. 11) khandhapañcakaṃ, ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu vedanādayo tayo arūpakkhandhā, ‘‘yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī’’tiādīsu (dha. sa. 40) vedanādayo tayo cetasikā khandhā ‘‘kāyo’’ti vuccanti, tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha. Kāyānupassīti ettha tassīlatthaṃ dassento ‘‘kāyaṃ anupassanasīlo’’ti āha. Aniccato anupassatīti catusamuṭṭhānikakāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto eva cassa aniccākārampi anupassatīti vuccati, tathābhūtassa cassa niccagāhassa visesopi na hotīti vuttaṃ ‘‘no niccato’’ti. Tathā hesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 1.28) vutto. Ettha ca aniccato eva anupassatīti evakāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhānupassanādinivattanamāsaṅkitabbaṃ paṭiyoginivattanaparattā eva-kārassa, upari desanāāruḷhattā ca tāsaṃ. Dukkhato anupassatītiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassatīti.

Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rajjitabbaṃ, tasmā vuttaṃ ‘‘aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyatannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati. Tasmā tāya samannāgato bhikkhu vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati, tathābhūto ca pariccajanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuttaṃ ‘‘paṭinissajjati, no ādiyatī’’ti. Idāni nissitāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘aniccato anupassanto niccasaññaṃ pajahatī’’tiādi vuttaṃ. Tattha niccasaññanti saṅkhārā niccāti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsapahānamukheneva saññāvipallāsappahānanti saññāgahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.

Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha – ‘‘iriyatī’’ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddoviya pana ātāpa-saddopi vīriye eva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā.

Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā samantato sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Tasmā satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu anupassako, tasmā ‘‘kāyānupassī’’ti vuccati. Antosaṅkhepo antolīnatā, kosajjanti attho. Upāyapariggahoti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassatī yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassati…pe… asamattho hotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttā, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha – ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇenevettha sammāsamādhissapi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha pubbabhāgamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Assāti yogino. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti āha. Yaṃ panāti vibhaṅge, vibhaṅgapakaraṇeti adhippāyo. Etthāti ‘‘loke’’ti etasmiṃ pade, tā ca lokiyā eva anupassanā nāma sammasananti katvā.

Dukkhatoti vipariṇāmasaṅkhāradukkhatāhi dukkhasabhāvato, dukkhāti anupassitabbāti attho. Sesapadadvayepi eseva nayo. Yo sukhaṃ dukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya dukkhanti paññācakkhunā addakkhi. Dukkhamaddakkhi sallatoti dukkhavedanaṃ pīḷājananato antotudanato dunnīharaṇato ca sallanti addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhānaṃ viya anoḷārikatāya paccayavasena vūpasantasabhāvattā ca santaṃ. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭikkhepato ca aniccanti yo addakkhi. Sa ve sammaddaso bhikkhūti so bhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammā passanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannanti vadāmi saṅkhāradukkhanti vattabbato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya ca vipariṇāmaṭṭhitiaññāṇadukkhatāya ca vuttattā tissopi sukhato tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva.

Ārammaṇā…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārika-savitakka-savicārāditabbhedassa, kāmāvacarādibhūminānattassa, ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa, devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa, diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa, tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Sarāgādīnanti mahāsatipaṭṭhānasutte (dī. ni. 2.381; ma. ni. 1.114) āgatānaṃ sarāgavītarāgādibhedānaṃ. Salakkhaṇa-sāmaññalakkhaṇānanti phusanāditaṃtaṃsalakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā.

Suññatadhammassāti anattatāsaṅkhātasuññatasabhāvassa. ‘‘Salakkhaṇa-sāmaññalakkhaṇāna’’nti hi iminā yo ito bāhirakehi sāminivāsīkārakavedakaadhiṭṭhāyakabhāvena parikappito attā, tassa saṅkhāresu niccatā sukhatā viya katthacipi abhāvo vibhāvito. Natthi etesaṃ attāti anattā, yasmā pana saṅkhāresu ekadhammopi attā na hoti, tasmā te na attātipi anattāti ayaṃ tesaṃ suññatadhammo. Tassa suññatadhammassa, yaṃ vibhāvetuṃ abhidhamme (dha. sa. 121) ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādinā suññatavāradesanā vuttā. Sesaṃ suviññeyyameva.

Ambapālisuttavaṇṇanā niṭṭhitā.

2. Satisuttavaṇṇanā

368. Saratīti sato. Ayaṃ pana na yāya kāyaci satiyā sato, atha kho edisāyāti dassento ‘‘kāyādianupassanāsatiyā’’ti āha. Catusampajaññapaññāyāti catubbidhasampajaññapaññāya, abhikkamanaṃ abhikkantanti āha – ‘‘abhikkantaṃ vuccati gamana’’nti. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ – ‘‘paṭikkantaṃ nivattana’’nti. Nivattanañca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Kāyaṃ abhiharanto abhigamanavasena kāyaṃ nāmento. Ṭhānanisajjāsayanesu yo gamanādividhinā kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento ‘‘ṭhānepī’’tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. Eseva nayoti iminā sarīrasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.

Sammā pajānanaṃ sampajānaṃ. Tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha – ‘‘sampajaññena sabbakiccakārī’’ti. Sampajānameva hi sampajaññaṃ. Sampajaññasseva vā kārīti sampajaññasseva karaṇasīlo. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva, sampajānasseva vā kāro etassa atthīti sampajānakārī.

Dhammato vaḍḍhitasaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo. Saṅkhepato vuttamatthaṃ vivarituṃ ‘‘cetiyaṃ disvāpi hī’’tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vuddhi eva. Dakkhiṇadvāreti cetiyaṅgaṇassa dakkhiṇadvāre, tathā pacchimadvāretiādīsu. Abhayavāpi pāḷiyanti abhayavāpiyā puratthimatīre.

Buddhavaṃsa-ariyavaṃsa-cetiyavaṃsa-dīpavaṃsādivaṃsakathanato mahāariyavaṃsabhāṇako thero. Paññāyanaṭṭhāneti cetiyassa paññāyanaṭṭhāne. Ekapaduddhāreti paduddhārapatiṭṭhānaparivattanaṃ akatvā ekasmiṃyeva avaṭṭhāne. Kecīti abhayagirivāsino.

Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthepi gamane. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāya sadisā yantarūpakā viya. Asamapekkhanaṃ gehassitaaññāṇupekkhāvasena ārammaṇe ayoniso olokanādi. Yaṃ sandhāya vuttaṃ ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā aparā dutiyā nāma hotīti āha – ‘‘dve kathā nāma na kathitapubbā’’ti. Evanti iminā ‘‘sace panā’’tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikaṃ vuccamānaṃ.

Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ vuccatīti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā.

Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpabhogato yāva divāṭṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Samādāya vattati sammā ādiyitvā tesaṃ vattānaṃ paripūraṇavasena vattati. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha – ‘‘usumaṃ gāhāpento’’ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva. Tena ‘‘pattopi acetano’’tiādinā pavattetabbakammaṭṭhānaṃ, yathāparihariyamānaṃ vā kammaṭṭhānaṃ avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sarīracetiyaṃ garutaranti katvā ‘‘cetiyaṃ vanditvā’’ti cetiyavandanāya paṭhamaṃ karaṇīyatā vuttā. Tathā hi aṭṭhakathāyaṃ – ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiñca paṇipātakaraṇanti āha – ‘‘buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā’’ti. Gāmasamīpeti gāmassa upacāraṭṭhāne.

Janasaṅgahaṇatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena janasaṅgahaṇatthaṃ. Tasmāti yasmā ‘‘dhammakathā nāma kathetabbā evā’’ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ katvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti ānetvā sambandhitabbaṃ. Sampattaparicchedenevāti paricito aparicitotiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.

Kammajatejoti gahaṇiṃ sandhāyāha. Kammaṭṭhānavīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa aviccheda-dassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavicchedo, evametassapi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. Kāme avītarāgo hoti. Kāye avītarāgo. Rūpe avītarāgo. Yāvadatthaṃ udarāvadehaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttaṃ pañcavidhacetovinibandhacitto. Caritvāti pavattitvā.

Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attano hitasukhaṃ kāmenti icchantīti attakāmā, dhammacchandavanto. ‘‘Dhammo’’ti hi hitaṃ taṃnimittakañca sukhanti. Atha vā viññūnaṃ dhammānaṃ attaniyattā attabhāvaparicchannattā ca attā nāma dhammo. Tenāha bhagavā – ‘‘attadīpā, bhikkhave, viharatha attasaraṇā’’tiādi (saṃ. ni. 3.43). Taṃ kāmenti icchantīti attakāmā. Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ‘‘ettakaṃ ṭhānamāgatā’’ti jānantāti adhippāyo. So eva nayo ayaṃ bhikkhūtiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.

Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā. Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena cha vassāni kataṃ dukkaracariyaṃ evāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathakālavasena vuttaṃ, na bhojanādikālesu avassaṃ kātabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuccati – ‘‘pāsādikena abhikkantenā’’tiādi. Taṃ dassetuṃ ‘‘tattha cā’’tiādi vuttaṃ. Āhāre paṭikūlasaññaṃ upaṭṭhapetvātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhaṅgasamannāgatanti ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. Neva davāyātiādi pana paṭikkhepadassanaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Idañca yathā heṭṭhā tīsu ṭhānesu, evaṃ ito paresu ṭhānesu upanetvā sambandhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni satasahassañca tajjaṃ puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, mahāsāvakānaṃ kappasatasahassameva tajjaṃ sambhārasambharaṇaṃ, itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye jātasaṃvaddhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti laddhasamañño. So hi āyasmā ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ – diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādivasappavattena (udā. 10) saṃkhitteneva ovādena khippataraṃ visesaṃ adhigacchi. Tena vuttaṃ ‘‘khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo’’ti. Evaṃ mahāpañño vātiādīsu yathārahaṃ vattabbanti.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākāradassanaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti, ‘‘tathā asammuyhanto’’ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmīti citte uppajjamāne’’tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha dhātūnaṃ sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘ekekapāduddharaṇe…pe… balavatiyo’’ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassānugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘tathā atiharaṇavītiharaṇesū’’ti āha. Satipi anugamanānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ.

Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Rukkhakhāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassānugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ – ‘‘tathā sannikkhepanasannirumbhanesū’’ti.

Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ taṭataṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘taṭataṭāyantā’’ti vuttaṃ. Uppannā hi ekantato bhijjantīti.

Saddhiṃ rūpenāti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammavasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādivacanehi virodho siyā. Tathā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48) evamādipāḷiyā ca. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāventāyeva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā. Evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahukaviññāṇassa visayasaṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tassevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabbo.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayo hutvā eva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti, noti āha ‘‘avīcimanupabandho’’ti. Yathā vīci antaro na labbhati, ‘‘tadeveta’’nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘puratopekkhana’’nti. Yasmā yaṃdisābhimukho gacchati tiṭṭhati nisīdati vā, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugataṃ vidisālokanaṃ vilokitanti āha ‘‘vilokitaṃ nāma anudisāpekkhana’’nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokāharaṇādīsu ullokitassa, pacchato āgacchantassa parissayassa parivajjanādivasena apalokitassa ca siyā sambhavoti āha – ‘‘iminā vā mukhena sabbānipi tāni gahitānevā’’ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. Sohāyasmā vipassanākāle eva ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.230) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānikehi añño upāyo na gavesitabboti adhippāyo. Yasmā ālokitādisamaññāpi dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā calanākārapavattivasena. Adho sīdatīti thokaṃ otarati. Uddhaṃ laṅghetīti laṅghantaṃ viya upari gacchati.

Aṅgakiccaṃ sādhayamānanti padhānabhūtaṃ aṅgakiccaṃ nipphādentaṃ, upapattibhavassa sarīraṃ hutvāti attho. Paṭhamajavanepi…pe… sattamajavanepi na hotīti idaṃ pañcadvāraviññāṇavīthiyaṃ ‘‘itthī puriso’’ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe paṭighamattaṃ uppajjati. Manodvāre pana ‘‘itthī puriso’’ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlabhūtadhammaparijānanavaseneva mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena ceva ittarabhāvavasena ca vuttā. Heṭṭhupariyavasena bhijjitvā patitesūti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.

Tanti javanaṃ. Tassa javanassa na yuttanti sambandho. Āgantuko abbhāgato. Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto – ko eko āloketi, ko viloketi. Upanissayapaccayoti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.

Kāleti samiñjituṃ yuttakāle samiñjantassa, tathā pasāretuṃ yuttakāle pasārentassa. ‘‘Maṇisappo nāma ekā sappajātī’’ti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.

Uṇhapakatiko pariḷāhabahulakāyo. Sīlassa vidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. ‘‘Cīvarampi acetana’’ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena ‘‘abbhantare’’tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti. Tenāha ‘‘tasmā’’tiādi.

Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā hatasobho.

Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso. Mahāsivattheravādavasena ‘‘imassa kāyassa ṭhitiyā’’tiādinā nayena vutto daṭṭhabbo. Imasmiṃ pakkhe ‘‘neva davāyātiādinā nayenā’’ti pana idaṃ paṭikkhepaṅgadassanamukhena pāḷi āgatāti katvā vuttanti daṭṭhabbaṃ.

Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha – ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyā kiccabhāvena vuttāni, sā eva dhāraṇādīni kiccāni karontassa sādhāraṇāti vuttāni. Allattañca anupāletīti yathā vāyodhātuādīhi aññehi visosanaṃ na hoti, tathā anupāleti allabhāvaṃ. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavisanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo ‘‘sammāpayogo’’ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipattiṃ anvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo, tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca vissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.294) gahetabbo.

Sarīrato sedā muccantīti vegasandhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahe ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi manussā amanussāpi vā jīvitakkhayaṃ pāpenti. Vissaṭṭhattā neva tassa bhikkhuno attano, kassaci anissajjitattā jigucchanīyattā ca na parassa, udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato, so pubbe abhikkamapaṭikkamagahaṇena. ‘‘Gamanepi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahita’’nti apare. Yasmā idha sampajaññakathāyaṃ asammohasampajaññameva dhuraṃ, tasmā antarantare iriyāpathe pavattānaṃ rūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti. Majjhimabhāṇakā pana evaṃ vadanti – eko hi bhikkhu gacchanto aññaṃ cintento, aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati, tathā eko tiṭṭhanto, nisīdanto, sayanto aññaṃ cintento, aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti – ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’’ti, evaṃ pariggaṇhanto pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, uṭṭhahanto pana kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti.

Evampi sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā so bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati – ‘‘kāyo acetano mañco acetano, kāyo na jānāti ‘ahaṃ mañce sayito’ti, mañcopi na jānāti ‘mayi kāyo sayito’ti, acetano kāyo acetane mañce sayito’’ti, evaṃ pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhatīti ayaṃ sutte sampajānakārī nāma hoti. Kāyikādikiriyānibbattanena tammayattā āvajjanakiriyānibbattakattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hotīti.

Vimuttāyatanasīse ṭhatvā dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma hoti. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ ārammaṇaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhārappahānato visesato tuṇhībhāvo nāmāti. Oṭṭhe cātiādīsu ca-saddena kaṇṭhasīsanābhiādīnaṃ saṅgaho daṭṭhabbo. Tadanurūpaṃ payoganti tassa uppattiyā anucchavikaṃ cittassa pavattiākārasaññitaṃ payogaṃ, yato sabbe vicārādayo nipphajjanti. Upādārūpapavattiyāti viññattivikārasahitasaddāyatanuppattiyā. Evanti vuttappakārena. Sattasupi ṭhānesu asammuyhanavasena ‘‘missaka’’nti vuttaṃ. Maggasammāsatiyāpi kāyānupassanādianurūpattā sampajaññānurūpapubbabhāgaṃ sattaṭṭhāniyassa ekantalokiyattā.

Satisuttavaṇṇanā niṭṭhitā.

3. Bhikkhusuttavaṇṇanā

369. Yasmā so bhikkhu ‘‘desetu me, bhante, bhagavā saṃkhittena dhamma’’nti saṃkhittena dhammadesanaṃ yāci, tassa saṃkhittarucibhāvato, tasmā saṃkhitteneva dhammaṃ desetukāmo bhagavā ‘‘tasmātihā’’tiādimāhāti vuttaṃ – ‘‘yasmā saṃkhittena desanaṃ yācasi, tasmā’’ti. Kammassakatādiṭṭhikasseva lokiyalokuttaraguṇavisesā ijjhanti, na diṭṭhivipannassa, tasmā vuttaṃ ‘‘diṭṭhīti kammassakatādiṭṭhī’’ti.

4. Sālasuttavaṇṇanā

370. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe apātanavasena dhāraṇaṭṭhena dhammo, sāsanabrahmacariyaṃ, tadeva tadaṅgādivasena kilesānaṃ vinayanaṭṭhena vinayoti āha – ‘‘dhammoti vā…pe… nāma’’nti. Paṭipakkhadhammehi anabhibhūtatāya eko udetīti ekodīti laddhanāmo samādhi bhūto jāto etesanti ekodibhūtā. Ettha ca ekodibhūtāti etena upacārajjhānāvaho pubbabhāgiko samādhi vutto. Samāhitāti etena upacārappanāsamādhi. Ekaggacittāti etena subhāvito vasippatto appanāsamādhi vuttoti veditabbo. Navakabhikkhūhi bhāvitasatipaṭṭhānā pubbabhāgā. Te hi yathābhūtañāṇāya bhāvitā. Yathābhūtañāṇanti hi sotāpattimaggañāṇaṃ idhādhippetaṃ. Khīṇāsavehi bhāvitasatipaṭṭhānāpi pubbabhāgā. Tesañhi katakaraṇīyānaṃ diṭṭhadhammasukhavihārāya satipaṭṭhānabhāvanā, sekkhānaṃ pana satipaṭṭhānabhāvanā pariññatthāya pavattā lokiyā, parijānanavasena pavattā lokuttarāti ‘‘missakā’’ti vuttaṃ.

5. Akusalarāsisuttavaṇṇanā

371. Pañcame kevaloti kusaladhammehi asammisso, tato eva sakalo sukkapakkho anavajjaṭṭho. Sesaṃ vuttanayameva.

6. Sakuṇagghisuttavaṇṇanā

372. Pākatikasakuṇakulesu balavabhāvato tesaṃ hananato sakuṇagghi. Senoti vuttaṃ ‘‘senassetaṃ adhivacana’’nti, senaviseso pana so veditabbo. Āmisatthāya pattattā ‘‘lobhasāhasena pattā’’ti vuttaṃ, lobhanimittena sāhasākārena pattāti attho. Naṅgalena kaṭṭhaṃ kasitaṃ naṅgalakaṭṭhaṃ, taṃ karīyati etthāti naṅgalakaṭṭhakaraṇanti āha – ‘‘adhunā kaṭṭhaṃ khettaṭṭhāna’’nti. Leḍḍuyo tiṭṭhanti etthāti leḍḍuṭṭhānaṃ, leḍḍunimittaṃ kasitaṭṭhānaṃ. Vajjatīti vadaṃ, vacanaṃ. Kucchitaṃ vadaṃ avadaṃ. Garahane hi ayaṃ a-kāro yathā – ‘‘aputto abhariyā’’ti. Avadaṃ mānetīti avadamānā, attano balamadena lāpaṃ atimaññitvā vadantīti attho. Tenevāha ‘‘gaccha kho, tvaṃ lāpa, tatrapi me gantvā na mokkhasī’’ti. Yaṃ pana aṭṭhakathāyaṃ vuttaṃ ‘‘attano balassa suṭṭhu vaṇṇaṃ vadamānā’’ti, tattha attato āpannaṃ gahetvā vuttaṃ. ‘‘Vadamāno’’ti vā pāṭho, sārambhavasena avhāyantoti attho. Tenāha ‘‘ehi kho dāni sakuṇagghī’’ti. Suṭṭhu ṭhapetvāti jiyāmuttasarassa viya sīghapātayogyatākaraṇena ubho pakkhe sammā ṭhapetvā. Ayanti sakuṇagghi. Ñatvāti yathābhūtadassanena attano ñāṇena jānitvā. Phālīyitthāti phālacchedatikhiṇasikhare sukkhaleḍḍusmiṃ bhijjittha.

7. Makkaṭasuttavaṇṇanā

373. Sañcāroti sañcaraṇaṃ. Lepanti silesasadisaṃ ālepanaṃ. Kājasikkā viyāti kājadaṇḍake olaggetabbā sikkā viya. Apica catasso rajjuyo upari bandhanaṭṭhānañcāti pañcaṭṭhānaṃ. Oḍḍitoti olambito. Thunantoti nitthunanto.

8. Sūdasuttavaṇṇanā

374. Āhārasampādanena taṃtaṃāhāravatthugate sūdeti paggharetīti sūdo, bhattakārako. Daharehi manāpataraṃ accetabbato atikkamitabbato accayā, bhojane rasavisesā, tasmā nānaccayehīti nānappakārarasavisesehīti attho. Tena vuttaṃ ‘‘nānaccayehī’’tiādi. Aggīyati asaṅkarato vibhajīyatīti aggo, ambilameva aggo ambilaggoti āha – ‘‘ambilaggehīti ambilakoṭṭhāsehī’’ti. Dātuṃ abhiharitabbatāya abhihārā, deyyadhammā. Tenāha – ‘‘abhihaṭānaṃ dāyāna’’nti. Idaṃ me kammaṭṭhānaṃ anulomaṃvāti idaṃ mama kammaṭṭhānaṃ evaṃ pavattamānaṃ anulomāvasānameva hutvā tiṭṭhati. Evaṃ puna pavattamānaṃ ussakkitvā visesanibbattanatthameva hotīti evaṃ nimittaṃ gahetuṃ na sakkoti bālo abyatto, paṇḍito pana sakkoti. Attano cittassāti attano bhāvanācittassa. Pubbabhāgavipassanā satipaṭṭhānāva kathitā ‘‘sakassa cittassa nimittaṃ uggaṇhātī’’ti vuttattā.

9. Gilānasuttavaṇṇanā

375. Pādagāmoti nagarassa padasadiso mahantagāmo. Tenevāha ‘‘vesāliyaṃ viharati veḷuvagāmake’’ti. Ahitanisedhana-hitaniyojana-byasanapariccajana-lakkhaṇo mittabhāvo yesu atthi, te mittā. Ye pana diṭṭhamattasahāyā, te sandiṭṭhā. Ye savisesaṃ bhattimanto, te sambhattāti dassento ‘‘mittāti mittāvā’’tiādimāha. Assāti bhagavato. Pañcamiyaṃ aṭṭhamiyaṃ cātuddasiyaṃ pañcadasiyanti ekekasmiṃ pakkhe cattāro vāre katvā māsassa aṭṭhavāre.

Vedanānaṃ balavabhāvena kharo pharuso kakkhaḷo. Ābādhoti pubbakammahetutāya kammasamuṭṭhāno ābādho saṅkhāradukkhatāsaṅkhāto sabbakālikattā sarīrassa sabhāgarogo nāma. Nāyamīdiso ābādho, ayaṃ pana bahalatarabyādhitāya ‘‘visabhāgarogo’’ti vutto. Anta-saddo samīpapavattoti āha – ‘‘maraṇantaṃ maraṇasantika’’nti. Vedanā…pe… akaronto ukkaṃsagatabhāvitakāyāditāya. Apīḷiyamānoti apīḷiyamāno viya. Ovādameva bhikkhusaṅghassa apalokananti āha – ‘‘ovādānusāsaniṃ adatvāti vuttaṃ hotī’’ti. Pubbabhāgavīriyaṃ nāma phalasamāpattiyā parikammabhūtavipassanāvīriyaṃ. Jīvitampi jīvitasaṅkhāro patituṃ adatvā attabhāvassa abhisaṅkharaṇato.

‘‘Ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī’’ti khaṇaparicchedavatī samāpatti khaṇikasamāpatti. Niggumbaṃ nijjaṭaṃ katvāti rūpasattakārūpasattakavasena pavattiyamānaṃ vipassanābhāvanaṃ sabbaso khilavirahena niggumbaṃ, abyākulatāya nijjaṭaṃ katvā. Mahāvipassanāvasenāti paccekaṃ savisesaṃ vitthāritānaṃ aṭṭhārasādīnaṃ mahāvipassanānaṃ vasena vipassitvā samāpannāsamāpatti, sā suṭṭhu vikkhambheti vedanaṃ mahābalavatāya pubbārammaṇassa, mahānubhāvatāya tathāpavattitavipassanāvīriyassa. Yathā nāmātiādinā tassa nidassanaṃ dasseti. Vedanāti dukkhavedanā. Cuddasahākārehīti tasseva sattakadvayassa vasena vadati. Sannetvāti antarantarā samāpannajjhānasamāpattisambhūtena vipassanāpītisinehena temetvā. Samāpattīti phalasamāpatti.

Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhito. Sarīrassa garuthaddhabhāvappatti madhurakatāti āha – ‘‘sañjātagarubhāvo sañjātathaddhabhāvo’’ti. Nānākāratoti puratthimādibhedato. Satipaṭṭhānadhammāti pubbe attanā bhāviyamānā satipaṭṭhānadhammā. Pākaṭā na honti kāyacittānaṃ akammaññatāya. Tanti dhammāti pariyattidhammā na ñāyanti.

Anantaraṃ abāhiranti dhammavasena puggalavasena ca antarabāhiraṃ akatvā. Ettakantiādinā vuttamevatthaṃ vivarati. Daharakāleti attano daharakāle. Na evaṃ hotīti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’tiādiko mānataṇhāmūlako issāmacchariyānaṃ pavattiākāro tathāgatassa na hoti, nattheva pageva tesaṃ samucchinnattāti āha – ‘‘bodhipallaṅkeyevā’’tiādi. Paṭisaṅkharaṇena veṭhena missakena. Maññeti yathāvuttaṃ paṭisaṅkharaṇasaññitena veṭhamissakena viya jarasakaṭaṃ. Arahattaphalaveṭhenāti arahattaphalasamāpattisaññitena atthabhāvaveṭhena.

Phalasamāpattiyā adhippetattā ‘‘ekaccānaṃ vedanānanti lokiyānaṃ vedanāna’’nti vuttaṃ. Attadīpāti ettha atta-saddena dhammo eva vutto, svāyamattho heṭṭhā vibhāvito eva. Navavidho lokuttaradhammo veditabbo. So hi catūhi oghehi anajjhottharaṇīyato ‘‘dīpo’’ti vutto. Tamaaggeti tamayogābhāvena sadevakassa lokassa agge. Sabbesanti sabbesaṃ sikkhākāmānaṃ. Te ‘‘dhammadīpā viharathā’’ti vuttā catusatipaṭṭhānagocarāva bhikkhū agge bhavissanti.

10. Bhikkhunupassayasuttavaṇṇanā

376. Kammaṭṭhānakammikāti kammaṭṭhānamanuyuttā. Visesetīti viseso, atisayo, svāyaṃ pubbāparaviseso upādāyupādāya gahetabboti taṃ dassetuṃ ‘‘tatthā’’tiādimāha.

Uppajjati kilesapariḷāhoti kāye asubhādivasena manasikāraṃ adahantassa manasikārassa vīthiyaṃ apaṭipannatā subhādivasena kāyārammaṇo kilesapariḷāho ca uppajjati. Vīriyārambhassa abhāvena tasmiṃ ārammaṇe cetaso vā līnattaṃ hoti, gocarajjhattato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Evaṃ kilesapariḷāhe cātiādinā tividhampi bhāvanānuyogassa kilesavatthubhāvaṃ upādāya samuccayavasena aṭṭhakathāyaṃ vuttaṃ. Yasmā pana te pariḷāhalīnattavikkhepā ekajjhaṃ na pavattanti, tasmā pāḷiyaṃ ‘‘kāyārammaṇo vā’’tiādinā aniyamattho vā-saddo gahito. Kilesānurañjitenāti kilesavivaṇṇitacittena hutvā na vattitabbaṃ. Kathaṃ pana vattitabbanti āha ‘‘kismiñcidevā’’ti. Na ca vitakketi na ca vicāretīti kilesasahagate vitakkavicāre na pavatteti. Sukhitoti jhānasukhena sukhito.

Imassa bhikkhuno bhāvanā pavattāti sambandho. Yasmā hi imassa bhikkhuno taṃ mūlakammaṭṭhānaṃ paripanthe sati ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā mūlakammaṭṭhānabhāvanā pavattā, tasmā paṇidhāya bhāvanāti vuttanti sambandho. Aṭṭhapetvāti cittaṃ appavattetvāti attho veditabbo. Kammaṭṭhānādīnaṃ tiṇṇampi vasena atthayojanā sambhavati. Tenāha ‘‘tatthā’’tiādi. Sārento viyāti rathaṃ vāhayanto viya. Samappamāṇato aṭṭhakādivasena sutacchitaṃ pakkhipanto viya. Sukheneva kilesānaṃ okāsaṃ adento antarā asajjanto alagganto. Vipassanācārassa āraddhavuttitaṃ aparipanthatañca dassento opammadvayamāha. Byābhaṅgiyāti kājadaṇḍena. Kilesapariḷāhādīnanti kilesapariḷāhalīnattavikkhepānaṃ.

Guḷakhaṇḍādīnīti guḷakhaṇḍasakkharakhaṇḍādīni ucchuvikārabhūtāni. ‘‘Kāye kāyānupassī viharāmī’’tiādivacanato ‘‘pubbabhāgavipassanā kathitā’’ti vuttaṃ.

Ambapālivaggavaṇṇanā niṭṭhitā.

2. Nālandavaggo

2. Nālandasuttavaṇṇanā

378. Dutiyavagge paṭhamasuttaṃ heṭṭhā vuttanayattā suviññeyyanti taṃ laṅghitvā ‘‘dutiye’’ti vuttaṃ.

Bhiyyataro abhiññātoti sambodhiyā seṭṭhataroti abhilakkhito. Bhiyyatarābhiññoti sabbasattesu adhikatarapañño. Tenāha ‘‘uttaritarañāṇo’’ti. Sammā anavasesato bujjhati etenāti sambodhīti āha – ‘‘sambodhiyanti sabbaññutaññāṇe’’ti. Nippadesā gahitāti anavasesā buddhaguṇā gahitā aggamaggasiddhiyāva bhagavato sabbaguṇānaṃ siddhattā. Na kevalañca buddhānaṃ, atha kho aggasāvakapaccekabuddhānampi taṃtaṃguṇasamijjhanaṃ aggamaggādhigamenevāti dassento ‘‘dvepi aggasāvakā’’tiādimāha.

Aparo nayo – pasannoti iminā pasādassa vattamānatā dīpitāti uppannasaddhoti imināpi saddhāya paccuppannatā pakāsitāti āha – ‘‘evaṃ saddahāmīti attho’’ti. Abhijānāti abhimukhabhāvena sabbaññeyyaṃ jānātīti abhiñño, bhiyyo adhiko abhiññoti bhiyyobhiñño. So eva atisayavacanicchāvasena bhiyyobhiññataroti vuttoti āha – ‘‘bhiyyataro abhiññāto’’ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā. Bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro. Svāyaṃ assa atisayo abhiññāya bhiyyobhāvakatoti āha – ‘‘bhiyyatarābhiñño vā’’ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha ‘‘arahattamaggañāṇe vā’’ti. Sabbanti sammāsambuddhena adhigantabbaṃ sabbaṃ.

Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha ‘‘madhure āgacchatī’’ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha – ‘‘seṭṭhe’’ti. Obhāsassa uḷāratā mahantabhāvenāti vuttaṃ – ‘‘vipule’’ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha – ‘‘usabhassa vācāsadisī’’ti. Yena guṇena sā taṃsadisā, taṃ dassetuṃ ‘‘acalā asampavedhī’’ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānādīsu kataparicayānaṃ ācariyānaṃ taṃ taṃ atthaṃ ñāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā ‘‘iti kira evaṃ kirā’’ti parikappanā itikirā. Piṭakassa ganthassa sampadānato bhūtato tassa gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ attānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tathevassa ‘‘evameta’’nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā kevalaṃ anussutato takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya gahaṇaṃ nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā therassa ca so avisayo, tasmā ‘‘paccakkhato ñāṇena paṭivijjhitvā viyā’’ti vuttaṃ. Sīhanādo viyāti sīhanādo. Taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento ‘‘sīhanādo’’tiādimāha. Unnādayantenāti asanisadisaṃ karontena.

Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyujjhanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci ‘‘dānattha’’nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhadānaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ. Tāpanañcettha gaggariyā dhammāpanasīsena vadati.

Sabbe teti sabbe te atīte niruddhe sammāsambuddhe. Tenetaṃ dasseti – ye te ahesuṃ atītamaddhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya ca buddhānaṃ lokiyacittācāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā, tato parato chinnavaṭumā chinnapapañcā pariyādinnavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi tava sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti. Tenāti sambodhisaṅkhātena sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena. Evaṃsīlāti tādisasīlā. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā ekadesasarūpekasesanayena. Tattha samādhipakkhāti vīriyasatiyo tadanuguṇā ca dhammā veditabbā. Jhānasamāpattīsu yebhuyyena vihāravohāro, jhānasamāpattiyo samādhippadhānāti vuttaṃ ‘‘samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahito’’ti.

Yathā pana heṭṭhā gahitāpi samādhipaññā paṭipakkhato vimuttattā vimuccana-saṅkhāta-kiccavisesa-dassanavasena vimuttipariyāyena puna gahitā ‘‘evaṃvimuttā’’ti, evaṃ dibbavihāro dibbavihāravisesadassanavasena puna gahito ‘‘evaṃvihārī’’ti, tasmā sabbesaṃ samāpattivihārānaṃ vasenettha attho yujjatīti daṭṭhabbaṃ. Vimuttīti saṅkhaṃ gacchanti vimuccitthāti katvā. Esa nayo sesesupi. Paṭippassaddhanteti paṭippassambhanosāpanena. Sabbakilesehi nissaṭattā asaṃsaṭṭhattā vimuttattā ca nissaraṇavimutti nibbānaṃ.

Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano. Tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha ‘‘anāgatāpī’’tiādi. ‘‘Attano cetasā paricchinditvā viditā’’ti kasmā vuttaṃ? Nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇānaṃ vasena vuttaṃ, tasmā nāyaṃ doso. Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha ‘‘thero kirā’’tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ. Tasmiṃ sāvakānaṃ ukkaṃsapariyantagate jānane nāyamanuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana ‘‘sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye’’ti atthaṃ vadanti, tathā sesapadesupi. Sīla…pe… samatthanti sīlasamādhipaññāvimuttiñāṇasaṅkhātānaṃ kāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa parehi ete buddhāti jānanassa ca kāraṇaṃ.

Anumānañāṇaṃ viya saṃsayaṭṭhitaṃ ahutvā idamidanti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha ‘‘dhammassa paccakkhato ñāṇassā’’ti. Anuetīti anvayoti āha ‘‘anuyogaṃ anugantvā’’ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti ‘‘diṭṭhena adiṭṭhassa anumāna’’nti veditabbā. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti ‘‘anumānañāṇaṃ nayaggāho vidito’’ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha ‘‘apariyanto’’ti. Tenāti apariyantattā. Tena vā apariyantena ñāṇena. Etena thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tattha tassa asaṅgamappaṭihataṃ anumānañāṇaṃ pavattetīti dasseti. Tenāha ‘‘so iminā’’tiādi. Tattha imināti iminā kāraṇena.

Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento ‘‘ekadvāranti kasmā āhā’’ti codanaṃ samuṭṭhāpesi.

Yassā paññāya vasena puriso paṇḍitoti vuccati, taṃ paṇḍiccanti āha – ‘‘paṇḍiccena samannāgato’’ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati aññāṇaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anuyāyanamaggo. Pākārabhāgā sambandhitabbā etthāti pākārasandhi, pākārassa phullitapadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha – ‘‘dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna’’nti. Chinnaṭṭhānanti chinnabhinnapadesaṃ, chinnaṭṭhānaṃ vā. Tañhi ‘‘vivara’’nti vuccati. Kīliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha ‘‘anuppannāya paññāya uppajjituṃ na dentī’’ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā appitacittā. Yathāsabhāvena bhāvetvāti yāthāvato sammadeva yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.

Purimanaye satipaṭṭhānāni bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ ‘‘apicetthā’’tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. ‘‘Catūsu satipaṭṭhānesu suppatiṭṭhitacittāti paṭhamaṃ vuttattā satipaṭṭhānesu vipassanaṃ gahetvā satta bojjhaṅge yathābhūtaṃ bhāvetvāti vuttattā maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato tesu ca adhigatameva hotīti bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā’’ti mahāsivatthero āha. Na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.

Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato upagatānañca parissayarahitasukhādhigamaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Anupariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ – ‘‘pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana’’nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesane añjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagaraṃ paviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho. Sesaṃ suviññeyyameva.

3. Cundasuttavaṇṇanā

379. Pubbe sāvatthito veḷuvagāmassa gatattā vuttaṃ ‘‘āgatamaggeneva paṭinivattanto’’ti. Sattannanti upaseno, revato, khadiravaniyo, cundo, samaṇuddeso ahanti catunnaṃ, cālā, upacālā, sīsūpacālāti, tissannanti imesaṃ sattannaṃ arahantānaṃ. Natthi nu khoti etthāpi ‘‘olokento’’ti ānetvā sambandho sīhāvalokanañāyena. Bhavissanti me vattāro harituṃ nāsakkhīti sambandho. Idaṃ dāni pacchimadassananti bhūtakathanamattaṃ, na tattha sālayatādassanaṃ yathā tathāgatassa vesāliyā nikkhamitvā nāgāpalokitaṃ.

Tassa tassa visesassa adhiṭṭhānavaseneva iddhibhedadassanaṃ iddhivikubbanaṃ. Sīhassa vijambhanādivasena kīḷitvā nādasadisī ayaṃ dhammakathāti vuttaṃ ‘‘sīhavikīḷito dhammapariyāyo’’ti. Gamanakālo mayhantīti ettha iti-saddo parisamāpane. Tena therena yathārambhassa vacanapabandhassa samāpitabhāvaṃ joteti. Esa nayo sesesupi edisesu sabbaṭṭhānesu. Yugandharādayo paribhaṇḍapabbatāti veditabbā. Ekappahārenevāti ekappahārena iva. Svāyaṃ iva-saddo na sakkomīti ettha ānetvā sambandhitabbo.

Paṭipādessāmīti ṭhitakāyaṃ paṭipādessāmi. Patthanākāle anomadassissa bhagavato vacanasutānusārena ñāṇena diṭṭhamattataṃ sandhāya ‘‘taṃ paṭhamadassana’’nti vuttaṃ. Dhāretuṃ asakkontī guṇasāraṃ. Esa maggoti eso jātānaṃ sattānaṃ maraṇaniṭṭhito pantho. Punapi evaṃbhāvino nāma saṅkhārāti saṅkhārā nāma evaṃbhāvino, maraṇapariyosānāti attho. Ettakanti ettakaṃ kālaṃ. Saṅkaḍḍhitvā saṃharitvā. Mukhaṃ pidhāyāti mukhaṃ chādetvā. Agghikasatānīti makuḷaṅkuracetiyasatāni.

Purimadivaseti atītadivase. Yasmā dhammasenāpatino arahattappattadivaseyeva satthu sāvakasannipāto ahosi, tasmā ‘‘pūritasāvakasannipāto esa bhikkhū’’ti vuttaṃ. Pañca jātisatānīti bhummatthe, accantasaṃyoge vā upayogavacanaṃ.

Kaḷopihatthoti vilīvamayabhājanahattho. ‘‘Cammamayabhājanahattho’’ti ca vadanti. Purantareti nagaramajjhe. Vaneti araññe.

Osakkanākāravirahitoti dhammadesanāya saṅkocahetuvirahito. Visāradoti sāradavirahito. Dhammojanti dhammarasaṃ, ojavantaṃ desanādhammanti attho. Dhammabhoganti dhammaparibhogaṃ, parehi saddhiṃ saṃvibhajanavasena pavattaṃ dhammasambhoganti desanādhammameva vadati. Tena vuttaṃ ‘‘ubhayenapi dhammaparibhogova kathito’’ti.

Piyāyitabbato piyehi. Manassa vaḍḍhanato manāpehi. Jātiyāti khattiyādijātiyā. Nānābhāvo asahabhāvo visuṃbhāvo. Aññathābhāvo aññathattaṃ. Sarīranti rūpadhammakāyasaṅkhātaṃ sarīraṃ. Rūpakāye hi bhijjante bhijjanteva. So bhijjeyyāti so mahantataro khandho bhijjeyya.

Dakkhiṇadisaṃ gatoti dakkhiṇadisāmukhe pavatto. Mahākhandho viyāti mahanto sāravanto sākhākhandho viya. Sākhakhandhā hi disābhimukhapavattākārā, mūlakhandho pana uddhamuggato. Soḷasannaṃ pañhānanti soḷasannaṃ aparāpariyapavattaniyānaṃ atthānaṃ. Ñātuṃ icchito hi attho pañho.

4-5. Ukkacelasuttādivaṇṇanā

380-381. Amāvasuposatheti amāvasiuposathe, kālapakkhauposatheti attho. Purimanayenevāti anantarasutte vuttanayeneva.

6. Uttiyasuttavaṇṇanā

382. Maccudheyyassāti maccuno pavattiṭṭhānassa.

8. Brahmasuttavaṇṇanā

384. Tasmiṃ kāleti paṭhamābhisambodhiyaṃ. Bhikkhuyeva natthi dhammacakkassa appavattitattā, bhikkhuyeva bhikkhulakkhaṇayogato. Ekako maggo, na dvedhāpathabhūtoti ekamaggo, taṃ ekamaggaṃ. Jātiyā khayo vaṭṭadukkhassa antabhūtoti jātikkhayanto, nibbānaṃ, taṃ diṭṭhattā jātikkhayantadassīti evamettha attho daṭṭhabbo.

9. Sedakasuttavaṇṇanā

385. Ayaṃ tassa laddhīti ayaṃ idāni vuccamānā tassa ācariyassa laddhi. Tato anāmentoti yena vaṃso namati, tena kāyaṃ anāmento. Tathā namanto hi patitvā cuṇṇavicuṇṇaṃ hoti. Tanti kāyaṃ, taṃ vaṃsaṃ vā. Ākaḍḍhento viyāti namitaṭṭhānato parabhāgena ākaḍḍhento viya. Ekatobhāgiyaṃ katvāti yathāvuttaṃ satiṃ sūpaṭṭhitaṃ katvā onataṃ viya katvā. Tathā karaṇaṃ pana tathā vātūpatthambhagāhāpanenāti āha – ‘‘vātūpatthambhaṃ gāhāpetvā’’ti. Tañca satiyā tadatthaṃ upaṭṭhānenāti vuttaṃ ‘‘satiṃ sūpaṭṭhitaṃ katvā’’ti. Niccalova nisīdanto antevāsī ācariyaṃ rakkhati, ettakaṃ ācariyassa laddhivasena vuttaṃ. ‘‘Ācariyo vaṃsaṃ suggahitaṃ gaṇhanto’’tiādi sabbaṃ heṭṭhā vuttanayameva.

‘‘Attānameva rakkhatī’’ti idaṃ attano rakkhaṇaṃ padhānaṃ katvā vuttaṃ, na antevāsikanti avadhāraṇaphalaṃ. Attarakkhāya panettha sijjhamānāya antevāsikarakkhāpi siddhā eva hotīti. Dutiyapakkhepi eseva nayo. So tattha ñāyoti yā attano eva rakkhā, sā atthato pararakkhāpi hotīti ayamettha ñāyo yuttappayogo. Anuvaḍḍhiyāti yathāvaḍḍhitassa anuanuvaḍḍhiyā. Etena paṭiladdhasampayuttapamodanākāro dassitoti āha – ‘‘sapubbabhāgāya muditāyāti attho’’ti. Āsevanāyātiādīni padāni anudayatāpariyosānāni (yasmā satipaṭṭhānaṃ sevantassa siddhaṃ attano ca parassa ca rakkhaṇaṃ pakāsenti, tasmā) – ‘‘attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabba’’ntiādi vuttaṃ.

10. Janapadakalyāṇīsuttavaṇṇanā

386. Janapadasmiṃ kalyāṇīti sakalajanapade bhaddā rūpasampattiyā sikkhāsampattiyā ca sundarā seṭṭhā. Rūpasampatti ca nāma sabbaso rūpadosābhāvena rūpaguṇapāripūriyā hotīti tadubhayaṃ dassetuṃ ‘‘chasarīradosarahitā pañcakalyāṇasamannāgatā’’ti vuttaṃ. Taṃ duvidhampi vivaranto ‘‘sā hī’’tiādimāha. Pañcakalyāṇasamannāgatāti pañcavidhasarīraguṇasampadāhi samannāgatā. Nātidīghā nātirassāti pamāṇamajjhimā dīghatarappamāṇā na hoti, na atirassā, lakuṇḍakarūpā na hoti. Nātikisāti ativiya kisathaddhamaṃsalohitā dissamānā aṭṭhisarīrā jālasarīrā na hoti. Nātithūlāti bhāriyamaṃsā mahodarā na hoti. Nātikāḷā nāccodātāti ativiya kāḷavaṇṇā jhāmaṅgāro viya, dadhitakkādīhi pamajjitamattakaṃsalohavaṇṇā na hoti. Manussaloke tādisiyā rūpasampattiyā abhāvato atikkantā manussavaṇṇaṃ. Yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca paresaṃ pasādāvahā nātidīghatādayo. Evaṃ manussānaṃ dibbarūpatāsampattīpīti vuttaṃ ‘‘appattā dibbavaṇṇa’’nti. Ettha ca nātidīghanātirassatāvacanena ārohasampatti vuttā ubbedhena pāsādikabhāvato. Kisathūladosābhāvavacanena pariṇāhasampatti vuttā. Ubhayenapi saṇṭhānasampadā vibhāvitā, nātikāḷatāvacanena vaṇṇasampatti vuttā vivaṇṇatābhāvato. Piyaṅgusāmāti pariṇatapiyaṅgupupphasadisasarīranibhāsā. Mukhapariyosānanti adharoṭṭhamāha. Ayaṃ yathāvuttā sarīravaṇṇasampatti. Assāti janapadakalyāṇiyā. Chavikalyāṇatā chavisampattihetukattā tassā. Esa nayo sesesupi. Nakhā eva pattasadisatāya nakhapattāni.

(Pasāvo sarīrāvayavena iriyananti āha – ‘‘pavattīti attho’’ti, pasāvo yathāparitameva kanatanti, na sabhāvasandhānaṃ. Yathāvibhāvasena uttamameva naccaṃ naccati. Te vā vīsatiyāsūtiraṃ dhānappattiyā pavattiyā pavattimakatamandatā vibhāvasuṭatassa uttamameva gītañca gāyatīti attho.) [Etthantare pāṭho asuddho dussodhanīyo ca. Suddhapāṭho gavesitabbo.] Samatittiko telapattoti mukhavattisamaṃ telānaṃ pūritattā samatittikamukhaṃ telabhājanaṃ. Antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇinti janapadakalyāṇiyā, tassā ca naccagītaṃ pekkhituṃ sannipatitamahājanasamūhassa majjhato pariharitabbo netabbo. Nanti telaṃ. Āhareyyāti āpajjeyya. Tatridaṃ opammasaṃsandanaṃ – telapattaṃ viya kāyagatāsati, tassa pariharaṇapuggalo viya vipassako, janakāyā viya puthuttārammaṇāni, asipuriso viya mano, telassa cajanaṃ viya kilesuppādanaṃ, sīsapātanaṃ viya ariyamaggañāṇasīsānuppatti. ‘‘Kāyagatā sati no bhāvitā…pe… sikkhitabba’’nti vuttattā ‘‘pubbabhāgavipassanāva kathitā’’ti vuttaṃ.

Nālandavaggavaṇṇanā niṭṭhitā.

3. Sīlaṭṭhitivaggo

1-2. Sīlasuttādivaṇṇanā

387-388. Sīlānīti bahuvacanaṃ anekavidhattā sīlassa. Tañhi sīlanaṭṭhena ekavidhampi cārittādivasena anekavidhaṃ. Tenāha – ‘‘catupārisuddhisīlānī’’ti. Pañhamaggoti ñātuṃ icchitassa atthassa vīmaṃsanaṃ. Tenāha – ‘‘pañhagavesana’’nti.

3-5. Parihānasuttādivaṇṇanā

389-391. Puggalavasena parihānaṃ hoti na dhammavasena. Yo na bhāveti, tasseva parihāyati. Tenāha ‘‘yo hī’’tiādi.

6. Padesasuttavaṇṇanā

392. Padesato bhāvitattāti ekadesato bhāvitattā bhāvanāpāripūriyā ananuppattattā. Tenāha – ‘‘cattāro hi magge’’tiādi.

7. Samattasuttavaṇṇanā

393. Samattā bhāvitattāti pariyattā bhāvitattā.

8-10. Lokasuttādivaṇṇanā

394-396. Mahāvisayattā mahatiyo abhiññā etassāti mahābhiñño, tassa bhāvoti sabbaṃ vattabbaṃ. ‘‘Satatavihāravasena vutta’’nti vatvā tamatthaṃ pākaṭaṃ kātuṃ ‘‘thero kirā’’tiādi vuttaṃ. Tassāti therassa. Āvajjanassa gatinti ekāvajjanasseva gamanavīthiṃ. Anubandhati cakkavāḷānaṃ sahassaṃ ekāvajjaneneva sahassalokadhātuyā icchitamatthaṃ jānituṃ samatthoti dasseti.

Sīlaṭṭhitivaggavaṇṇanā niṭṭhitā.

4. Ananussutavaggavaṇṇanā

397-407. vedanā sammasitvāti yā tebhūmakavedanā sammasitvā. Tāvassāti tā tebhūmakavedanā eva assa bhikkhuno. Sadisavasena cetaṃ vuttaṃ, aniccādisammasanavasena viditā pubbabhāge sammasanakāle upaṭṭhahanti. Pariggahitesūti parijānanavasena paricchijja gahitesu. ‘‘Vedanā taṇhāpapañcassa, vitakko mānapapañcassa, saññā diṭṭhipapañcassa mūlavasena sammasanaṃ vuttā’’ti vadanti. ‘‘Vedanāvitakkasaññā taṇhāmānadiṭṭhipapañcānaṃ mūladassanavasenā’’ti apare.

Ananussutavaggavaṇṇanā niṭṭhitā.

5. Amatavaggo

2. Samudayasuttavaṇṇanā

408. Sārammaṇasatipaṭṭhānāti ārammaṇalakkhitā satipaṭṭhānā kathitā, na satilakkhaṇā.

4. Satisuttavaṇṇanā

410. Suddhikaṃ katvā visuṃ visuṃ katvā. Tathā ca vuttaṃ pāḷiyaṃ ‘‘kāye vā bhikkhū’’ti.

6. Pātimokkhasaṃvarasuttavaṇṇanā

412. Jeṭṭhakasīlanti padhānakasīlaṃ. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha ‘‘tipiṭakacūḷanāgatthero panā’’tiādi. Tattha pātimokkhasaṃvarova sīlanti avadhāraṇaṃ itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca chasikkhāpadavītikkamane gilānapaccayassa appaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarādīni. Sīlanti vuttaṭṭhānaṃ nāma natthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma natthīti nippariyāyasīlataṃ tesaṃ paṭikkhipati. Chadvārarakkhaṇamattamevāti tassa sallahukatamāha cittādhiṭṭhānamattena paṭipākatikabhāvappattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānasīlassa paripālanaparisodhanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasīlasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni. Pātimokkhasaddassa attho pana visuddhimaggasaṃvaṇṇanādīsu vitthārito, tasmā tattha vuttanayeneva veditabbo.

Ācārena ca gocarena ca sampannoti kāyikacetasikaavītikkamasaṅkhātena ācārena ca navesiyādigocaratādisaṅkhātena gocarena ca sampanno, sampannaācāragocaroti attho. Appamattakesūti atiparittakesu anāpattigamanīyesu. ‘‘Dukkaṭadubbhāsitamattesū’’ti apare. Vajjesūti akaraṇīyesu gārayhesu. Te pana ekantato akusalā hontīti āha – ‘‘akusaladhammesū’’ti. Bhayadassāvīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā dassanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpada’’ntiādimāha. Sikkhāpadaṃ samādātabbaṃ sikkhitabbañcāti adhippāyo. Sikkhāti adhisīlasikkhā. Pubbe pada-saddo adhiṭṭhānaṭṭho, idha bhāgatthoti daṭṭhabbanti āha – ‘‘sikkhākoṭṭhāsesū’’ti. Mūlapaññattianupaññattiādibhedaṃ yaṃkiñci sikkhitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha – ‘‘kāyikaṃ vā vācasikaṃ vā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha – ‘‘taṃ taṃ sabba’’nti. ‘‘Tato tvaṃ bhikkhu sīlaṃ nissāyā’’ti vacanato anabhijjhā abyāpādasammādiṭṭhiyopi sīlanti vuttā, tasmā imasmiṃ sutte ‘‘pātimokkhasaṃvarasīlameva kathita’’nti vuttaṃ.

7. Duccaritasuttavaṇṇanā

413. Etthāpi manosucaritaṃ sīlaṃ nāmāti dassetīti katvā vuttaṃ ‘‘pacchimāpi tayo’’ti. Anabhijjhāabyāpādasammādiṭṭhidhammā sīlaṃ hotīti veditabbā kāyavacīsucaritehi saddhiṃ manosucaritampi vatvā ‘‘tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāyā’’ti vuttattā. Sesaṃ vuttanayameva. Chaṭṭhasattamesūti chaṭṭhasattamavaggesu apubbaṃ natthi. Tena vuttaṃ ‘‘heṭṭhā vuttanayeneva attho veditabbo’’ti. Vaggapeyyālato pana imasmiṃ satipaṭṭhānasaṃyutte katipayavaggā saṅgahaṃ ārūḷhā, tathāpi tesaṃ atthavisesābhāvato ekaccesu potthakesu mukhamattaṃ dassetvā saṃkhittā, ekaccesu atisaṃkhittāva, te saṅkhepavasena dve katvā ‘‘chaṭṭhasattamesū’’ti vuttaṃ.

Amatavaggavaṇṇanā niṭṭhitā.

Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.

4. Indriyasaṃyuttaṃ

1. Suddhikavaggo

1. Suddhikasuttavaṇṇanā

471. Catubhūmaka …pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena ceva kusalādīhi sabbasaṅgāhakadhammaparicchedavasena ca vuttanti attho.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

477. Dukkhasaccavasenāti dukkhasaccabhāvena na pajānanti. Tañhi pariññeyyatāya dukkhasaccasaṅgahaṃ. Samudayasaccavasenāti taṇhāvijjādiṃ saddhindriyassa samudayasaccabhāvena na pajānanti. Nirodhanti saddhindriyassa anupādāya nirodhanimittaṃ nibbānaṃ. Paṭipadanti saddhindriyanirodhagāminiṃ paṭipadaṃ ariyamaggaṃ. Sesesūti vīriyindriyādīsu.

Sukkapakkheti ‘‘saddhindriyaṃ pajānantī’’tiādinayappavatte anavajjapakkhe. Adhimokkhavasena āvajjanasamudayāti ‘‘atthi dinna’’ntiādinayappavattapubbabhāgabhūtasaddhādhimokkhavasena āvajjanuppattiyā. Tasmā paṭhamuppannā saddhā eva hettha ‘‘āvajjana’’nti vuttā, na manodvārāvajjanaṃ. Esa nayo sesesupi. Tasmā paṭhamuppannā āvajjanā paggahuppattiṭṭhānānaṃ tikkhānaṃ vīriyindriyādīnaṃ paṭhamuppattiyā āvajjanapariyāyena vuttāti daṭṭhabbaṃ. Dubbalā hi paṭhamuppannā paggahābhāvato vīriyindriyādīnaṃ samudayoti balavabhāvappattavīriyindriyādikassa āvajjanaṭṭhāniyāni hontīti tesaṃ samudayoti vuttā, pubbe adhimuccanādivasena pavattassa āvajjanassa samudayāti attho. Puna chandavasenāti kattukāmatākusalacchandavasena saddhādīnaṃ uppādetukāmatākārappavattassa chandassa vasena. Manasikāravasena āvajjanasamudayāti saddhindriyādivasena pavattassa dubbalassa tassa nibbattakayonisomanasikāravasena āvajjanassa uppattiyā. Evampīti ‘‘adhimokkhavasenā’’tiādinā vuttākārenapi. Chasu suttesūti dutiyato paṭṭhāya chasu suttesu. Catusaccameva kathitaṃ. Assādaggahaṇena hi samudayasaccaṃ, ādīnavaggahaṇena dukkhasaccaṃ, nissaraṇaggahaṇena nirodhamaggasaccāni gahitānīti. Paṭhamasutte pana indriyānaṃ sarūpadassanamevāti.

8. Dabbasuttavaṇṇanā

478. Soto āpajjīyati etenāti sotāpatti, anāgataṃ pati paṭhamamaggo. Sototi ariyamaggasoto daṭṭhabbo. Āpajjīyatītiādito paṭipajjīyati. Paṭhamamaggapaṭilābhanimittāni sotāpannassa aṅgāni idha ‘‘sotāpattiyaṅgānī’’ti vuttāni. Tāni pana tīsu ṭhānesu saddhā ariyakantasīlañcāti veditabbāni. Savisayeti sakavisaye. Jeṭṭhakabhāvadassanatthanti padhānabhāvadassanatthaṃ. Yattha saddhādiindriyānaṃ sātisayakiccaṃ, tesaṃ kiccātirekataṃ dassetunti attho. Idāni tamatthaṃ upamāhi vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Patvāti attano kiccātirekaṭṭhānaṃ paṭilabhitvā. Pubbaṅgamanti saddahanakiccesu purecāraṃ dhorayhaṃ. Sesāni vīriyindriyādīni. Tadanvayānīti tadanugatāni tassa saddhindriyādikassa pakkhikāni. Esa nayo sesesupi. Jhānavimokkheti jhānasaṅkhāte vimokkhe samādhipadhānatāya jhānānaṃ. Evañca katvā ‘‘sotāpattiyaṅgāni patvā’’ti idañca vacanaṃ samatthitaṃ hoti. Saddhūpanisañhi sīlanti. Ariyasaccāni patvāti cattāri saccāni abhisametabbāni pāpuṇitvā.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480. Nepakkaṃ vuccati paññāti āha – ‘‘paññāyetaṃ nāma’’nti. Nipāyati saṃkilesadhamme visoseti nikkhāmetīti nipako, thiratikkhasatipuggalo, tassa bhāvo nepakkanti satiyāpi nepakkabhāvo yujjateva. Evañhi ‘‘satinepakkenā’’ti idaṃ vacanaṃ samatthitaṃ hoti, satiyā ca nepakkenāti evaṃ vuccamānena satiniddeso nāma kato hotiyeva. Asukaṃ nāma suttaṃ vā kammaṭṭhānaṃ vā me bhāsitanti. Vossajjīyati saṅkhāragataṃ etasmiṃ adhigateti vossaggo, nibbānaṃ. Taṃ ārammaṇaṃ karitvāti āha – ‘‘nibbānārammaṇaṃ katvā’’ti. Gacchantiyāti saṅkhārānaṃ udayañca vayañca udayabbayaṃ gacchantiyā bujjhantiyā. Tenāha ‘‘udayabbayapariggāhikāyā’’ti. Saddhāsatipaññindriyāni pubbabhāgāni ‘‘itipi so bhagavā arahaṃ, cirakatampi cirabhāsitampi saritā anussaritā, udayatthagāminiyā paññāyā’’ti ca vuttattā. ‘‘Āraddhavīriyo viharati, so anuppannāna’’ntiādinā ca vuttattā vīriyindriyaṃ missakaṃ. ‘‘Vossaggārammaṇaṃ karitvā’’ti vuttattā samādhindriyaṃ nibbattitalokuttarameva. Ayamevāti yvāyaṃ navame vutto. Ayameva pubbabhāgamissakalokuttarattadhammaparicchedo.

Suddhikavaggavaṇṇanā niṭṭhitā.

2. Mudutaravaggo

1. Paṭilābhasuttavaṇṇanā

481. Sammappadhāne ārabbhāti sammappadhāne bhāvanāvasena ārabbha. Tenāha ‘‘bhāvento’’ti. Yathā vīriyindriyaniddese ‘‘cattāro sammappadhāne ārabbha vīriyaṃ paṭilabhatī’’ti desanā āgatā, evaṃ satindriyaniddese ‘‘cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhatī’’ti, tasmā ‘‘satindriyepi eseva nayo’’ti vuttaṃ. Saddhindriyādiniddesesu pana na tathā deseti.

2. Paṭhamasaṃkhittasuttavaṇṇanā

482. Indriyānaṃ tikkhādibhāvo vipassanāvasena vā maggavasena vā phalavasena vā gahetabboti vuttaṃ ‘‘tatoti…pe… veditabba’’nti. Nanu cettha mudubhāvo eva pāḷiyaṃ gahitoti? Saccametaṃ, taṃ pana tikkhabhāve asati na hoti tikkhādibhāvoti vuttaṃ. Yato hi ayaṃ mudu, ito taṃ tikkhanti vattabbataṃ labhati apekkhāsiddhattā tikkhamudubhāvānaṃ pārāpāraṃ viya. Idāni ‘‘tato’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘samattānī’’tiādi vuttaṃ. Tattha samattānīti sampannāni. Itaraṃ tasseva vevacanaṃ. Samattānīti vā pariyattāni, samattānīti attho. ‘‘Tato mudutarāni dhammānusārīmaggassā’’ti kasmā vuttaṃ? Tatoti hi sotāpattimaggavipassanindriyāni adhippetāniyeva, ‘‘tato mudutarānī’’ti vuttapaṭhamamaggo dhammānusārī vā siyā saddhānusārī vāti byabhicarati? Nāyaṃ doso, sotāpattimaggekadesavaseneva laddhabbapaṭhamamaggāpekkhāya vipassanāya vibhāgassa adhippetattā. Yo hi sotāpanno hutvā iriyāpathaṃ akopetvā yathānisinnova sakadāgāmimaggaṃ pāpuṇāti, tassa vipassanindriyāni sandhāya avibhāgena vuttaṃ – ‘‘tato mudutarāni sotāpattimaggassa vipassanindriyāni nāmā’’ti. Yo pana sotāpanno hutvā kālantarena sakadāgāmī hoti, tassa sotāpattimaggatthāya pavattāni vipassanindriyāni nāma honti. So ce dhammānusārīgotto, tassa yathāvuttavipassanindriyato mudutarānīti ‘‘tato mudutarāni dhammānusārīmaggassā’’ti vuttaṃ. Vipassanindriyāni nāmāti ānetvā sambandho. Dhammānusārīvipassanindriyato saddhānusārīvipassanindriyānaṃ mudubhāvassa kāraṇaṃ sayameva vakkhati. Dhammena paññāya maggasotaṃ anussaratīti dhammānusārī, paññuttaro ariyo. Saddhāya maggasotaṃ anussaratīti saddhānusārī, saddhuttaro ariyo.

Evaṃ vipassanāvasena dassetvā maggavasena dassetuṃ ‘‘tathā’’tiādi āraddhaṃ. Sampayogato sabhāvato ca arahattamaggapariyāpannāni arahattamaggindriyāni. Arahattaphalindriyānīti etthāpi eseva nayo.

Idāni phalavasena dassetuṃ ‘‘samattāni paripuṇṇānī’’tiādi vuttaṃ. Sotāpattimaggaṭṭhapuggalavasena nānattaṃ jātaṃ, tasmā te dvepi idha tatiyavāre na labbhantīti adhippāyo. Dhammānusārīsaddhānusārīnaṃ nānattaṃ kathaṃ jātanti āha ‘‘āgamanenapi maggenapī’’ti. Tadubhayaṃ dassento ‘‘saddhānusārīpuggalo’’tiādimāha. Uddisāpentoti uddesaṃ gaṇhanto.

Maggo tikkho hoti upanissayindriyānaṃ tikkhavisadabhāvato. Tenāha ‘‘sūraṃ ñāṇaṃ vahatī’’ti. Asaṅkhārenāti saraseneva. Appayogenāti tasseva vevacanaṃ. Dhammānusārīpuggalo hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti. Saddhānusārīpuggalo pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā dhammānusārissa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ hutvā vahati, yathā nāma tikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi khippaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā dhammānusārino pubbabhāgabhāvanā hoti, saddhānusārino pana pubbabhāgakkhaṇe kilesacchedakañāṇaṃ dandhaṃ na tikhiṇaṃ asūraṃ hutvā vahati, yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi sīghaṃ na vahati, saddo suyyati, balavavāyāmakiccaṃ icchitabbaṃ hoti, evarūpā saddhānusārino pubbabhāgabhāvanā hoti. Evaṃ santepi kilesakkhaye nānattaṃ natthi. Tenāha ‘‘kilesakkhaye panā’’tiādi. Avasesā ca kilesā khīyanti saṃyojanakkhayāya yogattā.

3. Dutiyasaṃkhittasuttavaṇṇanā

483. Tatoti phalato phalavemattatāya cariyamānattā. Indriyavemattatā saddhādīnaṃ indriyānaṃ nānattena. Phalanānattanti arahattaphalādinānattaṃ. Puggalanānattanti anāgāmiādipuggalanānattaṃ.

4. Tatiyasaṃkhittasuttavaṇṇanā

484. Sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūraṃ arahattamaggaṃ karonto nipphattito arahattaphalaṃ ārādheti nipphādeti. Tayo padesamaggeti sīlakkhandhādīnaṃ apāripūriyā ekadesabhūte tayo heṭṭhimamagge. Padesaṃ heṭṭhimaphalattayaṃ. Catūsūti imasmiṃ vagge paṭhamādīsu catūsu suttesu. Kāmañcettha tatiye ‘‘tatoti phalavasena nissakka’’nti vuttaṃ, catutthe ‘‘paripūraṃ paripūrakārī ārādheti, padesaṃ padesakārī’’ti, ‘‘catūsupi suttesu missakāneva indriyāni kathitānī’’ti pana vacanato vipassanāvasenapi yojanā labbhatevāti daṭṭhabbaṃ.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-487. Vipassanāvasena nissakkaṃ veditabbaṃ, na maggaphalavasena, imasmiṃ sutte sabbasova vipassanindriyānaṃ eva adhippetattā. Idāni tamatthaṃ pākaṭaṃ kātuṃ ‘‘paripuṇṇāni hī’’tiādi vuttaṃ. Avihādīsu pañcasu suddhāvāsesu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā kilesaparinibbānena parinibbāyanato antarāparinibbāyī, asaṅkhārena appayogena sarasatova parinibbāyanato asaṅkhāraparinibbāyī, tabbipariyāyato sasaṅkhāraparinibbāyī, uddhaṃ vāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto, akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmīti evamettha saddattho daṭṭhabbo.

Imasmiṃ pana ṭhāneti ‘‘vipassanāvasena nissakka’’nti vuttaṭṭhāne. Arahattamaggeyeva ṭhatvāti imasmiṃyeva bhave arahattamaggeyeva, na vipassanāya ca ṭhatvā. Pañca nissakkāni nīharitabbānīti ‘‘tato mudutarehi antarāparinibbāyī hotī’’tiādīni pañca nissakkāni niddhāretvā kathetabbāni. Idāni tamatthaṃ vivaranto ‘‘arahattamaggassa hī’’tiādimāha. Tattha avihādīsu uppajjitvā uppannasamanantarāya parinibbāyanato paṭhamaantarāparinibbāyī. Tattha āyuppamāṇavemajjhaṃ appatvāva parinibbāyanato dutiyaantarāparinibbāyī, āyuvemajjhaṃ patvā parinibbāyanato tato paraṃ tatiyaantarāparinibbāyī veditabbo. ‘‘Pañca nissakkānī’’ti kasmā vuttaṃ? Nanu asaṅkhārasasaṅkhāraparinibbāyīti vattabbanti? Na vattabbanti dassento āha ‘‘asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā’’ti.

Tīṇi nissakkānīti ‘‘tato mudutarehi sotāpanno hotī’’tiādīni tīṇi nissakkapadāni. Idha sakadāgāmī na gahito, so anāgāmimagge ṭhatvā nīharitabbo, anāgāmimaggassa vipassanindriyehi mudutarehi sakadāgāmī hoti. Sakadā…pe… mudutarānīti idaṃ sakadāgāmimaggassa vipassanindriyehi ekabījisaṅkhātasotāpannavipassanindriyāni mudutarāni hontīti tīṇi katvā vuttaṃ. Dhammānusārītiādidvayaṃ kolaṃkolādidvayena gahitaṃ hotīti. Sakadāgāmimaggassa hītiādi vuttasseva atthassa vivaraṇaṃ. Sesaṃ heṭṭhā vuttanayameva. Chaṭṭhasattamāni vuttanayānevāti chaṭṭhasattamāni suttāni dutiyatatiyesu vuttanayāneva. Tattha pana missakāni indriyāni kathitāni, idha pubbabhāgavipassanindriyāni kathitānīti ayameva viseso.

8. Paṭipannasuttavaṇṇanā

488. Tanti maggaphalavasena nissakkaṃ. Pāḷiyaṃ vuttameva ‘‘arahattaphalasacchikiriyāya paṭipanno hotī’’tiādinā. Aṭṭhahīti catūhi phalehi catūhi ca maggehīti aṭṭhahi. Bahibhūto na antobhāvo. Lokuttarāneva indriyāni kathitāni maggaphalacittuppādapariyāpannattā.

9-10. Sampannasuttādivaṇṇanā

489-490. Indriyasampannoti ettha sampannasaddo paripūriatthoti āha ‘‘paripuṇṇindriyo’’ti. Missakāni indriyāni kathitāni sāmaññatova desitattā.

Mudutaravaggavaṇṇanā niṭṭhitā.

3. Chaḷindriyavaggo

2. Jīvitindriyasuttavaṇṇanā

492. Itthibhāveti itthitāya. Indaṭṭhaṃ karoti tathāsattajanasāmaññakāraṇabhāvato. Itthiyā eva indriyaṃ itthindriyaṃ. Esa nayo purisindriye. Jīviteti sahajātadhammānaṃ jīvane pālane pavattane. Vaṭṭindriyānīti vaṭṭahetubhūtāni indriyāni. Imesu hi upādinnaindriyesu sati vaṭṭaṃ vattati paññāyati.

3. Aññindriyasuttavaṇṇanā

493. Ajānitapubbaṃ dhammanti catusaccadhammamāha, tathā tesaṃyeva ñātadhammānanti. Ayaṃ panettha attho – ājānātīti aññā, paṭhamamaggena ñātamanatikkamitvā jānātīti attho. Sotāpannādīnaṃ chaariyānaṃ etaṃ nāmaṃ. Aññassa indriyāni aññindriyāni. Aññātāvīsūti ājānitavantesu. Yasmā aggaphaladhammesu ñāṇakiccaṃ sātisayaṃ, tasmā taṃ kiccaṃ sesadhammesupi samāropetvā vuttaṃ ‘‘aññātāvīsu arahattaphaladhammesū’’ti. Tattha tattha tesu tesu maggaphalesu. Tena tenākārenāti anaññātajānanādiākārena.

4. Ekabījisuttavaṇṇanā

494. Vipassanato nissakkanti vipassanindriyehi nissakkaṃ. Idāni tameva saṅkhepato vuttamatthaṃ vivaranto ‘‘samattānī’’tiādimāha. Tīṇi nissakkāni evamidha pañca nissakkāni nīharitabbāni ekabījiādivibhāvanato. Tenāha ‘‘sakadāgāmimaggassa hī’’tiādi. Sotāpattimaggassa vipassanindriyāni nāma tenattabhāvena sakadāgāmimaggaṃ pattuṃ gacchantassa sotāpannassa vipassanindriyāni. Pañcapi te sotāpattimaggassa bhedāyevāti ‘‘sakadāgāmimagge ṭhatvā nīharitabbānī’’ti vuttaṃ.

Ekabījīti ettha khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabīji nāma. Tenāha – ‘‘sotāpanno hutvā’’tiādi. Mānusakaṃ bhavanti idaṃ panettha desanāmattaṃ, devabhavaṃ nibbattetītipi vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmānetāni. Ettakañhi pamāṇaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ.

Dve tayo bhaveti devamanussesu eva dve tayo bhave. Sambodhicatusaccadhammo paraṃ ayanaṃ nissayo gati etassāti sambodhiparāyaṇo. Kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogesu kulesu eva nibbattatīti attho. Kevalopi hi kula-saddo mahābhogakulameva vadati. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhaveti ayampi missakabhavena kathito. Jātassa kumārassa viya ariyāya jātiyā jātassa nāmametaṃ, yadidaṃ niyatoti sattakkhattuparamādikoti ca samaññāti dassento āha ‘‘bhagavatā gahitanāmavasenevā’’tiādi.

Yadi pubbahetuniyamato sotāpanno ca niyatoti sotāpattimaggato uddhaṃ tiṇṇaṃ maggānaṃ upanissayābhāvato pubbahetukiccaṃ natthīti sotāpattimaggassa upanissayabhāvo āpajjati. Yadi tassapi pubbahetuupanissayo siyā, tāva niyamato sotāpattimagguppattito pubbe eva niyamito, yāvañca akaniṭṭhaṃ tassa pubbahetu nāma, ahetukatā āpannā, iccassa ahetu appaccayā nipphatti pāpuṇāti. Kiñca hetu ce? Niyamato sotāpanno ca niyatoti paṭhamamaggādhigameneva anukkamena upari tiṇṇaṃ maggānaṃ kiccāni nipphajjanti, evaṃ sattakkhattuparamatādiniyame sati sattamabhavādito uddhaṃ pavattatāya dukkhassa mūlabhūtā kilesā paṭhamamaggeneva khīṇāti upari tayo maggā akiccā siyuṃ. Tenāha ‘‘paṭhamamaggassa upanissayo kato nāmā’’tiādi.

Yadi upari tayo maggā sattakkhattuparamāditaṃ niyamenti, tato ca añño sotāpanno natthīti sotāpattimaggassa akiccakatā nippayojanatā āpajjeyya. Atha sakkāyadiṭṭhiādippahānaṃ tassa kiccaṃ, tesaṃ tesaṃ pahānena sattakkhattuparamādiniyamatāya. Bhavitabbaṃ, yāva uparimaggā eva hontīti sattabhavādito uddhamapavattanato tena vinānena sakkāyadiṭṭhiādippahānena ca tena vinā bhavitabbanti āha – ‘‘paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjatī’’ti. Tiṇṇaṃ maggānanti upari tiṇṇaṃ maggānaṃ. Vipassanā niyametīti yujjatīti vuttamatthaṃ vivaranto ‘‘sace hī’’tiādimāha.

Sotāpanno vaṭṭajjhāsayo. Tatrekacce pākaṭe paññāte dassento ‘‘anāthapiṇḍiko’’tiādimāha. Idhaṭṭhakavokiṇṇasukkhavipassakassāti yo imasmiṃ kāmabhave ṭhito manussadevavasena vokiṇṇabhavūpapattiko sukkhavipassako ca, tassa vasena. Nāmaṃ kathitanti sattakkhattuparamoti nāmaṃ kathitaṃ. Keci pana ‘‘kāmabhave sattakkhattuṃyeva uppajjati, na tato’’ti vadanti, taṃ vīmaṃsitabbaṃ.

Sodhessāmīti jambudīpe kenaci tepiṭakena bhikkhunā saddhiṃ piṭakattayameva mayhaṃ uggahaparipucchāvasena sodheyyāmīti paratīraṃ jambudīpaṃ gato. Yo bhikkhu sakkotīti yojanā. Aniccānupassanādīsu ekamukhena abhiniviṭṭhenapi abhidhammapariyāyena tīhi eva vimokkhehi maggaṃ labhatīti abhinivesabhedena tayo puggalā suññatato vuṭṭhitā, tathā tayo appaṇihitato vuṭṭhitāti cha honti, teva saddhādhurapaññādhuravasena dvādasa sakadāgāmino. Tathā arahanto, tayo antarāparinibbāyino eko upahaccaparinibbāyī eko uddhaṃsoto akaniṭṭhagāmīti pañca, te asaṅkhārasasaṅkhāraparinibbāyibhedena dasāti avihādīsu catūsupi cattālīsa, akaniṭṭhe pana uddhaṃsoto natthīti aṭṭhacattālīsa anāgāmino. Vipassanā kathitā sammasanacārassa kathitattā.

5-10. Suddhakasuttādivaṇṇanā

495-500. Yathā cakkhussa sahajātatadindriyanissitadhammesu adhipateyyaṃ anuvattanīyattā, evaṃ taṃdvārikadhammesupi adhipateyyaṃ tehi anuvattanīyattāti vuttaṃ – ‘‘adhipateyyasaṅkhātena indaṭṭhenā’’ti. Esa nayo sesindriyādīsupi. Catusaccavasena kathitāni sabhāvādivibhāvanassa kathitattā.

Chaḷindriyavaggavaṇṇanā niṭṭhitā.

4. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505. Yathā cakkhu dassane adhipateyyaṭṭhena cakkhundriyaṃ, evaṃ sukhavedanā sukhane adhipateyyaṭṭhena sukhindriyaṃ. Esa nayo sesesupi. Sesaṃ tebhūmakanti sesaṃ bhūmittayavasena tebhūmakaṃ.

6. Paṭhamavibhaṅgasuttavaṇṇanā

506. Kāyikanti ayamassa nissayavasena niddesoti āha – ‘‘kāyapasādavatthuka’’nti. Sarūpaniddeso sukhaṃ sukhindriyassa sarūpanti. Sādanīyaṭṭhena dhammapadāni attani assādayatīti sātaṃ, madhuraṃ. Vedayitanti vediyanaṃ, anubhavananti attho. Aññadhammavisiṭṭhoti phassādīhi aññehi dhammehi visadiso. Kāyikanti pasādakāyasannissitaṃ. Cetasikanti cetosannissitaṃ, tena vuttaṃ ‘‘ettha panā’’tiādi. Kāyapasāda…pe… natthi, tasmā ‘‘cattāro pasādakāye vatthuṃ katvā’’ti vuttaṃ.

9. Kaṭṭhopamasuttavaṇṇanā

509. Dvinnaṃ araṇīnanti adharuttarāraṇīnaṃ. Kiñci dvayaṃ saṅghaṭṭitamattaṃ hutvā na samodhānagataṃ hotīti taṃnivattanatthaṃ ‘‘saṅghaṭṭanasamodhānā’’ti vuttaṃ. Punappunaṃ saṅghaṭṭanena hi tejopātubhāvo. Adharāraṇī viya vatthārammaṇaṃ asatipi vāyāme tajjasamphassapaccayato. Uttarāraṇī viya phasso vatthārammaṇādiphassena pavattanato. Saṅghaṭṭo viya phassasaṅghaṭṭanaṃ araṇidvayasaṅghaṭṭanā viya phassasseva vatthārammaṇesu saṅghaṭṭanākārena pavattito. Aggi viya vedanā anudahanaṭṭhena khaṇikāvāyañca. Vatthārammaṇaṃ vā uttarāraṇī viya indhanāpātagahaṇādīsu ussāhassa viya pavattisambhavato. Phasso adharāraṇī viya nirussāhanirīhatāvasena attasādhanato.

10. Uppaṭipāṭikasuttavaṇṇanā

510. Rasanaṃ bhañjanaṃ nirujjhanaṃ raso. Yo yo dhammānaṃ raso yathādhammaraso, tena yathādhammarasena. Paṭipāṭiyāti kamena, ubhayenapi dhammānaṃ pahānakkamenāti vuttaṃ hoti. Imasmiṃ indriyavibhaṅgeti imasmiṃ indriyasaṃyuttasaññite indriyavibhaṅge. Adesitattāti sesasuttāni viya ‘‘sukhindriya’’ntiādinā adesitattā idaṃ uppaṭipāṭikasuttaṃ nāma. Valiyā kharasamphassāya phuṭṭhassa. Tanti kaṇṭakavedanādiṃ. Etassa dukkhindriyassa.

Tesaṃ tesanti domanassindriyādīnaṃ. Kāraṇavasenevāti taṃtaṃasādhāraṇakāraṇavasena. Tesañhi visesakāraṇaṃ dassento ‘‘pattacīvarādīnaṃ vā’’ti āha.

Ekatovāti punappunaṃ paduddhāraṇaṃ akatvā ekajjhameva. Dutiyajjhānādīnaṃ upacārakkhaṇe eva nirujjhantīti ānetvā sambandho. Tesaṃ dukkhindriyadomanassādīnaṃ. Atisayanirodhoti suṭṭhu pahānaṃ ujuppaṭipakkhena vūpasamo. Nirodhoyevāti nirodhamattameva. Nānāvajjaneti yena āvajjanena appanāvīthi hoti, tato bhijjāvajjane, anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā. Pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha ‘‘sabbo kāyo sukhokkanto hotī’’ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānapayutto, so ‘‘pahīnassā’’ti ettha ānetvā sambandhitabbo ‘‘pahīnassapi domanassindriyassā’’ti. Etaṃ domanassindriyaṃ uppajjatīti sambandho. ‘‘Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilami, cittampi vihaññī’’ti ca vacanato kāyacittakhedānaṃ vitakkavicārapaccayatā veditabbā. Vitakkavicārabhāve uppajjati domanassindriyanti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānupacāre assa domanassassa uppatti bhaveyya. ‘‘Tatthassa siyā uppattī’’ti idaṃ parikappavacanaṃ upacārakkhaṇe domanassassa suppahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ ‘‘na tveva dutiyajjhāne pahīnapaccayattā’’ti. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā ‘‘āsannattā’’ti vuttaṃ. Nānāvajjanupacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyyāti imamatthaṃ dassento ‘‘appanāppattāyā’’tiādimāha. ‘‘Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantī’’ti vadanti. Aparisesanti suvikkhambhitanti katvā vikkhambhanena anavasesaṃ.

Tathattāyāti tathabhāvāya paṭhamajjhānasamaṅgitāya. Sā panassa uppādanena vā uppannassa samāpajjanena vā hotīti vuttaṃ ‘‘uppādanatthāya samāpajjanatthāyā’’ti. Dvīsūti navamadasamesu suttantesu.

Sukhindriyavaggavaṇṇanā niṭṭhitā.

5. Jarāvaggo

1. Jarādhammasuttavaṇṇanā

511. Pamukhe, pāsādassa ca pacchimabhāge ātapo pacchātapo, tasmiṃ pacchātape. So hi pāsādassa pamukhabhāvena kato. Kiṃ pana bhagavato vajirasāraṃ sarīraṃ otāpetabbaṃ hotīti āha – ‘‘sammāsambuddhassā’’tiādi. Ayañca imaṃ suttaṃ desitasamaye. Na sakkoti byāmappabhāya kāyaci pabhāya anabhibhavanīyattā. Kiñcāpi buddhābhā sūriyābhāya anabhibhavanīyā, ghammasabhāvatāya pana rasmīnaṃ parito pharantī sūriyābhā tikhiṇā uṇhāti āha ‘‘rasmiteja’’nti. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yatheva hī’’tiādi vuttaṃ.

Suvaṇṇāvaṭṭaṃ viyāti acche suvaṇṇapatte vinivattaāvaṭṭaṃ viya. Garahaṇacchariyaṃ nāma kiretaṃ ‘‘acchariyametaṃ avisicchephalavada’’ntiādīsu viya. Na evametarahīti attano pākaṭavasena vadati, na itaresampīti. Sirājālāti sirāsantānā. Evarūpaṃ na hotīti aññesaṃ pākatikasattānaṃ vuttākāraṃ viya na hoti puññasambhārassa uḷāratamattā vipaccanassa pariyantagatattā. Tenāha ‘‘aññesaṃ apākaṭa’’nti. Valiyāvaṭṭakanti appakaṃ valiyāvaṭṭaṃ. Tenāha ‘‘kesaggappamāṇa’’nti. Sabbānīti sirājālāni. Purato vaṅkoti thokaṃ purato natamattaṃ sandhāyāha. Tena vuttaṃ ‘‘svāyaṃ aññesaṃ apākaṭo’’ti. Nayaggāhatoti anumānato. Dhī tanti dhī-saddayoge upayogavacanaṃ. Dhīti jigucchanatthe nipāto. Dhikkāroti jigucchāpayogo. Taṃ phusatūti tuyhaṃ pāpuṇātu.

2. Uṇṇābhabrāhmaṇasuttavaṇṇanā

512. Aññamaññassāti añño aññassa. Na paccanubhoti attano avisayabhāvato. Idāni taṃ aññavisayataṃ anvayato byatirekato vibhāvetuṃ ‘‘sace hī’’tiādi vuttaṃ.

Visayāni paṭisaranti etthāti paṭisaraṇaṃ. Indriyaviññāṇāni hi asatipi tādise adhippāye attano ārammaṇassa yāthāvato sampajānanato pavedanavijānanāni karontāni viya pavattanti, tathā lokassa aññattha siddhito. Tenāha bhagavā – ‘‘mano paṭisaraṇaṃ, manova nesaṃ gocaravisayaṃ paccanubhotī’’ti manodvārikajavanamano hi savisesaṃ manovisayaṃ paccanubhoti, pañcadvārikajavanamano mananamattameva paccanubhavati. Rajjanādiggahaṇañcettha nidassanamattaṃ, tasmā saddahanādipi gahitamevāti daṭṭhabbaṃ, pañcadvārappavattivasena tathā vuttaṃ. Ekasmiṃ pana dvāreti cakkhudvāre.

Dubbalabhojakāti appānubhāvā rājabhoggā. Āyanti bhoguppattiṭṭhānaṃ. Yottabandhādinimittaṃ laddhabbakahāpaṇo yottakahāpaṇo. Addubandhādinimittaṃ gahetabbakahāpaṇo addukahāpaṇo. Māghātaghosanāya katāya hiṃsānimittaṃ gahetabbakahāpaṇo māpahārakahāpaṇo. Tassa parimāṇaṃ dassetuṃ ‘‘aṭṭhakahāpaṇo’’tiādi vuttaṃ. Satavatthukanti satakarīsavatthukaṃ.

Maggasatīti ariyamaggasati. Bhāvanamanuyuñjantassa hi javanamano ussakkitvāva maggasatiṃ paṭisarati tappariyosānattā. Tanti nibbānaṃ. ti phalavimutti. Paṭisarati aggamaggasatiyā. Phalavimutti nibbānanti ubhayaṃ maggassa siddhāyevāti. Ārammaṇavasena natthi etassa paṭisaraṇanti appaṭisaraṇaṃ asaṅkhatāmatassa santiniccasabhāvattā. Sayaṃ pana sabbesaṃyeva ariyānaṃ paṭisaraṇaṃ. Tenāha ‘‘nibbānaṃ arahato gatī’’ti (pari. 339). Nibbānaṃ anupaviṭṭhaṃ nibbānanissayattā. Na tato paraṃ gacchati gatassa aññassa tādisassa abhāvā. Nibbānaṃ pari sabbaso osānanti nibbānapariyosānaṃ.

Mūlajātā jātamūlā. Tato eva patiṭṭhitā. Kā panassāti āha ‘‘maggena āgatasaddhā’’ti. Maggo daḷhāya asaṃhāriyasaddhāya mūlaṃ diṭṭhisampayuttāni ceva vicikicchācittañcāti pañca akusalacittāni samucchedavasena pahīnāni. Pañca nīvaraṇānīti ettha apāyagamanīyāni paṭhamamaggeneva pahīnāni, itarāni vikkhambhanavasena jhānena pahīnānīti pañcasu orambhāgiyakilesasaṃyojanesu ekadesavigameneva bahiddhāsaṃyojano viya jātoti vuttaṃ ‘‘jhānaanāgāmiṭṭhāne ṭhito’’ti. Tenāha ‘‘so aparihīna…pe… nibbāyeyyā’’ti.

5. Paṭhamapubbārāmasuttavaṇṇanā

515. Pubbakoṭṭhake evaṃ āgatasuttaṃ ādiṃ katvā phalindriyāneva kathitāni aggaphalavasena desanāya āgatattā.

10. Āpaṇasuttavaṇṇanā

520. Upari saha vipassanāya tayo maggāti vipassanāya saha sotāpattiphalato upari tayo maggā. Maggādhigamena idāni paccakkhabhūtattā ‘‘ime kho te dhammā’’ti vuttā. Tattha yaṃ aggabhūtaṃ, tassa vasena dassetuṃ ‘‘arahattaphalindriyaṃ nāmā’’ti vuttaṃ indriyabhāvasāmaññena ekajjhaṃ katvā. Ativijjhitvā passāmīti sacchikatvā yāthāvato passāmi. Catūhi indriyehīti vīriyindriyādīhi catūhi indriyehi. Sā vipassanāmaggaphalasahagatā siyāti missakā vuttā.

Jarāvaggavaṇṇanā niṭṭhitā.

6. Sūkarakhatavaggo

1. Sālasuttavaṇṇanā

521. Sūrabhāvenāti atisūrabhāvena. Bujjhanatthāyāti saccapaṭivedhāya.

2. Mallikasuttavaṇṇanā

522. Cattāri indriyānīti paññindriyaṃ ṭhapetvā sesāni cattāri. ‘‘Ariyañāṇaṃ lokuttara’’nti vuttaṃ maggañāṇaṃ katvā. Ariya-saddo pana yathā tathā visuddhepi hotīti tādisaṃ sandhāya vuttaṃ ‘‘tampi panā’’tiādi. Yathā hi cattārindriyāni missakāni, evaṃ paññindriyampi missakanti vuccamāne na koci virodhoti adhippāyenāha ‘‘tampi pana…pe… vaṭṭatī’’ti.

3. Sekhasuttavaṇṇanā

523. Na sakkoti indriyānaṃ aparipakkattā. Atthīti pajānāti nayaggāhena, na paccakkhato. Na hi ariyāpi anadhigataṃ maggaphalaṃ paccavekkhituṃ sakkonti.

6. Patiṭṭhitasuttavaṇṇanā

526. Sāsavesūti caturāsavavinimuttesu sesadhammesu ārammaṇesu. Tesupi uppajjanakaanatthato cittaṃ rakkhati nāma.

8. Sūkarakhatasuttavaṇṇanā

528. Taṃ sandhāyāti taṃ sūkarakhataleṇaṃ sandhāya. Etaṃ ‘‘sūkarakhatāya’’nti vacanaṃ vuttaṃ. Bhāvanapuṃsakanti bhāvajotakaṃ napuṃsakavacanaṃ yathā ‘‘visamaṃ vātā vāyanti, ekamantaṃ nisīdī’’ti. Kiccapaṭipatti tesaṃ saṃkāsanaṭṭhena sapatiso, sapatiso eva sappatisso, sajeṭṭhakoti āha ‘‘sappatissoti sajeṭṭhako’’ti.

Sūkarakhatavaggavaṇṇanā niṭṭhitā.

7. Bodhipakkhiyavaggavaṇṇanā

531-650. Sattānaṃ phalānaṃ hetubhūtāni ‘‘imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā’’tiādinā vuttāni, pañcindriyāniyeva phalūpacārena ‘‘satta phalānī’’ti vuttāni. Tāni ca pubbabhāgāni ‘‘imesaṃ, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā…pe… sattānisaṃsā pāṭikaṅkhā’’ti vacanato. Tesanti sattānaṃ phalānaṃ. ‘‘Dvinnaṃ phalānaṃ aññataraṃ phala’’nti evaṃ atītasutte vuttāni heṭṭhā dve phalāni nāmāti vadanti. Yehi pana indriyehi aññatra pana antarāparinibbāyiṃ sesāni phalāni honti, tāni cattāri sapubbabhāgāni lokuttarānīti vuttaṃ siyā.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.

5. Sammappadhānasaṃyuttavaṇṇanā

651-704. Sammappadhānasaṃyutte pubbabhāgavipassanāva kathitā ‘‘akusalānaṃ dhammānaṃ pahānāyā’’tiādivacanato.

Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.

6. Balasaṃyuttavaṇṇanā

705-812. Balasaṃyutte balāni missakāneva kathitāni ‘‘vivekanissita’’nti vacanato.

Balasaṃyuttavaṇṇanā niṭṭhitā.

7. Iddhipādasaṃyuttaṃ

1. Cāpālavaggo

1. Apārasuttavaṇṇanā

813. Chandaṃ nissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya saddhā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena ‘‘iddhī’’ti saṅkhātānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ, sesacittacetasikarāsinti attho. Sā eva ca yathāvuttaiddhi yasmā heṭṭhimā heṭṭhimā uparimāya uparimāya pādabhūtā, tasmā vuttaṃ ‘‘iddhibhūtaṃ vā pādanti iddhipāda’’nti. Sesesūti vīriyasamādhiādīsu. Tattha hi vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ katvā paṭiladdhasamādhi vīmaṃsāsamādhīti attho veditabbo. Idhāti imasmiṃ iddhipādasaṃyutte. Ekaparicchedova atthaniddeso.

5. Iddhipadesasuttavaṇṇanā

817. Iddhipadesanti iddhiyā ekadesaṃ. Ko pana soti āha – ‘‘tayo ca magge tīṇi ca phalānī’’ti.

6. Samattasuttavaṇṇanā

818. Samattanti sāmaññassa samaṃ attanaṃ ijjhanaṃ samattaṃ paripuṇṇaṃ. Vivaṭṭapādakā eva iddhipādā kathitā ‘‘apārā pāraṃ gamanāya saṃvattantī’’tiādivacanato.

10. Cetiyasuttavaṇṇanā

822. Udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa devāyatanasaṅkhepena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa tattha katavihāro. Vuccatīti purimavohārena ‘‘udenacetiya’’nti vuccati. Gotamakādīsupīti gotamakacetiyanti evamādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇavasena aparāparaṃ pavattitā ānītā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattimarahati, evaṃ yathāruci pavattanārahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisesānaṃ pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhappattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyatavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpaggahaṇena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati. Tasseva gahaṇe kāraṇaṃ brahmajālavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Mahāsīvatthero pana mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkheyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyāti avoca.

Khaṇḍiccādīhi abhisuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kvacani patito’’ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha ‘‘so pana na ruccati…pe… niyamita’’nti.

Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññoti therato, ariyehi vā añño yo koci paro puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi. Cattāro vipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa.

Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā, kiṃ sakkhissati na sakkhissatīti adhippāyo. Kasmā na sakkhissati? Nanu esa aggasāvakassa mahiddhikassa mahānubhāvassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano mahānubhāvassa dassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaggahaṇaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuko sattānaṃ soko tanuko hoti, na balavāti āha – ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.

Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Atipāpattā pāpimā. Kaṇhadhammasamannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti, na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle brahmuno sakkassa ca paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ atikkāmessatī’’ti sañjātadomanasso hutvā ṭhito cintesi, ‘‘handāhaṃ dāni naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama manoratho ijjhissatī’’ti cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito – ‘‘parinibbātu dāni, bhante, bhagavā’’tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhāravossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena byattāti saccapaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena ‘‘suta’’nti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tadevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena sutanti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhavasenapi taṃ dassento ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassa vā lokuttaradhammassa. Anudhammabhūtanti adhigamāyānurūpaṃ dhammabhūtaṃ. Anucchavikapaṭipadanti tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti nibbānadhammassa anudhammo, yathāvuttapaṭipadā, tassānurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassa caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti.

Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti, navavidhaṃ lokuttaraṃ dhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāra) ‘‘dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti.

Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuḍḍhippattanti uḷārapaṇītabhāvūpagamanena sabbaso parivuḍḍhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampadāhi sāsanābhivuḍḍhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitaṃ bāhujaññaṃ. Tenāha ‘‘mahājanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthuttaṃ bhūtaṃ pattanti vā puthubhūtaṃ. Tenāha ‘‘sabbākārena puthulabhāvappatta’’nti. Suṭṭhu pakāsitanti sammadeva ādikalyāṇādibhāvena paveditaṃ.

Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi satiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitaṃ matthakappattaṃ, taṃ dāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā āha ‘‘visākhapuṇṇamāyaṃ parinibbāyissāmī’’ti, evaṃ buddhañāṇena paricchinditvā saccabhāgena vinicchayaṃ katvā. Āyusaṅkhāraṃ vissajīti āyuno jīvitassa abhisaṅkharaṇaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissaji, taṃ vissajjaneneva tena abhisaṅkharīyamānaṃ jīvitasaṅkhāraṃ na pavattayissāmīti vissaji. Tenāha ‘‘tatthā’’tiādi.

Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantataṃ dassetuṃ ‘‘tadā…pe… akampitthā’’ti vuttaṃ, sā pana jātikhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahājātiādīsupi akampittha, tadāpi tattakāya eva kampane kiṃ kāraṇaṃ? Jātikhettabhāvena tasseva ādito pariggahassa katattā, pariggahaṇañcassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tattakameva jātikhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātu nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti ca ādi. Udakapariyantaṃ katvā chappakārappavedhanena. Avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ, na cettha kāci bherī devadundubhīti adhippetā, atha kho uppātabhāvena labbhamāno ākāsato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi tadā acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ ciratarakālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, dāni na cirasseva nikkhipissāmī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udāneti, evaṃ udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ paṭipakkhena parito khaṇḍitabhāvena parittanti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato ‘‘mahaggataṃ atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayaṃ vijjantīti arūpāvacaraṃ atulanti vuttaṃ, itarañca tulanti. Appavipākanti tīsupi kammesu yaṃ appavipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhava^ hetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca rato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādi^ bhavābhisaṅkhārakanti tato visesanatthaṃ sambhavanti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamāha ‘‘ajjhattarato samāhito’’ti.

Paṭhamavikappe avasajjanameva vuttaṃ. Ettha avasajjanākāroti taṃ dassento ‘‘atha vā’’tiādimāha. Tattha tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā vīmaṃsanto. Tulento tīrentotiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dasseti. Abhītabhāvañāpanatthañcāti ayampi attho saṅgahitoti daṭṭhabbaṃ.

Cāpālavaggavaṇṇanā niṭṭhitā.

2. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824. Parato imasmiṃ pāsādakampanavagge dasamasutte āvi bhavissanti. Chaabhiññāpādakāti channaṃ abhiññānaṃ pādakabhūtā padhānabhūtā. Yathā paṭhamasutte, tathā dutiyatatiyasuttesupi ca chaabhiññāpādakā iddhipādā kathitāti attho.

3. Chandasamādhisuttavaṇṇanā

825. Yo samādhissa nissayabhūto chando, so idhādhippetoti āha ‘‘chandanti kattukamyatāchanda’’nti. Tassa ca adhipateyyaṭṭho nissayaṭṭho, na vinā taṃ chandaṃ nissāyāti āha – ‘‘nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho’’ti. Padhānabhūtāti seṭṭhabhūtā, seṭṭhabhāvo ca ekassapi catukiccasādhanavasena pavattiyā, tato eva bahuvacananiddeso, padhānasaṅkhāraṭṭhena padhānasaṅkharaṇato. ‘‘Chandaṃ ce nissāya…pe… ayaṃ vuccati chandasamādhī’’ti imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena vā chandahetuko, chandādhiko vā samādhi chandasamādhi. Tena ‘‘chandasamādhinā ceva padhānasaṅkhārehi padhānabhūtasaṅkhārehi ca samannāgatā’’ti vakkhati, taṃ ānetvā sambandho. Padhānabhūtāti vīriyabhūtā. Keci vadanti – ‘‘saṅkhatasaṅkhārādinivattanatthaṃ padhānaggahaṇa’’nti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato tadaññassa nivattanatthaṃ padhānaggahaṇanti. Yathā chando chandasamādhinā ceva padhānasaṅkhārehi ca samannāgato, evaṃ chandasamādhi chandena ceva padhānasaṅkhārehi ca samannāgato. Padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatāti tīsupi padesu samannāgatasaddo yojetabbo. Tasmāti yasmā tayopi chandādayo ekacittuppādapariyāpannā, tasmā sabbe te dhammā ekato katvā ‘‘ayaṃ vuccati…pe… iddhipādo’’ti vuttanti. Evaṃ chandādīnaṃyeva cettha iddhipādabhāvo vutto, vibhaṅge pana tesaṃ iddhibhāvo sampayuttānaṃ iddhipādabhāvo vuttoti dassento ‘‘iddhipādavibhaṅge panā’’tiādimāha.

Idāni nesaṃ iddhipādatāpi sambhavatīti dassento ‘‘apicā’’tiādimāha. Tattha chandañhi bhāvayato padhānaṃ katvā bhāventassa tathā pavattapubbābhisaṅkhāravasena ijjhamāno chando iddhi nāma, tassa nissayabhūtā padhānasaṅkhārā iddhipādo nāma. Sesadvayepi eseva nayo. Tathā bhāvayantassa mukhyatāmattaṃ sandhāya vuttaṃ, ijjhanattho pana sabbesaṃ samānanti dassento ‘‘sampayutta…pe… ijjhantiyevā’’ti āha.

Iddhipāde asaṅkarato dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha chandādayoti chandasamādhipadhānasaṅkhārā. Sesiddhipādesūti vīriyiddhipādādīsu. Tattha vīriyasamādhipadhānasaṅkhārasamannāgatoti dvikkhattuṃ vīriyaṃ āgataṃ, tattha purimaṃ samādhivisesaṃ, vīriyādhipatisamādhi eva vīriyasamādhīti dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni samādhi padhānasaṅkhāro ca, chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāpi visiṭṭheneva ca tena sampayutto padhānasaṅkhāro sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti ‘‘chandasamādhi…pe… iddhipādo’’ti ettha nissayatthepi pāda-sadde upādāyaṭṭhena chandādīnaṃ iddhipādatā vuttā hoti, teneva abhidhamme uttaracūḷabhājaniye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā (vibha. 457) chandādīnaṃyeva iddhipādatā vuttā, pañhapucchake ca – ‘‘cattāro iddhipādā idha bhikkhu chandasamādhī’’tiādināva (vibha. 431) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti ayamettha pāḷivasena atthavinicchayo. Tattha upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādhipatisamādhīti chandādīnaṃ iddhiyā adhigamūpāyadassanaṃ upāyiddhipādadassanaṃ, tadatthameva ‘‘tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne tesaṃ catubbidhatā na hoti visesakāraṇabhāvatoti adhippāyo.

Kecīti uttaravihāravāsino. Anibbattoti hetupaccayehi na nibbatto, na sabhāvadhammo, paññattimattanti adhippāyo. Vādamaddanatthāya hoti, abhidhamme ca āgato uttaracūḷavāroti yojanā. Cattāro iddhipādātiādi uttaracūḷavāradassanaṃ. Ime pana uttaracūḷavāre āgatā iddhipādā.

Raṭṭhapālatthero chande sati kathaṃ nānujānissantīti sattāhāni bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva nissāya arahattaṃ pāpuṇīti āha – ‘‘raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī’’ti. Soṇattheroti sukhumālasoṇatthero. So hi āyasmā attano sukhumālabhāvaṃ acintetvā ativelaṃ caṅkamanena pādesu uṭṭhitesupi ussāhaṃ avissajjento vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sambhutatthero ‘‘cittavato ce alamariyañāṇadassanaviseso ijjheyya, mayhaṃ ijjheyyāti cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mogharājā ‘‘paññavato ce maggabhāvanā ijjheyya, mayhaṃ ijjheyyā’’ti paññāpubbaṅgamaṃ paññādhuraṃ paññājeṭṭhakaṃ katvā arahattaṃ pāpuṇīti āha ‘‘mogharājā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī’’ti. Idāni nesaṃ ariyānaṃ upaṭṭhānussāhamantajātisampadaṃ nissāya rañño santike laddhavisese amaccaputte nidassanabhāvena dassetuṃ ‘‘tattha yathā’’tiādimāha. Ettha ca punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato ca vīriyassa sūrattasadisatā, cintanappadhānattā cittassa mantasaṃvidhānasadisatā, yonisomanasikāra-sambhūtesu kusaladhammesu paññā seṭṭhāti vīmaṃsāya jātisampattisadisatā vuttā.

4. Moggallānasuttavaṇṇanā

826. Uddhaccapakatikāti vikkhittasabhāvā, vibbhantacittāti attho. Anavaṭṭhitatāya vipphanditacittatāya vipphandamānacittā. Tucchatāya naḷo viyāti naḷo, māno, uggato naḷo etesanti unnaḷāti āha – ‘‘unnaḷāti…pe… vuttaṃ hotī’’ti. Capalāti cāpalyatā nāma lolabhāvo. Murāti kharavacanā, pharusavacanāti attho. Vikiṇṇavācā nāma samphappalāpinoti vuttaṃ ‘‘asaṃyatavacanā’’tiādi. Paṭipattidhamme pamuṭṭhā vinaṭṭhā paṭivinaṭṭhā sati etesanti muṭṭhasatīti āha – ‘‘naṭṭhassatino’’ti. Ubbhantacittāti samādhino abhāvena uddhacceneva uparūpari bhantacittā. Pākatindriyā abhāvitakāyatāya gāmadārakā viya pakatibhūtaindriyā. Nemo vuccati bhūmiyā baddhabhāvanimittapadeso, gambhīro nemo etassāti gambhīranemo. Suṭṭhu nikhātotiādi tassa pādassa suppatiṭṭhitabhāvadassanaṃ.

5. Uṇṇābhabrāhmaṇasuttavaṇṇanā

827. Pahānatthanti anuppādapahānatthaṃ.

9. Iddhādidesanāsuttavaṇṇanā

831. Abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ ‘‘iddhilābhāya pavattatī’’ti vacanato.

10. Vibhaṅgasuttavaṇṇanā

832. Chandaṃ uppādetvāti bhāvanāchandaṃ uppādetvā. Līnākāroti bhāvanācittassa layāpatti. Kosajjena vokiṇṇāpajjanaṃ vuttaṃ.

Evaṃ pasādābhāvena cittassa vikkhepāpatti, tattha pasāduppādanena yaṃ sampahaṃsanaṃ icchitabbaṃ, tassa uppādanākāraṃ dassetuṃ vuttaṃ ‘‘so buddhadhammasaṅghaguṇe āvajjetvā’’tiādi. Vatthukāme ārabbha vikkhitto punappunaṃ vikkhitto hotiyevāti vuttaṃ ‘‘anuvikkhitto’’ti. Uppathaṃ paṭipannassa cittassa daṇḍanaṭṭhena niggaṇhanaṭṭhena suttāni eva daṇḍoti suttadaṇḍo, tena suttadaṇḍena cittaṃ tajjetvā. Pañcakāmaguṇe ārabbha pavatto cittavikkhepo punappunaṃ uppajjatevāti vuttaṃ ‘‘anuvikkhitto anuvisaṭo’’ti.

Purepacchābhāvo kammaṭṭhānassa manasikāravasena uggahavasena vāti tadubhayaṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Atilīnādīsu catūsu ṭhānesūti atilīnātipaggahitasaṃkhittaanuvikkhittasaññitesu catūsu ṭhānesu. Tattha bhāvanaṃ anajjhogāhetvāva saṅkoco atilīnatā, ajjhogāhetvā anto saṅkoco saṃkhittatā, antosaṅkhepo atipaggahitatā, accāraddhavīriyatā anuvikkhittatā. Bahiddhā visamavitakkānubhāvanaṃ āpajjanto dvattiṃsākāravasena aṭṭhikasaññāvasena vā gahetabbanti āha – ‘‘sarīravasena veditabba’’nti. Tenāha ‘‘uddhaṃ pādatalā’’tiādi (dī. ni. 2.377; ma. ni. 1.110).

Aññamaññaṃ asaṅkarato ākirīyanti pakārato ṭhapīyantīti ākārā, bhāgāti āha – ‘‘yehi ākārehīti yehi koṭṭhāsehī’’ti. Liṅgīyati sallakkhīyatīti liṅgaṃ, saṇṭhānaṃ. Nimīyati niddhāretvā paricchindīyatīti nimittaṃ, upaṭṭhānaṃ. Yo bhikkhūtiādi ālokasaññaṃ yo uggaṇhāti, taṃ dassanaṃ. Aṅgaṇeti vivaṭaṅgaṇe. Ālokasaññaṃ manasikaroti rattiyaṃ. Vīriyādīsupīti yathā ‘‘idha bhikkhu chandaṃ uppādetvā’’ti chande vitthāranayo vutto, vīriyādīsupi eso eva vitthāranayo yojetabbo.

Pāsādakampanavaggavaṇṇanā niṭṭhitā.

3. Ayoguḷavaggo

2. Ayoguḷasuttavaṇṇanā

834. Iminā catumahābhūtamayenāti iminā sabbalokapaccakkhena catūhi mahābhūtehi nibbattena catumahābhūtamayena. Manomayo pana nimmitakāyo bhagavato rucivasena paresaṃ paccakkho hoti. Omātīti avamāti. Ava-pubbo hi mā-saddo sattiatthopi hotīti ‘‘pahoti sakkotī’’ti attho vutto. Asambhinnapadanti asādhāraṇapadaṃ aññattha anāgatattā. Kāyassa citte samodahanaṃ āropanaṃ tannissitatākaraṇañca atthato cittagatiyā pavattanamevāti āha ‘‘cittagatiyā pesetī’’ti.

Tattha cittagatigamanaṃ nāma cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo imaṃ cittaṃ viya hotū’’ti kāyassa cittena samānagatikatāṭhapanaṃ. Kathaṃ pana kāyo dandhapavattiko lahupavattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi kadāci taṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa vasena pavattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti. Evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukaṃ katipayacittavāreneva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva icchitaṭṭhānappattiyā, evañca katvā bāhāsamiñjanapasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hotīti. Aññathā dhammatāvilomatā siyā, nāpi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana kātuṃ sakkāti.

3-10. Bhikkhusuttādivaṇṇanā

835-842. ‘‘Dvinnaṃ phalāna’’nti āgatasuttaṃ sandhāya ‘‘dve phalāni ādiṃ katvā’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Ayoguḷavaggavaṇṇanā niṭṭhitā.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

8. Anuruddhasaṃyuttaṃ

1. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900. Chattiṃsāya ṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti nava anupassanā, tathā vedanāya citte dhammesūti evaṃ chattiṃsāya ṭhānesu. Dutiye dvādasasu ṭhānesūti kāye ajjhattaṃ bahiddhā ajjhattabahiddhā, vedanāya citte dhammesūti evaṃ dvādasasu ṭhānesu.

3. Sutanusuttavaṇṇanā

901. Imāya pāḷiyāti imāya hīnattikapāḷiyā. Ime dhammā hīnā lāmakaṭṭhena. Ime dhammā majjhimā hīnapaṇītānaṃ majjhe bhavāti. Uttamaṭṭhena attappakaṭṭhena padhānabhāvaṃ nītāti paṇītā.

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Kaṇḍakā etissā atthīti kaṇḍakī, karamandagaccho. Osadhibhāvāpekkhāya itthiliṅganiddeso, tabbahulatāya taṃ vanaṃ ‘‘kaṇḍakīvana’’nteva paññāyittha. Sahassalokanti sahassacakkavāḷalokaṃ. Dasacakkavāḷasahassaṃ ekāvajjanassa āpāthaṃ āgacchati tathā ālokavaḍḍhanassa katattā.

9. Ambapālivanasuttavaṇṇanā

907. Arahattabhāvadīpakanti arahattassa atthibhāvadīpakaṃ. ‘‘Arahattabhāvadīpika’’nti vā pāṭho.

Rahogatavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggavaṇṇanā

909-922. Dasabalañāṇanti dasavidhabalañāṇaṃ. Ekadesenāti padesavasena. Sāvakānampi attano abhinīhārānurūpaṃ ñāṇaṃ pavattatīti te kālapadesavasena ceva yathāparicayasattapadesavasena ca ṭhānānīti jānanti, sammāsambuddhānaṃ pana anantañāṇatāya sabbattheva appaṭihatameva ñāṇanti āha – ‘‘sabbaññubuddhānaṃ panā’’tiādi. Etaṃ dasabalañāṇaṃ anantavisayattā nippadesaṃ anūnatāya sabbākāraparipūraṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

9. Jhānasaṃyuttavaṇṇanā

923. Jhānasaṃyuttaṃ suviññeyyameva, missakanti vadanti.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

10. Ānāpānasaṃyuttaṃ

1. Ekadhammavaggo

1. Ekadhammasuttavaṇṇanā

977. Etthāti etasmiṃ paṭhamasutte. Vuttameva, tasmā tattha vuttanayeneva veditabbanti adhippāyo.

6. Ariṭṭhasuttavaṇṇanā

982. No-saddo pucchāyaṃ, tasmā nūti iminā samānatthoti āha ‘‘bhāvetha nū’’ti. Kāmacchandoti vatthukāmesu icchāti āha ‘‘pañcakāmaguṇikarāgo’’ti. Dvādasasu āyatanadhammesu saparasantatipariyāpannesu. Iminā kāmacchandappahānakittanena paṭighasaññāpaṭivinayakittanena ca anāgāmimaggaṃ katheti pañcorambhāgiyasaññojanasamucchedassa byākatattā. Vipassanaṃ dassentoti ‘‘vipassanaṃ anuyuñjathā’’ti dassento.

8. Padīpopamasuttavaṇṇanā

984. ‘‘Neva kāyopi kilamati na cakkhūnī’’ti aṭṭhakathāyaṃ paduddhāro kato. ‘‘Kāyopi kilamati, cakkhūnipi vihaññantī’’ti vatvā yattha yathā hoti, tāni dassetuṃ ‘‘dhātukammaṭṭhānasmiṃ hī’’tiādi vuttaṃ. Cakkhūni phandanti kilamantītiādi ativelaṃ upanijjhāyane hotīti katvā vuttaṃ. Imasmiṃ pana kammaṭṭhāneti ānāpānakammaṭṭhāne. Evamāhāti ‘‘bhikkhu cepi ākaṅkheyya, neva kāyo kilameyyā’’ti evamāha.

Labbhatīti aṭṭhakathādhippāye ṭhatvā vuttaṃ, parato āgatena theravādena so anicchito. Na hi tārakarūpamuttāvaḷikādisadisaṃ nimittūpaṭṭhānākāramattaṃ khaṇamattaṭṭhāyinaṃ kasiṇanimittesu viya ugghāṭanaṃ kātuṃ sakkoti. Tenāha ‘‘na labbhatevā’’ti. Ānisaṃsadassanatthaṃ gahito, ānāpānassatisamādhismiṃ siddhe ayaṃ guṇo sukheneva ijjhatīti. Yasmā bhikkhūti imasmiṃ vāre nāgatanti yathā purimavāre ‘‘bhikkhu cepi ākaṅkheyyā’’ti āgataṃ, evaṃ idha ‘‘bhāvite kho, bhikkhave, ānāpānassatisamādhimhī’’ti āgatavāre bhikkhuggahaṇamakataṃ, tasmā ‘‘so’’ti na vuttaṃ.

9. Vesālīsuttavaṇṇanā

985. Pākāraparikkhepavaḍḍhanenāti pākāraparikkhepena bhūmiyā vaḍḍhanena. Rājagahasāvatthiyo viya idampi ca nagaraṃ…pe… sabbākāravepullataṃ pattaṃ. Anekapariyāyenāti ettha pariyāyasaddo kāraṇavacanoti āha ‘‘anekehi kāraṇehī’’ti, ayaṃ kāyo aviññāṇakopi saviññāṇakopi evampi asubho evampi asubhoti nānāvidhehi kāraṇehīti attho. Asubhākārasandassanappavattanti kesādivasena tatthāpi vaṇṇādito asubhākārassa sabbaso dassanavasena pavattaṃ. Kāyavicchandanīyakathanti attano parassa ca karajakāye vicchandanuppādanakathaṃ. Muttaṃ vātiādinā byatirekamukhena kāyassa amanuññataṃ dasseti. Tattha ādito tīhi padehi adassanīyatāya asārakatāya ca, majjhe catūhi duggandhatāya, ante ekena lesamattenapi manuññatābhāvamassa dasseti. Atha khotiādinā anvayato sarūpeneva amanuññatāya dassanaṃ. ‘‘Kesalomādī’’ti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ ‘‘yepī’’tiādi vuttaṃ.

Vaṇṇentoti vitthārento. Asubhāyāti asubhamātikāya. Phātikammanti bahulīkāro. Kilesacorehi anabhibhavanīyattā jhānaṃ ‘‘cittamañjūsa’’nti vuttaṃ. Nissāyāti pādakaṃ katvā.

Apare pana ‘‘tasmiṃ kira addhamāse na koci buddhaveneyyo ahosi, tasmā bhagavā evamāha – ‘icchāmahaṃ, bhikkhave’tiādī’’ti vadanti. Pare kirāti kira-saddo arucisaṃsūcanattho. Tenāha ‘‘idaṃ pana icchāmatta’’nti.

Anekakāraṇasammissoti ettha kāraṇaṃ nāma kāyassa asuciduggandhajegucchapaṭikūlatāva. Sabbamakaṃsūti puthujjanā nāma sāvajjepi tattha anavajjasaññino hutvā karaṇakārāpanasamanuññatābhedaṃ sabbaṃ pāpaṃ akaṃsu. Kāmaṃ dasānussatiggahaṇeneva ānāpānassati gahitā, sā pana tattha sannipatitabhikkhūsu bahūnaṃ sappāyā sātthikā ca, tasmā puna gahitā. Tathā hi bhagavā tameva kammaṭṭhānaṃ imasmiṃ sutte kathesi. Āhāre paṭikūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ayogyāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ.

Vesāliṃ upanissāyāti vesālīnagaraṃ gocaragāmaṃ katvā. Muhuttenevāti satthari saddhamme ca gāravena upagatabhikkhūnaṃ vacanasamanantarameva uṭṭhahiṃsūti katvā vuttaṃ. Buddhakāle kira bhikkhū bhagavato sandesaṃ sirasā sampaṭicchituṃ ohitasotā viharanti.

Ānāpānapariggāhikāyāti assāsapassāse pariggaṇhanavasena pavattāya satiyā. Sampayutto samādhīti tāya sampayuttaaññamaññapaccayabhūtāya uppanno samādhi. Ānāpānassatiyaṃ vā samādhīti iminā upanissayapaccayasabhāvampi dasseti, ubhayatthāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. ‘‘Yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī’’tiādīsu uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento ‘‘bhāvitoti uppādito vaḍḍhito vā’’ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvamāpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ ‘‘punappunaṃ kato’’ti. Yathā ‘‘idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241), vivicceva kāmehī’’ti (dī. ni. 1.226; ma. ni. 1.271; saṃ. ni. 2.152; a. ni. 4.123) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha ‘‘ubhayattha evasaddena niyamo veditabbo’’ti. Ubhayattha niyamena laddhaguṇaṃ dassetuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ.

Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca ‘‘asubhakammaṭṭhāna’’nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhiyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena, lesantarena vā. Ārammaṇasantatāyāti anukkamena vicitabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Santehi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha ‘‘santo vūpasanto nibbuto’’ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi veditabbā.

Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako. Asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo, asammisso parikammādinā. Tato eva pāṭiyekko visuṃyeveko. Āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ ettha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacāre vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇādivigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādisamannā…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsino. Anāsittakoti upasecanena anāsittako. Tenāha – ‘‘ojavanto’’ti ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhapaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena, upekkhāya vā santabhāvena sukhagatikattā sabbesampi jhānānaṃ vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭṭhasarīratāvasena pana kāyikasukhapaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe ‘‘appitappitakkhaṇe’’ti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.

Avikkhambhiteti jhānena sakasantānato anīhate appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ, taṃ pana jhānakattukaṃ idhādhippetanti pariyuṭṭhānappahānaṃ hotīti āha – ‘‘vikkhambhetī’’ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha ‘‘suṭṭhu upasametī’’ti. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyā hotīti āha ‘‘nibbedhabhāgiyattā’’ti. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘anupubbena ariyamaggavuḍḍhippatto’’ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati. Sesaṃ suviññeyyameva.

10. Kimilasuttavaṇṇanā

986. Theroti ānandatthero. Ayaṃ desanāti ‘‘kathaṃ vibhāvito nu kho kimilā’’tiādinā pavattā desanā. Kāyaññataranti rūpakāye aññatarakoṭṭhāse. Evanti yathā ānāpānaṃ anussaranto bhikkhu kāye kāyānupassī jāto, evaṃ sabbattha vāresu vedanānupassītiādi attho veditabbo.

Desanāsīsanti desanāpadesaṃ. Manasikārapadesena vedanā vuttāti taṃ sabbaṃ sarūpato aññāpadesato apadisati. Yatheva hītiādinā tattha nidassanaṃ dasseti. Cittasaṅkhārapadadvayeti ‘‘cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti etasmiṃ padadvaye.

Evaṃ santepīti pītimanasikāracittasaṅkhārapadesena yadi vedanā vuttā, evaṃ santepi. Esā yathāvuttā vedanā ārammaṇaṃ na hoti. Vedanārammaṇā ca anupassanā, tasmā vedanānupassanā na yujjati. Yadi evaṃ mahāsatipaṭṭhānādīsu ‘‘vedanā vediyatī’’ti vuttaṃ, taṃ kathanti āha – ‘‘mahāsatipaṭṭhānādīsupī’’tiādi. Tattha sukhādīnaṃ vatthunti sukhādīnaṃ uppattiyā vatthubhūtaṃ rūpasaddādiṃ ārammaṇaṃ katvā vedanā vediyati, na puggalo puggalasseva abhāvato. Vedanāppavattiṃ upādāya nissāya yathā ‘‘puggalo vedanaṃ vediyatī’’ti vohāramattaṃ hoti. Evaṃ idhāpi vedanāya assāsapassāse ārabbha pavatti, tathā pavattamanasikārasīsena ‘‘vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī’’ti vutto. Taṃ sandhāyāti taṃ vedanāya ārammaṇabhāvaṃ sandhāya. Ādīnaṃ padānaṃ. Etassa ‘‘vedanānupassanā na yujjatī’’ti vuttaanuyogassa.

Sappītike dve jhāne samāpajjatīti pītisahagatāni paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. Paṭisaṃviditasaddāpekkhāya hi kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpajjanakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgībhāvena. Ārammaṇatoti ārammaṇamukhena tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattāti vuttaṃ hoti. Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditāva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Vipassanakkhaṇeti vipassanāpaññāya tikkhavisadabhāvappattāya visayato dassanakkhaṇe. Lakkhaṇappaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi pītiyā visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite sā yāthāvato viditā eva hoti. Tenāha ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena. Pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ ‘‘avikkhepo’’ti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yathā hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tasmiṃ ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Tena vuttaṃ ‘‘eteneva nayena avasesapadānipi atthato veditabbānī’’ti.

Yathevātiādīsu ayaṃ saṅkhepattho – jhānapaṭilābhena yathā ārammaṇato pītiādayo paṭisaṃviditā honti tena vinā tesaṃ appavattanato. Evaṃ jhānasampayuttena taṃpariyāpannena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti aruṇuggamena viya sūriyassa tena vinā vedanāya appavattanato. Tasmā vuttanayena atisayappavatti vedanā suppaṭividitā, tasmā suvuttametanti pubbe vuttacodanaṃ nirākaroti.

Ārammaṇeti assāsapassāsanimittaṃ vadati. Cittānupassīyeva nāmesa hoti asammohato cittassa paṭisaṃviditattā. Tenāha ‘‘tasmā’’tiādi. Cittapaṭisaṃviditavasenāti ādi-saddena itarā tissopi cittānupassanā saṅgaṇhāti.

Soti dhammānupassanaṃ anuyutto bhikkhu. Yaṃ taṃ pahānaṃ pahāyakañāṇaṃ. Paññāyāti aparāya vipassanāpaññāya aniccavirāgādito disvā duvidhāyapi ajjhupekkhitā hoti. Idañhi catukkanti aniccānupassanādivasena vuttaṃ catukkaṃ. Tassāpi dhammānupassanāya. Pajahatīti pahānanti āha ‘‘niccasaññaṃ…pe… pahānakarañāṇaṃ adhippeta’’nti. Vipassanāparamparanti paṭipāṭiyā vipassanamāha. Pathapaṭipannaṃ ajjhupekkhatīti majjhimāya paṭipattiyā sammadeva vīthipaṭipannaṃ bhāvanācittaṃ paggahaniggahānaṃ akaraṇena ajjhupekkhati. Ekato upaṭṭhānanti yasmā majjhimasamathavīthinātivattiyā tattha ca pakkhandanena indriyānaṃ ekarasabhāvena, tatramajjhattatāya bhāvato avisesaṃ ekaggabhāvūpagamanena ekantato upaṭṭhāti, tasmā na tattha kiñci kātabbanti ajjhupekkhati. Tatthāti evaṃ ajjhupekkhane. Sahajātānampi ajjhupekkhanā hoti tesaṃ pavattanākārassa ajjhupekkhanato. ‘‘Paññāya disvā’’ti vuttattā ārammaṇaajjhupekkhanā adhippetā. Na kevalaṃ nīvaraṇādidhamme ajjhupekkhitā, atha kho abhijjhā …pe… paññāya disvā ajjhupekkhitā hotīti yojanā.

Paṃsupuñjaṭṭhāniyassa kilesassa uppattiṭṭhānadassanatthaṃ ‘‘catumahāpatho viya cha āyatanāni’’icceva vuttaṃ. Kāyādayo cattāro ārammaṇasatipaṭṭhānā. Catūsu ārammaṇesūti kāyādīsu catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā paṃsupuñjaṭṭhāniyassa kilesassa upahananato.

Ekadhammavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-2. Icchānaṅgalasuttādivaṇṇanā

987-988. Kasmātiādi vihārasamāpattiācikkhaṇe kāraṇaṃ vibhāvetuṃ āraddhaṃ.

Eva-vākāroti eva-kāro vā-kāro ca. Ekantasantattā ekantena santamanasikārabhāvato. Sekkhavacaneneva tesaṃ sikkhitabbassa atthibhāve siddhepi sikkhitabbarahitesu tesupi sekkhapariyāyassa vuccamānattā sikkhitabbasaddena sekkhe visesetvā vuttā. Āsavakkhayatthaṃ sikkhitabbassa abhāvepi diṭṭhadhammasukhavihāratthaṃ jhānādisikkhanena vinā sikkhitabbābhāvā ‘‘asekkhā nāmā’’ti vuttā. Buddhānaṃ pana sabbaso sammadeva pariniṭṭhitasikkhattā ‘‘sikkhāmī’’ti na vuttaṃ. Ānāpānajjhānaphalasamāpatti tathāgatavihāro.

3-10. Paṭhamaānandasuttādivaṇṇanā

989-996. Aniccādivasenāti aniccadukkhānattavasena. Pavicinati pakārehi vicinati. Nikkilesāti apagatakilesā vikkhambhitakilesā. Pītisambojjhaṅgo, passaddhisambojjhaṅgoti pāṭho.

Yāya anosakkanaṃ anativattanañca hoti, ayaṃ tatramajjhattupekkhā majjhattākāroti vuttā. Ekacittakkhaṇikāti ekacittuppādapariyāpannattā.

Cattunnaṃ catukkānaṃ vasena soḷasakkhattukā. Ānāpānasannissayena pavattattā ārammaṇavasena pavattā ānāpānārammaṇāpi aparabhāge sati ānāpānassatīti pariyāyena vattabbataṃ arahatīti ‘‘ānāpānassati missakā kathitā’’ti vuttaṃ. Ānāpānamūlakāti ānāpānasannissayena pavattā satipaṭṭhānā. Tesaṃ mūlabhūtāti tesaṃ satipaṭṭhānānaṃ mūlakāraṇabhūtā. Bojjhaṅgamūlakāti bojjhaṅgapaccayabhūtā. Tepi bojjhaṅgāti ete vīsati satipaṭṭhānahetukā bojjhaṅgā. Vijjāvimuttipūrakāti tatiyavijjāya tassa phalassa ca paripūraṇavasena pavattā bojjhaṅgā. Phalasampayuttāti catutthaphalasampayuttā, catubbidhaphalasampayuttā vā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.

11. Sotāpattisaṃyuttaṃ

1. Veḷudvāravaggo

1. Cakkavattirājasuttavaṇṇanā

997. Anuggahagarahaṇesu nipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha ‘‘catunna’’ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā gaṇhanto. Garahanto nindanto. Issarasīlo issaro, tassa bhāvo issariyaṃ, pabhutā. Adhīnaṃ pati adhipati, tassa bhāvo ādhipaccaṃ, sāmibhāvoti āha – ‘‘issariyādhipacca’’ntiādi. Anantakānīti antarahitāni.

Aveccappasādenāti vatthuttayassa guṇe yāthāvato avecca pavisitvā pasādo. So pana kenaci calanarahitoti āha ‘‘acalappasādenā’’ti. Maggenāti ariyamaggena. Āgatappasādo tassa adhigamena laddhappasādo. Apubbaṃ acarimanti ekajjhaṃ. Ariyasāvakānañhi ariyamaggo uppajjantova tīsu vatthūsu aveccappasādaṃ āvahanto eva uppajjati. Tesanti visayabhūtānaṃ tiṇṇaṃ vatthūnaṃ vasena tidhā vutto. Yasmā ca atthato eko, tasmāva ninnānākaraṇo hoti pavattaṭṭhānabhede satipi. Ariyasāvakassa hītiādinā nayena tamatthaṃ vivarati. Pasādo okappanā. Pemaṃ bhatti. Gāravaṃ garukaraṇaṃ. Mahantaṃ uḷāraṃ. Etaṃ vibhāgena natthi sabbattha samānattā.

Evanti bhavantarepi akopanīyatāya. Sadisavasenāti aññehi akhaṇḍādīhi sadisavasena. Tenāha ‘‘mukhavaṭṭi yañhi chinne’’tiādi. Khaṇḍā etissā atthīti khaṇḍā. Esa nayo sesesupi. Pātimokkhe āgatānukkamena sīlassa ādimajjhavibhāgo veditabbo. Dvinnaṃ vā tiṇṇaṃ vāti sīlakoṭṭhāsānaṃ. Ekantaraṃ bhinnanti abhinnena ekantaraṃ hutvā bhinnaṃ. Tesaṃ khaṇḍādīnaṃ. ‘‘Bhujissehī’’ti uttarapadalopena niddesoti āha ‘‘bhujissabhāvakarehī’’ti. Idaṃ vītikkantanti idampi sīlaṃ vītikkantaṃ. ‘‘Ayaṃ sīlassa vītikkamo’’ti evaṃ parāmasituṃ asakkuṇeyyehi.

2. Brahmacariyogadhasuttavaṇṇanā

998. Yesanti aniyamato saddhādīnamādhārabhūtapuggaladassanaṃ. Buddhe pasādo gahito. So hi itarehi paṭhamaṃ gahetabboti. Ariyakantāni sīlāni gahitāni sotāpannassa sīlānaṃ adhippetattā. Saṅghe pasādo gahito dhammappasādassa anantaraṃ vuccamānattā. Dhamme pasādo gahito aveccappasādabhāvato. Sotaṃ ariyamaggaṃ ādito patti sotāpatti, tassā aṅgāni sotāpattiyaṅgāni. Paccentīti pajāyanti adhigacchanti. Tenāha ‘‘pāpuṇantī’’ti. Brahmacariyanti maggabrahmacariyaṃ. Katarapasādo vattamānoti adhippāyo. Maggappasādoti maggasampayutto pasādo. Āgatamaggassāti adhigatamaggassa. Missakappasādo esoti tasmā ubhopi therā paṇḍitā bahussutā.

3. Dīghāvuupāsakasuttavaṇṇanā

999. Yadaggena tasmiṃ upāsake yathāvuttāni sotāpattiyaṅgāni saṃvijjanti, tadaggena so tesu vattissatīti āha ‘‘catūsu sotāpattiyaṅgesu sandissasī’’ti. Vijjaṃ bhajantīti vijjābhāgiyā, tesu koṭṭhāsesu pariyāpannāti vuttaṃ ‘‘vijjābhāgiyeti vijjākoṭṭhāsike’’ti.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-1001. ‘‘Sotāpattī’’ti paṭhamamaggo adhippeto, tassa adhigamūpāyo sotāpattiyaṅgaṃ. Tenāha ‘‘sotāpattiyā pubbabhāgapaṭilābhaṅga’’nti. Sotāpattiatthāyāti sotāpattimaggatthāya. Aṅganti kāraṇaṃ. Itare ratanattayappasādādayo. Pubbabhāgiyāya sotāpattiyā aṅgaṃ kāraṇanti.

6. Thapatisuttavaṇṇanā

1002. (Vitānaṃ kāyānaṃ kālanakāya, kāraṇassa upagatānaṃ sātapariyā sijjhati. Tattha kāyaparipajjhāyamukhena tantiṃ ṭhapesi bhagavā. Na hi passatha namatthehi karaṇe niratthako piti vattati. ‘‘Niyatattā’’ti vuttaṃ. Tameva niyamaṃ ‘‘majjhimapadeseyevā’’ti avadhāraṇena vibhāveti. Mahāmaṇḍalacārikaṃ carantopi majjhimapadesassa antanteneva carati. Tattha ca vineyyajanassa samosaraṇatā mattapanavācamahatthasupananti.) [Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.] Aruṇuṭṭhāpanampi tattheva hoti. Paccantapadese pana dūre vineyyajanā honti, tattha gantvā maggaphalesu patiṭṭhāpetvā tato paccāgantvā majjhimapadese eva vāsaṃ upagacchati, tattha manussehi katānaṃ kārānaṃ mahapphalabhāvaniyamanatthanti daṭṭhabbaṃ. ‘‘Āsanne no bhagavā’’ti idaṃ nidassanamattanti dassento ‘‘na kevala’’nti ādimāha.

Sakiñcanasapalibodhanaṭṭhenāti ettha kiñcanaṃ palibodho asamāpitakiccatā, tadubhayassa atthibhāvenāti attho. Mahāvāseti mahāgehe.

Dvepi janāti isidattapurāṇā. Sitaṃ nāma mandahasitaṃ. Hasitaṃ nāma vissaṭṭhahasitaṃ. Muttacāgotiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggaṭīkāyaṃ (visuddhi. mahāṭī. 1.160) vuttanayena veditabbaṃ. Saṃvibhāgeti parassa dānavasena saṃvibhajane. Akatavibhāganti deyyadhammavasena na katavibhāgaṃ. Puggalavasena pana ‘‘sīlavantehī’’ti vuttattā katavibhāgameva mahapphalatākaraṇena. Tenāha ‘‘sabbaṃ dātabbameva hutvā ṭhita’’nti.

(Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.)

7. Veḷudvāreyyasuttavaṇṇanā

1003. Paveṇiāgatassāti anekapurisayugavasena paramparāgatassa. Attani upanetabbanti attani netvā parasmiṃ upanetabbaṃ. Tenāha ‘‘yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo’’tiādi. Amantabhāsenāti samphassa samphappalāpassa amantāya mantārahitabhāsanena.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5. Dve gāmā dvinnaṃ ñātīnaṃ gāmāti katvā. Ñātiketi evaṃladdhanāme ekasmiṃ gāmake. Giñjakāvasatheti giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho, tasmiṃ. So kira āvāso yathā sudhāhi parikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā kato. Tena vuttaṃ ‘‘iṭṭhakāmaye āvasathe’’ti. Tulāthambhadvārabandhakavāṭaphalakāni pana dārumayā eva. Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha ‘‘heṭṭhābhāgiyāna’’ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi tesaṃ saññojanānaṃ orambhāgiyatā, oraṃ bhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ ‘‘tatthā’’tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhanāya na hontīti vuttaṃ ‘‘avikkhambhitāni maggena vā asamucchinnānī’’ti. Nibbattivasenāti paṭisandhiggahaṇavasena gantuṃ na denti. Mahaggatabhavagāmikammāyūhanassa vibandhanato sakkāyadiṭṭhiādīni tīṇi saññojanāni kāmacchandabyāpādā viya mahaggatabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā idheva kāmabhave eva nibbattāpenti. Tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāneva. Paṭisandhivasena anāgamanasabhāvoti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvo. Buddhadassana-theradassana-dhammassavanānaṃ pana atthāya assa āgamanaṃ anivāritaṃ.

Kadāci uppattiyā viraḷākāratā, pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā pharantā sādhentā andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. Puttadhītaro hontīti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti ‘‘rāgadosamohānaṃ tanuttā’’ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsīvattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ. Tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ ‘‘sotāpannassā’’tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.

Kāmāvacaralokaṃ sandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā – ‘‘sakideva imaṃ lokaṃ āgantvā’’ti vuttaṃ. Imaṃ lokaṃ āgantvāti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayamidha adhippeto. Aṭṭhakathāyaṃ pana ‘‘imaṃ lokanti kāmabhavo adhippeto’’ti imamatthaṃ vibhāvetuṃ ‘‘sace hī’’tiādinā aññaṃyeva catukkaṃ dassitaṃ.

Catūsu…pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha ‘‘sambodhiparāyaṇo’’ti. Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ ‘‘asuko sotāpanno, asuko sakadāgāmī’’tiādinā taṃtaṃñāṇādhigamanaṃ ñāṇūpapattiṃ. Ñāṇābhisamparāyanti tato parampi – ‘‘niyato sambodhiparāyaṇo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’’tiādinā ñāṇasahitaṃ upapattipaccayabhavaṃ. Olokentassa ñāṇacakkhunā apekkhantassa. Kevalaṃ kāyakilamathova, na tena kāci paresaṃ atthasiddhīti adhippāyo. Cittavihesā cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi.

Ādissati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ. Tena hi ariyasāvako catūsu ariyasaccesu viddhastasammohattā attānaṃ yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbāti. Yena dhammādāsenāti idha pana maggadhammameva vadati. Sesaṃ uttānatthattā suviññeyyamevāti.

Veḷudvāravaggavaṇṇanā niṭṭhitā.

2. Rājakārāmavaggo

1. Sahassabhikkhunisaṅghasuttavaṇṇanā

1007. Dhammikattā desavāsīhi anukampito rājāti rājako, tassa ārāmo rājakārāmo, tasmiṃ. Bhūmisīsaṃ seṭṭhappadeso, yattha vasanto lābhaggayasaggappatto hotīti tesaṃ adhippāyo.

Vārāpehīti paṭisedhehi. Yujjhāpetunti kalahaṃ kārāpetuṃ. Puna āgacchantāti aparasmiṃ saṃvacchare āgacchantā. Ubbaṭṭetvāti mahatī vīciyo ubbaṭṭetvā. Yathā tassa sakalameva raṭṭhaṃ ekodakībhūtaṃ hoti, evaṃ katvā samuddameva jātaṃ. Tena vuttaṃ ‘‘samuddameva akaṃsū’’ti.

Isīnamantaraṃ katvāti isīnaṃ kāraṇaṃ katvā, isīnaṃ hetūti attho, isīnaṃ vā antarabhedaṃ katvā. Tathā loke kolāhalassa patthaṭataṃ vibhāvento bhagavā ‘‘me suta’’nti āha paccakkhato jānampi. Ucchinnoti kulacchedena ucchinno. Na kevalaṃ sayameva, atha kho saha raṭṭhehi. Vibhavanti vināsaṃ upagato.

Taṃ sandhāyetaṃ vuttanti taṃ yathāvuttaṃ pasenadinā kosalarājena kāritaṃ vihāraṃ sandhāya etaṃ ‘‘rājakārāme’’ti vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9. Udayagāmininti ārambhato paṭṭhāya sampattiāvahaṃ.

4. Duggatibhayasuttavaṇṇanā

1010. Duṭṭhā gati nipphatti duggati, duggatabhāvo dāliddiyaṃ, tadeva bhayaṃ, taṃ sabbaṃ anavasesaṃ vā duggatibhayaṃ daliddabhayaṃ. Sammadeva atikkantoti samatikkanto.

6. Paṭhamamittāmaccasuttavaṇṇanā

1012. Vohāramittāti taṃtaṃdānaggahaṇavasena vohārakā mittā. Āmantanapaṭimantanairiyāpathādīsupīti ālāpasallāpagamananisajjādiatthasaṃvidhānādīsu. Ekato pavattakiccāti saha pavattakattabbā. Amā saha bhavantīti amaccā. ‘‘Amhākaṃ ime’’ti ñāyantīti ñātī, āvāhavivāhasambaddhā. Tenāha ‘‘sassusasurapakkhikā’’ti. Yonisambandhā vā sālohitā. Tenāha ‘‘bhātibhaginimātulādayo’’ti.

7. Dutiyamittāmaccasuttavaṇṇanā

1013. Kismiñci kassaci ca tathā tathā uppannassa pasādassa aññathābhāvo pasādaññathattaṃ. Bhūtasaṅghātassa ghanaādikassa aññathābhāvo bhāvaññathattaṃ. Nirayādigatiantaraupapatti gatiaññathattaṃ. Sabhāvadhammānaṃ kakkhaḷaphusanādilakkhaṇassa aññathābhāvo lakkhaṇaññathattaṃ. ‘‘Ṭhitassa aññathattaṃ paññāyatī’’ti evaṃ vuttaṃ aññathattaṃ vipariṇāmaññathattaṃ. Lakkhaṇaññathattaṃ na labbhati. Tenāha ‘‘lakkhaṇaṃ pana na vigacchatī’’ti, sesaṃ labbhatīti. Pathavīdhātuyāti sasambhārapathavīdhātuyā. Āpodhātuyāti etthāpi eseva nayo. Purimabhāvoti ghanakaṭhinabhāvo. Bhāvaññathattaṃ rasaññathattasabhāvo. Gatiaññathattaṃ uggatūpapatti. Tenāha ‘‘tañhi ariyasāvakassa natthī’’ti. Pasādaññathattampi natthiyeva ariyasāvakassa.

Rājakārāmavaggavaṇṇanā niṭṭhitā.

3. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18. Samiddhanti sampuṇṇaṃ. Supupphitanti upasobhitatāya supupphitasadisattā. Byūhā nāma yehi eva pavisanti, tehi eva nikkhamanti. Tenāha ‘‘byūhā vuccanti avinibbiddharacchāyo’’ti. Uddhatacārināti yaṭṭhantarā.

3. Godhasakkasuttavaṇṇanā

1019. Tīhīti ratanattaye uppannehi tīhi pasādadhammehi. Catūhīti tehi eva saddhiṃ sīlena. Kocidevātiādi parikappavasena vuttaṃ bhagavati attano saddhāya uḷāratamabhāvadassanatthaṃ. Tenāha ‘‘bhagavato sabbaññutāyā’’tiādi. Dhammo samuppādoti vivādadhammauppattihetu. Tadeva hi sandhāyāha ‘‘kiñcideva kāraṇa’’nti. Kāraṇanti nānākāraṇaṃ. Kalyāṇakusalavimuttanti akalyāṇaṃ akusalaṃ, tadidaṃ yathāvuttaappasādanena apanītaatthadassanatthaṃ. Assāti mahānāmasakkassa. Anavajjanadoso esoti catūsu dhammesu ekenapi samannāgato sotāpanno hotīti anujānitvā catūhipi samannāgatena ācikkhitabbanti yāthāvato anavajjanadosoti attho.

4. Paṭhamasaraṇānisakkasuttavaṇṇanā

1020. Pamāṇenāti ekena pamāṇena, na sabbaso. Olokanaṃ khamantīti dassanamaggena catusaccadhammā paccattaṃ passitabbā paṭivijjhitabbā. Paṭhamamaggakkhaṇe hi catusaccadhammā ekadesatova diṭṭhā nāma honti. ‘‘Parimuccatī’’ti pana vattuṃ vaṭṭati paṭivijjhanakiriyāya vattamānattā. Agantvā apāyesu anuppattirahattā. Tenāha ‘‘na gacchatī’’ti, na uppajjatīti attho. Mahāsārarukkhe dassento āha – ‘‘yo koci viññujātiko mama ce gocaraṃ gacchati, ekassa āgamanaṃ avañjhaṃ amogha’’nti dassetuṃ.

5. Dutiyasaraṇānisakkasuttavaṇṇanā

1021. Dukkhettaṃ nirojakaṃ, tāya eva dukkhettatāya visamaṃ hotīti āha ‘‘visamakhetta’’nti. Loṇūpahatanti jātasabhāvena loṇena ūsarena upahataṃ. Khaṇḍānīti khaṇḍitāni. Temetvāti temitattā. Vātātapahatānīti cirakālaṃ vātena ceva ātapena ca upahatāni ābādhitāni.

6. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

1022. Ṭhānanti ṭhānaso. Tenāha ‘‘khaṇenā’’ti. Niyyānikanti pavattaṃ ñāṇapaṭirūpakaṃ pakatipurisantarajānanādimicchāñāṇaṃ. Taṃ pana aniyyānikaṃ ‘‘niyyānika’’nti paccavekkhaṇavasena pavatteyyāti āha ‘‘micchāpaccavekkhaṇenā’’ti. Guṇaviyuttassa attano sakattani avaṭṭhānasaṅkhātā vimutti micchāvimutti.

7. Dutiyaanāthapiṇḍikasuttavaṇṇanā

1023. Yathākammaṃ samparetabbato samparāyo, peccabhavo, samparāyahetukaṃ samparāyikaṃ, maraṇabhayaṃ.

Saraṇānivaggavaṇṇanā niṭṭhitā.

4. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

1027. Avicchedena niccappavattiyamānāni puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā, tena puññanadiyoti attho vutto. Sukhassa āharaṇato ānayanato sukhassāhāro.

4. Paṭhamadevapadasuttavaṇṇanā

1030. Devānanti visuddhidevānaṃ. Devapadānīti tesaṃ padāni devapadāni, devoti vā sammāsambuddho. Devassa ñāṇena akkantapadānīti paṭivedhañāṇena ceva desanāñāṇena ca akkantapadāni. Devā nāma jātidevā. Tesampi devaṭṭhena devoti devadevo, sambuddho.

8. Vassasuttavaṇṇanā

1034. Pāraṃ vuccati nibbānaṃ saṃsāramahoghassa paratīrabhāvato. Tenāha – ‘‘tiṇṇo pāraṅgato, thale tiṭṭhati brāhmaṇo (saṃ. ni. 4.238; itivu. 69; pu. pa. 188), ye janā pāragāmino’’ti (dha. pa. 85) ca. Atha vā pāti rakkhatīti pāraṃ, nibbānaṃ. Yo paṭivijjhati, taṃ vaṭṭadukkhato pāti rakkhati, accantahitena ca vimuttisukhena ca rameti, tasmā pāranti vuccati. Gacchamānā evāti pāraṃ nibbānaṃ gacchamānā eva. Te dhammā āsavānaṃ khayāya saṃvattanti sacchikiriyāpahānapaṭivedhānaṃ samakālattā.

10. Nandiyasakkasuttavaṇṇanā

1036. Pavivekatthāyāti pavivekasukhatthāya. Paṭisallānatthāyāti bahiddhā nānārammaṇato cittaṃ paṭinivattetvā kammaṭṭhāne sammadeva līnatthāya.

Puññābhisandavaggavaṇṇanā niṭṭhitā.

5. Sagāthakapuññābhisandavaggo

1. Paṭhamaabhisandasuttavaṇṇanā

1037. Saṅkhyā atthi heṭṭhā mahāpathaviyā, upari ākāsena, parito cakkavāḷapabbatena, majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā. Jānantena yojanato saṅkhātuṃ sakkāti adhippāyo. Mahāsarīramaccha-kumbhīla-yakkha-rakkhasa-mahānāgadānavādīnaṃ saviññāṇakānaṃ, baḷavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ.

2. Dutiyaabhisandasuttavaṇṇanā

1038. Sambhedeti sambhedaṃ samodhānaṃ gataṭṭhāne. Yatthimā mahānadiyo saṃsandanti samentīti parikappavacanametaṃ. Tādisāsu hi mahānadīsu kāci puratthimasamuddaṃ paviṭṭhā, kāci pacchimaṃ.

3. Tatiyaabhisandasuttavaṇṇanā

1039. ‘‘Kusale patiṭṭhito’’ti ettha yaṃ accantikaṃ kusale patiṭṭhānaṃ. Taṃ dassento ‘‘maggakusale patiṭṭhito’’ti āha, heṭṭhimamaggakusaleti adhippāyo. Tenāha ‘‘bhāveti magga’’nti. Ariyaphalaṃyeva dhammasāro. Kilesā khīyanti etthāti kilesakkhayo, nibbānaṃ, tasmiṃ kilesakkhaye rato.

4. Paṭhamamahaddhanasuttavaṇṇanā

1040. Ariyānaṃ buddhānaṃ dhanantipi ariyadhanaṃ, nibbānanti keci. Anayatopi visuddhaṭṭhena ariyañca taṃ dhanañca dhanāyitaṭṭhenāti ariyadhanaṃ, tena ariyadhanena. Teneva bhogenāti ariyadhanabhogena.

Sagāthakapuññābhisandavaggavaṇṇanā niṭṭhitā.

6. Sappaññavaggo

2. Vassaṃvutthasuttavaṇṇanā

1048. Samodhānetvāti yehi indriyādīhi bhāviyamānehi sotāpattimaggo anuppatto, tāneva. Dhammasamānatāya cetaṃ vuttaṃ. Aññāneva hi atthato taṃ taṃ maggaṃ sādhakāni indriyādīni. Tanti paveṇī kathitāti yaṃ kañci vineyyapuggalaṃ anapekkhitvā kevalaṃ tantivasena ṭhiti kathitā.

3. Dhammadinnasuttavaṇṇanā

1049. Sattasu janesūti sattasu kittiyamānesu upāsakajanesu. Gambhīrātiādīsu dhammagambhīrāti pāḷigatiyā gambhīrā, tathā ca sallasuttaṃ heṭṭhā pakāsitameva. ‘‘Cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’tiādinā (a. ni. 6.63; kathā. 539) āgataṃ cetanāsuttaṃ. Tattha ‘‘cetanāsahajātaṃ nānākkhaṇika’’ntiādinā paṭṭhāne āgatanayena, suttesu (a. ni. 3.101) ca ‘‘diṭṭhadhammavedanīya’’ntiādinā āgatanayena gambhīrabhāvo veditabbo, nibbānassa ceva ariyamaggassa ca pakāsanato asaṅkhatasaṃyuttassa lokuttaratthadīpakatā. ‘‘Atītaṃpāhaṃ rūpena khajjiṃ, etarahi khajjāmī’’tiādinā pañcannaṃ khandhānaṃ khādakabhāvassa, puggalassa khāditabbatāya vibhāvanena khajjanīyapariyāye (saṃ. ni. 3.79) visesato nissattanijjīvatā dīpitāti vuttaṃ ‘‘sattasuññatādīpakā khajjanikasuttantādayo’’ti. Upasampajja viharissāmāti ye tesu suttesu vuttapaṭipadaṃ sammadeva paripūrenti, te tesu upasampajja viharanti nāma. Etthāti ‘‘na kho neta’’nti ettha na-kāro ‘‘aññamañña’’nti ettha ma-kāro viya byañjanasandhimattameva, nāssa koci attho.

4. Gilānasuttavaṇṇanā

1050. Na kho panetanti na kho etaṃ, noti ca amhehīti atthoti āha ‘‘na kho amhehī’’tiādi. Assasantīti assāsanīyāti āha ‘‘assāsakarehī’’ti. Marissatīti māriso, ekantabhāvimaraṇo, so pana maraṇādhīnavuttikoti vuttaṃ ‘‘maraṇapaṭibaddho’’ti. Adhimuccehīti adhimuttiṃ uppādehi. Taṃ pana tathā cittassa paṇidhānaṃ ṭhapananti āha ‘‘ṭhapehī’’ti. Āgamanīyaguṇesūti pubbabhāgaguṇesu. Pamāṇaṃ nāma natthi anantāparimāṇattā. Nānākaraṇaṃ natthi vimuttiyā ninnānattā.

9. Paññāpaṭilābhasuttavaṇṇanā

1055. Paññāpaṭilābhāyāti maggaphalapaññāya paṭilābhatthaṃ. Tenāha ‘‘satta sekkhā’’tiādi.

Sappaññavaggavaṇṇanā niṭṭhitā.

7. Mahāpaññavaggo

1. Mahāpaññasuttavaṇṇanā

1058. Mahante atthe pariggaṇhātīti saccapaṭiccasamuppādādike mahāvitthāre atthe paricchijja asesetvā muṭṭhigate viya katvā gaṇhāti. Sesaṃ heṭṭhā vuttanayameva.

Mahāpaññavaggavaṇṇanā niṭṭhitā.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

12. Saccasaṃyuttaṃ

1. Samādhivaggo

1. Samādhisuttavaṇṇanā

1071. Cittekaggatāyāti nissakkavacanaṃ ‘‘parihāyantī’’ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte ‘‘samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’tiādi. Ādi-saddena ‘‘tathā yasmā’’tiādisaṅgaho daṭṭhabbo. Tathā hi yathābhūtavasena kāraṇacchedo kato ‘‘tathā yasmā’’tiādivacanehi. Vaṇṇāti akkharā, ‘‘guṇā’’ti keci. Padabyañjanānīti nāmādipadāni ceva taṃsamudāyabhūtabyañjanāni ca.

3. Paṭhamakulaputtasuttādivaṇṇanā

1073-75. Sāsanāvacarā adhippetā bāhirakānaṃ saccābhisamayassa abhāvato. Tathāti iminā catutthapañcamesu atthavisesābhāvaṃ dasseti. Yadi evaṃ kasmā visuṃ visuṃ desanāti āha ‘‘tena tena abhilāpenā’’tiādi.

10. Tiracchānakathāsuttavaṇṇanā

1080. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Tasmiṃ niyyāne niyuttā, taṃ ettha atthīti niyyānikā. Vacīduccaritasaṃkilesato vā niyyātīti ī-kārassa rassattaṃ ya-kārassa ka-kāraṃ katvā niyyānikā. Cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassa bhāvo aniyyānikattaṃ. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Sātthakanti dānasīlādinissitattā hitapaṭisaṃyuttaṃ.

Visikhāti gharasanniveso. Visikhāgahaṇena ca gāmādigahaṇe viya tannivāsino visesato gahitā ‘‘āgato gāmo’’tiādīsu viya. Tenāha ‘‘sūrā samatthā’’ti. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha – ‘‘kumbhadāsikathā’’ti. Ayāthāvato uppattiṭṭhitisaṃhārādivasena loko akkhāyati etenāti lokakkhāyikā. Iti iminā pakārena bhavo, iminā abhavoti evaṃ pavattāya itibhavābhavakathāya saddhiṃ.

Samādhivaggavaṇṇanā niṭṭhitā.

2. Dhammacakkappavattanavaggo

1. Dhammacakkappavattanasuttavaṇṇanā

1081. ‘‘Isīnaṃ patanuppatanavasena osīdanauppatanaṭṭhānavasena evaṃ ‘isipatana’nti ‘laddhanāme’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘ettha hī’’’tiādi vuttaṃ.

Āmantesīti ettha yasmā dhammacakkappavattanatthaṃ ayaṃ āmantanā, tasmā samudāgamato paṭṭhāya satthu pubbacaritaṃ saṅkhepeneva pakāsetuṃ vaṭṭatīti ‘‘dīpaṅkarapādamūle katābhinīhārato paṭṭhāyā’’tiādi āraddhaṃ. Tattha mārabalaṃ bhinditvāti mārañca mārabalañca bhañjitvā. Atha vā mārassa abbhantaraṃ bāhirañcāti duvidhaṃ balaṃ bhañjitvā. ‘‘Dveme, bhikkhave, antā’’ti ettha anta-saddo ‘‘pubbante ñāṇaṃ aparante ñāṇa’’ntiādīsu (dha. sa. 1063) viya bhāgapariyāyoti āha ‘‘dve ime, bhikkhave, koṭṭhāsā’’ti. Saha samudāhārenāti uccāraṇasamakālaṃ. Pattharitvā aṭṭhāsi buddhānubhāvena. Brahmāno samāgacchiṃsu paripakkakusalamūlā saccābhisambodhāya katādhikārā.

Gihisaññojananti gihibandhanaṃ. Chinditvāti haritvā. Na vaḷañjetabbāti nānuyuñjetabbā. Kilesakāmasukhassāti kilesakāmayuttassa sukhassa. Anuyogoti anubhavo. Gāmavāsīhi sevitabbattā gāmavāsīnaṃ santako. Attanoti attabhāvassa. Āhito ahaṃmāno etthāti attā, attabhāvo. Dukkhakaraṇanti dukkhuppādanaṃ. Attamāraṇehīti attabādhanehi. Upasamāyāti kilesavūpasamo adhippeto, tadatthasampadānavacananti āha ‘‘kilesūpasamatthāyā’’ti. Esa nayo sesesupi.

Saccañāṇādivasena tayo parivaṭṭā etassāti tiparivaṭṭaṃ, ñāṇadassanaṃ. Tenāha ‘‘saccañāṇā’’tiādi. Yathābhūtaṃ ñāṇanti paṭivedhañāṇaṃ āha. Tesuyeva saccesu. Ñāṇena kattabbassa ca pariññāpaṭivedhādikiccassa ca jānanañāṇaṃ, ‘‘tañca kho paṭivedhato pagevā’’ti keci. Pacchāti apare. Tathā katañāṇaṃ. Dvādasākāranti dvādasavidhaākārabhedaṃ. Aññatthāti aññesu suttesu.

Paṭivedhañāṇampi desanāñāṇampi dhammacakkanti idaṃ tattha ñāṇakiccaṃ padhānanti katvā vuttaṃ. Saddhindriyādidhammasamudāyo pana pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañca, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattatīti dhammacakkaṃ, dhammacariyāya pavattatīti dhammacakka’’ntiādi (paṭi. ma. 2.40-41). Ubhayampīti paṭivedhañāṇaṃ desanāñāṇanti ubhayampi. Etanti tadubhayaṃ. Imāya desanāyāti iminā suttena pakāsentena bhagavatā yathāvuttañāṇadvayasaṅkhātaṃ dhammacakkaṃ pavattitaṃ nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhiteti aññāsi koṇḍaññattherena sotāpattiphale patiṭṭhite. Pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā, uparimaggādhigamo panassa atthaṅgato evāti.

Ekappahārenāti ekeneva pahārasaññitena kālena. Divasassa hi tatiyo bhāgo pahāro nāma. Pāḷiyaṃ pana ‘‘tena khaṇena tena layena tena muhuttenā’’ti vuttaṃ. Taṃ pahārakkhaṇasallakkhaṇameva. Sabbaññutaññāṇobhāsoti sabbaññutaññāṇānubhāvena pavatto obhāso cittaṃ paṭicca utusamuṭṭhāno veditabbo. Yasmā bhagavato dhammacakkappavattanassa ārambhe viya parisamāpane ativiya uḷāratamaṃ pītisomanassaṃ udapādi, tasmā ‘‘imassapi udānassā’’tiādi vuttaṃ.

9. Saṅkāsanasuttavaṇṇanā

1089. Atthasaṃvaṇṇane vaṇṇīyanteti vaṇṇā. Teyeva pariyāyena akkharaṇato akkharāni. Atthaṃ byañjentīti byañjanāni. Yasmā pana akārādike sarasamaññā, kakārādike byañjanasamaññā, ubhayattha vaṇṇasamaññā, tasmā vuttaṃ ‘‘vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāmā’’ti. Nettiyaṃ pana vākye byañjanasamaññā. Byañjanaggahaṇeneva cettha ākāraniruttiniddesā gahitā evāti daṭṭhabbaṃ. Saṅkāsanāti atthassa ñāpanā bhāgaso. Tenāha ‘‘vibhattiyo’’ti. Saṅkāsanaggahaṇeneva cettha pakāsanā vuttā hoti. Vibhattiyo hi atthavacaneneva vivaranti, tāhi kāraṇapaññattiyo vuttāyevāti, tāhipi atthapadāni gahitāneva honti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggavaṇṇanāyaṃ nettiaṭṭhakathāyañca vuttanayena veditabbo. Sabbākārenāti sabhāgādivibhāvanākārena. Vaṇṇādīnanti tasmiṃ pana vitthāre pavattavaṇṇādīnaṃ. Tasmāti vaṇṇādīnaṃ antaabhāvato. Evamāhāti ‘‘aparimāṇā vaṇṇā byañjanā saṅkāsanā’’ti evamāha.

10. Tathasuttavaṇṇanā

1090. Sabhāvāvijahanaṭṭhenāti attano dukkhasabhāvassa kadācipi apariccajanena tathasabhāvaṃ. Tenāha ‘‘dukkhañhi dukkhameva vutta’’nti. Sabhāvassāti dukkhasabhāvassa. Amoghatāyāti avañjhatāya. Avitathanti na vitathaṃ. Tenāha ‘‘na hi dukkhaṃ adukkhaṃ nāma hotī’’ti. Aññabhāvānupagamenāti samudayādisabhāvānupagamanena musā na hotīti añño aññathā na hotīti anaññathaṃ. Tenāha ‘‘na hī’’tiādi.

Dhammacakkappavattanavaggavaṇṇanā niṭṭhitā.

3. Koṭigāmavaggo

1. Koṭigāmasuttavaṇṇanā

1091. Ananubodhāti paṭivedhassa anurūpabodhābhāvena. Appaṭivedhāti saccānaṃ paṭimukhaṃ vedhābhāvena.

2. Dutiyakoṭigāmasuttavaṇṇanā

1092. Phalasamādhiphalapaññānanti aggaphalasamādhiaggaphalapaññānaṃ.

7. Tathasuttavaṇṇanā

1097. Ariyānanti buddhānaṃ ariyānaṃ. Tenāha ‘‘na hī’’tiādi.

8. Lokasuttavaṇṇanā

1098. Paṭividdhattā desitattā cāti iminā paṭivedhañāṇena desanāñāṇena ca pariggahitattā ariyasantakāni honti ariyassa bhagavato santakabhāvato.

10. Gavampatisuttavaṇṇanā

1100. Ekappaṭivedhoti ekeneva ñāṇena catunnaṃ ariyasaccānaṃ ekajjhaṃ paṭivedho.

Koṭigāmavaggavaṇṇanā niṭṭhitā.

4. Sīsapāvanavaggo

3. Daṇḍasuttavaṇṇanā

1101. Punappunaṃ vaṭṭasmiṃyeva nibbattanti adiṭṭhattā catunnaṃ ariyasaccānaṃ.

5. Sattisatasuttavaṇṇanā

1105. Bhaveyya ceti dukkhadomanassāni ajjhupekkhitvā sahitehi tehi saccābhisamayo bhaveyyāti evaṃ parikappanā na kātabbāti.

9. Indakhīlasuttavaṇṇanā

1109. Ajjhāsayanti sassatādibhedaṃ ajjhāsayaṃ. So hi ‘‘idameva saccaṃ moghamañña’’nti gāhassa mukhabhūtattā mukhanti adhippeto. Tañca apare adiṭṭhasaccā olokenti, diṭṭhasaccā pana neva olokenti.

10. Vādatthikasuttavaṇṇanā

1110. Kukkuko pamāṇamajjhimassa purisassa hatthoti attho. Kukkūti tasseva nāmaṃ.

Sīsapāvanavaggavaṇṇanā niṭṭhitā.

5. Papātavaggo

1. Lokacintāsuttavaṇṇanā

1111. Lokacintanti lokasannivesapaṭisaṃyuttavīmaṃsāva. ‘‘Lokacitta’’ntipi pāṭho, taṃtaṃlokapariyāpannaṃ cittanti attho. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpanti edisaṃ aññampi taṃtaṃlokacittaṃ.

Vigatacittoti attatthaparatthato apagatavitakko addasa evaṃ adhiṭṭhahiṃsūti sambandho. Sambarimāyanti sambarena asurindena uppāditaṃ asuramāyaṃ, yaṃ ‘‘indajāla’’ntipi vuccati indassa mohanatthaṃ uppāditattā. Samparivattetvāti paridhāvetvā. Yathā neti ne asure yathā so puriso passati, evaṃ adhiṭṭhahiṃsu. Kasmā panete evaṃ adhiṭṭhahiṃsūti? Taṃ purisaṃ tattha tathānisinnaṃ disvā ‘‘ayañca devo’’ti āsaṅkantā tathā adhiṭṭhahitvā bhisamuḷālachiddehi pavisitvā attano asurabhavanaṃ gatā. Tenāha bhagavā – ‘‘devānaṃyeva mohayamānā’’ti.

2-3. Papātasuttādivaṇṇanā

1112-3. Mariyādapāsāṇoti gijjhakūṭapabbatassa mariyādapākārasadiso mahanto pāsāṇo. Aniṭṭharūpanti ettha rūpa-saddo sabhāvattho ‘‘piyarūpe sātarūpe’’tiādīsu (ma. ni. 1.408-409) viyāti āha – ‘‘aniṭṭhasabhāva’’nti.

5. Vālasuttavaṇṇanā

1115. Upāsananti ācariyaupāsanaṃ, ācariyaṃ antevāsinā vā divase divase sikkhanavasena upāsitabbato upāsananti laddhanāmaṃ kaṇḍakhipanasippaṃ. Kaṇḍaṃ atikkamanteti saraṃ khipante. Poṅkhānupoṅkhanti poṅkhasaddatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘ekaṃ kaṇḍaṃ khipitvā’’tiādi vuttaṃ. Aparaṃ anupoṅkhanti ettha aparanti tatiyakaṇḍaṃ. Anupoṅkhaṃ nāma idanti dassetuṃ ‘‘anupoṅkhaṃ nāma dutiyassa poṅkha’’nti vuttaṃ. Tañhi tatiyena sarena vijjhīyati. Puna aparaṃ tassa poṅkhanti idaṃ pana aparāparaṃ avirajjhanaṃ dassetuṃ vuttaṃ. Durabhisambhavataranti abhibhavituṃ asakkuṇeyyataraṃ. Vālanti kesaṃ. Sattadhā bhinditvāti sattakkhattuṃ viphāletvā. Tassa ekaṃ bhedanti tassa kesassa ekaṃ aṃsusaṅkhātaṃ bhedaṃ gahetvā. Vātiṅgaṇamajjhe bandhitvāti vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā. Aparaṃ bhedanti aparaṃ kesassa aṃsusaṅkhātaṃ bhedaṃ. Aggakoṭiyaṃ bandhitvāti yathā tassa vālabhedassa ūkāmattaṃ likhāmattaṃ vā kaṇḍassa aggakoṭiṃ adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā. Usabhamatteti vīsatiyaṭṭhimatte ṭhāne ṭhito. Kaṇḍabaddhāya koṭiyāti kaṇḍabaddhāya vālassa koṭiyā vātiṅgaṇabandhanavālassa koṭiṃ paṭivijjheyya.

8. Dutiyachiggaḷayugasuttavaṇṇanā

1118. Adhiccuppattikanti yadicchāvasena uppajjanakaṃ. Chiggaḷenāti chiggaḷapadesena. Chiggaḷuparīti heṭṭhimayugassa chiggaḷapadesassa upari. Āruḷhassa chiggaḷenāti ubhinnampi chiddena. Gīvappavesanaṃ viyāti catunnaṃ yugānaṃ chiddapadeseneva uparūpari ṭhitānaṃ chiddantarena kāṇakacchapassa gīvappavesanaṃ adhiccatarasambhavaṃ. Tatopi adhiccatarasambhavo manussattalābho, tato adhiccatamasambhavo ariyamaggapaṭilābhoti dassento āha ‘‘catusaccapaṭivedho ativiya adhiccatarasambhavo’’ti.

Papātavaggavaṇṇanā niṭṭhitā.

6. Abhisamayavaggavaṇṇanā

1121. Abhisamayasaṃyutte vitthāritova, tasmā tattha vuttanayeneva tassa attho veditabbo.

7. Paṭhamaāmakadhaññapeyyālavaggo

3. Paññāsuttavaṇṇanā

1133. Lokiyampi visuddhatthena ‘‘ariya’’nti vattabbataṃ labhatīti ‘‘lokiyalokuttarenā’’ti vuttaṃ.

4. Surāmerayasuttavaṇṇanā

1134. Piṭṭhasurāti piṭṭhena kātabbasurā, tathā odanasurā pūvasurā, majjarasādibhūte kiṇṇe pakkhipitvā kattabbā surā kiṇṇapakkhittasurā. Sambhārasaṃyuttāti mūlabhesajjasambhārehi saṃyuttā. Pupphāsavoti nāḷikerapupphādito assavanakaāsavo. Muddikaphalādito assavanakaāsavo phalāsavo. Itītiādiattho. Tena madhvāsavaguḷāsavasambhārasaṃyutte saṅgaṇhāti. Surāsavavinimuttanti yathāvuttasurāsavavinimuttaṃ.

10. Pacāyikasuttavaṇṇanā

1140. Nīcavuttinoti kule jeṭṭhānaṃ mahāpitucūḷapitujeṭṭhabhātikādīnaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammādivasena nīcavuttino.

8. Dutiyaāmakadhaññapeyyālavaggo

8. Bījagāmasuttavaṇṇanā

1148. ‘‘Mūlabīja’’ntiādīsu mūlameva bījanti mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Tattha purimena bījagāmo vutto ‘‘bījānaṃ samūho’’ti katvā, dutiyena bhūtagāmo. Duvidhopeso sāmaññaniddesena, ‘‘mūlabījañca mūlabījañca mūlabīja’’nti ekasesanayena vā bījattho veditabbo. Esa nayo sesesupi. Phaḷubījanti pabbabījaṃ. Bāhirapaccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti (saṃ. ni. 4.327) ca yathā. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ gahaṇaṃ.

9. Vikālabhojanasuttavaṇṇanā

1149. Aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādiariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo, tadañño vikāloti āha – ‘‘vikālabhojanāti kālātikkantabhojanā’’ti.

10. Gandhavilepanasuttavaṇṇanā

1150. Yaṃ kiñci pupphanti ganthimaṃ aganthimaṃ vā yaṃ kiñci pupphajātaṃ, tathā pisitādibhedaṃ yaṃ kiñci gandhajātaṃ.

9. Tatiyaāmakadhaññapeyyālavaggo

1. Naccagītasuttavaṇṇanā

1151. Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī.ni. 2.90; dha.pa. 183) bhagavato sāsanaṃ accantachandarāgapavattito naccādīnaṃ dassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā parehi ca payojiyamānaṃ payojāpiyamānañca eteneva nacca-saddena gahitaṃ, tathā gītavāditasaddehi cāti āha – ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyana-gāyāpana-vādana-vādāpanādīni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha – ‘‘visūkabhūtā dassanā cā’’ti. Tathā hi vuttaṃ paramatthajotikāya khuddakaaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) – ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti.

2. Uccāsayanasuttavaṇṇanā

1152. Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ paṭikkhittanti āha – ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti. Āsandādiāsanañcettha sayaneneva saṅgahitaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañcāti uccāsayanamahāsayananti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā – ‘‘nāmarūpapaccayā saḷāyatana’’nti (udā. 1). Āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti daṭṭhabbaṃ.

3. Jātarūpasuttavaṇṇanā

1153. Aññepi uggahāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘na uggaṇhāpenti, na upanikkhittaṃ sādiyantī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ, vācāya paṭiggahaṇaṃ uggahāpaṇaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha – ‘‘neva naṃ uggaṇhantī’’tiādi. Esa nayo ‘‘āmakadhaññapaṭiggahaṇā’’tiādīsupi.

4. Āmakadhaññasuttavaṇṇanā

1154. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti.

5. Āmakamaṃsasuttavaṇṇanā

1155. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262; pārā. aṭṭha. 623) vuttattā idaṃ uddissa anuññātaṃ nāma. Tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha – ‘‘aññatra uddissa anuññātā’’ti. Vinayavasena upaparikkhitabbo, tasmā samantapāsādikāya vinayaṭṭhakathāya vuttanayenettha vinicchayo veditabbo.

10. Catutthaāmakadhaññapeyyālavaggo

2-3. Kayavikkayasuttādivaṇṇanā

1162-63. Kassaci bhaṇḍassa gahaṇaṃ kayo, dānaṃ vikkayo. Tattha tatthāti gāmantare santike ca gamanaṃ dūtakammanti vuccatīti yojanā. Pahiṇagamanaṃ khuddakagamanaṃ.

4. Tulākūṭasuttavaṇṇanā

1164. Rūpakūṭaṃ sarūpena sadisena chalavohāro. Aṅgakūṭaṃ attano hatthādinā aṅgānaṃ chalakaraṇaṃ. Gahaṇakūṭaṃ mānesu gahaṇavasena. Paṭicchannakūṭaṃ ayacuṇṇādinā paṭicchannena chalakaraṇaṃ. Mahatiyā tulāya. Pacchābhāgeti tulāya pacchimabhāge. Hatthenāti hatthapadesena. Akkamatīti uṭṭhātuṃ adento gaṇhāti. Dadanto pubbabhāgeti paresaṃ dadanto pubbabhāge hatthena tulaṃ akkamati. Tanti ayacuṇṇaṃ.

Lohapātiyoti tambalohapātiyo. Suvaṇṇavaṇṇā karontīti asanikhādasuvaṇṇakanakalimpitā suvaṇṇavaṇṇā karonti. Mānabhājanassa hadayabhūtassa abbhantarassa bhinnaṃ hadayabhedo. Nimiyamānassa tilataṇḍulādikassa sikhāya aggakoṭiyā bhinnaṃ sikhābhedo. Khettādīnaṃ minanarajjuyā aññathākaraṇaṃ rajjubhedo. Rajjugahaṇeneva cettha daṇḍakassa gahaṇaṃ katamevāti daṭṭhabbaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71. Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘atthānaṃ vadhitvā vadhitvā rodeyyā’’tiādīsu. Aṭṭhakathāyaṃ pana ‘‘māraṇa’’nti vuttaṃ, taṃ pana pothanaṃ sandhāyāti sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato. Sesaṃ suviññeyyameva.

Āmakadhaññapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Sakalarūpārūpasammasane saṇhasukhumavisayañāṇatāya vipassanācāranipuṇabuddhīnaṃ susaṃyatakāyavacīsamācāratāya samathavipassanāsu sammadeva yatanato ca yatīnaṃ bhikkhūnaṃ khandhāyatanadhātusaccindriyapaṭiccasamuppādabhede paramatthadhamme nānānayehi ñāṇavibhāgassa sannissayena bahukārassa saṃyuttāgamavarassa atthasaṃvaṇṇanaṃ kātuṃ sāratthappakāsanato eva nipuṇā yā mayā aṭṭhakathā āraddhāti sambandho. Savisesaṃ paññāvahaguṇattā eva hissa ganthārambhe āditopi ‘‘paññāpabhedajananassā’’ti vuttaṃ. Mahāaṭṭhakathāya sāranti saṃyuttamahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.

Mūlaṭṭhakathāya sāranti pubbe vuttasaṃyuttamahāaṭṭhakathāya sārameva puna nigamanavasena vuttanti. Atha vā mūlaṭṭhakathāya sāranti porāṇaṭṭhakathāsu atthasāraṃ. Tena etaṃ dasseti ‘‘saṃyuttamahāaṭṭhakathāya atthasāraṃ ādāya imaṃ sāratthappakāsiniṃ karontena sesamahānikāyānampi mūlaṭṭhakathāsu idha viyogakkhamaṃ atthasāraṃ ādāya akāsi’’nti. ‘‘Mahāvihārādhivāsīna’’nti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihārādhivāsīnaṃ samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ mūlaṭṭhakathāya sāraṃ ādāyā’’ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampayuttena nibbānasukhena sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.

Ettāvatā sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya līnatthappakāsanā niṭṭhitā.

Saṃyuttaṭīkā samattā.