Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Aṭṭhakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Mettāvaggo

1. Mettāsuttavaṇṇanā

1. Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattārahataṃ gamitāya. Patiṭṭhānaṭṭhenāti sabbasampattiadhiṭṭhānaṭṭhena. Paccupaṭṭhitāyāti bhāvanābahulīkārehi pati pati upaṭṭhitāya avijahitāya. Samantato citāyāti sabbabhāgena bhāvanānurūpaṃ cayaṃ gamitāya. Tenāha ‘‘upacitāyā’’ti. Suṭṭhu samāraddhāyāti ativiya sammadeva nibbattigatāya.

Yo ca mettaṃ bhāvayatītiādīsu yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ.

Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhiso pharaṇavasena ca, appamāṇārammaṇatāya paguṇabhāvanāvasena ca appamāṇaṃ. Tanū saṃyojanā hontīti mettaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū hontīti evamettha attho daṭṭhabbo.

Evaṃ kilesappahānañca nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññepi ānisaṃse dassetuṃ ‘‘ekampi ce’’tiādi vuttaṃ. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusalīti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena khemī. Sabbe ca pāṇeti ca-saddo byatireko. Manasānukampīti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano puttaṃ viya hitapharaṇena manasā anukampanto pahukaṃ pahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷāraṃ puññaṃ ariyo parisuddhacitto puggalova karoti nipphādetīti. Sattabharitanti sattehi aviraḷaṃ, ākiṇṇamanussanti attho.

Saṅgahavatthūnīti (saṃ. ni. ṭī. 1.1.120) lokassa saṅgaṇhanakāraṇāni. Nipphannasassato nava bhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha ‘‘sassasampādane medhāvitāti attho’’ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyaṃ vācāpiyaṃ, tassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Iddhañhi raṭṭhaṃ acoriyaṃ. ‘‘Niraggaḷa’’nti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Satta…pe… bhīsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani;

Assamedhassa yaññassa, ūnāni pasūhi tīhī’’ti. (saṃ. ni. ṭī. 1.1.120; a. ni. ṭī. 2.4.39);

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsaṃ yaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ ‘‘vāja’’miti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷāti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.

Candappabhāti (itivu. aṭṭha. 27) candimasseva pabhāya. Tārāgaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettassa cittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.

Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ ‘‘yo na hantī’’tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte mārāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aṭṭakaraṇādinā na kañci jināti. Tenāha ‘‘na attanā parassa jāniṃ karotī’’ti. Na jāpayeti parehi payojetvā paresampi dhanajāniṃ na kārāpeyya. Tenāha ‘‘na parena parassa jāniṃ kāretī’’ti. Mettāya vā aṃso aviheṭhanaṭṭhena avayavabhūtoti mettaṃso.

Mettāsuttavaṇṇanā niṭṭhitā.

2-4. Paññāsuttādivaṇṇanā

2-4. Dutiye ādibrahmacariyikāyāti ādibrahmacariyameva ādibrahmacariyikā. Tenāha ‘‘maggabrahmacariyassa ādibhūtāyā’’ti. Ariyoti niddoso parisuddho. Tuṇhībhāvo na titthiyānaṃ mūgabbatagahaṇaṃ viya aparisuddhoti ariyo tuṇhībhāvo. Catutthajjhānanti ukkaṭṭhaniddesenetaṃ vuttaṃ, paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gacchanti. Jānanti idaṃ kammasādhananti āha ‘‘jānitabbakaṃ jānātī’’ti. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evamayaṃ. Ayaṃ pana jānanto jānāti, passanto passatīti evamettha daṭṭhabbo. Tatiyādīni suviññeyyāni.

Paññāsuttādivaṇṇanā niṭṭhitā.

5. Paṭhamalokadhammasuttavaṇṇanā

5. Pañcame lokassa dhammāti sattalokassa avassaṃbhāvidhammā. Tenāha ‘‘etehi muttā nāma natthi’’tiādi. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho, tadabhāvo alābho, lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodho laddhāvasaro eva hoti, tasmā vuttaṃ ‘‘lābhe āgate alābho āgatoyevā’’ti. Esa nayo yasādīsupi. Sesaṃ suviññeyyameva.

Paṭhamalokadhammasuttavaṇṇanā niṭṭhitā.

6-8. Dutiyalokadhammasuttādivaṇṇanā

6-8. Chaṭṭhe adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha ‘‘adhikappayogo’’ti. Sattamaṭṭhamesu natthi vattabbaṃ.

Dutiyalokadhammasuttādivaṇṇanā niṭṭhitā.

9. Nandasuttavaṇṇanā

9. Navame duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca. Tattha ‘‘tena kho pana samayena raṭṭhapālo kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto’’ti (ma. ni. 2.294) evaṃ āgatā uccākulaputtā jātikulaputtā. ‘‘Saddhāyete kulaputtā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārakulaputtā nāma. Idha pana uccākulappasutataṃ sandhāya ‘‘kulaputtoti, bhikkhave, nandaṃ sammā vadamāno vadeyyā’’ti bhagavatā vuttanti āha ‘‘jātikulaputto’’ti. Ubhohipi pana kāraṇehi tassa kulaputtabhāvoyeva. Sesamettha uttānameva.

Nandasuttavaṇṇanā niṭṭhitā.

10. Kāraṇḍavasuttavaṇṇanā

10. Dasame paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanaṭṭho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenāññanti pana paṭicchādanākāradassananti āha ‘‘aññena kāraṇenā’’tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlāya amūlikabhāvadīpaniyā yuttiyā vā. Vacanenāti tadatthabodhakena vacanena. ‘‘Ko āpanno’’tiādinā codanaṃ vissajjetvāva vikkhepāpajjanaṃ aññenāññaṃ paṭicaraṇaṃ. Bahiddhā kathāpanāmanā nāma ‘‘itthannāmaṃ āpattiṃ āpannosī’’ti vutte – ‘‘pāṭaliputtaṃ gatomhī’’tiādinā codanaṃ vissajjetvāti ayameva viseso. Yo hi ‘‘āpattiṃ āpannosī’’ti vutto ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpannā, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vā vadati, ‘‘evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upaneti, ayaṃ aññenāññaṃ paṭicarati nāma. Yo pana ‘‘itthannāmaṃ nāma āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato ‘‘rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosīti. Taṃ tattha me sūkaramaṃsaṃ laddha’’ntiādīni vadati, ayaṃ bahiddhā kathaṃ apanāmeti nāma. Samaṇakacavaroti samaṇavesadhāraṇena samaṇappatirūpakatāya samaṇānaṃ kacavarabhūtaṃ.

Kāraṇḍavaṃ (su. ni. aṭṭha. 2.283-284) niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā apanetha. Kasambuṃ apakassathāti kasambubhūtañca naṃ khattiyādīnaṃ majjhagataṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ. Yato etadeva sandhāyāha ‘‘tato palāpe vāhetha, assamaṇe samaṇamānine’’ti. Yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā ‘‘palāpā’’ti vuccanti. Te palāpe vāhetha opunatha vidhamatha, paramatthato assamaṇe samaṇavesamattena samaṇamānine. Kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti sappatissā. Vaṭṭadukkhassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.

Kāraṇḍavasuttavaṇṇanā niṭṭhitā.

Mettāvaggavaṇṇanā niṭṭhitā.

2. Mahāvaggo

1. Verañjasuttavaṇṇanā

11. Dutiyassa paṭhame verañjāyaṃ viharatīti (pārā. aṭṭha. 1.1) ettha verañjāti tassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ. Samīpatthe bhummavacanaṃ. Naḷerupucimandamūleti ettha naḷeru nāma yakkho. Pucimandoti nimbarukkho. Mūlanti samīpaṃ. Ayañhi mūla-saddo ‘‘mūlāni uddhareyya antamaso usīranāḷimattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305; pari. 323) asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu (pārā. 494) samīpe. Idha pana samīpe adhippeto, tasmā naḷeruyakkhena adhiggahitassa pucimandassa samīpeti evamettha attho daṭṭhabbo. So kira pucimando ramaṇīyo pāsādiko anekesaṃ rukkhānaṃ ādhipaccaṃ viya kurumāno tassa nagarassa avidūre gamanāgamanasampanne ṭhāne ahosi. Atha bhagavā verañjaṃ gantvā patirūpe ṭhāne viharanto tassa rukkhassa samīpe heṭṭhābhāge vihāsi. Tena vuttaṃ ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti.

Paccuṭṭhānaṃ (sārattha. ṭī. 1.2) nāma āsanā vuṭṭhānanti āha ‘‘nāsanā vuṭṭhātī’’ti. Nisinnāsanato na vuṭṭhahatīti attho. Ettha ca jiṇṇe…pe… vayoanuppatteti upayogavacanaṃ āsanā vuṭṭhānakiriyāpekkhaṃ na hoti. Tasmā ‘‘jiṇṇe…pe… vayoanuppatte disvā’’ti ajjhāhāraṃ katvā attho veditabbo. Atha vā paccuggamanakiriyāpekkhaṃ upayogavacanaṃ, tasmā na paccuṭṭhātīti uṭṭhāya paccuggamanaṃ na karotīti attho veditabbo. Paccuggamanampi hi paccuṭṭhānanti vuccati. Vuttañhetaṃ ‘‘ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāmā’’ti. Nāsanā vuṭṭhātīti iminā pana paccuggamanābhāvassa upalakkhaṇamattaṃ dassitanti daṭṭhabbaṃ. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti na abhivādetabbanti vā sallakkhetīti vuttaṃ hoti.

Taṃ aññāṇanti ‘‘ayaṃ mama abhivādanādīni kātuṃ araharūpo na hotī’’ti ajānanavasena pavattaṃ aññāṇaṃ. Olokentoti ‘‘dukkhaṃ kho agāravo viharati appatisso, kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkareyyaṃ garuṃ kareyya’’ntiādisuttavaseneva (a. ni. 4.21) ñāṇacakkhunā olokento. Nipaccakārārahanti paṇipātārahaṃ. Sampatijātoti muhuttajāto, jātasamanantaramevāti vuttaṃ hoti. Uttarena mukhoti uttaradisābhimukho. ‘‘Sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesi’’nti idaṃ –

‘‘Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā disā viloketi, āsabhiñca vācaṃ bhāsatī’’ti (dī. ni. 2.31) –

Evaṃ pāḷiyaṃ sattapadavītihārupari ṭhitassa viya sabbādisānulokanassa kathitattā vuttaṃ, na panetaṃ evaṃ daṭṭhabbaṃ sattapadavītihārato pageva disāvilokanassa katattā. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā, ‘‘mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attano sadisaṃ adisvā ‘‘ayaṃ uttaradisā’’ti sattapadavītihārena agamāsīti veditabbā. Olokesinti mama puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva olokesinti attho.

Mahāpurisoti jātigottakulappadesādivasena mahantapuriso. Aggoti guṇehi sabbappadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuddhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasatthatamo. Atthato pana pacchimāni dve purimasseva vevacanānīti veditabbaṃ. Tayāti nissakke karaṇavacanaṃ. Uttaritaroti adhikataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ. Mayhaṃ abhivādanādiraho puggaloti mayhaṃ abhivādanādikiriyāya araho anucchaviko puggalo. Niccasāpekkhatāya panettha samāso daṭṭhabbo. Tathāgatāti tathāgatato, tathāgatassa santikāti vuttaṃ hoti. Evarūpanti abhivādanādisabhāvaṃ. Paripākasithilabandhananti paripākena sithilabandhanaṃ.

Taṃ vacananti ‘‘nāhaṃ taṃ brāhmaṇā’’tiādivacanaṃ. ‘‘Nāhaṃ arasarūpo, mādisā vā arasarūpā’’ti vutte brāhmaṇo thaddho bhaveyya. Tena vuttaṃ ‘‘cittamudubhāvajananattha’’nti.

Katamo pana soti pariyāyāpekkho pulliṅganiddeso, katamo so pariyāyoti attho? Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Seṭṭhasammatānampīti api-saddena pageva aseṭṭhasammatānanti dasseti. Abhinandantānanti sappītikataṇhāvasena pamodamānānaṃ. Rajjantānanti balavarāgavasena rajjantānaṃ. Rūpaparibhogena uppannataṇhāsampayuttasomanassavedanā rūpato nibbattitvā hadayatappanato ambarasādayo viya rūparasāti vuccanti. Āviñcantīti ākaḍḍhanti. Vatthārammaṇādisāmaggiyanti vatthuārammaṇādikāraṇasāmaggiyaṃ. Anukkhipantoti attukkaṃsanavasena kathite brāhmaṇassa asappāyabhāvato attānaṃ anukkhipanto anukkaṃsento.

Etasmiṃ panatthe karaṇe sāmivacananti ‘‘jahitā’’ti etasmiṃ atthe tathāgatassāti karaṇe sāmivacanaṃ, tathāgatena jahitāti attho. Mūlanti bhavamūlaṃ. ‘‘Tālavatthukatā’’ti vattabbe ‘‘oṭṭhamukho’’tiādīsu viya majjhepadalopaṃ katvā a-kārañca dīghaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti āha ‘‘tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā’’ti. Tattha tālassa vatthu tālavatthu. Yathā ārāmassa vatthubhūtapubbo padeso ārāmassa abhāve ‘‘ārāmavatthū’’ti vuccati, evaṃ tālassa patiṭṭhitokāso samūlaṃ uddharite tāle padesamatte ṭhite tālassa vatthubhūtapubbattā ‘‘tālavatthū’’ti vuccati. Nesanti rūparasādīnaṃ. Kathaṃ pana tālavatthu viya nesaṃ vatthu katanti āha ‘‘yathā hī’’tiādi. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanāsaṅkhātarūparasādīnaṃ cittasantānassa adhiṭṭhānabhāvato vuttaṃ ‘‘tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate’’ti. Tattha pubbeti pure, sarāgakāleti vuttaṃ hoti. Tālāvatthukatāti vuccantīti tālavatthu viya attano vatthussa katattā rūparasādayo ‘‘tālāvatthukatā’’ti vuccanti. Etena pahīnakilesānaṃ puna uppattiyā abhāvo dassito.

Aviruḷhidhammattāti aviruḷhisabhāvatāya. Matthakacchinno tālo pattaphalādīnaṃ avatthubhūto tālāvatthūti āha ‘‘matthakacchinnatālo viya katā’’ti. Etena ‘‘tālāvatthu viya katāti tālāvatthukatā’’ti ayaṃ viggaho dassito. Ettha pana ‘‘avatthubhūto tālo viya katāti avatthutālakatā’’ti vattabbe visesanassa paranipātaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti daṭṭhabbaṃ. Iminā panatthena idaṃ dasseti – rūparasādivacanena vipākadhammadhammā hutvā pubbe uppannakusalākusalā dhammā gahitā, te uppannāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapattasadise vipākakkhandhe nibbattetuṃ asamatthā jātā, tasmā tālāvatthu viya katāti tālāvatthukatā rūparasādayoti. Imasmiṃ atthe ‘‘abhinandantāna’’nti iminā padena kusalasomanassampi saṅgahitanti vadanti. Anabhāvaṃ katāti ettha anu-saddo pacchāsaddena samānatthoti āha ‘‘yathā nesaṃ pacchābhāvo na hotī’’tiādi.

Yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hotīti yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na hoti, na vijjatīti attho. Nanu cāyaṃ brāhmaṇo yaṃ vandanādisāmaggirasābhāvasaṅkhātapariyāyaṃ sandhāya ‘‘arasarūpo bhavaṃ gotamo’’ti āha, ‘‘so pariyāyo natthī’’ti vutte vandanādīni bhagavā karotīti āpajjatīti imaṃ aniṭṭhappasaṅgaṃ dassento āha ‘‘nanu cā’’tiādi.

Sabbapariyāyesūti sabbavāresu. Sandhāyabhāsitamattanti yaṃ sandhāya brāhmaṇo ‘‘nibbhogo bhavaṃ gotamo’’tiādimāha. Bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāyabhāsitamattaṃ. Chandarāgaparibhogoti chandarāgavasena paribhogo. Aparaṃ pariyāyanti aññaṃ kāraṇaṃ.

Kulasamudācārakammanti kulācārasaṅkhātaṃ kammaṃ, kulacārittanti attho. Akiriyanti akaraṇabhāvaṃ. ‘‘Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammāna’’nti sāmaññavacanepi pārisesañāyato vuttāvasesā akusaladhammā gahetabbāti āha ‘‘ṭhapetvā te dhamme’’tiādi, te yathāvuttakāyaduccaritādike akusaladhamme ṭhapetvāti attho. Anekavihitāti anekappakārā.

Ayaṃ lokatantīti ayaṃ vuḍḍhānaṃ abhivādanādikiriyalakkhaṇā lokappaveṇī. Anāgāmibrahmānaṃ alaṅkārādīsu anāgāmibhikkhūnañca cīvarādīsu nikantivasena rāguppatti hotīti anāgāmimaggena pañcakāmaguṇikarāgasseva pahānaṃ veditabbanti āha ‘‘pañcakāmaguṇikarāgassā’’ti. Rūpādīsu pañcasu kāmaguṇesu vatthukāmakoṭṭhāsesu uppajjamāno rāgo ‘‘pañcakāmaguṇikarāgo’’ti veditabbo. Koṭṭhāsavacano hettha guṇa-saddo ‘‘vayoguṇā anupubbaṃ jahantī’’tiādīsu (saṃ. ni. 1.4) viya. Akusalacittadvayasampayuttassāti domanassasahagatacittadvayasampayuttassa. Mohassa sabbākusalasādhāraṇattā āha ‘‘sabbākusalasambhavassā’’ti. Avasesānanti sakkāyadiṭṭhiādīnaṃ.

Jigucchati maññeti ahamabhijāto rūpavā paññavā kathaṃ nāma aññesaṃ abhivādanādiṃ kareyyanti jigucchati viya, jigucchatīti vā sallakkhemi. Akusaladhamme jigucchamāno tesaṃ samaṅgibhāvampi jigucchatīti vuttaṃ ‘‘akusalānaṃ dhammānaṃ samāpattiyā jigucchatī’’ti. Samāpattīti etasseva vevacanaṃ samāpajjanā samaṅgibhāvoti. Maṇḍanajātikoti maṇḍanakasabhāvo, maṇḍanakasīloti attho. Jegucchitanti jigucchanasīlataṃ.

Lokajeṭṭhakakammanti lokajeṭṭhakānaṃ kattabbakammaṃ, loke vā seṭṭhasammataṃ kammaṃ. Tatrāti tesu dvīsupi atthavikappesu. Padābhihito attho padattho, byañjanatthoti vuttaṃ hoti. Vinayaṃ vā arahatīti ettha vinayanaṃ vinayo, niggaṇhananti attho. Tenāha ‘‘niggahaṃ arahatīti vuttaṃ hotī’’ti. Nanu ca paṭhamaṃ vuttesu dvīsupi atthavikappesu sakatthe arahatthe ca taddhitapaccayo saddalakkhaṇato dissati, na pana ‘‘vinayāya dhammaṃ desetī’’ti imasmiṃ atthe. Tasmā kathamettha taddhitapaccayoti āha ‘‘vicitrā hi taddhitavuttī’’ti. Vicitratā cettha lokappamāṇato veditabbā. Tathā hi yasmiṃ yasmiṃ atthe taddhitappayogo lokassa, tattha tattha taddhitavutti lokato siddhāti vicitrā taddhitavutti, tasmā yathā ‘‘mā saddamakāsī’’ti vadanto ‘‘māsaddiko’’ti vuccati, evaṃ vinayāya dhammaṃ desetīti venayikoti vuccatīti adhippāyo.

Kapaṇapurisoti guṇavirahitatāya dīnamanusso. Byañjanāni avicāretvāti tissadattādisaddesu viya ‘‘imasmiṃ atthe ayaṃ nāma paccayo’’ti evaṃ byañjanavicāraṃ akatvā, anipphannapāṭipadikavasenāti vuttaṃ hoti.

‘‘Devalokagabbhasampattiyā’’ti vatvāpi ṭhapetvā bhummadeve sesadevesu gabbhaggahaṇassa abhāvato paṭisandhiyevettha gabbhasampattīti veditabbāti vuttamevatthaṃ vivaritvā dassento āha ‘‘devalokapaṭisandhipaṭilābhāya saṃvattatī’’ti. Assāti abhivādanādisāmīcikammassa. Mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentoti mātito aparisuddhabhāvaṃ dassento, akkositukāmassa dāsiyā puttoti dāsikucchimhi nibbattabhāve dosaṃ dassetvā akkosanaṃ viya bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassetvā akkosantopi evamāhāti adhippāyo. Gabbhatoti devalokappaṭisandhito. Tenevāha ‘‘abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo’’ti. ‘‘Hīno vā gabbho assāti apagabbho’’ti imassa viggahassa ekena pariyāyena adhippāyaṃ dassento āha ‘‘devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgī’’ti. Iti-saddo hetuattho. Yasmā āyatimpi hīnagabbhapaṭilābhabhāgī, tasmā hīno vā gabbho assāti apagabbhoti adhippāyo. Puna tasseva viggahassa ‘‘kodhavasena…pe… dassento’’ti heṭṭhā vuttanayassa anurūpaṃ katvā adhippāyaṃ dassento āha ‘‘hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo’’ti. Gabbha-saddo atthi mātukucchipariyāyo ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363) viya. Atthi mātukucchismiṃ nibbattasattapariyāyo ‘‘antamaso gabbhapātanaṃ upādāyā’’tiādīsu (mahāva. 129) viya. Tattha mātukucchipariyāyaṃ gahetvā atthaṃ dassento āha ‘‘anāgate gabbhaseyyā’’ti. Gabbhe seyyā gabbhaseyyā. Anuttarena maggenāti aggamaggena. Kammakilesānaṃ maggena vihatattā āha ‘‘vihatakāraṇattā’’ti. Itarā tissopīti aṇḍajasaṃsedajaopapātikā. Ettha ca yadipi ‘‘apagabbho’’ti imassa anurūpato gabbhaseyyā eva vattabbā, pasaṅgato pana labbhamānaṃ sabbampi vattuṃ vaṭṭatīti punabbhavābhinibbattipi vuttāti veditabbā.

Idāni sattapariyāyassa gabbha-saddassa vasena viggahanānattaṃ dassento āha ‘‘apicā’’tiādi. Imasmiṃ pana vikappe gabbhaseyyā punabbhavābhinibbattīti ubhayampi gabbhaseyyavaseneva vuttantipi vadanti. Nanu ca ‘‘āyatiṃ gabbhaseyyā pahīnā’’ti vuttattā gabbhassa seyyā eva pahīnā, na pana gabbhoti āpajjatīti āha ‘‘yathā cā’’tiādi. Atha ‘‘abhinibbattī’’ti ettakameva avatvā punabbhavaggahaṇaṃ kimatthanti āha ‘‘abhinibbatti ca nāmā’’tiādi. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

Dhammadhātunti ettha dhamme anavasese dhāreti yāthāvato upadhāretīti dhammadhātu, dhammānaṃ yathāsabhāvato avabujjhanasabhāvo, sabbaññutaññāṇassetaṃ adhivacanaṃ. Paṭivijjhitvāti sacchikatvā, paṭilabhitvāti attho, paṭilābhahetūti vuttaṃ hoti. Desanāvilāsappatto hotīti rucivasena parivattetvā dassetuṃ samatthatā desanāvilāso, taṃ patto adhigatoti attho. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādilakkhaṇameva puna upamāya vibhāvetvā dassento āha ‘‘pathavīsamacittata’’nti. Yathā pathavī suciasucinikkhepacchedanabhedanādīsu na vikampati, anurodhavirodhaṃ na pāpuṇāti, evaṃ iṭṭhāniṭṭhesu lābhālābhādīsu anurodhavirodhappahānato avikampitacittatāya pathavīsamacittatanti attho. Akuppadhammatanti ettha akuppadhammo nāma phalasamāpattīti keci vadanti. ‘‘Paresu pana akkosantesupi attano pathavīsamacittatāya akuppanasabhāvatanti evamettha attho gahetabbo’’ti amhākaṃ khanti. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Brāhmaṇassa vuddhatāya āsannavuttimaraṇanti sambhāvanavasena ‘‘ajja maritvā’’tiādi vuttaṃ. ‘‘Mahantena kho pana ussāhenā’’ti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ sañjātamahussāhena. Appaṭisamaṃ purejātabhāvanti anaññasādhāraṇaṃ purejātabhāvaṃ. Natthi etassa paṭisamoti appaṭisamo, purejātabhāvo.

Pakkhe vidhunantāti patte cālentā. Nikkhamantānanti niddhāraṇe sāmivacanaṃ, nikkhantesūti attho.

So jeṭṭho iti assa vacanīyoti yo paṭhamataraṃ aṇḍakosato nikkhanto kukkuṭapotako, so jeṭṭhoti vacanīyo assa, bhaveyyāti attho. Sampaṭipādentoti saṃsandento. Tibhūmapariyāpannāpi sattā avijjākosassa anto paviṭṭhā tattha tattha appahīnāya avijjāya veṭhitattāti āha ‘‘avijjākosassa anto paviṭṭhesu sattesū’’ti aṇḍakosanti bījakapālaṃ. Lokasannivāseti lokoyeva saṅgamma samāgamma nivāsanaṭṭhena lokasannivāso, sattanikāyo. Sammāsambodhinti ettha sammāti aviparītattho, saṃ-saddo sāmanti imamatthaṃ dīpeti. Tasmā sammā aviparītenākārena sayameva cattāri saccāni bujjhati paṭivijjhatīti sammāsambodhīti maggo vuccati. Tenāha ‘‘sammā sāmañca bodhi’’nti, sammā sayameva ca bujjhanakanti attho. Sammāti vā pasatthavacano, saṃ-saddo sundaravacanoti āha ‘‘atha vā pasatthaṃ sundarañca bodhi’’nti.

Asabbaguṇadāyakattāti sabbaguṇānaṃ adāyakattā. Sabbaguṇe na dadātīti hi asabbaguṇadāyako, asamatthasamāsoyaṃ gamakattā yathā ‘‘asūriyapassāni mukhānī’’ti. Tisso vijjāti upanissayavato saheva arahattaphalena tisso vijjā deti. Nanu cettha tīsu vijjāsu āsavakkhayañāṇassa maggapariyāpannattā kathametaṃ yujjati ‘‘maggo tisso vijjā detī’’ti? Nāyaṃ doso. Satipi āsavakkhayañāṇassa maggapariyāpannabhāve aṭṭhaṅgike magge sati maggañāṇena saddhiṃ tisso vijjā paripuṇṇā hontīti ‘‘maggo tisso vijjā detī’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramiñāṇanti aggasāvakehi paṭilabhitabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi imināva nayena attho veditabbo. Abbhaññāsinti jāniṃ. Jānanañca na anussavādivasenāti āha ‘‘paṭivijjhi’’nti, paccakkhamakāsinti attho. Paṭivedhopi na dūre ṭhitassa lakkhaṇappaṭivedho viyāti āha ‘‘pattomhī’’ti, pāpuṇinti attho. Pāpuṇanañca na sayaṃ gantvāti āha ‘‘adhigatomhī’’ti, santāne uppādanavasena paṭilabhinti attho.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bodhisattabhūtassa bhagavato tividhānupassanākaraṇaṃ avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘yathā hi tassā kukkuṭiyā…pe… tividhānupassanākaraṇa’’nti. ‘‘Santāne’’ti vuttattā aṇḍasadisatā santānassa, bahi nikkhantakukkuṭacchāpakasadisatā buddhaguṇānaṃ, buddhaguṇāti ca atthato buddhoyeva ‘‘tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti vacanato. Avijjaṇḍakosassa tanubhāvoti balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, paṭicchādanasāmaññena ca avijjāya aṇḍakosasadisatā. Mudubhūtassapi kharabhāvāpatti hotīti tannivattanatthaṃ ‘‘thaddhakharabhāvo’’ti vuttaṃ. Tikkhakharavippasannasūrabhāvoti ettha pariggayhamānesu saṅkhāresu vipassanāñāṇassa samādhindriyavasena sukhānuppaveso tikkhatā, anupavisitvāpi satindriyavasena anatikkamanato akuṇṭhatā kharabhāvo. Tikkhopi hi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satipi kharabhāve sukhumappavattivasena kilesasamudācārasaṅkhobharahitatāya saddhindriyavasena pasannabhāvo, satipi pasannabhāve antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasena sūrabhāvo veditabbo. Evamimehi pakārehi saṅkhārupekkhāñāṇameva gahitanti daṭṭhabbaṃ. Vipassanāñāṇassa pariṇāmakāloti vipassanāya vuṭṭhānagāminibhāvāpatti. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Gabbhaṃ gaṇhāpetvāti saṅkhārupekkhāya anantaraṃ sikhāppattaanulomavipassanāvasena maggavijāyanatthaṃ gabbhaṃ gaṇhāpetvā. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālitā. Potthakesu pana katthaci ‘‘chābhiññāpakkhe’’ti likhanti, so apāṭhoti veditabbo.

Jeṭṭho seṭṭhoti vuddhatamattā jeṭṭho, sabbaguṇehi uttamattā pasatthatamoti seṭṭho.

Idāni ‘‘āraddhaṃ kho pana me, brāhmaṇa, vīriya’’ntiādikāya desanāya anusandhiṃ dassento āha ‘‘evaṃ bhagavā’’tiādi. Tattha pubbabhāgato pabhutīti bhāvanāya pubbabhāgīyavīriyārambhādito paṭṭhāya. Muṭṭhassatināti vinaṭṭhassatinā, sativirahitenāti attho. Sāraddhakāyenāti sadarathakāyena. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Bodhīti hi paññā vuccati. Sā ettha maṇḍā pasannā jātāti so padeso ‘‘bodhimaṇḍo’’ti paññāto. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattita’’nti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ. Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittappassaddhivasena cittameva passaddhaṃ, kāyappassaddhivaseneva ca kāyo passaddho hoti, tathāpi yasmā kāyappassaddhi uppajjamānā cittappassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittappassaddhivasenā’’ti. Kāyappassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā vuttaṃ ‘‘rūpakāyopi passaddhoyeva hotī’’ti.

So ca khoti so ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātaṃ vikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādanena sammadeva āhitaṃ ṭhapitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbabhāgappaṭipadāya icchitabbāti? Saccaṃ, sā pana nānantarikabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati ñāyārambhādibhāvo na siyā, tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbabhāgappaṭipadā kathitāti daṭṭhabbaṃ.

Atītabhave khandhā tappaṭibaddhāni nāmagottāni ca sabbaṃ pubbenivāsaṃtveva gahitanti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena tamo viya tamoti āha ‘‘sveva moho’’ti. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ. Obhāsova karaṇaṃ obhāsakaraṇaṃ. Attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijānanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. ‘‘Kasmā? Yasmā vijjā uppannā’’ti etena vijjāpaṭipakkhā avijjā. Paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā ‘‘tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppanno’’ti imamatthaṃ atidisati. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpena ātāpino’’ti, vīriyavatoti attho. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassa ātāpino pahitattassa viharatoti aññassapi kassaci mādisassāti adhippāyo. Padhānānuyogassāti sammappadhānamanuyuttassa.

Paccavekkhaṇañāṇapariggahitanti na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassentoti nigamanavasena dassento. Sarūpato hi pubbe dassitamevāti.

Tikkhattuṃ jātoti iminā pana idaṃ dasseti – ‘‘ahaṃ, brāhmaṇa, paṭhamavijjāya jātoyeva purejātassa sahajātassa vā abhāvato sabbesaṃ vuddho mahallako, kimaṅgaṃ pana tīhi vijjāhi tikkhattuṃ jāto’’ti. Pubbenivāsañāṇena atītaṃsañāṇanti atītārammaṇasabhāgatāya tabbhāvibhāvato ca pubbenivāsañāṇena atītaṃsañāṇaṃ pakāsetvāti yojetabbaṃ. Tattha atītaṃsañāṇanti atītakkhandhāyatanadhātusaṅkhāte atīte koṭṭhāse appaṭihatañāṇaṃ. Dibbacakkhuñāṇassa paccuppannārammaṇattā yathākammūpagañāṇassa anāgataṃsañāṇassa ca dibbacakkhuvaseneva ijjhanato dibbacakkhuno paribhaṇḍañāṇattā dibbacakkhumhiyeva ca ṭhitassa cetopariyañāṇasiddhito vuttaṃ ‘‘dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti. Tattha dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Āsavakkhayañāṇādhigameneva sabbaññutaññāṇassa viya sesāsādhāraṇachañāṇadasabalañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ ijjhanato vuttaṃ ‘‘āsavakkhayena sakalalokiyalokuttaraguṇa’’nti. Tenāha ‘‘sabbepi sabbaññuguṇe pakāsetvā’’ti.

Pītivipphāraparipuṇṇagattacittoti pītipharaṇena paripuṇṇakāyacitto. Aññāṇanti aññāṇassāti attho. Dhi-saddayogato hi sāmiatthe etaṃ upayogavacanaṃ. Sesamettha suviññeyyameva.

Verañjasuttavaṇṇanā niṭṭhitā.

2. Sīhasuttavaṇṇanā

12. Dutiye santhāgāraṃ (ma. ni. aṭṭha. 1.22; saṃ. ni. aṭṭha. 3.4.243) nāma ekā mahāsālāva. Uyyogakālādīsu hi rājāno tattha ṭhatvā ‘‘ettakā purato gacchantu, ettakā pacchā’’tiādinā tattha nisīditvā santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ ‘‘santhāgāra’’nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehe gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na sijjhati, sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ ‘‘saha atthānusāsanaṃ agāra’’nti. Yasmā vā tattha sannipatitvā ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu’’ntiādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ santharantītipi santhāgāraṃ.

Puttadāradhanādiupakaraṇapariccāgo pāramiyo. Attano aṅgapariccāgo upapāramiyo. Attanova jīvitapariccāgo paramatthapāramiyo. Ñātīnaṃ atthacariyā ñātatthacariyā. Lokassa atthacariyā lokatthacariyā. Kammassakatañāṇavasena anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhacariyā. Aṅganayanadhanarajjaputtadāraparijjāgavasena pañca mahāpariccāge pariccajantena. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesasabhāvadassanatthañceva sudukkarabhāvadassanatthañca pañcamahāpariccāgānaṃ visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ. Pariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca visuṃ kataṃ. Pabbajjāva saṅkhepo.

Sattasu anupassanāsūti aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsu sattasu anupassanāsu.

Anuviccakāranti aveccakaraṇaṃ. Dvīhi kāraṇehi aniyyānikasāsane ṭhitā attano sāvakattaṃ upagate paggaṇhanti, tāni dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

Anupubbiṃ kathanti (dī. ni. ṭī. 2.75-76) anupubbaṃ kathetabbakathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesupi pavattiyā sabbasattasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakappaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyādhammaṃ vatvā akiriyādhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā. ‘‘Tañca sīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phala’’nti dassanatthaṃ. ‘‘Imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbā’’ti dassanatthaṃ tadanantaraṃ saggakathā. ‘‘Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggo’’ti dassanatthaṃ saggānantaraṃ maggo, maggañca kathentena tadadhigamūpāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo. ‘‘Hīnā gammā pothujjanikā anariyā anatthasaṃhitā’’ti tesaṃ okāro lāmakabhāvo. Sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso. Sabbaso saṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādi-atthena dīpitoti veditabbaṃ.

Sukhānaṃ nidānanti diṭṭhadhammikānaṃ samparāyikānaṃ nibbānupasaṃhitānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānādhīnanti pākaṭoyamattho. Yaṃ pana jhānavipassanāmaggaphalanibbānappaṭisaṃyuttaṃ sukhaṃ, tassapi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjasirissariyasattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikādigatā dibbasampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ mūlakāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’ti laddhanāmānaṃ piyamanāpiyarūpādīnaṃ tannissayānaṃ vā upabhogasukhānaṃ patiṭṭhā niccalādhiṭṭhānatāya. Visamagatassāti byasanappattassa. Tāṇanti rakkhā, tato paripālanato. Leṇanti byasanehi paripātiyamānassa olīyanappadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ. Evaṃ hissa mahagghaṃ hutvā sabbaso vinipatituṃ appadānaṭṭho dīpito hoti. Mahāpathavīsadisaṃ gatagataṭṭhāne patiṭṭhānassa labhāpanato. Yathā dubbalassa purisassa ālambanarajju uttiṭṭhato tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave upapattiyā ṭhitiyā ca paccayoti āha ‘‘ālambanaṭṭhena ālambanarajjusadisa’’nti. Dukkhanittharaṇaṭṭhenāti duggatidukkhaṭṭhānanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato samassāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosamadaissāmicchādiṭṭhivicikicchādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādīnaṃ. Tesaṃ eva durāsadaṭṭhena. Asantāsanaṭṭhenāti santāsahetuabhāvena. Yo hi dāyako dānapati, so sampatipi na kutoci santasati, pageva āyatiṃ. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti ‘‘vaḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ.

Idāni mahābodhicariyabhāvenapi dānaguṇaṃ dassetuṃ ‘‘dānaṃ nāmeta’’ntiādi vuttaṃ. Tattha attānaṃ niyyātentenāti etena ‘‘dānaphalaṃ sammadeva passantā mahāpurisā attano jīvitampi pariccajanti, tasmā ko nāma viññujātiko bāhire vatthusmiṃ pageva saṅgaṃ kareyyā’’ti ovādaṃ deti. Idāni yā lokiyā lokuttarā ca ukkaṃsagatā sampattiyo, tā sabbā dānatoyeva pavattantīti dassento ‘‘dānañhī’’tiādimāha. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya parahitāya cāti dassetuṃ sā tāsaṃ parato cakkavattisampatti vuttā. Etā lokiyā, imā pana lokuttarāti dassetuṃ ‘‘sāvakapāramiñāṇa’’ntiādi vuttaṃ. Tāsupi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamataṃ dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vuttoyeva. Eteneva tassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

Dānañca nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako purisapuggalo pare hanti, paresaṃ vā santakaṃ haratīti aṭṭhānametanti āha ‘‘dānaṃ dento sīlaṃ samādātuṃ sakkotī’’ti. Sīlālaṅkārasadiso alaṅkāro natthi sobhāvisesāvahattā sīlassa. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55) gāthā – ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) jātakagāthāyo ca āharitvā vattabbā. Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

Ayaṃ saggo labbhatīti idaṃ majjhimehi āraddhaṃ sīlaṃ sandhāyāha. Tenevāha sakko devarājā –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

Iṭṭhoti sukho. Kantoti kamanīyo. Manāpoti manavaḍḍhanako. Taṃ pana tassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ.

Dosoti aniccatādinā appassādādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathātathaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti aseṭṭhehi sevitabbo, seṭṭhehi na sevitabbo nihīnabhāvo. Saṃkilissananti vibādhakatā upatāpakatā ca.

Nekkhamme ānisaṃsanti ettha ‘‘yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Apica nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādasaññāyā’’tiādinā nayena nekkhamme ānisaṃse pakāsesi. Pabbajjāyaṃ jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Kallacittanti kammaniyacittaṃ heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā upari desanāya bhājanabhāvūpagamena kammakkhamacittaṃ. Aṭṭhakathāyaṃ pana yasmā assaddhiyādayo cittassa rogabhūtā, tadā te vigatā, tasmā āha ‘‘arogacitta’’nti. Diṭṭhimānādikilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhepato tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahitavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evamettha sesapadānaṃ attho veditabbo.

Seyyathāpītiādinā upamāvasena sīhassa kilesappahānaṃ ariyamagguppādanañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhudeva. Rajananti nīlapītalohitādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhappaṭipadakhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalavigamena vītamalaṃ. Tassa uppattiākāradassanatthanti kasmā vuttaṃ? Nanu maggañāṇaṃ asaṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘tañhī’’tiādi. Tattha paṭivijjhantanti asammohappaṭivedhavasena paṭivijjhantaṃ. Tenāha ‘‘kiccavasenā’’ti. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilātalaṃ viya anupubbīkathā, udakaṃ viya saddhā, udakena temetvā ūsagomayachārikakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sutādividhinā cittassa sodhane vīriyārambho. Tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhavatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

‘‘Diṭṭhadhammo’’ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti nāma ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā dhammesu ekadesenapi hotīti nippadesato viditabhāvaṃ dassetuṃ. ‘‘Pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Tenāha ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā nittiṇṇā vicikicchā. Vigatā kathaṃkathāti pavattiādīsu ‘‘evaṃ nu kho, na nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu sīlādiguṇesu patiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, na cassa paro paccetabbo atthīti aparappaccayo.

Uddisitvā katanti attānaṃ uddisitvā māraṇavasena kataṃ nibbattitaṃ maṃsaṃ. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakāliko cāti āha ‘‘attānaṃ paṭiccakata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa. Karaṇavasena paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā buddhi buddhaṃ. Taṃ etassa atthīti buddho. Sesamettha uttānameva.

Sīhasuttavaṇṇanā niṭṭhitā.

3-4. Assājānīyasuttādivaṇṇanā

13-14. Tatiye sāṭheyyānīti saṭhattāni. Sesapadesupi eseva nayo. Tāni panassa sāṭheyyādīni kāyacittujukatāpaṭipakkhabhūtā lobhasahagatacittuppādassa pavattiākāravisesā. Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva sappaṭibhayaṭṭhāneva ṭhassāmīti na hoti, vañcanādhippāyabhāvato ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccāletvā tiṭṭhati, ayaṃ saṭho nāma, imassa sāṭheyyassa pākaṭakaraṇaṃ. Tathā yassa kismiñcideva ṭhāne nivattitvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva pātessāmīti na hoti, pātetukāmaṭṭhāneyeva nivattitvā pāteti, ayaṃ kūṭo nāma. Yassa kālena vāmato, kālena dakkhiṇato, kālena ujumaggeneva ca gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva evaṃ karissāmīti na hoti, yadicchakaṃ gantukāmaṭṭhāneyeva kālena vāmato, kālena dakkhiṇato, kālena ujumaggaṃ gacchati, tathā leṇḍaṃ vā passāvaṃ vā vissajjetukāmassa idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ. Imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Yassa pana kismiñci ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tattheva evaṃ karissāmīti na hoti, paṭimaggaṃ ārohitukāmaṭṭhāneyeva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ ‘‘yāni kho panassa tāni sāṭheyyāni…pe… āvikattā hotī’’ti. Catutthe natthi vattabbaṃ.

Assājānīyasuttādivaṇṇanā niṭṭhitā.

5-8. Malasuttādivaṇṇanā

15-18. Pañcame (dha. pa. aṭṭha. 2.241) yā kāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati, nirantaraṃ vā na upaṭṭhāti, tasmā ‘‘asajjhāyamalā mantā’’ti vuttaṃ. Yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇappaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā ‘‘anuṭṭhānamalā gharā’’ti vuttaṃ. Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrappajagganaṃ vā parikkhārappaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā ‘‘malaṃ vaṇṇassa kosajja’’nti vuttaṃ. Yasmā pana gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādīhi vā vāḷamigacorādiupaddavena vā paresaṃ sālikkhettādīni otaritvā khādanavasena vā vināsamāpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana chadvārādīni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā ‘‘pamādo rakkhato mala’’nti vuttaṃ. So hissa vināsāvahena malaṭṭhāniyattā malaṃ.

Duccaritanti aticāro. Aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi ‘‘tvaṃ kulassa aṅgārabhūtā, akkhīhipi na daṭṭhabbā’’ti taṃ mātāpitaropi nīharanti, sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. Tenassā duccaritaṃ ‘‘mala’’nti vuttaṃ. Dadatoti dāyakassa. Yassa hi khettakasanakāle ‘‘imasmiṃ khette sampanne salākabhattādīni dassāmī’’ti cintetvāpi nipphanne sasse maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte aviruhante manussasampatti, dibbasampatti, nibbānasampattīti tisso sampattiyo na labhati. Tena vuttaṃ ‘‘maccheraṃ dadato mala’’nti. Aññesupi evarūpesu eseva nayo. Pāpakā dhammāti akusalā dhammā. Te pana idhaloke paraloke ca malameva. Tatoti heṭṭhā vuttamalato. Malataranti atirekamalaṃ. Chaṭṭhādīni uttānatthāneva.

Malasuttādivaṇṇanā niṭṭhitā.

9. Pahārādasuttavaṇṇanā

19. Navame (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.384) asurāti devā viya na suranti na kīḷanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge. Te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantā abhiramanti. Sā tattha tesaṃ abhirati. Ime guṇe disvāti āha ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti.

Yasmā lokiyā jambudīpo, himavā tattha patiṭṭhitasamuddadahapabbatā tappabhavā nadiyoti etesu yaṃ yaṃ na manussagocaraṃ, tattha sayaṃ sammūḷhā aññepi sammohayanti, tasmā tattha sammohavidhamanatthaṃ ‘‘ayaṃ tāva jambudīpo’’tiādi āraddhaṃ. Dasasahassayojanaparimāṇo āyāmato vitthārato cāti adhippāyo. Tenāha ‘‘tatthā’’tiādi. Udakena ajjhotthaṭo tadupabhogisattānaṃ puññakkhayena. Sundaradassanaṃ kūṭanti sudassanakūṭaṃ, yaṃ loke ‘‘hemakūṭa’’nti vuccati. Mūlagandho kālānusāriyādi. Sāragandho candanādi. Pheggugandho salalādi. Tacagandho lavaṅgādi. Papaṭikāgandho kapitthādi. Rasagandho sajjulasādi. Pattagandho tamālahiriverādi. Pupphagandho nāgakusumādi. Phalagandho jātiphalādi. Gandhagandho sabbesaṃ gandhānaṃ gandho. ‘‘Sabbāni puthulato paññāsa yojanāni, āyāmato pana ubbedhato viya dviyojanasatānevā’’ti vadanti.

Manoharasilātalānīti ratanamayattā manuññasopānasilātalāni. Supaṭiyattānīti tadupabhogisattānaṃ sādhāraṇakammunāva suṭṭhu paṭiyattāni susaṇṭhitāni honti. Macchakacchapādīni udakaṃ malaṃ karonti, tadabhāvato phalikasadisanimmalodakāni. Tiriyato dīghaṃ uggatakūṭanti ‘‘tiracchānapabbata’’nti āha. Purimāni nāmagottānīti ettha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ.

Savamānāti sandamānā. Pūrattanti puṇṇabhāvo. Masāragallaṃ ‘‘cittaphalika’’ntipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timī timiṅgalā timitimiṅgalāti tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā. Timiñca timiṅgalañca gilanasamatthā timitimiṅgalāti vadanti.

Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttiatthā.

Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374) –

Lokiyaratananibbattaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratananti pavuccati’’. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);

Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramiñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Āsannakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ ‘‘tatrimāni ratanāni, seyyathidaṃ. Cattāro satipaṭṭhānā’’tiādi.

Tattha ārammaṇe okkantitvā upaṭṭhānaṭṭhena upaṭṭhānaṃ, satiyeva upaṭṭhānanti satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahantīti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanappahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanaṭṭhāpanavasena ca catukiccasādhakattā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Iti paṭhamena atthena iddhi eva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ ‘‘cattāro iddhipādā’’ti.

Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.

Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.

Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati. Tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti (vibha. aṭṭha. 466; saṃ. ni. aṭṭha. 3.5.182; paṭi. ma. aṭṭha. 2.2.17). ‘‘Bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgattho veditabbo.

Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā, ariyabhāvakarattā, ariyaphalappaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījītievamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayasadisameva.

Pahārādasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

20. Dasame tadahuposatheti (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.383) tasmiṃ uposathadivasabhūte ahani. Uposathakaraṇatthāyāti ovādapātimokkhaṃ uddisituṃ. Uddhastaṃ aruṇanti aruṇuggamanaṃ. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhanti thero bhagavantaṃ pātimokkhuddesaṃ yāci. Tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 136) sikkhāpadassa apaññattattā. Kasmā pana bhagavā tiyāmarattiṃ vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ. Addasāti kathaṃ addasa? Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa dussīlassa cittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla’’ntiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.

Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi ‘‘thero sayameva nibbinno oramissatī’’ti vā, ‘‘idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti ‘‘bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ ‘uṭṭhehi, āvuso’ti ca vutto na vuṭṭhāti, idānissa nikkaḍḍhanakālo, mā saṅghassa uposathantarāyo ahosī’’ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālāto nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayatthāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessati, acchariyamidanti dasseti. Idañca garahanacchariyamevāti veditabbaṃ.

Atha bhagavā cintesi – ‘‘idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti. Anuddisante ca bhikkhusaṅghassa uposatho pacchijjati. Yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya’’nti. Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti. Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhañhi pātimokkhaṃ – āṇāpātimokkhaṃ, ovādapātimokkhanti. Tesu ‘‘suṇātu me, bhante’’tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ. Taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185; udā. 36; netti. 30) imā pana tisso gāthā ovādapātimokkhaṃ nāma. Taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Tato paraṃ itaro. Tañca kho bhikkhūyeva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati, evaṃ ‘‘avakāso’’tipi vuccati. Yanti kiriyāparāmasanaṃ.

Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehipi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha.

Uposathasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

3. Gahapativaggo

1-7. Paṭhamauggasuttādivaṇṇanā

21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye ‘‘hatthago’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato hatthako āḷavakoti jāto. Tenāha ‘‘āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro’’ti. Catutthādīni uttānatthāneva.

Paṭhamauggasuttādivaṇṇanā niṭṭhitā.

8. Dutiyabalasuttavaṇṇanā

28. Aṭṭhame khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatā asammohavasena kiccato maggapaññāya suppaṭividdhā, vipassanāya ārammaṇakaraṇavasenapīti dassento āha ‘‘sahavipassanāya maggapaññāyā’’ti. Ime kāmāti dvepi kāme vadati. Kilesavasena uppajjamāno hi pariḷāho vatthukāmasannissayo vatthukāmavisayo vāti dvepi sapariḷāhaṭṭhena aṅgārakāsu viyāti ‘‘aṅgārakāsūpamā’’ti vuttā. Anto vuccati lāmakaṭṭhena taṇhā, byantaṃ vigatantaṃ bhūtanti byantibhūtanti āha ‘‘vigatantabhūta’’nti, nittaṇhanti attho.

Dutiyabalasuttavaṇṇanā niṭṭhitā.

9. Akkhaṇasuttavaṇṇanā

29. Navame yasmā mahiddhikapetā devāsurānaṃ āvāhaṃ gacchanti, vivāhaṃ na gacchanti, tasmā pettivisayeneva asurakāyo gahitoti veditabbo. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova.

Akkhaṇasuttavaṇṇanā niṭṭhitā.

10. Anuruddhamahāvitakkasuttavaṇṇanā

30. Dasame appicchassāti na icchassa. Abhāvattho hettha appasaddo ‘‘appaḍaṃsamakasavātātapā’’tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayappiccho, cīvarādipaccayesu icchārahito. Adhigamappicchoti jhānādiadhigamavibhāvane icchārahito. Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgappicchoti dhutaṅgesu appiccho dhutaṅgabhāvavibhāvane icchārahito. Santaguṇaniguhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa dhutaṅgaguṇassa ca niguhanena chādanena. Sampajjatīti nipphajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa no sampajjati anudhammassapi anipphajjanato. Pavivittassāti pakārehi vivittassa. Tenāha ‘‘kāyacittaupadhivivekehi vivittassā’’ti. Ārambhavatthuvasenāti bhāvanābhiyogavasena ekībhāvova kāyavivekoti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha ‘‘gaṇasaṅgaṇikāya cevā’’tiādi. Āraddhavīriyassāti paggahitavīriyassa. Tañca kho upadhiviveke ninnatāvasena ‘‘ayaṃ dhammo’’ti vacanato. Esa nayo itaresupi. Vivaṭṭanissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassa-katapaññāya hi ṭhito kammavasena bhavesu nānappakāro anatthoti jānanto kammakkhayakaraṃ ñāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha ‘‘taṇhāmānadiṭṭhipapañcarahitattā’’tiādi. Sesamettha suviññeyyameva.

Anuruddhamahāvitakkasuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

4. Dānavaggo

1-4. Paṭhamadānasuttādivaṇṇanā

31-34. Catutthassa paṭhame āsajjāti yassa deti, tassa āgamanahetu tena samāgamanimittaṃ. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhakāmatārāgādayo viya cetanāya avisuddhikaraṃ, taṃ kasmā idha gahitanti? Nayidaṃ tādisaṃ vohārabhayādiṃ sandhāya vuttanti dassetuṃ ‘‘ayaṃ adāyako akārako’’tiādi vuttaṃ. Adāsi meti yaṃ pubbe kataṃ upakāraṃ cintetvā dīyati, taṃ sandhāya vuttaṃ. Dassati meti paccupakārāsīsāya yaṃ dīyati, taṃ sandhāya vadati. Sāhu dānanti dānaṃ nāmetaṃ paṇḍitapaññattanti sādhusamācāre ṭhatvā deti. Alaṅkāratthanti upasobhanatthaṃ. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayopi vidūrī bhavanti. Idāni dānaṃ anukūladhammaparibrūhanena paccanīkadhammavidūrīkaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti ‘‘alaṅkāratthañceva parikkhāratthañca detī’’ti vuttaṃ. Tenāha ‘‘dānañhi cittaṃ muduṃ karotī’’tiādi. Muducitto hoti laddhā dāyake ‘‘iminā mayhaṃ saṅgaho kato’’ti, dātāpi laddhari. Tena vuttaṃ ‘‘ubhinnampi cittaṃ muduṃ karotī’’ti.

Adantadamananti adantā anassavāpissa dānena dantā assavā honti, vase vattanti. Adānaṃ dantadūsakanti adānaṃ pubbe dantānaṃ assavānampi vighātuppādanena cittaṃ dūseti. Unnamanti dāyakā piyaṃvadā ca paresaṃ garucittīkāraṭṭhānatāya. Namantipaṭiggāhakā dānena piyavācāya ca laddhasaṅgahāsaṅgāhakānaṃ.

Cittālaṅkāradānameva uttamaṃ anupakkiliṭṭhatāya suparisuddhatāya guṇavisesapaccayatāya ca. Dutiyādīni uttānatthāneva.

Paṭhamadānasuttādivaṇṇanā niṭṭhitā.

5. Dānūpapattisuttavaṇṇanā

35. Pañcame dānapaccayāti dānakāraṇā, dānamayapuññassa katattā upacitattāti attho. Upapattiyoti manussesu devesu ca nibbattiyo. Ṭhapetīti ekavārameva anuppajjitvā yathā upari tenevākārena pavattati, evaṃ ṭhapeti. Tadeva cassa adhiṭṭhānanti āha ‘‘tasseva vevacana’’nti. Vaḍḍhetīti brūheti na hāpeti. Vimuttanti adhimuttaṃ, ninnaṃ poṇaṃ pabbhāranti attho. Vimuttanti vā vissaṭṭhaṃ. Nippariyāyato uttari nāma paṇītaṃ majjhepi hīnamajjhimavibhāgassa labbhanatoti vuttaṃ ‘‘uttari abhāvitanti tato uparimaggaphalatthāya abhāvita’’nti. Saṃvattati tathāpaṇihitaṃ dānamayaṃ cittaṃ. Yaṃ pana pāḷiyaṃ ‘‘tañca kho’’tiādi vuttaṃ, taṃ tatrupapattiyā vibandhakaradussīlyābhāvadassanaparaṃ daṭṭhabbaṃ, na dānamayassa puññassa kevalassa taṃsaṃvattanatādassanaparanti daṭṭhabbaṃ. Samucchinnarāgassāti samucchinnakāmarāgassa. Tassa hi siyā brahmaloke upapatti, na samucchinnabhavarāgassa. Vītarāgaggahaṇena cettha kāmesu vītarāgatā adhippetā, yāya brahmalokūpapatti siyā. Tenāha ‘‘dānamattenevā’’tiādi. Yadi evaṃ dānaṃ tattha kimatthiyanti āha ‘‘dānaṃ panā’’tiādi. Dānena muducittoti baddhāghāte veripuggalepi attano dānasampaṭicchanena mudubhūtacitto.

Dānūpapattisuttavaṇṇanā niṭṭhitā.

6. Puññakiriyavatthusuttavaṇṇanā

36. Chaṭṭhe pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā, tāyeva ca tesaṃ tesaṃ piyamanāpatādiānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni.

Anucchinnabhavamūlassa anuggahavasena, pūjāvasena vā attano deyyadhammassa parassa pariccāgacetanā dīyati etenāti dānaṃ, dānameva dānamayaṃ. Padapūraṇamattaṃ maya-saddo. Cīvarādīsu catūsu paccayesu (dī. ni. aṭṭha. 3.305), annādīsu vā dasasu dānavatthūsu, rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattacetanā dānamayaṃ puññakiriyavatthu nāma.

Niccasīlauposathasīlādivasena pañca aṭṭha dasa vā sīlāni samādiyantassa ‘‘sīlapūraṇatthaṃ pabbajissāmī’’ti vihāraṃ gacchantassa pabbajantassa, manorathaṃ matthakaṃ pāpetvā ‘‘pabbajito vatamhi sādhu suṭṭhū’’ti āvajjentassa, saddhāya pātimokkhaṃ paripūrentassa, paññāya cīvarādike paccaye paccavekkhantassa, satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa, vīriyena ājīvaṃ sodhentassa ca pavattacetanā sīlati, sīletīti vā sīlamayaṃ puññakiriyavatthu nāma.

Paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa, sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… dhamme…pe… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ…pe… cakkhusamphassaṃ …pe… manosamphassaṃ…pe… cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ…pe… jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu sabbāsu aṭṭhattiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā sā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti bhāvanāmayaṃ puññakiriyavatthu.

Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya karontassa kāyakammaṃ hoti. Tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ. Kāyaṅgaṃ vācaṅgañca acopetvā manasā cintayantassa manokammaṃ. Annādīni dentassa cāpi ‘‘annadānādīni demī’’ti vā, dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Yathā hi kevalaṃ ‘‘annadānādīni demī’’ti dānakāle dānamayaṃ puññakiriyavatthu hoti, evaṃ ‘‘idaṃ dānamayaṃ sammāsambodhiyā paccayo hotū’’ti dānapāramiṃ āvajjetvā dānakālepi dānasīseneva pavattitattā. Vattasīse ṭhatvā dadanto ‘‘etaṃ dānaṃ nāma mayhaṃ kulavaṃsahetu paveṇicāritta’’nti cārittasīsena vā dento cārittasīlattā sīlamayaṃ. Khayato vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti. Yathā hi deyyadhammapariccāgavasena vattamānāpi dānacetanā vattasīse ṭhatvā dadato sīlamayaṃ puññakiriyavatthu hoti pubbābhisaṅkhārassa aparabhāge cetanāya ca tathāpavattattā.

Puññakiriyavatthusuttavaṇṇanā niṭṭhitā.

7-8. Sappurisadānasuttādivaṇṇanā

37-38. Sattame viceyya detīti ettha dve vicinanāni dakkhiṇeyyavicinanaṃ, dakkhiṇāvicinanañca. Tesu vipannasīle ito bahiddhā pañcanavuti pāsaṇḍabhede ca dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Tenāha ‘‘imassa dinnaṃ mahapphalaṃ bhavissatī’’tiādi. Aṭṭhame natthi vattabbaṃ.

Sappurisadānasuttādivaṇṇanā niṭṭhitā.

9-10. Abhisandasuttādivaṇṇanā

39-40. Navame puññābhisandāti puññanadiyo. Kusalābhisandāti kusalānaṃ pavāhā. Sukhassāhārāti sukhapaccayā. Aggānīti ñātattā aggaññāni. Cirarattaṃ ñātattā rattaññāni. Ariyānaṃ sādhūnaṃ vaṃsānīti ñātattā vaṃsaññāni. Porāṇānaṃ ādipurisānaṃ etānīti porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na khittāni chaḍḍitānīti asaṃkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi anāgate cāti āha ‘‘asaṃkiṇṇapubbāni na saṃkiyanti na saṃkiyissantī’’ti. Tato eva appaṭikuṭṭhāni. Na hi kadāci viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattakāyassa bhayābhāvaṃ deti. Averanti verābhāvaṃ. Abyābajjhanti niddukkhataṃ. Evamettha saṅkhepato pāḷivaṇṇanā veditabbā. Dasame natthi vattabbaṃ.

Abhisandasuttādivaṇṇanā niṭṭhitā.

Dānavaggavaṇṇanā niṭṭhitā.

5. Uposathavaggo

1-8. Saṃkhittūposathasuttādivaṇṇanā

41-48. Pañcamassa paṭhamādīsu natthi vattabbaṃ. Chaṭṭhe (saṃ. ni. ṭī. 1.1.165) pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tassa pañcaṅgikassa. Mahatī daddarī vīṇāvisesopi ātatamevāti ‘‘cammapariyonaddhesū’’ti visesanaṃ kataṃ. Ekatalatūriyaṃ kumbhathunadaddarikādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ hutvā vinibaddhaṃ ātatavitataṃ. Sabbaso pariyonaddhaṃ nāma caturassaambaṇaṃ paṇavādi ca. Gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādi-saddena saṅkhādīnaṃ saṅgaho. Sammādīti sammatāḷakaṃsatāḷasilāsalākatāḷādi. Tattha sammatāḷaṃ nāma dantamayatāḷaṃ. Kaṃsatāḷaṃ lohamayaṃ. Silāmayaṃ ayopattena ca vādanatāḷaṃ silāsalākatāḷaṃ. Sumucchitassāti suṭṭhu paṭiyattassa. Pamāṇeti nātidaḷhanātisithilasaṅkhāte majjhime mucchanāpamāṇe. Chekoti paṭu paṭṭho. So cassa paṭubhāvo manoharoti āha ‘‘sundaro’’ti. Rañjetunti rāgaṃ uppādetuṃ. Khamatevāti rocateva. Na nibbindatīti na tajjeti, sotasukhabhāvato piyāyitabbova hoti.

Bhattāraṃ nātimaññatīti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. Uṭṭhāhikāti uṭṭhānavīriyasampannā. Analasāti nikkosajjā. Saṅgahitaparijjanāti sammānanādīhi ceva chaṇādīsu pesetabba-piyabhaṇḍādipaṇṇākārapesanādīhi ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Sambhatanti kasivaṇijjādīni katvā ābhatadhanaṃ. Sattamaṭṭhamāni uttānatthāni.

Saṃkhittūposathasuttādivaṇṇanā niṭṭhitā.

9-10. Paṭhamaidhalokikasuttādivaṇṇanā

49-50. Navame idhalokavijayāyāti idhalokavijinanatthāya abhibhavatthāya. Yo hi diṭṭhadhammikaṃ anatthaṃ parivajjanavasena abhibhavati, tato eva tadatthaṃ sampādeti, so idhalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato sadatthasampādanato ca. Tenāha ‘‘ayaṃsa loko āraddho hotī’’ti. (Pasaṃsāvahato tayidaṃ pasaṃsāvahanaṃ kittisaddena idhaloke saddānaṃ cittatosanaviddheyyabhāvāpādanena ca hotīti daṭṭhabbaṃ.) Susaṃvihitakammantoti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammanto. Paralokavijayāyāti paralokassa vijinanatthāya abhibhavatthāya. Yo hi samparāyikaṃ anatthaṃ parivajjanavasena abhibhavati, tato eva tadatthaṃ sampādeti, so paralokavijayāya paṭipanno nāma hoti. Sesaṃ sabbattha uttānameva.

Paṭhamaidhalokikasuttādivaṇṇanā niṭṭhitā.

Uposathavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Gotamīvaggo

1-3. Gotamīsuttādivaṇṇanā

51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu. Athassā ‘‘mahāpajāpatī’’ti nāmaṃ akaṃsu. Tenāha ‘‘puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā’’ti.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. (su. ni. 941; mahāni. 170) –

Ādinā attadaṇḍasuttaṃ kathesi. Taṃtaṃpalobhanakiriyā kāyavācāhi parakkamantiyo ukkaṇṭhantūti sāsanaṃ pesenti nāmāti katvā vuttaṃ ‘‘sāsanaṃ pesetvā’’ti. Kuṇāladahanti kuṇāladahatīraṃ. Anabhiratiṃ vinodetvāti itthīnaṃ dosadassanamukhena kāmānaṃ vokārasaṃkilesavibhāvanena anabhiratiṃ vinodetvā.

Āpādikāti saṃvaddhakā, tumhākaṃ hatthapādesu kiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggitāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpatī attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Daharoti taruṇo. Yuvāti yobbaññe ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto. Idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni maṇḍanakajātiko ca lokasammatattā vuttāni.

Mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha paṭisambhidāppattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatīti vadanti. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ, taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Vinayaṭṭhakathāyampi (cūḷava. aṭṭha. 403) imināva nayena vuttaṃ.

Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana ‘‘paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti vuttaṃ. Idhāpi sāsanantaradhānakathāyaṃ (a. ni. aṭṭha. 1.1.130) ‘‘buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino, sakadāgāmino, sotāpannā’’ti vuttaṃ.

Saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.156) pana ‘‘paṭhamabodhiyañhi bhikkhū paṭisambhidāppattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī’’ti vuttaṃ. Yasmā cetaṃ sabbaṃ aññamaññappaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.

Tāniyevāti tāniyeva pañcavassasahassāni. Pariyattimūlakaṃ sāsananti āha ‘‘na hi pariyattiyā asati paṭivedho atthī’’tiādi. Pariyattiyā hi antarahitāya paṭipattiantaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattiyeva pamāṇaṃ. Dutiyatatiyesu natthi vattabbaṃ.

Gotamīsuttādivaṇṇanā niṭṭhitā.

4-5. Dīghajāṇusuttādivaṇṇanā

54-55. Catutthe (dī. ni. aṭṭha. 3.265) ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya, vinibhuñjeyya vāti attho. Dvīhi kammanti dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ payojeyya. Nidhāpeyyāti catutthakoṭṭhāsaṃ nidhetvā ṭhapeyya, nidahitvā bhūmigataṃ katvā ṭhapeyyāti attho. Āpadāsu bhavissatīti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājaaggicoradubbhikkhādivasena āpadā uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti ekaṃ koṭṭhāsaṃ nidhāpeyyāti vuttaṃ. Imesu pana catūsu koṭṭhāsesu kataraṃ koṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? ‘‘Bhoge bhuñjeyyā’’ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā hi bhikkhūnampi kapaṇaddhikānampi dānaṃ dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva, adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva.

Apenti gacchanti, apentā vā etehīti apāyā, apāyā eva mukhāni dvārānīti apāyamukhāni. Vināsadvārānīti etthāpi eseva nayo. Pañcame natthi vattabbaṃ.

Dīghajāṇusuttādivaṇṇanā niṭṭhitā.

6-8. Bhayasuttādivaṇṇanā

56-58. Chaṭṭhe gabbhavāso idha uttarapadalopena gabbho vuttoti āha ‘‘gabbhoti gabbhavāso’’ti. Sattamaṭṭhamāni uttānatthāni.

Bhayasuttādivaṇṇanā niṭṭhitā.

6-10. Puggalasuttādivaṇṇanā

59-60. Navame dānaṃ dadantānanti dakkhiṇeyyaṃ uddissa dānaṃ dentānaṃ. Upadhī vipaccanti etena, upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāraṭṭhānaṃ hoti, vipulaphalanti attho. Dasame natthi vattabbaṃ.

Puggalasuttādivaṇṇanā niṭṭhitā.

Gotamīvaggavaṇṇanā niṭṭhitā.

(7) 2. Bhūmicālavaggo

1-5. Icchāsuttādivaṇṇanā

61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Atha vā ārammaṇābhibhavanato abhitu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttajjhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. ‘‘Puggalassa ñāṇuttariyatāyā’’ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavopīti.

Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.

Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.

Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikakammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. ‘‘Saha nimittuppādenā’’ti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ. Adhippāyo vuttanayeneva veditabbo.

Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato, samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāya vasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) pana ‘‘iminā panassa pubbabhogo kathito’’ti vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhavana…pe… atthī’’ti.

Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathāvaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti. Bhattavaḍḍhitakanti bhuñjanabhājane vaḍḍhitvā dinnaṃ bhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.

Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Abhidhamme (dha. sa. 204-209) pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī’’ti evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ ‘‘kasmā pana yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’’ti codanaṃ katvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vatvā ‘‘tattha vā idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamatova vattabbānīti tatrāpi idhāpi vuttāni, ‘ajjhattaṃ rūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ.

Ettha ca vaṇṇābhogarahitāni sahitāni ca sabbāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā ‘‘appamāṇāni suvaṇṇadubbaṇṇānī’’ti. Atthi hi so pariyāyo ‘‘parittāni abhibhuyya, tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti, tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme (dha. sa. 204-209, 247-249) pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. ‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ abhidhamme katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti.

Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā na nīlādiabhibhāyatanāni vattabbānīti ce? Taṃ na. Nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā vā appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Sabbasaṅgāhikavasenāti nīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena.

Icchāsuttādivaṇṇanā niṭṭhitā.

6. Vimokkhasuttavaṇṇanā

66. Chaṭṭhe (dī. ni. ṭī. 2.129) kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato ‘‘attho’’ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā ‘‘aṭṭho’’ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena. Etena satipi sabbassapi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso. Yathā taṃ saddhāvimuttato diṭṭhippattassa, tathā paccanīkadhammehi suṭṭhu vimuttatāya eva aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi. Kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.

Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭharūpaṃ hoti, yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpīsaddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpassa vasena paṭiladdhajjhānaṃ idha paramatthato rūpibhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādīni rūpānī’’ti. Rūpe kasiṇarūpe saññā rūpasaññā, sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭipakkhena arūpasaññī. Tenāha ‘‘ajjhattaṃ na rūpasaññī’’tiādi.

Anto appanāyaṃ ‘‘subha’’nti ābhogo natthīti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā anavaṭṭhānā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito. Yasmā pana mettādivasena pavattamānā bhāvanā satte appaṭikūlato dahanti, te subhato adhimuccitvā pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 1.212-213) brahmavihārabhāvanā ‘‘subhavimokkho’’ti vuttā. Tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avasissati. Vissaṭṭhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

Vimokkhasuttavaṇṇanā niṭṭhitā.

7. Anariyavohārasuttavaṇṇanā

67. Sattame anariyānaṃ lāmakānaṃ vohāro anariyavohāro. Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Evaṃ sesesupi. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Tenāha ‘‘yāhi cetanāhī’’tiādi.

Anariyavohārasuttavaṇṇanā niṭṭhitā.

9. Parisāsuttavaṇṇanā

69. Navame (dī. ni. ṭī. 2.172) samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārappamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamasadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo, kathanappaṭikathanaṃ sallāpo. Dhammūpasaṃhitā pucchāpaṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathitaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa ‘‘mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. Tesanti padaṃ ubhayapadāpekkhaṃ ‘‘tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ tesaṃ kevalaṃ paññāyati evā’’ti. Nāpi āmuttamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhā bhinnassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsāto aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. Kimatthaṃ…pe… desetīti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha ‘‘vāsanatthāyā’’ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.

Parisāsuttavaṇṇanā niṭṭhitā.

10. Bhūmicālasuttavaṇṇanā

70. Dasame (dī. ni. ṭī. 2.167; saṃ. ni. ṭī. 2.5.822) udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena ‘‘udenaṃ cetiya’’nti vuccati. Gotamakādīsupīti ‘‘gotamakaṃ cetiya’’ntiādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Tathā hi sattambanti kikissa rañño dhītaro satta kumāriyo saṃvegajātā gehato nikkhamitvā tattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ ‘‘sattambaṃ cetiya’’nti vadanti. Bahuputtakanti ca bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ ‘‘bahuputtakaṃ cetiya’’nti paññāyittha. Sārandadassa nāma yakkhassa vasitaṭṭhānaṃ, cāpālassa nāma yakkhassa vasitaṭṭhānaṃ, iti sabbānevetāni buddhuppādato pubbadevatā pariggahetvā cetiyavohārena voharitāni, bhagavato vihāre katepi tatheva sañjānanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā sulabhapiṇḍatāya ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya naccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyudakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā.

Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyamavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpadassanena niyametvā. Āyuppamāṇanti (dī. ni. ṭī. 1.40; dī. ni. abhi. ṭī. 1.40) paramāyuppamāṇaṃ vadati. Kiṃ panettha paramāyu nāma, kathaṃ vā taṃ paricchinnappamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitautubhojanādiutuādipaccuppannapaccayūpatthambhito vipākappabandhassa ṭhitikālaniyamo. So yathāsakaṃ khaṇamattāvaṭṭhāyīnampi attano sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattanakāni rūpārūpajīvitindriyāni yasmā na kevalaṃ tesaṃ khaṇaṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhavaṅgupacchedā anupabandhassa avicchedahetubhāvenapi, tasmā āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Taṃ pana devānaṃ nerayikānaṃ uttarakurukānañca niyataparicchedaṃ. Uttarakurukānaṃ pana ekantaniyataparicchedameva, avasiṭṭhamanussapetatiracchānānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānañca candasūriyasamavisamaparivattanādijanitautuāhārādisamavisamapaccayānañca vasena cirācirakālato aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho dassanānussavādīhi, tathā ādito gahaṇasiddhiyā. Evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṭṭhitikālaṃ dassanānussavehi labhitvā taṃparamataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo. Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattiniyatavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ ‘‘tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyyā’’ti.

Mahāsīvatthero pana ‘‘mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānañca āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā’’ti avoca. Khaṇḍiccādīhi abhibhuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kva ca nipatito’’ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha ‘‘yo pana vuccati…pe… niyāmita’’nti.

Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ ‘‘tiṭṭhatu bhagavā kappa’’nti sakalaṃ kappaṃ avaṭṭhānayācanāya, yadidaṃ ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭavacanañhetaṃ, yadidaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ. Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññoti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā katanimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi.

Cattāro vipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānantoyeva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.

Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṭṭhānaṃ divāvihārāya. Tenāha ‘‘yassadāni kālaṃ maññasī’’ti. Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Ati viya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ samatikkamāpessatī’’ti sañjātadomanasso hutvā ṭhito cintesi – ‘‘handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī’’ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito ‘‘parinibbātu dāni, bhante, bhagavā’’tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena byattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavaseneva kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena sutanti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena ‘‘suta’’nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassapi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikappaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttappaṭipadāya anurūpaṃ abhisallekhitaṃ appichatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminī vipassanā. Tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti. Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāro) ‘‘dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti.

Sikkhāttayasaṅgahitanti adhisīlasikkhādisikkhāttayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajjhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvūpagamena sabbaso parivuddhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha ‘‘mahājanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ pattanti puthubhūtaṃ. Tenāha ‘‘sabbā…pe... patta’’nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.

Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthañhi cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho. Yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi sammāsatiṃ yatātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, ahampi visākhāpuṇṇamāyaṃ parinibbāyissāmīti evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissajji. Taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ ‘‘na pavattessāmī’’ti vissajji. Tenāha ‘‘tatthā’’tiādi.

Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantattaṃ dassetuṃ ‘‘tadā kira…pe… kampitthā’’ti vuttaṃ. Sā pana jābhikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahābhijātiādīsupi kampittha, tadāpi tattikāya eva kampane kiṃ kāraṇaṃ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā, pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvattakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātu, nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti (bu. vaṃ. 2.84-91) ca ādi. Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī ‘‘dundubhī’’ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi gajjabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissāmī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’ntiādi vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena ‘‘paritta’’nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ ‘‘atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato arūpassa sātisayāni vijjantīti arūpāvacaraṃ ‘‘atula’’nti vuttaṃ itarañca ‘‘tula’’nti. Appavipākanti tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsupi bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ (dha. sa. aṭṭha. 14) vuttanayena vā appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhavahetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca nirato. Savipākampi samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ ‘‘sambhava’’nti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamavoca ‘‘ajjhattarato samāhito’’ti.

Paṭhamavikappe avasajjanameva vuttaṃ, ettha avasajjanākāroti taṃ dassento ‘‘atha vā’’tiādimāha. Tattha tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā (paṭi. ma. 1.10) vīmaṃsanto. ‘‘Tulento tīrento’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamavasena dasseti.

Yanti (dī. ni. ṭī. 2.171) karaṇe, adhikaraṇe vā paccattavacananti āha ‘‘yena samayena, yasmiṃ vā samaye’’ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. Saṭṭhi…pe… bahalanti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ, āyāmavitthārato pana dasasahassacakkavāḷappamāṇaṃ koṭisatasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitākāse. Puna vātoti ukkhepakavāte tathā katvā vigate udakasandhārakavāto puna ābandhitvā gaṇhāti. Yathā taṃ udakaṃ na bhassati, evaṃ upatthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena uṭṭhāpitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahubhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati ca uggacchati ca, tasmā kampanaṃ na paññāyati.

Ijjhanassāti icchitatthasijjhanassa anubhavitabbassa issariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha ‘‘dubbalā’’ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha ‘‘balavā’’ti. ‘‘Parittā pathavīsaññā, appamāṇā āposaññā’’ti desanāmattametaṃ, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento vā dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ, vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. So kirāyasmā (dī. ni. aṭṭha. 2.171) khuragge arahattaṃ patvā cintesi – ‘‘atthi nu kho koci bhikkhu yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo’’ti. Tato ‘‘natthi kocī’’ti ñatvā ‘‘ahaṃ kampessāmī’’ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – ‘‘putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito, tāta, pāsādo, kathaṃ kampetuṃ sakkhissasī’’ti.

Sāmaṇero ‘‘imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero’’ti āvajjetvā ‘‘mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinno’’ti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero, ‘‘tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī’’ti vatvā ‘‘nāsakkhi, tāta, vejayantaṃ kampetu’’nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero, ‘‘tāta, tumhādise akampente añño ko kampessati, diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallapūvaṃ paccantaṃ antantena paricchinnanti iminā opammena jānāhī’’ti āha. So ‘‘vaṭṭissati, bhante, ettakenā’’ti vatvā ‘‘pāsādena patiṭṭhitokāsaṃ udakaṃ hotū’’ti adhiṭṭhāya vejayantābhimukho agamāsi. Devadhītaro taṃ disvā ‘‘ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī’’ti vadiṃsu. Sakko devarājā ‘‘mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho khaṇena pāsādaṃ kampessatī’’ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari, pāsādo catūhi disāhi oṇamati. Devatā ‘‘patiṭṭhātuṃ dehi, tāta, pāsādassa, patiṭṭhātuṃ dehi, tāta, pāsādassā’’ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho dhammassuḷāratā.

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho saṅghassuḷāratā’’ti.

‘‘Dhammatā esā, bhikkhave, yadā bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamatī’’ti (dī. ni. 2.18) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī’’ti (dī. ni. 2.18), tathā ‘‘dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī’’ti (dī. ni. 2.32) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī’’ti (dī. ni. 2.32) ca mahāsattassa gabbhokkantiyaṃ abhijātiñca dhammatāvasena mahāpadāne pathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti atthato vuttametanti daṭṭhabbaṃ.

Idāni nesaṃ pathavīkampānaṃ kāraṇato pavattiākārato ca vibhāgaṃ dassetuṃ ‘‘iti imesū’’tiādi vuttaṃ. Dhātukopenāti ukkhepakavātasaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā, kammavipākajiddhiyā vā sabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti anaññasādhāraṇena paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇappaṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ kampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī kampittha, taṃ panassā sādhukāradānaṃ viya hotīti ‘‘sādhukāradānavasenā’’ti vuttaṃ.

Yena pana bhagavā asītianubyañjanappaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇavicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattaiddhimahattayasamahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaparijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkharossajjane akampittha. Taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ ‘‘kāruññabhāvenā’’ti.

Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, antarantarā phalasamāpattisamāpajjanena tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi. ‘‘Yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesaparinibbānadhātu ajja samijjhatī’’ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ ‘‘dveme piṇḍapātā samasamaphalā samasamavipākā’’tiādi (udā. 75), tasmā tassānubhāvena samabhihatā mahāpathavī akampittha, taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti ‘‘aṭṭhamo ārodanenā’’ti vuttaṃ.

Idāni saṅkhepato vuttamatthaṃ vivaranto ‘‘mātukucchiṃ okkamante’’tiādimāha. Ayaṃ panatthoti ‘‘sādhukāradānavasenā’’tiādinā vutta attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi, tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati. Yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti, tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva. Evañca katvā –

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 2.166) –

Ādivacanañca samatthitaṃ hoti.

Ayaṃ pana (dī. ni. aṭṭha. 1.149) mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha mahābhinikkhamane bodhimaṇḍūpasaṅkamane paṃsukūlaggahaṇe paṃsukūladhovane kāḷakārāmasutte gotamakasutte vessantarajātake brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe ‘‘dvisahassadīpaparivāre nāma cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā kata’’nti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu (a. ni. 4.24; 3.126) ‘‘ahaṃ sakkhī bhagavā’’ti sakkhibhāvena akampittha. Brahmajāle (dī. ni. 1.147) pana dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.

Na kevalañca etesuyeva ṭhānesu pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyamahāvihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi, tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu. Tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampittha.

Yadi evaṃ ‘‘aṭṭhime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’’ti kasmā aṭṭheva hetū vuttāti? Niyamahetubhāvato. Imeyeva hi aṭṭha hetū niyamanti, nāññe. Te hi kadāci sambhavantīti aniyamabhāvato na gaṇitā. Vuttañhetaṃ nāgasenattherena milindapañhe (mi. pa. 4.1.4) –

‘‘Aṭṭhime, bhikkhave, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā, tañca pana akālikaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, tasmā agaṇitaṃ aṭṭhahi hetūhi.

‘‘Yathā, mahārāja, loke tayoyeva meghā gaṇīyanti vassiko, hemantiko, pāvusakoti. Yadi te muñcitvā añño megho pavassati, na so megho gaṇīyati sammatehi meghehi, akālameghotveva saṅkhaṃ gacchati, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, himavantā pabbatā pañca nadisatāni sandanti, tesaṃ, mahārāja, pañcannaṃ nadisatānaṃ daseva nadiyo nadigaṇanāya gaṇīyanti. Seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, sindhu, sarassatī, vetravatī, vītaṃsā, candabhāgāti. Avasesā nadiyo nadigaṇanāya agaṇitā. Kiṃkāraṇā? Na tā nadiyo dhuvasalilā, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, rañño satampi dvisatampi tisatampi amaccā honti, tesaṃ chayeva janā amaccagaṇanāya gaṇīyanti. Seyyathidaṃ – senāpati, purohito, akkhadasso, bhaṇḍāgāriko, chattaggāhako, khaggaggāhako, eteyeva amaccagaṇanāya gaṇīyanti. Kiṃkāraṇā? Yuttattā rājaguṇehi. Avasesā agaṇitā, sabbe amaccātveva saṅkhaṃ gacchanti, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhī’’ti.

Bhūmicālasuttavaṇṇanā niṭṭhitā.

Cāpālavaggavaṇṇanā niṭṭhitā.

(8) 3. Yamakavaggo

1-10. Saddhāsuttādivaṇṇanā

71-80. Aṭṭhamassa paṭhamādīni uttānatthāneva. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusitabhāvo idha kusita-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho. Tenāha ‘‘kosajjakāraṇānīti attho’’ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha ‘‘cīvaravicāraṇādī’’ti. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe kāyikantipi vattabbataṃ labhatīti āha ‘‘duvidhampī’’ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintā visesena garukā honti, tasmā ‘‘yathā tintamāso’’tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.

Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena ‘‘duvidhampi vīriyaṃ ārabhatī’’tiādinā. Idaṃ paṭhamanti ‘‘idaṃ, handāhaṃ, vīriyaṃ ārabhāmī’’ti, ‘‘evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū’’tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇasahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūnīti veditabbāni.

Saddhāsuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

81-626. Sesaṃ uttānameva.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Aṭṭhakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Navakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Sambodhivaggo

1-2. Sambodhisuttādivaṇṇanā

1-2. Navakanipātassa paṭhamadutiyesu natthi vattabbaṃ.

3. Meghiyasuttavaṇṇanā

3. Tatiye (udā. aṭṭha. 31) meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ. Ekadā nāgasamalo, ekadā nāgito, ekadā upavāṇo, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, tadāpi meghiyattherova upaṭṭhāko hoti. Tenāha ‘‘tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī’’ti.

Kimikāḷāyāti kāḷakimīnaṃ bahulatāya ‘‘kimikāḷā’’ti laddhanāmāya nadiyā. Jaṅghāvihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattatāya ca passantānaṃ pasādaṃ āvahatīti pāsādikaṃ. Sandacchāyatāya manuññabhūmibhāgatāya ca anto paviṭṭhānaṃ pītisomanassajananaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti padhānena bhāvanānuyogena atthikassa. Yasmā so padhānakamme yutto padhānakammiko nāma hoti, tasmā vuttaṃ ‘‘padhānakammikassā’’ti. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anuppaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtapubbaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami.

Yāva aññopi koci bhikkhu āgacchatīti añño kocipi bhikkhu mama santikaṃ yāva āgacchati, tāva āgamehīti attho. ‘‘Koci bhikkhu dissatī’’tipi pāṭho, ‘‘āgacchatū’’tipi paṭhanti, tathā ‘‘dissatū’’tipi. Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Catūsu saccesu catunnaṃ kiccānaṃ katattāti idaṃ pana maggavasena labbhabhānaṃ bhedaṃ anupekkhitvā vuttaṃ. Atthi katassa paṭicayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paṭicayo atthi, icchitabboti attho.

Tividhanāṭakaparivāroti mahantitthiyo majjhimitthiyo atitaruṇitthiyoti evaṃ vadhūkumārikakaññāvatthāhi tividhāhi nāṭakitthīhi parivuto. Akusalavitakkehīti yathāvuttehi kāmavitakkādīhi. Apare pana ‘‘tasmiṃ vanasaṇḍe pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ viheṭhanādhippāyena vihiṃsāvitakko. ‘Idhevāhaṃ vaseyya’nti tattha sāpekkhatāvasena vā kāmavitakko, vanacarake tattha tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjatī’’ti vadanti. Yathā tathā vā tassa micchāvitakkappavattiyeva acchariyakāraṇaṃ. Acchariyaṃ vata, bhoti garahaṇacchariyaṃ nāma kiretaṃ. Yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante’’ti (saṃ. ni. 5.511). Samparivāritāti vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. ‘‘Anvāsatto’’tipi pāṭho. Kasmā panassa bhagavā tattha gamanaṃ anujāni? ‘‘Ananuññātopi cāyaṃ maṃ ohāya gacchissateva, paricārakāmatāya maññe bhagavā gantuṃ na detīti cassa siyā aññathattaṃ, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā’’ti anujāni.

Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyadhammaṃ desento ‘‘aparipakkāya, meghiya, cetovimuttiyā’’tiādimāha. Tattha ‘‘aparipakkāyā’’ti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭippassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite sodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.

Katame pana vimuttiparipācanīyā dhammā? Saddhindriyādīnaṃ visuddhikaraṇavasena pannarasa dhammā veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati.

‘‘Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati.

‘‘Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati.

‘‘Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati.

‘‘Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati.

‘‘Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.185).

Aparehipi pannarasahi ākārehi imāni pañcindriyāni visujjhanti. Aparepi pannarasa dhammā vimuttiparipācanīyā. Saddhāpañcamāni indriyāni, aniccasaññā anicce, dukkhasaññā dukkhe, anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā, sīlasaṃvaro, abhisallekhatā, vīriyārambho, nibbedhikapaññāti. Tesu veneyyadamanakusalo satthā veneyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento ‘‘pañca dhammā paripakkāya saṃvattantī’’ti vatvā te vitthārento ‘‘idha, meghiya, bhikkhu kalyāṇamitto hotī’’tiādimāha.

Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno ‘‘aghassa tātā hitassa vidhātā’’ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo. Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti. Ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato sabbesañca kusaladhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu dhammesu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripakkāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti vadantaṃ dhammabhaṇḍāgārikaṃ ‘‘mā hevaṃ, ānandā’’ti dvikkhatuṃ paṭisedhetvā ‘‘sakalameva hidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā’’ti – ādisuttapadehi (saṃ. ni. 1.129; 5.2) veditabbā.

Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīleti, sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana ‘‘siraṭṭho sīlaṭṭho, sītalaṭṭho, sīlaṭṭho’’ti niruttinayena atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho.

Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttaṃ. Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto. Idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa upari visesānaṃ yogassa ca upakāradhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.

Aparo nayo – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegukkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī. Maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīlo vā pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto ‘‘vimutto’’ti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādihetunā saṃsāre patati gacchati pavattatīti pāti. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkhaṃ.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyatī loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkhaṃ. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55). Taṇhādutiyo puriso’’ti (a. ni. 4.9; itivu. 15, 105) ca ādi. Tato pātito mokkhoti pātimokkhaṃ.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkhaṃ. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkhaṃ. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkhaṃ. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttenatthena mokkho cāti patimokkho, patimokkho eva pātimokkhaṃ. Tathā hi vuttaṃ ‘‘pātimokkhanti ādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkhaṃ. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgova yathārahaṃ kilesanibbāpanato. Patimokkhoyeva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāva ettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca, tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvuto. Vuttañhetaṃ bhagavatā – ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto upagato sampanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto’’ti (vibha. 511).

Viharatīti iriyāpathavihārena viharati iriyati vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamoti evaṃ vuttabhikkhu sāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocaracaraṇena ca sampannattā ācāragocarasampanno.

Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.

Gocaro pana upanissayagocaro, ārakkhagocaro, upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.

Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ ullokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro.

Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372). Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.

Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ samādiyitvā sikkhati, vattati pūretīti attho.

Abhisallekhikāti ativiya kilesānaṃ sallekhanīyā, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.

Idāni yena nibbidādiāvahaṇena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ ‘‘ekantanibbidāyā’’tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesavūpasamāya. Abhiññāyāti sabbassapi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sijjhatīti dasseti.

Idāni taṃ kathaṃ vibhajitvā dassento ‘‘appicchakathā’’tiādimāha. Tattha appicchoti niiccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttakathā vā appicchakathā. Ettha ca atriccho, pāpiccho, mahiccho, appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.5.103) ca;

‘‘Atricchaṃ atilobhena, atilobhamadena cā’’ti. ca vuttaṃ;

Lābhasakkārasilokanikāmayamānāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ ‘‘idhekacco assaddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, dussīlo samāno ‘sīlavāti maṃ jano jānātū’ti icchatī’’tiādi (vibha. 851).

Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho, yaṃ sandhāya vuttaṃ ‘‘idhekacco saddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, sīlavā samāno ‘sīlavāti maṃ jano jānātū’ti icchatī’’tiādi. Duttappiyatāya hissa vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccaye dentu, tayopete atappayā’’ti.

Ete pana atricchatādayo dose ārakā vivajjetvā santaguṇaniguhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. Attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno ‘‘paññavāti maṃ jano jānātū’’ti na icchati. Svāyaṃ paccayappiccho, dhutaṅgappiccho, pariyattiappiccho adhigamappicchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ sandassanādividhinā anekākāravokārānisaṃsavibhāvanavasena sappaṭipakkhassa atricchatādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā.

Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi santuṭṭhi, santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ –

‘‘Atītaṃ nānubaddho so, nappajappamanāgataṃ;

Paccuppannena yāpento, santuṭṭhoti pavuccatī’’ti.

Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi, atthato itarītarapaccayasantoso, so dvādasavidho hoti. Kathaṃ? Cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.

Tatrāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ appalābhīnaṃ hotū’’ti tesaṃ datvā attanā saṅkārakūṭādito vā nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ paṇītaṃ pakativiruddhaṃ byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ vā rogābādhaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so ‘‘ayaṃ piṇḍapāto cirapabbajitānaṃ anurūpo’’ti cīvaraṃ viya tesaṃ datvā tesaṃ vā sesakaṃ attanā piṇḍāya caritvā missakāhāraṃ vā bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā āmanāpaṃ vā antamaso tiṇasanthārakampi, so teneva santussati, puna aññaṃ sundarataraṃ pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, pakativiruddhaṃ vā so byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati ‘‘paṇītasenāsanaṃ nāma pamādaṭṭhāna’’nti, mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayaṃ gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so yaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatakena yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā ‘‘gaṇhatha, bhante, yadicchasī’’ti vuccamāno ‘‘sacassa tesu aññatarenapi rogo vūpasammati, idaṃ muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti, ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo’’ti (mahāva. 128) vacanaṃ anussaranto catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

So evaṃpabhedo sabbopi santoso santuṭṭhīti pavuccati. Tena vuttaṃ ‘‘atthato itarītarapaccayasantoso’’ti. Tassā santuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena tappaṭipakkhassa atricchatādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo. Visesamattameva vakkhāma.

Pavivekakathāti ettha kāyaviveko, cittaviveko, upadhivivekoti tayo vivekā. Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharati, evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57). Vivekoyeva paviveko, paviveke paṭisaṃyuttā kathā pavivekakathā.

Asaṃsaggakathāti ettha savanasaṃsaggo, dassanasaṃsaggo, samullapanasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti pañca saṃsaggā. Tesu idhekacco bhikkhu suṇāti ‘‘amukasmiṃ ṭhāne gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇassavanena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Sañjagghanādipi eteneva saṅgayhati. Attano pana santakaṃ yaṃ kiñci mātugāmassa datvā adatvā vā tena dinnassa vanabhaṅginiyādino paribhogavasena uppanno kilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma.

Yopi cesa ‘‘gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā vo yogaṃ āpajjatī’’ti (saṃ. ni. 3.3; mahāni. 164) evaṃ vutto ananulomiko gihisaṃsaggo nāma, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegasaṅkhāresu tibbaṃ bhayasaññaṃ sarīre paṭikkūlasaññaṃ sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggappaṭipakkhatāya asaṃsaggo, tappaṭisaṃyuttā kathā asaṃsaggakathā.

Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īretabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya ārabhanaṃ vīriyārambho. Svāyaṃ kāyiko, cetasiko cāti duvidho, ārambhadhātu, nikkamadhātu, parakkamadhātu, cāti tividho, sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ nisajjaṃ, nisajjāya uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya tikhiṇena asinā amittaṃ gīvāya paharanto viya sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ vīriyārambho āraddhavīriyassa vasena veditabbo, tappaṭisaṃyuttā kathā vīriyārambhakathā.

Sīlakathātiādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhisīlaṃ. Lokuttaraṃ maggasīlaṃ phalasīlañca. Tathā samādhipi. Vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi. Lokiyā sutamayā, cintāmayā, jhānasampayuttā, vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā. Lokuttarā maggapaññā phalapaññā ca. Vimutti ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamucchedavimuttīnampi vasenettha atthaṃ saṃvaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.

Ettha ca ‘‘attanā ca appiccho hoti, appiccha kathañca paresaṃ kattā’’ti (ma. ni. 1.252; a. ni. 10.70) ‘‘santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti (saṃ. ni. 2.144; cūḷani. khaggavisāṇapucchāniddeso 128) ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā. Yā idha abhisallekhikādibhāvena visesetvā vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati – ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ…pe… akasiralābhī’’ti (a. ni. 9.3).

Evarūpiyāti īdisāya yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imaṃ kathaṃ sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti nidukkhalābhī. Akasiralābhīti vipulalābhī.

Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro anosakkavīriyo.

Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā. Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato ‘‘dukkhakkhayo’’ti laddhanāmaṃ ariyamaggaṃ sammā hetunā nayena gacchantiyā. Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tatthāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, kalyāṇamittassevettha bahukārataṃ dassento satthā ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkha’’ntiādinā desanaṃ vaḍḍhesi. Tattha pāṭikaṅkhanti ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ hoti – ‘‘sīlavā bhavissatī’’ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharatītiādīsupi eseva nayo.

Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampadaṃ dassetvā idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajjati, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto ‘‘tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā’’tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha ‘‘imesu pañcasu dhammesu patiṭṭhāyā’’ti. Uttarīti āraddhataruṇavipassanassa rāgādiparissayā ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca.

Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāvakopamāya vibhāvetabbo. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ – ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ pacchedanatthāya. Asmimānasamugghātāyāti ‘‘asmī’’ti uppajjanakassa navavidhassa mānassa samucchedanatthāya.

Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto tāvakālikato niccappaṭikkhepato ca ‘‘sabbe saṅkhārā aniccā’’ti (dha. pa. 277; cūḷani. hemakamāṇavapucchāniddeso 56) pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato tucchato suññato ca ‘‘sabbe dhammā anattā’’ti (dha. pa. 279; cūḷani. hemakamāṇavapucchāniddeso 56) evaṃ pavattaanattānupassanāsaṅkhātā anattasaññā citte saṇṭhahati atidaḷhaṃ patiṭṭhahati. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu lakkhaṇesu hi ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ ‘‘aniccasaññino, meghiya, anattasaññā saṇṭhātī’’ti. Anattalakkhaṇe sudiṭṭhe ‘‘asmī’’ti uppajjanakamāno suppajahova hotīti āha ‘‘anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti. Diṭṭheva dhamme nibbānanti diṭṭheva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge vuttanayena veditabbo.

Meghiyasuttavaṇṇanā niṭṭhitā.

4-5. Nandakasuttādivaṇṇanā

4-5. Catutthe āgamayamānoti olokayamāno, buddho sahasā apavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho. Tenāha ‘‘idamavocāti idaṃ kathāvasānaṃ udikkhamāno’’ti. Aniccadukkhādivasena sabbadhammasantīraṇaṃ adhipaññāvipassanāti āha ‘‘saṅkhārapariggahavipassanāñāṇassā’’ti. Mānasanti rāgopi cittampi arahattampi. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33) ettha rāgo mānasaṃ. ‘‘Cittaṃ mano mānasa’’nti (dha. sa. 6) ettha cittaṃ. ‘‘Appattamānaso sekho, kālaṃ kayirā jane sutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tenāha ‘‘appattamānasāti appattaarahattā’’ti. Appattaṃ mānasaṃ arahattaṃ etehīti appattamānasā. Idāni cittapariyāyameva mānasasaddaṃ sandhāyāha ‘‘arahattaṃ vā’’tiādi. Pañcamaṃ suviññeyyameva.

Nandakasuttādivaṇṇanā niṭṭhitā.

6. Sevanāsuttavaṇṇanā

6. Chaṭṭhe jīvitasambhārāti jīvitappavattiyā sambhārā paccayā. Samudānetabbāti sammā ñāyena anavajjauñchācariyādinā uddhamuddhamānetabbā pāpuṇitabbā. Te pana samudānitā samāhatā nāma hontīti āha ‘‘samāharitabbā’’ti. Dukkhena uppajjantīti sulabhuppādā na honti. Etena gocaraasappāyādibhāvaṃ dasseti. Rattibhāgaṃ vā divasabhāgaṃ vāti bhummatthe upayogavacananti āha ‘‘rattikoṭṭhāse vā divasakoṭṭhāse vā’’ti. Rattiṃyeva pakkamitabbaṃ samaṇadhammassa tattha anipphajjanato. Saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, na metaṃ idha nipphajjati, cīvarādi pana samudāgacchati, nāhaṃ tadatthaṃ pabbajito, kiṃ me idha vāsenā’’ti paṭisaṅkhāyapi. Tenāha ‘‘sāmaññatthassa bhāvanāpāripūriagamanaṃ jānitvā’’ti. Anantaravāre saṅkhāpīti samaṇadhammassa nipphajjanabhāvaṃ jānitvā. So puggalo anāpucchā pakkamitabbaṃ, nānubandhitabboti ‘‘so puggalo’’ti padassa ‘‘nānubandhitabbo’’ti iminā sambandho. Yassa yena hi sambandho, dūraṭṭhenapi so bhavati. Taṃ puggalanti so puggaloti paccattavacanaṃ upayogavasena pariṇāmetvā taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Atthavasena hi vibhattipariṇāmoti. Āpucchā pakkamitabbanti ca kataññukataveditāya niyojanaṃ. Evarūpoti yaṃ nissāya bhikkhuno guṇehi vuddhiyeva pāṭikaṅkhā, paccayehi na parissayo, evarūpo daṇḍakammādīhi niggaṇhāti cepi, na pariccajitabboti dasseti ‘‘sacepī’’tiādinā.

Sevanāsuttavaṇṇanā niṭṭhitā.

7-10. Sutavāsuttādivaṇṇanā

7-10. Sattame abhabbo khīṇāsavo bhikkhu sañcicca pāṇantiādi desanāsīsameva, sotāpannādayopi pana abhabbāva, puthujjanakhīṇāsavānaṃ nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gārayho mātughātādīni karoti, khīṇāsavo pana pāsaṃso kunthakipillikaghātādīnipi na karotīti. Sannidhikārakaṃ kāme paribhuñjitunti yathā gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Vatthukāme pana nidahitvā paribhuñjantā tannissitaṃ kilesakāmampi nidahitvā paribhuñjanti nāmāti āha ‘‘vatthukāmakilesakāme’’ti. Nanu ca khīṇāsavasseva vasanaṭṭhāne tilataṇḍulādayo paññāyantīti? Na pana te attano atthāya nidhenti, aphāsukapabbajitādīnaṃ atthāya nidhenti. Anāgāmissa kathanti? Tassapi pañca kāmaguṇā sabbasova pahīnā, dhammena pana laddhaṃ vicāretvā paribhuñjati. Akappiyakāmaguṇe sandhāyetaṃ vuttaṃ, na mañcapīṭhaattharaṇapāvuraṇādisannissitaṃ. Seyyāthāpi pubbe agāriyabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo. Agāramajjhe vasantā hi sotāpannādayo yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāti vā pabbajati vā. Cātumahārājikādīsu kāmāvacaradevesu muhuttampi na tiṭṭhati. Kasmā? Vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati vivekaṭṭhānasambhavā. Aṭṭhamādīni uttānatthāneva.

Sutavāsuttādivaṇṇanā niṭṭhitā.

Sambodhivaggavaṇṇanā niṭṭhitā.

2. Sīhanādavaggo

1. Sīhanādasuttavaṇṇanā

11. Dutiyassa paṭhame avāpurenti vivaranti dvāraṃ etenāti avāpuraṇaṃ. Rajaṃ haranti etenāti rajoharaṇaṃ. Kaḷopihatthoti vilīvamayabhājanahattho, ‘‘cammamayabhājanahattho’’ti ca vadanti. Chinnāni visāṇāni etassāti chinnavisāṇo, usabho ca so chinnavisāṇo cāti usabhachinnavisāṇo. Visesanaparoyaṃ samāso. Ahikuṇapena vātiādi atijegucchappaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenāti kenacideva paccatthikena ānetvā kaṇṭhe baddhena, omukkenāti attho. Aṭṭo āturo duggandhapīḷāya pīḷito. Accayassa paṭiggaṇhanaṃ vā adhivāsanaṃ. Evañhi so kāraṇe desiyamāne tato vigato nāma hoti. Tenāha ‘‘paṭiggaṇhatūti khamatū’’ti. Sesamettha suviññeyyameva.

Sīhanādasuttavaṇṇanā niṭṭhitā.

2. Saupādisesasuttavaṇṇanā

12. Dutiye bhavassa appamattakatā nāma ittarakālatāyāti āha ‘‘accharāsaṅghātamattampī’’ti.

Saupādisesasuttavaṇṇanā niṭṭhitā.

3. Koṭṭhikasuttavaṇṇanā

13. Tatiye diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, tasmiṃ veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Tenāha ‘‘imasmiṃyeva attabhāve’’ti. Catuppañcakkhandhaphalatāya saññābhavūpagaṃ kammaṃ bahuvedanīyaṃ. Ekakkhandhaphalattā asaññābhavūpagaṃ kammaṃ ‘‘appavedanīya’’nti vuttaṃ. Keci pana ‘‘arūpāvacarakammaṃ bahukālaṃ veditabbaphalattā bahuvedanīyaṃ, itaraṃ appavedanīyaṃ. Rūpārūpāvacarakammaṃ vā bahuvedanīyaṃ, parittaṃ kammaṃ appavedanīya’’nti vadanti. Vedanīyanti paccayantarasamavāye vipākuppādanasamatthaṃ, na āraddhavipākameva. Avedanīyanti paccayavekallena vipaccituṃ asamatthaṃ ahosikammādibhedaṃ.

Koṭṭhikasuttavaṇṇanā niṭṭhitā.

4. Samiddhisuttavaṇṇanā

14. Catutthe samiddhīti therassa kira attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhītveva saṅkhāto. Tenāha ‘‘attabhāvasamiddhatāyā’’tiādi. Rūpadhātuādīsūti ādi-saddena saddadhātuādiṃ saṅgaṇhāti.

Samiddhisuttavaṇṇanā niṭṭhitā.

5-9. Gaṇḍasuttādivaṇṇanā

15-19. Pañcame mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Ucchādanadhammassāti ucchādetabbasabhāvassa. Parimaddanadhammassāti parimadditabbasabhāvassa. Ettha ca odanakummāsūpacayaucchādanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi hāni. Purimehi vā samudayo, pacchimehi atthaṅgamoti evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ suviññeyyameva. Chaṭṭhādīni uttānatthāni.

Gaṇḍasuttādivaṇṇanā niṭṭhitā.

10. Velāmasuttavaṇṇanā

20. Dasame sakuṇḍakabhattanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Parittehi sakuṇḍehi taṇḍulehipi saddhiṃ vipakkabhattaṃ uttaṇḍulameva hoti. Biḷaṅgaṃ vuccati āranāḷaṃ, biḷaṅgato nibbattanato tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti biḷaṅgadutiyaṃ, taṃ kañjiyadutiyanti vuttaṃ. Asakkaritvāti deyyadhammampi puggalampi asakkaritvā. Deyyadhammassa asakkaraṇaṃ asampannakāro, puggalassa asakkaraṇaṃ agarukaraṇaṃ. Deyyadhammaṃ asakkaronto hi uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na sampannaṃ karoti. Puggalaṃ asakkaronto nisīdanaṭṭhānaṃ asammajjitvā yattha tattha vā nisīdāpetvā yaṃ vā taṃ vā dārakaṃ pesetvā deti. Acittīkatvāti na cittiṃ katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, na tato bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ sambhāvanakiriyā, tappaṭikkhepato acittīkaraṇaṃ asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Yo hi chaḍḍetukāmo hutvā rogino sarīre odanādīni majjitvā vammike rogaṃ pakkhipanto viya deti, ayaṃ apaviddhaṃ deti nāma. Anāgamanadiṭṭhikoti ‘‘addhā imassa dānassa phalaṃ mama āgacchatī’’ti evaṃ yassa kammassakatadiṭṭhi atthi, so āgamanadiṭṭhiko. Ayaṃ pana na tādisoti anāgamanadiṭṭhiko, phalaṃ pāṭikaṅkhaṃ hutvā na detīti attho. Tenāha ‘‘na kammañca phalañca saddahitvā detī’’ti.

Velāmoti ettha -saddo paṭisedhavacano. Jātigottarūpabhogādiguṇānaṃ velā mariyādā natthi etasminti velāmo. Atha vā yathāvuttaguṇānaṃ velā mariyādā amati osānaṃ gacchati etasminti velāmo, velaṃ vā mariyādaṃ amati gacchati atikkamatīti velāmo. Tenāha ‘‘jātigotta…pe… evaṃladdhanāmo’’ti. Dīyatīti dānaṃ, dānavatthu. Taṃ aggīyati nissajjīyati etthāti dānaggaṃ. Dānaṃ vā gaṇhanti etthāti dānaggaṃ, evaṃ bhattaggaṃ, parivesanaṭṭhānaṃ. Dukūlasandanānīti rajatabhājanādinissite dukūle khīrassa sandanaṃ etesanti dukūlasandanāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Tenāha ‘‘rajatamayakhīrapaṭicchakānī’’ti. Rajatamayāni khīrapaṭicchakāni khīrapaṭiggahabhājanāni etesanti rajatamayakhīrapaṭicchakāni. Sodheyyāti mahapphalabhāvakaraṇena visodheyya. Mahapphalabhāvappattiyā hi dakkhiṇā visujjhati nāma.

Maggenāgataṃ anivattanasaraṇanti iminā lokuttarasaraṇagamanaṃ dīpeti. Aparetiādinā lokiyasaraṇagamanaṃ vuttaṃ. Saraṇaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññaṃ sabbasampattiṃ deti, tasmā mahapphalataranti adhippāyo. Idañca – ‘‘sace tvaṃ yathā gahitaṃ saraṇaṃ na bhindissasi, evāhaṃ taṃ māremī’’ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī’’ti daḷhataraṃ katvā gahitassa vasena vuttaṃ. Maggenāgatanti lokuttarasīlaṃ sandhāya vadati. Aparetiādinā pana lokiyasīlaṃ vuttaṃ. Sabbesaṃ sattānaṃ jīvitadānādinihitadaṇḍatāya sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsatā veditabbā.

Upasiṅghanamattanti ghāyanamattaṃ. Gaddohanamattanti pāṭhantare godohanamattaṃ kālanti attho. So ca na sakalo godohanakkhaṇo adhippetoti dassetuṃ ‘‘gāviyā ekavāraṃ thanaañchanamatta’’nti attho vutto. Añchanamattanti ākaḍḍhanamattaṃ. Gāviyā thanaṃ gahetvā ekakhīrabinduduhanakālamattampi gadduhanamattanti vadanti. Ettakampi hi kālaṃ yo vasanagabbhapariveṇavihārūpacāraparicchedena vā aparimāṇāsu lokadhātūsu sabbasatte hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti. Idaṃ tato yathāvuttadānādito mahapphalataraṃ.

Velāmasuttavaṇṇanā niṭṭhitā.

Sīhanādavaggavaṇṇanā niṭṭhitā.

3. Sattāvāsavaggo

1. Tiṭhānasuttavaṇṇanā

21. Tatiyassa paṭhame amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira ‘‘ayaṃ mayhaṃ bhariyā’’ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo na uppajjati. Dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātuthanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitāti keci.

Apicettha (sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā) uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo. Tattha kira tesu tesu padesesu ghananicitapattasañchannasākhāpasākhā kūṭāgārasamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti. Yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti. Jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valitapalitādidosavirahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivaṇijjādivasena āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇho utu hoti, evameva sabbakālaṃ tattha samasītuṇhova utu hoti, na ca nesaṃ koci upaghāto vihesā vā uppajjati. Akaṭṭhapākimeva sāliṃ akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ paribhuñjanti. Taṃ bhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati, na ca te khujjā vā vāmanā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti.

Itthiyopi tattha nātidīghā, nātirassā, nātikisā, nātithūlā, nātikāḷā, naccodātā, sobhaggappattarūpā honti. Tathā hi dīghaṅgulī, tambanakhā, alambathanā, tanumajjhā, puṇṇacandamukhī, visālakkhī, mudugattā, sahitorū, odātadantā, gambhīranābhī, tanujaṅghā, dīghanīlavellitakesī, puthulasussoṇī, nātilomā, nālomā, subhagā, utusukhasamphassā, saṇhā, sakhilā, sukhasambhāsā, nānābharaṇavibhūsitā vicaranti. Sabbadāpi soḷasavassuddesikā viya honti, purisā ca pañcavīsativassuddesikā viya. Na puttadāresu rajjanti. Ayaṃ tattha dhammatā.

Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti. Tato vītarāgā viya yathāsakaṃ gacchanti, na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ, vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti. Ayaṃ tattha dhammatā.

Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā te vicaraṇakappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā vā itthiyo vā, te attano aṅguliyo upanāmenti. Tesaṃ kammabalena tato khīraṃ pavattati, tena te dārakā yāpenti. Evaṃ pana vaḍḍhentā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha vatthābharaṇāni nipphajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni tiṭṭhanti. Nānāvidharasmijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivādinīvallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti.

Najjopi tattha suvisuddhajalā suppatitthā ramaṇīyā akaddamā vālukatalā nātisītā naccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhī vāyantiyo sandanti, na tattha kaṇṭakikā kakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti, candananāgarukkhā sayameva rasaṃ paggharanti, nahāyitukāmā ca nadititthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti. Tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabbhati. Mate ca satte disvā na rodanti na socanti. Tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti, tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi, na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantīti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ, sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhamevāti.

Tiṭhānasuttavaṇṇanā niṭṭhitā.

3. Taṇhāmūlakasuttavaṇṇanā

23. Tatiye (dī. ni. ṭī. 2.103) esanataṇhāti bhogānaṃ pariyesanavasena pavattā taṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Paritassanavasena pariyesati etāyāti pariyesanā, āsayato payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha ‘‘taṇhāya sati hotī’’ti. Rūpādiārammaṇappaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena paṭilābho. Yaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha ‘‘so hi pariyesanāya sati hotī’’ti.

Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo. Sukhaṃ sabhāvato samudayato atthaṅgamato ādīnavato nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃva sukhavinicchayaṃ. Jaññāti jāneyya. ‘‘Subhaṃ sukha’’ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena cinoti āropetīti vinicchayo, assādānupassanā taṇhā. Diṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte (dī. ni. 2.358). Tattha hi ‘‘chando kho, devānaminda, vitakkanidāno’’ti āgataṃ. Idhāti imasmiṃ sutte. Vitakkeneva vinicchinantīti etena ‘‘vinicchinati etenāti vinicchayo’’ti vinicchayasaddassa karaṇasādhanamāha. Ettakantiādi vinicchayanākāradassanaṃ.

Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgoti chandarāgo. Svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha ‘‘dubbalarāgassādhivacana’’nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivesanaṃ. ‘‘Mayhaṃ ida’’nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha ‘‘ahaṃ mamantī’’ti. Balavasanniṭṭhānanti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti ahaṃ mamanti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇena pana yassa dhammassa vasena macchariyayogato puggalo maccharo, tassa bhāvo, kammaṃ vā macchariyaṃ, maccharo dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha ‘‘dvāra…pe… suṭṭhu rakkhaṇa’’nti.

Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ. Adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ ‘‘ārakkhādhikaraṇa’’ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādiyanti etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, daṇḍaṃ āharitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbo kalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbo kalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. ‘‘Tuvaṃ tuva’’nti agāravavacanasahacaraṇato tuvaṃtuvaṃ. Sabbepi te tathāpavattadosasahagatā cittuppādā veditabbā. Tenāha bhagavā ‘‘aneke pāpakā akusalā dhammā sambhavantī’’ti.

Taṇhāmūlakasuttavaṇṇanā niṭṭhitā.

4-5. Sattāvāsasuttādivaṇṇanā

24-25. Catutthe sattā āvasanti etesūti sattāvāsā, nānattasaññiādibhedā sattanikāyā. Yasmā te te sattanivāsā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti. Samudāyācāro hi avayavassa yathā ‘‘rukkhe sākhā’’ti, tasmā ‘‘sattānaṃ āvāsā, vasanaṭṭhānānīti attho’’ti vuttaṃ. Suddhāvāsāpi sattāvāsova ‘‘na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (dī. ni. 2.91) vacanato. Yadi evaṃ te kasmā idha na gahitāti tattha kāraṇamāha ‘‘asabbakālikattā’’tiādi. Vehapphalā pana catuttheyeva sattāvāse bhajantīti daṭṭhabbaṃ. Pañcamaṃ uttānameva.

Sattāvāsasuttādivaṇṇanā niṭṭhitā.

6. Silāyūpasuttavaṇṇanā

26. Chaṭṭhe pamāṇamajjhimassa purisassa catuvīsataṅguliko hattho kukku, ‘‘kakkū’’tipi tasseva nāmaṃ. Aṭṭha kukkū upari nemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Sesamettha uttānameva.

Silāyūpasuttavaṇṇanā niṭṭhitā.

7. Paṭhamaverasuttavaṇṇanā

27. Sattame (saṃ. ni. ṭī. 2.241) yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo, yadāti vuttaṃ hoti. Bhayāni verānīti bhīyate bhayaṃ, bhayena yogā, bhāyitabbena vā bhayaṃ eva verappasavaṭṭhena veranti ca laddhanāmā cetanādayo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattīyanti, ubhayesañca verāvahā, tato eva cete bhāyitabbā verasañjanakā nāmāti. Sotassa ariyamaggassa ādito pajjanaṃ paṭipatti adhigamo sotāpatti. Tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni. Duvidhañhi (saṃ. ni. aṭṭha. 2.2.41) sotāpattiyaṅgaṃ sotāpattiatthāya ca aṅgaṃ kāraṇaṃ, yaṃ sotāpattimaggappaṭilābhato pubbabhāge sotāpattippaṭilābhāya saṃvattati, ‘‘sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattī’’ti (dī. ni. 3.311) evaṃ āgataṃ. Paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ ‘‘sotāpannassa aṅga’’ntipi vuccati ‘‘sotāpanno aṅgīyati ñāyati etenā’’ti katvā, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidhādhippetaṃ.

Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhati, so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo. Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyaṇo, sambodhiṃ avassaṃ abhisambujjhanakoti attho.

Pāṇātipātapaccayāti pāṇātipātakammassa karaṇahetu. Bhayaṃ veranti atthato ekaṃ. Veraṃ vuccati virodho, tadeva bhāyitabbato ‘‘bhaya’’nti vuccati. Tañca panetaṃ duvidhaṃ hoti – bāhiraṃ, ajjhattikanti. Ekena hi ekassa pitā mārito hoti. So cinteti ‘‘etena kira me pitā mārito, ahampi taṃyeva māressāmī’’ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannā veracetanā, idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārakapuggalato bahibhāvattā. Yā pana itarassa ‘‘ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī’’ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā ‘‘etaṃ paharissāmī’’ti jalitaṃ ayamuggaraṃ gaṇhantassa nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraṃ veraṃ. Yā cassa ‘‘ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī’’ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaṃ veraṃ. Yaṃ panetaṃ bāhiraṃ veraṃ, taṃ aṭṭhakathāsu ‘‘puggalavera’’nti vuccati. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesesupi ‘‘iminā mama bhaṇḍaṃ haṭaṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata’’ntiādinā nayena verappavatti veditabbā.

Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni bhavanti, bhavantaragatāpi ariyā tāni na vijahanti, tasmā ‘‘ariyakantānī’’ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttanti veditabbaṃ.

Paṭhamaverasuttavaṇṇanā niṭṭhitā.

9. Āghātavatthusuttavaṇṇanā

29. Navame vasati ettha phalaṃ tannimittatāya pavattatīti vatthu, kāraṇanti āha ‘‘āghātavatthūnī’’ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ ‘‘bandhatī’’ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjateva. Taṃ sandhāyāha ‘‘āghātaṃ bandhatī’’ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ ‘‘uppādetī’’ti.

Āghātavatthusuttavaṇṇanā niṭṭhitā.

10. Āghātapaṭivinayasuttavaṇṇanā

30. Dasame taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ. Padajjhāhārena ca attho veditabboti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā. Te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ anatthacaraṇaṃ, taṃ kutettha labbhāti adhippāyo. Atha vā taṃ kopakāraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ yaṃ ‘‘satto’’ti vuccati, te saṅkhārā ittarakhaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anatthuppattito.

Āghātapaṭivinayasuttavaṇṇanā niṭṭhitā.

11. Anupubbanirodhasuttavaṇṇanā

31. Ekādasame anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha ‘‘anupaṭipāṭinirodhā’’ti.

Anupubbanirodhasuttavaṇṇanā niṭṭhitā.

Sattāvāsavaggavaṇṇanā niṭṭhitā.

4. Mahāvaggo

1. Anupubbavihārasuttavaṇṇanā

32. Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.

Anupubbavihārasuttavaṇṇanā niṭṭhitā.

2-3. Anupubbavihārasamāpattisuttādivaṇṇanā

33-34. Dutiye chātaṃ vuccati taṇhādiṭṭhiyo kāmānaṃ pātabbato tāsaṃ vasena vattanato, tanninnattā natthi etesu chātanti nicchātā. Tenāha ‘‘taṇhādiṭṭhicchātāna’’ntiādi. Tatiye natthi vattabbaṃ.

Anupubbavihārasamāpattisuttādivaṇṇanā niṭṭhitā.

4. Gāvīupamāsuttavaṇṇanā

35. Catutthe pabbatacārinīti pakatiyā pabbate bahulacārinī. Akhettaññūti (visuddhi. mahāṭī. 1.77) agocaraññū. Samādhiparipantānaṃ visodhanānabhiññatāya bālo. Jhānassa paguṇabhāvāpādanaveyyattiyassa abhāvena abyatto. Uparijhānassa padaṭṭhānabhāvānavabodhena akhettaññū. Sabbathāpi samāpattikosallābhāvena akusalo. Samādhinimittassa vā anāsevanāya bālo. Abhāvanāya abyatto. Abahulīkārena akhettaññū. Sammadeva anadhiṭṭhānato akusaloti yojetabbaṃ. Ubhato bhaṭṭhoti ubhayato jhānato bhaṭṭho. So hi appaguṇatāya na suppatiṭṭhitatāya saussāhopi vināsato asāmatthiyato ca jhānadvayato parihīno.

Gāvīupamāsuttavaṇṇanā niṭṭhitā.

5. Jhānasuttavaṇṇanā

36. Pañcame aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha. Tato eva udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi niccaṃ na hoti, taṃ udayavayaparicchinnajarāya maraṇena cāti dvedhā vipariṇataṃ ittarakkhaṇameva ca hoti. Dukkhatoti na sukhato. Iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūto. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharato uppādajarābhaṅgehi uddhumātapakkabhijjanato ca gaṇḍato. Pīḷājananato antotudanato dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhappatiṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsīkārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammāpi yathā na ettha attā atthīti anattā, evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti.

Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ ‘‘yasmā aniccato’’tiādi vuttaṃ. Antosamāpattiyanti samāpattīnaṃ sahajātatāya samāpattīnaṃ abbhantare cittaṃ paṭisaṃharatīti tappaṭibaddhachandarāgādikilesavikkhambhanena vipassanācittaṃ paṭisaṃharati. Tenāha ‘‘moceti apanetī’’ti. Savanavasenāti ‘‘sabbasaṅkhārasamatho’’tiādinā savanavasena. Thutivasenāti tatheva thomanāvasena guṇato saṃkittanavasena. Pariyattivasenāti tassa dhammassa pariyāpuṇanavasena. Paññattivasenāti tadatthassa paññāpanavasena. Ārammaṇakaraṇavaseneva upasaṃharati maggacittaṃ, ‘‘etaṃ santa’’ntiādi pana avadhāraṇanivattitatthadassanaṃ. Yathā vipassanā ‘‘etaṃ santaṃ etaṃ paṇīta’’ntiādinā asaṅkhatāya dhātuyā cittaṃ upasaṃharati, evaṃ maggo nibbānaṃ sacchikiriyābhisamayavasena abhisamento tattha labbhamāne sabbepi visese asammohato paṭivijjhanto tattha cittaṃ upasaṃharati. Tenāha ‘‘iminā pana ākārenā’’tiādi.

So tattha ṭhitoti so adandhavipassako yogī tattha tāya aniccādilakkhaṇattayārammaṇāya vipassanāya ṭhito. Sabbasoti sabbattha tassa tassa maggassa adhigamāya nibbattitasamathavipassanāsu. Asakkonto anāgāmī hotīti heṭṭhimamaggāvahāsu eva samathavipassanāya chandarāgaṃ pahāya aggamaggāvahāsu nikantiṃ pariyādātuṃ asakkonto anāgāmitāyameva saṇṭhāti.

Samatikkantattāti samathavasena vipassanāvasena cāti sabbathāpi rūpassa samatikkantattā. Tenāha ‘‘ayaṃ hī’’tiādi. Anenāti yoginā. Taṃ atikkammāti idaṃ yo paṭhamaṃ pañcavokāraekavokārapariyāpanne dhamme sammadeva sammasitvā te vissajjetvā tato arūpasamāpattiṃ samāpajjitvā arūpadhamme sammasati, taṃ sandhāya vuttaṃ. Tenāha ‘‘idāni arūpaṃ sammasatī’’ti.

Jhānasuttavaṇṇanā niṭṭhitā.

6. Ānandasuttavaṇṇanā

37. Chaṭṭhe okāsaṃ avasaraṃ adhigacchati etenāti okāsādhigamo, maggaphalasukhādhigamāya okāsabhāvato vā okāso, tassa adhigamo okāsādhigamo. Ettha ca dīghanikāyeneva (dī. ni. 2.288) pana suttantadesanāyaṃ paṭhamajjhānaṃ, catutthajjhānaṃ, arahattamaggoti tayo okāsādhigamā āgatā. Tattha (dī. ni. aṭṭha. 2.288) paṭhamaṃ jhānaṃ pañca nīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti ‘‘paṭhamo okāsādhigamo’’ti vuttaṃ. Catutthajjhānaṃ pana sukhadukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti dutiyo okāsādhigamo. Arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti ‘‘tatiyo okāsādhigamo’’ti vutto. Idha pana vakkhamānāni tīṇi arūpajjhānāni sandhāya ‘‘okāsādhigamo’’ti vuttaṃ. Tesaṃyeva ca gahaṇe kāraṇaṃ sayameva vakkhati.

Sattānaṃ visuddhiṃ pāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya samatikkamanatthāya. Āyatiṃ anuppajjanañhi idha ‘‘samatikkamo’’ti vuttaṃ. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, samucchedabhāvo ariyamaggoti āha ‘‘sahavipassanakassa maggassā’’ti. Paccakkhakaraṇatthāyāti attapaccakkhatāya. Parapaccayena vinā paccakkhakaraṇañhi ‘‘sacchikiriyā’’ti vuccati. Asambhinnanti pittasemhādīhi apalibuddhaṃ anupahataṃ.

Rāgānugato samādhi abhinato nāma hoti ārammaṇe abhimukhābhāvena pavattiyā, dosānugato pana apanato apagamanavasena pavattiyā, tadubhayappaṭikkhepena ‘‘na cābhinato na cāpanato’’ti vuttanti āha ‘‘rāgavasenā’’tiādi. Na sasaṅkhāraniggayhavāritagatoti lokiyajjhānacittāni viya na sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanappahānavasena ca niggahetvā vāretvā ṭhito. Kiñcarahi kilesānaṃ chinnante uppanno. Tathābhūtaṃ phalasamādhiṃ sandhāyetaṃ vuttaṃ. Tenāha ‘‘na sasaṅkhārena…pe… chinnante uppanno’’ti.

Ānandasuttavaṇṇanā niṭṭhitā.

7. Lokāyatikasuttavaṇṇanā

38. Sattame lokāyatavādakāti āyatiṃ hitaṃ loko na yatati na viruhati etenāti lokāyataṃ, vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti, taṃ vadantīti lokāyatavādakā.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā (a. ni. ṭī. 2.4.45-46; saṃ. ni. ṭī. 1.1.107), so eva ‘‘daḷhadhammā’’ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho. So eva usuṃ saraṃ asati khipatīti issāso. Dvisahassathāmanti lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha ‘‘dvisahassathāmaṃ nāmā’’tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropitesuyeva jiyādaṇḍesu so ce bhāro pathavito muccati, evaṃ idaṃ dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasibhūto katahattho nāma hotīti āha ‘‘ciṇṇavasibhāvo’’ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha ‘‘rājakulādīsu dassitasippo’’ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.

Lokāyatikasuttavaṇṇanā niṭṭhitā.

8-9. Devāsurasaṅgāmasuttādivaṇṇanā

39-40. Aṭṭhame abhiyiṃsūti kadā abhiyiṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyamanupubbikathā (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā ‘‘āgantukadevaputtā āgatā’’ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi ‘‘mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā’’ti. Te tathā akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha puttahatāya putte’’ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, ‘‘tātā, suraṃ na pivimha, suraṃ na pivimhā’’ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattitvā anāgamanatthāya ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Uraga-karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā’’ti. (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā);

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te hi udake balavanto honti, tasmā sinerussa paṭhamālinde etesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahārisaddena kumbhaṇḍā gahitā, dānavarakkhasā kira te, tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yujjhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahattāti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā, tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yujjhituṃ. Yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhayanti. Evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇayasaissariyasampattīhi tāvatiṃsasadisāva, tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya ‘‘na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma, tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā yuddhasajjā hutvā asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ āruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññasantāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti. Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi tāni pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ puttaṃ vā peseti. Yadā devā puna apaccāgamanāya asure jiniṃsu, tadā sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ datvā vediyapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā paṭimāyo disvā ‘‘sakko appamatto tiṭṭhatī’’ti tatova nivattanti. Idha pana yadā asurānaṃ jayo ahosi, devānaṃ parājayo, taṃ sandhāyetaṃ vuttaṃ – ‘‘parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā’’ti.

Dakkhiṇābhimukhā hutvāti cakkavāḷapabbatābhimukhā hutvā. Asurā kira devehi parājitā palāyantā cakkavāḷapabbatābhimukhaṃ gantvā cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālikāpuline yattha paṇṇakuṭiyo māpetvā isayo vasanti, tattha gantvā isīnaṃ assamapadena gacchantā ‘‘sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte’’ti kupitā assamapade pānīyaghaṭacaṅkamanapaṇṇasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā disvā puna dukkhena paṭipākatikaṃ karonti, tepi punappunaṃ tatheva parājitā gantvā vināsenti. Tena vuttaṃ – ‘‘parājitā ca kho, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā’’ti. Navamaṃ uttānatthameva.

Devāsurasaṅgāmasuttādivaṇṇanā niṭṭhitā.

10. Tapussasuttavaṇṇanā

41. Dasame pakkhandatīti pavisati. Pasīdatīti pasādaṃ abhiruciṃ āpajjati, patiṭṭhāti vimuccatīti attho. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi ‘‘pābhata’’nti vuccati. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Tenevāha ‘‘kathāpābhatanti kathāmūla’’nti. Vitakkaggahaṇeneva taṃsahacarito vicāropi gahito. Tenevettha bahuvacananiddeso katoti āha ‘‘vitakkesūti vitakkavicāresū’’ti.

Tapussasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

5. Sāmaññavaggo

1-10. Sambādhasuttādivaṇṇanā

42-51. Pañcamassa paṭhame udāyīti tayo therā udāyī nāma kāḷudāyī, lāḷudāyī, mahāudāyīti, idha kāḷudāyī adhippetoti āha ‘‘udāyīti kāḷudāyitthero’’ti. Sambādheti sampīḷitataṇhāsaṃkilesādinā sauppīḷanatāya paramasambādhe. Ativiya saṅkaraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. Okāsoti jhānassetaṃ nāmaṃ. Nīvaraṇasambādhābhāvena hi jhānaṃ idha ‘‘okāso’’ti vuttaṃ. Paṭilīnanisabhoti vā paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnanisabho. Paṭilīnā nāma pahīnamānā vuccanti mānussayavasena uṇṇatābhāvato. Yathāha ‘‘kathañca, bhikkhave, bhikkhu paṭilīno hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃgato āyatiṃ anuppādadhammo’’ti (a. ni. 4.38; mahāni. 87). Sesaṃ sabbattha uttānameva.

Sambādhasuttādivaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Navakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dasakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Ānisaṃsavaggo

1. Kimatthiyasuttavaṇṇanā

1. Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlasssa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño eva panānena nipphādetabbo samādhiādiguṇoti dasseti. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ ayañca vipassanā virajjati yogāvacaro viratto puriso viya bhariyāya saṅkhārato etenāti virāgo.

Kimatthiyasuttavaṇṇanā niṭṭhitā.

2-5. Cetanākaraṇīyasuttādivaṇṇanā

2-5. Dutiye saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ. Tabbidūratāya natthi ettha pāranti apāraṃ, saṃsāro. Tenāha ‘‘orimatīrabhūtā tebhūmakavaṭṭā’’tiādi. Tatiyādīsu natthi vattabbaṃ.

Cetanākaraṇīyasuttādivaṇṇanā niṭṭhitā.

6. Samādhisuttavaṇṇanā

6. Chaṭṭhe santaṃ santanti appetvā nisinnassātiādīsu santaṃ santaṃ paṇītaṃ paṇītantiādīni vadati. Iminā pana ākārena taṃ paṭivijjhitvā tattha cittaṃ upasaṃharato phalasamāpattisaṅkhāto cittuppādo tathā pavattatīti veditabbo. Sesaṃ sabbattha uttānameva.

Samādhisuttavaṇṇanā niṭṭhitā.

Ānisaṃsavaggavaṇṇanā niṭṭhitā.

2. Nāthavaggo

1-4. Senāsanasuttādivaṇṇanā

11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya ca pana nātidūranāccāsannatāya gocaraṭṭhānapaṭiparissayādirahitamaggatāya ca gamanassa ca āgamanassa ca yuttarūpattā gamanāgamanasampannaṃ. Divasabhāge mahājanasaṃkiṇṇatābhāvena divā appākiṇṇaṃ. Abhāvattho hi ayaṃ appa-saddo ‘‘appiccho’’tiādīsu viya. Rattiyaṃ manussasaddābhāvena rattiṃ appasaddaṃ. Sabbadāpi janasannipātanigghosābhāvena appanigghosaṃ.

Appakasirenāti akasirena sukheneva. Sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Tamuggahadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena ca āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttābhidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayassa dhāraṇena vinayadharā. Tesaṃ dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa ko atthoti paripucchāparipañhākāradassanaṃ. Avivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttāniṃ karonti. Kaṅkhāṭhāniyesu dhammesu saṃsayuppattiyā hetutāya gaṇṭhiṭṭhānabhūtesu pāḷippadesesu yāthāvato vinicchayappadānena kaṅkhaṃ paṭivinodenti.

Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañca aṅgāni veditabbāni. Dutiyādīni uttānatthāni.

Senāsanasuttādivaṇṇanā niṭṭhitā.

5-6. Appamādasuttādivaṇṇanā

15-16. Pañcame kārāpakaappamādo nāma ‘‘ime akusalā dhammā pahātabbā, ime kusalā dhammā upasampādetabbā’’ti taṃtaṃparivajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova na lokuttaro. Ayañcāti ca esāti ca appamādameva vadati. Tesanti cātubhūmakadhammānaṃ. Paṭilābhakattenāti paṭilābhāpanakattena.

Jaṅgalānanti jaṅgalacārīnaṃ. Jaṅgala-saddo cettha kharabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha ‘‘pathavītalacārīna’’nti. Padānaṃ vuccamānattā ‘‘sapādakapāṇāna’’nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha ‘‘odhānaṃ pakkhepa’’nti. ‘‘Upakkhepa’’ntipi paṭhanti, upanetvā pakkhipitabbanti attho. Vassikāya pupphaṃ vassikaṃ yathā ‘‘āmalakiyā phalaṃ āmalaka’’nti. Mahātalasminti uparipāsāde. Chaṭṭhaṃ uttānameva.

Appamādasuttādivaṇṇanā niṭṭhitā.

7-8. Paṭhamanāthasuttādivaṇṇanā

17-18. Sattame yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati āsīsati abhibhavatīti nātho vuccati, te tassa nāthabhāvakarā dhammā nāthakaraṇāti vuttāti āha ‘‘attano sanāthabhāvakarā patiṭṭhakarāti attho’’ti. Tattha attano patiṭṭhakarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nātha-saddo. Kalyāṇaguṇayogato kalyāṇāti dassento ‘‘sīlādiguṇasampannā’’ti āha. Mijjanalakkhaṇā mettā etassa atthīti mitto. So vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ ‘‘kalyāṇasahāyo’’ti vuttanti āha ‘‘tevassā’’ti. Te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha pavattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko. Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha ‘‘sukhena vattabbo’’tiādi. Khamoti khanto. Tamevassa khamabhāvaṃ dassetuṃ ‘‘gāḷhenā’’tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā, yoniso vā gaṇhāti.

Uccāvacānīti vipulakhuddakāni. Tatrupagamaniyāyāti tatra tatra mahante khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādane samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.

Dhamme assa kāmoti dhammakāmoti byadhikaraṇānampi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo. Dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha ‘‘tepiṭakaṃ buddhavacanaṃ piyāyatīti attho’’ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena ‘‘sakkacca’’nti padaṃ anukaḍḍhati. Tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo satta pakaraṇāni ‘‘adhiko abhivisiṭṭho ca pariyattidhammo’’ti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassapi pariyattidhammabhāvato. Maggaphalāni abhidhammo ‘‘nibbānadhammassa abhimukho’’ti katvā. Kilesavūpasamakaraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Uḷārapāmojjoti balavapāmojjo. Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha ‘‘tesaṃ adhigamatthāyā’’ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasame ayonisomanasikārapadaṭṭhāna’’nti. Aṭṭhame natthi vattabbaṃ.

Paṭhamanāthasuttādivaṇṇanā niṭṭhitā.

9. Paṭhamaariyāvāsasuttavaṇṇanā

19. Navame ariyānaṃ eva āvāsāti ariyāvāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā. Te ca yasmā tehi sabbakālaṃ avijahitavāsā eva, tasmā vuttaṃ ‘‘te āvasiṃsu āvasanti āvasissantī’’ti. Tattha āvasiṃsūti nissāya āvasiṃsu. Pañcaṅgavippahīnatādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāosaṭṭhāni, ‘‘saṅkhāyekaṃ paṭisevati, adhivāseti parivajjeti vinodetī’’ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vuttesu apassenesu vinodanañca maggakiccāneva, itare maggena ca samijjhantīti.

Paṭhamaariyāvāsasuttavaṇṇanā niṭṭhitā.

10. Dutiyaariyāvāsasuttavaṇṇanā

20. Dasame kasmā pana bhagavā kurusu viharanto imaṃ suttaṃ abhāsīti āha ‘‘yasmā’’tiādi. Kururaṭṭhaṃ kira tadā tannivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya pubbe ca katapuññatābalena vā tadā utuādisampattiyuttameva ahosi. Keci pana ‘‘pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hoti. Bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ raṭṭhaṃ ahosī’’ti vadanti. Tattha bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā paṭiccasamuppādanissitānaṃ gambhīrapaññānañca kārakā honti. Tenāha ‘‘kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā’’tiādi.

Yuttappayuttāti satipaṭṭhānabhāvanāya yuttā ceva payuttā ca. Tasmiñhi (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī, ‘‘amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasi karosī’’ti pucchitā ‘‘na kiñcī’’ti vadati, taṃ garahanti ‘‘dhīratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukaṃ satipaṭṭhānaṃ nāma manasi karomī’’ti vadati, tassā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.

Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhuniupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu, ‘‘buddharakkhito’’ti cassa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha ‘‘buddharakkhitā’’ti. Kiṃ, ayyoti. Atthi te koci bhāvanāmanasikāroti? Natthayyeti. Āvuso, pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā, ‘‘ayye, buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha, ‘‘buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti. Ayye, na aññaṃ cintesiṃ, ‘‘aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatī’’ti evaṃ, ayye, aṭṭhipuñjameva cintesinti. Sādhu sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā.

Dīghanikāyādīsu mahānidānādīnīti dīghanikāye mahānidānaṃ (dī. ni. 2.95 ādayo) satipaṭṭhānaṃ (dī. ni. 2.372 ādayo) majjhimanikāye satipaṭṭhānaṃ (ma. ni. 1.105 ādayo) sāropamaṃ (ma. ni. 1.307 ādayo) rukkhopamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti (ma. ni. 3.66 ādayo) evamādīni.

Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha ‘‘ñāṇanti vutte’’tiādi. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti ‘‘satatavihārā’’ti vacanato ñāṇuppattipaccayarahitakālepi pavattijotanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti. ‘‘Upekkhako viharatī’’ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti āha ‘‘āsevanavasena labbhatī’’ti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato. Kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tena vuttaṃ ‘‘āsevanavasena labbhatī’’ti. Ārakkhakiccaṃ sādheti sativepullappattattā. Caratotiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.

Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni ‘‘idameva sacca’’nti abhiniviṭṭhāni diṭṭhisaccādīni. Tānipi hi ‘‘idameva sacca’’nti gahaṇaṃ upādāya ‘‘saccānī’’ti voharīyanti. Tenāha ‘‘idamevā’’tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhiggāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.

Natthi etāsaṃ vayo vekallanti avayāti āha ‘‘anūnā’’ti, anavasesoti attho. Esanāti kāmesanādayo. Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato. Paccavekkhaṇaphalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.

Dutiyaariyāvāsasuttavaṇṇanā niṭṭhitā.

Nāthavaggavaṇṇanā niṭṭhitā.

3. Mahāvaggo

1. Sīhanādasuttavaṇṇanā

21. Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. ‘‘Aññehi asādhāraṇānī’’ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadācipi uppajjantīti aññehi asādhāraṇānīti. Tenāha ‘‘tathāgatasseva balānī’’ti. Imameva hi yathāvuttalesaṃ apekkhitvā tadabhāvato āsayānusayañāṇādīsu eva asādhāraṇasamaññā niruḷhā. Kāmaṃ ñāṇabalānaṃ ñāṇasambhāro visesapaccayo, puññasambhāropi pana nesaṃ paccayo eva. Ñāṇasambhārassapi vā puññasambhārabhāvato ‘‘puññussayasampattiyā āgatānī’’ti vuttaṃ.

Pakatihatthikulanti (saṃ. ni. ṭī. 2.2.22) giricaranadicaravanacarādippabhedā gocariyakālāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhā kathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo. Tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Ñāṇabalaṃ pana pāḷiyaṃ āgatameva, na kāyabalaṃ viya aṭṭhakathāruḷhamevāti adhippāyo.

Saṃyuttake (saṃ. ni. 2.33) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti vuttaṃ, tattha (vibha. mūlaṭī. 760) pana nidānavagge sattasattati āgatāni catucattārīsañca. Tesattati pana paṭisambhidāmagge (paṭi. ma. 1.1) sutamayādīni āgatāni dissanti, na saṃyuttake. Aññānipīti etena ñāṇavatthuvibhaṅge (vibha. 751 ādayo) ekakādivasena vuttāni, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā (dha. sa. 1063) brahmajālādīsu ca ‘‘tayidaṃ tathāgato pajānāti ‘imāni diṭṭhiṭṭhānāni evaṃ gahitānī’ti’’ādinā (dī. ni. 1.36) vuttāni anekāni ñāṇappabhedāni saṅgaṇhāti. Yāthāvappaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅginaṃ neyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhanaṭṭhena cā’’ti.

Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Sabbaññutāpaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.

Aṭṭhasu parisāsūti ‘‘abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vuttāsu aṭṭhasu parisāsu. Abhītanādaṃ nadatīti parato dassitañāṇayogena dasabalohanti abhītanādaṃ nadati.

Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa avabujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpattiphalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇapavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya.

Tiṭṭhatīti vuttaṃ, kiṃ bhūmiyaṃ puriso viya, noti āha ‘‘tadāyattavuttitāyā’’ti. Ṭhānanti cettha attalābho dharamānatā ca, na gatinivattīti āha ‘‘uppajjati ceva pavattati cā’’ti. Yattha panetaṃ dasabalañāṇaṃ vitthāritaṃ, taṃ dassento ‘‘abhidhamme panā’’tiādimāha. Sesesupi eseva nayo.

Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādānasaddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.

Agatigāmininti nibbānagāminiṃ. Vuttañhi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153). Bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesampi cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu (vibha. aṭṭha. 811) hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi ‘‘esa apādako bhavissati, esa dvipādako, esa catuppado, esa bahuppado’’ti jānāti. Pettivisaye nibbattamānampi ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu ‘‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, idaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sabbaṃ purimasadisaṃ, tasmā tesu keci devaloke nibbattanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva jānāti. ‘‘Iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke. Tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggaheyeva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva, esa paccayapariggaheyeva, esa lakkhaṇārammaṇikavipassanāyameva, esa paṭhamaphaleyeva, esa dutiyaphaleyeva, esa tatiyaphaleyeva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti. Tenāha ‘‘imassa cetanā’’tiādi.

Kāmanato kāmetabbato kāmappaṭisaṃyuttato ca dhātu kāmadhātu. Ādi-saddena byāpādadhāturūpadhātuādīnaṃ saṅgaho. Vilakkhaṇatāyāti visadisasabhāvatāya. Khandhāyatanadhātulokanti anekadhātuṃ nānādhātuṃ khandhalokaṃ āyatanalokaṃ dhātulokaṃ yathābhūtaṃ pajānātīti yojanā. ‘‘Ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāma. Tesupi ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho. Ekavidhena saññākkhandho…pe… saṅkhārakkhandho…pe… viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti evaṃ tāva khandhalokassa, ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā’’tiādinā āyatanalokassa, ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmakā’’tiādinā dhātulokassa anekasabhāvaṃ nānāsabhāvañca pajānāti. Na kevalaṃ upādinnasaṅkhāralokasseva, atha kho anupādinnakasaṅkhāralokassapi ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa sakaṇṭako, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, imassa phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ duggandhaṃ madhuraṃ tittakaṃ kaṭukaṃ ambilaṃ kasāvaṃ, imassa kaṇṭako tikhiṇo kuṇṭho ujuko kuṭilo tambo kāḷo odāto hotī’’tiādinā pajānāti. Sabbaññubuddhānaṃ eva hi etaṃ balaṃ, na aññesaṃ.

Nānādhimuttikatanti nānajjhāsayataṃ. Adhimutti nāma ajjhāsayadhātu ajjhāsayasabhāvo. So pana hīnapaṇītatāsāmaññena pāḷiyaṃ dvidhāva vuttopi hīnapaṇītādibhedena anekavidhoti āha ‘‘hīnādīhi adhimuttīhi nānādhimuttikabhāva’’nti. Tattha ye ye sattā yaṃyaṃadhimuttikā, te te taṃtadadhimuttike eva sevanti bhajanti payirupāsanti dhātusabhāgato. Yathā gūthādīnaṃ dhātūnaṃ sabhāvo eso, yaṃ gūthādīhi eva saṃsandanti samenti, evaṃ hīnajjhāsayā dussīlādīheva saṃsandanti samenti, sampannasīlādayo ca sampannasīlādīheva. Taṃ nesaṃ nānādhimuttikataṃ bhagavā yathābhūtaṃ pajānātīti.

Vuddhiṃ hāniñcāti paccayavisesena sāmatthiyato adhikataṃ anadhikatañca. Indriyaparopariyattañāṇaniddese (vibha. 814; paṭi. ma. 113) ‘‘āsayaṃ jānāti, anusayaṃ jānātī’’ti āsayādijānanaṃ kasmā niddiṭṭhanti? Āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanassa vibhāvanato. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balavatā ca siddhā hoti. Tattha āsayanti yattha sattā nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ, diṭṭhigataṃ vā yathābhūtañāṇaṃ vā āsayo, anusayo appahīnabhāvena thāmagato kileso. Taṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ tesaṃ diṭṭhigatānaṃ vipassanāmaggañāṇānañca appavattikkhaṇepi jānāti. Vuttañhetaṃ –

‘‘Kāmaṃ sevantaṃyeva bhagavā jānāti – ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaṃyeva jānāti – ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaṃyeva jānāti. Byāpādaṃ, abyāpādaṃ, thinamiddhaṃ, ālokasaññaṃ sevantaṃyeva jānāti – ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’’’ti (paṭi. ma. 1.113).

Paṭhamādīnaṃ catunnaṃ jhānānanti rūpāvacarānaṃ paṭhamādīnaṃ paccanīkajjhāpanaṭṭhena ārammaṇūpanijjhāpanaṭṭhena ca jhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ārammaṇe ca adhimuccanato vimokkhā nāma. Aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakkasavicāro nāma. Pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto. Nayadvayepi upari tīsu jhānesu samādhi avitakkaavicāro. Samāpattīsu paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyadhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyadhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyā dhammāti dassitāni. Tehi pana jhānānaṃ taṃsabhāvatā ca dhammasaddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhāna’’nti vuttaṃ. Keci pana ‘‘nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī’’ti vadanti. Te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti imāya pāḷiyā (paṭṭhā. 1.1.417) paṭisedhetabbā. Yo samāpattilābhī samāno eva ‘‘na lābhīmhī’’ti, kammaṭṭhānaṃ samānaṃ eva ‘‘na kammaṭṭhāna’’nti saññī hoti, so sampattiṃyeva samānaṃ ‘‘vipattī’’ti paccetīti veditabbo.

Na tathā daṭṭhabbanti yathā paravādinā vuttaṃ, tathā na daṭṭhabbaṃ. Sakasakakiccameva jānātīti ṭhānāṭṭhānajānanādisakasakameva kiccaṃ kātuṃ jānāti, yathāsakameva visayaṃ paṭivijjhatīti attho. Tampīti tehi dasabalañāṇehi jānitabbampi. Kammavipākantaramevāti kammantarassa vipākantarameva jānāti. Cetanācetanāsampayuttadhamme nirayādinibbānagāminippaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Dhātunānattañca dhātunānattakāraṇañca dhātunānattakāraṇanti ekadesasarūpekaseso daṭṭhabbo. Tañhi ñāṇaṃ tadubhayampi jānāti. ‘‘Imāya nāma dhātuyā ussannattā’’tiādinā (vibha. aṭṭha. 812) tathā ceva saṃvaṇṇitaṃ. Saccaparicchedamevāti pariññābhisamayādivasena saccānaṃ paricchinnameva. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya taṃsadisaṃ, iddhividhañāṇamiva vikubbituṃ. Etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi jhānādipaccavekkhaṇañāṇaṃ sattamabalanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituñca na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ.

Evaṃ kiccavisesavasenapi dasabalañāṇasabbaññutaññāṇavisesaṃ dassetvā idāni vitakkattikabhūmantaravasenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Paṭipāṭiyātiādito paṭṭhāya paṭipāṭiyā.

Anupadavaṇṇanaṃ ñatvā veditabbānīti sambandho. Kilesāvaraṇaṃ niyatamicchādiṭṭhi. Kilesāvaraṇassa abhāvo āsavakkhayañāṇādhigamassa ṭhānaṃ, tabbhāvo aṭṭhānaṃ. Anadhigamassa pana tadubhayampi yathākkamaṃ aṭṭhānaṃ ṭhānañcāti tattha kāraṇaṃ dassento ‘‘lokiya…pe… dassanato cā’’ti āha. Tattha lokiyasammādiṭṭhiyā ṭhiti āsavakkhayādhigamassa ṭhānaṃ kilesāvaraṇābhāvassa kāraṇattā. Sā hi tasmiṃ sati na hoti, asati ca hoti. Etena tassā aṭṭhitiyā tassa aṭṭhānatā vuttā eva. Nesaṃ veneyyasattānaṃ. Dhātuvemattadassanatoti kāmadhātuādīnaṃ pavattibhedadassanato, yadaggena dhātuvemattaṃ jānāti, tadaggena cariyādivisesampi jānāti. Dhātuvemattadassanatoti vā dhammadhātuvemattadassanato. Sabbāpi hi cariyā dhammadhātupariyāpannā evāti. Payogaṃ anādiyitvāpi santatimahāmattādīnaṃ viya. Dibbacakkhānubhāvato pattabbenāti ettha dibbacakkhunā parassa hadayavatthusannissayalohitavaṇṇadassanamukhena tadā pavattamānacittajānanatthaṃ parikammakaraṇaṃ nāma sāvakānaṃ, tañca kho ādikammikānaṃ, yato dibbacakkhuānubhāvato cetopariyañāṇassa pattabbatā siyā. Buddhānaṃ pana yadipi āsavakkhayañāṇādhigamato pageva dibbacakkhuñāṇādhigamo, tathāpi tathāparikammakaraṇaṃ natthi vijjāttayasiddhiyā sijjhanato. Sesābhiññāttaye cetopariyañāṇaṃ dibbacakkhuñāṇādhigamena pattanti ca vattabbataṃ labhatīti tathā vuttanti daṭṭhabbaṃ.

Sīhanādasuttavaṇṇanā niṭṭhitā.

2-4. Adhivuttipadasuttādivaṇṇanā

22-24. Dutiye adhivacanapadānanti paññattipadānaṃ. Dāsādīsu sirivaḍḍhakādisaddā viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhisaddo uparibhāge. Vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādābhūtarūpādīnaṃ upari paññapiyamānā upādāpaññattīti attho, tasmā paññattidīpakapadānīti attho daṭṭhabbo. Tassa padāni padaṭṭhānāni adhivacanapadāni. Tenāha ‘‘tesaṃ ye’’tiādi. Tesanti adhivacanānaṃ. Yeti khandhādayo. Adhivuttitāya adhivuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ, pakatiādiṃ, drabyādiṃ, jīvādiṃ, kāyādiñca, abhūtaṃ atthaṃ ajjhāropetvā diṭṭhiyo pavattantīti. Tenāha ‘‘atha vā’’tiādi. Tatiyacatutthāni suviññeyyāni.

Adhivuttipadasuttādivaṇṇanā niṭṭhitā.

5. Kasiṇasuttavaṇṇanā

25. Pañcame sakalaṭṭhenāti nissesaṭṭhena. Anavasesapharaṇavasena cettha sakalaṭṭho veditabbo, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Tadārammaṇānaṃ dhammānanti taṃ kasiṇaṃ ārabbha pavattanakadhammānaṃ. Khettaṭṭhenāti uppattiṭṭhānaṭṭhena. Adhiṭṭhānaṭṭhenāti pavattiṭṭhānabhāvena. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhanaṭṭhānañca, evameva taṃ ta jhānaṃ sampayuttadhammānanti. Yogino vā sukhavisesānaṃ kāraṇabhāvena. Paricchinditvāti idaṃ ‘‘uddhaṃ adho tiriya’’nti etthāpi yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena vā kāraṇenāti tena tena upariādīsu kasiṇavaḍḍhanakāraṇena. Yathā kinti āha ‘‘ālokamiva rūpadassanakāmo’’ti. Yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti. Adho ce, adho. Samantato ce rūpaṃ daṭṭhukāmo, samantato ālokaṃ pasāreti, evaṃ sabbakasiṇanti attho. Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ. Na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udakena ṭhitaṭṭhāne sasambhārapathavī atthi. Aññakasiṇasambhedoti āpokasiṇādinā saṅkaro. Sabbatthāti sabbesu sesakasiṇesu.

Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā cāha ‘‘tañhī’’tiādi. Tattha cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti, na ekadesaṃ. Kasiṇugghāṭimākāse pavattaviññāṇaṃ pharaṇaappamāṇavasena viññāṇakasiṇanti vuttaṃ. Tathā hi taṃ viññāṇanti vuccati. Kasiṇavasenāti ugghāṭitakasiṇavasena kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāsaṃ hotīti. Evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ sakalameva pharitvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti āha ‘‘kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā’’ti.

Kasiṇasuttavaṇṇanā niṭṭhitā.

6. Kāḷīsuttavaṇṇanā

26. Chaṭṭhe atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittūpasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpasabhāvato piyarūpasātarūpā nāma attano kiccavasena. Ahaṃ ekova jhāyantoti ahaṃ gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo lakkhaṇūpanijjhānena jhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭivijjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ ekova jhāyanto ‘‘atthassa pattiṃ hadayassa santi’’nti saṅkhaṃ gataṃ arahattasukhaṃ paṭivijjhiṃ, tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti. Atthābhinibbattesunti itisaddalopenāyaṃ niddesoti āha ‘‘atthoti gahetvā’’ti.

Kāḷīsuttavaṇṇanā niṭṭhitā.

7. Paṭhamamahāpañhasuttavaṇṇanā

27. Sattame vuccethāti vucceyya. Dutiyapadepīti ‘‘anusāsaniyā vā anusāsani’’nti evaṃ dutiyavākyepi. Te kira bhikkhū. Na ceva sampāyissantīti na ceva sammadeva pakārehi gahessanti ñāpessanti. Tenāha ‘‘sampādetvā kathetuṃ na sakkhissantī’’ti. Yasmā avisaye pañhaṃ pucchitā honti, tasmā vighātaṃ āpajjissantīti yojanā. Aññathā ārādhanaṃ nāma natthīti iminā sapaccayanāmarūpānaṃ yāthāvato avabodho eva ito bāhirakānaṃ natthi, kuto pavedanāti dasseti. Ārādhananti yāthāvapavedanena cittassa paritosanaṃ.

Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ uddisanaṃ atthassa saṃkhittavacanaṃ. Veyyākaraṇanti niddisanaṃ atthassa vivaritvā kathanaṃ. Hetunāti ‘‘antavantato anaccantikato tāvakālikato niccappaṭikkhepato’’ti evamādinā nayena yathā ime saṅkhārā etarahi, evaṃ atīte anāgate ca aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammāti atītānāgatesu nayena.

Sabbe sattāti anavasesā sattā. Te pana bhavabhedato saṅkhepeneva bhinditvā dassento ‘‘kāmabhavādīsū’’tiādimāha. Byadhikaraṇānampi bāhiratthasamāso hoti yathā ‘‘urasilomo’’ti āha ‘‘āhārato ṭhiti etesanti āhāraṭṭhitikā’’ti. Tiṭṭhati etenāti vā ṭhiti, āhāro ṭhiti etesanti āhāraṭṭhitikāti evaṃ vā ettha samāsaviggaho daṭṭhabbo. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhārasaddo ‘‘ayamāhāro anuppannassa vā kāmacchandassa uppādāyā’’tiādīsu (saṃ. ni. 4.232) viya. Evañhi ‘‘sabbe sattā’’ti iminā asaññasattā pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo. Tenāhu aṭṭhakathācariyā ‘‘āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā; visuddhi. 1.136). Yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānadesanāti nāyaṃ doso. Tenevāha – ‘‘ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā’’ti. Yvāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitāya āhārapariyāyena sāmaññato paccayadhammo vutto, ayaṃ āhāro nāma eko dhammo.

Codako vuttampi atthaṃ yāthāvato appaṭivijjhamāno neyyatthaṃ suttapadaṃ nītatthato dahanto ‘‘sabbe sattā’’ti vacanamatte ṭhatvā ‘‘nanu cā’’tiādinā codeti. Ācariyo aviparītaṃ tattha yathādhippetamatthaṃ pavedento ‘‘na virujjhatī’’ti vatvā ‘‘tesañhi jhānaṃ āhāro hotī’’ti āha. Jhānanti ekavokārabhavāvahaṃ saññāya virajjanavasena pavattarūpāvacaracatutthajjhānaṃ. Pāḷiyaṃ pana ‘‘anāhārā’’ti vacanaṃ asaññabhave catunnaṃ āhārānaṃ abhāvaṃ sandhāya vuttaṃ, na paccayāhārassa abhāvato. Evaṃ santepīti idaṃ sāsane yesu dhammesu visesato āhārasaddo niruḷho, ‘‘āhāraṭṭhitikā’’ti ettha yadi teyeva gayhanti, abyāpitadosamāpanno. Atha sabbopi paccayadhammo āhāroti adhippeto, imāya āhārapāḷiyā virodho āpannoti dassetuṃ āraddhaṃ. ‘‘Na virujjhatī’’ti yenādhippāyena vuttaṃ, taṃ vivaranto ‘‘etasmiñhi sutte’’tiādimāha. Kabaḷīkārāhārādīnaṃ ojaṭṭhamakarūpāharaṇādi nippariyāyena āhārabhāvo. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambhenti, evaṃ phassādayo vedanādiāharaṇena nāmakāyaṃ upatthambheti, tasmā satipi janakabhāve upatthambhakabhāvo ojādīsu sātisayo labbhamāno mukhyo āhāraṭṭhoti te eva nippariyāyena āhāralakkhaṇā dhammā vuttā.

Idhāti imasmiṃ sutte pariyāyena paccayo āhāroti vutto, sabbo paccayadhammo attano phalaṃ āharatīti imaṃ pariyāyaṃ labhatīti. Tenāha ‘‘sabbadhammānañhī’’tiādi. Tattha sabbadhammānanti sabbesaṃ saṅkhatadhammānaṃ. Idāni yathāvuttamatthaṃ suttena samatthetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Ayanti paccayāhāro. Nippariyāyāhāropi gahitova hotīti yāvatā sopi paccayabhāveneva janako upatthambhako ca hutvā taṃ taṃ phalaṃ āharatīti vattabbataṃ labhatīti.

Tatthāti pariyāyāhāro, nippariyāyāhāroti dvīsu āhāresu asaññabhave yadipi nippariyāyāhāro na labbhati, pariyāyāhāro pana labbhateva. Idāni tamevatthaṃ vitthārato dassetuṃ ‘‘anuppanne hi buddhe’’tiādi vuttaṃ. Uppanne buddhe titthakaramatanissitānaṃ jhānabhāvanāya asijjhanato ‘‘anuppanne buddhe’’ti vuttaṃ. Sāsanikā tādisaṃ jhānaṃ na nibbattentīti ‘‘titthāyatane pabbajitā’’ti vuttaṃ. Titthiyā hi upapattivisese vimuttisaññino saññāvirāgāvirāgesu ādīnavānisaṃsadassinova hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikkammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenevāha ‘‘catutthajjhānaṃ nibbattetvā’’ti.

Kasmā (dī. ni. ṭī. 1.68-73; dī. ni. abhi. ṭī. 1.68-73) panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate, yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanā saṅkhāto rūpasamāpattiviseso adhigamīyatīti. Ettha ca ‘‘saññā rogo, saññā gaṇḍo’’tiādinā (ma. ni. 3.24), ‘‘dhi cittaṃ, dhi vatetaṃ citta’’ntiādinā ca nayena arūpappavattiyā ādīnavadassanena tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ arūpavirāgabhāvanā. Rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo, tatthāpi visesena paṭhamāruppajjhānaṃ. Yadi evaṃ ‘‘paricchinnākāsakasiṇepī’’ti vattabbaṃ, tassāpi arūpapaṭibhāgatā labbhatīti? Icchitamevetaṃ, kesañci avacanaṃ panettha pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammābhāvamattena parinipphannā, virajjanīyadhammaparibhāsabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho. Titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya tesañca visayapathe sūpanibandhanasseva tassa jhānassa paṭipattito diṭṭhivantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇappaṭicchāyāva paṇṇatti ārammaṇaṃ jhānassa lokavohārānurodheneva pavattito. Evañca katvā visuddhimagge (visuddhi. 1.57) pathavīkasiṇassa ādāsacandamaṇḍalūpamavacanañca samatthitaṃ hoti, catutthaṃ pana bhūtakasiṇaṃ bhūtappaṭicchāyameva jhānassa gocarabhāvaṃ gacchatīti tassevaṃ arūpapaṭibhāgatā yuttāti vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.

Dhīti jigucchanatthe nipāto, tasmā dhi cittanti cittaṃ jigucchāmi. Dhi vatetaṃ cittanti etaṃ mama cittaṃ jigucchitaṃ vata hotu. Vatāti sambhāvane. Tena jigucchanaṃ sambhāvento vadati. Nāmāti ca sambhāvane eva. Tena cittassa abhāvaṃ sambhāveti. Cittassa bhāvābhāvesu ādīnavānisaṃse dassetuṃ ‘‘cittañhī’’tiādi vuttaṃ. Khantiṃ ruciṃ uppādetvāti cittassa abhāvo eva sādhu suṭṭhūti imaṃ diṭṭhinijjhānakkhantiṃ tattha ca abhiruciṃ uppādetvā. Tathā bhāvitassa jhānassa ṭhitibhāgiyabhāvappattiyā aparihīnajjhānā. Titthāyatane pabbajitasseva tathā jhānabhāvanā hotīti āha ‘‘manussaloke’’ti. Paṇihito ahosīti maraṇassa āsannakāle ṭhapito ahosi. Yadi ṭhānādinā ākārena nibbatteyya kammabalena, yāva bhedā tenevākārena tiṭṭheyyāti āha ‘‘tena iriyāpathenā’’tiādi. Evarūpānampīti evaṃ acetanānampi. Pi-saddena pageva sacetanānanti dasseti. Kathaṃ pana acetanānaṃ nesaṃ paccayāhārassa upakappananti codanaṃ sandhāya tattha nidassanaṃ dassento ‘‘yathā’’tiādimāha. Tena na kevalamāgamoyeva, ayamettha yuttīti dasseti. Tāva tiṭṭhantīti ukkaṃsato pañca mahākappasatāni tiṭṭhanti.

Ye uṭṭhānavīriyena divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappenti, te uṭṭhānaphalūpajīvino. Ye pana attano puññaphalameva upajīvanti, te puññaphalūpajīvino. Nerayikānaṃ pana neva uṭṭhānavīriyavasena jīvikakappanaṃ, puññaphalassa pana lesopi natthīti vuttaṃ ‘‘ye pana nerayikā…pe… jīvīti vuttā’’ti. Paṭisandhiviññāṇassa āharaṇena manosañcetanā āhāroti vuttā, na yassa kassaci phalassāti adhippāyena ‘‘kiṃ pañca āhārā atthī’’ti codeti. Ācariyo nippariyāyāhāre adhippete ‘‘siyā tava codanā avasarā, sā pana ettha anavasarā’’ti ca dassento ‘‘pañca, na pañcāti idaṃ na vattabba’’nti vatvā pariyāyāhārasseva panettha adhippetabhāvaṃ dassento ‘‘nanu paccayo āhāro’ti vuttameta’’nti āha. Tasmāti yassa kassaci paccayassa āhāroti icchitattā. Idāni vuttamevatthaṃ pāḷiyā samatthento ‘‘yaṃ sandhāyā’’tiādimāha.

Mukhyāhāravasenapi nerayikānaṃ āhāraṭṭhitikataṃ dassetuṃ ‘‘kabaḷīkārāhāraṃ…pe… sādhetī’’ti vuttaṃ. Yadi evaṃ nerayikā sukhappaṭisaṃvedinopi hontīti? Noti dassetuṃ ‘‘kheḷo hī’’tiādi vuttaṃ. Tayoti tayo arūpāhārā kabaḷīkārāhārassa abhāvato. Avasesānanti asaññasattehi avasesānaṃ kāmabhavādīsu nibbattasattānaṃ. Paccayāhāro hi sabbesaṃ sādhāraṇoti.

Paṭhamamahāpañhasuttavaṇṇanā niṭṭhitā.

8-9. Dutiyamahāpañhasuttādivaṇṇanā

28-29. Aṭṭhame evaṃnāmaketi kajaṅgalāti evaṃ itthiliṅgavasena laddhanāmake majjhimappadesassa mariyādabhūte nagare. ‘‘Nigame’’tipi vadanti, ‘‘niculavane’’tipi vadanti. Niculaṃ nāma ekā rukkhajāti, ‘‘nīparukkho’’tipi vadanti. Tena sañchanno mahāvanasaṇḍo, tattha viharatīti attho. Hetunā nayenāti ca heṭṭhā vuttameva. Nanu ca ‘‘eso ceva tassa attho’’ti kasmā vuttaṃ. Bhagavatā hi cattārotiādipañhabyākaraṇā cattāro āhārā, pañcupādānakkhandhā, cha ajjhattikāni āyatanāni, satta viññāṇaṭṭhitiyo, aṭṭha lokadhammā dassitā. Bhikkhuniyā pana cattāro satipaṭṭhānā, pañcindriyāni, cha nissāraṇīyā dhātuyo, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti dassitadhammā aññoyevattho bhikkhuniyā dassitoti codanaṃ sandhāyāha ‘‘kiñcāpī’’tiādi. Navame natthi vattabbaṃ.

Dutiyamahāpañhasuttādivaṇṇanā niṭṭhitā.

10. Dutiyakosalasuttavaṇṇanā

30. Dasame uggantvā yujjhati etāyāti uyyodhikā, satthappahārehi yujjhitassetaṃ adhivacanaṃ. Uggantvā yujjhanaṃ vā uyyodhiko, satthappahāro. Tenāha ‘‘yuddhato nivatto’’ti. Upassutivasena yujjhitabbākāraṃ ñatvāti jetavane kira dattatthero dhanuggahatissattheroti dve mahallakattherā vihārapaccante paṇṇasālāya vasanti. Tesu dhanuggahatissatthero pacchimayāme pabujjhitvā uṭṭhāya nisinno dattattheraṃ āmantetvā ‘‘ayaṃ te mahodaro kosalo bhuttabhattameva pūtiṃ karoti, yuddhavicāraṇaṃ pana kiñci na jānāti, parājitotveva vadāpetī’’ti vatvā tena ‘‘kiṃ pana kātuṃ vaṭṭatī’’ti vutte – ‘‘bhante, yuddho nāma padumabyūho cakkabyūho sakaṭabyūhoti tayo byūhā honti, ajātasattuṃ gaṇhitukāmena asukasmiṃ nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalaṃ dassetvā pabbatantaraṃ paviṭṭhabhāvaṃ jānitvā paviṭṭhamaggaṃ rundhitvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā naditvā jālapakkhittamacchaṃ viya katvā sakkā gahetu’’nti. Tasmiṃ khaṇe ‘‘bhikkhūnaṃ kathāsallāpaṃ suṇāthā’’ti rañño pesitacarapurisā taṃ sutvā rañño ārocesuṃ. Taṃ sutvā rājā saṅgāmabheriṃ paharāpetvā gantvā sakaṭabyūhaṃ katvā ajātasattuṃ jīvaggāhaṃ gaṇhi. Tena vuttaṃ ‘‘upassutivase…pe... ajātasattuṃ gaṇhī’’ti.

Doṇapākanti doṇataṇḍulānaṃ pakkabhattaṃ. Doṇanti catunāḷikānametamadhivacanaṃ. Manujassāti sattassa. Tanukassāti tanukā appikā assa puggalassa, bhuttapaccayā visabhāgavedanā na honti. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyu pālayanti nirogo avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālayanto.

Imaṃ ovādaṃ adāsīti ekasmiṃ kira (dha. pa. aṭṭha. 2.203 pasenadikosalavatthu) samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi lahukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha ‘‘kiṃ, mahārāja, avissamitvāva āgatosī’’ti. Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotīti. Atha naṃ satthā, ‘‘mahārāja, atibahubhojīnaṃ etaṃ dukkhaṃ hotī’’ti vatvā –

‘‘Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho,

Punappunaṃ gabbhamupeti mando’’ti. (dha. pa. 325; netti. 26, 90) –

Imāya gāthāya ovaditvā, ‘‘mahārāja, bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati, mattabhojino hi sukhaṃ hotī’’ti uttaripi puna ovadanto ‘‘manujassa sadā satīmato’’ti (saṃ. ni. 1.124) imaṃ gāthamāha.

Rājā pana gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ sudassanaṃ nāma māṇavaṃ ‘‘imaṃ gāthaṃ uggaṇha tātā’’ti āha. So taṃ gāthaṃ uggaṇhitvā ‘‘kiṃ karomi, bhante’’ti satthāraṃ pucchi. Atha naṃ satthā āha, ‘‘māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño pātarāsaṃ bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā avasāne piṇḍe gahite vadeyyāsi, rājā sutvā bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi. Pātarāse ca vatvā sāyamāse mā vadeyyāsī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā taṃ divasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā punadivase tattake taṇḍule hariṃsu, sopi māṇavo divase divase tathāgatassa santikaṃ gacchati. Dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi ‘‘rājā kittakaṃ bhuñjatī’’ti? So ‘‘nāḷikodana’’nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Rājā tatheva saṇṭhāsi. Tena vuttaṃ ‘‘nāḷikodanaparamatāya saṇṭhāsī’’ti. Rattaññutāya vaḍḍhitaṃ sīlaṃ assa atthīti vaḍḍhitasīlo. Apothujjanikehi sīlehīti catupārisuddhisīlehi sīlaṃ ariyaṃ suddhaṃ. Tena vuttaṃ ‘‘ariyasīlo’’ti. Tadekaṃ anavajjaṭṭhena kusalaṃ. Tena vuttaṃ ‘‘kusalasīlo’’ti.

Dutiyakosalasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

4. Upālivaggo

1. Upālisuttavaṇṇanā

31. Catutthassa paṭhame atthavaseti vuddhivisese, sikkhāpadapaññattihetu adhigamanīye hitaviseseti attho. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. ‘‘Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’’ti vuttattā ‘‘yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattatī’’ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.

Maṅkutanti nittejataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca.

Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha ‘‘sikkhāttayapāripūriyā ghaṭamānā’’ti. Sandiddhamanāti saṃsayaṃ āpajjamanā. Ubbaḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalībaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.

‘‘Nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha ‘‘asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā’’tiādi. Yadi hi bhagavā sikkhāpadaṃ na ca paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavanappakārā anatthā, te sandhāya idaṃ vuttaṃ ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha bhavā diṭṭhadhammikā. Tena vuttaṃ ‘‘tasmiṃyeva attabhāve pattabbā’’ti. Sammukhā garahanaṃ akitti, parammukhā garahanaṃ ayaso. Atha vā sammukhā parammukhā garahanaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha ‘‘samparāye narakādīsū’’ti.

Methunādīni rajjanaṭṭhānāni. Pāṇātipātādīni dussanaṭṭhānāni.

Saṃvaravinayoti sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho saṃvaro. Yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti. Sesamettha vuttatthameva.

Upālisuttavaṇṇanā niṭṭhitā.

Upālivaggavaṇṇanā niṭṭhitā.

5. Akkosavaggo

1-8. Vivādasuttādivaṇṇanā

41-48. Pañcamassa paṭhamādīni uttānatthāni. Chaṭṭhe khaṇabhaṅguratāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā na upagantabbātipi aniccā. Svāyaṃ nesaṃ aniccaṭṭho udayavayaparicchinnatāya veditabboti āha ‘‘hutvā abhāvino’’ti, uppajjitvā vinassakāti attho. Sārarahitāti niccasāradhuvasāraattasāravirahitā. Musāti visaṃvādanaṭṭhena musā, ekaṃsena asubhādisabhāvā te bālānaṃ subhādibhāvena upaṭṭhahanti, subhādiggahaṇassa paccayabhāvena satte visaṃvādenti. Tenāha ‘‘niccasubhasukhā viyā’’tiādi. Na passanasabhāvāti khaṇapabhaṅguratāittarapaccupaṭṭhānatāya dissamānā viya hutvā adassanapakatikā. Ete hi khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca paññāyitvāpi katipāheneva supinake diṭṭhā viya na paññāyanti. Sattamaṭṭhamāni suviññeyyāni.

Vivādasuttādivaṇṇanā niṭṭhitā.

9-10. Sarīraṭṭhadhammasuttādivaṇṇanā

49-50. Navame punabbhavadānaṃ punabbhavo uttarapadalopena, punabbhavo sīlamassāti ponobhaviko, punabbhavadāyakoti attho. Tenāha ‘‘punabbhavanibbattako’’ti. Bhavasaṅkharaṇakammanti punabbhavanibbattanakakammaṃ. Dasame natthi vattabbaṃ.

Sarīraṭṭhadhammasuttādivaṇṇanā niṭṭhitā.

Akkosavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Sacittavaggo

1-10. Sacittasuttādivaṇṇanā

51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi pittādīnaṃ kopena samuṭṭhitā. Utupariṇāmajāti visabhāgaututo jātā. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgo ca utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti evaṃ parasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajā. Attano pakaticariyānaṃ visayānaṃ visamaṃ kāyapariharaṇavasena jātā visamaparihārajā. Tenāha ‘‘aticiraṭṭhānanisajjādinā visamaparihārena jātā’’ti. Ādi-saddena mahābhāravahanasudhākoṭṭanādīnaṃ saṅgaho. Parassa upakkamato nibbattā opakkamikā. Bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ kammavipākatova jātā kammavipākajā. Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya.

Sacittasuttādivaṇṇanā niṭṭhitā.

Sacittavaggavaṇṇanā niṭṭhitā.

(7) 2. Yamakavaggo

1-7. Avijjāsuttādivaṇṇanā

61-67. Dutiyassa paṭhamādīni uttānatthāni. Sattame naḷakapānaketi evaṃnāmake nigame. Pubbe kira (jā. aṭṭha. 1.1.19 ādayo) amhākaṃ bodhisatto kapiyoniyaṃ nibbatto mahākāyo kapirājā hutvā anekasatavānarasahassaparivuto pabbatapāde vicari, paññavā kho pana hoti mahāpañño. So parisaṃ evaṃ ovadati, ‘‘tātā, imasmiṃ pabbatapāde visaphalāni honti, amanussapariggahitā pokkharaṇikā nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni pivatha, ettha vo paṭipucchitakiccaṃ natthī’’ti. Te apītapubbaṃ disvā sahasāva apivitvā samantā paridhāvitvā mahāsattassa āgamanaṃ olokayamānā nisīdiṃsu. Mahāsatto āgantvā ‘‘kiṃ, tātā, pānīyaṃ na pivathā’’ti āha. Tumhākaṃ āgamanaṃ olokemāti. ‘‘Sādhu, tātā’’ti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ. Adisvā ‘‘saparissayā’’ti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi – setamukho, nīlakucchi, rattahatthapādo, mahādāṭhiko, vantadāṭho, virūpo, bībhaccho, udakarakkhaso. So evamāha – ‘‘kasmā pānīyaṃ na pivatha, madhuraṃ udakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā’’ti. Mahāsatto āha ‘‘tvaṃ adhivattho amanusso’’ti? Āmāhanti. ‘‘Tvaṃ idha otiṇṇe labhasī’’ti āha. Āma, tumhe pana sabbe khādissāmīti. Na sakkhissasi yakkhāti. Pānīyaṃ pana pivissathāti. Āma, pivissāmāti. Evaṃ sante ekampi vānaraṃ na muñcissanti. ‘‘Pānīyañca pivissāma, na ca te vasaṃ gamissāmā’’ti naḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami. Sabbo ekacchiddo ahosi. Tīre nisīditvāva pānīyaṃ pivi. Sesavānarānampi pāṭiyekkaṃ naḷaṃ āharāpetvā dhamitvā adāsi. Sabbe te passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ –

‘‘Disvā padamanuttiṇṇaṃ, disvānotaritaṃ padaṃ;

Naḷena vāriṃ pissāma, neva maṃ tvaṃ vadhissasī’’ti. (jā. 1.1.20);

Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Imasmiñhi kappe kappaṭṭhiyapāṭihāriyāni nāma cande sasalakkhaṇaṃ (jā. 1.4.61 ādayo), vaṭṭajātake (jā. 1.1.35) saccakiriyaṭṭhāne aggijālassa āgamanupacchedo, ghaṭīkārassa mātāpitūnaṃ vasanaṭṭhāne anovassanaṃ (ma. ni. 2.291), pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pivitattā ‘‘naḷakapānakā’’ti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya nigamo patiṭṭhāsi, tassapi ‘‘naḷakapāna’’ntveva nāmaṃ jātaṃ. Taṃ pana sandhāya vuttaṃ ‘‘naḷakapāne’’ti. Palāsavaneti kiṃsukavane.

Tuṇhībhūtaṃ tuṇhībhūtanti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ ‘‘yaṃ yaṃ disa’’ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo ‘‘parī’’ti iminā samānatthoti āha ‘‘tato tato viloketvā’’ti. Kasmā āgilāyati koṭisahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo panassa ‘‘esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayappaṭipīḷitatāya dukkhā eva. Dukkhasabhāvesu tesu satthukāye dukkhuppattiyā ayaṃ paccayo’’ti dassetuṃ ‘‘bhagavato’’tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbekatakammapaccayā. Etthāha ‘‘kiṃ pana taṃ kammaṃ, yena aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evarūpaṃ dukkhavipākamanubhavatī’’ti? Vuccate – ayameva bhagavā bodhisattabhūto atītajātiyaṃ mallaputto hutvā pāpajanasevī ayonisomanasikārabahulo carati. So ekadivasaṃ nibbuddhe vattamāne ekaṃ mallaputtaṃ gahetvā gāḷhataraṃ nippīḷesi. Tena kammena idāni buddho hutvāpi dukkhamanubhavi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnamitthīnaṃ yāni bhagavato abbhakkhānādīni dukkhāni, sabbāni pubbekatassa vipākāvasesāni, yāni kammapilotikānīti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –

‘‘Anotattasarāsanne, ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

‘‘Mahatā bhikkhusaṅghena, pareto lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati.

1.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

2.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

3.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācesi māṇave.

‘‘Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

4.

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

5.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

6.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami.

7.

‘‘Rājāhaṃ patthivo āsiṃ, sattiyā purisaṃ haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.

8.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho.

9.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

10.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

11.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

12.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti. (apa. thera 1.39.64-96);

Avijjāsuttādivaṇṇanā niṭṭhitā.

9-10. Paṭhamakathāvatthusuttādivaṇṇanā

69-70. Navame (dī. ni. ṭī. 1.17; dī. ni. abhi. ṭī. 1.17; saṃ. ni. ṭī. 2.5.1080) duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo, mokkhamaggo ca. Taṃ niyyānaṃ arahati, niyyāne vā niyuttā, niyyānaṃ vā phalabhūtaṃ etissā atthīti niyyānikā. Vacīduccaritasaṃkilesato niyyātīti vā īkārassa rassattaṃ, yakārassa ca kakāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Gehassitakathāti gehappaṭisaṃyuttā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve.

Saha atthenāti sātthakaṃ, hitappaṭisaṃyuttanti attho. ‘‘Surākathā’’tipi pāṭhoti āha ‘‘surākathanti pāḷiyaṃ panā’’ti. Sā panesā kathā ‘‘evarūpā navasurā pītā ratijananī hotī’’ti assādavasena na vaṭṭati, ādīnavavasena pana ‘‘ummattakasaṃvattanikā’’tiādinā nayena vaṭṭati. Tenāha ‘‘anekavidhaṃ…pe… ādīnavavasena vaṭṭatī’’ti. Visikhāti gharasanniveso. Visikhāgahaṇena ca tannivāsino gahitā ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘sūrā samatthā’’ti ca ‘‘saddhā pasannā’’ti ca. Kumbhaṭṭhānappadesena kumbhadāsiyo vuttāti āha ‘‘kumbhadāsikathā vā’’ti.

Rājakathādipurimakathāya, lokakkhāyikādipacchimakathāya vā vinimuttā purimapacchimakathā vimuttā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Asukena nāmāti pajāpatinā brahmunā, issarena vā. Vitaṇḍasallāpakathāti ‘‘aṭṭhīnaṃ setattā setoti na vattabbo, pattānaṃ kāḷattā kāḷoti pana vattabbo’’ti evamādikā. Ādi-saddena ‘‘selapupphalakāni viya jīvidāvirapārayattivisālā natthi, yaṃ yo koci tiriyāmānā katattā’’ti evamādīnaṃ saṅgaho daṭṭhabbo. Sāgaradevenāti sāgaraputtarājūhi. Khatoti etaṃ ekavacanaṃ tehi paccekaṃ khatattā ‘‘sāgaradevena khatattā’’ti vuttaṃ. Sahamuddā samuddoti vutto. Bhavati vaddhati etenāti bhavo. Bhavābhavā hontīti itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamathoti iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā itisaddena saṅgaṇhitvā bāttiṃsa tiracchānakathā vuttā. Dasame natthi vattabbaṃ.

Paṭhamakathāvatthusuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

(8) 3. Ākaṅkhavaggo

1-4. Ākaṅkhasuttādivaṇṇanā

71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a. ni. 2.37) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. 5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto ‘‘sampannasīlā’’ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhataṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā appaṭikkhipantova upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaresupi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.

Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tasse vāti ‘‘sampannasīlā’’ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññatthāpi ‘‘idha bhikkhu sīlavā hotī’’ti puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) niddiṭṭhaṃ. Kasmā āraddhanti desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. ‘‘Sīlānisaṃsadassanattha’’nti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti? Veneyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hoti. Tenāha ‘‘sacepī’’tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ ‘‘tesa’’ntiādi vuttaṃ. Ānisaṃsoti udayo. ‘‘Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’tiādīsu (dī. ni. 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi ‘‘ānisaṃso’’ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ ‘‘appeva nāmā’’tiādimāha.

Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha ‘‘piyacakkhūhi sampassitabbo’’ti. Pītisamuṭṭhānappasannasommarūpapariggahañhi cakkhu ‘‘piyacakkhū’’ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittasseva uppādanako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti. Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo. Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti. Evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ ‘‘ajjhatta’’ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Vuttañhetaṃ ‘‘yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’ti. Evañca katvā uparisikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Sīlānurakkhakā hi cittekaggatāsaṅkhārapariggahā. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena.

Ajjhattanti attanoti vā ekaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ, ‘‘samatha’’nti upayogavacanaṃ ‘‘anū’’ti iminā upasaggena yoge siddhanti āha ‘‘attano cittasamathe yutto’’ti. Tattha cittasamatheti cittassa samādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanāya ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati, so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento ‘‘bahi anīhaṭajjhāno’’tiādimāha. Nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. ‘‘Thambhaṃ niraṃkatvā nivātavuttī’’tiādīsu (su. ni. 328) cassa payogo daṭṭhabbo.

Sattavidhāya anupassanāyāti ettha aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imā sattavidhā anupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhapaṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ ‘‘brūhetā suññāgārāna’’nti. Tenāha ‘‘ettha cā’’tiādi. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabbo. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.

Ettāvatā yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhāttayadesanā jātāti veditabbā. Ettha hi ‘‘sīlesvevassa paripūrakārī’’ti ettāvatā adhisīlasikkhā vuttā, ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti ettāvatā adhicittasikkhā, ‘‘vipassanāya samannāgato’’ti ettāvatā adhipaññāsikkhā. ‘‘Brūhetā suññāgārāna’’nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā, ‘‘vipassanāyā’’ti iminā padena sīlānurakkhiko saṅkhārapariggaho.

Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūragataṃ hoti, balavataraṃ sukhamuppajjati. Evaṃ cittekaggatā sīlamanurakkhati. Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa ‘‘mama rūpaṃ mama viññāṇa’’nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ nāsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlaṃ anurakkhati.

‘‘Brūhetā suññāgārāna’’nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā. Evaṃ bhagavā yasmā ‘‘sabrahmacārīnaṃ piyo cassaṃ…pe… bhāvanīyo cā’’ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgateneva bhavitabbaṃ. Īdiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –

‘‘Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti. (dha. pa. 217);

Tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ…pe… sīlesvevassa paripūrakārī…pe… suññāgārāna’’nti vatvā idāni yasmā paccayalābhādiṃ patthayantenapi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa’’ntiādimāha. Lābhī assanti lābhāsāya saṃvarasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ. Kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento ‘‘na bhagavā’’tiādimāha. Tattha ghāsesanaṃ chinnakatho, na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe, na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto ‘‘yesaṃ hī’’tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.

Paccayadānakārāti cīvarādipaccayadānavasena pavattakārā. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. ‘‘Pañcime, gahapatayo, ānisaṃsā’’tiādīsu (mahāva. 285) hi ānisaṃsasaddo phalapariyāyopi hoti. Mahantaṃ vā lokiyasukhaṃ phalanti pasavantīti mahapphalā, mahato lokuttarasukhassa paccayā hontīti mahānisaṃsā. Tenāha ‘‘lokiyasukhena phalabhūtenā’’tiādi.

Peccabhavaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ ‘‘kālakatā’’ti. Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambaddhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitabaddhāti ekena samānena lohitasambandhena sambaddhā. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniyaṃ uppannoti adhikārato viññāyatīti vuttaṃ. Mahānisaṃsameva hotīti tassa tathāsīlasampannattāti adhippāyo.

Ajjhottharitāti madditā. Na ca maṃ arati saheyyāti maṃ ca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati, madditvā tiṭṭhati, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Cittutrāso bhāyatīti bhayaṃ, ārammaṇaṃ bhāyati etasmāti bhayaṃ. Taṃ duvidhampi bhayaṃ bheravañca sahati abhibhavatīti bhayabheravasaho. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati, madditvā tiṭṭhati ariyakoṭiyavāsī mahādattatthero viya.

Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā ‘‘idhevajja samaṇadhammaṃ katvā gamissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi sakalarukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi pajjali. Neva sakkhi theraṃ cāletuṃ. Tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. ‘‘Ko eso’’ti vuttā ‘‘ahaṃ, bhante, tasmiṃ rukkhe adhivatthā devatā’’ti avoca. Tvaṃ ete vikāre akāsīti. Āma, bhanteti. ‘‘Kasmā’’ti ca vuttā āha ‘‘tumhākaṃ, bhante, sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi’’nti. Thero āha ‘‘atha kasmā ‘idha, bhante, mā vasatha, mayhaṃ aphāsuka’nti paṭikacceva nāvacāsi, idāni pana mā maṃ kiñci avaca, ‘ariyakoṭiyamahādatto amanussabhayena gato’ti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī’’ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Dutiyādīni uttānatthāni.

Ākaṅkhasuttādivaṇṇanā niṭṭhitā.

5-10. Migasālāsuttādivaṇṇanā

75-80. Pañcame imassa hi puggalassa sīlavirahitassa paññā sīlaṃ paridhovatīti akhaṇḍādibhāvāpādanena sīlaṃ ādimajjhapariyosānesu paññāya suvisodhitaṃ karoti. Yassa hi abbhantare sīlasaṃvaro natthi, ugghaṭitaññutāya pana cātuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ paññāya sīlaṃ dhovati nāma seyyathāpi santatimahāmatto.

Sīlavā pana paññaṃ dhovati. Yassa (dī. ni. aṭṭha. 1.317) hi puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante tissamahārājā ‘‘theraṃ passissāmī’’ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi ‘‘kassa saddo aya’’nti. Therassa nitthunanasaddoti. ‘‘Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, idāni na taṃ vandissāmī’’ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha ‘‘kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā ‘na vandissāmī’ti gato’’ti. Kasmā, āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. ‘‘Tena hi me okāsaṃ karothā’’ti vatvā vedanaṃ vikkhambhetvā arahattaṃ patvā daharassa saññaṃ adāsi ‘‘gacchāvuso, idāni rājānaṃ amhe vandāpehī’’ti. Daharo gantvā ‘‘idāni kira theraṃ vandathā’’ti āha. Rājā susumārapatitena theraṃ vandanto ‘‘nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī’’ti āha. Evaṃ sīlena paññaṃ dhovati nāma. Sesaṃ vuttameva. Chaṭṭhādīsu natthi vattabbaṃ.

Migasālāsuttādivaṇṇanā niṭṭhitā.

Ākaṅkhavaggavaṇṇanā niṭṭhitā.

(9) 4. Theravaggo

1-8. Vāhanasuttādivaṇṇanā

81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa rūpādike ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya. Tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa rūpādidhamme āvajjentassa ekacce āpāthaṃ nāgaccheyyuṃ, evamassa ārammaṇamariyādā bhaveyya. Te panassa dhamme āvajjentassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi. Idha pana kilesamariyādā adhippetāti āha ‘‘kilesamariyādaṃ bhinditvā’’tiādi. Tatiyādīsu natthi vattabbaṃ.

Vāhanasuttādivaṇṇanā niṭṭhitā.

9-10. Kokālikasuttādivaṇṇanā

89-90. Navame (saṃ. ni. ṭī. 1.1.181) kokālikanāmakā dve bhikkhū. Tato idhādhippetaṃ niddhāretvā dassetuṃ ‘‘koyaṃ kokāliko’’ti pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ ‘‘kasmā ca upasaṅkamī’’ti pucchā. Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā no kassaci…pe… vasiṃsu. Āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adāpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suparisuddhe ādāsatale jallaṃ uṭṭhāpento viya ca.

Aparajjhitvāti bhagavato sammukhā ‘‘pāpabhikkhū jātā’’ti vatvā. Mahāsāvajjadassanatthanti mahāsāvajjabhāvadassanatthaṃ, ayameva vā pāṭho. Māhevanti mā evamāha, mā evaṃ bhaṇi. Saddhāya ayo uppādo saddhāyo, taṃ āvahatīti saddhāyikoti āha ‘‘saddhāya āgamakaro’’ti. Saddhāyikoti vā saddhāya ayitabbo, saddheyyoti attho. Tenāha ‘‘saddhātabbavacano vā’’ti.

Pīḷakā nāma bāhirato paṭṭhāya aṭṭhīni bhindanti, imā pana paṭhamaṃyeva aṭṭhīni bhinditvā uggatā. Tenāha ‘‘aṭṭhīni bhinditvā uggatāhi piḷakāhī’’ti. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo. Tañca baḷisaṃ visasamaññā loke. Ārakkhadevatānaṃ saddaṃ sutvāti padaṃ ānetvā sambandho.

Brahmaloketi suddhāvāsaloke. Varākoti anuggahavacanametaṃ. Hīnapariyāyoti keci. Piyasīlāti iminā etasmiṃ atthe niruttinayena pesalāti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti bhagavato vacanaṃ aññathā karontena yattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma pahīnakāmacchandabyāpādā honti, tvañca diṭṭhikāmacchandabyāpādavasena idhāgato, tasmā yāvañca te idaṃ aparaddhanti evamettha attho daṭṭhabbo.

Adiṭṭhippattoti appattadiṭṭhiko. Gilitaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ ‘‘dussīlo aya’’nti vadati. Vicinātīti ācinoti pasavati. Pasaṃsiyanindā tāva sampannaguṇaparidhaṃsanavasena pavattiyā sāvajjatāya kaṭukavipākā, nindiyappasaṃsā pana kathaṃ tāya samavipākāti? Tattha avijjamānaguṇasamāropanena attano paresañca micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi asūraṃ sūrena samaṃ karonto gārayho hoti, pageva duppaṭipannaṃ suppaṭipannena samaṃ karontoti.

Sakena dhanenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.

Nirabbudoti gaṇanāviseso esoti āha ‘‘nirabbudagaṇanāyā’’ti, satasahassaṃ nirabbudānanti attho. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaāyuppamāṇaṃ pākatikavasena ariyūpavādinā vuttanti veditabbaṃ. Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantataramevāti vadanti.

Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca pana bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha sahampati brahmāti sañjānanti. So panāhaṃ bhagavantaṃ upasaṅkamitvā ‘‘padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati, athānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī’’ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca.

Magadharaṭṭhe saṃvohārato māgadhako pattho, tena. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbappadesassa etaṃ abbudoti nāmaṃ. Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi tato aparaṃ vīsatiguṇitaṃ nirabbudādīsu vassagaṇanā veditabbā. Ayañca gaṇanā aparicitānaṃ dukkarāti vuttaṃ ‘‘na taṃ sukaraṃ saṅkhātu’’nti. Keci pana ‘‘tattha tattha paridevanānattena kammakāraṇanānattenapi imāni nāmāni laddhānī’’ti vadanti, apare ‘‘sītanarakā ete’’ti. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Esa nayoti heṭṭhimato uparimassa vīsatiguṇataṃ atidisati. Dasame natthi vattabbaṃ.

Kokālikasuttādivaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

(10) 5. Upālivaggo

1-4. Kāmabhogīsuttādivaṇṇanā

91-94. Pañcamassa paṭhamādīni uttānatthāni. Catutthe tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. Yasmā tathābhūto tapanissito, tapo vā tannissito, tasmā āha ‘‘tapanissitaka’’nti. Lūkhaṃ pharusaṃ sādhusammatācāravirahato na pasādanīyaṃ ājīvati vattatīti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti uppaṇḍeti, upahasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati. Tenāha ‘‘hīḷeti vambhetī’’ti.

Kāmabhogīsuttādivaṇṇanā niṭṭhitā.

5. Uttiyasuttavaṇṇanā

95. Pañcame paccante bhavaṃ paccantimaṃ. Pākārassa thirabhāvaṃ uddhamuddhaṃ pāpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paṇḍitadovārikaṭṭhāniyaṃ katvā bhagavā attānaṃ dassesīti dassento ‘‘ekadvāranti kasmā āhā’’ti codanaṃ samuṭṭhāpesi. Yassā paññāya vasena puriso paṇḍitoti vuccati, taṃ paṇḍiccanti āha ‘‘paṇḍiccena samannāgato’’ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati sammohaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anusaṃyāyanamaggo. Pākārabhāgā sandhātabbā etthāti pākārasandhi, pākārassa phullitappadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha ‘‘dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna’’nti. Chinnaṭṭhānanti chinnabhinnappadeso, chiddaṭṭhānaṃ vā. Tañhi vivaranti vuccati.

Uttiyasuttavaṇṇanā niṭṭhitā.

6-8. Kokanudasuttādivaṇṇanā

96-98. Chaṭṭhe khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena ‘‘rūpaṃ attato samanupassatī’’tiādivacanato. Avijjāpi diṭṭhiṭṭhānaṃ upanissayādibhāvena pavattanato. Yathāha ‘‘assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (dha. sa. 1007). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha ‘‘tadapi phassapaccayā (dī. ni. 1.118-130) phussa phussa paṭisaṃvediyantī’’ti (dī. ni. 1.144) ca. Saññāpi diṭṭhiṭṭhānaṃ. Vuttañhetaṃ ‘‘saññānidānā hi papañcasaṅkhā (su. ni. 880; mahāni. 109), pathavito saññatvā’’ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121), ‘‘takkī hoti vīmaṃsī’’ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Tenāha bhagavā – ‘‘tassevaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti tassa saccato thetato diṭṭhi uppajjatī’’tiādi (ma. ni. 1.19).

Yā diṭṭhīti idāni vuccamānānaṃ aṭṭhārasannaṃ padānaṃ sādhāraṇaṃ mūlapadaṃ. Diṭṭhiyeva diṭṭhigataṃ gūthagataṃ viya, diṭṭhīsu vā gataṃ idaṃ dassanaṃ dvāsaṭṭhidiṭṭhīsu antogadhattātipi diṭṭhigataṃ, diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi ‘‘atthi me attā’’tiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena, vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa vā gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Diṭṭhiyeva anto tudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallanti diṭṭhisallaṃ. Diṭṭhiyeva pīḷākaraṇaṭṭhena sambādhoti diṭṭhisambādho. Diṭṭhiyeva mokkhāvaraṇaṭṭhena palibodhoti diṭṭhipalibodho. Diṭṭhiyeva dummocanīyaṭṭhena bandhananti diṭṭhibandhanaṃ. Diṭṭhiyeva duruttaraṇaṭṭhena papātoti diṭṭhipapāto. Diṭṭhiyeva thāmagataṭṭhena anusayoti diṭṭhānusayo. Diṭṭhiyeva attānaṃ santāpetīti diṭṭhisantāpo. Diṭṭhiyeva attānaṃ anudahatīti diṭṭhipariḷāho. Diṭṭhiyeva kilesakāyaṃ ganthetīti diṭṭhigantho. Diṭṭhiyeva bhusaṃ ādiyatīti diṭṭhupādānaṃ. Diṭṭhiyeva ‘‘sacca’’ntiādivasena abhinivisatīti diṭṭhābhiniveso. Diṭṭhiyeva ‘‘idaṃ para’’nti āmasati, parato vā āmasatīti diṭṭhiparāmāso, samuṭṭhāti etenāti samuṭṭhānaṃ, kāraṇaṃ. Samuṭṭhānassa bhāvo samuṭṭhānaṭṭho, tena samuṭṭhānaṭṭhena, kāraṇabhāvenāti attho. Sattamaṭṭhamesu natthi vattabbaṃ.

Kokanudasuttādivaṇṇanā niṭṭhitā.

9-10. Upālisuttādivaṇṇanā

99-100. Navame ajjhogāhetvā adhippetamatthaṃ sambhavituṃ sādhetuṃ dukkhāni durabhisambhavāni. Aṭṭhakathāyaṃ pana tattha nivāsoyeva dukkhoti dassetuṃ ‘‘sambhavituṃ dukkhāni dussahānī’’ti vuttaṃ. Araññavanapatthānīti araññalakkhaṇappattāni vanasaṇḍāni. Vanapatthasaddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Pavivekanti pakārato, pakārehi vā vivecanaṃ, rūpādiputhuttārammaṇe pakārato gamanādiiriyāpathappakārehi attano kāyassa vivecanaṃ, gacchatopi tiṭṭhatopi nisajjatopi nipajjatopi ekasseva pavatti. Teneva hi vivecetabbānaṃ vivecanākārassa ca bhedato bahuvidhattā te ekattena gahetvā ‘‘paviveka’’nti ekavacanena vuttaṃ. Dukkaraṃ pavivekanti vā pavivekaṃ kattuṃ na sukhanti attho. Ekībhāveti ekattabhāve. Dvayaṃdvayārāmoti dvinnaṃ dvinnaṃ bhāvābhirato. Haranti viyāti saṃharanti viya vighātuppādanena. Tenāha ‘‘ghasanti viyā’’ti. Bhayasantāsuppādanena khādituṃ āgatā yakkharakkhasapisācādayo viyāti adhippāyo. Īdisassāti aladdhasamādhino. Tiṇapaṇṇamigādisaddehīti vāteritānaṃ tiṇapaṇṇādīnaṃ migapakkhiādīnañca bhīsanakehi bheravehi saddehi. Vividhehi ca aññehi khāṇuādīhi yakkhādiākārehi upaṭṭhitehi bhīsanakehi. Ghaṭena kīḷā ghaṭikāti eke. Dasamaṃ uttānameva.

Upālisuttādivaṇṇanā niṭṭhitā.

Upālivaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

(11) 1. Samaṇasaññāvaggo

1-12. Samaṇasaññāsuttādivaṇṇanā

101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti vuttaṃ. Kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho ‘‘micchāsaṅkappassā’’tiādīsu sabbapadesu vattabboti dasseti ‘‘evaṃ sabbapadesu yojetabbo’’ti iminā. Ettha cāti ‘‘sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī’’ti etasmiṃ pāḷipade. Ettha ca samucchedavasena ca paṭippassaddhivasena ca paṭipakkhadhammānaṃ sammadeva vimuccanaṃ sammāvimutti. Tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanāpāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhena. Idañhi somanassindriyaṃ ukkaṃsagatasātasabhāvato sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. Evantiādi vuttasseva atthassa nigamanaṃ. Sattamādīni uttānatthāni.

Samaṇasaññāsuttādivaṇṇanā niṭṭhitā.

Samaṇasaññāvaggavaṇṇanā niṭṭhitā.

(12) 2. Paccorohaṇivaggo

1-4. Paṭhamaadhammasuttādivaṇṇanā

113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ, pakaraṇavasena ‘‘bhagavā’’ti saddantarasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhupaññācakkhudhammacakkhubuddhacakkhusamantacakkhusaṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passatiyevāti attho. Cakkhu viya bhūtoti dassanapariṇāyakaṭṭhena cakkhu viya bhūto. Yathā hi cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhu viya bhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto.

Ñāṇasabhāvoti viditakaraṇaṭṭhena ñāṇasabhāvo. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Tenāha ‘‘dhammasabhāvo’’ti. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūtoti āha ‘‘seṭṭhasabhāvo’’ti. Atha vā brahmā vuccati maggo, tena uppannattā lokassa ca taduppādanato, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā ninnetā. Amatādhigamapaṭipattidesanāya amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammasāmī. Catutthe natthi vattabbaṃ.

Paṭhamaadhammasuttādivaṇṇanā niṭṭhitā.

5-42. Saṅgāravasuttādivaṇṇanā

117-154. Pañcame appakāti thokā, na bahū. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti tava desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Maccuno ṭhānabhūtanti kilesamārasaṅkhātassa maccuno nivāsaṭṭhānabhūtaṃ. Suduttaraṃ taritvā pāramessantīti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissanti.

Kaṇhaṃ dhammaṃ vippahāyāti kāyaduccaritādibhedaṃ akusalaṃ dhammaṃ jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Okā anokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo. Ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha.

Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatrābhiratimiccheyya. Duvidhepi kāmeti vatthukāmakilesakāme. Cittaklesehīti pañcahi nīvaraṇehi attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho.

Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti sammā hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loke parinibbutāti te imasmiṃ khandhādiloke parinibbutā nāma arahattappattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.

Ito paraṃ yāva tatiyo paṇṇāsako, tāva uttānatthameva.

Saṅgāravasuttādivaṇṇanā niṭṭhitā.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

155-166. Catutthassa paṭhamavaggo uttānatthoyeva.

1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā

167-210. Dutiye ca paṭhamādīni uttānatthāni. Dasame pacchābhūmivāsinoti paccantadesavāsino. Sevālamālikāti pātova udakaṃ orohitvā sevālañceva uppalādīni ca gahetvā attano udakasuddhikabhāvajānanatthañceva ‘‘lokassa ca udakena suddhi hotī’’ti imassa atthassa jānanatthañca mālaṃ katvā pilandhanakā. Udakorohakāti pāto majjhanhe sāyanhe ca udakaorohaṇakā. Tenāha ‘‘sāyatatiyakaṃ udakorohaṇānuyogamanuyuttā’’ti. Ekādasamādīni uttānatthāni. Catutthe paṇṇāsake natthi vattabbaṃ.

Brāhmaṇapaccorohaṇīsuttādivaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

(21) 1. Karajakāyavaggo

1-536. Paṭhamanirayasaggasuttādivaṇṇanā

211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu kāmāvacarakammaṃ itaraṃ nīharitvā sayaṃ tattha ṭhatvā attano vipākaṃ dātuṃ na sakkoti, mahaggatakammameva pana itaraṃ paṭibāhitvā attano vipākaṃ dātuṃ sakkoti garubhāvato. Tenāha ‘‘taṃ mahogho parittaṃ udakaṃ viyā’’tiādi. Ito paraṃ sabbattha uttānameva.

Paṭhamanirayasaggasuttādivaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Dasakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Ekādasakanipāta-ṭīkā

1. Nissayavaggo

1-10. Kimatthiyasuttādivaṇṇanā

1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha ‘‘ye gottapaṭisārino’’ti. Janitasmiṃ-saddo eva vā i-kārassa e-kāraṃ katvā ‘‘janetasmi’’nti vutto. Janitasminti ca janasminti attho veditabbo. Janitasminti sāmaññaggahaṇepi yattha catuvaṇṇasamaññā, tattheva manussaloke. Khattiyo seṭṭhoti ayaṃ lokasamaññāpi manussalokeyeva, na devakāye brahmakāye vāti dassetuṃ ‘‘ye gottapaṭisārino’’ti vuttaṃ. Paṭisarantīti ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti paṭi paṭi attano gottaṃ anussaranti paṭijānanti vāti attho.

Kimatthiyasuttādivaṇṇanā niṭṭhitā.

Nissayavaggavaṇṇanā niṭṭhitā.

2. Anussativaggo

1-4. Paṭhamamahānāmasuttādivaṇṇanā

11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro. Sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena satta divase yāpanasamattho hotī’’ti vadanti. Asamayavimuttiyā vimuttoti maggavimokkhena vimutto. Aṭṭhannañhi samāpattīnaṃ samāpajjanassa samayopi atthi tassa asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa ca maggaphalappaṭivedho nāma na hotīti na vattabbaṃ. Iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti maggavimokkho asamayavimutti nāma. Catutthe natthi vattabbaṃ.

Paṭhamamahānāmasuttādivaṇṇanā niṭṭhitā.

5. Mettāsuttavaṇṇanā

15. Pañcame sesajanāti mettāya cetovimuttiyā alābhino. Samparivattamānāti dakkhiṇeneva passena asayitvā sabbaso parivattamānā. Kākacchamānāti ghurughurupassāsavasena vissaraṃ karontā. Sukhaṃ supatīti ettha duvidhā supanā sayane piṭṭhippasāraṇalakkhaṇā kiriyāmayacittehi avokiṇṇabhavaṅgappavattilakkhaṇā ca. Tatthāyaṃ ubhayatthāpi sukhameva supati. Yasmā saṇikaṃ nipajjitvā aṅgapaccaṅgāni samodhāya pāsādikena ākārena sayati, niddokkamanepi jhānaṃ samāpanno viya hoti. Tenāha ‘‘evaṃ asupitvā’’tiādi.

Niddākāle sukhaṃ alabhitvā dukkhena suttattā eva paṭibujjhanakāle sarīrakhedena nitthunanaṃ vijambhanaṃ ito cito ca viparivattanañca hotīti āha ‘‘nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhantī’’ti. Ayaṃ pana sukhena suttattā sarīrakhedābhāvato nitthunanādivirahitova paṭibujjhati. Tena vuttaṃ ‘‘evaṃ appaṭibujjhitvā’’tiādi. Sukhappaṭibodho ca sarīravikārābhāvenāti āha ‘‘sukhaṃ nibbikāra’’nti.

Bhaddakameva supinaṃ passatīti idaṃ anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti katvā vuttaṃ. Tenāha ‘‘cetiyaṃ vandanto viyā’’tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ.

Ure āmukkamuttāhāro viyāti gīvāya bandhitvā ure lambitamuttāhāro viyāti kehici taṃ ekāvalivasena vuttaṃ siyā, anekaratanāvalisamūhabhūto pana muttāhāro aṃsappadesato paṭṭhāya yāva kaṭippadesassa heṭṭhābhāgā palambanto ure āmukkoyeva nāma hoti.

Visākhatthero viyāti (visuddhi. 1.258) so kira pāṭaliputte kuṭumbiyo ahosi. So tattheva vasamāno assosi ‘‘tambapaṇṇidīpo kira cetiyamālālaṅkato kāsāvapajjoto, icchiticchitaṭṭhāneyevettha sakkā nisīdituṃ vā nipajjituṃ vā, utusappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti sabbamettha sulabha’’nti. So attano bhogakkhandhaṃ puttadārassa niyyātetvā dussante baddhena ekakahāpaṇeneva gharā nikkhamitvā samuddatīre nāvaṃ udikkhamāno ekaṃ māsaṃ vasi. So vohārakusalatāya imasmiṃ ṭhāne bhaṇḍaṃ kiṇitvā asukasmiṃ vikkiṇanto dhammikāya vaṇijjāya tenevantaramāsena sahassaṃ abhisaṃhari. Iti anupubbena mahāvihāraṃ gantvā pabbajjaṃ yācati. So pabbājanatthāya sīmaṃ nīto taṃ sahassatthavikaṃ ovaṭṭikantarena bhūmiyaṃ pātesi. ‘‘Kimeta’’nti ca vutte ‘‘kahāpaṇasahassaṃ, bhante’’ti vatvā, ‘‘upāsaka, pabbajitakālato paṭṭhāya na sakkā vicāretuṃ, idāneva naṃ vicārehī’’ti vutte ‘‘visākhassa pabbajjaṭṭhānaṃ āgatā mā rittahatthā gamiṃsū’’ti muñcitvā sīmāmāḷake vikkiritvā pabbajitvā upasampanno. So pañcavasso hutvā dvemātikā paguṇā katvā attano sappāyaṃ kammaṭṭhānaṃ gahetvā ekekasmiṃ vihāre cattāro cattāro māse samapavattavāsaṃ vasamāno cari. Evaṃ caramāno –

‘‘Vanantare ṭhito thero, visākho gajjamānako;

Attano guṇamesanto, imamatthaṃ abhāsatha.

‘‘Yāvatā upasampanno, yāvatā idha māgato;

Etthantare khalitaṃ natthi, aho lābho te mārisā’’ti. (visuddhi. 1.258);

So cittalapabbatavihāraṃ gacchanto dvedhāpathaṃ patvā ‘‘ayaṃ nu kho maggo, udāhu aya’’nti cintayanto aṭṭhāsi. Athassa pabbate adhivatthā devatā hatthaṃ pasāretvā ‘‘eso maggo’’ti dasseti. So cittalapabbatavihāraṃ gantvā tattha cattāro māse vasitvā ‘‘paccūse gamissāmī’’ti cintetvā nipajji. Caṅkamasīse maṇilarukkhe adhivatthā devatā sopānaphalake nisīditvā parodi. Thero ‘‘ko eso’’ti āha. Ahaṃ, bhante, maṇiliyāti. Kissa rodasīti? Tumhākaṃ gamanaṃ paṭiccāti. Mayi idha vasante tumhākaṃ ko guṇoti? Tumhesu, bhante, idha vasantesu amanussā aññamaññaṃ mettaṃ paṭilabhanti, te dāni tumhesu gatesu kalahaṃ karissanti, duṭṭhullampi kathayissantīti. Thero ‘‘sace mayi idha vasante tumhākaṃ phāsuvihāro hoti, sundara’’nti vatvā aññepi cattāro māse tattheva vasitvā puna tatheva gamanacittaṃ uppādesi. Devatāpi puna tatheva parodi. Eteneva upāyena thero tattheva vasitvā tattheva parinibbāyīti. Evaṃ dhamattāvihārī bhikkhu amanussānaṃ piyo hoti.

Balavapiyacittatāyāti iminā balavapiyacittatāmattenapi satthaṃ na kamati, pageva mettāya cetovimuttiyāti dasseti. Khippameva cittaṃ samādhiyati, kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamussāritabhāvato khippameva samādhiyati, ‘‘āsavānaṃ khayāyā’’ti keci. Sesaṃ suviññeyyameva. Ettha ca kiñcāpi ito aññakammaṭṭhānavasena adhigatajjhānānampi sukhasupanādayo ānisaṃsā labbhanti. Yathāha –

‘‘Sukhaṃ supanti munayo, ajjhattaṃ susamāhitā;

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā’’ti. (visuddhi. mahāṭī. 1.258); Ca ādi –

Tathāpime ānisaṃsā brahmavihāralābhino anavasesā labbhanti byāpādādīnaṃ ujuvipaccanīkabhāvato brahmavihārānaṃ. Tenevāha ‘‘nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettācetovimuttī’’tiādi (dī. ni. 3.326; a. ni. 6.13). Byāpādādivasena ca sattānaṃ dukkhasupanādayoti tappaṭipakkhabhūtesu brahmavihāresu siddhesu sukhasupanādayo hatthagatā eva hontīti.

Mettāsuttavaṇṇanā niṭṭhitā.

6. Aṭṭhakanāgarasuttavaṇṇanā

16. Chaṭṭhe beluvagāmaketi vesāliyā dakkhiṇapasse avidūre beluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Sārappattakulagaṇanāyāti mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavoti aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.

Pakatatthappaṭiniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāveneva dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassanasaddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena, vijjāttayavasena, vijjābhiññānāvaraṇavasena, sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena, sabbañeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammaṃ desanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ. Tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhaṇañca. Kesivinayasuttañcettha nidassanaṃ. Tathā ṭhānāṭṭhānādīni jānatā. Yathākammūpage satte passatā. Savāsanānamāsavānaṃ khīṇattā arahatā. Abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena.

Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā. Kāyakammādivasena tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā. Davādīnampi abhāvasādhikāya pahānasampadāya arahatā. Chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.

Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhuyya kataṃ. Svāssa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha ‘‘uppādita’’nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ ‘‘abhisaṅkhataṃ abhisañcetayita’’nti vuttanti ‘‘cetayitaṃ kappayita’’nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti. Yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ ‘‘yaṃ kho panā’’tiādi. Samathavipassanādhamme ṭhitoti ettha samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassannādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Tattha sukhumā apekkhā vuttā. Yā nikantīti vuccati.

Evaṃ santeti evaṃ yathārutavaseneva imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ anibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhaanāgāmiphalenapi laddhabbattā. Tathā sati tena anāgāmiphalampi laddhabbameva hoti. Tenāha ‘‘anāgāmiphalaṃ paṭiladdhaṃ bhavissatī’’ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso.

Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.

Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’ti kathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Pucchāvasenāti ‘‘atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo sammadakkhāto’’ti evaṃ pavattapucchāvasena. Amatuppattiatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasāpi amatādhigamassa paṭipattiyāti attho. Evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbāti. Pañca satāni aggho etassāti pañcasataṃ. Sesamettha uttānameva.

Aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.

7. Gopālasuttavaṇṇanā

17. Sattame tisso kathāti tisso aṭṭhakathā, tividhā suttassa atthavaṇṇanāti attho. Ekekaṃ padaṃ nāḷaṃ mūlaṃ etissāti evaṃsaññitā ekanāḷikā. Ekekaṃ vā padaṃ nāḷaṃ atthaniggamanamaggo etissāti ekanāḷikā. Tenāha ‘‘ekekassa padassa atthakathana’’nti. Cattāro aṃsā bhāgā atthasallakkhaṇūpāyā etissāti caturassā. Tenāha ‘‘catukkaṃ bandhitvā kathana’’nti. Niyamato nisinnassa āraddhassa vatto saṃvatto etissā atthīti nisinnavattikā, yathāraddhassa atthassa visuṃ visuṃ pariyosāpikāti attho. Tenāha ‘‘paṇḍitagopālakaṃ dassetvā’’tiādi. Ekekassapi padassa piṇḍatthadassanavasena bahūnaṃ padānaṃ ekajjhaṃ atthaṃ akathetvā ekamekassa padassa atthavaṇṇanā ayaṃ sabbattha labbhati. Catukkaṃ bandhitvāti kaṇhapakkhe upamopameyyadvayaṃ, tathā sukkapakkheti idaṃ catukkaṃ yojetvā. Ayaṃ edisesu eva suttesu labbhati. Pariyosānagamananti keci tāva āhu ‘‘kaṇhapakkhe upamaṃ dassetvā upamā ca nāma yāvadeva upameyyasampaṭipādanatthāti upameyyatthaṃ āharitvā saṃkilesapakkhaniddeso ca vodānapakkhavibhāvanatthāyāti sukkapakkhampi upamopameyyavibhāgena āharitvā suttatthassa pariyosāpanaṃ. Kaṇhapakkhe upameyyaṃ dassetvā pariyosānagamanādīsupi eseva nayo’’ti. Apare pana ‘‘kaṇhapakkhe, sukkapakkhe ca taṃtaṃupamūpameyyatthānaṃ visuṃ visuṃ pariyosāpetvāva kathanaṃ pariyosānagamana’’nti vadanti. Ayanti nisinnavattikā. Idhāti imasmiṃ gopālakasutte. Sabbācariyānaṃ āciṇṇāti sabbehipi pubbācariyehi ācaritā saṃvaṇṇitā, tathā ceva pāḷi pavattāti.

Aṅgīyanti avayavabhāvena ñāyantīti aṅgāni, koṭṭhāsā. Tāni panettha yasmā sāvajjasabhāvāni, tasmā āha ‘‘aṅgehīti aguṇakoṭṭhāsehī’’ti. Gomaṇḍalanti gosamūhaṃ. Pariharitunti rakkhituṃ. Taṃ pana pariharaṇaṃ pariggahetvā vicaraṇanti āha ‘‘pariggahetvā vicaritu’’nti. Vaḍḍhinti gunnaṃ bahubhāvaṃ bahugorasatāsaṅkhātaṃ parivuddhiṃ. ‘‘Ettakamida’’nti rūpīyatīti rūpaṃ, parimāṇaparicchedopi sarīrarūpampīti āha ‘‘gaṇanato vā vaṇṇato vā’’ti. Na pariyesati vinaṭṭhabhāvasseva ajānanato. Nīlāti ettha iti-saddo ādiattho. Tena setasabalādivaṇṇaṃ saṅgaṇhāti.

Dhanusattisūlādīti ettha issāsācariyānaṃ gāvīsu kataṃ dhanulakkhaṇaṃ. Kumārabhattigaṇānaṃ gāvīsu kataṃ sattilakkhaṇaṃ. Issarabhattigaṇānaṃ gāvīsu kataṃ sūlalakkhaṇanti yojanā. Ādi-saddena rāmavāsudevagaṇādīnaṃ gāvīsu kataṃ pharasucakkādilakkhaṇaṃ saṅgaṇhāti.

Nīlamakkhikāti piṅgalamakkhikā, khuddakamakkhikā eva vā. Saṭati rujati etāyāti sāṭikā, saṃvaḍḍhā sāṭikā āsāṭikā. Tenāha ‘‘vaḍḍhantī’’tiādi. Hāretāti apanetā.

Vākenāti vākapaṭṭena. Cīrakenāti pilotikena. Antovasseti vassakālassa abbhantare. Niggāhanti susumārādiggāharahitaṃ. Pītanti pānīyassa pītabhāvaṃ. Sīhabyagghādiparissayena sāsaṅko sappaṭibhayo.

Pañca ahāni ekassāti pañcāhiko, so eva vāroti, pañcāhikavāro. Evaṃ sattāhikavāropi veditabbo. Ciṇṇaṭṭhānanti caritaṭṭhānaṃ gocaraggahitaṭṭhānaṃ.

Pitiṭṭhānanti pitarā kātabbaṭṭhānaṃ, pitarā kātabbakiccanti attho. Yathāruciṃ gahetvā gacchantīti gunnaṃ rucianurūpaṃ gocarabhūmiṃ vā nadipāraṃ vā gahetvā gacchanti. Gobhattanti kappāsaṭṭhikādimissaṃ gobhuñjitabbaṃ bhattaṃ. Bhattaggahaṇeneva yāgupi saṅgahitā.

Dvīhākārehīti vuttaṃ ākāradvayaṃ dassetuṃ ‘‘gaṇanato vā samuṭṭhānato vā’’ti vuttaṃ. Evaṃ pāḷiyaṃ āgatāti ‘‘upacayo santatī’’ti jātiṃ dvidhā bhinditvā hadayavatthuṃ aggahetvā dasāyatanāni pañcadasa sukhumarūpānīti evaṃ rūpakaṇḍapāḷiyaṃ (dha. sa. 666) āgatā. Pañcavīsati rūpakoṭṭhāsāti salakkhaṇato aññamaññasaṅkarābhāvato rūpabhāgā. Rūpakoṭṭhāsāti vā visuṃ visuṃ appavattitvā kalāpabhāveneva pavattanato rūpakalāpā. Koṭṭhāsāti ca aṃsā avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā.

Seyyathāpītiādi upamāsaṃsandanaṃ. Tattha rūpaṃ pariggahetvāti yathāvuttaṃ rūpaṃ salakkhaṇato ñāṇena pariggaṇhitvā. Arūpaṃ vavatthapetvāti taṃ rūpaṃ nissāya ārammaṇañca katvā pavattamāne vedanādike cattāro khandhe arūpanti vavatthapetvā. Rūpārūpaṃ pariggahetvāti puna tattha yaṃ rūppanalakkhaṇaṃ, taṃ rūpaṃ. Tadaññaṃ arūpaṃ. Ubhayavinimuttaṃ kiñci natthi attā vā attaniyaṃ vāti evaṃ rūpārūpaṃ pariggahetvā. Tadubhayañca avijjādinā paccayena sapaccayanti paccayaṃ sallakkhetvā, aniccatādilakkhaṇaṃ āropetvā yo kalāpasammasanādikkamena kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti, so na vaḍḍhatīti yojanā.

Ettakaṃ rūpaṃ ekasamuṭṭhānanti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyanti aṭṭhavidhaṃ kammavasena; kāyaviññatti, vacīviññattīti idaṃ dvayaṃ cittavasenāti ettakaṃ rūpaṃ ekasamuṭṭhānaṃ. Saddāyatanamekaṃ utucittavasena dvisamuṭṭhānaṃ. Rūpassa lahutā, mudutā, kammaññatāti ettakaṃ rūpaṃ utucittāhāravasena tisamuṭṭhānaṃ. Rūpāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, ākāsadhātu, āpodhātu, kabaḷīkāro āhāroti ettakaṃ rūpaṃ utucittāhārakammavasena catusamuṭṭhānaṃ. Upacayo, santati, jaratā, rūpassa aniccatāti ettakaṃ rūpaṃ na kutoci samuṭṭhātīti na jānāti. Samuṭṭhānato rūpaṃ ajānantotiādīsu vattabbaṃ ‘‘gaṇanato rūpaṃ ajānanto’’tiādīsu vuttanayeneva veditabbaṃ.

Kammalakkhaṇoti attanā kataṃ duccaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, bālo. Vuttañhetaṃ – ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni. Katamāni tīṇi? Duccintitacintī hoti, dubbhāsitabhāsī, dukkaṭakammakārī. Imāni kho…pe… lakkhaṇānī’’ti (ma. ni. 3.246; a. ni. 3.3). Attanā kataṃ sucaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, paṇḍito. Vuttampi cetaṃ ‘‘tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni. Katamāni tīṇi? Sucintitacintī hoti, subhāsitabhāsī, sukatakammakārī. Imāni kho…pe… paṇḍitalakkhaṇānī’’ti (ma. ni. 3.253; a. ni. 3.3). Tenāha ‘‘kusalākusalakammaṃ paṇḍitabālalakkhaṇa’’nti.

Bāle vajjetvā paṇḍite na sevatīti yaṃ bālapuggale vajjetvā paṇḍitasevanaṃ atthakāmena kātabbaṃ, taṃ na karoti. Tathābhūtassa ca ayamādīnavoti dassetuṃ puna ‘‘bāle vajjetvā’’tiādi vuttaṃ. Tattha yaṃ bhagavatā ‘‘idaṃ vo kappatī’’ti anuññātaṃ, tadanulomañce, taṃ kappiyaṃ. Yaṃ ‘‘idaṃ vo na kappatī’’ti paṭikkhittaṃ, tadanulomañce, taṃ akappiyaṃ. Yaṃ kosallasambhūtaṃ, taṃ kusalaṃ, tappaṭipakkhaṃ akusalaṃ. Tadeva sāvajjaṃ, kusalaṃ anavajjaṃ. Āpattito ādito dve āpattikkhandhā garukaṃ, tadaññaṃ lahukaṃ. Dhammato mahāsāvajjaṃ garukaṃ, appasāvajjaṃ lahukaṃ. Sappaṭikāraṃ satekicchaṃ, appaṭikāraṃ atekicchaṃ. Dhammatānugataṃ kāraṇaṃ, itaraṃ akāraṇaṃ. Taṃ ajānantoti kappiyākappiyaṃ, garuka-lahukaṃ, satekicchātekicchaṃ ajānanto suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkoti. Kusalākusalaṃ, sāvajjānavajjaṃ, kāraṇākāraṇaṃ ajānanto khandhādīsu akusalatāya rūpārūpapariggahampi kātuṃ na sakkoti, kuto tassa kammaṭṭhānaṃ gahetvā vaḍḍhanā. Tenāha ‘‘kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkotī’’ti.

Govaṇasadise attabhāve uppajjitvā tattha dukkhuppattihetuto micchāvitakkā āsāṭikā viyāti āsāṭikāti āha ‘‘akusalavitakkaṃ āsāṭikaṃ ahāretvā’’ti.

‘‘Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti (saṃ. ni. 4.103; a. ni. 8.56; 9.15) vacanato chahi vaṇamukhehi vissandamānayūso gaṇḍo viya pilotikākhaṇḍena chadvārehi vissandamānakilesāsuci attabhāvavaṇo satisaṃvarena pidahitabbo, ayaṃ pana evaṃ na karotīti āha ‘‘yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādetī’’ti.

Yathā dhūmo indhanaṃ nissāya uppajjamāno saṇho sukhumo, taṃ taṃ vivaraṃ anupavissa byāpento sattānaṃ ḍaṃsamakasādiparissayaṃ vinodeti, aggijālāsamuṭṭhānassa pubbaṅgamo hoti, evaṃ dhammadesanāñāṇassa indhanabhūtaṃ rūpārūpadhammajātaṃ nissāya uppajjamānā saṇhā sukhumā taṃ taṃ khandhantaraṃ āyatanantarañca anupavissa byāpeti, sattānaṃ micchāvitakkādiparissayaṃ vinodeti, ñāṇaggijālāsamuṭṭhāpanassa pubbaṅgamo hoti, tasmā dhūmo viyāti dhūmoti āha ‘‘gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karotī’’ti. Attano santikaṃ upagantvā nisinnassa kātabbā tadanucchavikā dhammakathā upanisinnakakathā. Katassa dānādipuññassa anumodanakathā anumodanā. Tatoti dhammakathādīnaṃ akaraṇato. ‘‘Bahussuto guṇavāti na jānantī’’ti kasmā vuttaṃ? Nanu attano jānāpanatthaṃ dhammakathādi na kātabbamevāti? Saccaṃ na kātabbameva, suddhāsayena pana dhamme kathite tassa guṇajānanaṃ sandhāyetaṃ vuttaṃ. Tenāha bhagavā –

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhaja’’nti.

Taranti otaranti etthāti titthaṃ, naditaḷākādīnaṃ nahānapānādiatthaṃ otaraṇaṭṭhānaṃ. Yathā pana taṃ udakena otiṇṇasattānaṃ sarīramalaṃ pavāheti, parissamaṃ vinodeti, visuddhiṃ uppādeti, evaṃ bahussutā attano samīpaṃ otiṇṇasattānaṃ dhammodakena cittamalaṃ pavāhenti, parissamaṃ vinodenti, visuddhiṃ uppādenti, tasmā te titthaṃ viyāti titthaṃ. Tenāha ‘‘titthabhūte bahussutabhikkhū’’ti. Byañjanaṃ kathaṃ ropetabbanti, bhante, idaṃ byañjanaṃ ayaṃ saddo kathaṃ imasmiṃ atthe ropetabbo, kena pakārena imassa atthassa vācako jāto. ‘‘Nirūpetabba’’nti vā pāṭho, nirūpetabbaṃ ayaṃ sabhāvanirutti kathamettha nirūḷhāti adhippāyo. Imassa bhāsitassa ko atthoti saddatthaṃ pucchati. Imasmiṃ ṭhāneti imasmiṃ pāḷippadese. Pāḷi kiṃ vadatīti bhāvatthaṃ pucchati. Attho kiṃ dīpetīti bhāvatthaṃ vā? Saṅketatthaṃ vā. Na paripucchatīti vimaticchedanapucchāvasena sabbaso pucchaṃ na karoti. Na paripañhatīti pari pari attano ñātuṃ icchaṃ na ācikkhati, na vibhāveti. Tenāha ‘‘na jānāpetī’’ti. Teti bahussutabhikkhū. Vivaraṇaṃ nāma atthassa vibhajitvā kathananti āha ‘‘bhājetvā na desentī’’ti. Anuttānīkatanti ñāṇena apākaṭīkataṃ guyhaṃ paṭicchannaṃ. Na uttāniṃ karontīti sinerupādamūle vālikaṃ uddharanto viya pathavīsandhārodakaṃ vivaritvā dassento viya ca uttānaṃ na karonti.

Evaṃ yassa dhammassa vasena bahussutā ‘‘tittha’’nti vuttā pariyāyato. Idāni tameva dhammaṃ nippariyāyato ‘‘tittha’’nti dassetuṃ ‘‘yathā vā’’tiādi vuttaṃ. Dhammo hi taranti otaranti etena nibbānaṃ nāma taḷākanti ‘‘tittha’’nti vuccati. Tenāha bhagavā sumedhabhūto –

‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe’’ti. (bu. vaṃ. 2.14) –

Dhammasseva nibbānassotaraṇatitthabhūtassa otaraṇākāraṃ ajānanto ‘‘dhammatitthaṃ na jānātī’’ti vutto.

Pītāpītanti gogaṇe pītaṃ apītañca gorūpaṃ na jānāti, na vindati. Avindanto hi ‘‘na labhatī’’ti vutto. ‘‘Ānisaṃsaṃ na vindatī’’ti vatvā tassa avindanākāraṃ dassento ‘‘dhammassavanaggaṃ gantvā’’tiādimāha.

Ayaṃ lokuttaroti padaṃ sandhāyāha ‘‘ariya’’nti. Paccāsattiñāyena anantarassa hi vippaṭisedho vā. Ariyasaddo vā niddosapariyāyo daṭṭhabbo. Aṭṭhaṅgikanti ca visuṃ ekajjhañca aṭṭhaṅgikaṃ upādāya gahetabbaṃ, aṭṭhaṅgatā bāhullato ca. Evañca katvā sattaṅgassapi ariyamaggassa saṅgaho siddho hoti.

Cattāro satipaṭṭhānetiādīsu avisesena satipaṭṭhānā vuttā. Tattha kāyavedanācittadhammārammaṇā satipaṭṭhānā lokiyā, tattha sammohaviddhaṃsanavasena pavattā nibbānārammaṇā lokuttarāti evaṃ ‘‘ime lokiyā, ime lokuttarā’’ti yathābhūtaṃ nappajānāti.

Anavasesaṃ duhatīti paṭiggahaṇe mattaṃ ajānanto kismiñci dāyake saddhāhāniyā, kismiñci paccayahāniyā anavasesaṃ duhati. Vācāya abhihāro vācābhihāro. Paccayānaṃ abhihāro paccayābhihāro.

‘‘Ime amhesu garucittīkāraṃ na karontī’’ti iminā navakānaṃ bhikkhūnaṃ sammāpaṭipattiyā abhāvaṃ dasseti ācariyupajjhāyesu pitupemassa anupaṭṭhāpanato, tena ca sikkhāgāravatābhāvadīpanena saṅgahassa abhājanabhāvaṃ, tena therānaṃ tesu anuggahābhāvaṃ. Na hi sīlādiguṇehi sāsane thirabhāvappattā ananuggahetabbe sabrahmacārī anuggaṇhanti, niratthakaṃ vā anuggahaṃ karonti. Tenāha ‘‘navake bhikkhū’’tiādi. Dhammakathābandhanti paveṇiāgataṃ pakiṇṇakadhammakathāmaggaṃ. Saccasattappaṭisandhipaccayākārappaṭisaṃyuttaṃ suññatādīpanaṃ guḷhaganthaṃ. Vuttavipallāsavasenāti ‘‘na rūpaññū’’tiādīsu vuttassa paṭisedhassa paṭikkhepavasena aggahaṇavasena. Yojetvāti ‘‘rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ jānātī’’tiādinā, ‘‘tassa gogaṇopi na parihāyati, pañcagorasaparibhogatopi na paribāhiro hotī’’tiādinā ca atthaṃ yojetvā. Veditabboti tasmiṃ tasmiṃ pade yathārahaṃ attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Gopālasuttavaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Ekādasakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Niṭṭhitā ca manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Anuttānatthapadavaṇṇanā.

Nigamanakathāvaṇṇanā

Mahāaṭṭhakathāya sāranti aṅguttaramahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato mattasaddaggahaṇaṃ. Mūlaṭṭhakathāsāranti pubbe vuttaaṅguttaramahāaṭṭhakathāya sārameva anunigamavasena vadati. Atha vā mūlaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ. Tenedaṃ dasseti – aṅguttaramahāaṭṭhakathāya atthasāraṃ ādāya imaṃ manorathapūraṇiṃ karonto sesamahānikāyānampi mūlaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāya evamakāsinti. Mahāvihārādhivāsīnanti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihārādhivāsīnaṃ samayaṃ pakāsayantī, mahāvihārādhivāsīnaṃ mūlaṭṭhakathāsāraṃ ādāyā’’ti. Tenāti puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampattena nibbānasukhena sukhī sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.

Ettāvatā samattāva, sabbaso vaṇṇanā ayaṃ;

Vīsatiyā sahassehi, ganthehi parimāṇato.

Porāṇānaṃ kathāmagga-sāramettha yato ṭhitaṃ;

Tasmā sāratthamañjūsā, iti nāmena vissutā.

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne, vasaṃ jetavane imaṃ;

Atthabyañjanasampannaṃ, akāsiṃ sādhusammataṃ.

Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.

Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Aṅguttaraṭīkā samattā.