Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Mahāniddesa-aṭṭhakathā

Ganthārambhakathā

Avijjālaṅgiṃ ghātento, nandirāgañca mūlato;

Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ.

Pāpuṇitvā jino bodhiṃ, migadāyaṃ vigāhiya;

Dhammacakkaṃ pavattetvā, theraṃ koṇḍaññamādito.

Aṭṭhārasannaṃ koṭīnaṃ, bodhesi tāpaso tahiṃ;

Vandehaṃ sirasā tañca, sabbasattānamuttamaṃ.

Tathā dhammuttamañceva, saṅghañcāpi anuttaraṃ;

Saṃkhittena hi yo vuttaṃ, dhammacakkaṃ vibhāgaso.

Sāriputto mahāpañño, satthukappo jinatrajo;

Dhammacakkaṃ vibhājetvā, mahāniddesamabravi;

Pāṭho visiṭṭho niddeso, taṃnāmavisesito ca.

Taṃ sāriputtaṃ jinarājaputtaṃ, theraṃ thirānekaguṇādhivāsaṃ;

Paññāpabhāvuggatacārukittiṃ, sunīcavuttiñca atho namitvā.

Khamādayādiyuttena, yuttamuttādivādinā;

Bahussutena therena, devena abhiyācito.

Mahāvihāravāsīnaṃ, sajjhāyamhi patiṭṭhito;

Gahetabbaṃ gahetvāna, porāṇesu vinicchayaṃ.

Avokkamento samayaṃ sakañca, anāmasanto samayaṃ parañca;

Pubbopadesaṭṭhakathānayañca, yathānurūpaṃ upasaṃharanto.

Ñāṇappabhedāvahanassa tassa, yogīhi nekehi nisevitassa;

Atthaṃ apubbaṃ anuvaṇṇayanto, suttañca yuttiñca anukkamento.

Ārabhissaṃ samāsena, mahāniddesavaṇṇanaṃ;

Saddhammabahumānena, nāttukkaṃsanakamyatā.

Vakkhāmahaṃ aṭṭhakathaṃ janassa, hitāya saddhammaciraṭṭhitatthaṃ;

Sakkacca saddhammapajotikaṃ taṃ, suṇātha dhāretha ca sādhu santoti.

Tattha ‘‘pāṭho visiṭṭho niddeso, taṃnāmavisesito cā’’ti vuttattā duvidho pāṭho – byañjanapāṭho, atthapāṭho ca. Tesu byañjanapāṭho akkharapadabyañjanaākāraniruttiniddesavasena chabbidho. Atthapāṭho saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chabbidho. Tattha tīsu dvāresu parisuddhapayogabhāvena visuddhakaruṇānaṃ cittena pavattitadesanā vācāhi akathitattā adesitattā akkharamiti saññitā, taṃ pārāyanikabrāhmaṇānaṃ manasā pucchitapañhānaṃ vasena bhagavatā ratanaghare nisīditvā sammasitapaṭṭhānamahāpakaraṇavasena ca akkharaṃ nāmāti gahetabbaṃ.

Atha vā aparipuṇṇaṃ padaṃ akkharamiti gahetabbaṃ ‘‘saṭṭhivassasahassānī’’ti evamādīsu (pe. va. 802; jā. 1.4.54; netti. 120) viya. Ettha hi sakāra nakāra sokārādīni akkharamiti, ekakkharaṃ vā padaṃ akkharamiti eke. ‘‘Yāyaṃ taṇhā ponobhavikā’’ti evamādīsu (mahāva. 14; vibha. 203; ma. ni. 3.374; paṭi. ma. 2.30) vibhatyantaṃ atthajotakaṃ akkharapiṇḍaṃ padaṃ. ‘‘Nāmañca rūpañcā’’ti evamādīsu (dha. sa. dukamātikā 109; su. ni. 878; mahāni. 107; cūḷani. ajitamāṇavapucchāniddeso 6; netti. 45) bahuakkharehi yuttaṃ padaṃ nāma. Saṃkhittena vuttaṃ padaṃ vibhāveti. Padena abhihitaṃ byañjayati byattaṃ pākaṭaṃ karotīti byañjanaṃ, vākyameva. ‘‘Cattāro iddhipādā’’ti saṅkhepena kathitamatthaṃ. ‘‘Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyacittavīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī’’tiādīsu (vibha. 431; saṃ. ni. 5.813; dī. ni. 3.306; a. ni. 4.276) pākaṭakaraṇabhāvena byañjanaṃ nāma. Byañjanavibhāgapakāso ākāro. ‘‘Tattha katamo chando? Yo chando chandikatā kattukamyatā’’ti evamādīsu (vibha. 433) kathitabyañjanaṃ anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa nibbacanaṃ nirutti. ‘‘Phasso, vedanā’’ti evamādīsu (dha. sa. 1) ākārena kathitaṃ ‘‘phusatīti phasso. Vediyatīti vedanā’’ti nīharitvā vacanaṃ nirutti nāma. Nibbacanavitthāro nissesato desoti niddeso, vediyatīti vedanāti nibbacanaladdhapadaṃ ‘‘sukhā dukkhā adukkhamasukhā, sukhayatīti sukhā, dukkhayatīti dukkhā, neva dukkhayati na sukhayatīti adukkhamasukhā’’ti atthavitthāro niravasesena kathitattā niddeso nāma.

Evaṃ chabbidhāni byañjanapadāni jānitvā ca chasu atthapadesu saṅkhepato kāsanā dīpanā saṅkāsanā, ‘‘maññamāno kho, bhikkhu, bandho mārassa amaññamāno mutto pāpimato’’ti evamādīsu saṅkhepena atthadīpanā saṅkāsanā nāma. Eso pana thero ‘‘buddhena bhagavatā evaṃ saṅkhepaṃ katvā vuttamatthaṃ ‘aññātaṃ bhagavā, aññātaṃ sugatā’’’ti kathetuṃ samattho paṭivijjhi.

Upari vattabbamatthaṃ ādito kāsanā dīpanā pakāsanā, ‘‘sabbaṃ, bhikkhave, āditta’’nti evamādīsu (mahāva. 54; saṃ. ni. 4.28) pacchā kathitabbamatthaṃ paṭhamavacanena dīpanā pakāsanā nāma. Evaṃ paṭhamaṃ dīpitaṃ atthaṃ puna pākaṭaṃ katvā dīpanena ‘‘kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ, bhikkhave, ādittaṃ, rūpā ādittā’’ti evamādīsu (mahāva. 54; saṃ. ni. 4.28) kathitesu ‘‘tikkhindriyo saṅkhepena vuttaṃ paṭivijjhatī’’ti kathitattā dve atthapadāni tikkhindriyassa upakāravasena vuttāni.

Saṃkhittassa vitthārābhidhānaṃ sakiṃ vuttassa ca punapi abhidhānaṃ vivaraṇaṃ, ‘‘kusalā dhammā’’ti (dha. sa. 1) saṅkhepena nikkhittassa. ‘‘Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti (dha. sa. 1) niddesavasena vitthāraṇaṃ vitthāravasena puna kathanaṃ vivaraṇaṃ nāma.

Taṃ vibhāgakaraṇaṃ vibhajanaṃ, ‘‘yasmiṃ samaye’’ti (dha. sa. 1) vivarite kusale dhamme ‘‘tasmiṃ samaye phasso hoti, vedanā hotī’’ti (dha. sa. 1) vibhāgakaraṇaṃ vibhajanaṃ nāma. Vivarassa vitthārābhidhānena vibhattassa ca upamābhidhānena paṭipādanaṃ uttānīkaraṇaṃ, vivaraṇena vivaritatthassa ‘‘katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā’’ti (dha. sa. 2) ativivaritvā kathanañca vibhajanena vibhattassa ‘‘seyyathāpi, bhikkhave, gāvī niccammā, evameva khvāhaṃ, bhikkhave, phassāhāro daṭṭhabboti vadāmī’’ti (saṃ. ni. 2.63) evamādiupamākathanañca uttānīkaraṇaṃ nāma. Dhammaṃ suṇantānaṃ dhammadesanena cittassa anekavidhena somanassauppādanañca atikhiṇabuddhīnaṃ anekavidhena ñāṇassa tikhiṇabhāvakaraṇañca paññatti nāma, tesaṃ suṇantānaṃ taṃcittatosanena taṃcittanisāmanena ca paññāyatīti paññatti. Tattha bhagavā akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, niddesehi paññāpayatīti. Kiṃ vuttaṃ hoti? Buddhā bhagavanto ekacce veneyye ekasmiṃ desane akkharehi atthasaṅkāsanaṃ karonti…pe… niddesehi atthapaññāpanaṃ karontīti ayamettha adhippāyo.

Atha vā akkharehi saṅkāsayitvā padehi pakāsayati, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttānīkatvā niddesehi paññāpayati. Kiṃ vuttaṃ hoti? Evarūpena dhammadesanena ekaccesu ṭhānesu ekaccānaṃ veneyyānaṃ vinayatīti.

Atha vā akkharehi ugghāṭayitvā padehi pakāsento vinayati ugghaṭitaññuṃ, byañjanehi vivaritvā ākārehi vibhajanto vinayati vipañcitaññuṃ, niruttīhi uttānīkatvā niddesehi paññāpento vinayati neyyaṃ. Iti veneyyavasenapi yojetabbameva.

Atthato panettha katamo byañjanapāṭho, katamo atthapāṭhoti? Buddhānaṃ bhagavantānaṃ dhammaṃ desentānaṃ yo atthāvagamako saviññattikasaddo, so byañjanapāṭho. Yo tena abhisametabbo lakkhaṇarasādisahito dhammo, so atthapāṭhoti veditabbo. Punapi sandhāyabhāsito byañjanabhāsito sāvasesapāṭho anavasesapāṭho nīto neyyoti chabbidho pāṭho. Tattha anekatthavattā sandhāyabhāsito ‘‘mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye’’ti evamādi (dha. pa. 294). Ekatthavattā byañjanabhāsito ‘manopubbaṅgamā dhammā’’ti evamādi (dha. pa. 1.2; netti. 89, 92; peṭako. 14). Sāvaseso ‘‘sabbaṃ, bhikkhave, āditta’’nti evamādi (mahāva. 54; saṃ. ni. 4.28). Viparīto anavaseso ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti evamādi (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo nīto ‘‘aniccaṃ dukkhaṃ anattā’’ti evamādi. Yuttiyā anussaritabbo neyyo ‘‘ekapuggalo bhikkhave’’ti evamādi (a. ni. 1.170).

Attho pana anekappakāro pāṭhattho sabhāvattho ñāyattho pāṭhānurūpo napāṭhānurūpo sāvasesattho niravasesattho nītattho neyyattho iccādi. Tattha yo appassatthassa ñāpanatthamuccāriyate, so pāṭhattho ‘‘sātthaṃ sabyañjana’’ntiādīsu (pārā. 1; dī. ni. 1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādisabhāvattho ‘‘sammādiṭṭhiṃ bhāvetī’’tiādīsu (vibha. 485; saṃ. ni. 5.3) viya. Yo ñāyamāno hitāya saṃvattati, so ñātuṃ arahatīti ñāyattho – ‘‘atthavādī dhammavādī’’tiādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411) viya. Yathāpāṭhaṃ bhāsito pāṭhānurūpo ‘‘cakkhu, bhikkhave, purāṇakamma’’nti (saṃ. ni. 4.146) bhagavatā vuttaṃ. Tasmā cakkhumapi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto attho napāṭhānurūpo, so pāṭhato ananuññāto akatapaṭikkhepo viyutto. So ca saṅgahetabbampi asaṅgahetvā, parivajjetabbampi vā kiñci aparivajjetvā parisesaṃ katvā vutto sāvasesattho ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ (saṃ. ni. 4.60; mahāni. 107). Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’’tiādīsu (dha. pa. 129) viya. Viparīto niravasesattho ‘‘sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahāva. 287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī’’tiādīsu (a. ni. 7.66) viya. Saddavaseneva veditabbo nītattho ‘‘rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā’’tiādīsu (saṃ. ni. 1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo neyyattho ‘‘cattārome, bhikkhave, valāhakūpamā puggalā’’tiādīsu (a. ni. 4.101-102) viya. Evamidha pāṭhañca atthañca vivaritvā ṭhito asaṃhīro bhavati paravādīhi dīgharattaṃ titthavāsena.

Iti asaṃhīrabhāvena yāva āgamādhigamasampadaṃ, tāva vattuṃ sakkoti. Saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samattho. Evaṃvidho attānañca parañca sodhetuṃ samatthabhāvena dussīlyadiṭṭhimalavirahitattā suci. Dussīlo hi attānaṃ upahanati, tena nādeyyavāco ca bhavati sabyohāramāno idha niccāturo vejjova. Duddiṭṭhi paraṃ upahanati, nāvassayo ca bhavati vāḷagahākulo iva kamalasaṇḍo. Ubhayavipanno pana sabbathāpi anupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana sabbathāpi upāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro, evaṃ bhūto evaṃ amaccharo ahīnācariyamuṭṭhi. Suttasuttānulomaācariyavādaattanomatisaṅkhātānañca catunnaṃ apariccāgī, tesaṃ vasena byākhyāto.

‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanaṃ padaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye’’ti.

Etesaṃ vā apariccāgī. Tato eva sotūnaṃ hite niyuttattā nesaṃ avabodhanaṃ pati akilāsu bhavatīti. Āha cettha –

‘‘Pāṭhatthavidasaṃhīro, vattā suci amaccharo;

Catunnaṃ apariccāgī, desakassa hitānvito’’ti.

Ettha desakassāti desako assa, bhaveyyāti attho. Hitānvitoti hite anugato hitacitto. So eso sucittā piyo, catunnaṃ apariccāgittā garu, asaṃhīrattā bhāvanīyo, desakattā vattā, hitānvitattā vacanakkhamo, pāṭhatthavidattā gambhīrakathaṃ kattā, amaccharattā na cāṭṭhāne niyojako iti –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako’’ti. (a. ni. 7.37; netti. 113);

‘‘Abhihito desako so, tāva dāni abhidhīyate’’.

Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyāvittā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yoniso manasi karotīti. Vuttañhetaṃ –

‘‘Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso manasi karotī’’ti (a. ni. 5.151).

Taṃlakkhaṇappattattā bhāvanaṃ bhajatīti. Āha cettha –

‘‘Dhammācariyagaru saddhāpaññādiguṇamaṇḍito;

Asaṭhāmāyāvikassa, sumedho amatābhimukho’’. –

Iti vattā ca sotā ca.

Evaṃ vuttappakāraṃ byañjanañca atthañca dassetvā idāni yo atiaggaṃ katvā kathitattā mahāsamuddamahāpathavī viya mahā ca so niddeso cāti mahāniddeso, taṃ mahāniddesaṃ vaṇṇayissāmi.

Tadetaṃ mahāniddesaṃ atthasampannaṃ byañjanasampannaṃ gambhīraṃ gambhīratthaṃ lokuttarappakāsakaṃ suññatappaṭisaṃyuttaṃ paṭipattimaggaphalavisesasādhanaṃ paṭipattipaṭipakkhapaṭisedhanaṃ yogāvacarānaṃ ñāṇavararatanākarabhūtaṃ dhammakathikānaṃ dhammakathāvilāsavisesahetubhūtaṃ saṃsārabhīrukānaṃ dukkhanissaraṇatadupāyadassanena assāsajananatthaṃ tappaṭipakkhanāsanatthañca gambhīratthānañca anekesaṃ suttantapadānaṃ atthavivaraṇena sujanahadayaparitosajananatthaṃ, tathāgatena arahatā sammāsambuddhena sabbattha appaṭihatasabbaññutaññāṇamahādīpobhāsena sakalajanavitthatamahākaruṇāsinehena veneyyajanahadayagatakilesandhakāravidhamanatthaṃ samujjalitassa saddhammamahāpadīpassa tadadhippāyavikāsanasinehaparisekena pañcavassasahassamaticirasamujjalanamicchatā lokānukampakena satthukappena dhammarājassa dhammasenāpatinā āyasmatā sāriputtattherena bhāsitaṃ sutvā āyasmā ānando paṭhamamahāsaṅgītikāle yathāsutameva saṅgahaṃ āropesi.

So panesa vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpanno, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāyapariyāpanno, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthaṅgaveyyākaraṇaṅgadvayasaṅgahito.

‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Dhammabhaṇḍāgārikattherena pañcasu ṭhānesu etadaggaṃ āropitena paṭiññātānaṃ caturāsītiyā dhammakkhandhasahassānaṃ bhikkhuto gahitesu dvīsu dhammakkhandhasahassesu anekasatadhammakkhandhasaṅgahito. Tassa dve vaggā aṭṭhakavaggo pārāyanavaggo khaggavisāṇasuttañca, ekekasmiṃ vagge soḷasa soḷasa katvā khaggavisāṇasuttañcāti tettiṃsa suttāni kāmasuttādikhaggavisāṇasuttapariyosānāni. Evaṃ anekadhā vavatthāpitassa imassa mahāniddesassa anupubbapadatthavaṇṇanaṃ karissāmi. Ayañhi mahāniddeso pāṭhato atthato ca uddisantena niddisantena ca sakkaccaṃ uddisitabbo niddisitabbo ca, uggaṇhantenāpi sakkaccaṃ uggaṇhitabbo dhāretabbo ca. Taṃ kissa hetu? Gambhīrattā imassa mahāniddesassa lokahitāya loke ciraṭṭhitatthanti.

1. Aṭṭhakavaggo

1. Kāmasuttaniddesavaṇṇanā

Tattha kāmasuttaṃ ādi. Tasmimpi ‘‘kāmaṃ kāmayamānassā’’ti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. ‘‘Kāmaṃ kāmayamānassā’’ti evamādi uddeso. ‘‘Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā cā’’ti niddeso. ‘‘Katame vatthukāmā? Manāpikā rūpā’’ti evamādi paṭiniddeso.

1. Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchamānassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Idaṃ pana saṅkhepato padatthasambandhamattameva, vitthāro pana upari pāḷiyaṃ āgatanayeneva veditabbo. Yathā ca imasmiṃ, evaṃ ito paraṃ sabbesupīti.

Kāmāti uddisitabbapadaṃ. Uddānatoti niddisitabbapadaṃ. Uddānatoti vaggavasena ‘‘macchuddānaṃ kineyyā’’ti ādīsu viya. Atha vā uparūpari dānato uddānaṃ, uddhaṃ uddhaṃ sodhanato byavadānaṭṭhena vodānaṃ viya. Vitthārakaraṇabhāvena vā. Kāmā iti pāṭhasesaṃ katvā vattabbaṃ. Dveti gaṇanaparicchedo, na ekaṃ, na tayo. Vatthukāmā cāti manāpiyarūpādivatthukāmā ca. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesakāmā ca. Tesu vatthukāmo pariññeyyo, kilesakāmo pahātabbo. Tattha vatthukāmo kilesakāmena patthayitabboti kāmīyatīti kāmo. Kilesakāmo vatthukāmānaṃ paccāsīsanassa kāraṇabhāvena kāmīyate anenāti kāmo. Tattha rūpādikkhandhe saṅgahito vatthukāmo, saṅkhārakkhandhe saṅgahito kilesakāmo. Chahi viññāṇehi vijānitabbo vatthukāmo, manoviññāṇena jānitabbo kilesakāmo. Kilesānaṃ patiṭṭhaṭṭhena kāraṇaṭṭhena ārammaṇaṭṭhena ca vatthukāmo.

‘‘Nete kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chanda’’nti. (a. ni. 6.63);

Nandamāṇavaka- (dha. pa. aṭṭha. 1.68 uppalavaṇṇattherīvatthu) soreyyaseṭṭhiputtādīnaṃ (dha. pa. 43) vatthūni cettha nidassanaṃ. Kilesakāmo tāpanaṭṭhena bādhanaṭṭhena ca sayaṃ kāmetīti kāmo. Vuttampi cetaṃ ‘‘ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi cetetī’’ti ca ‘‘ratto kho, brāhmaṇa, pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇatī’’ti (a. ni. 3.54) ca evamādi nidassanaṃ.

Tameva paṭiniddesavasena vitthāretvā vattukāmo – ‘‘katame vatthukāmā’’tiādimāha. Tattha katameti kathetukamyatāpucchā. Pañcavidhā hi pucchā, tāsaṃ vibhāgo upari pāḷiyaṃyeva āvi bhavissati. Tāsu ayaṃ kathetukamyatāpucchā. Tattha manāpikāti manaṃ appāyanti vaddhentīti manāpā, manāpā eva manāpikā. Rūpāti kammacittautuāhārasamuṭṭhānavasena catusamuṭṭhānikā rūpārammaṇā. Rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho.

Tattha kenaṭṭhena rūpanti? Ruppanaṭṭhena. Vuttañhetaṃ bhagavatā –

‘‘Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’ti (saṃ. ni. 3.79).

Tattha ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnachinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ. Tattha hi tattāya lohapathaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti.

Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiñhi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti, antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇasattānaṃ pamāṇaṃ natthi.

Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabindumpi laddhuṃ na sakkonti. ‘‘Pānīyaṃ pivissāmā’’ti nadiṃ gatānaṃ jalaṃ vālukātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi samuddo piṭṭhipāsāṇoyeva hoti. Te sussantā balavadukkhapīḷitā viravanti. Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Taṃ pana – ‘‘katamaṃ taṃ rūpaṃ sanidassanaṃ? Sappaṭigha’’nti ādinā nayena abhidhamme (dha. sa. 656, 658) vitthāritameva.

Sappantīti saddā, udāharīyantīti attho. Utucittavasena dvisamuṭṭhānikā saddā. Gandhayantīti gandhā, attano vatthūni sūcayantīti attho. Rasanti te sattāti rasā, assādentīti attho. Phusīyantīti phoṭṭhabbā. Ete gandhādayo catusamuṭṭhānikāva. Tesaṃ vibhāgo abhidhamme (dha. sa. 622-624) vitthāritoyeva.

Tamevatthaṃ vitthāravasena dassento ‘‘attharaṇā pāvuraṇā’’tiādimāha. Tattha attharitvā nipajjiyantīti attharaṇā. Sarīraṃ veṭhetvā pārupīyantīti pāvuraṇā. Antojātādayo cattāro dāsī ca dāso ca dāsidāsā. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya katabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāni. Hiraññanti kahāpaṇo. Suvaṇṇanti jātarūpaṃ. Tesaṃ gahaṇena lohamāsako jatumāsako dārumāsakoti sabbepi saṅgahaṃ gacchanti. Gāmanigamarājadhāniyoti ekakuṭikādi gāmo. Āpaṇayutto nigamo. Ekassa rañño āṇāpavattiṭṭhānaṃ rājadhānī. Raṭṭhanti janapadekadesaṃ. Janapadoti kāsikosalādijanapado. Kosoti catubbidho koso – hatthī asso ratho patti. Koṭṭhāgāranti tividhaṃ koṭṭhāgāraṃ – dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāraṃ. Yaṃ kiñcīti anavasesapariyādānavacanaṃ. Rajanīyanti rañjetuṃ yuttaṭṭhena.

Ito paraṃ tikavasena dassetuṃ atītattikaajjhattattikahīnattikaokāsattikasaṃyogattikakāmāvacarattikavasena chattike āha. Tattha atītattike tāva attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā. Idaṃ bhavena paricchannaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattā anantarabhave vā nibbattā hontu kappakoṭisatasahassamatthake vā, sabbe atītāyeva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakā kāmā anantarabhave vā nibbattantu kappakoṭisatasahassamatthake vā, sabbe anāgatāyeva nāma. Cutipaṭisandhiantare pavattā kāmā paccuppannā nāma.

Ajjhattattike ‘‘evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattā attano santāne pavattā pāṭipuggalikā kāmā ajjhattā kāmā nāma. Tato bahibhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ.

Hīnattike hīnāti lāmakā. Majjhimāti hīnapaṇītānaṃ majjhe bhavāti majjhimā. Avasesā uttamaṭṭhena paṇītā. Api ca upādāyupādāya hīnamajjhimapaṇītatā veditabbā. Nerayikānañhi kāmā koṭippattā hīnā nāma. Te upādāya tiracchānesu nāgasupaṇṇānaṃ kāmā paṇītā nāma. Sesatiracchānagatānaṃ kāmā majjhimā nāma. Tesampi kāmā hīnā. Te upādāya mahesakkhapetānaṃ kāmā paṇītā nāma. Avasesānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya jānapadānaṃ kāmā paṇītā nāma. Paccantavāsīnaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya gāmabhojakānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya janapadasāmikānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya padesarājūnaṃ kāmā paṇītā nāma. Tesaṃ amaccānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cakkavattirañño kāmā paṇītā nāma. Tassa amaccānaṃ kāmā majjhimā nāma. Tassapi hīnā. Te upādāya bhummadevānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ devānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cātumahārājikānaṃ devānaṃ kāmā paṇītātiādinā nayena yāva akaniṭṭhadevānaṃ kāmā matthakappattā paṇītā nāma. Evaṃ upādāyupādāya hīnamajjhimapaṇītatā veditabbā.

Okāsattike āpāyikā kāmāti avaḍḍhisaṅkhātesu apagataayesu catūsu apāyesu nibbattakāmā āpāyikā. Manussesu nibbattakāmā mānusikā. Devesu nibbattakāmā dibbā.

Saṃyogattike paccupaṭṭhitānaṃ kāmānaṃ paribhuñjanato ṭhapetvā nerayike sesaapāyasattānaṃ manussānaṃ cātumahārājike deve upādāya yāva tusitakāyikānañca devānaṃ kāmā paccupaṭṭhitā kāmā nāma. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucitaṃ ārammaṇaṃ nimminitvā nimminitvā ramantīti nimmānaratīnaṃ devānaṃ kāmā nimmitā kāmā nāma. Attano ajjhāsayaṃ ñatvā parehi nimmite ārammaṇe sevantīti paranimmitavasavattīnaṃ kāmā paranimmitā kāmā nāma. Pariggahitāti ‘‘mayhaṃ eta’’nti gahitā kāmā. Apariggahitāti tathā apariggahitā uttarakurukānaṃ kāmā. Mamāyitāti taṇhāvasena ‘‘mama eta’’nti gahitā. Amamāyitāti vuttapaṭipakkhā.

Sabbepi kāmāvacarā dhammāti ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’tiādinā (dha. sa. 1287) nayena vuttesu kāmāvacaradhammesu pariyāpannā. Tatrāyaṃ vacanattho – uddānato dve kāmā, vatthukāmo ca kilesakāmo cāti. Tattha kilesakāmo atthato chandarāgo. Vatthukāmo tebhūmakaṃ vaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo. Itaro kāmīyatīti. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ manussānaṃ channañca devalokānaṃ vasena ekādasavidho padeso kāmo ettha avacaratīti kāmāvacaro. Tattha pariyāpannadhamme sandhāya ‘‘sabbepi kāmāvacarā dhammā’’ti vuttaṃ. Attano sabhāvaṃ dhārentīti dhammā. Rūpāvacarā dhammāti ‘‘heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā’’tiādinā (dha. sa. 1289) nayena vuttānaṃ rūpāvacaradhammānaṃ vasena sabbepi dhammā rūpāvacarā. Arūpāvacarā dhammāti ‘‘heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā’’tiādinā (dha. sa. 1291) nayena vuttā sabbepi arūpāvacarā dhammā. Tattha rūpe avacarantīti rūpāvacarā. Arūpe avacarantīti arūpāvacarā. Taṇhāvatthukāti patiṭṭhaṭṭhena kāraṇaṭṭhena ca taṇhāya vatthubhūtā. Taṇhārammaṇāti taṇhāpavattivasena taṇhāya ārammaṇabhūtā. Kāmanīyaṭṭhenāti paccāsīsitabbaṭṭhena. Rajanīyaṭṭhenāti rañjetuṃ yuttaṭṭhena. Madanīyaṭṭhenāti kulamadādimadaṃ uppādanīyaṭṭhena.

Tattha ‘‘katame vatthukāmā? Manāpikā rūpā’’tiādiṃ katvā ‘‘yaṃ kiñci rajanīyaṃ vatthū’’ti pariyosānaṃ saviññāṇakaaviññāṇakavasena vuttaṃ. Avasesaṃ ekacatukkādikachattikanti veditabbaṃ.

Evaṃ vatthukāmaṃ dassetvā kilesakāmaṃ dassetuṃ ‘‘katame kilesakāmā’’tiādimāha. Tattha chandoti dubbalarāgo. Rāgoti tato balavataro. Upari tayopi rāgā imehi balavatarā. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmoyeva nandī kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā. Sinehanaṭṭhena kāmasneho. Pariḍayhanaṭṭhena kāmapariḷāho. Mucchanaṭṭhena kāmamucchā. Gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ. Vaṭṭasmiṃ oghehi osīdāpetīti kāmogho. Vaṭṭasmiṃ yojetīti kāmayogo. Daḷhavasena taṇhādiṭṭhiggahaṇaṃ upādānaṃ. Cittaṃ nīvarati pariyonandhatīti nīvaraṇaṃ.

Addasanti addakkhiṃ. Kāmāti ālapanaṃ. Teti tava. Mūlanti patiṭṭhaṃ. Saṅkappāti parikappena. Na taṃ saṅkappayissāmīti taṃ parikappanaṃ na karissāmi. Na hohisīti na bhavissasi.

Icchamānassāti paccāsīsantassa. Sādiyamānassāti assādiyamānassa. Patthayamānassāti patthanaṃ uppādentassa. Pihayamānassāti pāpuṇituṃ icchaṃ uppādentassa. Abhijappamānassāti taṇhāvasena tittiṃ uppādentassa. Atha vā abhivadantassa.

Khattiyassa vātiādi catujjātivasena vuttaṃ. Gahaṭṭhassa vā pabbajitassa vāti liṅgavasena vuttaṃ. Devassa vā manussassa vāti upapattivasena vuttaṃ. Ijjhatīti nipphajjati. Samijjhatīti sammā nipphajjati. Ijjhati visesarūpapaṭilābhavasena. Labhati dassanīyarūpapaṭilābhavasena. Paṭilabhati pasādanīyarūpapaṭilābhavasena. Adhigacchati saṇṭhānarūpapaṭilābhavasena. Vindati chavippasādarūpapaṭilābhavasena. Atha vā puññamahattena ijjhati. Jātimahattena labhati. Issariyamahattena paṭilabhati. Sukhamahattena adhigacchati. Sampattimahattena vindatīti.

Ekaṃsavacananti ekakoṭṭhāsavacanaṃ. ‘‘Ekaṃsaṃ cīvaraṃ katvā (pārā. 349, 367), ekaṃsabyākaraṇīyo pañho’’tiādīsu (dī. ni. 3.312; a. ni. 4.42) viya anekaṃsagahaṇapaṭikkhepo. Nissaṃsayavacananti saṃsayavirahitavacanaṃ, sandehapaṭikkhepavacananti attho. Nikkaṅkhāvacananti ‘‘kathamidaṃ kathamida’’nti kaṅkhāpaṭikkhepavacanaṃ. Advejjhavacananti dvidhābhāvaṃ dvejjhaṃ, taṃabhāvena advejjhavacanaṃ. Dvidhābhāvavirahitaṃ ‘‘advejjhavacanā buddhā’’tiādīsu viya vimatipaṭikkhepo. Adveḷhakavacananti dvihadayābhāvena adveḷhakaṃ. ‘‘Itihāsa, itihāsā’’ti dveḷhakapaṭikkhepavacanaṃ. Niyogavacananti ekasmiṃ atthe dve na yujjantīti niyogavacanaṃ dvidhāpathapaṭikkhepo. Aññattha pana ‘‘niyogā anāgatārammaṇā natthī’’ti āgataṃ. Apaṇṇakavacananti palāsarahitaṃ sāravacanaṃ aviraddhakāraṇaṃ ‘‘apaṇṇakaṃ ṭhānameke’’tiādīsu (jā. 1.1.1) viya, apaṇṇakamaṇi viya sappatiṭṭhavacanaṃ. Avatthāpanavacanametanti etaṃ vacanaṃ otaritvā patiṭṭhitaṃ santiṭṭhāpanaṃ ṭhapanaṃ.

Yāni imasmiṃ mahāniddese vibhattiṃ āropitāni padāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti, nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchanti. Kathaṃ? Tāni hi byañjanavasena upasaggavasena atthavasena vāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha ‘‘kodho kujjhanā kujjhitattaṃ, doso dussanā dussitatta’’nti (dha. sa. 1066) evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Tattha hi ekova kodho byañjanavasena evaṃ vibhattiṃ labhati. ‘‘Ijjhati samijjhati labhati paṭilabhati gacchati adhigacchatī’’ti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. ‘‘Paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā’’ti (dha. sa. 16) evaṃ atthavasena vibhattigamanaṃ veditabbaṃ.

Tesu pītipadaniddese tāva imā tisso vibhattiyo labbhanti. Pīti pāmojjanti hi byañjanavasena vibhattigamanaṃ hoti. Āmodanā pamodanā pahāsoti upasaggavasena. Vitti tuṭṭhi odagyaṃ attamanatāti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ.

Nānā hontānipi nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha ‘‘katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanā’’ti ettha byāpādoti vā dosoti vā dvepi ete kodho eva, nāmena pana nānattaṃ gatāti evaṃ nāmanānattena nānattaṃ veditabbaṃ.

Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ lakkhaṇanānattena nānattaṃ veditabbaṃ.

‘‘Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya…pe… cittaṃ paggaṇhāti padahatī’’ti (vibha. 390; dī. ni. 2.402) ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ kiccanānattena nānattaṃ veditabbaṃ.

‘‘Cattāro asaddhammā kodhagarutā, na saddhammagarutā, makkhagarutā, na saddhammagarutā, lābhagarutā, na saddhammagarutā, sakkāragarutā, na saddhammagarutā’’ti evamādīsu (a. ni. 4.44) pana paṭikkhepanānattena nānattaṃ veditabbaṃ.

Imāni pana cattāri nānattāni na pītiyāyeva labbhanti, sabbesupi yathālābhavasena labbhanti. Pītiyā hi pītīti nāmaṃ, cittassa cittanti nāmaṃ. Pīti ca pharaṇalakkhaṇā, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ.

Tathā pīti pharaṇakiccā, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti evaṃ kiccanānattena nānattaṃ veditabbaṃ. Paṭikkhepanānattaṃ pītipade natthi.

Alobhādiniddese pana ‘‘alobho alubbhanā alubbhitatta’’ntiādinā (dha. sa. 35) nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.

Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva ‘‘pītī’’ti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena ‘‘pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī’’ti (dha. sa. 9) vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nahāpetvā manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyya, na tassa ettāvatā cittatilako nāma hoti, nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃ sampadamidaṃ veditabbaṃ. Ayaṃ padatthuti nāma.

Byañjanavasena pana upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi ‘‘āvuso’’ti vā ‘‘bhante’’ti vā ‘‘yakkho’’ti vā ‘‘sappo’’ti vā vutte daḷhīkammaṃ nāma na hoti, ‘‘āvuso āvuso, bhante bhante, yakkho yakkho, sappo sappo’’ti vutte pana daḷhīkammaṃ nāma hoti, evameva sakiṃdeva yaṭṭhikoṭiyā uppīḷentena viya ‘‘pītī’’ti vuttamatte daḷhīkammaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena ‘‘pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī’’ti vutteyeva daḷhīkammaṃ nāma hotīti evaṃ aparadīpanā dve ṭhānāni gacchati. Etissāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo.

Tattha pīnayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā pharaṇarasā vā, odagyapaccupaṭṭhānā. Yā pañcakāmaguṇapaṭisaññuttāti yā rūpādipañcakāmakoṭṭhāsapaṭisaṃyuttā pīti, sā pīnayatīti pīti, idaṃ sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekato karaṇaṃ ‘‘modanā’’ti vuccati, evamayampi pītidhammānaṃ ekato karaṇena modanā. Upasaggavasena pana maṇḍetvā ‘‘āmodanā pamodanā’’ti vuttā.

Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā ‘‘vittī’’ti vuttā. Tuṭṭhīti sabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā ‘‘udaggo’’ti vuccati, udaggassa bhāvo odagyaṃ.

Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti, iti attano manatā attamanatā, sakamanatā, sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva panesā bhāvo cetasiko dhammo, tasmā ‘‘attamanatā cittassā’’ti vuttā.

Cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti mano eva, ‘‘antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) hi ettha pana sampayuttakadhammo ‘‘mānaso’’ti vutto.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃkayirā jane sutā’’ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ ‘‘mānasa’’nti vuttaṃ. Idha pana mano eva mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. ‘‘Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī’’ti (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.237; 246) ettha uro ‘‘hadaya’’nti vuttaṃ. ‘‘Hadayā hadayaṃ maññe aññāya tacchatī’’ti (ma. ni. 1.63) ettha cittaṃ. ‘‘Vakkaṃ hadaya’’nti (khu. pā. 3.dvatiṃsākāro; dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena ‘‘hadaya’’nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca ‘‘paṇḍara’’ntveva vuttaṃ.

Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti ‘‘nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana’’nti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘‘issarāyatanaṃ, vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ ‘‘āyatana’’nti vuccati. ‘‘Suvaṇṇāyatanaṃ, rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vibhaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (a. ni. 3.102; 5.23; ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, mano eva indriyaṃ manindriyaṃ.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. ‘‘Mahāudakakkhandhotveva saṅkhaṃ gacchatī’’ti (a. ni. 4.51) ettha hi rāsaṭṭhena khandho vutto. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.555) guṇaṭṭhena. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandha’’nti (saṃ. ni. 4.241-242) ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto ‘‘rukkhaṃ chindatī’’ti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito ‘‘viññāṇakkhandho’’ti vuttaṃ.

Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena dhātūti tīhi nāmehi vuttaṃ. Sahagatoti avijahito. Sahajātoti saddhiṃ niggato. Saṃsaṭṭhoti saṃsaggo hutvā ṭhito. Sampayuttoti samaṃ pakārehi yutto. Katamehi pakārehīti? Ekuppādādīhi. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Iti hi imassa pañhassa paṭikkhepe ‘‘nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā’’ti (kathā. 473) evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yutto sampayutto. Ekuppādoti ekato uppanno, na vināti attho. Ekanirodhoti ekato nirodho. Ekavatthukoti hadayavatthuvasena ekavatthuko. Ekārammaṇoti rūpādivasena ekārammaṇo.

Ettha sahagatasaddo tabbhāve, vokiṇṇe, ārammaṇe, nissaye, saṃsaṭṭheti pañcasu atthesu dissati jinavacane. ‘‘Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā’’ti (mahāva. 14; vibha. 203; ma. ni. 3.374; saṃ. ni. 5.1081; paṭi. ma. 2.30) ettha tabbhāve veditabbo, nandirāgabhūtāti attho. ‘‘Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti (saṃ. ni. 5.832) ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīna’’nti (pu. pa. 3-6) ettha ārammaṇe, rūpārammaṇānaṃ arūpārammaṇānanti attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti (saṃ. ni. 5.238) ettha nissaye, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayutta’’nti (vibha. 578) ettha saṃsaṭṭhe, saṃmissanti attho. Imasmimpi ṭhāne saṃsaṭṭhe āgato.

Sahajātasaddo ‘‘sahajātaṃ purejātaṃ pacchājāta’’nti (paṭṭha. 1.1.435) ettha viya sahajāte. Saṃsaṭṭhasaddo ‘‘gihīhi saṃsaṭṭho’’ti ca, ‘‘evaṃ saṃsaṭṭho, bhante’’ti (saṃ. ni. 3.3) cāti evamādīsu saṃsagge. ‘‘Kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā’’ti (jā. 2.22.70) ettha sadise.

‘‘Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare’’ti. (jā. 1.2.72) –

Ettha upacite. ‘‘Cittasaṃsaṭṭhā dhammā’’ti (dha. sa. dukamātikā 59) ettha cittasampayuttadhamme. Idha pana yo phalappadāne aviyogadhammo vinibbhogaṃ akatvā ekuppādādidhammo hutvā ‘‘sampayutto’’ti vuccati. Taṃvisayo. Atha vā ‘‘sahagato’’ti vatvā pacchato pacchato āgatasuttena viya so na hotīti dassetuṃ ‘‘sahajāto’’ti vuttaṃ. Ekato uppannarūpārūpaṃ viya sopi na hotīti dassetuṃ ‘‘saṃsaṭṭho’’ti vuttaṃ.

Khīrodakaṃ viya ca sopi na hotīti dassetuṃ ‘‘sampayutto’’ti vuttaṃ. Vinibbhogaṃ kātuṃ asakkuṇeyyaṭṭhena hi sahuppannā dhammā sampayuttāpi atthi khīratelaṃ viya. Tathā vippayuttāpi khīrato apanītaṃ navanītaṃ viya. Evaṃ lakkhaṇasampayutto ekuppādādilakkhaṇoyeva hotīti dassetuṃ ‘‘ekuppādo’’tiādi vuttaṃ. Ettha ekuppādasahajātānaṃ kiṃ nānattaṃ? Uppāde antaravirahito ekuppādo. Khīrakālamuttassāpi dadhino mathane mathane pākaṭaṃ navanītaṃ viya purebhattapacchābhattavasena ekadivasameva jāto viya so na hotīti dassetuṃ ekakkhaṇe nibbattoti sahajāto. Ekavatthukoti patiṭṭhaṭṭhena ekaparicchedena ekavatthuko, dvinnaṃ bhikkhūnaṃ ekavatthukatā viya ṭhānantaravirahito. Ekārammaṇoti aniyatekārammaṇo na cakkhuviññāṇaṃ viyāti evameke vaṇṇayanti.

Maccoti mūlapadaṃ. Rūpādīsu satto laggo laggitoti satto. Vuttañhetaṃ ‘‘satto sattoti, bhante, vuccati, kittāvatā nu kho, bhante, ‘satto’ti vuccatīti? Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccatī’’ti (saṃ. ni. 3.161; mahāni. 7). Sattayogena vā satto. Sugatiduggatiṃ naratīti naro. Manuno puttoti mānavo. Upakaraṇena sayaṃ posayatīti poso. Puṃ vuccati nirayo, taṃ galatīti puggalo. Jīvitindriyaṃ dhāretīti jīvo. Cutito jātiṃ gacchatīti jāgu. Jiyatīti jantu. Indriyena gacchatīti indagu. Atha vā indabhūtena kammunā gacchatīti indagu. ‘‘Hindagū’’tipi pāḷi. Hindanti maraṇaṃ, taṃ gacchatīti hindagu. Manuto jātoti manujo. Yaṃ sādiyatīti yaṃ rūpādiṃ assādiyati. Sesaṃ vuttanayameva. Ito paraṃ vuttamatthaṃ nigamento tenāha bhagavā –

‘‘Kāmaṃ kāmayamānassa…pe… laddhā macco yadicchatī’’ti;

Ito paraṃ ettakampi avatvā visesamattameva vakkhāma.

2. Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha so ayomayādinā sallena viddho viya pīḷīyati. Ito paraṃ vuttaṃ vajjetvā avuttesu yaṃ yaṃ anuttānaṃ, taṃ tadeva kathayissāmi.

Cakkhupīṇanaṃ ārammaṇaṃ pāpuṇanavasena yāyati gacchati. Dassanīyavasena piyattaṃ ārammaṇavasena appāpetīti niyyati. Savanīyaṃ hutvā kaṇṇasotapīṇanaṃ ārammaṇavasena parikaḍḍhatīti vuyhati. Saritabbaṃ hutvā cittapīṇanaṃ ārammaṇavasena gahetvā upasaṃharīyatīti saṃharīyati. Yathāti opammatthe nipāto. Hatthinā yāyati gacchatīti hatthiyānena vā, vāiti vikappatthe. Assena yāyati gacchatīti assayānena vā. Goyuttaṃ vayhādiyānaṃ goyānaṃ, tena goyānena. Ajayānādīsupi eseva nayo. Iṭṭhavasena jāto sañjāto.

Ārammaṇapiyattavasena nibbatto abhinibbatto. Ārammaṇamanāpabhāvena pātubhūto. Atha vā kāmarāgavasena jāto sañjāto. Kāmanandivasena nibbatto abhinibbatto. Kāmataṇhāvasena kāmasinehavasena kāmacchandavasena kāmapariḷāhavasena ca pātubhūtoti veditabbo.

Te vā kāmā parihāyantīti te vatthukāmādayo parihāyanti vigacchanti. So vā kāmehi parihāyatīti eso khattiyādipuggalo vatthukāmādikāmehi parihāyati vigacchati ‘‘pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahātī’’ti (jā. 1.5.2) evamādīsu viya. Kathanti kena pakārena. Tiṭṭhantassevāti dharantasseva. Te bhogeti te vatthukāmādayo bhoge. Rājāno vāti pathabyādirājāno. Harantīti gahetvā gacchanti, apaharanti vā. Corā vāti sandhicchedādikā. Aggi vāti dāvaggiādi. Dahatīti jhāpeti bhasmaṃ karoti. Udakaṃ vāti oghādiudakaṃ. Vahatīti gahetvā mahāsamuddaṃ pāpeti. Appiyā vāti akantā amanāpā. Dāyādā harantīti dāyajjavirahitā assāmikā haranti. Nihitaṃ ti nidhānaṃ katvā ṭhapitaṃ. Nādhigacchatīti na vindati na paṭilabhati, na passatīti attho. Duppayuttāti visamapayogena yojitā kasivāṇijjādikammantā. Bhijjantīti bhedaṃ pāpuṇanti, na pavattantīti attho. ‘‘Bhañjanti rathaṃ ayānakā’’tiādīsu (jā. 2.21.296) sambhavo veditabbo.

Kule vā kulaṅgāro uppajjatīti khattiyādikule kulajhāpako kule antimapuriso nibbattati. ‘‘Kulaṅkaro’’tipi pāḷi. Yo te bhoge vikiratīti yo eso kule pacchimako te hiraññādike bhoge khepeti. Vidhamatīti viyogaṃ karoti, dūre khipati. Viddhaṃsetīti nāseti adassanaṃ gameti. Atha vā itthidhutto hutvā vikirati. Surādhutto hutvā vidhamati. Akkhadhutto hutvā viddhaṃseti. Vikirati vā uppannaṃ āyaṃ ajānanena. Vidhamati vissajjanamukhaṃ ajānanena. Viddhaṃseti ṭhapitaṭṭhāne ārakkhaṃ asaṃvidhānenāti evamādinā yojetabbaṃ.

Aniccatāyeva aṭṭhamīti vināsabhāvo eva aṭṭhamo. Hāyantīti adassanaṃ yanti. Parihāyantīti na puna paññāyanti. Paridhaṃsentīti ṭhānato apagacchanti. Paripatantīti paggharanti. Antaradhāyantīti antaradhānaṃ adassanaṃ gacchanti. Vippalujjantīti cuṇṇavicuṇṇā hutvā apagacchanti.

Tiṭṭhanteva te bhogeti tesaṃ dhanānaṃ ṭhitakāle ‘‘tiṭṭhante nibbute cāpī’’ti evamādīsu (vi. va. 806) viya. Soti so bhogasāmiko puggalo. Cavati devalokato. Marati manussalokato. Vippalujjati nāgasupaṇṇādilokato. Atha vā hāyati dhaññakoṭṭhāgāravasena. Parihāyati dhanakoṭṭhāgāravasena. Paridhaṃsati balibaddahatthiassādivasena. Paripatati dāsidāsavasena. Antaradhāyati dārābharaṇavasena. Nassati udakādivasenāti eke vaṇṇayanti.

Ayomayenāti kāḷalohādinibbattena. Sallenāti kaṇḍena. Aṭṭhimayenāti manussaṭṭhiṃ ṭhapetvā avasesena. Dantamayenāti hatthidantādinā. Visāṇamayenāti govisāṇādinā. Kaṭṭhamayenāti veḷukaṭṭhādinā. Viddhoti vuttappakārasallānaṃ aññataraññatarena pahaṭo. Ruppatīti vikirati, vikāraṃ āpajjati. Kuppatīti calati, kopaṃ uppādeti. Ghaṭṭīyatīti ghaṭṭito hoti. Pīḷīyatīti pīḷito hoti, laddhappahāro kuppati. ‘‘Tatiyadivase salākaṃ pavesetvā dhovanakāle ghaṭṭīyati. Khārappadāne pīḷīyati. Pahāradhovane vā ruppati. Tasmiṃ dukkhuppādane kuppati. Salākapavesane pīḷīyati. Khārappadāne ghaṭṭīyatī’’ti evameke vaṇṇayanti.

Byādhitoti laddhappahāro hutvā pīḷito. Domanassitoti domanassappatto. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvaṃ upanītena, antososādi soko ca vācāvippalāpo paridevo ca kāyapīḷanādi dukkhañca cittapīḷanādi domanassañca bhuso āyāso upāyāso ca. Ete vuttappakārā sokādayo uppajjanti samudācāraṃ gacchanti.

3. Tatiyagāthāyaṃ saṅkhepattho – yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya parivajjeti, so bhikkhu sabbalokaṃ vipphāretvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti.

Yoti vibhajitabbaṃ padaṃ. Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā yoti atthapadaṃ. tañca aniyamena puggalaṃ dīpeti. Tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yo-saddameva āha. Tasmā ettha evamattho veditabbo – yoti yo kocīti. Yasmā yo yo koci nāma, so avassaṃ yathāliṅgayathāyuttayathāvihitayathāppakārayaṃṭhānapattayaṃdhammasamannāgatavasena ekenākārena paññāyati, tasmā taṃ tattha ñāpetuṃ taṃ bhedaṃ pakāsento ‘‘yādiso’’tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu, dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho.

Yathāyuttoti yogavasena yena vā tena vā yutto hotu, navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathāvihitoti yathāṭhapito navakammādhiṭṭhāyikādivasena. Yathāpakāroti yathāpakārena patiṭṭhito padīpanāyakādivasena. Yaṃṭhānappattoti yaṃ ṭhānantaraṃ patto senāpatiseṭṭhiṭṭhānādivasena. Yaṃdhammasamannāgatoti yena dhammena upāgato dhutaṅgādivasena.

Vikkhambhanato vāti upacārappanāsamādhīti kilesānaṃ dūrīkaraṇato vā ghaṭappahārena sevālānaṃ viya. Samucchedato vāti puna appavattiṃ katvā accantato maggena kilesānaṃ ucchinnamūlato pahānavasena samucchedato vā. Aṭṭhikaṅkalūpamā kāmātiādīni ekādasa padāni vipassanāvasena vuttāni.

Buddhānussatiṃ bhāventopītiādīni cha padāni maraṇassatiṃ bhāventopi, upasamānussatiṃ bhāventopīti imāni ca upacārajjhānavasena vuttāni. Ānāpānassatiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, paṭhamaṃ jhānaṃ bhāventopītiādīni nevasaññānāsaññāyatanasamāpattiṃ bhāventopīti pariyosānāni appanājjhānavasena vuttāni. Tattha aṭṭhikaṅkalūpamā kāmāti sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ aṭṭhikaṅkalaṃ upamā etesaṃ kāmānanti aṭṭhikaṅkalūpamā kāmā. Appassādaṭṭhenāti ‘‘appaṃ parittaṃ sukhassādaṃ ādīnavo ettha bhiyyo’’ti dassanaṭṭhena. Passantoti ‘‘yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā’’ti ñāṇacakkhunā passanto. Parivajjetīti dūraṅgameti. Vuttañhetaṃ bhagavatā –

‘‘Seyyathāpi, gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amhaṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisupādānā aparisesā nirujjhanti, tamevūpekkhaṃ bhāvetī’’ti (ma. ni. 2.42).

Gijjhādīhi sādhāraṇā maṃsapesi upamā etesanti maṃsapesūpamā. Bahūnaṃ sādhāraṇaṭṭhena bahusādhāraṇā. Ādittaṃ tiṇukkaṃ upamā etesanti tiṇukkūpamā. Anudahanaṭṭhenāti hatthādijhāpanaṭṭhena. Sādhikaporisappamāṇā vītaccikānaṃ vītadhūmānaṃ aṅgārānaṃ pūrā aṅgārakāsu upamā etesanti aṅgārakāsūpamā. Mahāpariḷāhaṭṭhenāti mahantaparitāpanaṭṭhena. Ārāmarāmaṇeyyādikaṃ supinaṃ upamā etesanti supinakūpamā. Ittarapaccupaṭṭhānaṭṭhenāti appatvā, na upagantvā tiṭṭhanaṭṭhena. Yācitena laddhaṃ yānādibhaṇḍaṃ upamā etesanti yācitakūpamā. Tāvakālikaṭṭhenāti anibandhanaṭṭhena. Sampannaphalarukkho upamā etesanti rukkhaphalūpamā. Sambhañjanaparibhañjanaṭṭhenāti sākhābhañjanaṭṭhena ceva samantato bhañjitvā rukkhapātanaṭṭhena ca. Asi ca sūnā ca upamā etesanti asisūnūpamā. Adhikuṭṭanaṭṭhenāti chindanaṭṭhena. Sattisūlaṃ upamā etesanti sattisūlūpamā. Vinivijjhanaṭṭhenāti nipatetvā gamanaṭṭhena. Bhayajananaṭṭhena sappasiraṃ upamā etesanti sappasirūpamā. Sappaṭibhayaṭṭhenāti saha abhimukhe bhayaṭṭhena. Dukkhajananaṃ aggikkhandhaṃ upamā etesanti aggikkhandhūpamā. Mahābhitāpanaṭṭhenāti mahantaabhitāpakāyapīḷāuppādanaṭṭhenāti kāmaṃ parivajjetīti. Vuttañhetaṃ –

‘‘Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya, tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha’’nti ‘‘evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘maṃsapesūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya, tassa sā ādittā tiṇukkā hatthaṃ vā daheyya, bāhuṃ vā daheyya, aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikkūlo, tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi gahapati, api nu so puriso iti citi ceva kāyaṃ sannāmeyyā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissahetu’’? ‘‘Viditañhi, bhante, tassa purisassa ‘imañca ahaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkha’’’nti. ‘‘Evameva kho gahapati ariyasāvako iti paṭisañcikkhati ‘aṅgārakāsūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ, so paṭibuddho na kiñci paṭipasseyya. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘supinakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā poriseyyaṃ pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya ‘bhogī vata bho puriso, evaṃ kira bho bhogino bhogāni bhuñjantī’ti. Tamenaṃ sāmikā yattha yattheva tāni passeyyuṃ, tattha tattheva tāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissahetu’’? ‘‘Sāmino hi, bhante, tāni harantī’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘yācitakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca upapannaphalo ca. Na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āropituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya’nti? So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya, ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi, gahapati, amuko so puriso paṭhamaṃ rukkhaṃ ārūḷho, sace so na khippameva oroheyya, tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevūpekkhaṃ bhāvetī’’ti (ma. ni. 2.43-48).

Evaṃ aṭṭhikaṅkalādikaaggikkhandhūpamapariyosānato vipassanaṃ dassetvā idāni upacārasamādhiṃ dassento ‘‘buddhānussatiṃ bhāvento’’tiādimāha.

Tattha punappunaṃ uppajjanato sati eva anussati. Pavattitabbaṭṭhānamhiyeva ca pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati. Buddhaṃ ārabbha uppannā anussati buddhānussati. Arahatādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ, taṃ buddhānussatiṃ. Bhāventoti vaḍḍhento byūhento. Dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ.

Kucchitānaṃ kesādīnaṃ paṭikkūlānaṃ āyattā ākarattā kāyoti saṅkhaṃ gate sarīre gatā pavattā sati kāyagatāsati, tādisaṃ vā kāyaṃ gatā sati ‘‘kāyagatasatī’’ti vattabbe rassaṃ akatvā ‘‘kāyagatāsatī’’ti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikkūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati. Upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ.

Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamajjhānaṃ bhāvento. Pītisukhacittekaggatāsampayuttaṃ dutiyajjhānaṃ bhāvento. Sukhacittekaggatāsampayuttaṃ tatiyajjhānaṃ bhāvento. Upekkhācittekaggatāsampayuttaṃ catutthajjhānaṃ bhāvento…pe… nevasaññānāsaññāyatanaṃ bhāventopi kāme parivajjetīti.

Vikkhambhanappahānaṃ dassetvā idāni samucchedena kāmānaṃ pahānaṃ dassetuṃ ‘‘sotāpattimaggaṃ bhāventopī’’tiādimāha. Tattha maggasotassa āpajjanaṃ sotāpatti, sotāpattiyā maggo sotāpattimaggo. Apāyagamanīye kāmeti yehi apāyaṃ gacchanti, te apāyagamanīye kāme samucchedato sotāpattimaggaṃ bhāvento parivajjeti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Taṃ maggaṃ bhāvento. Oḷāriketi pariḷāhappatte. Paṭisandhivaseneva kāmabhavaṃ nāgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Taṃ maggaṃ bhāvento. Anusahagateti sukhumabhāvappatte. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā ca arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? Arahattaphalaṃ. Arahattassa maggo arahattamaggo. Taṃ arahattamaggaṃ bhāvento. Sabbena sabbanti sabbenākārena sabbaṃ. Sabbathā sabbanti sabbappakārena sabbaṃ. Asesaṃ nissesanti niravasesaṃ gandhamattampi aṭṭhapetvā. Atha vā sabbena sabbaṃ mūlavasena. Sabbathā sabbaṃ ākāranippadesavasena. Asesaṃ nissesaṃ bhāvanānippadesavasena. Tathā purimena duccaritābhāvena. Dutiyena pariyuṭṭhānābhāvena. Tatiyena anusayābhāvena evameke vaṇṇayanti.

Sappo vuccati ahīti yo koci saranto gacchati. Kenaṭṭhenāti kena atthena. Saṃsappanto gacchatīti yasmā sammā saṃsaranto gacchatīti sappo. Bhujantoti vaṅkavaṅko hutvā. Pannasiroti nipannasīso hutvā. Sirena supatīti sīsaṃ bhogantare katvā supanabhāvena sirasā supatīti sarīsapo. Bile sayatīti bilāsayo. ‘‘Bilasayo’’tipi pāḷi, taṃ sundaraṃ. Guhāyaṃ setīti guhāsayo. Dāṭhā tassa āvudhoti tassa sappassa duve dāṭhā paharaṇasatthasaṅkhāto āvudho. Visaṃ tassa ghoranti tassa sappassa byāpakasaṅkhātaṃ visaṃ dāruṇaṃ kakkhaḷaṃ. Jivhā tassa duvidhāti tassa sappassa dvedhā jivhā. Dvīhi jivhāhi rasaṃ sāyatīti duvidhāhi jivhāhi rasaṃ jānāti assādaṃ vindati sādiyatīti. Jīvituṃ kāmayatīti jīvitukāmo. Amarituṃ kāmayatīti amaritukāmo. Sukhaṃ kāmayatīti sukhakāmo. Dukkhappaṭikkūloti dukkhaṃ anicchamāno. Pādenāti attano pādena. Sappasiranti sappassa sīsaṃ. Vajjeyyāti dūrato vajjeyya. Vivajjeyyāti tassa pamāṇena. Parivajjeyyāti samantato. Abhinivajjeyyāti catutthappamāṇena. Atha vā purimena sīsato. Dutiyatatiyena dvīhi passehi. Catutthena pacchato. ‘‘Kāme pana appattassa pariyesanamūladukkhavatthubhāvena vajjeyya. Pattassa ārakkhamūladukkhavatthubhāvena vivajjeyya. Aññāṇapariḷāhadukkhavatthubhāvena parivajjeyya. Vināsamukhe piyavippayogadukkhavatthubhāvena abhinivajjeyyā’’ti evameke vaṇṇayanti.

Rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visaye sattānaṃ anu anu nayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandantīti nandī, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandirāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī, punappunaṃ uppajjamānā nandirāgoti vuccati. Cittassa sārāgoti yo heṭṭhā ‘‘balavarañjanaṭṭhena sārāgo’’ti vutto, so na sattassa, cittasseva sārāgoti attho.

Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti gedhaṃ āpajjantīti gedho. Bahalaṭṭhena vā gedho. ‘‘Gedhaṃ vā pana pavanasaṇḍa’’nti hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena vaḍḍhitaṃ, sabbatobhāgena vā gedhoti paligedho. Sajjanti etenāti saṅgo. Lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. ‘‘Ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā’’ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55) hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayañhi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti tunnakāro viya pilotikāya pilotikaṃ, tasmā ‘‘ghaṭanaṭṭhena sibbinī’’ti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.

Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ ‘‘saritāni sinehitāni ca somanassāni bhavanti jantuno’’ti (dha. pa. 341). Allāni ceva siniddhāni cāti ayañhettha attho. Anayabyasanāpādanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ ‘‘suttanti kho, bhikkhave, nandirāgassetaṃ adhivacana’’nti (saṃ. ni. 2.159). Rūpādīsu vitthataṭṭhena visatā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ apadānato sahāyaṭṭhena dutiyā. Ayañhi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Teneva vuttaṃ –

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī’’ti. (itivu. 15; a. ni. 4.9; mahāni. 191; cūḷani. pāyāyanānugītigāthāniddesa 107);

Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā rajjuyā gīvāyaṃ baddhā goṇā viya icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati allīyatīti vanaṃ, vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ. Balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ –

‘‘Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo’’ti. (dha. pa. 283);

Santhavanavasena santhavo, saṃsaggoti attho. So duvidho – taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sneho. Ālayakaraṇavasena kampamānā apekkhatīti apekkhā. Vuttampi cetaṃ ‘‘imāni te deva caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohī’’ti (dī. ni. 2.266). Ālayaṃ karohīti ayañhettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhenapi sattānaṃ taṇhāsamo bandhu nāma natthi. Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anugantvāva paribhuñjanato cāti attho. Āsīsanavasena āsīsanā. Āsīsitassa bhāvo āsīsitattaṃ.

Idāni tassā pavattiṭṭhānaṃ dassetuṃ ‘‘rūpāsā’’tiādi vuttaṃ. Tattha āsīsanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsā. Evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ, tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. ‘‘Idaṃ mayhaṃ, idaṃ mayha’’nti vā ‘‘asukena me idaṃ dinnaṃ, idaṃ dinna’’nti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni, tato paraṃ aññenākārena vibhajituṃ āraddhattā puna ‘‘jappā’’ti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo, lolupassa bhāvo loluppaṃ. Loluppanākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.

Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu pucchaṃ cālayamānā sunakhā viya kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. Mātāmātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppanno lobho visamalobho. ‘‘Rāgo visama’’ntiādivacanato (vibha. 924) vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena adhammarāgo. Visamaṭṭhena visamalobhoti veditabbo. Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthayanavasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhavesu taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo, nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva.

Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chadanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upahantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anu anu setīti anusayo. Uppajjamānaṃ cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ, uppajjituṃ apadānena kusalavāraṃ gaṇhātīti attho. ‘‘Corā magge pariyuṭṭhiṃsu, dhuttā magge pariyuṭṭhiṃsū’’tiādīsu (cūḷava. 430) hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. ‘‘Latā uppajja tiṭṭhatī’’ti (dha. pa. 340) āgataṭṭhānepi ayaṃ taṇhā latāti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso, mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ, mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddūlabaddhā yadicchakaṃ niyyanti, evaṃ taṇhābaddhā sattāti daḷhabandhanaṭṭhena gaddūlaṃ viyāti gaddūlaṃ, taṇhāva gaddūlaṃ taṇhāgaddūlaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo. Abhijjhāyanaṭṭhena abhijjhā. Lubbhanti etena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Sampayuttakānaṃ akusalānaṃ patiṭṭhaṭṭhena mūlaṃ.

Visattikātīti visattikā iti. Kenaṭṭhenāti kena sabhāvena. Visatāti vitthaṭā rūpādīsu. Visālāti vipulā. Visaṭāti tebhūmakabyāpakavasena visaṭā. Purimavacanameva takārassa ṭakāraṃ katvā byañjanavibhāgaṃ katvā vuttaṃ. Visakkatīti parisappati sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. Osakkanaṃ vipphandanaṃ vā ‘‘visakkana’’ntipi vadanti. ‘‘Kusalākusalānaṃ patī’’ti keci vaṇṇayanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Yāya taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā.

Tassā visayaṃ dassetukāmo ‘‘visālā vā pana sā taṇhā rūpe’’tiādimāha. Tattha visālā vā panāti mahantī eva taṇhāyanaṭṭhena taṇhā, rūpādayo pañca pañcakāmaguṇikarāgavasena vuttā. Kule gaṇetiādīni ekādasa padāni loluppādavasena vuttāni. Kāmadhātuttiko kammavaṭṭavasena vibhatto, kāmabhavattiko vipākavaṭṭavasena vibhatto, saññābhavattiko saññāvasena vibhatto, ekavokārabhavattiko khandhavasena vibhatto. Atītattiko kālavasena, diṭṭhacatukko ārammaṇavasena, apāyattiko okāsavasena, khandhattiko nissattanijjīvavasena vibhattoti ñātabbaṃ. Tatrāyaṃ saṅkhepena atthadīpanā vibhāvanā ca –

‘‘Tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu’’ (dha. sa. 1287).

‘‘Tattha katamā rūpadhātu? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati rūpadhātu’’ (dha. sa. 1289).

‘‘Tattha katamā arūpadhātu? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati arūpadhātū’’ti (dha. sa. 1291). Aṭṭhakathāyaṃ pana ‘‘kāmadhātūti kāmabhavo, pañcakkhandhā labbhanti. Rūpadhātūti rūpabhavo, pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo, cattāro khandhā labbhantī’’ti vuttaṃ.

Atha vā kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu. Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu. Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu. Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavantīti hi bhavāti vuccanti. Saññāya yutto bhavo, saññāvataṃ vā bhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.

Na saññābhavo asaññābhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattena sabbhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, eko vā vokāro, assa bhavassāti ekavokārabhavo, so asaññābhavova. Catūhi arūpakkhandhehi vokiṇṇo bhavo, cattāro vā vokārā assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañca vā vokārā assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Atītattiko heṭṭhā vuttanayova. Diṭṭhanti catusamuṭṭhānikaṃ rūpārammaṇaṃ. Sutanti dvisamuṭṭhānikaṃ saddārammaṇaṃ. Mutanti phusitvā gahetabbāni catusamuṭṭhānikāni gandharasaphoṭṭhabbārammaṇāni. Viññātabbaṃ nāma manasā jānitabbaṃ dhammārammaṇaṃ. Tesu diṭṭhasutamutaviññātabbesu dhammesu. Visaṭā vitthatāti mahantā patthaṭā.

Apāyaloketi vaḍḍhisaṅkhātassa ayassa abhāvena apāyo, tasmiṃ apāyaloke. Khandhaloketi rāsaṭṭhena rūpādayo pañcakkhandhā eva loko. Dhātuloketi suññataṭṭhena cakkhudhātuādayo aṭṭhārasa dhātuyo eva loko. Āyatanaloketi āyatanādīhi kāraṇehi dvādasāyatanāni eva loko. Sabbepi lujjanapalujjanaṭṭhena loko, vuttappakāre loke visaṭā vitthaṭāti visattikā. Satoti saratīti sato, puggalena sati vuttā.

Tattha saraṇalakkhaṇā sati. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā panesā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādīnaṃ rakkhaṇato dovāriko viya ca daṭṭhabbā.

Tassā pavattiṭṭhānaṃ dassento ‘‘kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato’’tiādinā nayena catubbidhaṃ satipaṭṭhānamāha. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya ‘‘kāyo’’ti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyantīti? Kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo.

Kāyānupassanāti kāyassa anupassanā, kāyaṃ vā anupassanā, ‘‘kāye’’ti ca vatvāpi puna ‘‘kāyānupassanā’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ.

Tena na kāye vedanānupassanā cittadhammānupassanā vā, atha kho kāyānupassanāyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti, tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassanā, nāpi kesalomādivinimuttaitthipurisānupassanā. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassanā, atha kho rathasambhārānupassakassa viya aṅgapaccaṅgasamūhānupassanā, nagarāvayavānupassakassa viya kesalomādisamūhānupassanā, kadalikkhandhapattavaṭṭivinibhujanakassa viya rittamuṭṭhiviniveṭhakassa viya ca bhūtupādāyasamūhānupassanāyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassentena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassanāyeva, na aññadhammānupassanā. Yathā anudakabhūtāyapi marīciyā udakānupassanā hoti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassanā, atha kho kāyānupassanā aniccadukkhānattāsubhākārasamūhānupassanāyevāti vuttaṃ hoti.

Atha vā yvāyaṃ mahāsatipaṭṭhāne ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca paṭisambhidāyaṃ satipaṭṭhānakathāyaṃ ‘‘idhekacco pathavīkāyaṃ aniccato anupassati. Āpokāyaṃ. Tejokāyaṃ. Vāyokāyaṃ. Kesakāyaṃ. Lomakāyaṃ. Chavikāyaṃ. Cammakāyaṃ. Maṃsakāyaṃ. Ruhirakāyaṃ. Nhārukāyaṃ. Aṭṭhikāyaṃ. Aṭṭhimiñjakāya’’nti kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassanāti evampi attho daṭṭhabbo.

Atha vā kāye ‘‘aha’’nti vā ‘‘mama’’nti vā evaṃ gahetabbassa yassa kassaci anupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādisamūhasaṅkhātakāyānupassanāti evamattho daṭṭhabbo. Api ca ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā (paṭi. ma. 3.35) anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassanāti evampi attho daṭṭhabbo. Ayaṃ pana catusatipaṭṭhānasādhāraṇo attho.

Satipaṭṭhānanti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmi, taṃ suṇātha sādhukaṃ manasi karotha…pe… ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro ‘‘satipaṭṭhāna’’nti vuccati. Tathā ‘‘kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṭṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā, satiyā paṭṭhānaṃ satipaṭṭhānanti. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva ‘‘satipaṭṭhāna’’nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānanti satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Taṃ satipaṭṭhānaṃ. Bhāventoti vaḍḍhento. Ettha ca yaṃ tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttaṃ, taṃ iminā suttena gahetabbaṃ. Vuttañhetaṃ bhagavatā –

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.304, 311) iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘‘idaṃ vo hitāya idaṃ vo sukhāyā’’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo…pe… marahati.

‘‘Puna caparaṃ, bhikkhave, satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ…pe….

‘‘Puna caparaṃ…pe… idaṃ vo sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya’’nti (dī. ni. 3.311).

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitasatitāya tadubhayaṃ vītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti.

Vedanāsu vedanānupassanātiādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ yojetvā veditabbaṃ. Ayampi sādhāraṇattho. Sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassanā. Sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassanā. Kāyavedanācittāni ṭhapetvā sesatebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassanā satipaṭṭhānasuttante vuttanayena nīvaraṇādidhammānupassanāti. Ettha ca kāyeti ekavacanaṃ, sarīrassa ekattā. Citteti ekavacanaṃ, cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathānupassanto vedanāsu vedanānupassanā, citte cittānupassanā, dhammesu dhammānupassanāti veditabbā. Kathaṃ vedanā anupassitabbā? Sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā aniccato anupassitabbā. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, parijānāti vedanā’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhatopi anupassitabbā. Vuttañhetaṃ ‘‘yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā, vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā, vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā, aññāṇadukkhā’’ti (ma. ni. 1.465). Api ca aniccādisattavipassanāvasenāpi anupassitabbā. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ santāsantādīnañca vasena anupassitabbā.

Ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti, lokuttaramaggakkhaṇe pana ekacitteyeva labbhantīti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma.

Vedanaṃ pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma, evaṃ tāva desanā puggale tiṭṭhati, kāye pana ‘‘subha’’nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya ‘‘sukha’’nti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte ‘‘nicca’’nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu ‘‘attā’’ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhakaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ ‘‘lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī’’ti.

Puna upakāravasena ca aparihīnavasena ca guṇavasena ca apare tayo catukkā vuttā. Tattha asatiparivajjanāyāti na sati asati, sati ettha natthīti vā asati, muṭṭhassatiyā etaṃ adhivacanaṃ. Parivajjanāyāti samantato vajjanena. Bhattanikkhittakākasadise hi muṭṭhasatipuggale parivajjanena upaṭṭhitasatipuggalasevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca sati uppajjati. Satikaraṇīyānaṃ dhammānanti satiyā kātabbānaṃ dhammānaṃ. Katattāti katabhāvena. Catunnaṃ maggānaṃ katattā, bhāvitattāti attho. Satiparibandhānaṃ dhammānaṃ hatattāti kāmacchandādīnaṃ nāsitabhāvena. Satinimittānaṃ dhammānaṃ asammuṭṭhattāti satiyā kāraṇānaṃ kāyādiārammaṇānaṃ anaṭṭhabhāvena.

Satiyā samannāgatattāti satiyā sammā āgatattā aparihīnattā ca. Vasitattāti vasibhāvappattena. Pāguññatāyāti paguṇabhāvena. Apaccorohaṇatāyāti anivattanabhāvena apaccosakkanabhāvena.

Sattattāti sabhāvena vijjamānattā. Santattāti nibbutasabhāvattā. Samitattāti kilesānaṃ vūpasamitabhāvattā. Santadhammasamannāgatattāti sappurisadhammehi aparihīnattā. Buddhānussatiādayo heṭṭhā vuttanayā eva. Saraṇakavasena sati, idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattameva. Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi udake lābukaṭāhādīni palavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇañhi esā anupavisati, tasmā ‘‘apilāpanatā’’ti vuttā. Cirakatacirabhāsitānaṃ na sammussanabhāvato asammussanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indaṭṭhaṃ kāretīti indriyaṃ, satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānasati kusalasatīti sammāsati. Bujjhanakassa aṅgoti bojjhaṅgo, pasaṭṭho sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo.

Ekāyanamaggoti ekamaggo, ayaṃ maggo na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchatīti attho. Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭhova bhagavā, tasmā ‘‘bhagavato’’ti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā’’tiādi (saṃ. ni. 1.215; paṭi. ma. 3.5; ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano ekāyano. Imasmiṃyeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayena pavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409);

Maggoti kenaṭṭhena maggo? Nibbānaṃ gamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca. Upetoti āsannaṃ gato. Samupetoti tato āsannataraṃ gato. Ubhayenapi satiyā aparihīnoti attho. Upagatoti upagantvā ṭhito. Samupagatoti sampayutto hutvā ṭhito. ‘‘Upāgato samupāgato’’tipi pāḷi. Ubhayenāpi satisamīpaṃ āgatoti attho. Upapannoti aviyogāpanno. Samupapannoti paripuṇṇo. Samannāgatoti avikalo vijjamāno. ‘‘Upeto samupetoti dvīhi padehi pavattaṃ kathitaṃ. Upagato samupagatoti dvīhi padehi paṭivedho. Upapanno samupapanno samannāgatoti tīhi padehi paṭilābho kathito’’ti evameke vaṇṇayanti.

Loke vā sā visattikāti yā esā anekappakārena vuttā visattikā, sā khandhaloke eva, na aññatra khandhehi pavattatīti attho. Loke vā taṃ visattikanti khandhaloke eva pavattaṃ etaṃ visattikasaṅkhātaṃ taṇhaṃ. Tarati kāme parivajjento. Uttarati kilese pajahanto. Patarati tesaṃ patiṭṭhāhetuṃ chindanto. Samatikkamati saṃsāraṃ atikkamanto. Vītivattati paṭisandhiabhabbuppattikaṃ karonto. Atha vā tarati uttarati kāyānupassanena. Patarati vedanānupassanena. Samatikkamati cittānupassanena. Atha vā tarati sīlena. Uttarati samādhinā. Patarati vipassanāya. Samatikkamati maggena. Vītivattati phalenāti evamādinā yojetabbaṃ.

4. Catutthagāthāya ayaṃ saṅkhepattho – yo ekaṃ sālikhettādikhettaṃ vā gharavatthādivatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassādibhedaṃ gavāssaṃ vā antojātādidāse vā bhatakādikammakare vā itthisaññitā thiyo vā ñātibandhavādibandhū vā aññe vā manāpiyarūpādike puthukāme anugijjhatīti. Sālikkhettanti yattha sāliyo viruhanti. Vīhikkhettādīsupi eseva nayo. Vīhīti avasesavīhayo. Modayatīti muggo. Gharavatthunti gharapatiṭṭhāpanatthaṃ katākatabhūmibhāgo. Koṭṭhakavatthādīsupi eseva nayo. Koṭṭhakoti dvārakoṭṭhādi. Pureti gharassa purato. Pacchāti gharassa pacchato. Ettha ārāmenti cittaṃ tosentīti ārāmo, pupphenapi phalenapi chāyāyapi dakenapi ramantīti attho.

Pasukādayoti eḷakādayo. Antojātakoti antogharadāsiyā kucchimhi jāto. Dhanakkītakoti dhanena kīṇitvā parivattetvā gahito. Sāmaṃ vāti sayaṃ vā. Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ dāsabyaṃ. Upetīti upagacchati. Akāmako vāti attano aruciyā vā karamarānīto.

Te cattāro punapi dassetuṃ ‘‘āmāya dāsāpi bhavanti heke’’ti āha. Āmāya dāsāti antojātadāsā. ‘‘Yattha dāso āmajāto ṭhito thullāni gacchatī’’ti etthāpi eteva vuttā. Dhanena kītāti dhanadāsā. Sāmañca eketi sayaṃ dāsā. Bhayāpaṇunnāti akāmadāsā. Bhayena paṇunnā khipitā.

Bhatakāti bhatiyā jīvanakā. Kasikammādikammaṃ karontīti kammakarā. Upajīvinoti sammantanādinā upagantvā nissayaṃ katvā jīvantīti upajīvino.

Itthīti thiyati etissaṃ gabbhoti itthī. Pariggahoti sahāyī sassāmikā. Mātāpitibandhavāpi ñātibandhu. Sagotto gottabandhu. Ekācariyakule vā ekajātimantaṃ vā uggahitamanto mantabandhu. Dhanusippādisaddhiṃ uggahitako sippabandhu. ‘‘Mittabandhavātipi bandhū’’ti katthaci potthake pāṭho dissati.

Gijjhatīti kilesakāmena pattheti. Anugijjhatīti anu anu gijjhati punappunaṃ pattheti. Paligijjhatīti samantato pattheti. Palibajjhatīti visesena pattheti. ‘‘Oḷārikattena nimittaggāhavasena gijjhati, anugijjhati, anubyañjanaggāhavasena paligijjhati, palibajjhatī’’ti evameke vaṇṇayanti.

5. Pañcamagāthāyaṃ ayaṃ saṅkhepattho – taṃ puggalaṃ abalakhyā kilesā balīyanti sahanti maddanti. Saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha vā taṃ kāmagiddhaṃ kāmarattaṃ kāmapariyesantañca sīhādayo ca pākaṭaparissayā, kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti.

Abalāti natthi etesaṃ balanti abalā, balavirahitā. Dubbalāti mandapayogābalena kattabbakiccavirahitā. Appabalāti appaṃ parittaṃ etesaṃ balanti appabalā, yujjhituṃ asamatthā. Appathāmakāti appo paritto thāmo etesaṃ vāyāmo ussāhoti appathāmakā. Hīnā nihīnā payogahīnena. Omakā thāmahīnena. Lāmakā paccayahīnena. Chatukkā ajjhāsayahīnena. Parittā pattihīnena. Sahantīti maddanti ghaṭṭanaṃ uppādenti. Parisahantīti sabbato maddanti. Abhibhavanti aparāparaṃ uppattivasena. Ajjhottharanti punappunaṃ uppattivasena. Pariyādiyanti sussosetvā ṭhānena. Maddanti kusaluppattinivāraṇena.

Saddhābalanti saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, sampasādanarasā udakappasādakamaṇi viya. Pakkhandanarasā vā oghuttaraṇo viya. Akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā, sotāpattiyaṅgapadaṭṭhānā vā. Sā hatthavittabījāni viya daṭṭhabbā. Asaddhiye na kampatīti saddhābalaṃ. Vīriyabalanti vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca paggahaṇalakkhaṇañca vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti vacanato (a. ni. 4.113) saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlanti daṭṭhabbaṃ. Kosajje na kampatīti vīriyabalaṃ. Satiyā lakkhaṇādīni vuttāneva.

Muṭṭhassacce na kampatīti satibalaṃ. Sahajātāni sammā ādhīyati ṭhapetīti samādhi. So pāmokkhalakkhaṇo avikkhepalakkhaṇo vā, sahajātānaṃ dhammānaṃ ārammaṇe sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, ñāṇapaccupaṭṭhāno vā. ‘‘Samāhito yathābhūtaṃ pajānāti passatī’’ti hi vuttaṃ. Visesato sukhapadaṭṭhāno nivāte padīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo. Uddhacce na kampatīti samādhibalaṃ. Pajānātīti paññā. Kiṃ pajānāti? ‘‘Idaṃ dukkha’’ntiādinā (mahāva. 15) nayena ariyasaccāni. Sā yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Avijjāya na kampatīti paññābalaṃ. Hiribalaṃ ottappabalanti ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalaṃ. Ayaṃ ubhayavasena atthavaṇṇanā hoti. Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ.

Tesaṃ nānākaraṇadīpanatthaṃ – ‘‘samuṭṭhānaṃ adhipati, lajjādilakkhaṇena cā’’ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā – ajjhattasamuṭṭhānā hirī nāma, bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma, lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma, bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti. Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi –

‘‘Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī’’ti. (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā) –

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.

Kathaṃ attādhipati hirī nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu’’nti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā ‘‘so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

‘‘Mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tepi maṃ evaṃ jāneyyuṃ ‘passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tāpi maṃ evaṃ jāneyyuṃ ‘passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So iti paṭisañcikkhati ‘āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga’nti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Evaṃ lokādhipati ottappaṃ nāma hoti. ‘‘Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa’’nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evameva ajjhattaṃ lajjīdhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.

Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhanajigucchāya agaṇhanaṃ viya ajjhattaṃ lajjīdhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

‘‘Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappa’’nti idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhākārehi vajjabhīrukabhāvadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Evaṃ vuttaṃ sattavidhaṃ balaṃ yassa puggalassa natthi, te kilesā taṃ puggalaṃ sahanti…pe… pariyādiyanti maddantīti.

Dve parissayāti pākaṭāpākaṭavasena dve eva upaddavā, na ekaṃ, na tīṇi. Te vibhāgato dassetuṃ ‘‘katame pākaṭaparissayā’’tiādimāha. Tattha kokāti kekā. Ayameva vā pāṭho. Corāti coriyakammehi yuttā. Māṇavāti sāhasikakammehi yuttā. Katakammāti sandhicchedādikatacorikakammā. Akatakammāti taṃ kammaṃ kātuṃ nikkhantā. Ettha assūti bhaveyyunti attho. Cakkhurogoti cakkhusmiṃ uppannarogo, rujatīti rogo. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitapasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇarogo. Mukharogoti mukhe uppannarogo. Dantarogoti dantasūlaṃ. Kāsoti khayarogo. Sāsoti svāso uggārarogo. Pināsoti bahināsikāya rogo. Ḍāhoti abbhantare uppajjanako uṇho. Mucchāti sativissajjanakā. Pakkhandikāti lohitapakkhandikā atisāro. Sūlāti āmasūlā kucchivāto. Visūcikāti mahanto virecanako. Kilāsoti sabalo. Sosoti sukkhanako sosabyādhi. Apamāroti amanussaggāho veriyakkhābādho. Daddūti daddupīḷakā. Kaṇḍūti khuddakapīḷakā. Kacchūti mahākacchu. Rakhasāti nakhehi vilikhitaṭṭhāne rogo. ‘‘Nakhasā’’tipi pāḷi. Vitacchikāti hatthatalapādatalesu hīraṃ hīraṃ katvā phālento uppajjanakarogo. Lohitapittanti soṇitapittaṃ, rattapittanti vuttaṃ hoti. Madhumehoti sarīrabbhantare ukkaṭṭharogo. Vuttañhetaṃ ‘‘api ca madhumeho ābādho ukkaṭṭho’’ti (pāci. 15).

Aṃsāti arisarogo. Pīḷakāti lohitapīḷakā. Bhagaṃ dālayatīti bhagandalā, vaccamaggaṃ phāletīti attho. Pittasamuṭṭhānāti pittena samuṭṭhānaṃ uppatti etesanti pittasamuṭṭhānā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti vātapittasemhānaṃ sannipātena ekībhāvena uppannā. Ābādhaṭṭhena ābādhā. Utupariṇāmajāti utupariṇāmena. Accuṇhāti sītena uppajjanakarogā. Visamaparihārajāti atiṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Sītaṃ uṇhaṃ…pe… samphassoti ime pākaṭā eva. Iti vāti evaṃ vā. Ime vuccantīti nigamento āha.

Katame paṭicchannaparissayāti apākaṭā acchāditaupaddavā katameti pucchati. Tattha kāyaduccaritanti pāṇātipātaadinnādānamicchācāracetanā veditabbā. Vacīduccaritanti musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā. Manoduccaritanti abhijjhābyāpādamicchādiṭṭhiyo veditabbā. Kāye pavattaṃ, kāyato vā pavattaṃ, duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti kāyaduccaritaṃ. Vacīmanoduccaritesupi eseva nayo.

Kāmīyantīti kāmā, pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, kāmacchando na kattukamyatāchando, na dhammacchando vā. Kāmataṇhāva evaṃnāmikā. Kusaladhamme nīvaratīti nīvaraṇaṃ, kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi. Byāpajjati tena cittaṃ pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti vā byāpādo. Thinanatā thinaṃ. Middhanatā middhaṃ, anussāhasaṃhananatā asattivighātatā cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnabhāvapaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi aratitandīvijambhitādīsu ayonisomanasikārapadaṭṭhānanti.

Uddhatassa bhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākaṃ viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, cetaso avūpasamo ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ dāsabyaṃ viya daṭṭhabbaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Vigatā cikicchāti vicikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā, sā saṃsayalakkhaṇā, saṃsappanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā.

Rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dūsanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, veraappaṭinissajjanaraso, kodhānubandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ ‘‘pubbakālaṃ kodho, aparakālaṃ upanāho’’tiādi (vibha. 891).

Paraguṇamakkhanalakkhaṇo makkho. Tesaṃ vināsanaraso, tadacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

Parasampattikhīyanalakkhaṇā issā, tassa akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ macchariyaṃ, attano sampattiyā parehi sādhāraṇabhāvaṃ akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

Cittassa uddhumātabhāvalakkhaṇo thambho, appatissavavuttiraso, amaddavapaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṃkāraraso, accuddhumātabhāvapaccupaṭṭhāno.

Mattabhāvalakkhaṇo mado, madaggahaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittassa vossaggalakkhaṇo pamādo, vossaggānuppadanaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘tattha katamo kodho’’tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

Visesato cettha āmisagiddho attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva. Taduttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇaṃ makkheti ‘‘ahampi tādiso’’ti ca yugaggāhaṃ gaṇhāti. Ayamassa makkho ca palāso ca, so evaṃ makkhī palāsī tassa lābhasakkārādīsu ‘‘kiṃ imassa iminā’’ti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti, idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace pana yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto ‘‘na idaṃ evaṃ kātabba’’nti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati ‘‘na idaṃ evaṃ kātabba’’nti, tena sāraddhacitto hoti, bhākuṭikamukho ‘‘ko me tva’’nti pasayhabhāṇī, ayamassa sārambho. Tato thambhena ‘‘ahameva seyyo’’ti attānaṃ maññanto mānī hoti. Sārambhena ‘‘ke ime’’ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti, matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti veditabbaṃ.

Sabbe kilesāti sabbepi akusalā dhammā. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesā. Kilesapūtikattā duccaritā. Kilesadarathakaraṇaṭṭhena darathā. Antoḍāhādikaraṇaṭṭhena pariḷāhā. Sadā tāpanaṭṭhena santāpā. Akosallasambhūtaṭṭhena abhisaṅkharaṇaṭṭhena ca sabbe akusalābhisaṅkhārā.

Kenaṭṭhenāti kena atthena. Abhibhavanāditividhaṃ atthaṃ dassetuṃ ‘‘parisahantīti parissayā’’tiādimāha. Parisahantīti dukkhaṃ uppādenti abhibhavanti. Parihānāya saṃvattantīti kusalānaṃ dhammānaṃ pariccajanāya saṃvattanti. Tatrāsayāti tasmiṃ sarīre akusalā dhammā āsayanti nivasanti uppajjantīti attho. Te parissayāti kāyaduccaritādayo upaddavā. Kusalānaṃ dhammānaṃ antarāyāyāti upari vattabbānaṃ sammāpaṭipadādito kosallasambhūtānaṃ dhammānaṃ antaradhānāya adassanatthāya saṃvattanti. Sammāpaṭipadāyāti sundarāya pasaṭṭhāya vā paṭipadāya, na micchāpaṭipadāya. Anulomapaṭipadāyāti aviruddhapaṭipadāya, na paṭilomapaṭipadāya. Apaccanīkapaṭipadāyāti na paccanīkapaṭipadāya, apaccatthikapaṭipadāya. Anvatthapaṭipadāyāti atthaanugatāya paṭipadāya, uparūpari vaḍḍhitāya paṭipadāya. Yathā attho, tathā paṭipajjitabbāya paṭipadāyāti vuttaṃ hoti. ‘‘Attatthapaṭipadāyā’’tipi pāḷi, taṃ na sundaraṃ. Dhammānudhammapaṭipadāyāti dhammo nāma navalokuttaradhammo. Anudhammo nāma vipassanādi. Tassa dhammassa anurūpā dhammapaṭipadā dhammānudhammapaṭipadā, tassā dhammānudhammapaṭipadāya.

Sīlesu paripūrikāritāyāti pātimokkhasīlesu pāripūriṃ katvā ṭhitatāya. Indriyesu guttadvāratāyāti ‘‘cakkhunā rūpaṃ disvā’’tiādinā (dī. ni. 1.213; a. ni. 3.16; ma. ni. 2.24; cūḷani. mettagūmāṇavapucchāniddesa 18) nayena vuttesu manacchaṭṭhesu indriyesu sugopitadvārabhāvassa. Bhojane mattaññutāyāti paṭiggahaṇādīsu pamāṇayuttatāya. Alaṃsāṭakādiṃ muñcitvā mitabhojanatāya.

Jāgariyānuyogassāti ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehī’’ti (a. ni. 3.16; ma. ni. 2.24) evamādinā nayena pañca jāgaraṇadhamme anuyogassa. Satisampajaññassāti sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakassa satisampajaññassa.

Satipaṭṭhānānanti ārammaṇesu okkantitvā pakkanditvā upaṭṭhānato paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhāniccānattākāragahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā pabhedo hoti, tesaṃ catunnaṃ satipaṭṭhānānaṃ.

Catunnaṃ sammappadhānānanti padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato, padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato, padhānabhāvakaraṇato cāti sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Uppannuppannānaṃ anuppannuppannānañca catunnaṃ akusalakusalānaṃ pahānānuppattiuppādaṭṭhitikiccasādhanavasena pavattito panassa catudhā pabhedo hoti, tesaṃ catunnaṃ sammappadhānānaṃ.

Catunnaṃ iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhiyeva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādoti iddhipādo, pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Tesaṃ catunnaṃ iddhipādānaṃ.

Sattannaṃ bojjhaṅgānanti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti, yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā ‘‘bodhī’’ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti. Tesaṃ sattannaṃ bojjhaṅgānaṃ.

Ariyassa aṭṭhaṅgikassa maggassāti ariyoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭhaṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, tassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānanti vuttappakārānaṃ lokiyalokuttarakusaladhammānaṃ. Antarāyāyāti lokuttarakusaladhammānaṃ antarāyāya antaradhānāya lokiyakusaladhammānaṃ pariccāgāya.

Tesu lokuttarakusaladhammānaṃ uppajjituṃ appadānaṭṭhena parissayā nāma. Te hi uppajjitvā nirujjhamānā upaddavaṃ nāvahanti. Tattheteti tasmiṃ attabhāve ete. Pāpakāti lāmakā. Attabhāvasannissayāti attabhāvaṃ upanissāya ārammaṇaṃ katvā uppajjantīti attabhāvasannissayā. Daketi udake.

Vuttaṃ hetanti kathitañhi etaṃ. Sāntevāsikoti antevāsikasaṅkhātena kilesena saha vasatīti sāntevāsiko. Sācariyakoti samudācaraṇasaṅkhātena kilesena saha vasatīti sācariyako.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Upari sotena saddaṃ sutvātiādīsupi eseva nayo. Uppajjantīti samudācaranti. Sarasaṅkappāti nānārammaṇe saṃsaraṇavasena uppannā parikappā. Saṃyojaniyāti ārammaṇabhāvaṃ upagantvā saṃyojanasambandhanena saṃyojanānaṃ hitā. Tyassāti te pāpakā assa puggalassa. Anto vasantīti abbhantare citte nivasanti. Anvāsavantīti kilesasantānaṃ anugantvā bhusaṃ savanti anubandhanti. Te nanti taṃ puggalaṃ ete akusalā dhammā. Samudācarantīti sammā ācaranti pavattantīti attho.

Kilissanaṭṭhena malā. Sattuatthena amittā. Veriatthena sapattā. Hananaṭṭhena vadhakā. Paccāmittaṭṭhena paccatthikā. Atha vā malā sūriyassopakkilesavalāhakā viya. Amittā sūriyassa dhūmaṃ viya. Sapattā sūriyassa himaṃ viya. Vadhakā sūriyassa rajaṃ viya. Paccatthikā sūriyassa rāhu viya. ‘‘Malā suvaṇṇassa malaṃ viya cittappabhānāsakā. Amittā kāḷalohamalaṃ viya citte siniddhabhāvanāsakā, sapattā yuganaddhaṃ yujjhantā sapattā viya citte patiṭṭhitadhammadhaṃsakā. Vadhakā manussaghātakā viya dhammaghātakā. Paccatthikā raññā upagatassa vināso viya mokkhamaggassa paṭisedhakā’’ti evameke vaṇṇayanti.

Anatthajananoti na atthaṃ anatthaṃ, taṃ anatthaṃ uppādetīti anatthajanano. Ko so? Lobho. Cittappakopanoti cittassa pakopano calano, kusalaṃ nivāretvā cittaṃ rundhatīti attho. Bhayamantarato jātanti abbhantare attano citteyeva jātaṃ, anatthajananādibhayahetu. Taṃ jano nāvabujjhatīti taṃ bhayaṃ bālamahājano avagantvā otaritvā na jānāti. Atthanti luddho puggalo lokiyalokuttaraatthaṃ na jānāti. Dhammanti tassa hetuṃ. Andhatamanti bahalandhakāraṃ. Yanti yasmā, yaṃ naraṃ vā. Sahateti abhibhavati.

Ajjhattanti sakasantāne. Uppajjamānā uppajjantīti pubbantato uddhaṃ uppajjamānā ahitāya uppajjanti dukkhāya. Tadubhayena aphāsuvihārāya. Ahitāyāti cetasikadukkhatthāya. Dukkhāyāti kāyikadukkhatthāya. Aphāsuvihārāyāti tadubhayena na sukhavihāratthāya. Atha vā ‘‘uppajjamānā uppajjantīti bhavaṅgacalanato paṭṭhāya yāva voṭṭhabbanā, tāva uppajjamānā nāma. Voṭṭhabbanaṃ pana patvā anivattanabhāvena uppajjanti nāmā’’ti evameke vaṇṇayanti.

Tacasāraṃva samphalanti attano phalena nāsitaṃ tacasārasaṅkhātaṃ veḷu viya. Aratīti kusalesu dhammesu ukkaṇṭhitatā. Ratīti pañcakāmaguṇe abhirati. Lomahaṃsoti kaṇṭakasadiso hutvā uddhaggalomo. Itonidānāti ayaṃ attabhāvo nidānaṃ paccayo etesanti itonidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttassa pariyantaṃ aṅguliṃ veṭhetvā ossajjanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajjanti.

‘‘Sāntevāsiko’’tiādikaṃ paṭhamasuttaṃ kilesena sahavāsaṃ sandhāya vuttaṃ. ‘‘Tayome, bhikkhave, antarāmalā’’tiādikaṃ dutiyaṃ kusaladhammamalīnakaraṇavasena atthānatthassa ajānanavasena ca. ‘‘Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā’’tiādikaṃ tatiyaṃ attano nissayaghātanavasena. ‘‘Rāgo ca doso ca itonidānā’’tiādikaṃ catutthaṃ kilesānaṃ patiṭṭhādassanavasena vuttanti ñātabbaṃ.

Tato tato parissayatoti tamhā tamhā upaddavā. Taṃ puggalanti vuttappakārakilesasamaṅgīpuggalaṃ. Dukkhaṃ anvetīti dukkhaṃ anu eti mātu pacchato khīrapivako viya. Anugacchatīti samīpaṃ gacchati coraghātako viya vajjhappattassa. Anvāyikaṃ hotīti sampattaṃ hoti dhammaganthikāya paricchedo viya. Jātidukkhanti jātisaddassa tāva aneke atthā paveditā. Yathā –

Bhavo kulaṃ nikāyo ca, sīlaṃ paññatti lakkhaṇaṃ;

Pasūti sandhi cevāti, jātiatthā paveditā.

Tathā hissa ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu (pārā. 12; dī. ni. 1.31; ma. ni. 2.257) bhavo attho. ‘‘Akkhitto anupakkuṭṭho jātivādenā’’ti (dī. ni. 1.303) ettha kulaṃ. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāyo. ‘‘Yatohaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmī’’ti (ma. ni. 2.351) ettha ariyasīlaṃ. ‘‘Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī’’ti (a. ni. 5.196) ettha paññatti. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūti. ‘‘Bhavapaccayā jātī’’ti (mahāva. 1; udā. 1; ma. ni. 1.403; saṃ. ni. 2.53; vibha. 225; kathā. 450) ca, ‘‘jātipi dukkhā’’ti (mahāva. 14; vibha. 190; dī. ni. 2.387; ma. ni. 2.373; saṃ. ni. 5.1081; paṭi. ma. 2.30) ca ettha pariyāyato paṭisandhikkhaṇo, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo jāti nāma.

Kasmā panesā jāti dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti.

Tattha kāyikacetasikā dukkhavedanā sabhāvato ca nāmato ca dukkhattā ‘‘dukkhadukkha’’nti vuccati.

Sukhavedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ.

Kaṇṇasūladantasūlarāgajapariḷāhadosamohajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Apākaṭadukkhantipi vuccati.

Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Pākaṭadukkhantipi vuccati.

Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati.

Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā.

Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvite asuciparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanavuṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunanaddhunanādinā upakkamena adhimattaṃ dukkhaṃ anubhavati, yañca mātu sītudakapānakāle sītanarakupapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpaṭicchakādikammakāraṇapatto viya tibbaṃ dukkhaṃ anubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhaṃ uppajjati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ.

Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakapapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipātiyamānassa paramasambādhena ca yonimukhena tāḷacchiggaḷena viya mahānāgassa nikaḍḍhiyamānassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhaṃ uppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ.

Yaṃ pana jātassa taruṇavaṇasadisasukhumālasarīrassa hatthaggahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhārāhi vijjhanaphālanasadisaṃ dukkhaṃ uppajjati, idaṃ mātukucchito bahinikkhamanamūlakaṃ dukkhaṃ.

Yaṃ pana tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa dukkhaṃ uppajjati, idaṃ parūpakkamamūlakaṃ dukkhanti.

Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti, idaṃ jātidukkhaṃ anveti.

Jarādukkhanti duvidhā jarā – saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpanno khandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilabhāvato indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati –

‘‘Aṅgānaṃ sithilabhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti. (vibha. aṭṭha. 192; visuddhi. 2.542);

Idaṃ jarādukkhaṃ anvetīti sambandho. Byādhīti vividhaṃ dukkhaṃ ādahati vidahatīti byādhi. Byādhayati tāpayati kampayatīti vā byādhi.

Maraṇadukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyapabandhavicchedo ca, yaṃ sandhāya vuttaṃ ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581; jā. 1.11.88). Taṃ idha adhippetaṃ. Jātipaccayā maraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampi bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. Tisso mato phusso matoti idaṃ paramatthato sattassa abhāvā, sassaṃ mataṃ, rukkho matoti idampi jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirasammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca idha yathāvuttappabandhavicchedanabhāvena saṅgahitaṃ, dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati –

‘‘Pāpassa pāpakammādi-nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

‘‘Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

‘‘Asayhamappatikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti. (vibha. aṭṭha. 193; visuddhi. 2.543);

Sokaparidevadukkhadomanassupāyāsadukkhanti ettha sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāpo. Dukkho panassa dukkhadukkhattā ceva dukkhassa ca vatthubhāvato. Tenetaṃ vuccati –

‘‘Sattānaṃ hadayaṃ soko, sallaṃ viya vitujjati;

Aggitattova nārāco, bhusañca ḍahate puna.

‘‘Samāvahati ca byādhi-jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatī’’ti. (vibha. aṭṭha. 194; visuddhi. 2.544);

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Dukkho panassa saṃsāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati –

‘‘Yaṃ sokasallavihato paridevamāno, kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ, dukkhoti tena bhagavā paridevamāhā’’ti. (vibha. aṭṭha. 195; visuddhi. 2.545);

Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva mānasadukkhāvahanato ca. Tenetaṃ vuccati –

‘‘Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vutta’’nti. (vibha. aṭṭha. 196-197; visuddhi. 2.546);

Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni patipisenti, āvaṭṭanti, vivaṭṭanti, chinnapapātaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisanti, nānappakāraṃ dukkhaṃ anubhavanti. Tenetaṃ vuccati –

‘‘Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassampi, domanassaṃ tato ahū’’ti. (vibha. aṭṭha. 196-197; visuddhi. 2.547);

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Saṅkhārakkhandhapariyāpanno eko dhammoti eke. Dukkho panassa saṅkhāradukkhabhāvato cittaṃ paridahanato kāyassa vihananato ca. Tenetaṃ vuccati –

‘‘Cittassa ca paridahanā, kāyassa vihananato ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto’’ti. (vibha. aṭṭha. 198; visuddhi. 2.548);

Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahi nikkhamanaṃ viya paridevo, bahi nikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Nerayikaṃ dukkhanti niraye pañcavidhabandhanādikaṃ dukkhaṃ anveti, taṃ devadūtasuttena dīpetabbaṃ. Tenetaṃ vuccati –

‘‘Jāyetha no ce narakesu satto, tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ, iccāha dukkhāti munīdha jāti’’nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Tiracchānayonikaṃ dukkhanti tiracchānesu kasāpatodatāḷanavijjhanādikaṃ anekavidhaṃ dukkhaṃ anveti, taṃ bālapaṇḍitasuttato gahetabbaṃ. Tenetaṃ vuccati –

‘‘Dukkhaṃ tiracchesu kasāpatodadaṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ, vinā tahiṃ jāti tatopi dukkhā’’ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Pettivisayikaṃ dukkhanti petesu pana khuppipāsa vātātapādinibbattaṃ dukkhañca lokantare tibbandhakāre asayhasītādidukkhañca anveti. Tenetaṃ vuccati –

‘‘Petesu dukkhaṃ pana khuppipāsāvātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi, tasmāpi dukkhaṃ muni jātimāha.

‘‘Tibbandhakāre ca asayhasīte, lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti, yato ayaṃ jāti tatopi dukkhā’’ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Mānusikaṃ dukkhanti manussesu vadhabandhanādikaṃ dukkhaṃ. Gabbhokkantimūlakaṃ dukkhanti ‘‘ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattatī’’tiādinā nayena yaṃ jātidukkhaṃ vuttaṃ, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ anveti. Gabbhe ṭhitimūlakaṃ dukkhanti yaṃ pana ‘‘so mātu sahasā upakkhalanagamananisīdanā’’tiādinā nayena yaṃ tibbaṃ dukkhaṃ vuttaṃ, idaṃ gabbhe ṭhitimūlakaṃ dukkhaṃ anveti. Gabbhā vuṭṭhānamūlakaṃ dukkhanti ‘‘yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne’’tiādinā nayena yaṃ dukkhaṃ vuttaṃ, idaṃ mātukucchito bahi nikkhantamūlakaṃ dukkhaṃ anveti. Tenetaṃ vuccati –

‘‘Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamanañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jāti ayañhi dukkhā.

‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcirapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesi,

Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Jātassūpanibandhakaṃ dukkhanti jātassa upanibandhanaṃ nhānalepanakhādanapivanādijagganadukkhaṃ anveti. Jātassa parādheyyakaṃ dukkhanti parassa aññassa āyattaṃ issariyadukkhaṃ anveti. ‘‘Sabbaṃ paravasaṃ dukkha’’nti hi vuttaṃ. Attūpakkamaṃ dukkhanti yaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamaṃ dukkhaṃ anveti. Parūpakkamaṃ dukkhanti yaṃ parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamaṃ dukkhaṃ anveti. Dukkhadukkhanti kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhaṃ, idaṃ dukkhadukkhaṃ anveti. Saṅkhāradukkhanti upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ, idaṃ saṅkhāradukkhaṃ anveti. Vipariṇāmadukkhanti sukhavedanā vipariṇāmadukkhassa hetuto vipariṇāmadukkhaṃ, idaṃ vipariṇāmadukkhaṃ anveti.

Mātumaraṇanti mātuyā maraṇaṃ. Pitumaraṇanti pituno maraṇaṃ. Bhātumaraṇanti jeṭṭhakaniṭṭhabhātūnaṃ maraṇaṃ. Bhaginimaraṇanti jeṭṭhakaniṭṭhabhaginīnaṃ maraṇaṃ. Puttamaraṇanti puttānaṃ maraṇaṃ. Dhītumaraṇanti dhītūnaṃ maraṇaṃ. Ñātibyasanaṃ dukkhanti ñātīnaṃ byasanaṃ, corarogabhayādīhi ñātikkhayo, ñātivināsoti attho. Tena ñātibyasanena phuṭṭhassa ajjhotthaṭassa abhibhūtassa uppannaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ, taṃ ñātibyasanaṃ dukkhaṃ anveti. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo, bhogavināsoti attho. Vuttanayena taṃ bhogabyasanaṃ dukkhaṃ anveti. Rogabyasananti rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, vuttanayena taṃ rogabyasanaṃ dukkhaṃ anveti. Sīlabyasanaṃ dukkhanti sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Vuttanayena taṃ sīlabyasanaṃ dukkhaṃ anveti. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ, vuttanayena taṃ diṭṭhibyasanaṃ dukkhaṃ anveti. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Yathāti opamme. Bhinnaṃ nāvanti sithilabandhanaṃ nāvaṃ, jajjarībhūtaṃ vā padarugghāṭimaṃ vā. Dakamesinti udakadāyiṃ udakappavesaniṃ. Tato tato udakaṃ anvetīti tato tato bhinnaṭṭhānato udakaṃ pavisati. Puratopīti nāvāya purimabhāgatopi. Pacchatopīti tassā pacchimabhāgatopi. Heṭṭhatopīti adhobhāgatopi. Passatopīti ubhayapassatopi. Yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena veditabbaṃ.

Tasmā kāyagatāsatiādibhāvanāya jantu, sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjeyya. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso garukaṃ nāvaṃ udakaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya pāraṃ gaccheyya, evamevaṃ attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya. Sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Tasmāti yasmā jātiādikaṃ dukkhaṃ etaṃ puggalaṃ anveti, tasmā. Taṃkāraṇā taṃhetūtiādīsupi eseva nayo. Yasmā vuttappakāradukkhaṃ etaṃ anveti, taṃhetu. Yasmā anveti tappaccayā, yasmā anveti taṃnidānanti evaṃ padayojanā kātabbā. Hetūtiādīni kāraṇavevacanāni. Kāraṇañhi tena tassa phalaṃ hinoti pavattatīti hetu. Taṃ taṃ paṭicca phalaṃ eti pavattatīti paccayo. ‘‘Handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ.

‘‘Taṃkāraṇāti akāraṇanikkāraṇapaṭisedho. Taṃhetūti ahetumahābhūtahetupaṭisedho. Tappaccayāti appaccayena saddhiṃ asādhāraṇapaccayapaṭisedho. Taṃnidānāti anidānena saha āgamādhigamanidānapaṭisedho’’ti evameke vaṇṇayanti. Etaṃ ādīnavaṃ sampassamānoti etaṃ vuttappakāraṃ upaddavaṃ vipassanāñāṇena sammā passamāno dakkhamāno.

Sadāti mūlapadaṃ. Puna sadāti atthapadaṃ. Sadāti sabbadivase. Sabbadāti sabbasmiṃ kāle. Sabbakālanti pubbaṇhādisabbakālaṃ. Niccakālanti divase divase. Dhuvakālanti abbocchinnakālaṃ. Satatanti nirantaraṃ. Samitanti ekībhūtaṃ. Abbokiṇṇanti aññena asammissaṃ. Poṅkhānupoṅkhanti paṭipāṭiyā ghaṭitaṃ ‘‘poṅkhānupoṅkhaṃ avirādhitaṃ upaṭṭhātī’’tiādīsu (saṃ. ni. 5.1115) viya. Udakūmikajātanti nibbattaudakaūmitaraṅgaṃ viya. Avīcīti aviraḷaṃ. Santatīti anupacchinnaṃ. Sahitanti ghaṭitaṃ ekībhūtaṃ vā ‘‘sahitaṃ me, asahitaṃ te’’tiādīsu (dī. ni. 1.202) viya. Phassitanti phusitaṃ ‘‘nivāte phusitaggale’’tiādīsu viya. Purebhattaṃ pacchābhattanti dve padāni divākālavibhāgavasena. Purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmanti tīṇi rattivibhāgavasena. Kāḷe juṇheti aḍḍhamāsavasena. Vasse…pe… gimheti tīṇi utuvasena. Purime vayokhandhe…pe… pacchime vayokhandheti tīṇi vayovibhāgavasena vuttānīti ñātabbaṃ.

Satoti catūhi kāraṇehi sato. ‘‘Kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato’’tiādīni ‘‘evaṃ samucchedato kāme parivajjeyyā’’ti pariyosānāni vuttatthāneva. Api ca sattattā satoti tīsu vatthūsu sattabhāvena vā tayo kilese paṭikkamāpetuṃ sattibhāvena vā satattā sato. Santattāti kilesopakkilese palāpetvā ṭhānena ca ārammaṇena ca pamocetvā santattā sato. Samitattāti iṭṭhaphaladāyakapuññena ca aniṭṭhaphaladāyakapāpena ca samitattā sato. Santadhammasamannāgatoti sappurisadhamme bhajanato buddhādiariyapuggale sevanato santadhammasamannāgatattā sato.

Vatthukāme parijānitvāti ete vuttappakāre tebhūmake vatthukāme tīraṇapariññāya jānitvā. Pahāyāti kilesakāme pahānapariññāya pariccajitvā. Pajahitvāti chaḍḍetvā. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho taṃ vinodetvā taritvā vijjhitvā nīharitvā. Kiṃ balibaddamiva patodenāti? Na hi, atha kho taṃ byantiṃ karitvā vigatantaṃ karitvā. Yathāssa antopi nāvasissati, antamaso bhaṅgamattampi, tathā taṃ karitvā. Kathaṃ pana taṃ tathā katanti? Anabhāvaṃ gahetvā anu abhāvaṃ gametvā. Samucchedappahānena yathā samucchinnā hoti, tathā karitvāti vuttaṃ hoti. Esa nayo kāmacchandanīvaraṇādīsu.

Kāmoghantiādīsu pañcakāmaguṇikarāgo avasīdanaṭṭhena ‘‘kāmogho’’ti vuccati. Bhavoghoti rūpārūpabhavesu chandarāgo jhānanikanti ca. Diṭṭhoghoti sassatadiṭṭhādisahagatā bhave patthanāyeva, diṭṭhogho bhavoghe eva samodhānaṃ gacchati. Avijjogho catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasi karoto anuppanno ca kāmogho uppajjati, uppanno ca kāmogho saṃvaḍḍhati. Mahaggatadhamme assādato manasi karoto anuppanno ca bhavogho uppajjati, uppanno ca saṃvaḍḍhati. Tebhūmakadhammesu catuvipallāsapadaṭṭhānabhāvena anuppanno ca avijjogho uppajjati, uppanno ca saṃvaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

Appaṇihitavimokkhaṃ paṭipanno kāmoghaṃ, animittavimokkhaṃ paṭipanno bhavoghaṃ, suññatavimokkhaṃ paṭipanno avijjoghañca tareyya. Paṭhamamaggavasena tareyya, dutiyamaggavasena uttareyya, tatiyamaggavasena patareyya, catutthamaggavasena samatikkameyya, phalavasena vītivatteyyāti. Atha vā ‘‘kāmoghavasena tareyya, bhavoghavasena uttareyya, diṭṭhoghavasena patareyya, avijjoghavasena samatikkameyya, sabboghavasena vītivatteyyā’’ti evameke vaṇṇayanti.

Garukanti na sallahukaṃ. Bhārikanti bhārabhaṇḍaṃ ettha ṭhapayantīti bhārikaṃ. Udakaṃ sitvāti udakaṃ siñcitvā. Osiñcitvāti atirekaṃ siñcitvā. Chaḍḍetvāti pātetvā. Lahukāyāti sallahukāya. Khippanti sīghaṃ. Lahunti taṃkhaṇaṃ. Appakasirenevāti nidukkheneva. Pāraṃ vuccati amataṃ nibbānanti sakkāyaorato pārabhūtaṃ pāraṃ. Taṇhāvānato nikkhantaṃ nibbānaṃ kathīyati. Yosoti yo eso. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasamanti, tasmā ‘‘sabbasaṅkhārasamatho’’ti vuccati. Yasmā cetaṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarajjā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo, taṇhakkhayo, virāgo, nirodho’’ti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Pāraṃ gaccheyya nimittavasena ekato vuṭṭhānagotrabhuñāṇena nibbānapāraṃ pāpuṇeyya. Adhigaccheyya nimittapavattehi ubhatovuṭṭhānamaggañāṇena nibbānapāraṃ visesena pāpuṇeyya. Phuseyya nibbānārammaṇaphalacittavasena nibbānapāraṃ phuseyya. Sacchikareyya guṇavasena phusitvā paccavekkhaṇañāṇena nibbānapāraṃ paccakkhaṃ kareyya. Atha vā ‘‘paṭhamamaggena pāraṃ gaccheyya, dutiyena adhigaccheyya, tatiyena phuseyya, catutthena sacchi kareyyā’’ti evameke vaṇṇayanti. Yopi pāraṃ gantukāmoti yo koci vipassanāñāṇe ṭhito puggalo nibbānapāraṃ gantukāmo, sopi avassaṃ tattha gamissatīti pāragū. Vuttañhetaṃ – ‘‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehī’’tiādi. Pubbabhāge ajjhāsayavasena vipassanāyogena ca, sopi pāragū nāma. Yopi pāraṃ gacchatīti yopi maggasamaṅgī nibbānapāraṃ gacchati, sopi pāragū nāma. Yopi pāraṃ gatoti yopi maggena kiccaṃ niṭṭhāpetvā phale ṭhito nibbānapāraṅgato, sopi pāragū nāma.

Taṃ jinavacanena dassetuṃ ‘‘vuttampi hetaṃ bhagavatā – tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’tiādimāha. Abhiññāpāragūti adhigatena ñāṇena ñātapariññāya nibbānapāraṃ gantukāmo gacchati, gatoti pāragū. Pariññāpāragūti sabbadhammānaṃ tīraṇapariññāya samatikkamitvā vuttanayena pāragū. Pahānapāragūti samudayapakkhikānaṃ kilesānaṃ pahānapariññāya samatikkamitvā vuttanayena pāragū. Yo hi sabbadhammaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti. Tattha katamā ñātapariññā? Sabbadhammaṃ jānāti ‘‘ime ajjhattikā, ime bāhirā, idamassa lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānī’’ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā labbhamānavasena sabbadhammaṃ tīreti ‘‘aniccato dukkhato rogato’’tiādinā (saṃ. ni. 3.122), ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena dhammesu chandarāgaṃ pajahati, ayaṃ pahānapariññāti. Imā pariññāyo sandhāya ‘‘so abhiññāpāragū pariññāpāragū pahānapāragū’’ti āha.

Bhāvanāpāragūti bhāvanāya koṭiṃ patvā maggavasena nibbānapāraṃ gato. Sacchikiriyāpāragūti phalanibbānavasena sacchi kiriyāphalanibbānapāraṃ gato. Samāpattipāragūti aṭṭhannaṃ samāpattīnaṃ pāraṃ patto. Sabbadhammānanti pañcakkhandhādisabbadhammānaṃ. Sabbadukkhānanti jātidukkhādisabbadukkhānaṃ. Sabbakilesānanti kāyaduccaritādisabbakilesānaṃ. Ariyamaggānanti sotāpattimaggādicatunnaṃ ariyamaggānaṃ. Nirodhassāti nibbānassa. Sabbasamāpattīnanti sabbāsampi aṭṭhannaṃ rūpārūpasamāpattīnaṃ. Soti so ariyo. Vasippattoti vasībhāvappatto. Atha vā kantabhāvaṃ issariyabhāvaṃ nipphannabhāvaṃ patto. Pāramippattoti pāramīti avasānaṃ niṭṭhānaṃ, uttamabhāvaṃ vā taṃ patto. Kattha pattoti āha ‘‘ariyasmiṃ sīlasmi’’ntiādi. Tattha ariyasmiṃ sīlasminti niddose sīlasmiṃ. Ariyasmiṃ samādhisminti niddose samādhismiṃ. Ariyāya paññāyāti niddosāya paññāya. Ariyāya vimuttiyāti niddosāya phalavimuttiyā. Purimena vācākammantājīvā gahitā, dutiyena vāyāmasatisamādhayo gahitā, tatiyena vitakkasammādiṭṭhiyo gahitā, catutthena taṃsampayuttā sesadhammā gahitāti veditabbā.

Antagatoti maggena saṅkhāralokantaṃ gato. Antappattoti tameva lokantaṃ phalena patto. Koṭigatoti maggena saṅkhārakoṭiṃ gato. Koṭippattoti tameva koṭiṃ phalena patto. Pariyantagatoti maggena khandhāyatanādilokapariyantaṃ paricchedaṃ parivaṭumaṃ katvā gato. Pariyantappattoti tameva lokaṃ phalena pariyantaṃ katvā patto. Vosānagatoti maggena avasānaṃ gato. Vosānappattoti phalena avasānaṃ patto. Tāṇagatoti maggena tāyanaṃ gato. Tāṇappattoti phalena tāyanaṃ patto. Leṇagatoti maggena nilīyanaṃ gato. Leṇappattoti taṃ phalena nilīyanaṃ patto. Saraṇagatoti maggena patiṭṭhaṃ gato. Saraṇappattoti phalena saraṇaṃ patto. Abhayagatoti maggena nibbhayaṃ gato. Abhayappattoti phalena nibbhayaṃ nibbānaṃ patto. Accutagatoti cutivirahitaṃ nibbānaṃ maggena gato. Accutappattoti taṃ phalena patto. Amatagatoti maraṇarahitaṃ nibbānaṃ maggena gato. Amatappattoti taṃ phalena patto. Nibbānagatoti taṇhāvānato nikkhantaṃ nibbānaṃ maggena gato. Nibbānappattoti tameva phalena patto. So vuṭṭhavāsoti so arahā dasasu ariyavāsesu vasi parivasi vuṭṭho vuṭṭhāti ca vuṭṭhavāso. Ciṇṇacaraṇoti sīlena saha aṭṭhasu samāpattīsu ciṇṇavasīti ciṇṇacaraṇo. Gataddhoti saṃsāraddhānaṃ atikkanto. Gatadisoti supinantenapi agatapubbaṃ nibbānadisaṃ gato. Gatakoṭikoti anupādisesanibbānakoṭiṃ gato hutvā ṭhito. Pālitabrahmacariyoti rakkhitabrahmacariyo. Uttamadiṭṭhippattoti uttamaṃ sammādiṭṭhiṃ patto. Paṭividdhākuppoti akuppaṃ acalanaṃ arahattaphalaṃ paṭivijjhitvā ṭhito. Sacchikatanirodhoti nirodhaṃ nibbānaṃ sacchikatvā ṭhito.

Dukkhaṃ tassa pariññātanti tividhaṃ dukkhaṃ tena samatikkamitvā paricchinnaṃ. Abhiññeyyanti sabhāvalakkhaṇāvabodhavasena sobhanena ākārena jānitabbaṃ. Abhiññātanti adhikena ñāṇena ñātaṃ. Pariññeyyanti sāmaññalakkhaṇāvabodhavasena kiccasamāpannavasena ca byāpitvā parijānitabbaṃ. Pariññātanti samantato ñātaṃ. Bhāvetabbanti vaḍḍhetabbaṃ. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā cāti.

Ukkhittapalighoti ettha palighoti vaṭṭamūlikā avijjā. Ayañhi dukkhipanaṭṭhena ‘‘paligho’’ti vuccati. Tenesa tassā ukkhittattā ‘‘ukkhittapaligho’’ti vutto. Saṃkiṇṇaparikhoti parikhā vuccati punabbhavadāyako bhavesu jāyanavasena ceva saṃsaraṇavasena ca ‘‘jātisaṃsāro’’ti laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā ‘‘parikhā’’ti vuccati. Tenesa tassā saṃkiṇṇattā vikiṇṇattā ‘‘saṃkiṇṇaparikho’’ti vutto. Abbūḷhesikoti esikāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena ‘‘esikā’’ti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā ‘‘abbūḷhesiko’’ti vuccati. Niraggaḷoti aggaḷaṃ vuccanti orambhāgajanakāni kāmabhave uppattipaccayāni orambhāgiyāni. Etāni hi mahākavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā ‘‘aggaḷa’’nti vuccanti. Tenesa tesaṃ niraggaḷattā bhinnattā ‘‘niraggaḷo’’ti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti pātitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā oropitā assāti pannabhāro. Api ca idha mānabhārasseva oropitattā ‘‘pannabhāro’’ti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānayogeneva visaṃyuttattā ‘‘visaṃyutto’’ti adhippeto.

Ettāvatā therena maggena kilese khepetvā nirodhasayanavaragatassa khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharaṇakālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ icchā uppajjeyya ‘‘yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati. Coranagaraṃ anagaraṃ karissāmī’’ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikhaṃ saṃkiritvā nagarasobhanatthāya ussāpite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā uparipāsādamāruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti ‘‘yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇehi aṭṭhanavutirogehi pañcavīsatimahabbhayehi ca parimuccanaṃ natthī’’ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā paññātiṇhakhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ chinditvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghoṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhārapākāraṃ bhindanto jātisaṃsāraparikhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagaraṃ pavisitvā uparipāsāde surasabhojanaṃ bhuñjanto viya nibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. Vuttañhetaṃ bhagavatā (a. ni. 5.71) –

‘‘Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

‘‘Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha, bhikkhave, bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti…pe… evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.

‘‘Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti…pe… evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

‘‘Kathañca, bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti…pe… evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti (a. ni. 5.71).

‘‘Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti ‘idaṃnissitaṃ tathāgatassa viññāṇa’’’nti (ma. ni. 1.246).

Pañcaṅgavippahīnoti kāmacchandādipañcaṅgāni vividhehi upāyehi pajahitvā ṭhito. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, āvuso, bhikkhu pañcaṅgavippahīno hotī’’ti (dī. ni. 3.348, 360).

Chaḷaṅgasamannāgatoti channaṃ aṅgānaṃ pūretvā chasu dvāresu rūpādiārammaṇe paṭighānunayaṃ vajjetvā upekkhāvasena sato sampajāno hutvā viharaṇavasena chaḷaṅgāni pūretvā paripuṇṇaṃ katvā ṭhitattā ‘‘chaḷaṅgasamannāgato’’ti vutto. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotī’’ti (dī. ni. 3.348, 360).

Ekārakkhoti satiārakkhena eko uttamo ārakkho assāti ekārakkho. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato viharati. Evaṃ kho, āvuso, bhikkhu ekārakkho hotī’’ti (dī. ni. 3.348, 360).

Caturāpassenoti paññāya paṭisevanaparivajjanavinodanapajahanānaṃ vasena catunnaṃ apassayānaṃ ito cito ca aparivattamānānaṃ vasena caturāpasseno, tesaṃ pāpuṇitvā ṭhito. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti, saṅkhāyekaṃ pajahatī’’tiādinā (dī. ni. 3.348, 360) nayena vitthāretabbaṃ.

Paṇunnapaccekasaccoti ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni paṇunnāni nihaṭāni pahīnāni assāti paṇunnapaccekasacco.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Kevalīti paripuṇṇo. Vusitavāti vusitabrahmacariyo, garusaṃvāse ariyamaggepi dasasu ariyavāsesupi vusitavanto. Uttamapurisoti khīṇakilesattā visesapuriso ājaññapuriso. Paramapurisoti uttamapuriso, paramaṃ vā paṭilābhaṃ pattattā uttamaṃ pattabbaṃ arahattapaṭilābhaṃ patto anuttarapuññakkhettabhūto uttamapuriso, tenevatthena paramapuriso. Anuttaraṃ samāpattiṃ samāpajjituṃ amataṃ paṭilābhaṃ pattattā paramapattippatto. Atha vā ‘‘gharāvāse ādīnavaṃ sañjānitvā sāsanapavisanavasena uttamapuriso. Attabhāve ādīnavaṃ sañjānitvā vipassanāpavisanavasena paramapuriso. Kilese ādīnavaṃ sañjānitvā ariyabhūmantaraṃ paviṭṭho paramapattippattoti evameke vaṇṇayanti.

Nevācinatīti kusalākusalānaṃ pahīnattā tesaṃ vipākaṃ na vaḍḍheti. Nāpacinatīti phale ṭhitattā na viddhaṃseti. Apacinitvā ṭhitoti paṭippassaddhipahāne ṭhitattā kilese viddhaṃsetvā ṭhito. Ito paraṃ tīhipi padehi maggaphalavaseneva yojetabbaṃ. Neva pajahatīti pahātabbābhāvena kilese na pajahati. Na upādiyatīti taṇhāmānadiṭṭhīhi gahetabbābhāvato tehi na gaṇhāti. Pajahitvā ṭhitoti cajitvā ṭhito. Neva saṃsibbatīti taṇhāvasena neva saṃsibbati. Na ussinetīti mānavasena na ukkaṃsati. Visinitvā ṭhitoti taṇhāsaṃsīvanaṃ akatvā ṭhitoti evameke vaṇṇayanti. Neva vidhūpetīti kilesaggiṃ na nibbāpeti. Na sandhūpetīti kilesaggiṃ na jālāpeti. Vidhūpetvā ṭhitoti taṃ nibbāpetvā ṭhito.

Asekkhena sīlakkhandhenāti sikkhitabbābhāvena asekkhena vācākammantājīvasīlakkhandhena sīlarāsinā samannāgatattā ṭhito, aparihīnabhāvena ṭhito. Samādhikkhandhenāti vāyāmasatīhi sampayuttena samādhinā. Vimuttikkhandhenāti phalavimuttisampayuttakkhandhena. Vimuttiñāṇadassanakkhandhenāti paccavekkhaṇañāṇena. Saccaṃ sampaṭipādiyitvāti catuariyasaccaṃ sabhāvavasena sakasantāne sampādiyitvā paṭivijjhitvā ṭhito. Ejaṃ samatikkamitvāti kampanataṇhaṃ atikkamitvā. Kilesagginti rāgādikilesaggiṃ. Pariyādiyitvāti khepetvā nibbāpetvā. Aparigamanatāyāti saṃsāre agamanabhāvena punāgamanābhāvenāti attho. Kaṭaṃ samādāyāti jayaggāhaṃ gahetvā. Muttipaṭisevanatāyāti sabbakilesehi muccitvā rūpādiārammaṇasevanavasena. Atha vā sabbakilesehi muttaphalasamāpattisevanavasena. Mettāya pārisuddhiyāti upakkilesamuttāya parisuddhabhāve ṭhitāya mettāya ṭhito. Karuṇādīsupi eseva nayo.

Accantapārisuddhiyāti atikkantaparisuddhabhāvena parisuddhiyā antaṃ pāpuṇitvā ṭhito. Atammayatāyāti taṇhādiṭṭhimānā ‘‘tammayā’’ti vuccanti. Tesaṃ abhāvo atammayatā, tāya taṇhādiṭṭhimānavirahitatāya ṭhito. Vuttañhetaṃ –

‘‘So tādiso lokavidū sumedho, sabbesu dhammesu atammayo munī’’ti (a. ni. 3.40). Etthāpi taṇhāmānadiṭṭhivirahitoti attho. Vimuttattāti sabbakilesehi muttabhāvena. Santussitattāti yathālābhayathābalayathāsāruppasantosavasena santuṭṭhabhāvena ṭhito.

Khandhapariyanteti ekacatupañcakkhandhānaṃ tīhi pariññaggīhi jhāpetvā ante avasāne ṭhito, natthi etassa antoti vā pariyantaṃ, tasmiṃ pariyante. Dhātupariyantādīsupi eseva nayo. Ayaṃ pana viseso – dhātupariyanteti aṭṭhārasannaṃ dhātūnaṃ pariyante. Āyatanapariyanteti dvādasannaṃ āyatanānaṃ. Gatipariyanteti nirayādipañcannaṃ gatīnaṃ. Upapattipariyanteti sugatiduggatīsu nibbattiyā. Paṭisandhipariyanteti kāmarūpārūpabhavesu paṭisandhiyā. Bhavapariyanteti ekavokāracatupañcasaññāasaññānevasaññānāsaññākāmarūpaarūpabhavānaṃ. Saṃsārapariyanteti khandhadhātuāyatanānaṃ abbocchinnapavattiyā. Vaṭṭapariyanteti kammavipākakilesavaṭṭānaṃ pariyante. Antime bhaveti avasāne upapattibhave. Antime samussaye ṭhitoti avasāne samussaye sarīre ṭhito. Antimadehadharoti antimaṃ avasānadehaṃ sarīraṃ dhāretīti antimadehadharo. Arahāti ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahā.

Tassāyaṃ pacchimakoti tassa khīṇāsavassa ayaṃ samussayo attabhāvo avasāno. Carimoti appo mando carimo ālopo, carimaṃ kabaḷaṃ viya. Puna paṭisandhiyā natthibhāvaṃ sandhāya ‘‘jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti āha. Jananaṃ jāti, maranti tenāti maraṇaṃ, khandhādīnaṃ abbocchinnā saṃsārapavatti ca tassa khīṇāsavassa puna natthīti vuttaṃ gāthaṃ nigamento āha tenāha bhagavā

‘‘Tasmā jantu…pe… nāvaṃ sitvāva pāragū’’ti.

Imasmiṃ sutte yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena gahetabbaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kāmasuttaniddesavaṇṇanā niṭṭhitā.

2. Guhaṭṭhakasuttaniddesavaṇṇanā

7. Dutiye sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato ‘‘guhā’’ti vuccati. Bahunābhichannoti bahunā rāgādikilesajātena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccati kāmaguṇo. Ettha hi devamanussā muyhanti tesu ajjhogāḷhā hutvā; etena bāhirabandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādivivekā dūre, anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyāti yasmā loke kāmā suppahāyā na honti, tasmāti vuttaṃ hoti.

Sattoti hi kho vuttanti ‘‘satto, naro, mānavo’’ti evamādinā nayena kathitoyeva. Guhā tāva vattabbāti guhā tāva kathetabbā. Kāyoti vātiādīsu ayaṃ tāva padayojanā – kāyo iti vā guhā iti vā…pe… kumbho iti vāti. Tattha kāyoti ‘‘kucchitānaṃ āyoti kāyo’’tiādinā heṭṭhā satipaṭṭhānakathāyaṃ vuttoyeva. Rāgādivāḷānaṃ vasanokāsaṭṭhena guhā, ‘‘paṭicchādanaṭṭhenā’’tipi eke. ‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsaya’’ntiādīsu (dha. pa. 37) viya. Rāgādīhi jhāpanaṭṭhena deho ‘‘te hitvā mānusaṃ deha’’ntiādīsu (dī. ni. 2.332 thokaṃ visadisaṃ) viya. Pamattakaraṇaṭṭhena sandeho ‘‘bhijjati pūtisandeho, maraṇantañhi jīvita’’ntiādīsu (dha. pa. 148) viya. Saṃsāre sañcaraṇaṭṭhena nāvā ‘‘siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessatī’’tiādīsu (dha. pa. 369) viya. Iriyāpathassa atthibhāvaṭṭhena ratho ‘‘ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 5.4) viya. Accuggataṭṭhena dhajo ‘‘dhajo rathassa paññāṇa’’ntiādīsu (jā. 2.22.1841) viya.

Kimikulānaṃ āvāsabhāvena vammiko ‘‘vammikoti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacana’’ntiādīsu (ma. ni. 1.251) viya. Yatheva hi bāhirako vammiko, vamati vantako vantussayo vantasinehasambaddhoti catūhi kāraṇehi ‘‘vammiko’’ti vuccati. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakehi ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirīyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi ‘‘akkhimhā aggigūthako’’tiādinā nayena nānappakāraṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nahārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55-57) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā nipatanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ‘‘ayaṃ gopitarakkhito maṇḍitapasādito mahānubhāvānaṃ kāyo’’ti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nahārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāmatā nipatanti. Iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti ‘‘vammiko’’ti saṅkhaṃ gato.

Manāpāmanāpapatanaṭṭhena nagaraṃ ‘‘sakkāyanagara’’ntiādīsu viya. Rogādīnaṃ nīḷabhāvena kulāvakabhāvena nīḷaṃ ‘‘roganīḷaṃ pabhaṅgura’’ntiādīsu (dha. pa. 148) viya. Paṭisandhiyā nivāsagehaṭṭhena kuṭi ‘‘pañcadvārāyaṃ kuṭikāyaṃ pasakkiyā’’tiādīsu (theragā. 125) viya. Pūtibhāvena gaṇḍo ‘‘rogoti bhikkhave, gaṇḍoti bhikkhave, salloti bhikkhave, kāyassetaṃ adhivacana’’ntiādīsu (a. ni. 9.15) viya. Bhijjanaṭṭhena kumbho ‘‘kumbhūpamaṃ kāyamimaṃ viditvā’’tiādīsu (dha. pa. 40) viya. Kāyassetaṃ adhivacananti etaṃ vuttappakāraṃ catumahābhūtamayassa kucchitadhammānaṃ āyassa adhivacanaṃ, kathananti attho. Guhāyanti sarīrasmiṃ. Sattoti allīno. Visattoti vaṇṇarāgādivasena vividho allīno. Saṇṭhānarāgavasena āsatto. Tattheva ‘‘subhaṃ sukha’’nti gahaṇavasena laggo. Attaggahaṇavasena laggito. Palibuddhoti phassarāgavasena amuñcitvā ṭhito. Bhittikhileti bhittiyaṃ ākoṭitakhāṇuke. Nāgadanteti tatheva hatthidantasadise vaṅkadaṇḍake. Sattanti bhittikhile laggaṃ. Visattanti nāgadante laggaṃ. Āsattanti cīvaravaṃse laggaṃ. Lagganti cīvararajjuyā laggaṃ. Laggitanti pīṭhapāde laggaṃ. Palibuddhanti mañcapāde lagganti evamādinā nayena yojetabbaṃ.

Lagganādhivacananti visesena allīyanakathanaṃ. Channoti vuttappakārehi kilesehi chādito. Punappunaṃ uppattivasena uparūpari channoti ucchanno. Āvutoti āvarito. Nivutoti vārito. Ophutoti avattharitvā chādito. Pihitoti bhājanena ukkhalimukhaṃ viya paliguṇṭhito. Paṭicchannoti āvaṭo. Paṭikujjitoti adhomukhaṃ ṭhapito. Tattha tiṇapaṇṇādīhi chāditaṃ viya channo. Ucchanno nadiṃ āvaraṇasetu viya. Āvuto janasañcaraṇamaggāvaraṇaṃ viya.

Vinibaddho mānavasenāti nānāvidhena mānātimānavasena nānāvidhe ārammaṇe baddho hutvā tiṭṭhati. Parāmaṭṭho diṭṭhivasenāti dvāsaṭṭhidiṭṭhīnaṃ vasena parāmaṭṭho āmasitvā gahito. Vikkhepagato uddhaccavasenāti ārammaṇe asantiṭṭhanavasena cittavikkhepaṃ patto upagato. Aniṭṭhaṅgato vicikicchāvasenāti ratanattayādīsu kaṅkhāsaṅkhātāya vicikicchāya vasena sanniṭṭhānaṃ appatto. Thāmagato anusayavasenāti dunnīharaṇaappahīnānusayavasena thirabhāvaṃ patto upagato hutvā tiṭṭhati.

Rūpūpayanti taṇhādiṭṭhūpayavasena rūpaṃ upagantvā ārammaṇaṃ katvā. Viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatīti tasmiṃ ārammaṇe rūpārammaṇaṃ viññāṇaṃ tiṭṭhantaṃ tiṭṭhati. Rūpārammaṇaṃ rūpapatiṭṭhanti rūpameva ārammaṇaṃ ālambitvā rūpameva patiṭṭhaṃ katvā. Nandūpasecananti sappītikataṇhodakena āsittaṃ viññāṇaṃ. Vuddhinti vuddhibhāvaṃ. Virūḷhinti javanavasena uparito virūḷhibhāvaṃ. Vepullanti tadārammaṇavasena vepullaṃ.

Atthi rāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ. Sabbattha vā purimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Tattha purimasuttaṃ rūpādiārammaṇalagganavasena vuttaṃ, dutiyasuttaṃ tadevārammaṇaṃ abhinandanavasena vuttaṃ, tatiyaṃ viññāṇapatiṭṭhānavasena vuttaṃ, catutthaṃ catubbidhaāhāravasena, kusalākusalaviññāṇapatiṭṭhānavasena vuttanti ñātabbaṃ.

Yebhuyyenāti pāyena. Muyhantīti mohaṃ āpajjanti. Sammuyhantīti visesena muyhanti. Sampamuyhantīti sabbākārena muyhanti. Atha vā rūpārammaṇaṃ paṭicca muyhanti, saddārammaṇaṃ paṭicca sammuyhanti, mutārammaṇaṃ paṭicca sampamuyhanti. Avijjāya andhīkatāti aṭṭhasu ṭhānesu aññāṇāya avijjāya andhīkatā. ‘‘Gatā’’ti vā pāṭho, andhabhāvaṃ upagatāti attho. Pagāḷhoti paviṭṭho. Ogāḷhoti heṭṭhābhāgaṃ paviṭṭho. Ajjhogāḷhoti adhiogāhitvā avattharitvā visesena paviṭṭho nimuggoti adhomukhaṃ hutvā paviṭṭho. Atha vā dassanasaṃsaggena ogāḷho. Savanasaṃsaggena ajjhogāḷho. Vacanasaṃsaggena nimuggo. Sappurisasaṃsaggavirahito vā ogāḷho. Saddhammasevanavirahito vā ajjhogāḷho. Dhammānudhammapaṭipattivirahito vā nimuggo.

Vivekāti vivitti, viviccanaṃ vā viveko. Tayoti gaṇanaparicchedo. Kāyavivekoti kāyena vivitti, vinā apasakkanaṃ. Cittavivekādīsupi eseva nayo. Idha bhikkhūti imasmiṃ sāsane. Saṃsāre bhayaṃ ikkhanato bhikkhu. Vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva hi sandhāya vibhaṅge ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta’’nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametamadhivacanaṃ. Tenāha –

‘‘Senāsananti mañcopi senāsanaṃ, pīṭhampi… bhisipi… bibbohanampi… vihāropi… aḍḍhayogopi… pāsādopi… aṭṭopi… māḷopi… leṇampi… guhāpi… rukkhamūlampi… veḷugumbopi… yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527).

Api ca vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bibbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamanti, idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento ‘‘araññaṃ rukkhamūla’’ntiādimāha. Tattha araññanti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) idaṃ bhikkhunīnaṃ vasena āgataṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese (visuddhi. 1.31) vuttaṃ. Rukkhamūlanti yaṃkiñci santacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ ‘‘nadītumba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālukā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālukaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ.

Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ yattha na kasanti na vapanti. Tenevāha ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi (vibha. 531). Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Sabbametaṃ sandhāya vuttaṃ ‘‘kāyena vivitto viharatī’’tiādi. Eko caṅkamaṃ adhiṭṭhāti pavattayatīti vuttaṃ hoti. Iriyatīti iriyāpathaṃ vattayati. Vattatīti iriyāpathavuttiṃ uppādeti. Pāletīti iriyāpathaṃ rakkhati. Yapetīti yapayati. Yāpetīti yāpayati.

Paṭhamaṃ jhānaṃ samāpannassāti kusalajjhānasamaṅgissa. Nīvaraṇehi cittaṃ vivittanti upacārena nīvaraṇehi vivittampi samānaṃ antoappanāyaṃ suṭṭhu vivittaṃ nāma hotīti dassetuṃ ‘‘paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hotī’’ti vuttaṃ. Eseva nayo vitakkavicārapītisukhadukkhehi dutiyatatiyacatutthajjhānāni samāpannānanti. Rūpasaññāyāti kusalavipākakiriyavasena pañcadasannaṃ rūpāvacarajjhānānaṃ saññāya. Paṭighasaññāyāti cakkhurūpādisaṅghaṭṭanena uppannāya kusalākusalavipākavasena dvipañcaviññāṇasaṅkhātāya paṭighasaññāya ca. Nānattasaññāyāti nānārammaṇe pavattāya catucattālīsakāmāvacarasaññāya ca cittaṃ vivittaṃ hoti suññaṃ hoti.

Ākāsānañcāyatanaṃ samāpannassāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ, kasiṇugghāṭimākāsārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākāsānañcāyatanaṃ samāpannassa kusalakiriyajhānaṃ samāpannassa. Rūpasaññāyāti saññāsīsena rūpāvacarajjhānato ceva tadārammaṇato ca. Rūpāvacarajjhānampi hi ‘‘rūpa’’nti vuccati ‘‘rūpī rūpāni passatī’’tiādīsu (paṭi. ma. 1.209), tassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsupi (paṭi. ma. 1.209). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpe saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Etāya kusalavipākakiriyāvasena pañcadasavidhāya jhānasaṅkhātāya rūpasaññāya. Etāya ca pathavīkasiṇādivasena aṭṭhavidhāya ārammaṇasaṅkhātāya rūpasaññāya.

Paṭighasaññāyāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – ‘‘tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo’’ti (vibha. 603). Tā kusalavipākā pañca akusalavipākā pañcāti etāya paṭighasaññāya.

Nānattasaññāyāti nānatte gocare pavattāya saññāya, nānattāya vā saññāya. Yathāha – ‘‘tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo’’ti (vibha. 604) evaṃ vibhaṅge vibhajitvā vuttā. Tā idha adhippetā. Asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cesā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuttā, tāya nānattasaññāya.

Cittaṃ vivittaṃ hotīti ākāsānañcāyatanaṃ samāpannassa rūpasaññāpaṭighasaññānānattasaññāsaṅkhātāhi saññāhi jhānacittaṃ vivittaṃ hoti vinā hoti apasakkanaṃ hoti. Viññāṇañcāyatananti etadeva viññāṇaṃ adhiṭṭhānaṭṭhena āyatanamassāti viññāṇañcāyatanaṃ, ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Taṃ jhānaṃ samāpannassa vuttappakārāya ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti.

Ākiñcaññāyatananti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatanamassāti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇāpagamārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākiñcaññāyatanaṃ samāpannassa tāya viññāṇañcāyatanasaññāya cittaṃ vivittaṃ.

Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ ‘‘nevasaññānāsaññāyatana’’nti vuccati, yathāpaṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge (vibha. 620) ‘‘nevasaññīnāsaññī’’ti uddharitvā taññeva ‘‘ākiñcaññāyatanaṃ santato manasi karoti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī’’ti vuttaṃ. Tattha santato manasi karotīti ‘‘santovatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā vasatī’’ti evaṃ santārammaṇatāya naṃ ‘‘santā’’ti manasi karoti. Taṃ nevasaññānāsaññāyatanaṃ appetvā nisinnassa tāya ākiñcaññāyatanasaññāya jhānacittaṃ suññaṃ hoti.

Sotāpannassāti sotāpattiphalaṃ pattassa. Sakkāyadiṭṭhiyāti vīsativatthukāya sakkāyadiṭṭhiyā. Vicikicchāyāti aṭṭhasu ṭhānesu kaṅkhāya. Sīlabbataparāmāsāti ‘‘sīlena suddhi, vatena suddhī’’ti parāmasitvā uppajjanakadiṭṭhi. Diṭṭhānusayāti appahīnaṭṭhena santāne anusayakā diṭṭhānusayā. Tathā vicikicchānusayā. Tadekaṭṭhehi cāti tehi sakkāyadiṭṭhiādīhi ekato ṭhitehi ca. Upatāpenti vibādhenti cāti kilesā, tehi sakkāyadiṭṭhiyādikilesehi cittaṃ vivittaṃ suññaṃ hoti. Ettha ‘‘tadekaṭṭha’’nti duvidhaṃ ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Apāyagamanīyā hi kilesā yāva sotāpattimaggena na pahīyanti, tāva diṭṭhivicikicchāhi saha ekasmiṃ puggale ṭhitāti pahānekaṭṭhā. Dasasu hi kilesesu idha diṭṭhivicikicchā eva āgatā. Anusayesu diṭṭhānusayavicikicchānusayā āgatā. Sesā pana apāyagamanīyo lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti aṭṭha kilesā diṭṭhivicikicchāhi saha pahānekaṭṭhā hutvā dvīhi anusayehi saddhiṃ sotāpattimaggena pahīyanti. Rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha vicikicchā pahīnā, diṭṭhānusayavicikicchānusayehi saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti. Sahajekaṭṭhā pana diṭṭhiyā saha vicikicchāya ca saha ekekasmiṃ citte ṭhitā avasesakilesā.

Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsahagatañcāti pañca cittāni pahīyanti. Tattha dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, vicikicchāsahagatacitte pahīyamāne tena sahajāto moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Tehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ hotīti maggacittaṃ viviccati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ suññaṃ hotīti attho.

Sakadāgāmissa oḷārikā kāmarāgasaññojanāti oḷārikabhūtā kāyadvāre vītikkamassa paccayabhāvena thūlabhūtā methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti ‘‘saññojana’’nti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti ‘‘paṭigha’’nti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti sukhumabhūtā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayāti appahīnaṭṭhena santāne anusayanavasena sukhumabhūtā kāmarāgapaṭighānusayā. Tadekaṭṭhehi cāti vuttatthehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ suññaṃ hoti.

Arahatoti kilesārīnaṃ hatattā ‘‘arahā’’ti laddhanāmassa. Rūparāgāti rūpabhave chandarāgā. Arūparāgāti arūpabhave chandarāgā. Mānāti arahattamaggavajjhā mānā eva. Tathā uddhaccaavijjāmānānusayādayo arahattamaggavajjhā. Etesu uṇṇatilakkhaṇo māno. Avūpasamalakkhaṇaṃ uddhaccaṃ. Andhabhāvalakkhaṇā avijjā. Rūparāgaarūparāgavasena pavattā bhavarāgānusayā. Tadekaṭṭhehi cāti tehi ekato ṭhitehi ca kilesehi. Bahiddhā ca sabbanimittehīti ajjhattacittasantāne akusalakkhandhe upādāya ‘‘bahiddhā’’ti saṅkhaṃ gatehi ajjhattaṃ muñcitvā bahiddhā pavattehi sabbasaṅkhāranimittehi maggacittaṃ viviccati vinā hoti apasakkati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ hoti.

Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti, dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Cittavivekoti mahaggatalokuttaracittānaṃ kilesehi suññabhāvo, tucchabhāvoti attho.

Upadhivivekoti kilesakkhandhaabhisaṅkhārasaṅkhātānaṃ upadhīnaṃ suññabhāvo. Upadhiṃ tāva dassetuṃ ‘‘upadhi vuccanti kilesā cā’’tiādimāha. Rāgādayo yassa uppajjanti, taṃ upatāpenti vibādhentīti kilesā ca. Upādānagocarā rūpādayo pañcakkhandhā ca. Upādānasambhūtā puññāpuññaāneñjābhisaṅkhārā ca. Amatanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsārayonigatiupapattiviññāṇaṭṭhitisattāvāsesu saṃsibbati vinatīti taṇhā ‘‘vāna’’nti vuccati, taṃ tattha natthīti nibbānaṃ. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikāya apagatasarīrānaṃ. Nekkhammābhiratānanti nekkhamme kāmādito nikkhante paṭhamajjhānādike abhiratānaṃ tanninnānaṃ. Paramavodānappattānanti uttamaparisuddhabhāvaphalaṃ pāpuṇitvā ṭhitānaṃ. ‘‘Upakkilesābhāvena parisuddhacittānaṃ, kilesehi muttabhāvena paramavodānappattānaṃ. Vikkhambhanappahānena parisuddhacittānaṃ, samucchedappahānena paramavodānappattāna’’nti evameke vaṇṇayanti. Nirūpadhīnanti vigatūpadhīnaṃ. Visaṅkhāragatānanti saṅkhārārammaṇaṃ cajitvā vigatasaṅkhāraṃ nibbānaṃ ārammaṇavasena upagatānaṃ. Visaṅkhāragataṃ cittanti etthapi hi nibbānameva ‘‘visaṅkhāra’’nti vuttaṃ.

Vidūreti vividhe dūre. Suvidūreti suṭṭhu vidūre. Na santiketi na samīpe. Na sāmantāti na ekapasse. Anāsanneti anaccantasamīpe. Vivekaṭṭheti atidūre, vigateti attho. Tādisoti taṃsadiso. Tassaṇṭhitoti tena ākārena ṭhito. Tappakāroti tena pakārena ṭhito. Tappaṭibhāgoti taṃkoṭṭhāsiko. Atha vā ‘‘attabhāvaguhāya laggabhāvena tādiso. Kilesehi channabhāvena tassaṇṭhito. Mohanasmiṃ pagāḷhabhāvena tappakāro. Tīhi vivekehi dūrabhāvena tappaṭibhāgoti evameke vaṇṇayanti.

Duppahāyāti sukhena pahātabbā na honti. Duccajjāti sukhena jahituṃ na sakkā. Duppariccajjāti sabbākārena jahituṃ na sakkā. Dunnimmadayāti nimmadaṃ amadaṃ kātuṃ na sakkā. Dubbiniveṭhayāti viniveṭhanaṃ mocanaṃ kātuṃ na sakkā. Duttarāti uttaritvā atikkantuṃ na sakkā. Duppatarāti visesetvā tarituṃ na sakkā. Dussamatikkamāti dukkhena atikkamitabbā. Dubbinivattāti nivattetuṃ dukkhā. Atha vā ‘‘pakativasena duppariccajjā. Goṇapatāsaṃ viya dunnimmadayā. Nāgapāsaṃ viya dubbiniveṭhayā. Gimhasamaye marukantāraṃ viya duttarā duppatarā. Byagghapariggahitā aṭavī viya dussamatikkamā. Samuddavīci viya dubbinivattāti evameke vaṇṇayanti.

8. Evaṃ paṭhamagāthāya ‘‘dūre vivekā hi tathāvidho’’ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvi karonto ‘‘icchānidānā’’tiādigāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti sukhavedanādimhi bhavasātena baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā. Te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññe ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ. Te sattā duppamuñcā. Kasmā? Yasmā aññena mocetabbā na honti. Yadi sattā muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate atīte vā kāme apekkhamānā. Ime va kāme purime va jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ ‘‘te duppamuñcā na hi aññamokkhā’’ti imināva saha sambandho veditabbo. Itarathā apekkhamānā jappaṃ kiṃ karonti, kiṃ vā katāti na paññāyeyyuṃ.

Bhavasātabaddhāti bhave sātaṃ bhavasātaṃ, tena bhavasātena sukhassādena baddhā hutvā ṭhitā. Taṃ bhājetvā dassetuṃ ‘‘ekaṃ bhavasātaṃ – sukhā vedanā’’tiādimāha. Yobbanabhāvo yobbaññaṃ. Arogabhāvo ārogyaṃ. Jīvitindriyassa pavattabhāvo jīvitaṃ. Lābhoti catunnaṃ paccayānaṃ lābho. Yasoti parivāro. Pasaṃsāti kitti. Sukhanti kāyikacetasikaṃ sukhaṃ. Manāpikā rūpāti manavaḍḍhanakā rūpā. Sesesupi eseva nayo.

Cakkhusampadāti cakkhussa sampadā. ‘‘Mayhaṃ cakkhu sampannaṃ maṇivimāne ugghāṭitasīhapañjaraṃ viya khāyatī’’ti uppannaṃ sukhassādaṃ sandhāya ‘‘cakkhusampadā’’ti vuttaṃ. Sotasampadādīsupi eseva nayo. Sukhāya vedanāya sātabaddhā…pe… vibaddhāti vividhākārena baddhā. Ābaddhāti visesena ādito baddhā. Laggāti ārammaṇena saddhiṃ appitā. Laggitāti nāgadante phāṇitavārako viya laggitā. Yamettha ca avuttaṃ, taṃ satto visattotiādimhi vuttanayena gahetabbaṃ.

Na hi aññamokkhāti na parehi mokkhā. Te vā bhavasātavatthū duppamuñcāti bhave sukhassādavatthubhūtā dhammā te muñcituṃ dukkhā. Sattā vā etto dummocayāti sattā eva vā etasmā bhavasātavatthuto mocetuṃ dukkhā.

Duruddharāti uddharituṃ dukkhā. Dussamuddharāti samantato chinnataṭe narakāvāṭe patito viya uddhaṃ katvā uddharituṃ dukkhā. Dubbuṭṭhāpayāti uṭṭhāpetuṃ dukkhā. Dussamuṭṭhāpayāti sukhumaattabhāvaṃ pathaviyaṃ patiṭṭhāpanaṃ viya ussāpetuṃ ativiya dukkhā.

Te attanā palipapalipannāti gambhīrakaddame yāva sīsato nimuggā na sakkonti. Paraṃ palipapalipannaṃ uddharitunti aparaṃ tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharitvā thale patiṭṭhāpetuṃ na sakkonti. So vata cundāti soti vattabbākārapuggalaniddeso. Tassa ‘‘yo’’ti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata, cunda, paraṃ palipapalipannaṃ uddharissatīti. Evaṃ sesapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati. Yathā, cunda, koci puriso yāva sīsato gambhīrakaddame nimuggo, parampi tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati. Na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhāpeyyāti. Adanto avinīto aparinibbutoti ettha pana anibbisevanatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati nibbisevanaṃ karissati, vinessati tisso sikkhā sikkhāpessati. Parinibbāpessati tassa kilese nibbāpessati.

Natthañño kocīti añño koci puggalo mocetuṃ samattho natthi. Sakena thāmenāti attano ñāṇathāmena. Balenāti ñāṇabalena. Vīriyenāti ñāṇasampayuttacetasikavīriyena. Purisaparakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena mahantavīriyena.

Nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Dhotakāti ālapanaṃ. Taresīti tareyyāsi.

‘‘Attanā hi kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti. (dha. pa. 165; kathā. 743) –

Etthāyamattho – yena attanā akusalaṃ kammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. Yena pana attanā akataṃ pāpaṃ, so sugatiñceva agatiñca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.

Tiṭṭhateva nibbānanti amatamahānibbānaṃ tiṭṭhatiyeva. Nibbānagāmimaggoti pubbabhāgavipassanāto paṭṭhāya ariyamaggo. Tiṭṭhāmahaṃ samādapetāti ahaṃ gaṇhāpetā patiṭṭhāpetā tiṭṭhāmi. Evaṃ ovadiyamānā evaṃ anusāsiyamānāti mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā. Ettha uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ anusāsanto ‘‘ayasopi te bhavissatī’’tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadantopi ovadati nāma, parammukhā dūtasāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadantopi ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāma. Appekacceti api ekacce, eketi attho. Accantaniṭṭhaṃ nibbānaṃ ārādhentīti khayavayasaṅkhātaṃ antaṃ atītanti accantaṃ, accantañca taṃ sabbasaṅkhārānaṃ appavattiṭṭhānattā niṭṭhañcāti accantaniṭṭhaṃ, ekantaniṭṭhaṃ, satataniṭṭhanti attho. Taṃ accantanibbānaṃ ārādhenti sampādenti. Nārādhentīti na sampādenti, na paṭilabhantīti attho. Ettha kyāhanti etesu kiṃ ahaṃ, kiṃ karomīti attho. Maggakkhāyīti paṭipadāmaggakkhāyī. Ācikkhati katheti. Attanā paṭipajjamānā muñceyyunti paṭipajjantā mayaṃ muñceyyuṃ.

Atītaṃ upādāyāti atītaṃ paṭicca. Kathaṃ pure apekkhaṃ karotīti kena pakārena ikkhaṃ olokanaṃ karoti. Evaṃrūpo ahosinti dīgharassaaṇukathūlādivasena evaṃjātiko evarūpo abhaviṃ. Tattha nandiṃ samannānetīti tasmiṃ rūpārammaṇe taṇhaṃ sammā ānayati upaneti. Vedanādīsupi eseva nayo.

‘‘Iti me cakkhū’’tiādayo vatthuārammaṇavasena taṇhuppattiṃ dassento āha. Iti rūpātīti evaṃ rūpā iti. Tattha chandarāgapaṭibaddhanti tesu cakkhurūpesu dubbalasaṅkhāto chando ca balavasaṅkhāto rāgo ca, tena chandarāgena paṭibaddhaṃ allīnaṃ. Viññāṇanti javanacittaṃ. Chandarāgapaṭibaddhattā viññāṇassāti tassa javanaviññāṇassa chandarāgena baddhabhāvā. Tadabhinandatīti taṃ ārammaṇaṃ taṇhāvasena abhinandati.

Yānissa tānīti yāni assa tāni. Pubbeti atīte. Saddhinti ekato. Hasitalapitakīḷitānīti dantavidaṃsādihasitāni ca, vacībhedaṃ katvā lapitāni ca, kāyakhiḍḍādikīḷitāni ca. Tadassādetīti taṃ assādayati assādaṃ vindati sādiyati. Taṃ nikāmetīti taṃ nikāmayati paccāsīsati. Vittiṃ āpajjatīti tuṭṭhiṃ pāpuṇāti.

Siyanti bhaveyyaṃ. Appaṭiladdhassa paṭilābhāyāti appattassa pāpuṇanatthāya. Cittaṃ paṇidahatīti cittaṃ ṭhapeti. Cetaso paṇidhānapaccayāti cittassa ṭhapanakāraṇā.

Sīlena vāti pañcasīlādisīlena vā. Vatena vāti dhutaṅgasamādānena vā. Tapena vāti vīriyasamādānena vā. Brahmacariyena vāti methunaviratiyā vā. Devo vāti mahānubhāvo devarājā vā. Devaññataro vāti tesaṃ aññataro vā.

Jappantāti guṇavasena kathentā. Pajappantāti pakārena kathentā. Abhijappantāti visesena kathentā, upasaggavasena vā vaḍḍhitaṃ.

9. Evaṃ paṭhamagāthāya ‘‘dūre vivekā hi tathāvidho’’ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ dhammataṃ āvi katvā idāni tesaṃ pāpakaraṇaṃ āvi karonto ‘‘kāmesu giddhā’’ti gāthamāha.

Tassattho – te sattā kāmesu paribhogataṇhāya giddhā, pariyesanādimanuyuttattā pasutā, sammohamāpannattā pamūḷhā, avagamanatāya macchariyatāya buddhādīnaṃ vacanaṃ anādiyatāya ca avadāniyā, kāyavisamādimhi visame niviṭṭhā, antakāle maraṇadukkhūpanītā, ‘‘kiṃsu bhavissāma ito cutāse’’ti paridevayantīti.

Giddhāti kāmarāgena giddhā. Gadhitāti saṅkapparāgena paccāsīsamānā hutvā gadhitā. Mucchitāti kāmataṇhāya mucchāparetā. Ajjhosannāti kāmanandiyā adhiosannā ajjhotthaṭā. Laggāti kāmasinehena allīnā. Laggitāti kāmapariḷāhena ekībhūtā. Palibuddhāti kāmasaññāya āvaṭṭitā. Atha vā ‘‘diṭṭhidassane giddhā. Abhiṇhadassane gadhitā. Saṃsaggakiriyasmiṃ mucchitā. Vissāsakiriyasmiṃ ajjhosannā. Sinehavaḷañjasmiṃ laggā. Dvayaṃdvayasamāpattimhi laggitā. Aparāparaṃ amuñcamānā hutvā palibuddhā’’ti evameke vaṇṇayanti.

Esantīti paccāsīsanti. Gavesantīti maggayanti. Pariyesantīti sabbākārena icchanti patthenti. Atha vā diṭṭhārammaṇe subhāsubhaṃ atthi, natthīti esanti. Subhāsubhārammaṇe paccakkhaṃ katvā vaḷañjanatthāya piyaṃ karontā gavesanti. Cittavasena esanti. Payogavasena gavesanti. Karaṇavasena pariyesanti. Te duvidhe kāme paṭicca otaritvā carantīti taccaritā. Te ca kāme bahulaṃ yebhuyyena vaḍḍhenti pavattayantīti tabbahulā. Te ca kāme garuṃ katvā rahantīti taggarukā. Tesu kāmesu ninnā namitā hutvā vasantīti tanninnā. Tesu kāmesu sanninnā hutvā vasantīti tappoṇā. Tesu kāmesu avalambitā hutvā tesuyeva namitā vasantīti tappabbhārā. Tesu kāmesu avattharitvā mucchāparetappasaṅgā hutvā vadantīti tadadhimuttā. Te ca kāme adhipatiṃ jeṭṭhakaṃ katvā vasantīti tadadhipateyyā. Atha vā ‘‘ārammaṇassa iṭṭhabhāvena taccaritā. Ārammaṇassa kantabhāvena tabbahulā. Ārammaṇassa manāpabhāvena taggarukā. Ārammaṇassa piyabhāvena tanninnā. Ārammaṇassa kāmupasaṃhitabhāvena tappoṇā. Ārammaṇassa rajanīyabhāvena tappabbhārā. Ārammaṇassa mucchanīyabhāvena tadadhimuttā. Ārammaṇassa bandhanīyabhāvena tadadhipateyyā’’ti evameke vaṇṇayanti.

Rūpe pariyesantītiādīsu pariyesantīti aladdhassa lābhāya esanavasena. Paṭilabhantīti hatthagatavasena. Paribhuñjantīti vaḷañjanavasena vuttanti ñātabbaṃ. Kalahaṃ vivādaṃ karotīti kalahakārako. Tasmiṃ niyuttoti kalahapasuto. Kammakārakādīsupi eseva nayo. Gocare carantoti vesiyādigocare, satipaṭṭhānādigocare vā caramāno. Tesu niyutto gocarapasuto. Ārammaṇūpanijjhānavasena jhānaṃ assa atthīti jhāyī. Tasmiṃ niyutto jhānapasuto.

Avagacchantīti apāyaṃ gacchanti. Maccharinoti sakasampattiṃ niguhantā. Vacananti kathanaṃ. Byapathanti vākyapathaṃ. Desananti vissajjanaovādaṃ. Anusiṭṭhinti anusāsaniṃ. Nādiyantīti na gaṇhanti na garuṃ karonti. ‘‘Na paṭissantī’’ti vā pāṭho, soyeva attho. Vatthuto macchariyadassanatthaṃ ‘‘pañca macchariyāni āvāsamacchariya’’ntiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo.

Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānādīnipi. Tesu vasantā sukhaṃ vasanti, paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati, āgatopi ‘‘khippaṃ gacchatū’’ti cintesi, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchatopi macchariyaṃ nāma na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādaṃ rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchato macchariyaṃ nāma hoti.

Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavanteyeva labhante ‘‘mā labhatū’’ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā ‘‘sace imaṃ esa na labheyya, añño sīlavā labheyya, paribhogaṃ gaccheyyā’’ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇe maccharī ‘‘paro pāsādiko rūpavā’’ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī parassa sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.

Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. Taṃ pana paṭivedhaṃ ‘‘pare jānantū’’ti icchanti, tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti, taṃ aññe na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamaccharī nāma na hoti. Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti, kālena brāhmaṇo, kālena nigaṇṭho. Yo hi bhikkhu ‘‘ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammantaraṃ bhinditvā āluḷessatī’’ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma. Yo pana ‘‘ayaṃ dhammo saṇho sukhumo, sacāyaṃ puggalo gaṇhissati, aññaṃ byākaritvā attānaṃ āvi katvā nassissatī’’ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana ‘‘sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī’’ti na deti, ayaṃ dhammamaccharī nāma hoti.

Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā ‘‘bhinnaṃ vatidaṃ kulaṃ mamā’’ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Api ca āvāsamacchariyena lohagehe paccati, kulamacchariyena appalābho hoti, lābhamacchariyena gūthaniraye nibbattati, vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti, dhammamacchariyena kukkuḷaniraye nibbattatīti.

Maccharāyanavasena macchariyaṃ. Maccharāyanākāro maccharāyanā. Maccharena ayitassa maccherasamaṅgino bhāvo maccharāyitattaṃ. ‘‘Mayhameva hontu, mā aññassā’’ti sabbāpi attano sampattiyo byāpetuṃ na icchatīti viviccho, vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro, tassa bhāvo kadariyaṃ, thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ –

‘‘Kadariyo pāpasaṅkappo, micchādiṭṭhianādaro;

Dadamānaṃ nivāreti, yācamānāna bhojana’’nti. (saṃ. ni. 1.132);

Yācake disvā kaṭukabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko, tassa bhāvo kaṭukañcukatā. Aparo nayo – kaṭukañcukatā vuccati kaṭacchuggāho. Samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbatobhāgena saṅkuṭitena aggakaṭacchunā gaṇhāti pūretvā gahetuṃ na sakkoti, evaṃ maccharipuggalassa cittaṃ saṅkucati, tasmiṃ saṅkucite kāyopi tatheva saṅkucati paṭikuṭati paṭinivaṭṭati na sampasārīyatīti maccheraṃ ‘‘kaṭukañcukatā’’ti vuttaṃ.

Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinā ākārena yathā na sampasārīyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharipuggalo attano santakaṃ paresaṃ adātukāmo hoti, parasantakaṃ gaṇhitukāmo. Tasmā ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassā’’ti pavattivasenassa attasampattinigūhanalakkhaṇatā parasampattiggahaṇalakkhaṇatā ca veditabbā.

Khandhamacchariyampi macchariyanti attano pañcakkhandhasaṅkhātaṃ upapattibhavaṃ aññehi asādhāraṇaṃ ‘‘acchariyaṃ mayhameva hotu, mā aññassā’’ti pavattaṃ macchariyaṃ khandhamacchariyaṃ nāma. Dhātuāyatanamacchariyesupi eseva nayo. Gāhoti gāhanicchayavasena gahaṇaṃ. Avadaññutāyāti sabbaññubuddhānampi kathitaṃ ajānanabhāvena. Yācakānaṃ adadamāno hi tehi kathitaṃ na jānāti nāma. Janā pamattāti sativippavāsā janā. Vacananti saṅkhepavacanaṃ. Byappathanti vitthāravacanaṃ. Desananti upamaṃ dassetvā atthasandassanavacanaṃ. Anusiṭṭhinti punappunaṃ saṃlakkhāpanavacanaṃ. Atha vā dassetvā kathanaṃ vacanaṃ nāma. Gaṇhāpetvā kathanaṃ byappathaṃ nāma. Tosetvā kathanaṃ desanaṃ nāma. Padassetvā kathanaṃ anusiṭṭhi nāma. Atha vā paritāpadukkhaṃ nāsetvā kathanaṃ vacanaṃ nāma. Pariḷāhadukkhaṃ nāsetvā kathanaṃ byappathaṃ nāma. Apāyadukkhaṃ nāsetvā kathanaṃ desanaṃ nāma. Bhavadukkhaṃ nāsetvā kathanaṃ anusiṭṭhi nāma. Atha vā dukkhasaccapariññāpaṭivedhayuttaṃ vacanaṃ. Samudayasaccapahānapaṭivedhayuttaṃ byappathaṃ. Nirodhasaccasacchikiriyapaṭivedhayuttaṃ desanaṃ. Maggasaccabhāvanāpaṭivedhayuttaṃ anusiṭṭhīti evamādinā nayena eke vaṇṇayanti.

Na sussusantīti na suṇanti. Na sotaṃ odahantīti savanatthaṃ kaṇṇasotaṃ na ṭhapenti. Na aññā cittaṃ upaṭṭhapentīti jānanatthaṃ cittaṃ na patiṭṭhapenti. Anassavāti ovādaṃ asuṇamānā. Avacanakarāti suṇamānāpi vacanaṃ na karontīti avacanakarā. Paṭilomavuttinoti paṭāṇī hutvā pavattanakā. Aññeneva mukhaṃ karontīti karontāpi mukhaṃ na dentīti attho.

Visameti kāyasucaritādisammatassa samassa paṭipakkhattā visamaṃ, tasmiṃ visame. Niviṭṭhāti paviṭṭhā dunnīharā. Kāyakammeti kāyato pavatte, kāyena vā pavatte kāyakamme. Vacīkammādīsupi eseva nayo.

Tattha kāyakammavacīkammamanokammāni duccaritavasena vibhattāni, pāṇātipātādayo dasaakusalakammapathavasena vibhattāti ñātabbaṃ. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā, asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpitā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti. Chappayogā – sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco hoti, tasmā naṃ na vitthārayissāma. Aññañca evarūpaṃ, atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbaṃ.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake vatthusmiṃ appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya, vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ parapariggahitasaññitā theyyacittaṃ upakkamo tena haraṇanti. Chappayogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro pasayhāvahāro paṭicchannāvahāro parikappāvahāro kusāvahāroti imesaṃ pañcannaṃ avahārānaṃ vasena pavattanti. Ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammasevanādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭakā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvīnnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu tasmiṃ sevanacittaṃ sevanapayogo maggena maggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya ‘‘natthī’’tiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu visaṃvādanacittaṃ tajjo vāyāmo parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikā cetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtāpi cetanā pisuṇavācādināmameva labhati, sā eva idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā honti – bhinditabbo paro ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti viyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva, sā yaṃ sandhāya pavattitā. Tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro kupitacittaṃ akkosananti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā honti – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamāssā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā honti – parabhaṇḍaṃ attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatidaṃ mamāssā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo, so paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā honti – parasatto ca tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ na cintesi.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca.

Saññī, asaññī, nevasaññīnāsaññī bhavissāmāti rūpādivasena kaṅkhanti. Bhavissāma nu kho mayantiādinā attānaṃ kaṅkhanti. Tattha bhavissāma nu kho. Na nu kho bhavissāmāti tassa sassatākārañca ucchedākārañca nissāya anāgate attānaṃ vijjamānatañca avijjamānatañca kaṅkhanti. Kiṃ nu kho bhavissāmāti jātiliṅgupapattiyo nissāya ‘‘khattiyā nu kho bhavissāma, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññatarā’’ti kaṅkhanti. Kathaṃ nu kho bhavissāmāti saṇṭhānākāraṃ nissāya ‘‘dīghā nu kho bhavissāma, rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññatarā’’ti kaṅkhanti. Keci pana ‘‘issaranimmānādīni nissāya ‘kena nu kho kāraṇena bhavissāmā’ti hetuto kaṅkhantī’’ti vadanti. Kiṃ hutvā kiṃ bhavissāma nu kho mayanti jātiādīni nissāya ‘‘khattiyā hutvā nu kho brāhmaṇā bhavissāma…pe… devā hutvā manussā’’ti attano paramparaṃ kaṅkhanti. Sabbattheva pana addhānanti kālādhivacanametaṃ.

10. Yasmā etadeva tasmā hi sikkhetha…pe… āhu dhīrāti. Tattha sikkhethāti tisso sikkhā āvajjeyya. Idhevāti imasmiṃyeva sāsane. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ, adhisīlañca taṃ sikkhitabbaṭṭhena sikkhā cāti adhisīlasikkhā. Esa nayo adhicittaadhipaññāsikkhāsu.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva. Tañhi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhonti.

Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati. Tañhi sūriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti. Buddhāyeva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapenti. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ.

Kāmāvacarāni pana aṭṭha kusalacittāni lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti, samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ.

Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi adhisīlaṃ viya sīlānaṃ, sabbalokiyacittānaṃ adhikañceva uttamañca, buddhuppādeyeva ca hoti, na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ.

‘‘Atthi dinnaṃ atthi yiṭṭha’’ntiādinayappavattaṃ (ma. ni. 2.94) pana kammassakatāñāṇaṃ paññā. Sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo vessantaro aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu.

Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi adhisīlaadhicittāni viya sīlacittānaṃ, sabbalokiyapaññānaṃ adhikā ceva uttamā ca, na ca vinā buddhuppādā loke pavattati. Tatopi ca maggaphalapaññāva adhipaññā.

Idāni ekekaṃ dassento ‘‘katamā adhisīlasikkhā – idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharatī’’tiādimāha. Idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa sabbapakārasīlaparipūrakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ, aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139-140). Bhikkhūti tassa sīlassa paripūrakassa puggalassa paridīpanaṃ. Pātimokkhasaṃvarasaṃvutoti idamassa pātimokkhasaṃvare patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ. Ācāragocarasampannoti idamassa pātimokkhasaṃvarassa upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti idamassa pātimokkhato acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti idamassa sikkhitabbadhammaparidīpanaṃ.

Tattha bhikkhūti saṃsāre bhayaṃ ikkhatīti bhikkhu. Sīlamassa atthīti sīlavāti ettha sīlanti sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā, kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘‘adhisevanaṭṭhena ācāraṭṭhena sīlanaṭṭhena siraṭṭhena sītalaṭṭhena sivaṭṭhena sīla’’nti vaṇṇayanti.

Sīlanaṃ lakkhaṇaṃ tassa, bhinnassāpi anekadhā;

Sanidassanattaṃ rūpassa, yathā bhinnassanekadhā.

Yathā hi nīlapītādibhedenanekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ nīlādibhedena bhinnassāpi sanidassanabhāvānatikkamanato. Tathā sīlassa cetanādibhedena anekadhā bhinnassāpi yadetaṃ kāyakammādīnaṃ samādhānavasena, kusalānañca dhammānaṃ patiṭṭhāvasena vuttaṃ sīlanaṃ, tadeva lakkhaṇaṃ cetanādibhedena bhinnassāpi samādhānapatiṭṭhābhāvānatikkamanato. Evaṃ lakkhaṇassa panassa –

Dussīlyaviddhaṃsanatā, anavajjaguṇo tathā;

Kiccasampattiatthena, raso nāma pavuccati.

Tasmā idaṃ sīlaṃ nāma kiccaṭṭhena rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ.

Soceyyapaccupaṭṭhānaṃ, tayidaṃ tassa viññubhi;

Ottappañca hirī ceva, padaṭṭhānanti vaṇṇitaṃ.

Tañhidaṃ sīlaṃ ‘‘kāyasoceyyaṃ vacīsoceyyaṃ manosoceyya’’nti evaṃ vuttasoceyyapaccupaṭṭhānaṃ, soceyyabhāvena paccupaṭṭhāti gahaṇabhāvaṃ gacchati. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ, āsannakāraṇanti attho. Hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati ceva na tiṭṭhati cāti evaṃvidhena sīlena sīlavā hoti. Etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kiṃ sīlanti? Cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’nti (paṭi. ma. 1.39).

Tattha cetanā sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlaṃ nāma pāṇātipātādīhi viramantassa virati. Api ca cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa sattakammapathacetanā. Cetasikaṃ sīlaṃ nāma ‘‘abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī’’tiādinā (dī. ni. 1.217) nayena saṃyuttamahāvagge vuttā anabhijjhābyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidhena saṃvaro veditabbo – pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaro. Tassa nānākaraṇaṃ upari āvi bhavissati. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Ettha ca saṃvarasīlaṃ, avītikkamasīlanti idameva nippariyāyato sīlaṃ. Cetanāsīlaṃ, cetasikaṃ sīlanti pariyāyato sīlanti veditabbaṃ.

Pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuttaṃ. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarasīlena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Api ca samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā cetasikaṃ vā, taṃ sabbaṃ samādāya sikkhati.

Khuddako sīlakkhandhoti saṅghādisesādisāvaseso sīlakkhandho. Mahantoti pārājikādiniravaseso. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā taṃ ‘‘patiṭṭhā’’ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusalā dhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192) ca, ‘‘patiṭṭhānalakkhaṇaṃ, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna’’nti (mi. pa. 2.1.9) ca, ‘‘sīle patiṭṭhito kho, mahārāja…pe… sabbe kusalā dhammā na parihāyantī’’ti (mi. pa. 2.1.9) ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ ‘‘tasmātiha tvaṃ uttiya ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382). Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvāva nagaraṃ māpeti. Evameva yogāvacaro ādito sīlaṃ visodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti. Evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. Caraṇāti hi pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃ gamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo. Saṃvaraṇavasena saṃvaroti ubhayenāpi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ, puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo. Vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro.

Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena ‘‘mokkha’’nti. Pamukhe sādhūti pāmokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pāmokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Vivicceva kāmehīti kāmehi vivicca vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamaṃ jhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? ‘‘Vivicceva kāmehī’’ti evañhi niyame kariyamāne idaṃ paññāyati, nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti.

Tattha siyā ‘‘kasmā panesa pubbapadeyeva vutto na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā’’ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade eva esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72). Uttarapadepi pana yathā ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā vivicceva kāmehi vivicceva akusalehi dhammehīti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi pubbabhāge kāyavivekacittavivekavikkhambhanavivekā daṭṭhabbā. Lokuttaramaggakkhaṇe kāyavivekacittavivekasamucchedavivekanissaraṇavivekā.

Kāmehīti iminā pana padena ye ca idha ‘‘katame vatthukāmā manāpikā rūpā’’tiādinā nayena vatthukāmā vuttā, ye ca idheva vibhaṅge ‘‘chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo’’ti evaṃ kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ. Esa tāva nayo ‘‘kāmehī’’ti ettha vuttakāmesu vatthukāmapakkhe.

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandova ‘‘kāmo’’ti adhippeto. So ca akusalapariyāpannopi samāno ‘‘tattha katamo kāmacchando, kāmo’’tiādinā nayena vibhaṅge jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne ‘‘tattha katame akusalā dhammā, kāmacchando’’tiādinā nayena vibhaṅge (vibha. 564) uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni vighātakānīti vuttaṃ hoti. Tathā hi ‘‘samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā’’ti peṭake vuttaṃ.

Evamettha vivicceva kāmehīti iminā kāmacchandassa vikkhambhanaviveko vutto hoti, vivicca akusalehi dhammehīti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Api ca paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ ‘‘savitakkaṃ savicāra’’ntiādi vuttaṃ. Tattha ārammaṇe cittassa abhiniropanalakkhaṇo vitakko, ārammaṇānumajjanalakkhaṇo vicāro. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇḍābhighāto viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjanasabhāvena ca ghaṇḍānuravo viya anupabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Dukanipātaṭṭhakathāyaṃ pana ‘‘ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti vuttaṃ. Taṃ anuppabandhena pavattiyaṃ yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Api ca malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko. Parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko. Ito cito ca sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko. Bahi paribbhamanakaṇṭako viya anumajjamāno vicāro. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ ‘‘savitakkaṃ savicāra’’nti vuccati.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha piṇayatīti pīti, sā sampiyāyanalakkhaṇā. Sā panesā khuddikāpīti, khaṇikāpīti, okkantikāpīti, ubbegāpīti, pharaṇāpītīti pañcavidhā hoti.

Tattha khuddikāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya, kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇapattā.

Pharaṇāpīti atibalavatī hoti. Tāya hi uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca cittapassaddhiñca, passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikaṃ cetasikañca, sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhiñcāti. Tāsu yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṅgatā pharaṇāpīti, ayaṃ imasmiṃ atthe adhippetā pītīti.

Itaraṃ pana sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Sukhanaṃ vā sukhaṃ, suṭṭhu vā khādati khaṇati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Taṃ sātalakkhaṇaṃ. Santepi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ, yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyappavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ ‘‘pītisukha’’nti vuccati.

Atha vā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃpītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti, tañcassa atthi, tasmā alopasamāsaṃ katvā ekapadeneva ‘‘vivekajaṃpītisukha’’ntipi vattuṃ yujjati.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ uppannantipi paṭhamaṃ. Jhānanti duvidhaṃ jhānaṃ ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti. Tattha aṭṭha samāpattiyo pathavīkasiṇādiārammaṇaṃ upanijjhāyantīti ārammaṇūpanijjhānanti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ, phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Tesu idha pubbabhāge ārammaṇūpanijjhānaṃ, lokuttaramaggakkhaṇe lakkhaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato ca lakkhaṇūpanijjhānato ca paccanīkajhāpanato ca jhānanti veditabbaṃ.

Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Viharatīti tadanurūpena iriyāpathavihārena iriyati, vuttappakārajhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ abhinipphādeti.

Taṃ panetaṃ paṭhamajjhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ, dasalakkhaṇasampannaṃ. Tattha kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahānavasena pañcaṅgavippahīnatā veditabbā. Na hi etesu appahīnesu jhānaṃ uppajjati. Tenassetāni pahānaṅgānīti vuccanti. Kiñcāpi hi jhānakkhaṇe aññepi akusalā dhammā pahīyanti, tathāpi etāneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayappalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā, taṃ na kāmadhātuppahānāya paṭipadaṃ paṭipajjati. Byāpādena vā ārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati. Thinamiddhābhibhūtaṃ akammaññaṃ hoti. Uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati. Vicikicchāya upahataṃ jhānādhigamasādhikaṃ paṭipadaṃ nārohati. Iti visesena jhānantarāyakarattā etāneva pahānaṅgānīti vuttāni.

Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anupabandhati, tehi avikkhepāya sampāditapayogassa cetaso payogasampattisambhavā pīti pīṇanaṃ sukhañca upabrūhanaṃ karoti. Athassa sesasampayuttadhammā etehi abhiniropanānubandhanapīṇanupabrūhanehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammā ca ādhiyati. Tasmā vitakko vicāro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppattivasena pañcaṅgasamannāgatatā veditabbā. Uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti. Tenassa etāni pañcaṅgasamannāgatānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana aṅgamattavaseneva caturaṅginī senā, pañcaṅgikaṃ tūriyaṃ, aṭṭhaṅgiko ca maggoti vuccati, evamidampi aṅgamattavaseneva pañcaṅgikanti vā pañcaṅgasamannāgatanti vā vuccatīti veditabbaṃ.

Etāni ca pañcaṅgāni kiñcāpi upacārakkhaṇepi atthi, atha kho upacāre pakaticittato balavatarāni. Idha pana upacāratopi balavatarāni rūpāvacaralakkhaṇappattāni nipphannāni. Ettha hi vitakko suvisadena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati. Vicāro ativiya ārammaṇaṃ anumajjamāno. Pītisukhaṃ sabbāvantampi kāyaṃ pharamānaṃ. Tenevāha – ‘‘nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hotī’’ti (dī. ni. 1.226). Cittekaggatāpi heṭṭhimamhi samuggapaṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇesu phusitā hutvā uppajjati, ayametesaṃ itarehi viseso. Tattha cittekaggatā kiñcāpi ‘‘savitakkaṃ savicāra’’nti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge (vibha. 565) ‘‘jhānanti vitakko vicāro pīti sukhaṃ cittekaggatā’’ti evaṃ vuttattā aṅgameva. Yena hi adhippāyena bhagavatā uddeso kato, soyeva tena vibhaṅge pakāsitoti.

Tividhakalyāṇaṃ

Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana ādimajjhapariyosānavasenatividhakalyāṇatā. Tesaṃyeva ca ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā veditabbā. Tatrāyaṃ pāḷi –

‘‘Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni – yo tassa paripantho, tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti tilakkhaṇasampannañcā’ti.

‘‘Paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni – visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti tilakkhaṇasampannañcā’ti.

‘‘Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarāsaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati ‘paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇasampannañcā’’’ti (paṭi. ma. 1.158).

‘‘Tatra paṭipadāvisuddhi nāma sasambhāriko upacāro. Upekkhānubrūhanā nāma appanā. Sampahaṃsanā nāma paccavekkhaṇā’’ti evameke vaṇṇayanti. Yasmā pana ‘‘ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita’’nti pāḷiyaṃ vuttaṃ, tasmā antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā.

Kathaṃ? Yasmiñhi vāre appanā uppajjati, tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati. Visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimasamathanimittaṃ nāma samappavatto appanāsamādhiyeva. Tadanantaraṃ pana purimacittaṃ ekasantatipariṇāmanayena tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma, evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Evaṃ tāva purimacitte vijjamānākāranipphādikā paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā.

Evaṃ visuddhassa pana tassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati nāma. Samathapaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yañcesa tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannāva, tasmā ‘‘dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbā’’ti vuttaṃ.

Vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dassanatthaṃ ‘‘vitakkavicārānaṃ vūpasamā’’ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha niyakajjhattaṃ adhippetaṃ, vibhaṅge pana ‘‘ajjhattaṃ paccatta’’nti (vibha. 573) ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi ‘‘sampasādana’’nti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa. Tasmā etaṃ ‘‘cetaso ekodibhāva’’nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva ‘‘sampasādanaṃ cetaso ekodibhāva’’nti vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ.

Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Etthāha ‘‘nanu ca ‘vitakkavicārānaṃ vūpasamā’ti imināpi ayamattho siddho. Atha kasmā puna vuttaṃ ‘avitakkaṃ avicāra’’’nti? Vuccate – evametaṃ, siddhovāyamattho. Na panetaṃ tadatthadīpakaṃ, nanu avocumha ‘‘oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ ‘vitakkavicārānaṃ vūpasamā’ti evaṃ vutta’’nti.

Api ca vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti, evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana ‘‘avitakkaṃ avicāra’’nti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi ‘‘samādhī’’ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva ‘‘samādhija’’nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.

Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ uppannantipi dutiyaṃ.

Pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā. Ubhinnaṃ pana antarā ca-saddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca samatikkamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. ‘‘Vitakkavicārānaṃ vūpasamā’’ti hi vutte idaṃ paññāyati ‘‘nūna vitakkavicāravūpasamo maggo imassa jhānassā’’ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā’’ti (ma. ni. 2.132-133) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto ‘‘pītiyā ca samatikkamā vitakkavicārānañca vūpasamā’’ti.

Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī ‘‘upekkhako’’ti vuccati.

Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno’’ti (ma. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.

pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

pana ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 2.247) evamāgatā sahajātānaṃ dhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasi karotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā pana ‘‘kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaṅkhātā upekkhā, ayaṃ vedanupekkhā nāma.

Yā pana ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71-72; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā pana ‘‘upekkhako ca viharatī’’ti evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti (dha. sa. 165; dī. ni. 1.232) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo. Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi esā, kiccavasena dvidhā bhinnā, yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘‘sappo nu kho no’’ti avalokentassa sovatthikattayaṃ disvā nibbematikassa ‘‘sappo na sappo’’ti vicinane majjhattatā uppajjati, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā ‘‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattatāsaṅkhātena kiccena dvidhā bhinnāti. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāyevāti. Āha cettha –

‘‘Majjhattabrahmabojjhaṅgachaḷaṅgajhānasuddhiyo;

Vipassanā ca saṅkhāravedanāvīriyaṃ iti.

‘‘Vitthārato dasopekkhā-chamajjhattādito tato;

Duve paññā tato dvīhi, catassova bhavantimā’’ti.

Iti imāsu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti. Etthāha – ‘‘nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi. Tasmā tatrāpi ‘upekkhako ca viharatī’ti evamayaṃ vattabbā siyā, sā kasmā na vuttā’’ti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā ārakkhapaccupaṭṭhānā. Asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ.

Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā. Oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo – yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā, sukhe vāpi sattā sārajjanti. Idañca atimadhurasukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ. Yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedetī’’ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsento ‘‘upekkhako satimā sukhavihārī’’ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbatā tatiyaṃ, idaṃ tatiyaṃ uppannantipi tatiyaṃ.

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti.

Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ, indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā ‘‘kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti. Atisayanirodhattā. Atisayanirodho hi nesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe nātisayanirodho.

Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti, paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ, paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānūpacāre pahīnassāpi domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāyeva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti, na tveva dutiyajjhāne, pahīnappaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāpattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā eva ca ‘‘etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – ‘‘athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā’’ti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ adukkhamasukhanti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa sukhagahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ ‘‘ayaṃ so gaṇhatha na’’nti tampi gāhāpeti, evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāharīti. Evañhi samāhaṭā etā dassetvā ‘‘yaṃ neva sukhaṃ, na dukkhaṃ, na somanassaṃ, na domanassaṃ, ayaṃ adukkhamasukhā vedanā’’ti sakkā hoti esā gāhayituṃ.

Api ca adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Dukkhappahānādayo hi tassā paccayā. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ ‘‘tattha pahīnā’’ti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca te sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha sukhadukkhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.

Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ ‘‘upekkhāsatipārisuddhi’’nti vuccati. Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, api ca kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā apaṭilābhā vijjamānāpi paṭhamajjhānādibhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi ‘‘upekkhāsatipārisuddhi’’nti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva ‘‘upekkhāsatipārisuddhi’’nti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ. Idaṃ catutthaṃ uppannantipi catutthaṃ.

Paññavā hotīti paññā assa atthīti paññavā. Udayatthagāminiyāti udayagāminiyā ceva atthagāminiyā ca. Samannāgatoti paripuṇṇo. Ariyāyāti niddosāya. Nibbedhikāyāti nibbedhapakkhikāya. Dukkhakkhayagāminiyāti nibbānagāminiyā. So idaṃ dukkhanti evamādīsu ‘‘ettakaṃ dukkhaṃ na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti. Tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ‘‘ime āsavā’’tiādimāha. Te vuttanayeneva veditabbā. Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ ‘‘imā tisso sikkhāyo āvajjanto sikkheyyā’’tiādimāha. Tassattho – paccekaṃ paripūretuṃ āvajjantopi sikkheyya, āvajjitvāpi ‘‘ayaṃ nāma sikkhā’’ti jānantopi sikkheyya, jānitvā punappunaṃ passantopi sikkheyya, passitvā yathādiṭṭhaṃ paccavekkhantopi sikkheyya, paccavekkhitvā tattheva cittaṃ acalaṃ katvā patiṭṭhapentopi sikkheyya, taṃtaṃsikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi sakasakakiccaṃ karontopi sikkheyya, abhiññeyyābhijānanakālepi taṃ taṃ kiccaṃ karontopi tisso sikkhāyo sikkheyya, adhisīlaṃ ācareyya, adhicittaṃ sammā careyya, adhipaññaṃ samādāya vatteyya.

Idhāti mūlapadaṃ. Imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati. Tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenapi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā ‘‘imissā diṭṭhiyā’’tiādīsu imissā buddhadiṭṭhiyā imissā buddhakhantiyā imissā buddharuciyā imasmiṃ buddhaādāye imasmiṃ buddhadhamme imasmiṃ buddhavinaye.

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā sarāgāya saṃvattanti, no virāgāya, saññogāya saṃvattanti, no visaññogāya, ācayāya saṃvattanti, no apacayāya, mahicchatāya saṃvattanti, no appicchatāya, asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā, saṅgaṇikāya saṃvattanti, no pavivekāya, kosajjāya saṃvattanti, no vīriyārambhāya, dubbharatāya saṃvattanti, no subharatāyā’ti. Ekaṃsena, gotami, dhāreyyāsi ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti.

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… subharatāya saṃvattanti, no dubbharatāyā’ti. Ekaṃsena, gotami, dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (a. ni. 8.53; cūḷava. 406) –

Evaṃ vutte imasmiṃ buddhadhammavinaye imasmiṃ buddhapāvacane imasmiṃ buddhabrahmacariye imasmiṃ buddhasāsaneti evamattho veditabbo.

Api cetaṃ sikkhattayasaṅkhātaṃ sakalaṃ sāsanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci. Gahaṇavasena ādāyo. Attano kārakaṃ apāyesu apatamānaṃ katvā dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo. Kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ –

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… ekaṃsena gotami dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (a. ni. 8.53; cūḷava. 406).

Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ –

‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā’’ti. (cūḷava. 342; ma. ni. 2.352);

Tathā

‘‘Dhammena nīyamānānaṃ, kā usūyā vijānata’’nti. (mahāva. 63);

Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthañhesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā ‘‘nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha’’nti (a. ni. 4.25) vitthāro. Puṇṇattheropi āha ‘‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Visiṭṭhaṃ vā nayatīti vinayo. Dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visiṭṭhaṃ nibbānaṃ nayati. Dhammassa vā vinayo, na titthakarānanti dhammavinayo. Dhammabhūto hi bhagavā, tasseva vinayo.

Yasmā vā dhammā eva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ, pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ. Satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. ‘‘So vo mamaccayena satthāti (dī. ni. 2.216) hi dhammavinayova satthā’’ti vuttoti evametesaṃ padānaṃ attho veditabbo.

Yasmā pana imasmiṃyeva sāsane sabbappakārajjhānanibbattako bhikkhu dissati, na aññatra, tasmā tattha tattha ‘‘imissā’’ti ca ‘‘imasmi’’nti ca ayaṃ niyamo katoti veditabbo.

Jīvanti tena taṃsampayuttakā dhammāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti. Lakkhaṇādīhi pana attanā avinibhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti, udakaṃ viya uppalādīni. Yathāsakaṃ paccayehi uppannepi ca dhamme pāleti, dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati, niyāmako viya nāvaṃ. Na bhaṅgato uddhaṃ pavattayati, attano ca pavattayitabbānañca abhāvā. Na bhaṅgakkhaṇe ṭhapeti, sayaṃ bhijjamānattā, khīyamāno viya vaṭṭisineho padīpasikhaṃ, na ca anupālanapavattanaṭṭhapanānubhāvavirahitaṃ, yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ. Ṭhitiparittatāya vāti ṭhitikkhaṇassa mandatāya thokatāya. Appakanti mandaṃ lāmakaṃ. Sarasaparittatāya vāti attano paccayabhūtānaṃ kiccānaṃ sampattīnaṃ vā appatāya dubbalatāya.

Tesaṃ dvinnaṃ kāraṇaṃ vibhāgato dassetuṃ ‘‘kathaṃ ṭhitiparittatāyā’’tiādimāha. Tattha ‘‘atīte cittakkhaṇe jīvitthāti evamādi pañcavokārabhave pavattiyaṃ cittassa nirujjhanakāle sabbasmiṃ rūpārūpadhamme anirujjhantepi rūpato arūpassa paṭṭhānabhāvena arūpajīvitaṃ sandhāya, cuticittena vā saddhiṃ sabbesaṃ rūpārūpānaṃ nirujjhanabhāvena pañcavokārabhave cuticittaṃ sandhāya, catuvokārabhave rūpassa abhāvena catuvokārabhavaṃ sandhāya kathita’’nti veditabbaṃ. Atīte cittakkhaṇeti atītacittassa bhaṅgakkhaṇasamaṅgīkāle taṃsamaṅgīpuggalo ‘‘jīvittha’’ iti vattuṃ labbhati. Na jīvatīti ‘‘jīvatī’’tipi vattuṃ na labbhati. Na jīvissatīti ‘‘jīvissatī’’tipi vattuṃ na labbhati. Anāgate cittakkhaṇe jīvissatīti anāgatacittassa anuppajjanakkhaṇasamaṅgīkāle ‘‘jīvissatī’’ti vattuṃ labbhati. Na jīvatīti ‘‘jīvatī’’ti vattuṃ na labbhati. Na jīvitthāti ‘‘jīvittha’’itipi vattuṃ na labbhati. Paccuppanne cittakkhaṇeti paccuppannacittakkhaṇasamaṅgīkāle. Jīvatīti ‘‘idāni jīvatī’’ti vattuṃ labbhati. Na jīvitthāti ‘‘jīvittha’’iti vattuṃ na labbhati. Na jīvissatīti ‘‘jīvissatī’’tipi vattuṃ na labbhati.

Jīvitaṃ attabhāvo ca sukhadukkhā cāti ayaṃ gāthā pañcavokārabhavaṃ amuñcitvā labbhamānāya dukkhāya vedanāya gahitattā pañcavokārabhavameva sandhāya vuttāti veditabbā. Kathaṃ? Jīvitanti jīvitasīsena saṅkhārakkhandho. Attabhāvoti rūpakkhandho. ‘‘Upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanā antokaritvā sukhadukkhā cāti vedanākkhandho, cittaṃ iti viññāṇakkhandho vutto. Imesaṃ catunnaṃ khandhānaṃ kathitattāyeva khandhalakkhaṇena ekalakkhaṇabhāvena lakkhaṇākāravasena saññākkhandhopi kathitoti veditabbo. Evaṃ vuttesu pañcasu khandhesu arūpadhammaṃ muñcitvā kammasamuṭṭhānādirūpassa appavattanabhāvena ekacittasamāyuttāti arūpapadhānabhāvo kathito hoti. Kathaṃ? Asaññasatte rūpampi idhupacitakammabalaṃ amuñcitvāva pavattati, nirodhasamāpannānaṃ rūpampi paṭhamasamāpannasamāpattibalaṃ amuñcitvāva pavattati. Evaṃ attano appavattiṭṭhānepi rūpapavattiṃ attano santakameva katvā pavattanasabhāvassa arūpadhammassa attano pavattiṭṭhāne rūpapavattiyā padhānakāraṇabhāvena ekacittasamāyuttāti cittapadhānabhāvo kathitoti veditabbo.

Evaṃ pañcavokārabhave pavattiyaṃ rūpapavattiyā padhānabhūtacittanirodhena rūpe dharamāneyeva pavattānaṃ nirodho nāma hotīti arūpadhammavasena eva ‘‘lahuso vattate khaṇo’’ti vuttaṃ. Atha vā pañcavokārabhave cuticittaṃ sandhāya kathitāti veditabbā. Evaṃ kathiyamāne sukhadukkhā cāti kāyikacetasikasukhavedanā ca kāyikacetasikadukkhavedanā ca cuticittakkhaṇe ahontīpi ekasantativasena cuticittena saddhiṃ nirujjhatīti kathitā. Catuvokārabhavaṃ vā sandhāya kathitātipi veditabbā. Kathaṃ? Aññasmiṃ ṭhāne attabhāvoti saññākkhandhassa vuttabhāvena attabhāvoti saññākkhandhova gahito. Brahmaloke kāyikasukhadukkhadomanassaṃ ahontampi sukhadukkhā cāti vedanāsāmaññato labbhamāno vedanākkhandho gahitoti veditabbaṃ. Sesaṃ vuttasadisameva. Imesu ca tīsu vikappesu kevalāti dhuvasukhasubhaattā natthi, kevalaṃ tehi avomissā. Lahuso vattati khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiparitto jīvitādīnaṃ khaṇo vattati.

Ekato dvinnaṃ cittānaṃ appavattiṃ dassento ‘‘cullāsītisahassānī’’ti gāthamāha. Cullāsītisahassāni, kappā tiṭṭhanti ye marūti ye devagaṇā caturāsīti kappasahassāni āyuṃ gahetvā nevasaññānāsaññāyatane tiṭṭhanti. ‘‘Ye narā’’tipi pāḷi. Na tveva tepi jīvanti, dvīhi cittasamohitāti tepi devā dvīhi cittehi samohitā ekato hutvā yuganaddhena cittena na tu eva jīvanti, ekenekena cittena jīvantīti attho.

Idāni maraṇakālaṃ dassento ‘‘ye niruddhā’’ti gāthamāha. Tattha ye niruddhāti ye khandhā niruddhā atthaṅgatā. Marantassāti matassa. Tiṭṭhamānassa vāti dharamānassa vā. Sabbepi sadisā khandhāti cutito uddhaṃ niruddhakkhandhā vā pavatte niruddhakkhandhā vā puna ghaṭetuṃ asakkuṇeyyaṭṭhena sabbepi khandhā sadisā. Gatā appaṭisandhikāti niruddhakkhandhānaṃ puna āgantvā paṭisandhānābhāvena gatā appaṭisandhikāti vuccanti.

Idāni tīsu kālesu niruddhakkhandhānaṃ nānattaṃ natthīti dassetuṃ ‘‘anantarā’’ti gāthamāha. Tattha anantarā ca ye bhaggā, ye ca bhaggā anāgatāti ye khandhā anantarātītā hutvā bhinnā niruddhā, ye ca anāgatā khandhā bhijjissanti. Tadantareti tesaṃ antare niruddhānaṃ paccuppannakhandhānaṃ. Vesamaṃ natthi lakkhaṇeti visamassa bhāvo vesamaṃ, taṃ vesamaṃ natthi, tehi nānattaṃ natthīti attho. Lakkhīyatīti lakkhaṇaṃ, tasmiṃ lakkhaṇe.

Idāni anāgatakkhandhānaṃ vattamānakkhandhehi asammissabhāvaṃ kathento ‘‘anibbattena na jāto’’ti gāthamāha. Anibbattena na jātoti ajātena apātubhūtena anāgatakkhandhena na jāto na nibbatto. Etena anāgatakkhandhassa vattamānakkhandhena asammissabhāvaṃ kathesi. Paccuppannena jīvatīti khaṇapaccuppannena vattamānakkhandhena jīvati. Etena ekakkhaṇe dvīhi cittehi na jīvatīti kathitaṃ. Cittabhaggā matoti dvīhi cittehi ekakkhaṇe ajīvanabhāvena cittabhaṅgena mato. ‘‘Uparito cittabhaṅgā’’tipi pāḷi, taṃ ujukameva. Paññatti paramatthiyāti ‘‘rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76) vacanakkamena paṇṇattimattaṃ na jīraṇasabhāvena paramā ṭhiti etissāti paramatthiyā, sabhāvaṭṭhitikāti attho. ‘‘Datto mato, mitto mato’’ti paṇṇattimattameva hi tiṭṭhati. Atha vā paramatthiyāti paramatthikā. Paramo attho etissāti paramatthikā. Ajaṭākāsoti paññattiyā natthidhammaṃ paṭicca kathanaṃ viya matoti paññatti natthidhammaṃ paṭicca na kathiyati, jīvitindriyabhaṅgasaṅkhātaṃ dhammaṃ paṭicca kathiyati.

Anidhānagatā bhaggāti ye khandhā bhinnā, te nidhānaṃ nihitaṃ nicayaṃ na gacchantīti anidhānagatā. Puñjo natthi anāgateti anāgatepi nesaṃ puñjabhāvo rāsibhāvo natthi. Nibbattāyeva tiṭṭhantīti paccuppannavasena uppannā ṭhitikkhaṇe vayadhammāva hutvā tiṭṭhanti. Kimiva? Āragge sāsapūpamāti sūcimukhe sāsapo viya.

Idāni khandhānaṃ dassanabhāvaṃ dassento ‘‘nibbattāna’’nti gāthamāha. Tattha nibbattānaṃ dhammānanti paccuppannānaṃ khandhānaṃ. Bhaṅgo nesaṃ purakkhatoti etesaṃ bhedo purato katvā ṭhapito. Palokadhammāti nassanasabhāvā. Purāṇehi adhissitāti pure uppannehi khandhehi na missitā na saṃsaggā.

Idāni khandhānaṃ adassanabhāvaṃ dassento ‘‘adassanato āyantī’’ti gāthamāha. Tattha adassanato āyantīti adissamānāyeva āgacchanti uppajjanti. Bhaṅgā gacchantidassananti bhedā bhaṅgato uddhaṃ adassanabhāvaṃ gacchanti. Vijjuppādova ākāseti vivaṭākāse vijjulatāniccharaṇaṃ viya. Uppajjanti vayanti cāti pubbantato uddhaṃ uppajjanti ca bhijjanti ca, nassantīti attho. ‘‘Udeti āpūrati veti cando’’ti (jā. 1.5.3) evamādīsu viya.

Evaṃ ṭhitiparittataṃ dassetvā idāni sarasaparittataṃ dassento ‘‘kathaṃ sarasaparittatāyā’’tiādimāha. Tattha assāsūpanibandhaṃ jīvitanti abbhantarapavisananāsikavātapaṭibaddhaṃ jīvitindriyaṃ. Passāsoti bahinikkhamananāsikavāto. Assāsapassāsoti tadubhayaṃ. Mahābhūtūpanibandhanti catusamuṭṭhānikānaṃ pathavīāpatejavāyānaṃ mahābhūtānaṃ paṭibaddhaṃ jīvitaṃ. Kabaḷīkārāhārūpanibandhanti asitapītādikabaḷīkāraāhārena upanibandhaṃ. Usmūpanibandhanti kammajatejodhātūpanibandhaṃ. Viññāṇūpanibandhanti bhavaṅgaviññāṇūpanibandhaṃ. Yaṃ sandhāya vuttaṃ ‘‘āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantima’’nti (saṃ. ni. 3.95).

Idāni nesaṃ dubbalakāraṇaṃ dassento ‘‘mūlampi imesaṃ dubbala’’ntiādimāha. Tattha mūlampīti patiṭṭhaṭṭhena mūlabhūtampi. Assāsapassāsānañhi karajakāyo mūlaṃ. Mahābhūtādīnaṃ avijjākammataṇhāhārā. Imesanti vuttappakārānaṃ assāsādīnaṃ jīvitindriyapavattikāraṇavasena vuttānaṃ. Etesu hi ekekasmiṃ asati jīvitindriyaṃ na tiṭṭhati. Dubbalanti appathāmaṃ. Pubbahetūpīti atītajātiyaṃ imassa vipākavaṭṭassa hetubhūtā kāraṇasaṅkhātā avijjāsaṅkhārataṇhupādānabhavāpi. Imesaṃ dubbalā ye paccayā tepi dubbalāti ye ārammaṇādisādhāraṇapaccayā. Pabhāvikāti padhānaṃ hutvā uppādikā bhavataṇhā. Sahabhūmīti sahabhavikāpi rūpārūpadhammā. Sampayogāpīti ekato yuttāpi arūpadhammā. Sahajāpīti saddhiṃ ekacitte uppannāpi. Yāpi payojikāti cutipaṭisandhivasena yojetuṃ niyuttāti payojikā, vaṭṭamūlakā taṇhā. Vuttañhetaṃ ‘‘taṇhādutiyo puriso’’ti (itivu. 15, 105). Niccadubbalāti nirantarena dubbalā. Anavaṭṭhitāti na avaṭṭhitā, otaritvā na ṭhitā. Paripātayanti imeti ime aññamaññaṃ pātayanti khepayanti. Aññamaññassāti añño aññassa, eko ekassāti attho. Hi-iti kāraṇatthe nipāto. Natthi tāyitāti tāyano rakkhako natthi. Na cāpi ṭhapenti aññamaññanti aññe aññaṃ ṭhapetuṃ na sakkonti. Yopi nibbattako so na vijjatīti yopi imesaṃ uppādako dhammo, so idāni natthi.

Na ca kenaci koci hāyatīti koci ekopi kassaci vasena na parihāyati. Gandhabbā ca ime hi sabbasoti sabbe hi ime khandhā sabbākārena bhaṅgaṃ pāpuṇituṃ yuttā. Purimehi pabhāvitā imeti pubbahetupaccayehi ime vattamānakā uppādikā. Yepi pabhāvikāti yepi ime vattamānakā uppādakā pubbahetupaccayā. Te pure matāti te vuttappakārapaccayā vattamānaṃ apāpuṇitvā paṭhamameva maraṇaṃ pattā. Purimāpi ca pacchimāpi cāti purimā pubbahetupaccayāpi ca pacchimā vattamāne paccayasamuppannā ca. Aññamaññaṃ na kadāci maddasaṃsūti aññamaññaṃ kismiñci kāle na diṭṭhapubbā. Ma-kāro padasandhivasena vutto.

Cātumahārājikānaṃ devānanti dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā issarā etesanti cātumahārājikā. Rūpādīhi dibbanti kīḷantīti devā. Te sinerupabbatassa vemajjhe honti. Tesu atthi pabbataṭṭhakāpi, atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva tesaṃ cātumahārājikānaṃ jīvitaṃ. Upādāyāti paṭicca. Parittakanti vuddhipaṭisedho. Thokanti mandakālaṃ, dīghadivasapaṭisedho. Khaṇikanti mandakālaṃ, kālantarapaṭisedho. Lahukanti sallahukaṃ, alasapaṭisedho. Itaranti sīghabalavapaṭisedho. Anaddhanīyanti kālavasena na addhānakkhamaṃ. Naciraṭṭhitikanti divasena ciraṃ na tiṭṭhatīti naciraṭṭhitikaṃ, divasapaṭisedho.

Tāvatiṃsānanti tettiṃsajanā tattha upapannāti tāvatiṃsā. Api ca tāvatiṃsāti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena nimmitukāmakāle yathārucite bhoge nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā. Sabbepi pañcavokārabrahmāno gahitā.

Gamaniyoti gandhabbo. Samparāyoti paraloko. Yo bhikkhave ciraṃ jīvati, so vassasatanti yo ciraṃ tiṭṭhamāno, so vassasatamattaṃ tiṭṭhati. Appaṃ vā bhiyyoti vassasatato upari tiṭṭhamāno dve vassasatāni tiṭṭhamāno nāma natthi. Hīḷeyya nanti naṃ jīvitaṃ avaññātaṃ kareyya, lāmakato cinteyya. ‘‘Hīḷeyyāna’’nti ca paṭhanti. Accayantīti atikkamanti. Ahorattāti rattindivaparicchedā. Uparujjhatīti jīvitindriyaṃ nirujjhati, abhāvaṃ upagacchati. Āyu khiyyati maccānanti sattānaṃ āyusaṅkhāro khayaṃ yāti. Kunnadīnaṃva odakanti yathā udakacchinnāya kunnadiyā udakaṃ, evaṃ maccānaṃ āyu khiyyati. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittakkhaṇikamattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemipadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evameva ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ tasmiṃ citte niruddhamatte satto niruddhoti vuccati.

Dhīrāti dhīrā iti. Puna dhīrāti paṇḍitā. Dhitimāti dhiti assa atthīti dhitimā. Dhitisampannāti paṇḍiccena samannāgatā. Dhīkatapāpāti garahitapāpā. Taṃyeva pariyāyaṃ dassetuṃ ‘‘dhī vuccati paññā’’tiādimāha. Tattha pajānātīti paññā. Kiṃ pajānāti? ‘‘Idaṃ dukkha’’ntiādinā nayena ariyasaccāni. Aṭṭhakathāyaṃ pana ‘‘paññāpanavasena paññā’’ti vuttā. Kinti paññāpeti? ‘‘Aniccaṃ dukkhaṃ anattā’’ti paññāpeti. Sāva avijjāya abhibhavanato adhipatiyaṭṭhena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretītipi indriyaṃ, paññāva indriyaṃ paññindriyaṃ. Sā panesā obhāsanalakkhaṇā, pajānanalakkhaṇā ca; yathā hi catubhittike gehe rattibhāge dīpe jalite andhakāraṃ nirujjhati, āloko pātubhavati, evameva obhāsanalakkhaṇā paññā. Paññobhāsasamo obhāso nāma natthi. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero –

‘‘Yathā, mahārāja, puriso andhakāre gehe telappadīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ viddhaṃseti, obhāsaṃ janeti, ālokaṃ vidaṃseti, pākaṭāni ca rūpāni karoti; evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ viddhaṃseti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, pākaṭāni ariyasaccāni karoti. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā’’ti (mi. pa. 2.1.15).

Yathā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhojanādīni jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇītakaṇhasukkasappaṭibhāgaappaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā ‘‘pajānāti pajānātīti kho, āvuso, tasmā paññavāti vuccati. Kiñca pajānāti? Idaṃ dukkhanti pajānātī’’ti (ma. ni. 1.449) vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.

Aparo nayo – yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā, kusalissāsakhittausupaṭivedho viya. Visayobhāsarasā, padīpo viya. Asammohapaccupaṭṭhānā, araññagatasudesako viya.

Khandhadhīrāti pañcasu khandhesuñāṇaṃ pavattentīti khandhadhīrā. Aṭṭhārasasu dhātūsu ñāṇaṃ pavattentīti dhātudhīrā. Sesesupi iminā nayena attho netabbo. Te dhīrā evamāhaṃsūti ete paṇḍitā evaṃ kathayiṃsu. Kathentīti ‘‘appakaṃ parittaka’’nti kathayanti. Bhaṇantīti ‘‘thokaṃ khaṇika’’nti bhāsanti. Dīpayantīti ‘‘lahukaṃ ittara’’nti patiṭṭhapenti. Voharantīti ‘‘anaddhanikaṃ naciraṭṭhitika’’nti nānāvidhena byavaharanti.

11. Idāni ye tathā na karonti, tesaṃ byasanuppattiṃ dassento ‘‘passāmī’’ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ. Taṇhāgatanti taṇhāya gataṃ abhibhūtaṃ nipātitanti adhippāyo. Bhavesūti kāmabhavādīsu. Hīnā narāti hīnakammantā narā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavāti kāmabhavādikā. Bhavesūti kāmabhavādikesu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.

Passāmīti maṃsacakkhunāpi passāmīti duvidhaṃ maṃsacakkhu – sasambhāracakkhu pasādacakkhūti. Tattha yoyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā akkhilomehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge ābaddho setakaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idamadhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattipadese diṭṭhamaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya sattakkhipaṭalāni byāpetvā pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Taṃ cakkhatīti cakkhu, tena maṃsacakkhunā passāmi. Dibbacakkhunāti ‘‘addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.284) evaṃvidhena dibbacakkhunā. Paññācakkhunāti ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (ma. ni. 2.395; mahāva. 16) evaṃ āgatena paññācakkhunā. Buddhacakkhunāti ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento’’ti (ma. ni. 1.283) evamāgatena buddhacakkhunā. Samantacakkhunāti ‘‘samantacakkhu vuccati sabbaññutaññāṇa’’nti (cūḷani. dhotakamāṇavapucchāiddesa 32; mogharājamāṇavapucchāniddesa 85) evamāgatena samantacakkhunā. Passāmīti maṃsacakkhunā hatthatale ṭhapitāmalakaṃ viya rūpagataṃ maṃsacakkhunā. Dakkhāmīti sañjānāmi dibbena cakkhunā cutūpapātaṃ. Olokemīti avalokemi paññācakkhunā catusaccaṃ. Nijjhāyāmīti cintemi buddhacakkhunā saddhāpañcamakāni indriyāni. Upaparikkhāmīti samantato ikkhāmi pariyesāmi samantacakkhunā pañca neyyapathe.

Taṇhāphandanāya phandamānanti taṇhācalanāya calamānaṃ. Ito paraṃ diṭṭhiphandanādidiṭṭhibyasanena dukkhena phandamānapariyosānaṃ vuttanayattā uttānameva. Samphandamānanti punappunaṃ phandamānaṃ. Vipphandamānanti nānāvidhena calamānaṃ. Vedhamānanti kampamānaṃ. Pavedhamānanti padhānena kampamānaṃ. Sampavedhamānanti punappunaṃ kampamānaṃ. Upasaggena vā padaṃ vaḍḍhitaṃ.

Taṇhānugatanti taṇhāya anupaviṭṭhaṃ. Taṇhāyānusaṭanti taṇhāya anupatthaṭaṃ. Taṇhāyāsannanti taṇhāya nimuggaṃ. Taṇhāya pātitanti taṇhāya khittaṃ. ‘‘Paripātita’’nti vā pāṭho. Abhibhūtanti taṇhāya madditaṃ ajjhotthaṭaṃ. Pariyādinnacittanti khepetvā gahitacittaṃ. Atha vā oghena gataṃ viya taṇhāgataṃ. Upādiṇṇakarūpapaccayehi patitvā gataṃ viya taṇhānugataṃ. Udakapiṭṭhiṃ chādetvā patthaṭanīlikā udakapiṭṭhi viya taṇhānusaṭaṃ. Vaccakūpe nimuggaṃ viya taṇhāyāsannaṃ. Rukkhaggato patitvā narake patitaṃ viya taṇhāpātitaṃ. Upādiṇṇakarūpaṃ saṃyogaṃ viya taṇhāya abhibhūtaṃ. Upādiṇṇakarūpapariggāhakassa uppannavipassanaṃ viya taṇhāya pariyādinnacittaṃ. Atha vā kāmacchandena taṇhāgataṃ. Kāmapipāsāya taṇhānugataṃ. Kāmāsavena taṇhānusaṭaṃ. Kāmapariḷāhena taṇhāyāsannaṃ. Kāmajjhosānena taṇhāya pātitaṃ. Kāmoghena taṇhāya abhibhūtaṃ. Kāmupādānena taṇhāya pariyādinnacittanti evameke vaṇṇayanti. Kāmabhaveti kāmāvacare. Rūpabhaveti rūpāvacare. Arūpabhaveti arūpāvacare. Tesaṃ nānattaṃ heṭṭhā pakāsitaṃyeva.

Bhavābhavesūti bhavābhaveti bhavoti kāmadhātu. Abhavoti rūpārūpadhātu. Atha vā bhavoti kāmadhātu rūpadhātu. Abhavoti arūpadhātu. Tesu bhavābhavesu. Kammabhaveti kammavaṭṭe. Punabbhaveti ponobhavike vipākavaṭṭe. Kāmabhaveti kāmadhātuyā. Kammabhaveti kammavaṭṭe. Tattha kammabhavo bhāvayatīti bhavo. Kāmabhave punabbhaveti kāmadhātuyā upapattibhave vipākavaṭṭe. Vipākabhavo bhavatīti bhavo. Rūpabhavādīsupi eseva nayo. Ettha ca ‘‘kāmabhave rūpabhave arūpabhave’’ti okāsabhavaṃ sandhāya vuttaṃ. Tīsupi ‘‘kammabhave’’ti kammabhavaṃ, tathā ‘‘punabbhave’’ti upapattibhavaṃ sandhāya vuttaṃ. Punappunabbhaveti aparāparaṃ uppattiyaṃ. Gatiyāti pañcagatiyā aññatarāya. Attabhāvābhinibbattiyāti attabhāvānaṃ abhinibbattiyā. Avītataṇhāti mūlapadaṃ. Avigatataṇhāti khaṇikasamādhi viya khaṇikappahānābhāvena na vigatā taṇhā etesanti avigatataṇhā. Acattataṇhāti tadaṅgappahānābhāvena apariccattataṇhā. Avantataṇhāti vikkhambhanappahānābhāvena na vantataṇhāti avantataṇhā. Amuttataṇhāti accantasamucchedappahānābhāvena na muttataṇhā. Appahīnataṇhāti paṭippassaddhippahānābhāvena na pahīnataṇhā. Appaṭinissaṭṭhataṇhāti nissaraṇappahānābhāvena bhave patiṭṭhitaṃ anusayakilesaṃ appaṭinissajjitvā ṭhitattā appaṭinissaṭṭhataṇhā.

12. Idāni yasmā avigatataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento ‘‘mamāyite’’ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi ‘‘mama’’nti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.

Dve mamattāti dve ālayā. Yāvatāti paricchedaniyamatthe nipāto. Taṇhāsaṅkhātenāti taṇhākoṭṭhāsena, saṅkhā saṅkhātanti atthato ekaṃ ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) viya. Sīmakatanti aparicchedadosavirahitaṃ mariyādakataṃ ‘‘tiyojanaparamaṃ sīmaṃ sammannitu’’nti ādīsu (mahāva. 140) viya. Odhikatanti vacanaparicchedadosavirahitaṃ paricchedakataṃ sīmantarikarukkho viya. Pariyantakatanti paricchedakataṃ. Sīmantarikarukkho pana dvinnaṃ sādhāraṇaṃ, ayaṃ pana ekābaddhatālapanti viya katanti pariyantakataṃ. Pariggahitanti kālantarepi parāyattaṃ muñcitvā sabbākārena gahitaṃ. Mamāyitanti ālayakataṃ vassūpagataṃ senāsanaṃ viya. Idaṃ mamanti samīpe ṭhitaṃ. Etaṃ mamanti dūre ṭhitaṃ. Ettakanti parikkhāraniyamanaṃ ‘‘ettakampi nappaṭibhāseyyā’’ti viya. Ettāvatāti paricchedatthepi nipātaniyamanaṃ ‘‘ettāvatā kho mahānāmā’’ti viya. Kevalampi mahāpathavinti sakalampi mahāpathaviṃ.

Aṭṭhasataṃ taṇhāvicaritanti aṭṭhuttarasataṃ taṇhāgamanavitthāraṃ. Aṭṭhuttarasataṃ kathaṃ hotīti ce? Rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyā pavattā taṇhā ‘‘seṭṭhiputto, brāhmaṇaputto’’ti evamādīsu pitito laddhanāmā viya pitusadisārammaṇe bhūtā. Ettha ca rūpārammaṇā rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ niccaṃ dhuvaṃ sassata’’nti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ ucchijjati vinassati pacchedaṃ bhavissatī’’ti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. Ajjhattikassa upādāya ‘‘asmī’’ti hoti, ‘‘itthasmī’’ti hotīti vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, bāhirassupādāya iminā ‘‘asmī’’ti hoti, iminā ‘‘itthasmī’’ti hotīti bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti.

Vīsativatthukā sakkāyadiṭṭhīti rūpādīnaṃ pañcannaṃ khandhānaṃ ekekampi ‘‘rūpaṃ attato samanupassatī’’tiādinā (paṭi. ma. 1.130-131) nayena catudhā gāhavasena pavattāni vatthūni katvā uppannā vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye diṭṭhīti sakkāyadiṭṭhi. Dasavatthukā micchādiṭṭhīti ‘‘natthi dinnaṃ, natthi yiṭṭha’’ntiādinayappavattā micchādiṭṭhi, ayāthāvadiṭṭhi virajjhitvā gahaṇato vā vitathā diṭṭhi micchādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā diṭṭhītipi micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānamadassanakāmatādipadaṭṭhānā, paramavajjāti daṭṭhabbā. Dasavatthukā antaggāhikā diṭṭhīti sassato loko, asassato loko, antavā loko’’ti ādinayappavattā ekekaṃ koṭṭhāsaṃ patiṭṭhaṃ katvā gahaṇavasena evaṃ pavattā diṭṭhi dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhīti yā evaṃjātikā diṭṭhi. Diṭṭhigatanti diṭṭhīsu gataṃ. Idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ, diṭṭhiyeva duratikkamanaṭṭhena gahanaṃ diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāraṃ corakantāravāḷakantāranirudakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti. Kadāci sassataṃ anussarati, kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saṃyojananti diṭṭhisaṃyojanaṃ. Susumārādayo viya purisaṃ ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayañhi balavapavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. Yathā hi disāmūḷhena ‘‘ayaṃ asukagāmassa nāma patho’’ti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena ‘‘sugatipatho’’ti gahitāpi diṭṭhi sugatiṃ na pāpetīti ayāthāvapathato micchāpatho. Micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ, titthañca taṃ anatthānañca āyatananti titthāyatanaṃ, titthiyānaṃ vā sañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho. Asabhāvagāhoti viparītaggāho. ‘‘Anicce nicca’’nti ādinayappavattavasena parivattetvā gāho vipallāsaggāho. Anupāyagāho micchāgāho. Ayāthāvakasmiṃ vatthusmiṃ na sabhāvasmiṃ vatthusmiṃ tathaṃ yāthāvakaṃ sabhāvanti gāho ‘‘ayāthāvakasmiṃ yāthāvaka’’nti gāho. Yāvatāti yattakā. Dvāsaṭṭhidiṭṭhigatānīti brahmajāle (dī. ni. 1.29 ādayo) āgatāni dvāsaṭṭhidiṭṭhigatāni.

Acchedasaṃkinopi phandantīti acchinditvā pasayha balakkārena gaṇhissantīti uppannasaṃkinopi calanti. Acchindantepīti vuttanayena acchijjantepi. Acchinnepīti vuttanayena acchinditvā gahitepi. Vipariṇāmasaṃkinopīti parivattetvā aññathābhāvena āsaṃkinopi. Vipariṇāmantepīti viparivattanakālepi. Vipariṇatepīti viparivattitepi. Phandantīti calanti. Samphandantīti sabbākārena calanti. Vipphandantīti vividhākārena phandanti. Vedhantīti bhayaṃ disvā kampanti. Pavedhantīti chambhitattā bhayena visesena kampanti. Sampavedhantīti lomahaṃsanabhayena sabbākārena kampanti. Phandamāneti upayogabahuvacanaṃ. Appodaketi mandodake. Parittodaketi luḷitodake. Udakapariyādāneti khīṇodake. Balākāhi vāti vuttāvasesāhi pakkhijātīhi. Paripātiyamānāti vihiṃsiyamānā ghaṭṭiyamānā. Ukkhipiyamānāti kaddamantarato nīhariyamānā giliyamānā vā. Khajjamānāti khādiyamānā. Phandanti kākehi. Samphandanti kulalehi. Vipphandanti balākāhi. Vedhanti tuṇḍena gahitakāle maraṇavasena. Pavedhanti vijjhanakāle. Sampavedhanti maraṇasamīpe.

Passitvāti aguṇaṃ passitvā. Tulayitvāti guṇāguṇaṃ tulayitvā. Tīrayitvāti guṇāguṇaṃ vitthāretvā. Vibhāvayitvāti vatthuhānabhāgiṃ muñcitvā vajjetvā. Vibhūtaṃ katvāti nipphattiṃ pāpetvā āveṇikaṃ katvā. Atha vā saṃkiṇṇadosaṃ mocetvā vatthuvibhāgakaraṇena passitvā. Aparicchedadosaṃ mocetvā pamāṇakaraṇavasena tulayitvā. Vatthudosaṃ mocetvā vibhāgakaraṇavasena tīrayitvā. Sammohadosaṃ mocayitvā aggavibhāgakaraṇavasena vibhāvayitvā. Ghanadosaṃ mocetvā pakativibhāgakaraṇena vibhūtaṃ katvā. Pahāyāti pajahitvā. Paṭinissajjitvāti nissajjitvā. Amamāyantoti taṇhādiṭṭhīhi ālayaṃ akaronto. Agaṇhantoti diṭṭhiyā pubbabhāge paññāya taṃ na gaṇhanto. Aparāmasantoti vitakkena ūhanaṃ akaronto. Anabhinivesantoti niyāmokkantidiṭṭhivasena nappavisanto.

Akubbamānoti pariggāhataṇhāvasena akaronto. Ajanayamānoti ponobhavikataṇhāvasena ajanayamāno. Asañjanayamānoti visesena asañjanayamāno. Anibbattayamānoti patthanātaṇhāvasena na nibbattayamāno. Anabhinibbattayamānoti sabbākārena na abhinibbattayamāno. Upasaggavasena vā etāni padāni vaḍḍhitāni. Evamettha paṭhamagāthāya assādaṃ.

13. Tato parāhi catūhi gāthāhi ādīnavañca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ, sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ ‘‘ubhosu antesū’’ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu, dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu agiddho. Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akurumāno. Na limpatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenāpi lepena na limpati, ākāsamiva nirupalitto accantavodānappatto hoti.

Phasso eko antoti phasso ekaparicchedo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo. Ekadeseneva anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittaṃ ārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso, vatthārammaṇasaṅghaṭṭanato vā uppannattā sampattiatthenapi rasena ‘‘saṅghaṭṭanaraso’’ti veditabbo. Vuttañhetaṃ aṭṭhakathāyaṃ

‘‘Catubhūmakaphasso no phusanalakkhaṇo nāma natthi, saṅghaṭṭanaraso pana pañcadvārikova hoti. Pañcadvārikassa hi phusanalakkhaṇotipi saṅghaṭṭanarasotipi nāmaṃ. Manodvārikassa phusanalakkhaṇotveva nāmaṃ, na saṅghaṭṭanaraso’’ti (dha. sa. aṭṭha. 1, kāmāvacarakusala, dhammuddesakathā).

Idañca vatvā idaṃ suttaṃ (mi. pa. 2.3.8) ābhataṃ –

‘‘Yathā, mahārāja, dve meṇḍā yujjheyyuṃ, yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo meṇḍo, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso ca. Yathā, mahārāja, dve sammā vajjeyyuṃ, dve pāṇī vajjeyyuṃ. Yathā eko pāṇi, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso cā’’ti vitthāro.

Yathā vā ‘‘cakkhunā rūpaṃ disvā’’tiādīsu (dha. sa. 1352, 1354) cakkhuviññāṇādīni cakkhuādināmena vuttāni, evamidhāpi tāni cakkhuādināmeneva vuttānīti veditabbāni. Tasmā ‘‘evaṃ cakkhu daṭṭhabba’’ntiādīsu evaṃ cakkhuviññāṇaṃ daṭṭhabbanti iminā nayena attho veditabbo. Evaṃ sante cittārammaṇasaṅghaṭṭanato imasmimpi sutte kiccaṭṭheneva rasena ‘‘saṅghaṭṭanaraso’’ti siddho hoti. Tiṇṇaṃ sannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Ayañhi tattha tattha ‘‘tiṇṇaṃ saṅgati phasso’’ti evaṃ kāraṇasseva vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho, na saṅgatimattameva phasso.

Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti ‘‘sannipātapaccupaṭṭhāno’’ti vutto. Phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanaṃ hesa paccupaṭṭhāpeti, uppādetīti attho. Uppādayamāno ca yathā bahiddhā uṇhapaccayāpi samānā lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti, na attano paccayabhūtepi bahiddhā vītaccitaṅgārasaṅkhāte uṇhabhāve. Evaṃ vatthārammaṇasaṅkhātaaññapaccayopi samāno cittanissitattā attano nissayabhūte citte eva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇevāti veditabbo. Tajjena samannāhārena pana indriyena ca parikkhate visaye anantarāyena uppajjanato esa ‘‘āpāthagatavisayapadaṭṭhāno’’ti vuccati.

Phasso yato samudeti uppajjati, so ‘‘phassasamudayo’’ti vuccati. Vuttañhetaṃ – ‘‘saḷāyatanapaccayā phasso’’ti (mahāva. 1; vibha. 225). Atītaduko kālavasena vutto. Vedanāduko ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanaṃ sukhameva katvā sukhadukkhavasena, nāmarūpaduko rūpārūpavasena, āyatanaduko saṃsārapavattivasena, sakkāyaduko pañcakkhandhavasena vuttoti veditabbo. Tattha sukhayatīti sukhā. Vedayatīti vedanā. Dukkhayatīti dukkhā. Namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Cakkhāyatanādīni cha ajjhattikāni. Rūpāyatanādīni cha bāhirāni. Rūpakkhandhādayo pañcakkhandhā vijjamānaṭṭhena sakkāyo. Avijjākammataṇhāāhāraphassanāmarūpā sakkāyasamudayo.

Cakkhusamphassoti cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Cakkhuto pavatto samphasso cakkhusamphasso. So pana attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sotato pavatto samphasso sotasamphasso. Ghānasamphassādīsupi eseva nayo. Ghāyatīti ghānaṃ. Taṃ sasambhārabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Jīvitamavhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Yāvatā imasmiṃ kāye upādiṇṇapavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Munātīti mano, vijānātīti attho. Manoti sahāvajjanabhavaṅgaṃ; manato pavatto samphasso manosamphasso.

Chabbidhampi phassaṃ duvidhameva hotīti dassetuṃ ‘‘adhivacanasamphasso paṭighasamphasso’’ti āha. Manodvāriko adhivacanasamphasso. Pañcadvāriko vatthārammaṇādipaṭighena uppajjanato paṭighasamphasso.

Sukhavedanāya ārammaṇe sukhavedanīyo. Dukkhavedanāya ārammaṇe dukkhavedanīyo. Adukkhamasukhavedanāya ārammaṇe adukkhamasukhavedanīyo. Tattha sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khanati, khādati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ, ma-kāro padasandhivasena vutto.

Kusalotiādayo jātivasena vuttā. Tattha kusaloti ekavīsatikusalacittasampayutto. Akusaloti dvādasākusalacittasampayutto. Abyākatoti avasesavipākakiriyābyākatacittasampayutto.

Puna bhavappabhedavasena niddisanto ‘‘kāmāvacaro’’tiādimāha. Catupaññāsakāmāvacaracittasampayutto kāmāvacaro. Kāmaṃ pahāya rūpe avacaratīti rūpāvacaro, kusalābyākatavasena pañcadasarūpāvacaracittasampayutto. Kāmañca rūpañca pahāya arūpe avacaratīti arūpāvacaro, kusalābyākatavasena dvādasārūpāvacaracittasampayutto.

Idāni abhinivesavasena dassento ‘‘suññato’’tiādimāha. Tattha suññatoti rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati.

Idāni vaṭṭapariyāpannaapariyāpannavasena dassento ‘‘lokiyo’’tiādimāha. Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Phusanāti phusanākāro. Samphusanā samphusitattanti upasaggena padaṃ vaḍḍhitaṃ.

Evaṃ ñātaṃ katvāti evaṃ pākaṭaṃ katvā jānanto tīreti tīrayati, upari vattabbākārena cinteti. Aniccantikatāya ādiantavantatāya ca aniccato tīreti. Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya kilesāsucipaggharatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya, upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthāvinipātitāya, thirabhāvassa ca abhāvatāya adhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya, allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke ‘‘tuccha’’nti vuccati. Sāminivāsivedaka kārakādhiṭṭhāyakavirahitatāya suññato.

Sayañca asāmikabhāvāditāya anattato. Pavattidukkhatāya, dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo, kapaṇamanussassetaṃ adhivacanaṃ. Khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya, pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṃkilesānaṃ visayadhammatāya saṃkilesadhammato. Avijjākammataṇhāsaḷāyatanavasena uppattito samudayato. Tesaṃ abhāvena atthaṅgamato. Phasse chandarāgavasena madhurassādena assādato. Phassassa vipariṇāmena ādīnavato. Ubhinnaṃ nissaraṇena nissaraṇato tīretīti sabbesu ca imesu ‘‘tīretī’’ti pāṭhaseso daṭṭhabbo.

Pajahatīti sakasantānato nīharati. Vinodetīti tudati. Byantiṃ karotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu anu abhāvaṃ gameti. Ariyamaggasatthena ucchinnaṃ taṇhāavijjāmayaṃ mūlametesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te ‘‘tālāvatthukatā’’ti vuccanti. Yassesoti yassa puggalassa eso gedho. Samucchinnoti ucchinno. Vūpasantoti phalena vūpasanto. Paṭipassaddhoti paṭipassaddhippahānena paṭipassambhito. Upasaggena vā padaṃ vaḍḍhitaṃ. Abhabbuppattikoti puna uppajjituṃ abhabbo. Ñāṇagginā daḍḍhoti maggañāṇagginā jhāpito. Atha vā visanikkhittaṃ bhājanena saha chaḍḍitaṃ viya vatthunā saha pahīno. Mūlacchinnavisavalli viya samūlacchinnoti samucchinno. Uddhane udakaṃ siñcitvā nibbāpitaaṅgāraṃ viya vūpasanto. Nibbāpitaaṅgāre patitaudakaphusitaṃ viya paṭipassaddho. Aṅkuruppattiyā hetucchinnabījaṃ viya abhabbuppattiko. Asanipātavisarukkho viya ñāṇagginā daḍḍhoti evameke vaṇṇayanti.

Vītagedhoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vigatagedhoti idaṃ ārammaṇe sālayabhāvapariccajanavasena. Cattagedhoti idaṃ puna anādiyanabhāvadassanavasena. Muttagedhoti idaṃ santatito vinimocanavasena. Pahīnagedhoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhagedhoti idaṃ ādinnapubbassa nissaggadassanavasena vuttaṃ. Vītarāgo vigatarāgo cattarāgoti vuttanayena yojetabbaṃ. Tattha gijjhanavasena gedho. Rañjanavasena rāgo. Nicchātoti nittaṇho. ‘‘Nicchado’’tipi pāṭho, taṇhāchadanavirahitoti attho. Nibbutoti nibbutasabhāvo. Sītibhūtoti sītasabhāvo. Sukhapaṭisaṃvedīti kāyikacetasikasukhaṃ anubhavanasabhāvo. Brahmabhūtenāti uttamasabhāvena. Attanāti cittena.

Katattā cāti pāpakammānaṃ katabhāvena ca. Akatattā cāti kusalānaṃ akatabhāvena ca. Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritantiādayo dvāravasena avirativirativasena kammapathavasena ca vuttā. Sīlesumhi na paripūrakārītiādayo catupārisuddhisīlavasena. Jāgariyamananuyuttoti pañcajāgaraṇavasena. Satisampajaññenāti sātthakādisampajaññavasena. Cattāro satipaṭṭhānātiādayo bodhipakkhiyadhammā lokiyalokuttaravasena. Dukkhaṃ me apariññātantiādayo cattāro ariyasaccavasena vuttāti veditabbaṃ. Te atthato tattha tattha vuttanayattā pākaṭāyeva.

Dhīro paṇḍitoti satta padā vuttatthāyeva. Api ca dukkhe akampiyaṭṭhena dhīro. Sukhe anuppilavaṭṭhena paṇḍito. Diṭṭhadhammikasamparāyikatthe kataparicayaṭṭhena paññavā. Attatthaparatthe niccalaṭṭhena buddhimā. Gambhīrauttānatthe apaccosakkanaṭṭhena ñāṇī. Guḷhapaṭicchannatthe obhāsanaṭṭhena vibhāvī. Nikkilesabyavadānaṭṭhena tulāsadisoti medhāvī. Na limpatīti sajātiyā na limpati ākāse lekhā viya. Na palimpatīti visesena na limpati. Na upalimpatīti saññogo hutvāpi na limpati hatthatale lekhā viya. Alittoti saññogo hutvāpi na kilissati kāsikavatthe ṭhapitamaṇiratanaṃ viya. Apalittoti visesena na kilissati maṇiratane paliveṭhitakāsikavatthaṃ viya. Anupalittoti upagantvāpi na allīyati pokkharapatte udakabindu viya. Nikkhantoti bahi nikkhanto bandhanāgārato palāto viya. Nissaṭoti pāpapahīno amittassa paṭicchāpitakiliṭṭhavatthu viya. Vippamuttoti suṭṭhu mutto gayhūpage vatthumhi ratiṃ nāsetvā puna nāgamanaṃ viya. Visaññuttoti kilesehi ekato na yutto byādhinā muttagilāno viya. Vimariyādikatena cetasāti vigatamariyādakatena cittena, sabbabhavena sabbārammaṇena sabbakilesehi muttacittenāti attho.

14. Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho – na kevalañca phassameva, api ca kho pana kāmasaññādibhedaṃ saññaṃ, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhikilesappahānena anupalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo, sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caranto tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsati lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādānova jātavedo parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi, dhammanettiṭhapanameva karonto; na tu imāya desanāya maggaṃ vā phalaṃ vā uppādesi, khīṇāsavassa desitattāti.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi, sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti, sā paccābhiññāṇarasā nāma hoti. Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena ‘‘asuko nāma eso’’ti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā ‘‘asukaṃ piḷandhanaṃ nāma āharā’’ti vutte dīpaṃ jāletvā sāragabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā.

Aparo nayo – sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā, punasañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandho viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti, sā ñāṇameva anuvattati, sasambhārapathavīādīsu sesadhammā pathavīādīni viyāti veditabbā.

Kāmapaṭisaññuttā saññā kāmasaññā. Byāpādapaṭisaññuttā saññā byāpādasaññā. Vihiṃsāpaṭisaññuttā saññā vihiṃsāsaññā. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmasaññā hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādasaññā appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāsaññā saṅkhāresu na uppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. ‘‘Ime sattā haññantu vā, ucchijjantu vā, vinassantu vā, mā vā ahesu’’nti cintanakāle pana sattesu uppajjati. Nekkhammapaṭisaññuttā saññā nekkhammasaññā, sā asubhapubbabhāge kāmāvacarā hoti, asubhajhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Abyāpādapaṭisaññuttā saññā abyāpādasaññā, sā mettāpubbabhāge kāmāvacarā hoti, mettājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Avihiṃsāpaṭisaññuttā saññā avihiṃsāsaññā, sā karuṇāpubbabhāge kāmāvacarā, karuṇājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Rūpārammaṇaṃ ārabbha uppannā saññā rūpasaññā. Saddasaññādīsupi eseva nayo. Idaṃ tassāyeva ārammaṇato nāmaṃ. Ārammaṇānaṃ vuttattā cakkhusamphassajādivatthūnipi vuttāneva honti.

Yā evarūpā saññāti aññāpi ‘‘paṭighasamphassajā saññā adhivacanasamphassajā saññā’’ti evamādikā veditabbā. Tattha adhivacanasamphassajā saññātipi pariyāyena chadvārikāyeva. Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attanā sahajātasaññāya ‘‘adhivacanasamphassajā saññā’’ti nāmaṃ karonti, nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikā saññā, adhivacanasamphassajā saññā nāma manodvārikā saññā. Etā atirekasaññā pariggahitāti veditabbā.

Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo.

Avijjoghanti pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotītipi avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre yonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesu khandhādīsu na javatīti avijjā. Api ca cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā, taṃ avijjoghaṃ. Kāmoghavasena uttareyya. Bhavoghavasena patareyya. Diṭṭhoghavasena samatikkameyya. Avijjoghavasena vītivatteyya. Atha vā sotāpattimaggena pahānavasena uttareyya. Sakadāgāmimaggena pahānavasena patareyya. Anāgāmimaggena pahānavasena samatikkameyya. Arahattamaggena pahānavasena vītivatteyya. Atha vā ‘‘tareyyādipañcapadaṃ tadaṅgādipañcapahānena yojetabba’’nti keci vadanti.

‘‘Monaṃ vuccati ñāṇa’’nti vatvā taṃ pabhedato dassetuṃ ‘‘yā paññā pajānanā’’tiādimāha. Taṃ vuttanayameva ṭhapetvā ‘‘amoho dhammavicayo’’ti padaṃ. Amoho kusalesu dhammesu abhāvanāya paṭipakkho bhāvanāhetu. Amohena aviparītaṃ gaṇhāti mūḷhassa viparītaggahaṇato. Amohena yāthāvaṃ yāthāvato dhārento yathāsabhāve pavattati. Mūḷho hi ‘‘tacchaṃ atacchaṃ, atacchañca taccha’’nti gaṇhāti; tathā icchitālābhadukkhaṃ na hoti. Amūḷhassa ‘‘taṃ kutettha labbhā’’ti evamādipaccavekkhaṇasambhavato maraṇadukkhaṃ na hoti. Sammohamaraṇañhi dukkhaṃ, na ca taṃ amūḷhassa hoti. Pabbajitānaṃ sukhasaṃvāso hoti, tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhā tiracchānayoniṃ upapajjanti. Mohapaṭipakkho ca amoho mohavasena amajjhattabhāvassa abhāvakaro. Amohena avihiṃsāsaññā dhātusaññā majjhimāya paṭipattiyā paṭipajjanaṃ, pacchimaganthadvayassa pabhedanañca hoti. Pacchimāni dve satipaṭṭhānāni tasseva ānubhāvena ijjhanti. Amoho dīghāyukatāya paccayo hoti. Amūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjento hitañca paṭisevamāno dīghāyuko hoti, attasampattiyā aparihīno hoti. Amūḷho hi attano hitameva karonto attānaṃ sampādeti. Ariyavihārassa paccayo hoti, udāsinapakkhesu nibbuto hoti amūḷhassa sabbābhisaṅgatāya abhāvato. Amohena anattadassanaṃ hoti. Asammūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etena anattadassanaṃ, evaṃ attadassanaṃ mohena. Ko hi nāma attasuññataṃ bujjhitvā puna sammohaṃ āpajjeyyāti.

Tena ñāṇena samannāgatoti etena vuttappakārena ñāṇena samaṅgībhūto sekkhādayo muni. Monappattoti paṭiladdhañāṇo munibhāvaṃ patto. Tīṇīti gaṇanaparicchedo. Moneyyānīti munibhāvakarā moneyyakarā paṭipadā dhammā. Kāyamoneyyantiādīsu viññattikāyarūpakāyavasena paññāpetabbaṃ kāyamoneyyaṃ. Viññattivācāsaddavācāvasena paññāpetabbaṃ vacīmoneyyaṃ. Manodvārikacittādivasena paññāpetabbaṃ manomoneyyaṃ. Tividhakāyaduccaritānaṃ pahānanti pāṇātipātādividhānaṃ kāyato pavattānaṃ duṭṭhu caritānaṃ pajahanaṃ. Kāyasucaritanti kāyato pavattaṃ suṭṭhu caritaṃ. Kāyārammaṇe ñāṇanti kāyaṃ ārammaṇaṃ katvā aniccādivasena pavattaṃ kāyārammaṇe ñāṇaṃ. Kāyapariññāti kāyaṃ ñātatīraṇappahānapariññāhi jānanavasena pavattaṃ ñāṇaṃ. Pariññāsahagato maggoti ajjhattikaṃ kāyaṃ sammasitvā uppāditamaggo pariññāsahagato. Kāye chandarāgassa pahānanti kāye taṇhāchandarāgassa pajahanaṃ. Kāyasaṅkhāranirodhoti assāsapassāsānaṃ nirodho āvaraṇo, catutthajjhānasamāpattisamāpajjanaṃ. Vacīsaṅkhāranirodhoti vitakkavicārānaṃ nirodho āvaraṇo, dutiyajjhānasamāpattisamāpajjanaṃ. Cittasaṅkhāranirodhoti saññāvedanānaṃ nirodho āvaraṇo, saññāvedayitanirodhasamāpattisamāpajjanaṃ.

Paṭhamagāthāya kāyamunintiādīsu kāyaduccaritappahānavasena kāyamuni. Vacīduccaritappahānavasena vācāmuni. Manoduccaritappahānavasena manomuni. Sabbākusalappahānavasena anāsavamuni. Moneyyasampannanti jānitabbaṃ jānitvā phale ṭhitattā moneyyasampannaṃ. Āhu sabbappahāyinanti sabbakilese pajahitvā ṭhitattā sabbappahāyinaṃ kathayanti.

Dutiyagāthāya ninhātapāpakanti yo ajjhattabahiddhasaṅkhāte sabbasmimpi āyatane ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā ṭhitattā ninhātapāpakaṃ āhūti evamattho daṭṭhabbo. Agāramajjhe vasantā agāramunino. Pabbajjupagatā anagāramunino. Tattha sekkhā sekkhamunino. Arahanto asekkhamunino. Paccekabuddhā paccekamunino. Sammāsambuddhā munimunino.

Puna kathetukamyatāpucchāvasena ‘‘katame agāramunino’’ti āha. Agārikāti kasigorakkhādiagārikakamme niyuttā. Diṭṭhapadāti diṭṭhanibbānā. Viññātasāsanāti viññātaṃ sikkhattayasāsanaṃ etesanti viññātasāsanā. Anagārāti kasigorakkhādiagāriyakammaṃ etesaṃ natthīti pabbajitā ‘‘anagārā’’ti vuccanti. Satta sekkhāti sotāpannādayo satta. Tīsu sikkhāsu sikkhantīti sekkhā. Arahanto na sikkhantīti asekkhā. Taṃ taṃ kāraṇaṃ paṭicca ekakāva anācariyakāva catusaccaṃ bujjhitavantoti paccekabuddhā paccekamunino.

Munimunino vuccanti tathāgatāti ettha aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? Yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā pūretvā āgatā, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

‘‘Yathā ca dīpaṅkarabuddhaādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā’’ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? Te hi sampatijātā samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā. Yathāha –

‘‘Sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati – ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’’ti (dī. ni. 2.31; ma. ni. 3.207).

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijāto samehi pādehi patiṭṭhāti, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. ‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmadanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkapavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo, setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so satta padāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito’’ti. (paṭi. ma. aṭṭha. 1.1.37; itivu. aṭṭha. 38);

Evaṃ tathā gatoti tathāgato.

Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ…pe… paṭhamajjhānena nīvaraṇe…pe… aniccānupassanāya niccasaññaṃ…pe… arahattamaggena sabbakilese pahāya gato, evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatalakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ, khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ, chandassa mūlalakkhaṇaṃ.

Manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ, etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti vitthāro (saṃ. ni. 5.1090).

Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo.

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tassāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā –

‘‘Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24).

Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi majjhimabodhiyampi pacchimabodhiyampi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ. Sabbaṃ taṃ atthato byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ anaññathaṃ. Yathāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188).

Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Api ca āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. ‘Tasmā tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro rājātirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha –

‘‘Sadevake, bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tatthevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpena mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena ‘‘tathāgatā’’ti āha.

Arahantoti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ.

‘‘So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato’’.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’.

Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārānaṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arahaṃ.

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, ‘araha’nti pavuccati’’.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca, teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā ca manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ.

‘‘Pūjāvisesaṃ saha paccayehi, yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke, tasmā jino arahati nāmametaṃ’’.

Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci pāpaṃ karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto’’.

Evaṃ sabbathāpi –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī’’ti.

Yasmā pana sabbe buddhā arahattaguṇenāpi samasamā, tasmā sabbesampi vasena ‘‘arahanto’’ti āha. Sammāsambuddhāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammāsambuddho, abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (su. ni. 563; ma. ni. 2.399);

Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva ca nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññāyo, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni.

Tatrāyaṃ ekapadayojanā – jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tesaṃ pana vibhāgo upari āvi bhavissati. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesampi vasena ‘‘sammāsambuddhā’’ti āha.

Monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya ‘‘na monenā’’ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā moneyyamuni nāma na hoti, tucchabhāvo ca pana aññāṇī ca hotīti attho. Yo ca tulaṃva paggayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati, ūnaṃ ce hoti, pakkhipati; evameva so atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti sa muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. Yo munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya ‘‘ime ajjhattikā khandhā, ime bāhirā’’tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena pana kāraṇena ‘‘munī’’ti vuccatiyevāti attho.

Asatañcāti gāthāya ayaṃ saṅkhepattho – yvāyaṃ akusalakusalappabhedo, asatañca satañca dhammo, taṃ ‘‘ajjhattaṃ bahiddhā’’ti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ. Tassa ñātattā eva, rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjitoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ vuttoti.

Sallanti mūlapadaṃ. Satta sallānīti gaṇanaparicchedo. Rāgasallanti rañjanaṭṭhena rāgo ca pīḷājanakatāya antotudanatāya dunnīharaṇatāya sallañcāti rāgasallaṃ. Dosasallādīsupi eseva nayo. Abbūḷhasalloti mūlapadaṃ. Abbahitasalloti nīhaṭasallo. Uddhatasalloti uddhaṃ haṭasallo uddharitasallo. Samuddhatasalloti upasaggavasena vutto. Uppāṭitasalloti luñcitasallo. Samuppāṭitasalloti upasaggavaseneva.

Sakkaccakārīti dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakaraṇavasena sakkaccakārī. Satatabhāvakaraṇena sātaccakārī. Aṭṭhitakaraṇena aṭṭhitakārī. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati; evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So ‘‘asātaccakārī, anaṭṭhitakārī’’ti vuccati. Ayaṃ evaṃ na karotīti aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa bhāvena na līnavuttikoti anolīnavuttiko. Anikkhittacchandoti kusalakaraṇe vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropanena anikkhittadhuro, anosakkitamānasoti attho. Yo tattha chando ca vāyāmo cāti yo tesu kusaladhammesu kattukamyatādhammacchando ca payattasaṅkhāto vāyāmo ca. Ussahanavasena ussāho ca. Adhimattussahanavasena ussoḷhī ca. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamanaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Appaṭivāni cāti anivattanā ca. Sati ca sampajaññanti saratīti sati. Sampajānātīti sampajaññaṃ, samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imassa sampajānassa vasena bhedo veditabbo. Ātappanti kilesatāpanavīriyaṃ. Padhānanti uttamavīriyaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti nappamajjanaṃ, satiyā avippavāso.

Imaṃ lokaṃ nāsīsatīti mūlapadaṃ. Sakattabhāvanti attano attabhāvaṃ. Parattabhāvanti paraloke attabhāvaṃ. Sakarūpavedanādayo attano pañcakkhandhe, pararūpavedanādayo ca paraloke pañcakkhandhe. Kāmadhātunti kāmabhavaṃ. Rūpadhātunti rūpabhavaṃ. Arūpadhātunti arūpabhavaṃ. Puna rūpārūpavasena dukaṃ dassetuṃ kāmadhātuṃ rūpadhātuṃ ekaṃ katvā, arūpadhātuṃ ekaṃ katvā vuttaṃ. Gatiṃ vāti patiṭṭhānavasena pañcagati vuttā. Upapattiṃ vāti nibbattivasena catuyoni vuttā. Paṭisandhiṃ vāti tiṇṇaṃ bhavānaṃ ghaṭanavasena paṭisandhi vuttā. Bhavaṃ vāti kammabhavavasena. Saṃsāraṃ vāti khandhādīnaṃ abbocchinnavasena. Vaṭṭaṃ vāti tebhūmakavaṭṭaṃ nāsīsatīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Guhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā

15. Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṅghañca upavadanti. Duṭṭhamanāpi eke, athopi ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā titthiyā tuṭṭhacittā, ye tesaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo. Vādañca jātanti etaṃ akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni, rāgādikhilehi natthi khilo kuhiñcīti veditabbo.

Duṭṭhamanāti uppannehi dosehi dūsitacittā. Viruddhamanāti tehi kilesehi kusalassa dvāraṃ adatvā āvaritacittā. Paṭiviruddhamanāti upasaggavasena padaṃ vaḍḍhitaṃ. Āhatamanāti paṭighena āhataṃ cittaṃ etesanti āhatamanā. Paccāhatamanāti upasaggavaseneva. Āghātitamanāti vihiṃsāvasena āghātitaṃ manaṃ etesanti āghātitamanā. Paccāghātitamanāti upasaggavaseneva. Atha vā ‘‘kodhavasena duṭṭhamanā, upanāhavasena paduṭṭhamanā, makkhavasena viruddhamanā, paḷāsavasena paṭiviruddhamanā, dosavasena āhatapaccāhatamanā, byāpādavasena āghātitapaccāghātitamanā. Paccayānaṃ alābhena duṭṭhamanā paduṭṭhamanā, ayasena viruddhamanā paṭiviruddhamanā, garahena āhatapaccāhatamanā, dukkhavedanāsamaṅgībhāvena āghātitapaccāghātitamanā’’ti evamādinā nayena eke vaṇṇayanti. Upavadantīti garahaṃ uppādenti. Abhūtenāti asaṃvijjamānena.

Saddahantāti pasādavasena saddhaṃ uppādentā. Okappentāti guṇavasena otaritvā avakappayantā. Adhimuccantāti sampasādanavasena sanniṭṭhānaṃ katvā tesaṃ kathaṃ adhivāsentā. Saccamanāti tacchamanā. Saccasaññinoti tacchasaññino. Tathamanāti aviparītamanā. Bhūtamanāti bhūtatthamanā. Yāthāvamanāti niccalamanā. Aviparītamanāti nicchayamanā. Tattha ‘‘saccamanā saccasaññino’’ti saccavādiguṇaṃ, ‘‘tathamanā tathasaññino’’ti saccasaddhāguṇaṃ, ‘‘bhūtamanā bhūtasaññino’’ti ṭhitaguṇaṃ, ‘‘yāthāvamanā yāthāvasaññino’’ti paccayikaguṇaṃ, ‘‘aviparītamanā aviparītasaññino’’ti avisaṃvādaguṇaṃ kathitanti ñātabbaṃ.

Paratoghosoti aññesaṃ santikā uppannasaddo. Akkosoti jātiādīsu dasasu akkosesu aññataro. Yo vādaṃ upetīti yo puggalo upavādaṃ upagacchati. Kārako vāti katadoso vā. Kārakatāyāti dosassa katabhāvena vuccamānoti kathiyamāno. Upavadiyamānoti dosaṃ upavajjamāno. Kuppatīti kopaṃ karoti.

Khīlajātatāpi natthīti cittabandhabhāvacittakacavarabhāvasaṅkhātaṃ paṭighakhilaṃ jātaṃ assāti khilajāto, tassa bhāvo khilajātatā, tāpi natthi na santi. Pañcapi cetokhilāti kāme avītarāgo, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā’’ti (ma. ni. 1.186) evarūpā pañcapi cittassa bandhabhāvakacavarabhāvasaṅkhātā cetokhilā natthi.

16. Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi – ‘‘evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū, ānanda, kiṃ vadantī’’ti, ‘‘na kiñci bhagavā’’ti. ‘‘Na, ānanda, ‘ahaṃ sīlavā’ti sabbattha tuṇhī bhavitabbaṃ. Loke hi nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita’’nti (saṃ. ni. 2.241) vatvā ‘‘bhikkhū, ānanda, te manusse evaṃ paṭicodentū’’ti dhammadesanatthāya ‘‘abhūtavādī nirayaṃ upetī’’ti (dha. pa. 306; udā. 38; itivu. 48; su. ni. 666) imaṃ gāthaṃ abhāsi. Thero taṃ uggahetvā bhikkhū āha – ‘‘manussā tumhehi imāya gāthāya paṭicodetabbā’’ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbattha pesetvā yesaṃ dhuttānaṃ lañjaṃ datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā hananti, paṃsunā okiranti ‘‘bhagavato ayasaṃ uppādesu’’nti. Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthamabhāsi ‘‘sakañhi diṭṭhiṃ…pe… vadeyyā’’ti.

Tassa attho – yāyaṃ diṭṭhi titthiyajanassa ‘‘sundariṃ māretvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā’’ti so taṃ diṭṭhiṃ kathaṃ atikkameyya? Atha kho so ayaso tameva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, sopi sakaṃ diṭṭhiṃ kathamaccayeyya, tena diṭṭhichandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti.

Avaṇṇaṃ pakāsayitvāti aguṇaṃ pākaṭaṃ katvā. Sakkāranti catunnaṃ paccayānaṃ sakkaccakaraṇaṃ. Sammānanti cittena bahumānanaṃ. Paccāharissāmāti etaṃ lābhādiṃ nibbattessāma. Evaṃdiṭṭhikāti evaṃladdhikā. Yathā taṃ ‘‘lābhādiṃ nibbattessāmā’’ti evaṃ ayaṃ laddhi tesaṃ atthi, tathā ‘‘atthi me vuttappakāro dhammo’’ti etesaṃ khamati ceva ruccati ca, evaṃsabhāvameva vā tesaṃ cittaṃ ‘‘atthi me citta’’nti. Tadā tesaṃ diṭṭhi vā, diṭṭhiyā saha khanti vā, diṭṭhikhantīhi saddhiṃ ruci vā, diṭṭhikhantirucīhi saddhiṃ laddhi vā, diṭṭhikhantiruciladdhīhi saddhiṃ ajjhāsayo vā, diṭṭhikhantiruciladdhiajjhāsayehi saddhiṃ adhippāyo vā hotīti dassento ‘‘evaṃdiṭṭhikā…pe… evaṃadhippāyā’’ti āha. Sakaṃ diṭṭhinti attano dassanaṃ. Sakaṃ khantinti attano sahanaṃ. Sakaṃ rucinti attano ruciṃ. Sakaṃ laddhinti attano laddhiṃ. Sakaṃ ajjhāsayanti attano ajjhāsayaṃ. Sakaṃ adhippāyanti attano bhāvaṃ. Atikkamitunti samatikkamituṃ. Atha kho sveva ayasoti so eva ayaso ekaṃsena. Te paccāgatoti tesaṃ patiāgato. Teti sāmiatthe upayogavacanaṃ.

Atha vāti atthantaradassanaṃ. Sassatoti nicco dhuvo. Lokoti attabhāvo. Idameva saccaṃ, moghamaññanti idaṃ eva tacchaṃ tathaṃ, aññaṃ tucchaṃ. Samattāti sampuṇṇā. Samādinnāti sammā ādinnā. Gahitāti upagantvā gahitā.

Parāmaṭṭhāti sabbākārena parāmasitvā gahitā. Abhiniviṭṭhāti visesena laddhappatiṭṭhā. Asassatoti vuttavipariyāyena veditabbo.

Antavāti saanto. Anantavāti vuddhianantavā. Taṃ jīvanti so jīvo, liṅgavipallāso kato. Jīvoti ca attāyeva. Tathāgatoti satto, ‘‘araha’’nti eke. Paraṃ maraṇāti maraṇato uddhaṃ, paraloketi attho. Na hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ na hoti. Hoti ca na ca hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ hoti ca na hoti ca. Neva hoti na na hoti tathāgato paraṃ maraṇāti ucchedavasena neva hoti, takkikavasena na na hoti.

Sakāya diṭṭhiyātiādayo karaṇavacanaṃ. Allīnoti ekībhūto.

Sayaṃ samattaṃ karotīti attanā ūnabhāvaṃ mocetvā sammā attaṃ samattaṃ karoti. Paripuṇṇanti atirekadosaṃ mocetvā sampuṇṇaṃ. Anomanti hīnadosaṃ mocetvā alāmakaṃ. Agganti ādiṃ. Seṭṭhanti padhānaṃ niddosaṃ. Visesanti jeṭṭhakaṃ. Pāmokkhanti adhikaṃ. Uttamanti visesaṃ na heṭṭhimaṃ. Pavaraṃ karotīti atirekena uttamaṃ karoti. Atha vā ‘‘āsayadosamocanena aggaṃ, saṃkilesadosamocanena seṭṭhaṃ, upakkilesadosamocanena visesaṃ, pamattadosamocanena pāmokkhaṃ, majjhimadosamocanena uttamaṃ, uttamamajjhimadosamocanena pavaraṃ karotī’’ti evameke vaṇṇayanti. Ayaṃ satthā sabbaññūti ayaṃ amhākaṃ satthā sabbajānanavasena sabbaññū. Ayaṃ dhammo svākkhātoti ayaṃ amhākaṃ dhammo suṭṭhu akkhāto. Ayaṃ gaṇo suppaṭipannoti ayaṃ amhākaṃ gaṇo suṭṭhu paṭipanno. Ayaṃ diṭṭhi bhaddikāti ayaṃ amhākaṃ laddhi sundarā. Ayaṃ paṭipadā supaññattāti ayaṃ amhākaṃ pubbabhāgā attanta pādipaṭipadā suṭṭhu paññattā. Ayaṃ maggo niyyānikoti ayaṃ amhākaṃ niyyāmokkantiko maggo niyyānikoti sayaṃ samattaṃ karoti.

Katheyya ‘‘sassato loko’’ti. Bhaṇeyya ‘‘idameva saccaṃ moghamañña’’nti. Dīpeyya ‘‘antavā loko’’ti. Vohareyya nānāvidhena gaṇhāpeyya ‘‘hoti ca na ca hotī’’ti.

17. Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ vihāraṃ gantvā bhagavantaṃ abhivādetvā āha – ‘‘nanu, bhante, īdise ayase uppanne mayhampi ārocetabbaṃ siyā’’ti? Evaṃ vutte bhagavā ‘‘na, mahārāja, ‘ahaṃ sīlavā guṇasampanno’ti paresaṃ ārocetuṃ ariyānaṃ paṭirūpa’’nti vatvā tassā aṭṭhuppattiyā ‘‘yo attano sīlavatānīti avasesagāthāyo abhāsi.

Tattha sīlavatānīti pātimokkhādīni sīlāni, āraññikādīni dhutaṅgavatāni ca. Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sayameva vadati, tassa taṃ vādaṃ ‘‘anariyadhammo eso’’ti kusalā evaṃ kathenti.

Atthi sīlañceva vatañcāti sīlanaṭṭhena sīlañceva atthi, samādānaṭṭhena vatañca atthi, vataṃ na sīlanti vuttatthena vataṃ atthi, taṃ na sīlaṃ. Katamanti kathetukamyatāpucchā. Idha bhikkhu sīlavātiādayo vuttanayā eva. Saṃvaraṭṭhenāti saṃvaraṇaṭṭhena, vītikkamadvāraṃ pidahanaṭṭhena. Samādānaṭṭhenāti taṃ taṃ sikkhāpadaṃ sammā ādānaṭṭhena. Āraññikaṅganti araññe nivāso sīlaṃ assāti āraññiko, tassa aṅgaṃ āraññikaṅgaṃ. Piṇḍapātikaṅganti bhikkhāsaṅkhātānaṃ paraāmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti vuttaṃ hoti. Taṃ piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ vatametassāti piṇḍapātī. Patitunti carituṃ. Piṇḍapātī eva piṇḍapātiko, tassa aṅgaṃ piṇḍapātikaṅgaṃ. Aṅganti kāraṇaṃ vuccati. Tasmā yena samādānena so piṇḍapātiko hoti, tassetaṃ adhivacananti veditabbaṃ. Eteneva nayena rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulatīti paṃsukūlaṃ, kucchitabhāvaṃ gacchatīti vuttaṃ hoti. Evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, paṃsukūlaṃ sīlamassāti paṃsukūliko, paṃsukūlikassa aṅgaṃ paṃsukūlikaṅgaṃ. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko, tecīvarikassa aṅgaṃ tecīvarikaṅgaṃ. Sapadānacārikaṅganti dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anugharanti vuttaṃ hoti. Sapadānaṃ carituṃ idamassa sīlanti sapadānacārī, sapadānacārīyeva sapadānacāriko, tassa aṅgaṃ sapadānacārikaṅgaṃ. Khalupacchābhattikaṅganti khalūti paṭisedhanatthe nipāto. Pavāritena satā pacchā laddhaṃ bhattaṃ pacchābhattaṃ nāma, tassa pacchābhattassa bhojanaṃ pacchābhattabhojanaṃ, tasmiṃ pacchābhattabhojane pacchābhattasaññaṃ katvā pacchābhattaṃ sīlamassāti pacchābhattiko, na pacchābhattiko khalupacchābhattiko, samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ, tassa aṅgaṃ khalupacchābhattikaṅgaṃ. Nesajjikaṅganti sayanaṃ paṭikkhipitvā nisajjāya viharituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Yathāsanthatikaṅganti yadeva santhataṃ yathāsanthataṃ, ‘‘idaṃ tuyhaṃ pāpuṇātī’’ti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ yathāsanthatikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhutakilesattā dhutassa bhikkhuno aṅgāni, kilesadhunanato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti dhutaṅgāni. Atha vā dhutāni ca tāni paṭipakkhānaṃ dhunanato aṅgāni ca paṭipattiyātipi dhutaṅgāni. Evaṃ tāvettha atthato viññātabbo vinicchayo. Sabbāneva cetāni samādānacetanālakkhaṇāni. Vuttampi cetaṃ –

‘‘Yo samādiyati, so puggalo. Yena samādiyati, cittacetasikā ete dhammā. Yā samādānacetanā, taṃ dhutaṅgaṃ. Yaṃ paṭikkhipati, taṃ vatthu’’nti (visuddhi. 1.23).

Sabbāneva ca loluppaviddhaṃsanarasāni, nilloluppabhāvapaccupaṭṭhānāni, appicchatādiariyadhammapadaṭṭhānāni. Evamettha lakkhaṇādīhi vinicchayo veditabbo.

Vīriyasamādānampīti vīriyaggahaṇampi. Kāmanti ekaṃsatthe nipāto. Taco ca nhāru cāti chavi ca nhāruvalliyo ca. Aṭṭhi cāti sabbā aṭṭhiyo ca. Avasissatūti tiṭṭhatu. Upasussatu maṃsalohitanti sabbaṃ maṃsañca lohitañca sukkhatu. ‘‘Taco’’ti ekaṃ aṅgaṃ, ‘‘nhārū’’ti ekaṃ, ‘‘aṭṭhī’’ti ekaṃ, ‘‘upasussatu maṃsalohita’’nti ekaṃ aṅgaṃ. Yaṃ tanti upari vattabbapadena sambandho. Purisathāmenāti purisassa kāyikena balena, balenāti ñāṇabalena. Vīriyenāti cetasikañāṇavīriyatejena. Parakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena ussāhappattavīriyena. Pattabbanti yaṃ taṃ pāpuṇitabbaṃ. Na taṃ apāpuṇitvāti taṃ pattabbaṃ appatvā. Vīriyassa saṇṭhānaṃ bhavissatīti vuttappakārassa vīriyassa sithilattaṃ osīdanaṃ na bhavissati. ‘‘Paṭṭhāna’’ntipi pāṭho, ayamevattho. Cittaṃ paggaṇhātīti cittaṃ ussāhaṃ gaṇhāpeti. Padahatīti patiṭṭhāpeti.

Nāsissanti na khādissāmi na bhuñjissāmi. Na pivissāmīti yāgupānādīni na pivissāmi. Vihārato na nikkhameti senāsanato bahi na nikkhameyyaṃ. Napi passaṃ nipātessanti passaṃ mañce vā pīṭhe vā bhūmiyaṃ vā kaṭasantharake vā pātanaṃ ṭhapanaṃ na karissāmi. Taṇhāsalle anūhateti taṇhāsaṅkhāte kaṇḍe anuddhaṭe, avigateti attho.

Imaṃ pallaṅkanti samantato ābhujitaṃ ūrubaddhāsanaṃ. Na bhindissāmīti na vijahissāmi. Yāva me na anupādāyāti catūhi upādānehi gahaṇaṃ aggahetvā. Āsavehīti kāmāsavādīhi catūhi āsavehi. Vimuccissatīti samucchedavimuttiyā na muccissati. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmīti ādiṃ katvā yāva rukkhamūlā nikkhamissāmīti okāsavasena vuttā. Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmīti ādiṃ katvā yāva gimheti kālavasena vuttā. Purime vayokhandhetiādayo vayavasena vuttā. Tattha āsanā na vuṭṭhahissāmīti nisinnāsanā na uṭṭhahissāmi. Aḍḍhayogāti nikuṇḍagehā. Pāsādāti dīghapāsādā. Hammiyāti muṇḍacchadanagehā. Guhāyāti paṃsuguhāya. Leṇāti mariyādachinnacchiddā pabbataleṇā. Kuṭiyāti ullittādikuṭiyā. Kūṭāgārāti kaṇṇikaṃ āropetvā katagehato. Aṭṭāti dvāraṭṭālakā. Māḷāti vaṭṭagehā. Uddaṇḍo nāma eko patissayaviseso. ‘‘Tichadanageho’’tipi eke. Upaṭṭhānasālāti sannipātasālā bhojanasālā vā. Maṇḍapādayo pākaṭāyeva. Ariyadhammanti anavajjadhammaṃ, ariyānaṃ vā buddhapaccekabuddhabuddhasāvakānaṃ dhammaṃ. Āharissāmīti mama cittasamīpaṃ ānayissāmi sīlena. Samāharissāmīti visesena ānayissāmi samādhinā. Adhigacchissāmīti paṭilābhavasena gamissāmi tadaṅgena. Phassayissāmīti phusissāmi maggena. Sacchikarissāmīti paccakkhaṃ karissāmi phalena. Atha vā sotāpattimaggena āharissāmi. Sakadāgāmimaggena samāharissāmi, anāgāmimaggena adhigacchissāmi, arahattamaggena phassayissāmi, paccavekkhaṇena sacchikarissāmi. Dvīsupi nayesu phassayissāmīti nāmakāyena nibbānaṃ phusissāmīti attho.

Apuṭṭhoti mūlapadaṃ, tassa apucchitoti attho. Apucchitoti ajānāpito. Ayācitoti anāyācito. Anajjhesitoti anāṇāpito, ‘‘na icchito’’ti eke. Apasāditoti na pasādāpito. Pāvadatīti kathayati. Ahamasmīti ahaṃ asmi bhavāmi. Jātiyā vāti khattiyabrāhmaṇajātiyā vā. Gottena vāti gotamādigottena vā. Kolaputtiyena vāti kulaputtabhāvena vā. Vaṇṇapokkharatāya vāti sarīrasundaratāya vā. Dhanena vāti dhanasampattiyā vā. Ajjhenena vāti ajjhāyakaraṇena vā. Kammāyatanena vāti kammameva kammāyatanaṃ, tena kammāyatanena, kasigorakkhakammādinā vā. Sippāyatanena vāti dhanusippādinā vā. Vijjāṭṭhānena vāti aṭṭhārasavijjāṭṭhānena vā. Sutena vāti bahussutaguṇena vā. Paṭibhānena vāti kāraṇākāraṇapaṭibhānasaṅkhātañāṇena vā. Aññataraññatarena vā vatthunāti jātiādīnaṃ ekekena vatthunā vā.

Uccā kulāti khattiyabrāhmaṇakulā, etena jātigottamahattaṃ dīpeti. Mahābhogakulāti gahapatimahāsālakulā, etena aḍḍhamahattaṃ dīpeti. Uḷārabhogakulāti avasesavessādikulā, etena pahūtajātarūparajatādiṃ dīpeti. Caṇḍālāpi hi uḷārabhogā honti. Ñātoti pākaṭo. Yassassīti parivārasampanno. Suttantikoti suttante niyutto. Vinayadharoti vinayapiṭakadharo. Dhammakathikoti ābhidhammiko. Āraññikotiādayo dhutaṅgapubbaṅgamapaṭipattidassanatthaṃ vuttā. Paṭhamassa jhānassa lābhītiādayo rūpārūpaaṭṭhasamāpattiyo dassetvā paṭivedhadassanavasena vuttā. Pāvadatīti mūlapadaṃ. Kathetīti ‘‘piṭakācariyosmī’’ti kathayati. Bhaṇatīti ‘‘dhutaṅgikomhī’’ti pākaṭaṃ karoti. Dīpayatīti ‘‘rūpajjhānaṃ lābhīmhī’’ti paridīpayati. Voharatīti ‘‘arūpajjhānaṃ lābhīmhī’’ti vākyabhedaṃ karoti.

Khandhakusalāti pañcasu khandhesu salakkhaṇasāmaññalakkhaṇesu chekā, ñātatīraṇapahānavasena kusalāti attho. Dhātuāyatanapaṭiccasamuppādādīsupi eseva nayo. Nibbānakusalāti nibbāne chekā. Anariyānanti na ariyānaṃ. Eso dhammoti eso sabhāvo. Bālānanti apaṇḍitānaṃ. Asappurisānanti na sobhanapurisānaṃ. Attāti attānaṃ.

18. Santoti rāgādikilesūpasamena santo. Tathā abhinibbutatto. Iti’hanti sīlesu akatthamānoti ‘‘ahamasmi sīlasampanno’’tiādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attupanāyikaṃ vācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ ‘‘ariyadhammo eso’’ti buddhādayo khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo sattussadā kuhiñci loke natthi. Tassa taṃ akatthanaṃ ‘‘ariyadhammo eso’’ti evaṃ kusalā vadantīti sambandho.

Santoti mūlapadaṃ. Rāgassa samitattāti rañjanalakkhaṇassa rāgassa samitabhāvena. Dosādīsupi eseva nayo. Vijjhātattāti sabbapariḷāhānaṃ jhāpitattā. Nibbutattāti sabbasantāpānaṃ nibbāpitabhāvena. Vigatattāti sabbākusalābhisaṅkhārānaṃ vigatabhāvena dūrabhāvena. Paṭipassaddhattāti sabbākārena abhabbuppattikabhāvena. Sattannaṃ dhammānaṃ bhinnattā bhikkhūti upari vattabbānaṃ sattadhammānaṃ bhinditvā ṭhitabhāvena bhikkhu. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsoti ime tayo kilesā sotāpattimaggena bhinnā, rāgo dosoti ime dve kilesā oḷārikā sakadāgāmimaggena bhinnā, te eva aṇusahagatā anāgāmimaggena bhinnā, moho mānoti ime dve kilesā arahattamaggena bhinnā. Avasese kilese dassetuṃ ‘‘bhinnāssa honti pāpakā akusalā dhammā’’ti āha. Saṃkilesikāti kilesapaccayā. Ponobhavikāti punabbhavadāyikā. Sadarāti kilesadarathā ettha santīti sadarā. ‘‘Saddarā’’tipi pāṭho, sahadarathāti attho. Dukkhavipākāti phalakāle dukkhadāyikā. Āyatiṃ jātijarāmaraṇiyāti anāgate jātijarāmaraṇassa paccayā.

Pajjena katena attanāti gāthāya ayaṃ piṇḍattho – yo attanā bhāvitena maggena parinibbānaṃ gato, kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho, vipattisampattihānivuddhiucchedasassataapuññapuññappabhedaṃ bhavañca vibhavañca vippahāya maggavāsaṃ vusitavā khīṇapunabbhavoti etesaṃ thutivacanānaṃ araho so bhikkhūti.

Itihanti, idahantīti duvidho pāṭho. Itīti padasandhiādayo sandhāya ‘‘idaha’’nti pāṭhaṃ na rocenti. Tattha itīti yaṃ vuttaṃ. Padasandhīti padānaṃ sandhi padasandhi, padaghaṭananti attho. Padasaṃsaggoti padānaṃ ekībhāvo. Padapāripūrīti padānaṃ paripūraṇaṃ dvinnaṃ padānaṃ ekībhāvo. Akkharasamavāyoti ekībhūtopi aparipuṇṇopi hoti, ayaṃ na evaṃ. Akkharānaṃ samavāyo sannipāto hotīti dassanatthaṃ ‘‘akkharasamavāyo’’ti āha. Byañjanasiliṭṭhatāti byañjanasamuccayo padamīti vuttānaṃ byañjanānaṃ atthabyañjanānaṃ atthabyattikāraṇānaṃ vā madhurabhāvattā pāṭhassa mudubhāvo. Padānupubbatā metanti padānaṃ anupubbabhāvo padānupubbatā, padapaṭipāṭibhāvoti attho. Metanti etaṃ. Katamanti ce? Itīti idaṃ. Metanti ettha ma-kāro padasandhivasena vutto. Katthī hotīti ‘‘ahamasmi sīlasampanno’’ti attānaṃ ukkaṃsetvā kathanasīlo hoti. Katthatīti vuttanayena kathayati. Vikatthatīti vividhā kathayati. Katthanāti kathanā. Āratoti dūrato rato. Viratoti ṭhānasaṅkantivasena vigatabhāvena rato. Paṭiviratoti tato nivattitvā sabbākārena viyutto hutvā rato. Tattha pisācaṃ viya disvā palāto ārato. Hatthimhi maddante viya paridhāvitvā gato virato. Yodhasampahāraṃ viya pothetvā maddetvā gato paṭivirato.

Khīṇāsavassāti khīṇakilesāsavassa. Kammussadoti puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārasaṅkhātānaṃ kammānaṃ ussado ussannatā. Yassimeti yassa khīṇāsavassa ime ussadā.

19. Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiñca dassento āha ‘‘pakappitā saṅkhatā’’ti. Tattha pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti avodātā. Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantinti yassete diṭṭhidhammā ‘purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhadhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ sampassati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca paṭiccasamuppannatāya ca sammutisantitāya ca kuppapaṭiccasantisaṅkhātaṃ diṭṭhiṃ nissito ca hoti. So taṃ nissitattā attānaṃ vā ukkaṃseyya, pare vā vambheyya abhūtehipi guṇadosehi.

Saṅkhatāti mūlapadaṃ. Saṅkhatāti paccayehi samāgantvā katā. Upasaggavasena padaṃ vaḍḍhitaṃ. Abhisaṅkhatāti paccayehi abhikatā. Saṇṭhapitāti paccayavaseneva sammā ṭhapitā. Aniccāti hutvā abhāvena. Paṭiccasamuppannāti vatthārammaṇaṃ paṭicca uppannā. Khayadhammāti kamena khayasabhāvā. Vayadhammāti pavattivasena parihāyanasabhāvā. Virāgadhammāti anivattī hutvā vigacchanasabhāvā. Nirodhadhammāti nirujjhanasabhāvā, anuppattidhammā hutvā nirujjhanasabhāvāti attho. Diṭṭhigatikassāti dvāsaṭṭhidiṭṭhiyo gahetvā ṭhitapuggalassa.

Purekkhārāti pure katā. Taṇhādhajoti ussāpitaṭṭhena taṇhādhajo, taṇhāpaṭākā assa atthīti taṇhādhajo. Purecārikaṭṭhena taṇhā eva ketu assāti taṇhāketu. Taṇhādhipateyyoti chandādhipativasena, taṇhā adhipatito āgatāti vā taṇhādhipateyyo, taṇhādhipati vā etassa atthīti taṇhādhipateyyo. Diṭṭhidhajādīsupi eseva nayo. Avodātāti aparisuddhā. Saṃkiliṭṭhāti sayaṃ kiliṭṭhā. Saṃkilesikāti tapanīyā.

Dve ānisaṃse passatīti dve guṇe dakkhati. Diṭṭhadhammikañca ānisaṃsanti imasmiṃyeva attabhāve paccakkhadhammānisaṃsañca. Samparāyikanti paraloke pattabbaṃ ānisaṃsañca. Yaṃdiṭṭhiko satthā hotīti satthā yathāladdhiko bhavati. Taṃdiṭṭhikā sāvakā hontīti tassa vacanaṃ suṇantā sāvakāpi tathāladdhikā honti. Sakkarontīti sakkārappattaṃ karonti. Garuṃ karontīti garukārappattaṃ karonti. Mānentīti manasā piyāyanti. Pūjentīti catupaccayābhihārapūjāya pūjenti. Apacitiṃ karontīti apacitippattaṃ karonti. Tattha yassa cattāro paccaye sakkaritvā suabhisaṅkhate paṇīte katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccupaṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Keci ‘‘sakkaronti kāyena, garuṃ karonti vācāya, mānenti cittena, pūjenti lābhenā’’ti vaṇṇayanti. Alaṃ nāgattāya vāti nāgabhāvāya nāgarājabhāvāya vā alaṃ pariyattaṃ. Supaṇṇattāya vāti supaṇṇarājabhāvāya. Yakkhattāya vāti yakkhasenāpatibhāvāya. Asurattāya ti asurabhāvāya. Gandhabbattāya vāti gandhabbadevaghaṭe nibbattabhāvāya. Mahārājattāya vāti catunnaṃ mahārājānaṃ aññatarabhāvāya. Indattāya vāti sakkabhāvāya. Brahmattāya vāti brahmakāyikādīnaṃ aññatarabhāvāya. Devattāya vāti sammutidevādīnaṃ aññatarabhāvāya. Suddhiyāti parisuddhabhāvāya alaṃ pariyattaṃ. Visuddhiyāti sabbamalarahitaaccantaparisuddhabhāvāya. Parisuddhiyāti sabbākārena parisuddhabhāvāya.

Tattha tiracchānayoniyaṃ adhipaccattaṃ suddhiyā. Devaloke adhipaccattaṃ visuddhiyā. Brahmaloke adhipaccattaṃ parisuddhiyā. Caturāsītikappasahassāni atikkamitvā muccanatthaṃ muttiyā. Antarāyābhāvena muccanatthaṃ vimuttiyā. Sabbākārena muttiyā parimuttiyā. Sujjhantīti tasmiṃ samaye pabbajitabhāvena suddhiṃ pāpuṇanti. Visujjhantīti pabbajjaṃ gahetvā paṭipattiyā yuttabhāvena vividhena sujjhanti. Parisujjhantīti nipphattiṃ pāpetvā sabbākārena sujjhanti. Muccanti tesaṃ samayantaradhammena. Vimuccanti etassa satthuno ovādena. Parimuccanti etassa satthuno anusāsanena. Sujjhissāmītiādayo anāgatavasena vuttā. Āyatiṃ phalapāṭikaṅkhīti anāgate vipākaphalamākaṅkhamāno. Idaṃ diṭṭhigatikānaṃ icchāmattaṃ. Diṭṭhigatañhi ijjhamānaṃ nirayaṃ vā tiracchānayoniṃ vā nipphādeti.

Accantasantīti atiantanissaraṇasanti. Tadaṅgasantīti paṭhamajjhānādiguṇaṅgena nīvaraṇādiaguṇaṅgaṃ sametīti jhānaṃ tadaṅgasanti. Sammutisantīti samāhāravasena diṭṭhisanti. Tā vibhāgato dassetuṃ ‘‘katamā accantasantī’’tiādimāha. Amataṃ nibbānanti evamādayo heṭṭhā vuttatthāyeva. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā hontīti evamādayo anto appanāyaṃ atisayavasena vuttā. Api ca sammutisanti imasmiṃ atthe adhippetā, santīti itare dve santiyo paṭikkhipitvā sammutisantimeva dīpeti. Kuppasantinti vipākajanakavasena parivattanavasena calasantiṃ. Pakuppasantinti visesena calasantiṃ. Eritasantinti kampanasantiṃ. Sameritasantinti visesena kampitasantiṃ. Calitasantinti tasseva vevacanaṃ. Ghaṭṭitasantinti pīḷitasantiṃ. Santiṃ nissitoti diṭṭhisaṅkhātaṃ santiṃ nissito. Assitoti āsito visesena nissito. Allīnoti ekībhūto.

20. Evaṃ nissite tāva ‘‘diṭṭhīnivesā…pe… ādiyatī ca dhamma’’nti tattha diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhigatesu taṃ taṃ samuggahitaṃ abhiniviṭṭhadhammaṃ nicchinitvā pavattā diṭṭhinivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāraṃ dhammakkhānaṃ gaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti.

Evaṃ nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya. Durativattāti atikkamituṃ dukkhā. Duttarāti duuttarā. Duppatarā dussamatikkamā dubbinivattāti upasaggena vaḍḍhitā.

Nicchinitvāti sassatavasena nicchayaṃ katvā. Vinicchinitvāti attavasena nānāvidhena vinicchayaṃ katvā. Vicinitvāti pariyesitvā. Pavicinitvāti attaniyavasena sabbākārena pariyesitvā. ‘‘Nicinitvā viccinitvā’’tipi pāṭho. Odhiggāhoti avadhiyitvā gāho. Bilaggāhoti koṭṭhāsavasena gāho ‘‘bilaso vibhajitvā’’tiādīsu (dī. ni. 2.378; ma. ni. 1.111) viya. Varaggāhoti uttamagāho. Koṭṭhāsaggāhoti avayavavasena gāho. Uccayaggāhoti rāsivasena gāho. Samuccayaggāhoti koṭṭhāsavasena rāsivasena ca gāho. Idaṃ saccanti idameva sabhāvaṃ. Tacchanti tathabhāvaṃ aviparītasabhāvaṃ. Tathanti vipariṇāmarahitaṃ. Bhūtanti vijjamānaṃ. Yāthāvanti yathāsabhāvaṃ. Aviparītanti na viparītaṃ.

Nirassatīti niassati vikkhipati. Paravicchindanāya vāti parehi vissajjāpanena. Anabhisambhuṇanto vāti asampāpuṇanto vā asakkonto vā vissajjeti. Paro vicchindetīti añño viyogaṃ karoti. Natthetthāti natthi ettha. Sīlaṃ anabhisambhuṇantoti sīlaṃ asampādento. Sīlaṃ nirassatīti sīlaṃ vissajjeti. Ito paresupi eseva nayo.

21. Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi…pe… anūpayo so. Kiṃ vuttaṃ hoti? Dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu saṃkappanā diṭṭhi natthi. So tassā diṭṭhiyā abhāvā, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya vā mānena vā evaṃ agatiṃ gacchanti, tampi māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kena gaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.

Kiṃ kāraṇāti kena kāraṇena. Dhonā vuccati paññāti dhonā iti kiṃkāraṇā paññā kathīyati. Tāya paññāya kāyaduccaritanti tāya vuttappakārāya paññāya kāyato pavattaṃ duṭṭhu kilesapūtikattā vā caritanti kāyaduccaritaṃ. Dhūtañca dhotañcāti kampitañca dhovitañca. Sandhotañcāti sammā dhovitañca. Niddhotañcāti visesena suṭṭhu niddhotañca. Rāgo dhuto cātiādayo catunnaṃ maggānaṃ vasena yojetabbā.

Sammādiṭṭhiyā micchādiṭṭhi dhutā cāti maggasampayuttāya sammādiṭṭhiyā micchādiṭṭhi kampitā calitā dhovitā. Sammāsaṅkappādīsupi eseva nayo. Vuttañhetaṃ ‘‘sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī’’ti suttaṃ (a. ni. 10.106; dī. ni. 3.360) vitthāretabbaṃ. Sammāñāṇenāti maggasampayuttañāṇena, paccavekkhaṇañāṇena vā. Micchāñāṇanti viparītañāṇaṃ ayāthāvañāṇaṃ, pāpakiriyāsu upacintāvasena pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho. Sammāvimuttiyā micchāvimuttīti samucchedavimuttiyā viparītā ayāthāvavimuttiyeva cetovimuttisaññitā.

Arahā imehi dhoneyyehi dhammehīti rāgādīhi kilesehi dūre ṭhito arahā imehi vuttappakārehi kilesadhovanehi dhammehi upeto hoti. Dhonoti dhono puggalo, teneva ‘‘so dhutarāgo’’tiādayo āha.

Māyā vuccati vañcanikācariyāti vañcanakiriyaṃ vañcanakaraṇaṃ assā atthīti vañcanikācariyā. Tassa paṭicchādanahetūti tesaṃ duccaritānaṃ appakāsanakāraṇā. Pāpikaṃ icchaṃ paṇidahatīti lāmakaṃ patthanaṃ patiṭṭhāpeti. ‘‘Mā maṃ jaññā’’ti icchatīti ‘‘mayhaṃ kataṃ pāpaṃ pare mā jāniṃsū’’ti paccāsīsati. Saṅkappetīti vitakkaṃ uppādeti. Vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti. ‘‘Amhākaṃ vītikkamaṭṭhānaṃ nāma natthī’’ti upasanto viya bhāsati. Kāyena parakkamatīti ‘‘mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū’’ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā assāti māyāvī, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca assarati etāya sattoti accasarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. ‘‘Nāhaṃ evaṃ karomī’’ti pāpānaṃ vikkhipanato nikiraṇā. ‘‘Nāhaṃ evaṃ karomī’’ti parivajjanato pariharaṇā. Kāyādīhi saṃharaṇato gūhanā. Samabhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttāniṃ katvā dassetīti anuttānikammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo bhasmapaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikapaliveṭhitaṃ viya ca satthaṃ hoti.

Ekavidhena mānoti ekaparicchedena ekakoṭṭhāsena māno. Yā cittassa unnatīti yā cittassa abbhussāpanā, ayaṃ mānoti attho. Ettha puggalaṃ anāmasitvā nibbattitamānova vutto.

Attukkaṃsanamānoti attānaṃ upari ṭhapanamāno. Paravambhanamānoti pare lāmakakaraṇamāno. Ime dve mānā yebhuyyena tathā pavattākāravasena vuttā.

‘‘Seyyohamasmī’’ti mānoti jātiādīni nissāya ‘‘ahamasmi seyyo’’ti uppanno māno. Sadisamānādīsupi eseva nayo. Evamimepi tayo mānā puggalavisesaṃ anissāya tathā pavattākāravasena vuttā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha ‘‘seyyohamasmī’’ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘‘Sadisohamasmī’’ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘‘Hīnohamasmī’’ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.

Catubbidhena māno lokadhammavasena vutto. Pañcavidhena māno pañcakāmaguṇavasena vutto. Chabbidhena māno cakkhādisampattivasena vutto. Tattha mānaṃ janetīti mānaṃ uppādeti.

Sattavidhena mānaniddese mānoti unnamo. Atimānoti ‘‘jātiādīhi mayā sadiso natthī’’ti atikkamitvā maññanavasena uppanno māno. Mānātimānoti ‘‘ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro’’ti uppanno māno. Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ ‘‘mānātimāno’’ti āha. Omānoti hīnamāno. Yo ‘‘hīnohamasmī’’ti māno nāma vutto, ayaṃ omāno nāma. Api cettha ‘‘tvaṃ jātimā, kākajāti viya te jāti. Tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ. Tuyhaṃ saro atthi, kākasaro viya te saro’’ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ ‘‘omāno’’ti veditabbo.

Adhimānoti cattāri saccāni appatvā pattasaññissa, catūhi maggehi kattabbe kicce akateyeva katasaññissa, catusaccadhamme anadhigate adhigatasaññissa, arahatte asacchikate sacchikatasaññissa uppanno adhigatamāno adhimāno nāma. Ayaṃ pana kassa uppajjati, kassa na uppajjatīti? Ariyasāvakassa tāva na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena māno na uppajjati, dussīlassa ca na uppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati, parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vassāni vīsampi vassāni tiṃsampi vassāni asītipi vassāni kilesasamudācāraṃ apassanto ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhipi vassāni asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva ‘‘arahā aha’’nti maññati.

Asmimānoti rūpe asmītiādinā nayena pañcasu khandhesu ‘‘ahaṃ rūpādayo’’ti uppanno māno. Micchāmānoti pāpakehi kammāyatanasippāyatanavijjāṭṭhānasutapaṭibhānasīlabbatehi, pāpikāya ca diṭṭhiyā uppanno māno. Tattha pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādānaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipakumīnakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ nāma dubbhāsitayuttaṃ kappanāṭakavilappanādipaṭibhānaṃ. Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yākāci diṭṭhi. Aṭṭhavidhamāno uttānatthoyeva.

Navavidhena mānaniddese seyyassa ‘‘seyyohamasmī’’tiādayo nava mānā puggalaṃ nissāya vuttā. Ettha pana seyyassa ‘‘seyyohamasmī’’ti māno rājānañceva pabbajitānañca uppajjati. Rājā hi ‘‘raṭṭhena vā dhanavāhanehi vā ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti. Pabbajitopi ‘‘sīladhutaṅgādīhi ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti.

Seyyassa ‘‘sadisohamasmī’’ti mānopi etesaṃyeva uppajjati. Rājā hi ‘‘raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti. Pabbajitopi ‘‘sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti.

Seyyassa ‘‘hīnohamasmī’’ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so ‘‘mayhaṃ rājāti vohārasukhamattakameva, kiṃ rājā nāma aha’’nti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro ‘‘ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī’’ti etaṃ mānaṃ karoti.

Sadisassa ‘‘seyyohamasmī’’ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā ‘‘bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī’’ti vā, ‘‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’’nti vā, ‘‘amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāha’’nti vā ete māne karoti.

Hīnassa ‘‘seyyohamasmī’’ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi ‘‘mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇīāgatattā seyyo’’ti vā, ‘‘paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ ki mayhaṃ nānākaraṇa’’nti vā, ‘‘kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma aha’’nti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa ‘‘seyyohamasmī’’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa ‘‘sadisohamasmī’’ti, hīnassa ‘‘hīnohamasmī’’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.

Ettha ca seyyassa ‘‘seyyohamasmī’’ti māno uttamassa uttamaṭṭhena ‘‘ahaṃ seyyo’’ti evaṃ uppannamāno, seyyassa ‘‘sadisohamasmī’’ti māno uttamassa samaṭṭhena ‘‘ahaṃ sadiso’’ti evaṃ uppannamāno. Seyyassa ‘‘hīnohamasmī’’ti māno uttamassa lāmakaṭṭhena ‘‘ahaṃ hīno’’ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā seyyassa uppajjanti. Sadisassāpi ahaṃ seyyo, sadiso, hīnoti tayo mānā uppajjanti. Hīnassāpi ahaṃ hīno, sadiso, seyyoti tayo mānā uppajjanti.

Dasavidhamānaniddese idhekacco mānaṃ janetīti ekacco puggalo mānaṃ janayati. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi ‘‘pokkhara’’nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vāti dhanasampannabhāvena vā, mayhaṃ nidhānagatassa dhanassa pamāṇaṃ natthīti attho. Ajjhenena vāti ajjhāyanavasena vā. Kammāyatanena vāti ‘‘avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo’’ti vā, ‘‘ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ samijjhatī’’ti vā evamādinayappavattena kammāyatanena vā. Sippāyatanena vāti ‘‘avasesā sattā nisippā, ahaṃ sippavā’’ti evamādinayappavattena sippāyatanena vā. Vijjāṭṭhānena vāti idaṃ heṭṭhā vuttanayameva. Sutena vāti ‘‘avasesā sattā appassutā, ahaṃ pana bahussuto’’ti evamādisutena vā. Paṭibhānena vāti ‘‘avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānappamāṇaṃ natthī’’ti evamādipaṭibhānena vā. Aññataraññatarena vā vatthunāti avuttena aññena vatthunā vā. Yo evarūpo mānoti mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. Ussitaṭṭhena unnati. Yassuppajjati, taṃ puggalaṃ unnāmeti ukkhipitvā ṭhapetīti unnāmo. Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggatadhajo. Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, taṃ ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ ‘‘ketukamyatā cittassā’’ti. Mānasampayuttañhi cittaṃ ketuṃ icchati, tassa bhāvo, ketusaṅkhāto mānoti. Dhono māyañca mānañca pahāya pajahitvā yo so dhono arahā heṭṭhā vuttanayena vinodanabyantikaraṇādivasena kilese pajahitvā ṭhito, so tena rāgādinā kilesena gaccheyya.

Nerayikoti vāti niraye nibbattakasattoti vā. Tiracchānayonikādīsupi eseva nayo. So hetu natthīti yena janakahetunā gatiyādīsu nibbatteyya, so hetu natthi. Paccayoti tasseva vevacanaṃ. Kāraṇanti ṭhānaṃ. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti vuccati. Tasmā yena hetunā yena paccayena gatiyādīsu nibbatteyya, taṃ kāraṇaṃ natthi.

22. Yo pana nesaṃ dvinnaṃ upayānaṃ bhāvena upayo hoti, so upayo hi…pe… diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti vādanti ‘‘ratto’’ti vā ‘‘duṭṭho’’ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhippahānena pana anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ ‘‘ratto’’ti vā ‘‘duṭṭho’’ti vā vadeyya. Evaṃ anupavajjo ca so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attā nirattā na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇamuñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃ kāraṇā natthīti ce? Adhosi so diṭṭhimidheva sabbanti. Yasmā so idheva attabhāve ñāṇambunā sabbadiṭṭhigataṃ adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano bhagavantaṃ abhivādetvā pakkāmīti.

Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo. Te abhisaṅkhārā appahīnāti ye puññāpuññaāneñjābhisaṅkhārā, te appahīnā. Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ na pahīnabhāvena. Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha – ‘‘nerayikoti vā…pe… vādaṃ upeti upagacchatī’’ti. Vadeyyāti katheyya. Gahitaṃ natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi.

Yassatthi gahitanti yassa puggalassa ‘‘ahaṃ mamā’’ti gahitaṃ atthi. Tassatthi muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā yojetabbāni. Gahaṇaṃ muñcanā samatikkantoti gahaṇamocanā arahā atikkanto. Buddhiparihānivītivattoti vaḍḍhiñca parihāniñca atikkamitvā pavatto. So vuṭṭhavāsotiādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva. Adhosīti kantesi. Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

4. Suddhaṭṭhakasuttaniddesavaṇṇanā

23. Catutthe suddhaṭṭhake paṭhamagāthāya tāvattho – na, bhikkhave, evarūpena dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā sarogameva candābhaṃ brāhmaṇaṃ, aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti ‘‘passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī’’ti, so evaṃ abhijānanto taṃ dassanaṃ ‘‘parama’’nti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ ‘‘maggañāṇa’’nti pacceti. Taṃ pana maggañāṇaṃ na hoti.

Paramaṃ ārogyappattanti uttamaṃ nibyādhiṃ pāpuṇitvā ṭhitaṃ. Tāṇappattanti tathā pālanappattaṃ. Leṇappattanti nilīyanappattaṃ.Saraṇappattanti patiṭṭhāpattaṃ, dukkhanāsanaṃ vā pattaṃ. Abhayappattanti nibbhayabhāvappattaṃ. Accutappattanti niccalabhāvaṃ pattaṃ. Amatappattanti amataṃ mahānibbānaṃ pattaṃ. Nibbānappattanti vānavirahitaṃ pattaṃ.

Abhijānantoti visesena jānanto. Ājānantoti ājānamāno. Vijānantoti anekavidhena jānamāno. Paṭivijānantoti taṃ taṃ paṭicca vijānamāno. Paṭivijjhantoti hadaye kurumāno.

Cakkhuviññāṇaṃ rūpadassanenāti cakkhuviññāṇena rūpadassanaṃ. Ñāṇanti paccetīti paññā iti saddahati. Maggoti paccetīti ‘‘upāyo’’ti saddahati. Pathoti sañcāro. Nīyānanti gahetvā yātīti nīyānaṃ. ‘‘Niyyāna’’nti vā pāṭho.

24. ‘‘Diṭṭhena ce suddhī’’ti dutiyagāthā. Tassattho – tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko eva samāno sujjhatīti vattabbataṃ āpanno hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva ‘‘micchādiṭṭhiko aya’’nti katheti, diṭṭhianurūpaṃ ‘‘sassato loko’’tiādinā nayena tathā tathā vadatīti.

Rāgena saha vattatīti sarāgo, rāgavāti attho. Sadosotiādīsupi eseva nayo.

25. Na brāhmaṇoti tatiyagāthā. Tassattho – yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe, tathāvidhasaddasaṅkhāte sute, avītikkamasaṅkhāte sīle, hatthivatādibhede vate, pathaviādibhede mute ca uppannena micchāñāṇena suddhiṃ na āhāti. Sesamassa brāhmaṇassa vaṇṇabhaṇanāya vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, kasmā? Tassa pahīnattā tassa attadiṭṭhiyā, yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato ‘‘nayidha pakubbamāno’’ti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo – puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti. Nāti paṭikkhepoti na iti paṭisedho.

Bāhitvā sabbapāpakānīti gāthāyattho – yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto ṭhitoicceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭinissaṭṭhasamādhivikkhepakarakilesamalena aggamaggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalīti ca, taṇhādiṭṭhīhi anissitattā anissitoti ca, lokadhammehi nibbikārattā tādīti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.

Aññatra satipaṭṭhānehīti cattāro satipaṭṭhāne muñcitvā. Sammappadhānādīsupi eseva nayo.

Santeke samaṇabrāhmaṇāti ekacce lokasaṅketena ‘‘samaṇabrāhmaṇā’’ti laddhavohārā saṃvijjanti. Diṭṭhasuddhikāti diṭṭhena suddhiṃ icchamānā. Te ekaccānaṃ rūpānaṃ dassananti ete diṭṭhasuddhikā etesaṃ rūpārammaṇānaṃ olokanaṃ. Maṅgalaṃ paccentīti iddhikāraṇaṃ buddhikāraṇaṃ sabbasampattikāraṇaṃ patiṭṭhāpenti. Amaṅgalaṃ paccentīti aniddhikāraṇaṃ na buddhikāraṇaṃ na sampattikāraṇaṃ patiṭṭhāpenti. Te kālato vuṭṭhahitvāti ete diṭṭhādimaṅgalikā puretarameva uṭṭhahitvā. Abhimaṅgalagatānīti visesena vuḍḍhikāraṇagatāni. Rūpāni passantīti nānāvidhāni rūpārammaṇāni dakkhanti. Cāṭakasakuṇanti evaṃnāmakaṃ. Phussaveḷuvalaṭṭhinti phussanakkhattena uppannaṃ taruṇabeḷuvalaṭṭhiṃ. Gabbhinitthinti sagabbhaṃ itthiṃ. Kumārakaṃ khandhe āropetvā gacchantanti taruṇadārakaṃ aṃse ussāpetvā gacchamānaṃ. Puṇṇaghaṭanti udakapuṇṇaghaṭaṃ. Rohitamacchanti rattarohitamacchaṃ. Ājaññarathanti sindhavayuttarathaṃ. Usabhanti maṅgalausabhaṃ. Gokapilanti kapilagāviṃ.

Palālapuñjanti thusarāsiṃ. Takkaghaṭanti gotakkādipūritacāṭiṃ. Rittaghaṭanti tucchaghaṭaṃ. Naṭanti naṭakādiṃ. ‘‘Dhuttakiriya’’nti eke. Naggasamaṇakanti niccoḷasamaṇaṃ. Kharanti gadrabhaṃ. Kharayānanti gadrabhayuttaṃ vayhādikaṃ. Ekayuttayānanti ekena vāhanena saṃyuttaṃ yānaṃ. Kāṇanti ekakkhiubhayakkhikāṇaṃ. Kuṇinti hatthakuṇiṃ. Khañjanti khañjapādaṃ tiriyagatapādaṃ. Pakkhahatanti pīṭhasappiṃ. Jiṇṇakanti jarājiṇṇaṃ. Byādhikanti byādhipīḷitaṃ. Matanti kālaṅkataṃ.

Sutasuddhikāti sotaviññāṇena sutena suddhiṃ icchamānā. Saddānaṃ savananti saddārammaṇānaṃ savanaṃ. Vaḍḍhāti vātiādayo loke pavattasaddamattāni gahetvā vuttā. Amaṅgalaṃ pana ‘‘kāṇo’’tiādinā tena tena nāmena vuttasaddāyeva. ‘‘Chinda’’nti vāti hatthapādādicchinnanti vā. ‘‘Bhinda’’nti vāti sīsādibhinnanti vā. ‘‘Daḍḍha’’nti vāti agginā jhāpitanti vā. ‘‘Naṭṭha’’nti vāti corādīhi vināsitanti vā. ‘‘Natthī’’ti vāti na vijjatīti vā.

Sīlasuddhikāti sīlena visuddhiṃ icchanakā. Sīlamattenāti saṃvaraṇamattena. Saṃyamamattenāti uparamamattena. Saṃvaramattenāti dvārathakanamattena. Avītikkamamattenāti na atikkamitamattena. Samaṇo muṇḍikāputtoti mātito laddhanāmaṃ. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Uttamapattippattanti uttamaṃ arahattaṃ pāpuṇitabbataṃ patvā ṭhitaṃ. Ayojjanti parājetuṃ asakkuṇeyyaṃ samaṇaṃ.

Vatasuddhikāti samādānena vatena suddhiṃ icchanakā. Hatthivatikā vāti samādinnaṃ hatthivataṃ etesaṃ atthīti hatthivatikā, sabbahatthikiriyaṃ karontīti attho. Kathaṃ? ‘‘Ajja paṭṭhāya hatthīhi kātabbaṃ karissāmī’’ti evaṃ uppannacittā hatthīnaṃ gamanākāraṃ tiṭṭhanākāraṃ nisīdanākāraṃ sayanākāraṃ uccārapassāvakaraṇākāraṃ, aññe hatthī disvā soṇḍaṃ ussāpetvā gamanākārañca sabbaṃ karontīti hatthivatikā. Assavatikādīsupi labbhamānavasena yathāyogaṃ yojetabbaṃ. Tesu avasāne disāvatikā vāti puratthimādidisānaṃ namassanavasena samādinnadisāvatikā, etesaṃ vuttappakārānaṃ samaṇabrāhmaṇānaṃ vatasamādānaṃ sampajjamānaṃ hatthiādīnaṃ sahabyataṃ upaneti. Sace kho panassa micchādiṭṭhi hoti ‘‘imināhaṃ sīlavatasamādānabrahmacariyena devo vā devaññataro vā homī’’ti cintayantassa nirayatiracchānayonīnaṃ aññataro hotīti ñātabbaṃ. Vuttañhetaṃ bhagavatā (ma. ni. 2.79) –

‘‘Idha, puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. Iti kho, puṇṇa, sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ niraya’’nti.

Gandhabbavatikādayo gandhabbādīnaṃ sahabyataṃ upagacchantīti attho na gahetabbo, micchādiṭṭhiyā gahitattā nirayatiracchānayonimeva upagacchantīti gahetabbo.

Mutasuddhikāti phusitena suddhikā. Pathaviṃ āmasantīti sasambhārikaṃ mahāpathaviṃ kāyena phusanti. Haritanti allanīlasaddalaṃ. Gomayanti gavādigomayaṃ. Kacchapanti aṭṭhikacchapādianekavidhaṃ. Phālaṃ akkamantīti ayaphālaṃ maddanti. Tilavāhanti tilasakaṭaṃ tilarāsiṃ vā. Phussatilaṃ khādantīti maṅgalapaṭisaṃyuttaṃ tilaṃ khādanti. Phussatelaṃ makkhentīti tathārūpaṃ tilatelaṃ sarīrabbhañjanaṃ karonti. Dantakaṭṭhanti dantapoṇaṃ. Mattikāya nhāyantīti kuṅkuṭṭhādikāya saṇhamattikāya sarīraṃ ubbaṭṭetvā nhāyanti. Sāṭakaṃ nivāsentīti maṅgalapaṭisaṃyuttaṃ vatthaṃ paridahanti. Veṭhanaṃ veṭhentīti sīsaveṭhanaṃ pattuṇṇādipaṭaṃ sīse ṭhapenti paṭimuccanti.

Tedhātukaṃ kusalābhisaṅkhāranti kāmadhāturūpadhātuarūpadhātūsu paṭisandhidāyakaṃ kosallasambhūtaṃ paccayābhisaṅkhāraṃ. Sabbaṃ akusalanti dvādasavidhaṃ akosallasambhūtaṃ akusalaṃ. Yatoti yadā. Te dasavidho puññābhisaṅkhāro ca, dvādasavidho apuññābhisaṅkhāro ca, catubbidho āneñjābhisaṅkhāro ca yathānurūpaṃ samucchedappahānena pahīnā honti. Attadiṭṭhijahoti ‘‘eso me attā’’ti gahitadiṭṭhiṃ jaho. Gāhaṃ jahoti ‘‘esohamasmī’’ti mānasampayuttagahaṇaṃ jaho. Puna attañjahoti ‘‘etaṃ mamā’’ti taṇhāgahaṇavasena ca diṭṭhigahaṇavasena ca parāmasitvā gahitaṃ, parato āmaṭṭhañca, tasmiṃ abhiniviṭṭhañca, balavataṇhāvasena gilitvā ajjhositañca, balavamucchitañca. Sabbaṃ taṃ cattaṃ hotītiādayo vuttanayāyeva.

26. Evaṃ ‘‘na brāhmaṇo aññato suddhimāhā’’ti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ bruvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento ‘‘purimaṃ pahāyā’’ti gāthamāha. Tassattho – tehi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñcanaṃ hoti, tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā, ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.

Purimaṃ satthāraṃ pahāyāti purimagahitaṃ satthupaṭiññaṃ vajjetvā. Paraṃ satthāraṃ nissitāti aññaṃ satthupaṭiññaṃ nissitā allīnā. Purimaṃ dhammakkhānaṃ pahāyātiādīsupi eseva nayo.

Ejānugāti taṇhāya anugā. Ejānugatāti taṇhāya anugatā. Ejānusaṭāti taṇhāya anusaṭā pakkhandā vā. Ejāya pannā patitāti taṇhāya nimuggā ca nikkhipitā ca.

Makkaṭoti vānaro. Araññeti vipine. Pavaneti mahāvane. Caramānoti gacchamāno. Evamevāti opammasaṃsandanaṃ. Puthūti nānā. Puthudiṭṭhigatānīti nānāvidhāni diṭṭhigatāni. Gaṇhanti ca muñcanti cāti gahaṇavasena gaṇhanti ca cajanavasena muñcanti ca. Ādiyanti ca nirassajanti cāti palibodhaṃ karonti ca vissajjenti ca khipanti ca.

27. Pañcamagāthāya ca sambandho – yo ca so ‘‘diṭṭhī hi naṃ pāva tathā vadāna’’nti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ, hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva.

Sāmaṃ samādāyāti sayameva gahetvā. Ādāyāti ādiyitvā gaṇhitvā. Samādāyāti sammā ādāya. Ādiyitvāti palibodhaṃ katvā. Samādiyitvāti sammā palibodhaṃ katvā. Gaṇhitvāti avissajjetvā. Parāmasitvāti dassitvā. Abhinivisitvāti patiṭṭhahitvā. Kāmasaññādayo vuttanayā eva.

Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno. Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. ‘‘Vīmaṃsā dhammacintanā’’ti hi vuttā. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti sobhanā pasaṭṭhā sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti eteheva catūhi maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena.

Vedāni viceyya kevalānīti gāthāya ayamattho – yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Sova sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yāpi vedapaccayā, aññathā vā uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti. Tasmā tamatthaṃ dassento ‘‘kiṃ pattinamāhu vedagu’’nti (su. ni. 533) puṭṭho ‘‘idaṃ pattina’’nti avatvā ‘‘vedāni viceyya…pe… vedagū so’’ti āha. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati. So satthasaññitāni vedāni gato ñāto atikkantova hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto, ativedanaṃ gatotipi vedagū. Tasmā tampi atthaṃ dassento ‘‘idaṃ pattina’’nti avatvā ‘‘vedāni viceyya…pe… vedagū so’’ti āha.

Sameccāti ñāṇena samāgantvā. Abhisameccāti ñāṇena paṭivijjhitvā. Dhammanti catusaccadhammaṃ. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te evaṃ paccayehi saṅgamma katattā ‘‘saṅkhatā’’ti visesetvā vuttā. ‘‘Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārā’’ti (visuddhi. 2.587) aṭṭhakathāsu vuttā. Tepi ‘‘aniccā vata saṅkhārā’’tiādīsu (dī. ni. 2.221, 272; saṃ. ni. 1.186) saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. ‘‘Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) avijjāpaccayā saṅkhārāva āgatā. Tebhūmikakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. ‘‘Yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī’’tiādīsu (a. ni. 3.15) āgataṃ kāyikacetasikavīriyaṃ payogābhisaṅkhāro nāma. ‘‘Saññāvedayitanirodhaṃ samāpannassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro’’tiādīsu (ma. ni. 1.464) āgatā vitakkavicārā vācaṃ saṅkharontīti vacīsaṅkhārā, assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā, saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā. Idha pana saṅkhatasaṅkhārā adhippetā. Aniccā hutvā abhāvaṭṭhena. Dukkhā paṭipīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokatvā vuttā. Anattā avasavattanaṭṭhena. Avijjāpaccayā saṅkhārāti ettha yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhārā sambhavantīti nibbattanti, evaṃ sambhavantisaddassa sesapadehipi yojanā kātabbā.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro, kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Api ca so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya maruppapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.

Kāmupasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato. Tasmā jānitabbametaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti.

Etthāha – gaṇhāma tāva etaṃ ‘‘avijjā saṅkhārānaṃ paccayo’’ti, kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, ‘‘avijjāpaccayā saṅkhārā’’ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho’’. (vibha. aṭṭha. 226, saṅkhārapadaniddesa; paṭi. ma. aṭṭha. 1.1.105; visuddhi. 2.617);

Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca, ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

‘‘Viruddho cā viruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na’’.

Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena, sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. Api ca ayaṃ aññopi pariyāyo –

‘‘Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

‘‘Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānampayaṃ tato.

‘‘Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

‘‘Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

‘‘Yadā ca ñatvā so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatī’’ti.

Saṅkhārapaccayā viññāṇanti chaviññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana dve vipākamanodhātuyo, tisso ahetukavipākamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacaravipākacittāni, cattāri arūpāvacaravipākacittānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsalokiyavipākaviññāṇāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī’’ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati, yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ ‘‘saṅkhārapaccayā idaṃ viññāṇaṃ hotī’’ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

‘‘Laddhappaccayamiti dhamma-mattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti’’.

Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ ‘‘bhavantaramupetī’’ti vuccati, na satto na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassa taṃ phalaṃ siyā, tasmā na sundaramidaṃ vidhānanti? Tatridaṃ vuccati –

‘‘Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

‘‘Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammutī’’ti.

Yopi vadeyya ‘‘evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Atha avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyu’’nti. So evaṃ vattabbo –

‘‘Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassana’’nti.

Viññāṇapaccayā nāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūparūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūparūpāni, tayo ca arūpino khandhāti ete bācattālīsa dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Kāmabhave pana sesaopapātikānaṃ, saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūparūpāni, tayo ca arūpino khandhāti ete tesattati dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Esa ukkaṃso, avakaṃsena pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Pavatte pana sabbattha rūpapavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭhamabhavaṅgato pabhuti cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle ututo ceva cittato ca saddanavakaṃ, kabaḷīkārāhārūpajīvīnaṃ āhārasamuṭṭhānaṃ suddhaṭṭhakanti evaṃ āhārasamuṭṭhānassa, suddhaṭṭhakassa, utucittasamuṭṭhānānañca dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, ekekacitte tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānañca sattatividhanti channavutividhaṃ rūpaṃ, tayo ca arūpino khandhāti navanavutidhammā yathāsambhavaṃ ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato yuttito ca. Sutte hi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

‘‘Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo itī’’ti.

Nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri mahābhūtāni, cha vatthūni, jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ pana cakkhāyatanaṃ sotaghānajivhākāyamanāyatanaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘nāmarūpaṃ saḷāyatanassa paccayo’’ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti.

Saḷāyatanapaccayā phassoti –

‘‘Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva bāttiṃsa, vitthārena bhavanti te’’.

Phassapaccayā vedanāti –

‘‘Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, idha bāttiṃsa vedanā’’.

Vedanāpaccayā taṇhāti –

‘‘Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

‘‘Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

‘‘Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā’’ti.

Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto, upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā jāti paṭisandhikhandhānaṃ pātubhavo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘bhavo jātiyā paccayo’’ti ce? Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajananisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītatādivisesassa hetu. Tenāha bhagavā – ‘‘kammaṃ satte vibhajati yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289). Tasmā jānitabbametaṃ ‘‘bhavo jātiyā paccayo’’ti.

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇañceva sokādayo ca dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa bālassa jarāmaraṇādisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā jātipaccayā jarāmaraṇanti. Samecca abhisamecca dhammanti ñāṇena samāgantvā catusaccadhammaṃ paṭivijjhitvā.

Evaṃ dvādasapadikaṃ paccayākārappavattiṃ dassetvā idāni vivaṭṭavasena avijjādīnaṃ nirodhadassanatthaṃ ‘‘avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhamma’’ntiādimāha. Tattha avijjānirodhāti avijjāya anuppādanirodhā puna appavattinirodhena. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ sesapadesupi. Idaṃ dukkhantiādayo pubbe vuttanayā eva. Ime dhammā abhiññeyyāti ime tebhūmakā dhammā sabhāvalakkhaṇāvabodhavasena sobhanākārena, adhikena ñāṇena vā sabhāvato jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena, kiccasamāpanavasena ca byāpitvā jānitabbā. Ime dhammā pahātabbāti ime samudayapakkhikā dhammā tena tena guṇaṅgena pahātabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā sacchikiriyā paṭilābhasacchikiriyā ca ārammaṇasacchikiriyā ca. Channaṃ phassāyatanānanti cakkhādīnaṃ channaṃ āyatanānaṃ. Samudayañca atthaṅgamañcāti uppādañca nirodhañca.

Bhūripaññoti bhūri viyāti bhūri, tāya bhūripaññāya samannāgato bhūripañño. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.

Tatridaṃ mahāpaññādīnaṃ nānattaṃ – katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā. Mahante dhamme…pe… mahantā niruttiyo… mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā. Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā. Mahante samādhikkhandhe…pe… paññākkhandhe… vimuttikkhandhe… vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni…pe… mahāvihārasamāpattiyo… mahantāni ariyasaccāni… mahante satipaṭṭhāne… sammappadhāne… iddhipāde… mahantāni indriyāni … balāni… bojjhaṅgāni… mahante ariyamagge… mahantāni sāmaññaphalāni… mahāabhiññāyo… mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu…pe… puthunānāāyatanesu… puthunānāpaṭiccasamuppādesu… puthunānāsuññatamanupalabbhesu… puthunānāatthesu… dhammesu… niruttīsu… paṭibhānesu… puthunānāsīlakkhandhesu… puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu… puthunānāṭhānāṭhānesu… puthunānāvihārasamāpattīsu… puthunānāariyasaccesu… puthunānāsatipaṭṭhānesu… sammappadhānesu… iddhipādesu… indriyesu… balesu… bojjhaṅgesu… puthunānāariyamaggesu… sāmaññaphalesu… abhiññāsu… puthunānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti. Indriyasaṃvaraṃ paripūreti. Bhojane mattaññutaṃ…pe… jāgariyānuyogaṃ… sīlakkhandhaṃ… samādhikkhandhaṃ… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne bhāveti sammappadhāne… iddhipāde… indriyāni… balāni… bojjhaṅge… ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā. Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ…pe… nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… uppannaṃ dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ…pe… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

28. Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva dassinti taṃ eva visuddhadassiṃ. Vivaṭaṃ carantanti taṇhāchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmi vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.

Kāmā te paṭhamā senātiādīsu catūsu gāthāsu ayamattho – yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu, aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ – ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapaṭirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti. Tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ ‘‘tava senā’’ti niddisanto āha – ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātinī nippothinī, antarāyakarīti attho. Na naṃ asūro jināti, jetvāva labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvāva maggasukhaṃ phalasukhañca adhigacchati.

Yato catūhi ariyamaggehīti yadā catūhi niddosanibbānamagganasaṅkhātehi maggehi. Mārasenāti mārassa senā vacanakarā kilesā. Paṭisenikarāti paṭipakkhakarā. Jitā cāti parājayamānā hanitā ca. Parājitā cāti niggahitā ca. Bhaggāti bhinnā. Vippaluggāti cuṇṇavicuṇṇā. Parammukhāti vimukhabhāvaṃ pāpitā. Visenibhūtoti nikkileso hutvā ṭhito.

Vodātadassinti byavadātadassiṃ. Tāni chadanānīti etāni taṇhādikilesachadanāni. Vivaṭānīti pākaṭīkatāni. Viddhaṃsitānīti ṭhitaṭṭhānato apahatāni. Ugghāṭitānīti uppāṭitāni. Samugghāṭitānīti visesena uppāṭitāni.

29. Na kappayantīti gāthāya sambandho attho ca – kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti, na purekkharonti. Paramatthaṃ accantasuddhiṃ adhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ ‘‘accantasuddhī’’ti na te vadanti. Ādānaganthaṃ gatitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena vissajja chinditvā. Sesaṃ pākaṭameva.

Accantasuddhinti accantaṃ paramatthaṃ suddhiṃ. Saṃsārasuddhinti saṃsārato suddhiṃ. Akiriyadiṭṭhinti karoto na karīyati pāpanti akiriyadiṭṭhiṃ. Sassatavādanti ‘‘nicco dhuvo sassato’’ti vacanaṃ. Na vadanti na kathenti.

Ganthāti nāmakāyaṃ ganthenti, cutipaṭisandhivasena vaṭṭasmiṃ ghaṭentīti ganthā. Abhijjhā ca sā nāmakāyaghaṭanavasena gantho cāti abhijjhākāyagantho. Hitasukhaṃ byāpādayatīti byāpādo. Byāpādo ca so vuttanayena gantho cāti byāpādo kāyagantho. Sīlabbataparāmāsoti ‘‘ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī’’ti (dha. sa. 1143, 1222) parato āmāso. Idaṃsaccābhinivesoti sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’nti (dha. sa. 1144) iminā ākārena abhiniveso idaṃsaccābhiniveso. Attano diṭṭhiyā rāgoti attanā abhinivisitvā gahitāya diṭṭhiyā chandarāgo. Paravādesu āghātoti parassa vacanesu kopo. Appaccayoti atuṭṭhākāro. Attano sīlaṃ vāti attanā samādinnaṃ gosīlādisīlaṃ vā. Attano diṭṭhīti attanā gahitā parāmaṭṭhā diṭṭhi. Tehi ganthehīti etehi vuttehi nāmakāyaghaṭanehi. Rūpaṃ ādiyantīti catusamuṭṭhānikaṃ rūpārammaṇaṃ ādiyanti gaṇhanti. Upādiyantīti upagantvā gaṇhanti taṇhāgahaṇena. Parāmasanti diṭṭhigahaṇena. Abhinivisanti mānagahaṇena. Vaṭṭanti tebhūmakavaṭṭaṃ. Gantheti bandhane.

Vosajjitvā vāti sammā vissajjitvā vā. Gathiteti bandhane. Ganthiteti ganthanena ganthite. Vibandheti visesena bandhe. Ābandheti anekavidhena bandhe. Palibuddheti amuñcite. Bandhane poṭayitvāti taṇhāmānadiṭṭhibandhanāni pappoṭayitvā. Visajjāti cajitvā.

Ime pana cattāro ganthe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi – kilesapaṭipāṭiyā abhijjhākāyagantho arahattamaggena pahīyati, byāpādo kāyagantho anāgāmimaggena, sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena. Maggapaṭipāṭiyā sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena, byāpādo kāyagantho anāgāmimaggena, abhijjhākāyagantho arahattamaggenāti. Ete cattāro ganthā yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te catuppabhedā abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Lobhoyeva nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. ‘‘Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī’’ti parāmasanaṃ sīlabbataparāmāso, sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’ntiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Yathā vayhaṃ vātiādiṃ vayhādivisaṅkharaṇaṃ ganthānaṃ viyogakaraṇe upamaṃ dassento āha.

Na janentīti na uppādenti. Na sañjanentīti na nibbattenti. Nābhinibbattentīti upasaggavasena padaṃ vaḍḍhitaṃ. Na sañjanentīti uppādakkhaṇaṃ. Na nibbattenti nābhinibbattentīti pavattikkhaṇaṃ sandhāya vuttaṃ.

30. Sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo – kiñca bhiyyo? So īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo, bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi, paracittapubbenivāsañāṇehi ñatvā vā maṃsadibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī rūpārūparāgābhāvato na virāgaratto, yato evaṃvidhassa tassa ‘‘idaṃ parama’’nti kiñci idha uggahītaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Catasso sīmāyoti cattāro paricchedā. Diṭṭhānusayoti diṭṭhi ca sā appahīnaṭṭhena anusayo cāti diṭṭhānusayo. Vicikicchānusayādīsupi eseva nayo. Kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā ‘‘anusayā’’ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayaṭṭho nāma appahīnākāro, appahīnākāro ca ‘‘uppajjatī’’ti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatā kilesā vuccanti. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā ‘‘uppajjatī’’ti vattuṃ yujjati.

Tatridaṃ pamāṇaṃ – paṭisambhidāyaṃ tāva abhisamayakathāyaṃ (paṭi. ma. 3.21) ‘‘paccuppanne kilese pajahatī’’ti pucchitvā anusayānaṃ paccuppannabhāvassa atthitāya ‘‘thāmagato anusayaṃ pajahatī’’ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane (dha. sa. 390) ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ, avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī’’ti akusalacittena saddhiṃ avijjānusayassa uppannabhāvo vutto. Kathāvatthusmiṃ ‘‘anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā’’ti (kathā. 605) sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī’’tiādi vuttaṃ. Tasmā ‘‘anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi ‘‘cittasampayutto sārammaṇo’’tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ.

Tattha diṭṭhānusayo catūsu diṭṭhisampayuttesu, vicikicchānusayo vicikicchāsahagate, avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca; tayopi avasesatebhūmakadhammesu ārammaṇavasena diṭṭhivicikicchāmohā. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca, manāpesu avasesakāmāvacaradhammesu ārammaṇavasena uppajjamāno lobho. Paṭighānusayo domanassasahagatacittesu sahajātavasena ārammaṇavasena ca, amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhivippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca, dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Bhavarāgānusayo catūsu diṭṭhivippayuttesu uppajjamānopi sahajātavasena vutto. Ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto.

Tattha diṭṭhānusayoti dvāsaṭṭhividhā diṭṭhi. Vicikicchānusayoti aṭṭhavatthukā vicikicchā. Tadekaṭṭhā ca kilesāti sahajekaṭṭhavasena diṭṭhiyā vicikicchāya, sahajekaṭṭhavasena ekato ṭhitā. Mānānusayoti navavidhamāno. Paramatthañāṇena vā ñatvāti paresaṃ cittācārajānanapaññāya jānitvā, cetopariyañāṇena jānitvāti vuttaṃ hoti. Pubbenivāsānussatiñāṇena vāti atīte nivuṭṭhakkhandhānussaraṇañāṇena jānitvā. Maṃsacakkhunā vāti pakaticakkhunā. Dibbacakkhunā vāti dibbasadisena dibbavihārasannissitena vā dibbacakkhunā passitvā. Rāgarattāti rāgena rañjitā. Ye pañcasu kāmaguṇesūti ye pañcasu rūpādivatthukāmakoṭṭhāsesu. Virāgarattāti virāgasaṅkhātāsu rūpārūpasamāpattīsu atirattā allīnā. Yato kāmarāgo cāti yadā kāmabhave rāgo ca. Rūpārūparāgesupi eseva nayo.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Suddhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

5. Paramaṭṭhakasuttaniddesavaṇṇanā

31. Pañcame paramaṭṭhakasutte paramanti diṭṭhīsu paribbasānoti idaṃ paramanti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttariṃ kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe ‘‘hīnā ime’’ti āha. Tasmā vivādāni avītivattoti tena kāraṇena so diṭṭhikalahe avītivattova hoti.

Vasantīti paṭhamuppannadiṭṭhivasena vasanti. Pavasantīti pavisitvā vasanti. Āvasantīti visesena vasanti. Parivasantīti sabbabhāgena vasanti. Taṃ upamāya sādhento ‘‘yathā āgārikā vā’’tiādimāha. Āgārikā vāti gharasāmikā. Gharesu vasantīti attano gharesu āsaṅkavirahitā hutvā nivasanti. Sāpattikā vāti āpattibahulā. Sakilesā vāti rāgādikilesabahulā. Uttariṃ karotīti atirekaṃ karoti. Ayaṃ satthā sabbaññūti ‘ayaṃ amhākaṃ satthā sabbaṃ jānāti’.

Sabbe parappavāde khipatīti sabbā paraladdhiyo chaḍḍeti. Ukkhipatīti nīharati. Parikkhipatīti parammukhe karoti. Diṭṭhimedhagānīti diṭṭhivihesakāni.

32. Dutiyagāthāyattho – evaṃ avītivatto ca yaṃ diṭṭhe sute sīlavate muteti etesu catūsu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati, tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ ‘‘idaṃ seṭṭha’’nti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.

Dve ānisaṃse passatīti dve guṇe oloketi. Diṭṭhadhammikañcāti diṭṭhe paccakkhe attabhāve vipaccanakaraṇaṃ. Samparāyikañcāti paraloke paṭilabhitabbaguṇañca. Yaṃdiṭṭhiko satthāti yaṃladdhiko titthāyatanasāmiko. Alaṃ nāgattāya vāti nāgarājabhāvāya vā pariyattaṃ. Supaṇṇattādīsupi eseva nayo. Devattāya vāti sammutidevādibhāvāya. Āyatiṃ phalapāṭikaṅkhī hotīti anāgate vipākaphalaṃ patthayāno hoti. Diṭṭhasuddhiyāpi dve ānisaṃse passatīti cakkhuviññāṇena diṭṭharūpāyatanassa vasena suddhiyā hetuttāpi attano gahitagahaṇena dve guṇe oloketi. Sutasuddhiyādīsupi eseva nayo.

33. Tatiyagāthāyattho – evaṃ passato ca yaṃ attano satthārādiṃ nissito aññaṃ parasatthārādiṃ hīnaṃ passati, taṃ pana dassanaṃ ganthameva kusalā vadanti, bandhananti vuttaṃ hoti. Yasmā etadeva, tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti.

Kusalāti khandhādijānane chekā. Khandhakusalāti rūpādīsu pañcasu khandhesu kusalā. Dhātuāyatanapaṭiccasamuppādasatipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamaggaphalanibbānesupi eseva nayo. Tattha maggakusalāti catūsu maggesu. Phalakusalāti catūsu phalesu. Nibbānakusalāti duvidhe nibbāne chekā. Te kusalāti te etesu vuttappakāresu chekā. Evaṃ vadantīti evaṃ kathenti. Gantho esoti passato ca attano satthārādinissitañca aññaṃ parasatthārādiṃ hīnato dassanañca gantho bandhano esoti vadanti. Lagganaṃ etanti etaṃ vuttappakāraṃ nāgadante laggitaṃ viya adholambanaṃ. Bandhanaṃ etanti nicchindituṃ dukkhaṭṭhena saṅkhalikādibandhanaṃ viya etaṃ bandhanaṃ. Palibodho esoti saṃsārato nikkhamituṃ appadānaṭṭhena eso palibodho.

34. Catutthagāthāyattho – na kevalaṃ diṭṭhasutādīsu na nissayeyya, apica kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti vuttaṃ hoti. Kīdisaṃ? Ñāṇena vā sīlavatena vāpi, samāpattiñāṇādiñāṇena vā sīlavatena vā yā kappiyati, etaṃ diṭṭhiṃ na kappeyya. Na kevalañca diṭṭhiṃ na kappayeyya, apica kho pana mānenapi jātiādīhi vatthūhi samoti attānamanūpaneyya, hīno na maññetha visesi vāpīti.

Aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādīnaṃ aṭṭhannaṃ samāpattīnaṃ sampayuttapaññāya vā. Pañcābhiññāñāṇena vāti lokiyānaṃ pañcannaṃ abhiññānaṃ sampayuttapaññāya vā. Micchāñāṇena vāti viparītasabhāvena pavattāya paññāya amutte muttaṃ passāti evaṃ uppannena micchāñāṇena vā.

35. Pañcamagāthāyattho – evañhi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno yaṃ pubbe gahitaṃ, taṃ pahāya paraṃ aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti, akaronto ca sa ve viyattesu nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñci diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti.

Catūhi upādānehīti kāmupādānādīhi catūhi bhusaṃ gahaṇehi sa ve viyattesūti so puggalo nicchitesu. Bhinnesūti dvidhā bhinnesu.

36. Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ ‘‘yassūbhayante’’tiādikā tisso gāthāyo āha. Tattha paṭhamagāthāya yassūbhayanteti pubbe vutte phassādibhede. Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya. Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.

Phasso eko antoti cakkhusamphassādiko eko koṭṭhāso. Phassasamudayoti vatthārammaṇo. Yato samudeti uppajjati, so samudayo. Dutiyo antoti dutiyo koṭṭhāso. Atītanti ati itaṃ atītaṃ, atikkantanti vuttaṃ hoti. Anāgatanti na āgataṃ, anuppannanti vuttaṃ hoti. Sukhā vedanādayo visabhāgavasena. Nāmarūpadukaṃ namanaruppanavasena. Ajjhattikādayo ajjhattabāhiravasena. Sakkāyādayo khandhapañcakānaṃ pavattisamudayavasena vuttāti veditabbā.

Sakattabhāvoti attano attabhāvo. Parattabhāvoti parassa attabhāvo.

37. Dutiyagāthāya diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi.

Aparāmasantanti taṇhāmānadiṭṭhīhi na parāmasantaṃ. Anabhinivesantanti teheva anabhinivisantaṃ.

‘‘Vinibaddho’’ti vāti mānena vinibaddhoti vā. ‘‘Parāmaṭṭho’’ti vāti parato niccasukhasubhādīhi parāmaṭṭhoti vā. Vikkhepagatoti uddhaccavasena. Aniṭṭhaṅgatoti vicikicchāvasena. Thāmagatoti anusayavasena. Gatiyāti gantabbavasena.

38. Tatiyagāthāya dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ ‘‘idameva saccaṃ, moghamañña’’nti (udā. 54) evaṃ na paṭicchitā. Pāraṅgato na pacceti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭameva.

Vīsativatthukā sakkāyadiṭṭhīti ‘‘rūpaṃ attato samanupassatī’’tiādinā (paṭi. ma. 1.132) nayena ekekasmiṃ khandhe catūhi catūhi ākārehi pañcakkhandhe patiṭṭhaṃ katvā pavattā vijjamāne kāye diṭṭhi. Dasavatthukā micchādiṭṭhīti ‘‘natthi dinna’’ntiādinayappavattā (dha. sa. 1221) diṭṭhi. Antaggāhikādiṭṭhīti ‘‘sassato loko idameva saccaṃ, moghamañña’’ntiādinayappavattā (ma. ni. 3.27) ekekaṃ antaṃ atthīti gahetvā pavattā diṭṭhi. Yā evarūpā diṭṭhīti idāni vuccamānānaṃ ekūnavīsapadānaṃ sādhāraṇaṃ mūlapadaṃ. Yā diṭṭhi, tadeva diṭṭhigataṃ; yā diṭṭhi, tadeva diṭṭhigahananti sabbesaṃ sambandho kātabbo. Yā ayāthāvadassanaṭṭhena diṭṭhi, tadeva diṭṭhīsu gataṃ dassanaṃ dvāsaṭṭhidiṭṭhiyā antogatattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva.

Dvinnaṃ antānaṃ ekantagatattātipi diṭṭhigataṃ. Tattha sassatoti nicco. Lokoti attā. ‘‘Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevā’’ti maññanti. So hi sāmaññeva āloketīti katvā lokoti maññati. Asassatoti anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃ parittakasiṇārammaṇaṃ cetanaṃ ‘‘sapariyanto attā’’ti maññanti. Ananta vāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃ appamāṇakasiṇārammaṇaṃ cetanaṃ ‘‘apariyanto attā’’ti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca taṃyeva. Jīvoti attā, liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ. Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ hoti vijjati na nassati, tathāgatoti cetaṃ sattādhivacananti. Keci pana ‘‘tathāgatoti arahā’’ti vadanti. Ime na hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhāpi idheva nassanti, tathāgato ca maraṇato paraṃ na hoti ucchijjati. Ime hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe ubhayadosāpattiṃ disvā ‘‘hoti ca na hotī’’ti ca ‘‘neva hoti na na hotī’’ti ca amarāvikkhepapakkhaṃ gaṇhanti.

Ayaṃ panettha aṭṭhakathānayo (paṭi. ma. aṭṭha. 2.1.113) – ‘‘sassato loko’’ti vātiādīhi dasahākārehi diṭṭhipabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā ‘‘ayaṃ loko nicco dhuvo sabbakāliko’’ti gaṇhantassa sassatanti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ ‘‘ucchijjati vinassatī’’ti gaṇhantassa ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme ‘‘loko’’ti ca kasiṇaparicchedantena ‘‘antavā’’ti ca gaṇhantassa ‘‘antavā loko’’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme ‘‘loko’’ti ca kasiṇaparicchedantena ca ‘‘ananto’’ti gaṇhantassa ‘‘anantavā loko’’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhi hoti, ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva ‘‘jīva’’nti gahitattā ‘‘sarīre ucchijjamāne jīvampi ucchijjatī’’ti ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapadena sarīrato aññassa jīvassa gahitattā ‘‘sarīre ca ucchijjamānepi jīvaṃ na ucchijjatī’’ti sassatagahaṇākārappavattā diṭṭhi. Hoti tathāgatotiādīsu ‘‘satto tathāgato nāma, so paraṃ maraṇā hotī’’ti gaṇhato paṭhamā sassatadiṭṭhi. ‘‘Na hotī’’ti gaṇhato dutiyā ucchedadiṭṭhi. ‘‘Hoti ca na ca hotī’’ti gaṇhato tatiyā ekaccasassatadiṭṭhi. ‘‘Neva hoti na na hotī’’ti gaṇhato catutthā amarāvikkhepadiṭṭhīti vuttappakārā dasavidhā diṭṭhi. Yathāyogaṃ bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhā hoti. Tāsu ekāpi tesaṃ khīṇāsavānaṃ na paṭicchitāti attho.

Ye kilesāti ye kilesā sotāpattimaggena pahīnā, te kilese. Na punetīti na puna eti. Na paccetīti puna nibbattetvā na paṭieti, na paccāgacchatīti paccabhave nāgacchati. Pañcahākārehi tādīti pañcahi kāraṇehi koṭṭhāsehi vā sadiso. Iṭṭhāniṭṭhe tādīti iṭṭhārammaṇe ca aniṭṭhārammaṇe ca anunayapaṭighaṃ muñcitvā ṭhitattā dvīsu sadiso. Cattāvīti kilese cajitavā. Tiṇṇāvīti saṃsāraṃ atikkamitavā. Muttāvīti rāgādito muttavā. Taṃniddesā tādīti tena tena sīlasaddhādinā niddisitvā niddisitvā kathetabbato sadiso.

Taṃ pañcavidhaṃ vitthāretvā kathetukāmo ‘‘kathaṃ arahā iṭṭhāniṭṭhe tādī’’tiādimāha. Tattha lābhepīti catunnaṃ paccayānaṃ lābhepi. Alābhepīti tesaṃ alābhepi. Yasepīti parivārepi. Ayasepīti parivāravipattiyāpi. Pasaṃsāyapīti vaṇṇabhaṇanāyapi. Nindāyapīti garahāyapi. Sukhepīti kāyikasukhepi. Dukkhepīti kāyikadukkhepi. Ekañce bāhaṃ gandhena limpeyyunti sace ekaṃ bāhaṃ catujātiyagandhena lepaṃ uparūpari dadeyyuṃ. Vāsiyā taccheyyunti yadi ekaṃ bāhaṃ vaḍḍhakī vāsiyā tacchetvā tacchetvā tanuṃ kareyyuṃ. Amusmiṃ natthi rāgoti amusmiṃ gandhalepane sineho natthi na saṃvijjati. Amusmiṃ natthi paṭighanti amusmiṃ vāsiyā tacchane paṭihananasaṅkhātaṃ paṭighaṃ kopaṃ natthi na saṃvijjati. Anunayapaṭighavippahīnoti sinehañca kopañca pajahitvā ṭhito. Ugghātinighātivītivattoti anunayavasena anuggahañca paṭighavasena niggahañca atikkamitvā ṭhito. Anurodhavirodhasamatikkantoti anunayañca paṭighañca sammā atikkanto.

Sīle satīti sīle saṃvijjamāne. Sīlavāti sīlasampanno. Tena niddesaṃ kathanaṃ labhatīti tādī. Saddhāya sati saddhoti evamādīsupi eseva nayo.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Paramaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

6. Jarāsuttaniddesavaṇṇanā

39. Chaṭṭhe jarāsutte appaṃ vata jīvitaṃ idanti idaṃ vata manussānaṃ jīvitaṃ appakaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyāti guhaṭṭhakasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāya miyyati. Ito paraṃ guhaṭṭhakasuttavaṇṇanāya vuttanayeneva gahetabbaṃ.

Appanti mandaṃ. Gamanīyo samparāyoti paraloko gantabbo. Kalalakālepīti ettha kalalakālaṃ nāma paṭisandhikkhaṇe tīhi jātiuṇṇaṃsūhi katasuttagge ṭhitatelabinduppamāṇaṃ acchaṃ vippasannakalalaṃ hoti. Yaṃ sandhāya vuttaṃ –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, kalalaṃ sampavuccatī’’ti. (saṃ. ni. aṭṭha. 1.1.235; vibha. aṭṭha. 26 pakiṇṇakakathā);

Tasmiṃ kalalakālepi. Cavatīti jīvitaṃ gaḷati. Maratīti jīvitaviyogaṃ āpajjati. Antaradhāyatīti adassanaṃ pāpuṇāti. Vippalujjatīti chijjati. ‘‘Aṇḍajayoniyā cavati. Jalābujayoniyā marati. Saṃsedajayoniyā antaradhāyati. Opapātikayoniyā vippalujjatī’’ti evameke vaṇṇayanti. Abbudakālepīti abbudaṃ nāma kalalato sattāhaccayena maṃsadhovanaudakavaṇṇaṃ hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ kalalaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, abbudaṃ nāma jāyatī’’ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ abbudakālepi. Pesikālepīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārikā hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ abbudaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, pesi nāma pajāyatī’’ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ pesikālepi. Ghanakālepīti tatopi pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ pesi bhavati, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, ghanoti nāma jāyati.

‘‘Yathā kukkuṭiyā aṇḍaṃ, samantā parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayā’’ti. (saṃ. ni. aṭṭha. 1.1.235);

Tasmiṃ ghanakālepi. Pasākhakālepīti pañcame sattāhe dvinnaṃ dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāya vuttaṃ – ‘‘pañcame, bhikkhave, sattāhe pañca pīḷakā saṇṭhahanti kammato’’ti. Tasmiṃ pasākhakālepi. Tato paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīsasattāhe pariṇatakāle kesalomanakhādīnaṃ uppattikālañca. Tassa ca nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasamāse yāpeti, taṃ sabbaṃ avatvā ‘‘sūtighare’’ti āha. Yaṃ sandhāya vuttaṃ –

‘‘Kesā lomā nakhāni ca’’;

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti. (saṃ. ni. 1.235; kathā. 692);

Tattha sūtighareti sūtikaghare, vijāyanaghareti attho. ‘‘Sūtikāghare’’ti vā pāṭho, sūtikāyāti padacchedo. Addhamāsikopīti jātadivasato paṭṭhāya addhamāso etassa atthīti addhamāsiko. Dvemāsikādīsupi eseva nayo. Jātadivasato paṭṭhāya ekaṃ saṃvaccharaṃ etassa atthīti saṃvacchariko. Upari dvevassikādīsupi eseva nayo.

Yadā jiṇṇo hotīti yasmiṃ kāle jarājiṇṇo bhavati jajjarībhūto. Vuddhoti vayovuddho. Mahallakoti jātimahallako. Addhagatoti tayo addhe atikkanto. Vayoanuppattoti tatiyaṃ vayaṃ anuppatto. Khaṇḍadantoti antarantarā patitā dantā phālitā ca jarānubhāvena khaṇḍā dantā jātā assāti khaṇḍadanto. Palitakesoti paṇḍarakeso. Vilūnanti luñcitvā gahitakesā viya khallāṭasīso. Khalitasiroti mahākhallāṭasīso. Valinanti sañjātavali. Tilakāhatagattoti setatilakakāḷatilakehi vikiṇṇasarīro. Bhoggoti bhaggo, imināpissa vaṅkabhāvaṃ dīpeti. Daṇḍaparāyaṇoti daṇḍapaṭissaraṇo daṇḍadutiyo. So jarāyapīti so puggalo jarāyapi abhibhūto marati. Natthi maraṇamhā mokkhoti maraṇato muñcanupāyo natthi nupalabbhati.

Phalānamiva pakkānaṃ, pāto patanato bhayanti paripākagatānaṃ sithilavaṇṭānaṃ panasaphalādipakkānaṃ paccūsakāle avassaṃ patissantīti phalasāmikānaṃ bhāyamānānaṃ viya. Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayanti evameva uppannānaṃ sattānaṃ maccusaṅkhātamaraṇato satataṃ kālaṃ bhayaṃ.

Yathāpi kumbhakārassāti yathā nāma mattikābhājanaṃ karontassa. Kataṃ mattikabhājananti (su. ni. 582) tena niṭṭhāpitabhājanaṃ. Sabbaṃ bhedanapariyantanti pakkāpakkaṃ sabbaṃ bhedanaṃ bhijjapariyantaṃ avasānaṃ assāti bhedanapariyantaṃ. Evaṃ maccāna jīvitanti evameva sattānaṃ āyusaṅkhāraṃ.

Daharā ca mahantā cāti taruṇā ca mahallakā ca. Ye bālā ye ca paṇḍitāti ye ca assāsapassāsāyattā jīvitā bālā ye ca paṇḍiccena samannāgatā buddhādayo. Sabbe maccuvasaṃ yantīti ete vuttappakārā daharādayo sabbe maccuno issariyaṃ upagacchanti.

Tesaṃ maccuparetānanti etesaṃ maccunā parivāritānaṃ. Gacchataṃ paralokatoti ito manussalokato paralokaṃ gacchantānaṃ. Na pitā tāyate puttanti pitā puttaṃ na rakkhati. Ñātī vā pana ñātaketi mātāpitipakkhikā ñātī vā teyeva ñātake rakkhituṃ na sakkonti.

Pekkhataññeva ñātīnanti vuttavidhānaṃyeva ñātīnaṃ pekkhantānaṃyeva olokentānaṃyeva. Passa lālappataṃ puthūti passāti ālapanaṃ. Lālapantānaṃ vilapantānaṃ puthūnaṃ nānappakārānaṃ. Ekamekova maccānaṃ, govajjho viya niyyatīti sattānaṃ ekameko vadhāya niyyamānagoṇo viya maraṇāya niyyati pāpuṇīyati. Evamabbhāhato lokoti evameva sattaloko bhusaṃ āhato. Maccunā ca jarāya cāti maraṇena ca jarāya ca abhibhūto.

40. Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvaṃ santamevidanti santaṃ vijjamānaṃ vinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti.

Socantīti cittena socanaṃ karonti. Kilamantīti kāyena kilamathaṃ pāpuṇanti. Paridevantīti nānāvidhaṃ vācāvilāpaṃ bhaṇanti. Urattāḷiṃ kandantīti uraṃ tāḷetvā tāḷetvā kandanti. Sammohaṃ āpajjantīti sammohabhāvaṃ pāpuṇanti.

Aniccoti hutvā abhāvaṭṭhena. Saṅkhatoti paccayehi saṅgamma kato. Paṭiccasamuppannoti paccayasāmaggiṃ paṭicca na paccakkhāya saha sammā ca uppanno. Khayadhammoti khayaṃ gamanasabhāvo. Vayadhammoti vayaṃ gamanasabhāvo, bhaṅgavasena bhaṅgagamanasabhāvoti attho. Virāgadhammoti virajjanasabhāvo. Nirodhadhammoti nirujjhanasabhāvo. Yvāyaṃ pariggahoti yo ayaṃ pariggaho. ‘‘Yāya pariggaho’’tipi pāṭho, ayameva padacchedo. Niccoti satatakāliko. Dhuvoti thiro. Sassatoti acavano. Avipariṇāmadhammoti pakatiajahanasabhāvo. Sassati samaṃ tatheva ṭhassatīti candasūriyasinerumahāsamuddapathavīpabbatādayo viya tiṭṭheyya.

Nānābhāvoti jātiyā nānābhāvo. Vinābhāvoti maraṇena viyogabhāvo. Aññathābhāvoti sabbhāvato aññathābhāvo. Purimānaṃ purimānaṃ khandhānanti anantare pure uppannānaṃ khandhānaṃ. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvena. Pacchimā pacchimā khandhādayo pavattanti uppajjantīti sambandho.

Sabbaṃ gharāvāsapalibodhanti sakalaṃ gihibhāvajaṭaṃ. Ñātimittāmaccapalibodhanti mātāpitupakkhikā ñātī, mittā sahāyā, amaccā bhaccā. Sannidhipalibodhanti nidhānajaṭaṃ chinditvā. Kesamassuṃ ohāretvāti kese ca massūni ca oropayitvā. Kāsāyāni vatthānīti kasāyarasapītāni vatthāni.

41. Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno.

Tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇaniddeso. ‘‘Yaññadattassa maraṇaṃ, somadattassa maraṇa’’nti evañhi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparattadīpanaṃ sijjhati. Imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparattādīpanaṃ na sijjhati. Tamhā tamhāti ayaṃ gativasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyāti sattānaṃ nikāyā, sattaghaṭā sattasamūhāti attho. Cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhāya cutiyā sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ khandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccumaraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālaṃkiriyā. Ettāvatā sammutimaraṇaṃ dīpitaṃ. Idāni paramatthena dīpetuṃ ‘‘khandhānaṃ bhedo’’tiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu ‘‘mato’’ti vohāro hoti.

Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Kāmarūpabhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Yasmā vā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ ‘‘kaḷevarassa nikkhepo’’ti vuttaṃ. Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. ‘‘Sassaṃ mataṃ, rukkho mato’’ti idaṃ pana vohāramattameva. Atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Rūpagatanti rūpameva rūpagataṃ. Vedanāgatantiādīsupi eseva nayo.

Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamataraññeva vijahanti. Macco vā te bhoge pubbataraṃ jahati. Kāmakāmīti corarājānaṃ ālapati. Ambho kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā, bhogesu vā naṭṭhesu jīvamānā ca abhogino honti. Bhoge vā pahāya sayaṃ nassanti, tasmā ahaṃ mahājanassa sokakālepi na socāmīti attho.

Viditā mayā sattuka lokadhammāti corarājānaṃ ālapanto āha. Ambho sattuka mayā lābho alābho yaso ayasotiādayo lokadhammā viditā. Yatheva hi cando udeti ca pūrati ca puna ca khīyati, yathā ca sūriyo andhakāraṃ vidhamento mahantaṃ lokappadesaṃ tapitvāna puna sāyaṃ atthaṃ paleti atthaṃ gacchati na dissati, evameva bhogā uppajjanti ca vinassanti ca, tattha kiṃ sokena, tasmā na socāmīti attho.

Taṇhāmaññanāya maññatīti taṇhāya janitamānamaññanāya maññati. Mānaṃ karoti diṭṭhimaññanāyāti diṭṭhiṃ upanissayaṃ katvā uppannāya maññanāya. Mānamaññanāyāti sahajātamānamaññanāya. Kilesamaññanāyāti vuttappakārāya upatāpanaṭṭhena kilesamaññanāya maññati.

Kuhāti vimhāpakā. Thaddhāti khāṇu viya thaddhā. Lapāti paccayanimittena lapanakā.

42. Saṅgatanti samāgataṃ, diṭṭhaṃ phuṭṭhaṃ vā. Piyāyitanti piyakataṃ.

Saṅgatanti sammukhībhūtaṃ. Samāgatanti samīpaṃ āgataṃ. Samāhitanti ekībhūtaṃ. Sannipatitanti piṇḍitaṃ. Supinagatoti supinaṃ paviṭṭho. Senābyūhaṃ passatīti senāsannivesaṃ dakkhati. Ārāmarāmaṇeyyakanti pupphārāmādīnaṃ ramaṇīyabhāvaṃ. Vanarāmaṇeyyakādīsupi eseva nayo. Petanti ito paralokaṃ gataṃ. Kālaṅkatanti mataṃ.

43. Nāmaṃyevāvasissati, akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati ‘‘buddharakkhito dhammarakkhito’’ti evaṃ akkhātuṃ kathetuṃ.

Ye cakkhuviññāṇābhisambhūtāti ye sayaṃ cakkhuviññāṇena abhisambhūtā rāsikatā diṭṭhā catusamuṭṭhānikā rūpā. Sotaviññāṇābhisambhūtāti paratoghosena sotaviññāṇena rāsikatā sutā dvisamuṭṭhānikā saddā.

44. Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino.

Sokoti sokaniddese – byasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa, abhibhūtassa samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussilyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya uppajjatīti ‘‘antosoko antoparisoko’’ti vuccati. Antodāhoti abbhantaradāho. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Cetaso parijjhāyanāti cittassa jhānanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, ‘‘cittaṃ me jhāmaṃ, na me kiñci paṭibhātī’’ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ.

Paridevaniddese – ‘‘mayhaṃ dhītā, mayhaṃ putto’’ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ. Uppaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpo vippalāpo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ. Macchariyādīni vuttatthāneva.

45. Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa vā sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ na dassaye. Evañhi so imamhā maraṇā mucceyyāti adhippāyo.

Patilīnacarā vuccantīti tato tato līnacittācārā kathīyanti. Satta sekkhāti adhisīlādīsu tīsu sikkhāsu sikkhantīti sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā satta sekkhā. Arahāti phalaṭṭho. So niṭṭhitacittattā patilīno. Sekkhānaṃ patilīnacaraṇabhāve kāraṇaṃ dassento ‘‘kiṃ kāraṇā’’tiādimāha. Te tato tatoti te satta sekkhā tehi tehi ārammaṇehi cittaṃ patilīnentāti attano cittaṃ nilīnentā. Patikuṭentāti saṅkocentā. Pativaṭṭentāti kaṭasārakaṃ viya ābhujentā. Sanniruddhantāti sannirujjhantā. Sannigaṇhantāti niggahaṃ kurumānā. Sannivārentāti vārayamānā. Rakkhantāti rakkhaṃ kurumānā. Gopentāti cittamañjūsāya gopayamānā.

Idāni dvāravasena dassento ‘‘cakkhudvāre’’tiādimāha. Tattha cakkhudvāreti cakkhuviññāṇadvāre. Sotadvārādīsupi eseva nayo. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno, sekkhassa vā bhikkhunoti bhikkhusaddassa vacanatthaṃ avatvā idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā, kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇova puthujjanakalyāṇako, tassa puthujjanakalyāṇakassa. Adhisīlādīni sikkhatīti sekkho, tassa sekkhassa vā sotāpannassa vā sakadāgāmino vā anāgāmino vā.

Āsanti nisīdanti etthāti āsanaṃ. Yatthāti yesu mañcapīṭhādīsu. Mañcotiādīni āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu vutto, so pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhampi tesaṃ aññatarameva. Bhisīti uṇṇabhisi coḷabhisi vākabhisi tiṇabhisi paṇṇabhisīnaṃ aññatarā. Taṭṭikāti tālapaṇṇādīhi vinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci cammakhaṇḍo. Tiṇasanthārādayo tiṇādīni gumbetvā katā. Asappāyarūpadassanenāti asappāyānaṃ iṭṭharūpānaṃ olokanena. Rittanti abbhantarato tucchaṃ. Vivittanti bahiddhāpavesanena suññaṃ. Pavivittanti koci gahaṭṭho tattha natthīti atirekena suññaṃ. Asappāyasaddassavanepi eseva nayo. Pañcahi kāmaguṇehīti itthirūpasaddagandharasaphoṭṭhabbehi pañcahi kāmakoṭṭhāsehi. Vuttampi cetaṃ –

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Pañca kāmaguṇā loke, itthirūpasmiṃ dissare’’ti. (a. ni. 5.55);

Bhajatoti cittena sevanaṃ karontassa. Sambhajatoti sammā sevantassa. Sevatoti upasaṅkamantassa. Nisevatoti nissayaṃ katvā sevantassa. Saṃsevatoti suṭṭhu sevantassa. Paṭisevatoti punappunaṃ upasaṅkamantassa.

Gaṇasāmaggīti samaṇānaṃ ekībhāvo samaggabhāvo. Dhammasāmaggīti sattatiṃsabodhipakkhiyadhammānaṃ samūhabhāvo. Anabhinibbattisāmaggīti anibbattamānānaṃ anuppajjamānānaṃ anupādisesāya nibbānadhātuyā parinibbutānaṃ arahantānaṃ samūho. Samaggāti kāyena aviyogā. Sammodamānāti cittena suṭṭhu modamānā tussamānā. Avivadamānāti vācāya vivādaṃ akurumānā. Khīrodakībhūtāti khīrena saṃsaṭṭhaudakasadisā.

Te ekato pakkhandantīti te bodhipakkhiyadhammā ekaṃ ārammaṇaṃ pavisanti. Pasīdantīti tasmiṃyeva ārammaṇe pasādamāpajjanti. Anupādisesāyāti upādivirahitāya.

Nibbānadhātuyāti amatamahānibbānadhātuyā. Ūnattaṃ vāti ettha unabhāvo ūnattaṃ, aparipuṇṇabhāvoti attho. Puṇṇattaṃ vāti paripuṇṇabhāvo puṇṇattaṃ, puṇṇabhāvo vā na paññāyati natthīti attho.

Nerayikānanti niraye nibbattanakakammānaṃ atthibhāvena. Nirayaṃ arahantīti nerayikā, tesaṃ nerayikānaṃ. Nirayo bhavananti nirayo eva tesaṃ vasanaṭṭhānaṃ gharaṃ. Tiracchānayonikānantiādīsupi eseva nayo. Tassesā sāmaggīti tassa khīṇāsavassa esā nibbānasāmaggī. Etaṃ channanti etaṃ anucchavikaṃ. Patirūpanti sadisaṃ paṭibhāgaṃ, asadisaṃ appaṭibhāgaṃ na hoti. Anucchavikanti etaṃ samaṇabrāhmaṇānaṃ vā dhammānaṃ, maggaphalanibbānasāsanadhammānaṃ vā anucchavikaṃ. Tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ anveti anugacchati, atha kho santikāva tehi dhammehi anucchavikattā eva ca anulomaṃ. Tesañca anulometi, atha kho na vilomaṃ na paccanīkabhāve ṭhitaṃ.

46. Idāni ‘‘yo attānaṃ bhavane na dassaye’’ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha paṭhamagāthāya sabbatthāti dvādasasu āyatanesu. Na piyaṃ kubbati nopi appiyanti niddese piyāti citte pītikarā. Te vibhāgato dassento ‘‘katame sattā piyā, idha yassa te hontī’’ti āha. Tattha yassa teti ye assa te. Hontīti bhavanti. Atthakāmāti vaḍḍhikāmā. Hitakāmāti sukhakāmā. Phāsukāmāti sukhavihārakāmā. Yogakkhemakāmāti catūhi yogehi khemaṃ nibbhayaṃ kāmā. Mamāyatīti mātā. Piyāyatīti pitā. Bhajatīti bhātā. Bhaginīti etthāpi eseva nayo. Puṃ tāyati rakkhatīti putto. Kulavaṃsaṃ dhāretīti dhītā. Mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātipakkhikā. Ime sattā piyāti ime sattā pītijanakā. Vuttavipariyāyena appiyā veditabbā.

47. Yadidaṃ diṭṭhasutamutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu; evaṃ muni na upalimpatīti evaṃ sambandho veditabbo.

Udakathevoti udakassa thevo. ‘‘Udakatthevako’’tipi pāṭho. Padumapatteti paduminipatte.

48. Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati, no virajjatīti bālaputhujjano viya na rajjati, kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa khīṇattā ‘‘viratto’’tveva saṅkhaṃ gacchati. Sesaṃ pākaṭamevāti.

Tāya paññāya kāyaduccaritanti sampayuttāya pubbabhāgāyeva vā paññāya pariggahetabbe pariggaṇhanto yogī tividhaṃ kāyaduccaritaṃ samucchedavasena dhunāti. Ayañca puggalo vipannadhammaṃ desanādhammesu dhunantesu taṃdhammasamaṅgīpuggalopi dhunāti nāma. Te ca dhamme paññāya attano pavattikkhaṇe dhunitumāraddho dhutāti vuccati, yathā bhuñjitumāraddho bhuttoti vuccati. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Dhutanti kattusādhanaṃ. Dhutaṃ paṭhamamaggena. Dhotaṃ dutiyamaggena. Sandhotaṃ tatiyamaggena. Niddhotaṃ catutthamaggena.

Dhono diṭṭhaṃ na maññatīti arahā maṃsacakkhunā diṭṭhaṃ dibbacakkhunā diṭṭhaṃ rūpāyatanaṃ na maññati tīhi maññanāhi, kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto na tattha chandarāgaṃ janeti na taṃ assādeti nābhinandati, evaṃ diṭṭhaṃ taṇhāmaññanāya na maññati. ‘‘Iti me rūpaṃ siyā anāgatamaddhāna’’nti vā panettha nandiṃ na samannāneti. Rūpasampadaṃ vā ākaṅkhamāno dānaṃ na deti, sīlaṃ na samādiyati, uposathakammaṃ na karoti. Evampi diṭṭhaṃ taṇhāmaññanāya na maññati, attano pana parassa ca rūpasampattivipattiṃ nissāya mānaṃ na janeti. ‘‘Imināhaṃ seyyosmīti vā, sadisosmīti vā, hīnosmīti vā’’ti evaṃ diṭṭhaṃ mānamaññanāya na maññati. Rūpāyatanaṃ pana ‘‘niccaṃ dhuvaṃ sassata’’nti na maññati. Attānaṃ ‘‘attaniya’’nti na maññati. Maṅgalaṃ ‘‘amaṅgala’’nti na maññati. Evaṃ diṭṭhaṃ diṭṭhimaññanāya na maññati. Diṭṭhasmiṃ na maññatīti rūpasmiṃ attānaṃ samanupassananayena amaññanto diṭṭhasmiṃ na maññati. Yathā vā thane thaññaṃ, evaṃ rūpasmiṃ rāgādayoti amaññantopi diṭṭhasmiṃ na maññati. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca na uppādayato taṇhāmānamaññanāpi natthīti veditabbā. Evaṃ diṭṭhasmiṃ na maññati. Diṭṭhato na maññatīti ettha pana diṭṭhatoti nissakkavacanaṃ. Tasmā saupakāraṇassa attano vā parassa vā yathāvuttappabhedato diṭṭhato upapatti vā niggamanaṃ vā diṭṭhato vā añño attāti amaññamāno diṭṭhato na maññatīti veditabbo. Ayamassa na diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca na uppādayato na taṇhāmānamaññanāpi veditabbā.

Diṭṭhā meti na maññatīti ettha pana ‘‘etaṃ mamā’’ti taṇhāvasena amamāyamāno diṭṭhaṃ taṇhāmaññanāya na maññati. Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. Mutanti mutvā munitvā ca gahitaṃ āhacca upagantvāti attho. Indriyānaṃ ārammaṇānañca aññamaññaṃ saṃkilese viññātanti vuttaṃ hoti. Gandharasaphoṭṭhabbāyatanānaṃ etaṃ adhivacanaṃ. Viññātanti manasā viññātaṃ, sesānaṃ sattānaṃ āyatanānametaṃ adhivacanaṃ, dhammārammaṇassa vā, idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayena veditabbo.

Idāni bhagavatā vuttasuttavasena dassento ‘‘asmīti bhikkhave’’tiādimāha. Tattha asmīti bhavāmi, niccassetaṃ adhivacanaṃ. Maññitametanti diṭṭhikappanaṃ etaṃ. Ayamahamasmīti ayaṃ ahaṃ asmi bhavāmi.

Aññatra satipaṭṭhānehīti ṭhapetvā catusatipaṭṭhāne.

Sabbe bālaputhujjanā rajjantīti sakalā andhabālā nānājanā lagganti. Satta sekkhā virajjantīti sotāpannādayo satta ariyajanā virāgaṃ āpajjanti. Arahā neva rajjati no virajjatīti kilesānaṃ parinibbāpitattā ubhayampi na karoti. Khayā rāgassātiādayo tividhāpi nibbānameva.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Jarāsuttaniddesavaṇṇanā niṭṭhitā.

7. Tissametteyyasuttaniddesavaṇṇanā

49. Sattame tissametteyyasutte methunamanuyuttassāti methunadhammaṃ samāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva esa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ (su. ni. aṭṭha. 2.821) vuttaṃ – ‘‘tissametteyyā nāma dve sahāyā’’ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ, niddukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva.

Methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa upadesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo, kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhulloti duṭṭho ca kilesehi duṭṭhattā, thūlo ca anipuṇabhāvatoti duṭṭhullo. Yasmā ca tassa dhammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tasmāpi duṭṭhullo so methunadhammo. Odakantikoti udakaṃ assa ante suddhatthaṃ ādiyatīti udakanto, udakantoyeva odakantiko. Raho paṭicchanne okāse kattabbatāya rahasso. Vinaye pana ‘‘duṭṭhullaṃ odakantikaṃ rahassa’’nti (pārā. 39) pāṭho. Tattha tīsu padesu yo soti padaṃ parivattetvā yaṃ tanti katvā yojetabbaṃ ‘‘yaṃ taṃ duṭṭhullaṃ, so methunadhammo, yaṃ taṃ odakantikaṃ so methunadhammo, yaṃ taṃ rahassaṃ, so methunadhammo’’ti. Idha pana ‘‘yo so asaddhammo, so methunadhammo…pe… yo so rahasso, so methunadhammo’’ti evaṃ yojanā veditabbā. Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā – yā sā dvayaṃdvayasamāpatti, so methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti kena kāraṇena kena pariyāyena methunadhammoti kathīyati. Taṃ kāraṇaṃ dassento ‘‘ubhinnaṃ rattāna’’ntiādimāha. Tattha ubhinnaṃ rattānanti dvinnaṃ itthipurisānaṃ rāgena rañjitānaṃ. Sārattānanti visesena suṭṭhu rañjitānaṃ. Avassutānanti kilesena tintānaṃ. Pariyuṭṭhitānanti kusalācāraṃ pariyādiyitvā madditvā ṭhitānaṃ ‘‘magge corā pariyuṭṭhitā’’tiādīsu viya. Pariyādinnacittānanti kusalacittaṃ pariyādiyitvā khepetvā ṭhitacittānaṃ. Ubhinnaṃ sadisānanti dvinnaṃ kilesena sadisānaṃ. Dhammoti sabhāvo. Taṃ kāraṇāti tena kāraṇena. Taṃ upamāya sādhento ‘‘ubho kalahakārakā’’tiādimāha. Tattha ubho kalahakārakāti pubbabhāge kalahakārakā dve. Methunakāti vuccantīti sadisāti vuccanti. Bhaṇḍanakārakāti tattha tattha gantvā bhaṇḍanaṃ karontā. Bhassakārakāti vācākalahaṃ karontā. Vivādakārakāti nānāvacanaṃ karontā. Adhikaraṇakārakāti vinicchayapāpuṇanavisesakāraṇaṃ karontā. Vādinoti vādapaṭivādino. Sallāpakāti vācaṃ kathentā evamevanti upamāsaṃsandanaṃ.

Yuttassāti saññuttassa. Payuttassāti ādarena yuttassa. Āyuttassāti visesena yuttassa. Samāyuttassāti ekato yuttassa. Taccaritassāti taṃcaritaṃ karontassa. Tabbahulassāti taṃbahulaṃ karontassa. Taggarukassāti taṃgaruṃ karontassa. Tanninnassāti tasmiṃ natacittassa. Tappoṇassāti tasmiṃ natakāyassa. Tappabbhārassāti tasmiṃ abhimukhakāyassa. Tadadhimuttassāti tasmiṃ adhiharitassa. Tadadhipateyyassāti taṃ adhipatiṃ jeṭṭhakaṃ katvā pavattassa.

Vighātanti niddesassa uddesavacanaṃ. Vighātanti pīḷanaṃ. Upaghātanti samīpaṃ katvā pīḷanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷanaṃ. Sabbaṃ aññamaññavevacanaṃ. Upaddavanti hiṃsanaṃ. Upasagganti tattha tattha upagantvā pīḷanākāraṃ. Brūhīti kathehi. Ācikkhāti vissajjehi. Desehīti dassehi. Paññapehīti ñāpehi. Paṭṭhapehīti ṭhapehi. Vivarāti pākaṭaṃ karohi. Vibhajāti bhājehi. Uttānīkarohīti tīraṃ pāpehi. Pakāsehīti pākaṭaṃ karohi.

Tuyhaṃ vacananti tava vācaṃ. Byappathanti vacanaṃ. Desananti ācikkhanaṃ. Anusāsananti ovādaṃ. Anusiṭṭhanti anusāsanaṃ. Sutvāti sotena sutvā. Suṇitvāti tasseva vevacanaṃ. Uggahetvāti sammā gahetvā. Upadhārayitvāti anāsetvā. Upalakkhayitvāti sallakkhetvā.

50. Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anariyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā. Gāravādhivacananti guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ. Tenāhu porāṇā –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142);

Catubbidhaṃ vā nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma lokiyavohārena ‘‘yadicchaka’’nti vuttaṃ hoti. Tattha vaccho, dammo, balībaddhoti evamādi āvatthikaṃ, daṇḍī, chattī, sikhī, karīti evamādi liṅgikaṃ, tevijjo, chaḷabhiññoti evamādi nemittikaṃ, sirivaḍḍhako, dhanavaḍḍhakoti evamādi vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idaṃ pana bhagavāti nāmaṃ nemittikaṃ, na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi kataṃ. Vakkhati ca ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… paṭilābhā sacchikā paññatti yadidaṃ bhagavā’’ti (mahāni. 84).

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. (visuddhi. 1.144);

Tattha –

‘‘Vaṇṇāgamo vaṇṇavipariyāyo, dve cāpare vaṇṇavikāranāsā;

Dhātūnamatthātisayena yogo, taduccate pañcavidhaṃ nirutti’’nti. –

Evaṃ vuttaniruttilakkhaṇaṃ gahetvā padasiddhi veditabbā. Tattha ‘‘nakkhattarājāriva tārakāna’’nti ettha rakārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. ‘‘Hiṃsanā, hiṃso’’ti vattabbe ‘‘sīho’’ti viya vijjamānakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. ‘‘Nave channake dānaṃ diyyatī’’ti ettha akārassa ekārāpajjanatā viya aññakkharassa aññakkharāpajjanatā vaṇṇavikāro nāma. ‘‘Jīvanassa mūto jīvanamūto’’ti vattabbe ‘‘jīmūto’’ti vakāranakārānaṃ vināso viya vijjamānakkharavināso vaṇṇavināso nāma. ‘‘Pharusāhi vācāhi pakrubbamāno āsajja maṃ tvaṃ vadasi kumārā’’ti ettha pakrubbamānoti padassa abhibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthayogo dhātūnaṃ atthātisayena yogo nāma.

Evaṃ niruttilakkhaṇaṃ gahetvā saddanayena vā pisodarādinissito patiṭṭhānīti pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā ‘‘bhāgyavā’’ti vattabbe ‘‘bhagavā’’ti vuccatīti ñātabbaṃ.

Yasmā pana lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapaḷāsaissā- macchariyamāyāsāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccarita- saṃkilesamalavisamasaññāvitakkapapañcacatubbidhavipariyesaāsavaganthaoghayogaagati- taṇhuppādupādānapañcacetokhīlavinibandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusaya- aṭṭhamicchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritappabhesabbadaratha- pariḷāhakilesasatasahassāni, saṅkhepato vā pañca kilesakhandhaabhisaṅkhāradevaputtamaccumāre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ ‘‘bhaggavā’’ti vattabbe ‘‘bhagavā’’ti vuccati. Āha cettha –

‘‘Bhaggarāgo bhaggadoso, bhaggamoho anāsavo;

Bhaggāssa pāpakā dhammā, bhagavā tena vuccatī’’ti. (pārā. aṭṭha. 1.96; visuddhi. 1.144);

Bhāgyavantatāya cassa satapuññajalakkhaṇavarassa rūpakāyasampatti dīpitā hoti. Bhaggadosatāya dhammakāyasampatti. Tathā lokiyasarikkhakānaṃ bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca saññojanasamatthatā dīpitā hoti.

Yasmā ca loke issariyadhammayasasirikāmapayattesu chasu dhammesu bhagasaddo pavattati, paramañcassa sakacitte issariyaṃ, aṇimālaṅghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchiticchitatthanipphattisaññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena ‘‘bhagavā’’ti vuccati.

Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭiccasamuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhataamataṭṭhena nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti, tasmā ‘‘vibhattavā’’ti vattabbe ‘‘bhagavā’’ti vuccati.

Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā ‘‘bhattavā’’ti vattabbe ‘‘bhagavā’’ti vuccati.

Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanaṃ anena vantaṃ, tasmā ‘‘bhavesu vantagamano’’ti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya ‘‘bhagavā’’ti vuccati, yathā loke ‘‘mehanassa khassa mālā’’ti vattabbe ‘‘mekhalā’’ti vuccati.

Puna aparampi pariyāyaṃ niddisanto ‘‘api ca bhaggarāgoti bhagavā’’tiādimāha. Tattha bhaggo rāgo assāti bhaggarāgo. Bhaggadosādīsupi eseva nayo. Kaṇḍakoti vinivijjhanaṭṭhena kilesā eva. Bhajīti uddesavasena vibhāgaṃ katvā bhājesi. Vibhajīti niddesavasena vividhā bhājesi. Pavibhajīti paṭiniddesavasena pakārena vibhaji. Ugghaṭitaññūnaṃ vasena bhaji. Vipañcitaññūnaṃ vasena vibhaji. Neyyānaṃ vasena pavibhaji.

Dhammaratananti –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33) –

Evaṃ vaṇṇitaṃ dhammaratanaṃ tividhena bhājesi. Bhavānaṃ antakaroti kāmabhavādīnaṃ navannaṃ bhavānaṃ paricchedaṃ pariyantaṃ parivaṭumaṃ kārako. Bhāvitakāyoti vaḍḍhitakāyo. Tathā itaresupi. Bhajīti sevi. Araññavanapatthānīti gāmassa vā nagarassa vā indakhīlato bahi araññaṃ. Vanapatthāni manussūpacārātikkantāni vanasaṇḍāni. Pantānīti yattha manussā na kasanti na vapanti dūrāni senāsanāni. Keci pana ‘‘vanapattānīti yasmā yattha byagghādayo atthi, taṃ vanaṃ te pālayanti rakkhanti, tasmā tehi rakkhitattā vanapattānī’’ti vadanti. Senāsanānīti seti ceva āsati ca etthāti senāsanāni. Appasaddānīti vacanasaddena appasaddāni. Appanigghosānīti gāmanagaranigghosasaddena appanigghosāni. Vijanavātānīti antosañcaraṇajanassa sarīravātena virahitāni. ‘‘Vijanavādānī’’tipi pāṭho, ‘‘antojanavādena virahitānī’’ti attho. ‘‘Vijanapātānī’’tipi pāṭho, ‘‘janasañcāravirahitānī’’ti attho. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇaṭṭhānāni. Paṭisallānasāruppānīti vivekānurūpāni. Bhāgī vāti ‘‘bhāgo cīvarādikoṭṭhāso assa atthī’’ti bhāgī. ‘‘Paṭilābhavasena attharasādibhāgo assa atthī’’ti bhāgī. Attharasassāti hetuphalasampattisaṅkhātassa attharasassa. Dhammarasassāti hetusampattisaṅkhātassa dhammarasassa. Vuttañhetaṃ ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 720). Vimuttirasassāti phalasampattisaṅkhātassa vimuttirasassa. Vuttampi cetaṃ ‘‘kiccasampattiatthena, raso nāma pavuccatī’’ti (paṭi. ma. aṭṭha. 1.1.2 mātikāvaṇṇanā; visuddhi. 1.8).

Catunnaṃ jhānānanti paṭhamajjhānādīnaṃ catunnaṃ jhānānaṃ. Catunnaṃ appamaññānanti mettādīnaṃ pharaṇappamāṇavirahitānaṃ catunnaṃ brahmavihārānaṃ. Catunnaṃ arūpasamāpattīnanti ākāsānañcāyatanādīnaṃ catunnaṃ arūpajjhānānaṃ. Aṭṭhannaṃ vimokkhānanti ‘‘rūpī rūpāni passatī’’tiādinā (dha. sa. 248) nayena vuttānaṃ ārammaṇavimuttānaṃ aṭṭhannaṃ vimokkhānaṃ. Abhibhāyatanānanti ettha abhibhūtāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇoti kiṃ ettha ārammaṇe samāpajjitabbaṃ, na mayi cittekaggatākaraṇe bhāro atthīti tāni ārammaṇāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni abhibhāyatanānīti vuccanti, tesaṃ aṭṭhannaṃ abhibhāyatanānaṃ. Navannaṃ anupubbavihārasamāpattīnanti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato anupubbavihārasamāpatti, anupaṭipāṭiyā samāpajjitabbāti attho, tāsaṃ navannaṃ anupubbavihārasamāpattīnaṃ. Dasannaṃ saññābhāvanānanti girimānandasutte (a. ni. 10.60) āgatānaṃ aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ. Dasannaṃ kasiṇasamāpattīnanti sakalaṭṭhena kasiṇasaṅkhātānaṃ pathavīkasiṇajjhānādīnaṃ dasannaṃ jhānānaṃ. Ānāpānassatisamādhissāti ānāpānassatisampayuttasamādhissa. Asubhasamāpattiyāti asubhajjhānasamāpattiyā. Dasannaṃ tathāgatabalānanti dasabalabalānaṃ dasannaṃ. Catunnaṃ vesārajjānanti visāradabhāvānaṃ catunnaṃ vesārajjānaṃ. Catunnaṃ paṭisambhidānanti paṭisambhidāñāṇānaṃ catunnaṃ. Channaṃ abhiññāṇānanti iddhividhādīnaṃ channaṃ abhiññāṇānaṃ. Channaṃ buddhadhammānanti ‘‘sabbaṃ kāyakammaṃ ñāṇānuparivattī’’tiādinā (cūḷani. mogharājamāṇavapucchāniddesa 85; netti. 15) nayena upari āgatānaṃ channaṃ buddhadhammānaṃ.

Tattha cīvarādayo bhāgyasampattivasena vuttā. Attharasatiko paṭivedhavasena vutto. Adhisīlatiko paṭipattivasena. Jhānattiko rūpārūpajjhānavasena. Vimokkhattiko samāpattivasena. Saññācatukko upacārappanāvasena. Satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhammavasena. Tathāgatabalānantiādayo āveṇikadhammavasena vuttāti veditabbā.

Ito paraṃ bhagavāti netaṃ nāmantiādi ‘‘atthamanugatā ayaṃ paññattī’’ti ñāpanatthaṃ vuttaṃ. Tattha samaṇā pabbajjupagatā. Brāhmaṇā bhovādino samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalādhigamena siddho hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantāna’’nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ bhagavāti yā ayaṃ bhagavāti paññatti.

Dvīhi kāraṇehīti dvīhi koṭṭhāsehi. Pariyattisāsananti tepiṭakaṃ buddhavacanaṃ. Paṭipattīti paṭipajjati etāyāti paṭipatti. Yaṃ tassa pariyāpuṭanti tena puggalena yaṃ pariyāpuṭaṃ sajjhāyitaṃ karaṇatthe sāmivacanaṃ. ‘‘Pariyāpuṭṭa’’ntipi pāṭho. Suttanti ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) ratanasutta- (khu. pā. 6.1 ādayo) tuvaṭakasuttāni (su. ni. 921 ādayo), aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Geyyanti sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Veyyākaraṇanti sakalaṃ abhidhammapiṭakaṃ niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ ‘‘veyyākaraṇa’’nti veditabbaṃ. Gāthāti dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca ‘‘gāthā’’ti veditabbā. Udānanti somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā ‘‘udāna’’nti veditabbaṃ. Itivuttakanti ‘‘vuttañhetaṃ bhagavatā’’tiādinayappavattā (itivu. 1 ādayo) dasuttarasatasuttantā ‘‘itivuttaka’’nti veditabbaṃ. Jātakanti apaṇṇakajātakādīni (jā. 1.1.1) paṇṇāsādhikāni pañcajātakasatāni ‘‘jātaka’’nti veditabbaṃ. Abbhutadhammanti ‘‘cattārome, bhikkhave, acchariyā abbhutadhammā ānande’’tiādinayappavattā (dī. ni. 2.209; a. ni. 4.129) sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā ‘‘abbhutadhamma’’nti veditabbaṃ. Vedallanti cūḷavedalla- (ma. ni. 1.460 ādayo) mahāvedalla- (ma. ni. 1.449 ādayo) sammādiṭṭhi- (ma. ni. 1.89 ādayo) sakkapañha- (dī. ni. 2.344 ādayo) saṅkhārabhājaniyamahāpuṇṇamasuttādayo (ma. ni. 3.85 ādayo) sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā ‘‘vedalla’’nti veditabbaṃ. Idaṃ pariyattisāsananti idaṃ vuttappakāraṃ tepiṭakaṃ buddhavacanaṃ pariyāpuṇitabbaṭṭhena pariyatti, anusāsanaṭṭhena sāsananti katvā pariyattisāsanaṃ. Tampi mussatīti tampi pariyattisāsanaṃ nassati. Sammussatīti ādito nassati. Paribāhiro hotīti parammukho hoti.

Katamaṃ paṭipattisāsananti lokuttaradhammato pubbabhāgo tadatthaṃ paṭipajjīyatīti paṭipatti. Sāsīyanti ettha veneyyāti sāsanaṃ. Sammāpaṭipadātiādayo vuttanayā eva.

Pāṇampi hanatīti jīvitindriyampi ghāteti. Adinnampi ādiyatīti parapariggahitampi vatthuṃ gaṇhāti. Sandhimpi chindatīti gharasandhimpi chindati. Nillopampi haratīti gāme paharitvā mahāvilopampi karoti. Ekāgārikampi karotīti paṇṇāsamattehipi saṭṭhimattehipi parivāretvā jīvaggāhaṃ gahetvāpi dhanaṃ āharāpeti. Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Paradārampi gacchatīti paradāresu cārittaṃ āpajjati. Musāpi bhaṇatīti atthabhañjanakaṃ musāpi vadati. Anariyadhammoti anariyasabhāvo.

51. Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā pubbe loke viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamampi ārohati, ārohanakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena nirayādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva hīnaṃ puthujjanañca āhūti.

Pabbajjāsaṅkhātena vāti pabbajjākoṭṭhāsena vā ‘‘pabbajito samaṇo’’ti gaṇanāropanena vā. Gaṇāvavassaggaṭṭhena vāti gaṇasaṅgaṇikārāmataṃ vissajjetvā vassaggaṭṭhena vā.

Eko paṭikkamatīti ekakova gāmato nivattati. Yo nisevatīti niddesassa uddesapadaṃ. Aparena samayenāti aññasmiṃ kāle aparabhāge. Buddhanti sabbaññubuddhaṃ. Dhammanti svākkhātatādiguṇayuttaṃ dhammaṃ. Saṅghanti suppaṭipannatādiguṇayuttaṃ saṅghaṃ. Sikkhanti adhisīlādisikkhitabbaṃ sikkhaṃ. Paccakkhāyāti buddhādiṃ paṭikkhipitvā. Hīnāyāti hīnatthāya gihibhāvāya. Āvattitvāti nivattitvā. Sevati ekavāraṃ sevati. Nisevati anekavidhena sevati. Saṃsevati allīyitvā sevati. Paṭisevati punappunaṃ sevati.

Bhantanti vibbhantaṃ. Adantanti dantabhāvaṃ anupanītaṃ. Akāritanti susikkhitakiriyaṃ asikkhāpitaṃ. Avinītanti na vinītaṃ ācārasampattiyā asikkhitaṃ. Uppathaṃ gaṇhātīti vuttappakāraṃ yānaṃ adantātiyuttaṃ bhantaṃ visamamaggaṃ upeti. Visamaṃ khāṇumpi pāsāṇampi abhiruhatīti visamaṃ hutvā ṭhitaṃ kharakhāṇumpi tathā pabbatapāsāṇampi ārohati. Yānampi ārohanakampi bhañjatīti vayhādiyānaṃ ārohantassa pājentassa hatthapādādimpi bhindati. Papātepi papatatīti ekatocchinnapabbhārapapātepi pāteti. So vibbhantakoti so paṭikkantako. Bhantayānapaṭibhāgoti anavaṭṭhitayānasadiso. Uppathaṃ gaṇhātīti kusalakammapathato paṭikkamitvā apāyapathabhūtaṃ uppathaṃ micchāmaggaṃ upeti. Visamaṃ kāyakammaṃ abhiruhatīti samassa paṭipakkhaṃ kāyaduccaritasaṅkhātaṃ visamaṃ kāyakammaṃ ārohati. Sesesupi eseva nayo. Niraye attānaṃ bhañjatīti nirassādasaṅkhāte niraye attabhāvaṃ cuṇṇavicuṇṇaṃ karoti. Manussaloke attānaṃ bhañjatīti vividhakammakāraṇavasena bhañjati. Devaloke attānaṃ bhañjatīti piyavippayogādidukkhavasena. Jātipapātampi papatatīti jātipapātepi pāteti. Jarāpapātādīsupi eseva nayo. Manussaloketi idha adhippetalokameva dasseti.

Puthujjanāti niddesassa uddesapadaṃ. Tattha puthujjanāti –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Taṃ vibhāgato dassetuṃ ‘‘puthu kilese janentī’’tiādimāha. Tattha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā vā tā janenti, tāhi janitāti vā puthujjanā. Avihatamevatthaṃ janasaddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū nānājanā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā janayanti etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā janasaddo daṭṭhabbo. Nānāsantāpehi santapantīti rāgaggiādayo santāpā. Te eva vā sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesūti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthu jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Palibuddhāti sambaddhā. Āvutāti āvaritā. Nivutāti vāritā. Ovutāti uparito pihitā. Pihitāti heṭṭhābhāgena pihitā. Paṭicchannāti apākaṭā. Paṭikujjitāti adhomukhagatā.

Atha vā puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.

Evaṃ ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Dveva puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

52. Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ lābhaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhāyo sikkhetha. Kiṃ kāraṇā? Methunaṃ vippahātave, methunappahānatthāyāti vuttaṃ hoti.

Kittivaṇṇagatoti bhagavā kittivaṇṇo, kittisaddañceva guṇañca ukkhipitvā vadanto hotīti attho. Cittaṃ nānānayena kathanaṃ assa atthīti cittakathī. Kalyāṇapaṭibhānoti sundarapañño.

Hāyatīti niddesassa uddesapadaṃ. Parihāyatīti samantato hāyati. Paridhaṃsatīti adhopathaviṃ patati. Paripatatīti samantato apagacchati. Antaradhāyatīti adassanaṃ yāti. Vippalujjatīti ucchijjati.

Khuddako sīlakkhandhoti thullaccayādi. Mahanto sīlakkhandhoti pārājikasaṃṅghādiseso.

Methunadhammassa pahānāyāti tadaṅgādipahānena pajahanatthāya. Vūpasamāyāti malānaṃ vūpasamanatthāya. Paṭinissaggāyāti pakkhandanapariccāgapaṭinissaggatthāya. Paṭipassaddhiyāti paṭipassaddhisaṅkhātassa phalassa atthāya.

53. Yo hi methunaṃ na vippajahati saṅkappehi…pe… tathāvidho. Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.

Kāmasaṅkappenāti kāmapaṭisaṃyuttena vitakkena. Upariṭṭhepi eseva nayo. Phuṭṭhoti vitakkehi phusito. Paretoti aparihīno. Samohitoti sammā ohito anto paviṭṭho. Kapaṇo viyāti duggatamanusso viya. Mando viyāti aññāṇī viya. Momūho viyāti sammohabhūto viya. Jhāyatīti cinteti. Pajjhāyatīti bhusaṃ cinteti. Nijjhāyatīti anekavidhena cinteti. Apajjhāyatīti tato apagantvā cinteti. Ulūkoti ulūkasakuṇo. Rukkhasākhāyanti rukkhe uṭṭhitasākhāya, viṭape vā. Mūsikaṃ magayamānoti mūsikaṃ gavesamāno, ‘‘maggayamāno’’tipi paṭhanti. Kotthūti siṅgālo. Biḷāroti babbu. Sandhisamalasaṅkaṭireti dvinnaṃ gharānaṃ antare ca udakaniddhamanacikkhallakacavaranikkhipanaṭṭhāne ca thaṇḍile ca. Vahacchinnoti piṭṭhigīvamaṃsacchinno. Ito parā gāthā pākaṭasambandhā eva.

54. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena ‘‘satthānī’’ti vuccanti. Tesu vāyaṃ visesena tāva ādito musāvacanasatthāneva karoti, ‘‘iminā kāraṇenāhaṃ vibbhanto’’ti bhaṇanto. Tenevāha – ‘‘esa khvassa mahāgedho, mosavajjaṃ pagāhatī’’ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? Yadidaṃ mosavajjaṃ pagāhati, svāyaṃ musāvādajjhogāho ‘‘mahāgedho’’ti veditabbo.

Tīṇi satthānīti tayo chedakā. Kāyaduccaritaṃ kāyasatthaṃ. Vacīsatthādīsupi eseva nayo. Taṃ vibhāgato dassetuṃ ‘‘tividhaṃ kāyaduccaritaṃ kāyasattha’’nti āha. Sampajānamusā bhāsatīti jānanto tucchaṃ vācaṃ bhāsati. Abhirato ahaṃ bhante ahosiṃ pabbajjāyāti sāsane pabbajjāya anabhirativirahito ahaṃ āsiṃ. Mātā me posetabbāti mātā mayā posetabbā. Tenamhi vibbhantoti bhaṇatīti tena kāraṇena paṭikkanto asmītipi katheti. Pitā me posetabbotiādīsupi eseva nayo.

Eso tassa mahāgedhoti tassa puggalassa eso mahābandho. Mahāvananti mahantaṃ duṭṭhavanaṃ. Gahananti duratikkamaṃ. Kantāroti corakantārādisadiso. Visamoti kaṇṭakavisamo. Kuṭiloti vaṅkakaṭakasadiso. Paṅkoti pallalasadiso. Palipoti kaddamasadiso. Palibodhoti mahādukkho. Mahābandhananti mahantaṃ dumocayabandhanaṃ. Yadidaṃ sampajānamusāvādoti yo ayaṃ sampajānamusāvādo.

Sabhaggato vāti sabhāyaṃ ṭhito vā. Parisaggato vāti gāmaparisāyaṃ ṭhito vā. Ñātimajjhagato vāti dāyādānaṃ majjhe ṭhito vā. Pūgamajjhagato vāti senīnaṃ majjhe ṭhito vā. Rājakulamajjhagato vāti rājakulassa majjhe mahāvinicchaye ṭhito vā. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lābhassa hetūti attho. Sampajānamusā bhāsatīti jānantoyeva musāvādaṃ karoti.

Puna aññaṃ pariyāyaṃ dassento ‘‘api ca tīhākārehi musāvādo hoti, pubbevassa hotī’’tiādimāha. Tattha tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti ‘‘musā bhaṇissa’’nti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Yo evaṃ pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti ‘‘musā mayā bhaṇita’’nti, so evaṃ vadanto musāvādakammunā bajjhatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso – pucchā tāva hoti, ‘‘musā bhaṇissa’’nti pubbabhāgo atthi, ‘‘musā mayā bhaṇita’’nti pacchābhāgo natthi. Vuttamattameva hi koci pamussati kiṃ tassa musāvādo hoti, na hotīti? Sā evaṃ aṭṭhakathāsu vissajjitā – pubbabhāge ‘‘musā bhaṇissa’’nti ca, bhaṇantassa ‘‘musā bhaṇāmī’’ti ca jānato pacchābhāge ‘‘musā mayā bhaṇita’’nti na sakkā na bhavituṃ, sacepi na hoti, musāvādoyeva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge ‘‘musā bhaṇissa’’nti ābhogo natthi, bhaṇanto pana ‘‘musā bhaṇāmī’’ti jānāti. Bhaṇitepi ‘‘musā mayā bhaṇita’’nti jānāti. So musāvādena na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā, ravā bhaṇitaṃ vā hotīti.

Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃñāṇatā pariccajitabbāti yena cittena ‘‘musā bhaṇissa’’nti jānāti, teneva ‘‘musā bhaṇāmī’’ti ca, ‘‘musā mayā bhaṇita’’nti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃñāṇatā pariccajitabbā. Na hi sakkā teneva cittena taṃ cittaṃ jānituṃ, yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati –

‘‘Pamāṇaṃ pubbabhāgova, tasmiṃ sati na hessati;

Sesadvayanti nattheta, miti vācā tivaṅgikā’’ti. (pārā. aṭṭha. 2.200);

Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idañhi cittaṃ nāma –

‘‘Aniruddhamhi paṭhame, na uppajjati pacchimaṃ;

Nirantaruppajjanato, ekaṃ viya pakāsatī’’ti. (pārā. aṭṭha. 2.200);

Ito paraṃ pana yvāyaṃ ajānaṃyeva ‘‘jānāmī’’tiādinā nayena sampajānamusā bhaṇati, yasmā so ‘‘idaṃ abhūta’’nti evaṃdiṭṭhiko hoti, tassa hi attheva ayaṃ laddhi. Tathā ‘‘idaṃ abhūta’’nti evamassa khamati ceva ruccati ca. Evamassa saññā, evaṃsabhāvameva cassa cittaṃ ‘‘idaṃ abhūta’’nti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi saddhiṃ saññaṃ vā diṭṭhikhantirucisaññāhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati. Tasmā tesampivasena aṅgabhedaṃ dassetuṃ ‘‘api ca catūhākārehī’’tiādi vuttaṃ.

Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānavasena. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjati.

55. Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanārakkhaṇāni ca karonto momūho viya parikilissati.

Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārentīti na rājāno karonti, rājādhīnapurisā nānāvidhāni kammakāraṇāni karonti. Kasāhipi tāḷentīti kasādaṇḍakehipi vitajjenti. Vettehīti vettalatāhi. Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuṭṭhitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.

Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cirakavāsikanti cirakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cirakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. ‘‘Eṇeyyako jotipariggaho yathā’’ti āgataṭṭhānepi idameva vuttaṃ. Taṃ sandhito sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kammakāraṇā nāma natthi.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsenti, cammamaṃsanhārūni paggharitvā pasavanti, aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti chekā kāraṇikā chavicammaṃ acchinditvā nisadapotakāhi aṭṭhīni chinditvā kesesu gahetvā ukkhipanti, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālapīṭhaṃ viya katvā paliveṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātasunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Evampi kissatīti evampi vighātaṃ pāpuṇāti. Parikissatīti sabbabhāgena vighātaṃ pāpuṇāti. Parikilissatīti upatāpaṃ pāpuṇāti.

Puna aññaṃ kāraṇaṃ dassento ‘‘atha vā kāmataṇhāya abhibhūto’’tiādimāha. Tattha kāmataṇhāyāti pañcakāmaguṇikalobhena. Abhibhūtoti tena maddito. Pariyādinnacittoti kusalācāraṃ khepetvā gahitacitto. Bhoge pariyesantoti dhanaṃ gavesamāno. Nāvāya mahāsamuddaṃ pakkhandatīti taraṇīsaṅkhātāya nāvāya mahantaṃ loṇasāgaraṃ pavisati. Sītassa purakkhatoti sītaṃ purato katvā. Uṇhassa purakkhatoti uṇhaṃ purato katvā. Ḍaṃsāti piṅgalamakkhikā. Makasāti makasā eva. Pīḷiyamānoti ḍaṃsādisamphassehi vihesiyamāno. Khuppipāsāya miyyamānoti khuddāpipāsāya maramāno. Tigumbaṃ gacchatītiādīni mūlapadaṃ gacchatītipariyosānāni catuvīsati padāni raṭṭhanāmena vuttāni. Marukantāraṃ gacchatīti vālukakantāraṃ tārakasaññāya gacchati. Jaṇṇupathanti jāṇūhi gantabbamaggaṃ. Ajapathanti ajehi gantabbamaggaṃ. Meṇḍapathepi eseva nayo.

Saṅkupathanti khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumaggaṃ, taṃ gacchanto pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ suttavissajjanākārena yottaṃ viniveṭhetvā otarati. Tena vuttaṃ – ‘‘khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumagga’’nti. Chattapathanti cammachattena vātaṃ gāhāpetvā sakuṇehi viya otaritabbaṃ maggaṃ. Vaṃsapathanti veṇugumbachedanasatthena chinditvā rukkhaṃ pharasunā koṭṭetvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbe āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakeneva gantabbaṃ maggaṃ sandhāya ‘‘vaṃsapathaṃ gacchatī’’ti vuttanti veditabbaṃ.

Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedetīti avindanamūlakampi kāyikacetasikaṃ dukkhaṃ paṭilabhati.

Laddhāti labhitvā. Ārakkhamūlakanti rakkhaṇamūlakampi. Kinti me bhogeti kena upāyena mama bhoge. Neva rājāno hareyyuṃ…pe… na appiyā dāyādā hareyyunti. Gopayatoti mañjūsādīhi gopayantassa. Vippalujjantīti vinassanti.

56. Etamādīnavaṃ ñatvā, muni pubbāpare idhāti etaṃ ‘‘yaso kitti ca yā pubbe, hāyate vāpi tassa sā’’ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā.

Daḷhaṃ kareyyāti niddesapadassa uddesapadaṃ. Thiraṃ kareyyāti asithilaṃ kareyya. Daḷhaṃ samādāno assāti thirapaṭiñño bhaveyya. Avaṭṭhitasamādānoti sanniṭṭhānapaṭiñño.

57. Etaṃ ariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ. Tasmā vivekaṃyeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena attānaṃ ‘‘seṭṭho aha’’nti na maññeyya, tena mānathaddho na bhaveyyāti vuttaṃ hoti.

Unnatinti ussāpanaṃ. Unnamanti uggantvā paṭṭhapanaṃ. Mānanti ahaṃkāraṃ. Thāmanti balakkāraṃ. Thambhanti thaddhakaraṇaṃ. Thaddhoti amaddavo. Patthaddhoti visesena amaddavo. Paggahitasiroti uṭṭhitasīso. Sāmantāti na ārakā. Āsanneti na dūre. Avidūreti samīpe. Upakaṭṭheti santike.

58. Rittassāti vivittassa, kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Rittassāti sabbakilesehi tucchassa. Vivittassāti suññassa. Pavivittassāti ekakassa. Idāni yehi ritto hoti, te dassento ‘‘kāyaduccaritena rittassā’’tiādimāha. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā rittatā veditabbā. Kilesapaṭipāṭiyā tāva rāgo moho thambho sārambho māno madoti, imehi chahi kilesehi arahattamaggena ritto hoti; doso kodho upanāho pamādoti, imehi catūhi kilesehi anāgāmimaggena ritto hoti; atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti, imehi sattahi sotāpattimaggena ritto hoti.

Maggapaṭipāṭiyā pana sotāpattimaggena atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti; imehi sattahi ritto hoti, anāgāmimaggena doso kodho upanāho pamādoti, imehi catūhi ritto hoti; arahattamaggena rāgo moho thambho sārambho māno madoti, imehi chahi ritto hoti. Tīṇi duccaritāni sabbakilesehītiādinā nayena avasesāpi yathāyogaṃ yojetabbā.

Vatthukāme parijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā. Byantiṃ karitvāti vigatantaṃ vigatakoṭiṃ karitvā.

Kāmoghaṃ tiṇṇassāti anāgāmimaggena avasānasaṅkhātaṃ kāmoghaṃ taritvā ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti arahattamaggena. Sabbaṃ saṃsārapathanti sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃgatassātiādīni nibbānavasena vuttāni. Yathā iṇāyikā āṇaṇyanti pavaḍḍhakaiṇaṃ ādāya vicarantā āṇaṇyaṃ. Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturo bhesajjakiriyāya taṃrogavūpasamanatthaṃ ārogyaṃ. Yathā bandhanabaddhāti nakkhattadivase bandhanāgāre baddhapurisā. Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ patthenti. Yathā kantāraddhānapakkhandāti yasmā balavanto purisā hatthabhāraṃ gahetvā sajjāvudhā saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti. Tasmā kantārapakkhandā khemantabhūmiṃ patthenti. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsi.

Saddhammapajjotikāya mahāniddesaṭṭhakathāya

Tissametteyyasuttaniddesavaṇṇanā niṭṭhitā.

8. Pasūrasuttaniddesavaṇṇanā

59. Aṭṭhame pasūrasuttaniddese paṭhamagāthāya tāva saṅkhepo – ime diṭṭhigatikā attano diṭṭhiṃ sandhāya ‘‘idheva suddhī’’ti vadanti. Aññesu pana dhammesu visuddhiṃ nāhu, evaṃ yaṃ attano satthārādiṃ nissitā, tattheva ‘‘esa vādo subho’’ti evaṃ subhavādā hutvā puthū samaṇabrāhmaṇā ‘‘sassato loko’’tiādīsu paccekasaccesu niviṭṭhā.

Sabbe paravāde khipantīti sabbā paraladdhiyo chaḍḍenti. Ukkhipantīti dūrato khipanti. Parikkhipantīti samantato khipanti. Subhavādāti niddesassa uddesapadaṃ. Sobhanavādāti ‘‘etaṃ sundara’’nti kathentā. Paṇḍitavādāti ‘‘paṇḍitā maya’’nti evaṃ kathentā. Thiravādāti ‘‘niddosavādaṃ vadāmā’’ti kathentā. Ñāyavādāti ‘‘yuttavādaṃ vadāmā’’ti kathentā. Hetuvādāti ‘‘kāraṇasahitaṃ vadāmā’’ti kathentā. Lakkhaṇavādāti ‘‘sallakkhetabbaṃ vadāmā’’ti vadantā. Kāraṇavādāti ‘‘udāharaṇayuttavādaṃ vadāmā’’ti kathentā. Ṭhānavādāti ‘‘pakkamituṃ asakkuṇeyyavādaṃ vadāmā’’ti vadantā.

Niviṭṭhāti antopaviṭṭhā. Patiṭṭhitāti tattheva ṭhitā.

60. Evaṃ niviṭṭhā ca ‘‘te vādakāmā’’ti dutiyagāthā. Tattha bālaṃ dahantī mithu aññamaññanti ‘‘ayaṃ bālo, ayaṃ bālo’’ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññasatthārādinissitā kalahaṃ vadanti. Pasaṃsakāmā kusalāvadānāti pasaṃsatthikā ubhopi ‘‘mayaṃ kusalāvadānā paṇḍitavādā’’ti evaṃ saññino hutvā.

Vādatthikāti vādena atthikā. Vādādhippāyāti vādajjhāsayā. Vādapurekkhārāti vādameva purato katvā caramānā. Vādapariyesanaṃ carantāti vādameva gavesanaṃ caramānā. Vigayhāti pavisitvā. Ogayhāti otaritvā. Ajjhogāhetvāti nimujjitvā. Pavisitvāti antokatvā.

Anojavantīti nihīnaojavatī, tejavirahitāti attho. Sā kathāti esā vācā. Kathojjaṃ vadantīti nittejaṃ bhaṇanti. Evaṃ vadānesu ca tesu eko niyamato eva.

61. Yutto kathāyanti gāthā. Tattha yutto kathāyanti vādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto ‘‘kathaṃ nu kho niggahessāmī’’tiādinā nayena pubbeva vādā kathaṃkathī vinighātī hoti. Apāhatasminti pañhavīmaṃsakehi ‘‘atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇita’’ntiādinā nayena apaharite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti yassa randhameva gavesanto.

Thomananti vaṇṇabhaṇanaṃ. Kittinti pākaṭakaraṇaṃ. Vaṇṇahāriyanti guṇavaḍḍhanaṃ. Pubbeva sallāpāti sallāpato puretarameva. ‘‘Kathamidaṃ kathamida’’nti kathaṃkathā assa atthīti kathaṃkathī. Jayo nu kho meti mama jayo. Kathaṃ niggahanti kena pakārena niggaṇhanaṃ. Paṭikammaṃ karissāmīti mama laddhiṃ parisuddhiṃ karissāmi. Visesanti atirekaṃ. Paṭivisesanti punappunaṃ visesaṃ. Āveṭhiyaṃ karissāmīti pariveṭhanaṃ karissāmi. Nibbeṭhiyanti mama nibbeṭhanaṃ mocanaṃ nikkhamanaṃ. Chedanti vādachindanaṃ. Maṇḍalanti vādasaṅghātaṃ. Pārisajjāti paricārikā. Pāsārikāti kāraṇitā. Apaharantīti paṭibāhanti.

Atthāpagatanti atthato apagataṃ, attho natthīti. Atthato apaharantīti atthamhā paṭibāhanti. Attho te dunnitoti tava attho na sammā upanīto. Byañjanaṃ te duropitanti tava byañjanaṃ duppatiṭṭhāpitaṃ. Niggaho te akatoti tayā niggaho na kato. Paṭikammaṃ te dukkaṭanti tayā attano laddhipatiṭṭhāpanaṃ duṭṭhu kataṃ. Visamakathaṃ dukkathitanti na sammā kathitaṃ. Dubbhaṇitanti bhaṇantenapi duṭṭhu bhaṇitaṃ. Dullapitanti na sammā vissajjitaṃ. Duruttanti aññathā bhaṇitaṃ. Dubbhāsitanti virūpaṃ bhāsitaṃ.

Nindāyāti garahaṇena. Garahāyāti dosakathanena. Akittiyāti aguṇakathanena. Avaṇṇahārikāyāti aguṇavaḍḍhanena.

Kuppatīti pakatibhāvaṃ jahetvā calati. Byāpajjatīti dosavasena pūtibhāvaṃ āpajjati. Patiṭṭhīyatīti kodhavasena gaṇabhāvaṃ gacchati. Kopañcāti kupitabhāvaṃ. Dosañcāti dūsanaṃ. Apaccayañcāti atuṭṭhākārañca. Pātukarotīti pākaṭaṃ karoti. Randhamesīti antaragavesī. Virandhamesīti chiddagavesī. Aparaddhamesīti guṇaṃ apanetvā dosameva gavesī. Khalitamesīti pakkhalanagavesī. Gaḷitamesīti patanagavesī. ‘‘Ghaṭṭitamesī’’tipi pāṭho, tassa pīḷanagavesīti attho. Vivaramesīti dosagavesī.

62. Na kevalañca so kuppati, apica kho pana ‘‘yamassa vāda’’nti gāthā. Tattha parihīnamāhu, apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatīti tatonimittaṃ so ‘‘aññaṃ mayā āvajjita’’ntiādīhi vippalapati. Socatīti ‘‘tassa jayo’’tiādīni ārabbha socati. ‘‘Upaccagā ma’’nti anutthunātīti ‘‘so maṃ vādena vādaṃ atikkanto’’tiādinā nayena suṭṭhutaraṃ vippalapati.

Parihāpitanti na vaḍḍhitaṃ. Aññaṃ mayā āvajjitanti aññaṃ kāraṇaṃ mayā avanamitaṃ. Cintitanti vīmaṃsitaṃ. Mahāpakkhoti mahanto ñātipakkho etassāti mahāpakkho. Mahāparisoti mahāparicārikapariso. Mahāparivāroti mahādāsadāsiparivāro. Parisā cāyaṃ vaggāti ayañca parisā vaggā, na ekā. Puna bhañjissāmīti puna bhindissāmi.

63. Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghātinighāti hotīti etesu vādesu jayaparājayādivasena cittaugghātanighātaṃ vā pāpuṇanto ugghāti ca nighāti ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi. Uttāno vāti na gambhīroti attho ‘‘pañcime kāmaguṇā’’tiādīsu (a. ni. 6.63) viya.

Gambhīro vāti duppaveso appatiṭṭho paṭiccasamuppādo viya. Gūḷho vāti paṭicchanno hutvā ṭhito ‘‘abhirama nanda ahaṃ te pāṭibhogo’’tiādīsu (udā. 22) viya. Paṭicchanno vāti apākaṭo ‘‘mātaraṃ pitaraṃ hantvā’’tiādīsu (dha. pa. 294; netti. 113) viya. Neyyo vāti nīharitvā kathetabbo ‘‘asaddho akataññū cā’’tiādīsu (dha. pa. 97) viya. Nīto vāti pāḷiyā ṭhitaniyāmena kathetabbo ‘‘cattārome, bhikkhave, ariyavaṃsā’’tiādīsu (a. ni. 4.28) viya. Anavajjo vāti niddosattho ‘‘kusalā dhammā’’tiādīsu (dha. sa. tikamātikā 1) viya. Nikkileso vāti kilesavirahito vipassanā viya. Vodāno ti parisuddho lokuttaraṃ viya. Paramattho vāti uttamattho uttamatthabhūto attho khandhadhātuāyatananibbānāni viya.

64. Chaṭṭhagāthāyattho – yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi ‘‘sundaro aya’’nti tattha diṭṭhiyā pasaṃsito vā pana hotīti taṃ vādaṃ parisāya majjhe dīpetvā tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hassati, mānena ca unnamati. Kiṃ kāraṇaṃ? Yasmā taṃ jayatthaṃ pappuyya yathāmano jāto.

Thambhayitvāti pūretvā. Brūhayitvāti vaḍḍhetvā. Imissā gāthāya niddeso uttānattho.

65. Evaṃ unnamato ca ‘‘yā unnatī’’ti gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ unnatiṃ ‘‘vighātabhūmī’’ti abujjhamāno mānañca atimānañca vadati. Evaṃ imissāpi gāthāya niddeso uttānattho.

66. Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto ‘‘sūro’’ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti yaṃ pana kilesajātaṃ yuddhāya siyā, taṃ idha pubbeva natthi, bodhimūleyevassa pahīnanti dasseti.

Sūroti niddesassa uddesapadaṃ. Suṭṭhu uro sūro, vissaṭṭhauro ninnauroti attho. Vīroti parakkamavanto. Vikkantoti saṅgāmaṃ pavisanto. Abhīrūtiādayo vuttanayā eva. Puṭṭhoti niddesassa uddesapadaṃ. Positoti thūlakato. Āpāditoti upaḍḍhabalito paṭipādito. Vaḍḍhitoti tato tato bhāvito.

Gajjantoti abyattasarena gajjanto. Uggajjantoti ukkuṭṭhiṃ karonto. Abhigajjantoti sīhanādaṃ karonto. Etīti āgacchati. Upetīti tato samīpaṃ gacchati. Upagacchatīti tato samīpaṃ gantvā na nivattati. Paṭisūranti nibbhayaṃ. Paṭipurisanti sattupurisaṃ. Paṭisattunti sattu hutvā abhimukhe ṭhitaṃ. Paṭimallanti paṭisedhaṃ hutvā yujjhantaṃ. Icchantoti ākaṅkhamāno.

Palehīti gaccha. Vajāti mā tiṭṭha. Gacchāti samīpaṃ upasaṅkama. Abhikkamāti parakkamaṃ karohi.

Bodhiyā mūleti mahābodhirukkhassa samīpe. Ye paṭisenikarā kilesāti ye kilesā paṭipakkhakarā. Paṭilomakarāti paṭāṇīkarā. Paṭikaṇṭakakarāti vinivijjhanakarā. Paṭipakkhakarāti sattukarā.

67. Ito paraṃ sesagāthā pākaṭasambandhā eva. Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārakā. ‘‘Na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinā nayena viruddhavacanaṃ vivādo.

Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ. Asahitaṃ teti tava vacanaṃ anatthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ taṃ adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādā pamokkhatthāya uttaraṃ pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi.

Āveṭhiyāya āveṭhiyanti āveṭhetvā nivattanena nivattanaṃ. Nibbeṭhiyāya nibbeṭhiyanti dosato mocanena mocanaṃ. Chedena chedanti evamādi heṭṭhā vuttanayattā yathāyogaṃ yojetabbaṃ.

68. Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethāti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi. Imāyapi gāthāya niddeso uttānatthoyeva.

69. Pavitakkanti ‘‘jayo nu kho me bhavissatī’’tiādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthuādayo viya sīhādīhi dhonena saha yugaṃ gahetvā ekapadampi sampayātuṃ yugaggāhameva vā sampādetuṃ na sakkhissasīti.

Manoti niddesassa uddesapadaṃ. Cittanti cittatāya cittaṃ. ‘‘Ārammaṇaṃ minamānaṃ jānātī’’ti mano. Mānasanti mano eva. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) hi ettha pana sampayuttakadhammo mānasoti vutto.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃkayirā janesutā’’ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. ‘‘Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī’’ti (su. ni. āḷavakasutta; saṃ. ni. 1.237) ettha uro hadayanti vuttaṃ. ‘‘Hadayā hadayaṃ maññe aññāya tacchatī’’ti (ma. ni. 1.63) ettha cittaṃ. ‘‘Vakkaṃ hadaya’’nti (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena ‘‘hadaya’’nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvari viya ca ‘‘paṇḍara’’ntveva vuttaṃ.

Mano manāyatananti idha pana manogahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti ‘‘nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana’’nti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (a. ni. 3.102; ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenāpi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. ‘‘Mahāudakakkhandhotveva saṅkhaṃ gacchatī’’ti (a. ni. 4.51) ettha hi rāsaṭṭhena khandho vutto. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) guṇaṭṭhena. ‘‘Addasa kho bhagavā mahantaṃ dārukkhandha’’nti (saṃ. ni. 4.241) ettha paṇṇattimattaṭṭhena. Idha pana rūḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito viññāṇakkhandhoti vuttaṃ.

Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ.

Saddhiṃ yugaṃ samāgamanti ekappahārena saddhiṃ. Sammāgantvāti pāpuṇitvā. Yugaggāhaṃ gaṇhitvāti yugapaṭibhāgaṃ gahetvā. Sākacchetunti saddhiṃ kathetuṃ. Sallapitunti allāpasallāpaṃ kātuṃ. Sākacchaṃ samāpajjitunti saddhiṃ kathanaṃ paṭipajjituṃ. Na paṭibalabhāve kāraṇaṃ dassetuṃ ‘‘taṃ kissahetu, pasūro paribbājako hīno’’tiādimāha. So hi bhagavā aggo ti asadisadānaaggattā asamānapaññattā aggo ca. Seṭṭho cāti sabbaguṇehi appaṭisamaṭṭhena seṭṭho ca. Mokkho cāti savāsanehi kilesehi muttattā mokkho ca. Uttamo cāti attano uttaritaravirahitattā uttamo ca. Pavaro cāti sabbalokena abhipatthanīyattā pavaro ca. Mattena mātaṅgenāti pabhinnamadena hatthinā.

Kotthukoti jiraṇasiṅgālo. Sīhena migaraññā saddhinti kesarasīhena migarājena saha. Taruṇakoti chāpako. Dhenupakoti khīrapako. Usabhenāti maṅgalasammatena usabhena. Calakakunā saddhinti calamānakakunā saddhiṃ. Dhaṅkoti kāko. Garuḷena venateyyena saddhinti ettha garuḷenāti jātivasena nāmaṃ. Venateyyenāti gottavasena. Caṇḍāloti chavacaṇḍālo. Raññā cakkavattināti cātuddīpikacakkavattinā. Paṃsupisācakoti kacavarachaḍḍanaṭṭhāne nibbattako yakkho. Indena devaraññā saddhinti sakkena devarājena saha. So hi bhagavā mahāpaññotiādīni chappadāni heṭṭhā vitthāritāni. Tattha paññāpabhedakusaloti attano anantavikappe paññābhede cheko. Pabhinnañāṇoti anantappabhedapattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdhaaggacatupaṭisambhidañāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha –

‘‘Sammāsambuddhassa te paṭijānato ‘ime dhammā anabhisambuddhā’ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘Khīṇāsavassa te paṭijānato ‘ime āsavā aparikkhīṇā’ti…pe… ‘ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā’’ti…pe… yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi, etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī’’ti (a. ni. 4.8; ma. ni. 1.150).

Dasabalabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni, tāni dasabalabalāni dhārayatīti dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo. Pajānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho.

Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ anantañāṇamūlabhāvaṃ dassento ‘‘anantañāṇo’’ti vatvā ‘‘anantatejo’’tiādimāha. Tattha anantañāṇoti gaṇanavasena ca pabhāvavasena ca antavirahitañāṇo. Anantatejoti veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti paññādhanavaḍḍhattepi pabhāvamahattena mahantaṃ pavattapaññādhanamassāti mahaddhano. ‘‘Mahādhano’’ti vā pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā atisayabhāvena paññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ saddavidū icchanti.

Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva lokahitasampattisiddhiṃ dassento ‘‘netā’’tiādimāha. Tattha veneyye saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātaṃ khemaṭṭhānaṃ netā. Tattha nayanakāle eva saṃvaravinayapahānavinayavasena veneyye vinetā. Dhammadesanākāle eva saṃsayacchedanena anunetā. Saṃsayaṃ chinditvā saññāpetabbaṃ atthaṃ paññāpetā. Tathā paññāpitānaṃ nicchayakaraṇena nijjhāpetā. Tathā nijjhāpitassa atthassa paṭipattipayojanavasena pekkhetā. Tathāpaṭipanne paṭipattibalena pasādetā. So hi bhagavāti ettha hi-kāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto.

Anuppannassa maggassa uppādetāti sakasantāne nauppannapubbassa chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa maggassa sañjanetāti veneyyasantāne asañjātapubbassa sāvakapāramīñāṇahetubhūtassa ariyamaggassa dhammacakkappavattanato pabhuti yāvajjakālā veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavatā vuttavacaneneva ariyamaggassa sañjananato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya kathābhinīhārānaṃ bodhisattānaṃ buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa ‘‘buddho bhavissatī’’ti byākaraṇamatteneva bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva. Maggaññūti paccavekkhaṇāvasena attano uppāditassa ariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipatti maggaññū, paccekabodhipaṭipatti maggavidū, sāvakabodhipaṭipatti maggakovido. Atha vā –

‘‘Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.409) –

Vacanato yathāyogaṃ atītānāgatapaccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittaappaṇihitamaggavasena ca ugghaṭitaññūvipañcitaññūneyyapuggalānaṃ maggavasena ca yathākkamenettha yojanaṃ karonti. Maggānugā ca panassāti bhagavato gatamaggānugāmino hutvā. Ettha ca-saddo hetuatthe nipāto, etena ca bhagavatā magguppādanādiguṇādhigamāya hetu vutto hoti. Pana-saddo katatthe nipāto, tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti paṭhamaṃ gatassa bhagavato pacchā sīlādiguṇena samannāgatā. Iti thero ‘‘anuppannassa maggassa uppādetā’’tiādīhi yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi.

Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃkiñci paññāya jānitabbaṃ nāma atthi, taṃ sabbaṃ pañcaneyyapathabhūtaṃ paññāya jānātīti attho. Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto paññācakkhunā passatīti attho. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ nayana pariṇāyakaṭṭhena cakkhubhūto. Viditatādiatthena ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhammapavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Aviparītadhammo viya bhūtoti dhammabhūto. Brahmā viya bhūtoti brahmabhūto. Yvāyaṃ dhammassa vacanato vattanato vā vattā. Nānappakārehi vacanato vattanato vā pavattā. Atthaṃ nīharitvā dassanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttarassa dhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca dhammesu issaroti dhammassāmī. Tathāgatapadaṃ heṭṭhā vuttatthaṃ.

Idāni ‘‘jānaṃ jānātī’’tiādīhi vuttaguṇaṃ sabbaññutāya visesetvā dassetukāmo sabbaññutaṃ sādhento ‘‘natthī’’tiādimāha. Evaṃbhūtassa hi tassa bhagavato pāramitāpuññaphalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa sammohassa vihatattā asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphassitaṃ nāma natthi.

Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. Upādāyavacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti. ‘‘Atītā’’divacanāni ca ‘‘natthī’’tiādivacaneneva ghaṭiyanti, ‘‘sabbe’’tiādivacanena vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ. Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. Jānitabbanti padaṃ neyyanti padassa atthavivaraṇatthaṃ vuttaṃ.

Attattho vātiādīsu -saddo samuccayattho. Attatthoti attano attho. Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano vā attho. Samparāye niyutto, samparāyappayojano vā samparāyiko. Uttānotiādīsu vohāravasena vattabbo sukhapatiṭṭhattā uttāno. Vohāraṃ atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhapatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā gūḷho. Aniccatādiko ghanādīhi paṭicchannattā paṭicchanno. Apacuravohārena vattabbo yathārutaṃ aggahetvā adhippāyassa netabbato neyyo. Pacuravohārena vattabbo vacanamatteneva adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesasamucchedanato ariyamaggattho nakkileso. Kilesapaṭippassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā vā samantā vā alaṅkaritvā vā visesena vā vattati.

‘‘Sabbaṃ kāyakamma’’ntiādīhi bhagavato ñāṇavisayataṃ dasseti. Ñāṇānuparivattīti ñāṇaṃ anuparivatti, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇataṃ dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo ‘‘yāvataka’’ntiādimāha. Tattha jānitabbanti neyyaṃ. Neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ. Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake vuttatthameva iminā yamakena visesetvā dasseti, tatiyayamakena paṭisedhavasena niyametvā dasseti. Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññapariyantaṭṭhāyinoti neyyañca ñāṇañca khepetvā ṭhānato aññamaññassa pariyante ṭhānasīlā.

Āvajjanapaṭibaddhāti manodvārāvajjanāyattā, āvajjitānantarameva jānātīti attho. Ākaṅkhapaṭibaddhāti ruciāyattā, āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Āsayaṃ jānātīti ettha āsayanti nissayanti etthāti āsayo, micchādiṭṭhiyā sammādiṭṭhiyā kāmādīhi nekkhammādīhi vā paribhāvitassa santānassetaṃ adhivacanaṃ. Sattasantānaṃ anusenti anupavattentīti anusayā, thāmagatānaṃ kāmarāgādīnaṃva etaṃ adhivacanaṃ. Anusayaṃ jānātīti anusayakathā heṭṭhā vuttāyeva.

Caritanti pubbe katakusalākusalakammaṃ. Adhimuttinti sampati kusale akusale vā cittavosaggo. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajo etesanti apparajakkhā. Appaṃ rāgādirajo etesanti vā apparajakkhā, te apparajakkhe. Mahārajakkheti ñāṇamaye akkhimhi mahantaṃ rāgādirajo etesanti mahārajakkhā. Mahantaṃ rāgādirajo etesanti vā mahārajakkhā, te mahārajakkhe. Tikkhindriye mudindriyeti tikkhāni saddhādīni indriyāni etesanti tikkhindriyā. Mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā. Kucchitā garahitā asaddhādayo ākārā koṭṭhāsā etesanti dvākārā. Suviññāpaye duviññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Tabbiparītā duviññāpayā. Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā bhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissanti vāti bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā.

Satte pajānātīti rūpādike ārammaṇe lagge laggite satte pajānāti. Sadevako lokoti saha devehi sadevako. Saha mārena samārako. Saha brahmunā sabrahmako. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇī. Pajātattā pajā. Saha devamanussehi sadevamanussā. ‘‘Pajā’’ti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsaloko. Dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaraloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā. Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa antobuddhañāṇe parivattanabhāvaṃ sādheti. Tato yesaṃ siyā ‘‘māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ sopi antobuddhañāṇe parivattatī’’ti. Tesaṃ vimatiṃ vidhamento ‘‘samārako’’ti āha. Yesaṃ pana siyā ‘‘brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi antobuddhañāṇe parivattatī’’ti. Tesaṃ vimatiṃ vidhamento ‘‘sabrahmako’’ti āha. Tato yesaṃ siyā ‘‘puthū samaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi antobuddhañāṇe parivattantī’’ti. Tesaṃ vimatiṃ vidhamento ‘‘sassamaṇabrāhmaṇī pajā’’ti āha.

Evaṃ ukkaṭṭhānaṃ antobuddhañāṇe parivattanabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa antobuddhañāṇe parivattanabhāvaṃ pakāsento ‘‘sadevamanussā’’ti āha. Ayamettha anusandhikkamo. Porāṇā panāhu ‘‘sadevakoti devatāhi saddhiṃ avasesaloko. Samārakoti mārena saddhiṃ avasesaloko. Sabrahmakoti brahmehi saddhiṃ avasesaloko. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ ‘sassamaṇabrāhmaṇī pajā sadevamanussā’ti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotī’’ti.

Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ. Venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189). Aṭṭhakathāyañca (visuddhi. 1.171; paṭi. ma. aṭṭha. 2.3.5) vuttaṃ –

‘‘Lokanāthaṃ ṭhapetvāna, ye caññe santi pāṇino;

Paññāya sāriputtassa, kalaṃ nāgghanti soḷasi’’nti.

Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Abhibhavitvāti sabbadevamanussānampi paññaṃ atikkamitvā, tesaṃ avisayabhūtampi sabbaṃ neyyaṃ abhibhavitvā tiṭṭhatīti attho.

Paṭisambhidāyaṃ (paṭi. ma. 3.5) pana ‘‘atighaṃsitvā’’ti pāṭho, ghaṃsitvā tuditvāti attho. Yepi tetiādīhi evaṃ pharitvā abhibhavitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo bhindantā maññe caranti paññāgatena diṭṭhigatānīti vālavedhī viya vālaṃ sukhumānipi paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā ‘‘gūthagataṃ muttagata’’ntiādīsu (a. ni. 9.11) viya paññā eva paññāgataṃ. Diṭṭhiyo eva diṭṭhigatāni. Pañhe abhisaṅkharitvā abhisaṅkharitvāti dvipadampi tipadampi catupadampi pucchaṃ racayitvā tesaṃ pañhānaṃ atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni ca atthajātānīti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā attanā abhisaṅkhataṃ pañhaṃ pucchantīti evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha –

‘‘Te pañhaṃ abhisaṅkharonti ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma, evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ‘samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjantī’’ti (ma. ni. 1.289).

Kasmā pañhe na pucchantīti ce? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati ‘‘ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā’’ti. So tehi apuṭṭhoyeva ‘‘pañhapucchāya ettakā dosā, vissajjane ettakā, atthe, pade, akkhare ettakāti; imaṃ pañhaṃ pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā’’ti; iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā dasseti. Te paṇḍitā ‘‘seyyā vata no, ye mayaṃ ime pañhe na pucchimhā. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā’’ti attamanā bhavanti.

Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti. Mettāpharaṇena dasabalesu mahājanassa cittaṃ pasīdati. Buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā, amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – ‘‘evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitu’’nti attano pasannabhāveneva pañhe na pucchantīti.

Kathitā vissajjitā vāti ‘‘evaṃ tumhe pucchathā’’ti apucchitapañhānaṃ uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā. Upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo bhagavato pañhavissajjaneneva bhagavato samīpe khittakā pakkhittakā sampajjanti; sāvakā vā sampajjanti, upāsakā vāti attho; sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati. Yadidaṃ paññāyāti yāyaṃ bhagavato paññā, tāya paññāya bhagavāva atirocatīti attho. Iti-saddo kāraṇattho, iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Pasūrasuttaniddesavaṇṇanā niṭṭhitā.

9. Māgaṇḍiyasuttaniddesavaṇṇanā

70. Navame māgaṇḍiyasuttaniddese paṭhamagāthāya tāva ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati, sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.

Muttapuṇṇanti āhārautuvasena vatthipuṭantaraṃ pūretvā ṭhitamuttena pūritaṃ. Karīsapuṇṇanti pakkāsayasaṅkhāte heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitavaccena puṇṇaṃ. Semhapuṇṇanti udarapaṭale ṭhitaekapattappamāṇena semhena pūritaṃ. Ruhirapuṇṇanti yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantena vakkahadayayakanapapphāse temayamānena ṭhitena ekapattassa pūraṇamattena sannicitalohitasaṅkhātena ca kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanījālānusārena sabbaṃ upādiṇṇakasarīraṃ pharitvā ṭhitasaṃsaraṇalohitasaṅkhātena ca duvidhena ruhirena puṇṇaṃ.

Aṭṭhisaṅghātanti sakalasarīre heṭṭhā aṭṭhīnaṃ upariṭṭhitāni sādhikāni tīṇi aṭṭhisatāni, tehi aṭṭhīhi ghaṭitaṃ. Nhārusambandhanti sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni, tehi nhārūhi sambandhaṃ ābandhaṃ. Rudhiramaṃsāvalepananti saṃsaraṇalohitena ca sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitena navamaṃsapesisatena ca anulittaṃ sarīraṃ. Cammavinaddhanti sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ, tena cammena vinaddhaṃ pariyonaddhaṃ. ‘‘Cammāvanaddha’’ntipi pāḷi. Chaviyā paṭicchannanti atisukhumachaviyā paṭicchannaṃ chādetvā ṭhitaṃ. Chiddāvachiddanti anekachiddaṃ. Uggharantanti akkhimukhādīhi uggharantaṃ. Paggharantanti adhobhāgena paggharantaṃ. Kimisaṅghanisevitanti sūcimukhādīhi nānāpāṇakulasamūhehi āsevitaṃ. Nānākalimalaparipūranti anekavidhehi asucikoṭṭhāsehi pūritaṃ.

71. Tato māgaṇḍiyo ‘‘pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī’’ti pucchituṃ dutiyaṃ gāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati. Nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiṃ vā tuvaṃ kīdisaṃ vadesi.

72. Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho – tassa mayhaṃ māgaṇḍiya dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 3.27, 301) evaṃ idaṃ vadāmīti samuggahītaṃ na hoti natthi na vijjati, kiṃ kāraṇā? Ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.

Ādīnavanti upaddavaṃ. Sadukkhanti kāyikadukkhena sadukkhaṃ. Savighātanti cetasikadukkhena sahitaṃ. Saupāyāsanti upāyāsasahitaṃ. Sapariḷāhanti sadarathaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamatthāya. Na abhiññāyāti na vaṭṭassa abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato sambujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya. Ettha pana ‘‘nibbidāyā’’ti vipassanā. ‘‘Virāgāyā’’ti maggo. ‘‘Nirodhāya upasamāyā’’ti nibbānaṃ. ‘‘Abhiññāya sambodhāyā’’ti maggo. ‘‘Nibbānāyā’’ti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva.

Ajjhattaṃ rāgassa santinti ajjhattarāgassa santabhāvena nibbutabhāvena ajjhattasantisaṅkhātaṃ nibbānaṃ olokesiṃ. Dosassa santintiādīsupi eseva nayo. Pacinanti niddesassa uddesapadaṃ. Vicinantoti saccāni vaḍḍhento vibhāvento. Pavicinantoti tāneva paccekaṃ vibhāvento. Keci ‘‘gavesanto’’ti vaṇṇayanti. Adassanti olokesiṃ. Adakkhinti vinivijjhiṃ. Aphassinti paññāya phusiṃ. Paṭivijjhinti ñāṇena paccakkhaṃ akāsiṃ.

73. Dutiyagāthāya saṅkhepattho – yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā ‘‘vinicchayā’’ti ca attano paccayehi abhisaṅkhatabhāvādinā nayena ‘‘pakappitānī’’ti ca vuccanti, te ve munī diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ taṃ kathaṃ pakāsitaṃ dhīrehīti vadati.

Imissā gāthāya niddeso uttānattho ṭhapetvā paramatthapadaṃ. Tattha yaṃ paramatthanti yaṃ uttamaṃ nibbānaṃ.

74. Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento ‘‘na diṭṭhiyā’’ti gāthamāha. Tattha na diṭṭhiyātiādīhi diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni paṭikkhipati. ‘‘Suddhimāhā’’ti ettha vuttaṃ āha-saddaṃ sabbattha nakārena saddhiṃ yojetvā purimapadattayaṃ netvā ‘‘diṭṭhiyā suddhiṃ nāha na kathemī’’ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti navaṅgaṃ savanaṃ vinā. Añāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti tesu ekamekena diṭṭhiādimattenāpi na kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purimadiṭṭhiādibhede kaṇhapakkhike dhamme samugghātakaraṇena nissajja, pacchime adiṭṭhiādibhede sukkapakkhikepi atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhādīsu kañci dhammaṃ anissāya ekampi bhavaṃ na jappe, apihetuṃ apatthetuṃ samattho siyā, ayamassa ajjhattasantīti adhippāyo.

Savanampi icchitabbanti suttādivasena suṇanampi ākaṅkhitabbaṃ. Sambhārā ime dhammāti sammādiṭṭhiādikā ime dhammā upakāraṭṭhena sambhārā honti. Kaṇhapakkhikānanti akusalapakkhe bhavānaṃ. Samugghātato pahānaṃ icchitabbanti sammā hananato samucchedato pahānaṃ ākaṅkhitabbaṃ. Tedhātukesu kusalesu dhammesūti kāmarūpārūpasaṅkhātesu tebhūmakesu kosallasambhūtesu. Atammayatāti nittaṇhabhāvo.

75. Evaṃ vutte vacanatthaṃ asallakkhento māgaṇḍiyo ‘‘no ce kirā’’ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhikāniyeva pana sandhāya ubhayatrāpi āha. Āha-saddaṃ pana ‘‘no ce’’ti saddena yojetvā no ce kira āha no ce kira kathesīti evaṃ attho daṭṭhabbo. Momūhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti. Imissāpi gāthāya niddeso uttāno.

76. Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto ‘‘diṭṭhiñca nissāyā’’ti gāthamāha. Tassattho – tvaṃ māgaṇḍiya diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahītesu pamohaṃ āgato tvaṃ ito ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momūhato passasīti.

Lagganaṃ nissāya laggananti diṭṭhilagganaṃ allīyitvā diṭṭhilagganaṃ. Bandhananti diṭṭhibandhanaṃ. Palibodhanti diṭṭhipalibodhaṃ.

Andhakāraṃ pakkhandosīti bahalandhakāraṃ paviṭṭhosi. Yuttasaññanti samaṇadhamme yuttasaññaṃ. Pattasaññanti samaṇadhamme paṭiladdhasaññaṃ. Lagganasaññanti sañjānitasaññaṃ. Kāraṇasaññanti hetusaññaṃ. Ṭhānasaññanti kāraṇasaññaṃ. Na paṭilabhasīti na vindasi. Kuto ñāṇanti maggañāṇaṃ pana kena kāraṇena labhissasi. Aniccaṃ vāti hutvā abhāvaṭṭhena pañcakkhandhā aniccaṃ. Aniccasaññānulomaṃ vāti ‘‘pañcakkhandhā aniccā’’ti uppannā saññā aniccasaññā, tāya saññāya anulomaṃ appaṭikkūlaṃ aniccasaññānulomaṃ. Kiṃ taṃ? Vipassanāñāṇaṃ. Dvinnaṃ vipassanāñāṇānaṃ dukkhānattasaññānulomānampi eseva nayo.

77. Evaṃ samuggahitesu pamohena māgaṇḍiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento ‘‘samo visesī’’ti gāthamāha. Tassattho – yo evaṃ tidhā mānena vā diṭṭhiyā vā puggalena vā maññati, so tena mānena tāya vā diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. Imissāpi gāthāya niddeso uttānova.

78. Kiñca bhiyyo – ‘‘saccanti so’’ti gāthā. Tassattho – so evarūpo pahīnamānadiṭṭhiko ‘‘mādiso ‘bāhitapāpattā’dinā nayena brāhmaṇo, idameva sacca’’nti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, ‘‘mayhaṃ saccaṃ, tuyhaṃ musā’’ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ mādise khīṇāsave ‘‘sadisohamasmī’’ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Imissāpi gāthāya niddeso uttāno.

79. Nanu ekaṃseneva evarūpo puggalo? ‘‘Okaṃ pahāyā’’ti gāthā. Tattha okaṃ pahāyāti rūpadhātvādiviññāṇassokāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurakkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya.

Hāliddakānīti evaṃnāmako gahapati. Yenāyasmā mahākaccāno tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha mahākaccāno, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena mahākaccāno devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena mahākaccāno upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ mahākaccānassa samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenatthena mahākaccānassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhāpetvā ekamantaṃ nisīdi. Ekamantanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.7) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, evaṃ nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca gahapati tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno ca pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ? Atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Etadavocāti etaṃ avoca. Vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggiyamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe.

Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī. Kasmā panettha ‘‘viññāṇadhātu kho gahapatī’’ti na vuttanti? Sammohavighātatthaṃ. ‘‘Oko’’ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā ‘‘kataraṃ nu kho idha viññāṇa’’nti sammoho bhaveyya. Tassa vighātatthaṃ taṃ aggahetvā asambhinnāva desanā katāti. Apica vipākaārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyoti vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātena nivāsaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesavinibandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsaṭṭhānaṭṭhena niketasārīti vuccati. Pahīnāti te rūpanimittanikete kilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā ca ‘‘okā’’ti vuttā, cha ārammaṇāni ‘‘niketa’’nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti nippariyāyena suddhaṃ gehameva vuccati, niketanti ‘‘ajja asukaṭṭhāne kīḷissāmā’’ti katasaṅketānaṃ nivāsanaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu ‘‘idānāhaṃ manāpaṃ cīvaraṃ manāpaṃ bhojanaṃ labhissāmī’’ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ attanā anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Voyogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati.

Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti.

Anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu evaṃrūpo nāma bhaveyyanti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma. Nīlasaññādīsu saññāsu evaṃsañño nāma. Puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma. Cakkhuviññāṇādīsu viññāṇesu evaṃviññāṇo nāma bhaveyyanti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttaraṃ pariyesanto imassa vādassa mokkhāya cara āhiṇḍa. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti.

80. So evarūpo ‘‘yehi vivitto’’ti gāthā. Tattha yehīti yehi diṭṭhigatādīhi. Vivitto vicareyyāti ritto careyya. Na tāni uggayha vadeyya nāgoti ‘‘āguṃ na karotī’’tiādinā (cūḷani. bhadrāvudhamāṇavapucchāniddesa 70; pārāyanānugītiniddesa 102) nayena nāgo tāni diṭṭhigatāni uggahetvā na careyya. Elambujanti elasaññite ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti. Evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhi silesehi anupalitto hoti.

Āguṃ na karotīti akusalādidosaṃ na karoti. Na gacchatīti agativasena na gacchati. Nāgacchatīti pahīnakilese na upeti. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Te kilese na punetīti ye kilesā pahīnā, te kilese puna na eti. Na paccetīti paṭi na upeti. Na paccāgacchatīti puna na nivattati.

Kharadaṇḍoti kharapattadaṇḍo pharusadaṇḍo. Cattagedhoti vissaṭṭhagedho. Vantagedhoti vamitagedho. Muttagedhoti chinnabandhanagedho. Pahīnagedhoti pajahitagedho. Paṭinissaṭṭhagedhoti yathā na puna cittaṃ āruhati, evaṃ paṭivissajjitagedho. Upari vītarāgādīsupi eseva nayo. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

81. Kiñca bhiyyo – ‘‘na vedagū’’ti gāthā. Tattha na vedagū diṭṭhiyāyakoti catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho – yāyatīti yāyako. Karaṇavacanena diṭṭhiyā yāyatīti diṭṭhiyāyako. Upayogatthe sāmivacanenapi diṭṭhiyā yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyaṇo, ayaṃ pana na tādiso. Na kammunā nopi sutena neyyoti puññābhisaṅkhārādinā kammunā vā, sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto.

Mutarūpena vāti ettha mutarūpaṃ nāma gandharasaphoṭṭhabbāni. Mānaṃ netīti asmimānaṃ na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti upagantvā na tiṭṭhati. Tammayoti tappakato.

82. Tassa ca evaṃvidhassa ‘‘saññāvirattassā’’ti gāthā. Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi ye pana kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti.

Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhītā hontīti ganthā dūrīkatā bhavanti. Arahatte patteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa. Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti.

Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha vikkhambhitāti dūraṃ pāpitā saññāvasena. Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti, te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti. Idāni ghaṭṭente dassetuṃ ‘‘rājānopi rājūhi vivadantī’’tiādinā nayena vitthāro vutto. Aññamaññaṃ pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi.

Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti. Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Māgaṇḍiyasuttaniddesavaṇṇanā niṭṭhitā.

10. Purābhedasuttaniddesavaṇṇanā

83. Dasame purābhedasuttaniddese kathaṃdassīti imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭakaattadaṇḍasuttānaṃ sammāparibbājanīyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2.362 ādayo) vuttanayeneva sāmaññato uppatti veditabbā. Visesato pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttanta- (su. ni. 361 ādayo) mabhāsi, evaṃ tasmiṃyeva mahāsamaye ‘‘kiṃ nu kho purā sarīrabhedā kattabba’’nti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttamabhāsi.

Kathaṃ? Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu vibhattarūpārammaṇaṃ vā, bherisaddādivasena vibhattasaddārammaṇādīsu saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha – ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abbhaññāsi’’nti (a. ni. 4.24). Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. ‘‘Kammāvaraṇena vā samannāgatā’’tiādinā (pu. pa. 12) hi nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma. Te dūre vasantepi gantvā saṅgaṇhanti. Tasmiṃ devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā ‘‘ettakā ettha rāgacaritā, ettakā dosādicaritā’’ti cariyavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyadhammadesanaṃ upadhārento ‘‘rāgacaritānaṃ devānaṃ sammāparibbājanīyasuttaṃ (su. ni. 361 ādayo) kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ (su. ni. 868 ādayo), mohacaritānaṃ mahābyūhasuttaṃ (su. ni. 901 ādayo), vitakkacaritānaṃ cūḷabyūhasuttaṃ (su. ni. 884 ādayo), saddhācaritānaṃ tuvaṭakasuttaṃ (su. ni. 921 ādayo), buddhicaritānaṃ purābhedasuttaṃ (su. ni. 854 ādayo) kathessāmī’’ti desanaṃ vavatthāpetvā puna taṃ parisaṃ manasākāsi ‘‘attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattikena, pucchāvasenā’’ti. Tato ‘‘pucchāvasena jāneyyā’’ti ñatvā ‘‘atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā cariyavasena pañhaṃ pucchituṃ samattho’’ti ‘‘tesu pañcasatesu bhikkhūsu ekopi na sakkotī’’ti addasa. Tato asītimahāsāvake, dve aggasāvake ca samannāharitvā ‘‘tepi na sakkontī’’ti disvā cintesi – ‘‘sace paccekabuddho bhaveyya, sakkuṇeyya nu kho’’ti. ‘‘Sopi na sakkuṇeyyo’’ti ñatvā ‘‘sakkasuyāmādīsu koci sakkuṇeyyā’’ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya. Na pana tesupi koci sakkoti. Athassa etadahosi – ‘‘mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho’’ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā lokaṃ olokento na aññaṃ buddhaṃ addasa. Anacchariyañcetaṃ, idāni attanā samaṃ na passeyya, yo jātadivasepi brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7) vuttanayena attanā samaṃ apassanto ‘‘aggohamasmi lokassā’’ti (dī. ni. 2.31) appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi ‘‘sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evaṃ tā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī’’ti abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya ‘‘pattacīvaraggahaṇaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritañca mama sadisaṃyeva hotū’’ti kāmāvacaracittehi parikammaṃ katvā ‘‘pācīnayugandharaparikkhepato ullaṅghayamānaṃ candamaṇḍalaṃ bhinditvā nikkhamanto viya āgacchatū’’ti rūpāvacaracittena adhiṭṭhāsi. Devasaṅgho taṃ disvā ‘‘aññopi nu kho bho, cando uggato’’ti āha. Atha candaṃ ohāya āsannatare jāte ‘‘na cando, sūriyo uggato’’ti. Puna āsannatare jāte ‘‘na sūriyo, devavimānaṃ eta’’nti. Puna āsannatare jāte ‘‘na devavimānaṃ, devaputto eso’’ti. Puna āsannatare jāte ‘‘na devaputto, mahābrahmā eso’’ti. Puna āsannatare jāte ‘‘na mahābrahmā, aparopi bho buddho āgato’’ti āha.

Tattha puthujjanadevatā cintayiṃsu – ‘‘ekabuddhassa tāva ayaṃ devatāsannipāto. Dvinnaṃ kīvamahanto bhavissatī’’ti. Ariyadevatā cintayiṃsu – ‘‘ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavā attanā sadisaṃ aññaṃ ekaṃ buddhaṃ nimminī’’ti. Athassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavato bāttiṃsamahāpurisalakkhaṇāni, nimmitassāpi, bhagavato sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrarasmiyo nimmitasarīre paṭihaññanti, nimmitassa rasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma bhavaggaṃ āhacca tato tato paṭinivattitvā devatānaṃ matthakamatthakapariyantena otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasivinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmiabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmito nisīdantoyeva ‘‘kathaṃdassī kathaṃsīlo, upasantoti vuccatī’’tiādinā nayena adhipaññādikaṃ pucchanto gāthamāha.

Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ, kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.

Nimmitabuddhādivibhāvanatthaṃ peṭake –

‘‘Upeti dhammaṃ paripucchamāno, kusalaṃ atthupasañhitaṃ;

Na jīvati na nibbuto na mato, taṃ puggalaṃ katamaṃ vadanti buddhā. (pari. 479);

‘‘Saṃsārakhīṇo na ca vantarāgo, na cāpi sekkho na ca diṭṭhadhammo;

Akhīṇāsavo antimadehadhārī, taṃ puggalaṃ katamaṃ vadanti buddhā.

‘‘Na dukkhasaccena samaṅgibhūto, na maggasaccena kuto nirodho;

Samudayasaccato suvidūravidūro, taṃ puggalaṃ katamaṃ vadanti buddhā.

‘‘Ahetuko nopi ca rūpanissito, apaccayo nopi ca so asaṅkhato;

Asaṅkhatārammaṇo nopi ca rūpī, taṃ puggalaṃ katamaṃ vadanti buddhā’’ti. –

Vuttaṃ.

Tattha paṭhamagāthā nimmitabuddhaṃ sandhāya, dutiyagāthā pacchimabhavikabodhisattaṃ sandhāya, tatiyagāthā arahattaphalaṭṭhaṃ sandhāya, catutthagāthā arūpe nibbānapaccavekkhaṇamanodvārapurecārikacittasamaṅgiṃ sandhāya vuttāti ñātabbā. Kīdisena dassanenāti kīdisavasena dassanena. Kiṃsaṇṭhitenāti kiṃsarikkhena. Kiṃpakārenāti kiṃvidhena. Kiṃpaṭibhāgenāti kiṃākārena.

Yaṃ pucchāmīti yaṃ puggalaṃ pucchāmi, taṃ mayhaṃ viyākarohi. Yācāmīti āyācāmi. Ajjhesāmīti āṇāpemi. Pasādemīti tava santāne somanassaṃ uppādemi. Brūhīti niddesassa uddesapadaṃ. Ācikkhāti desetabbānaṃ ‘‘imāni nāmānī’’ti nāmavasena kathehi. Desehīti dassehi. Paññapehīti jānāpehi. Ñāṇamukhavasena hi appanaṃ ṭhapento ‘‘paññapehī’’ti vuccati. Paṭṭhapehīti paññāpehi, pavattāpehīti attho. Ñāṇamukhe ṭhapehīti vā. Vivarāti vivaṭaṃ karohi, vivaritvā dassehīti attho. Vibhajāti vibhāgakiriyāya vibhāvento dassehīti attho. Uttānīkarohīti pākaṭabhāvaṃ karohi.

Atha vā ācikkhāti desanādīnaṃ channaṃ padānaṃ mūlapadaṃ. Desanādīni cha padāni etassa atthassa vivaraṇatthaṃ vuttāni. Tattha desehīti ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desehi. Ugghaṭitaññū hi saṅkhepena vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññapehīti vipañcitaññūnaṃ vasena tesaṃ cittatosanena buddhinisānena ca paṭhamaṃ saṃkhittassa vitthārato niddesavaseneva paññapehi. Paṭṭhapehīti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena vitthāritavasena ṭhapeti paṭṭhapehi. Vivarāti niddiṭṭhassapi punappunaṃ vacanena vivarāhi. Vibhajāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajāhi. Uttānīkarohīti vivaṭassa vitthārataravacanena vibhattassa ca nidassanavacanena uttāniṃ karohi. Ayaṃ desanā neyyānampi paṭivedhāya hotīti.

84. Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā ‘‘upasanto’’ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento ‘‘vītataṇho’’tiādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ ‘‘taṃ brūmi upasanto’’ti imāya gāthāya sambandho veditabbo, tato parāsaṃ ‘‘sa ve santoti vuccatī’’ti iminā sabbapacchimena padena.

Anupadavaṇṇanānayo – vītataṇho purābhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbaantaṃ anissito. Vemajjhe nupasaṅkheyyoti paccuppannepi addhani ‘‘ratto’’tiādinā nayena na upasaṅkhātabbo. Tassa natthi purakkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatamapi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha.

Purā kāyassa bhedāti karajakāyassa bhedato pubbeyeva. Attabhāvassāti sakalattabhāvassa. Kaḷevarassa nikkhepāti kaḷevarassa nikkhepato sarīrassa ṭhapanato. Jīvitindriyassa upacchedāti duvidhassa jīvitindriyassa upacchedato pubbameva.

Pubbanto vuccati atīto addhāti pubbasaṅkhāto anto koṭṭhāso ‘‘atīto addhāti, atikkanto kālo’’ti kathīyati. Atītaṃ addhānaṃ ārabbhāti atītakālaṃ paṭicca taṇhā pahīnā.

Aparampi bhaddekarattapariyāyaṃ (ma. ni. 3.272 ādayo) dassento ‘‘atha vā’’tiādimāha. Tattha evaṃrūpo ahosinti kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃ sampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño. Evaṃsaṅkhāro. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samannānetīti tesu rūpādīsu taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati. Aparena pariyāyena mahākaccānabhaddekarattapariyāyaṃ dassento ‘‘atha vā iti me cakkhu ahosī’’tiādimāha. Tattha cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nissayaviññāṇaṃ. Na tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena nābhinandati. Iti me mano ahosi iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ. Hasitalapitakīḷitānīti dantavidaṃsakahasitañca vācālapitañca kāyakīḷādikīḷitañcāti hasitalapitakīḷitāni. Na tadassādetīti tāni hasitādīni nābhinandati. Na taṃ nikāmetīti kantaṃ na karoti. Na ca tena vittiṃ āpajjatīti tena ca tuṭṭhiṃ na pāpuṇāti.

Taṃ taṃ paccayaṃ paṭicca uppannoti paccuppanno. Rattoti nupasaṅkheyyoti rāgena rattoti gaṇanaṃ na upanetabbo. Uparipi eseva nayo. Evarūpo siyantiādīsu paṇītamanuññarūpādivaseneva taṇhādiṭṭhipavattanasaṅkhātā nandī samannānayanā veditabbā. Na paṇidahatīti patthanāvasena na ṭhapeti. Appaṇidhānapaccayāti na patthanāṭhapanakāraṇena.

85. Asantāsīti tena tena alābhato asantasanto. Avikatthīti sīlādīhi avikatthanasīlo. Akukkucoti hatthakukkuccādivirahito. Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.

Akkodhanoti yañhi kho vuttanti ‘‘na kodhano akodhano kodhavirahito’’ti yaṃ kathitaṃ, taṃ paṭhamaṃ tāva kodhaṃ kathetukāmo ‘‘apica kodho tāva vattabbo’’ti āha. Kodho tāva vattabboti paṭhamaṃ kodho kathetabbo. Dasahākārehi kodho jāyatīti dasahi kāraṇehi kodho uppajjati. Anatthaṃ me acarīti avaḍḍhiṃ me akāsi, iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana kodho jāyatīti akāraṇe kodho uppajjati. Ekacco hi ‘‘devo ativassatī’’ti kuppati, ‘‘na vassatī’’ti kuppati, ‘‘sūriyo tappatī’’ti kuppati, ‘‘na tappatī’’ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppati. Idaṃ sandhāya vuttaṃ – ‘‘aṭṭhāne vā pana kodho jāyatī’’ti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti.

Aṭṭhānaghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggavasena padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggavasena padaṃ vaḍḍhitaṃ. Cittassa byāpattīti cittassa vipannatā viparivattanākāro. Manaṃ padūsayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ. Dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo, thaddhapuggalo, tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuropo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi, sacepi kassaci hoti, taṃ appamāṇaṃ. Apare pana ‘‘assujananaṭṭhena assuropanato assuropo’’ti vadanti, taṃ akāraṇaṃ somanassassāpi assujananato. Heṭṭhāvuttaattamanatāpaṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa, tasmā ‘‘cittassā’’ti vuttaṃ.

Adhimattaparittatā veditabbāti adhimattabhāvo parittabhāvo ca, balavabhāvo mandabhāvoti attho. Kañci kāleti ekadā. ‘‘Kañci kāla’’ntipi pāṭho. Cittāvilakaraṇamatto hotīti cittassa āvilakaraṇappamāṇo, cittakiliṭṭhakaraṇappamāṇoti attho. ‘‘Cittālasakaraṇamatto’’tipi pāṭho, taṃ na sundaraṃ. Tassa cittakilamathakaraṇamattoti attho. Na ca tāva mukhakulānavikulāno hotīti mukhassa saṅkocanavisaṅkocano na ca tāva hoti. Na ca tāva hanusañcopano hotīti dvinnaṃ hanūnaṃ aparāparaṃ calano na ca tāva hoti. Na ca tāva pharusavācaṃ nicchāraṇo hotīti paresaṃ mammacchedakaṃ pharusavācaṃ mukhato nīharaṇena bahi nikkhamano na ca tāva hoti. Na ca tāva disāvidisānuvilokano hotīti parassa abbhukkiraṇatthaṃ daṇḍādiatthāya disañca anudisañca punappunaṃ vilokano na ca tāva hoti.

Na ca tāva daṇḍasatthaparāmasano hotīti āghātanatthaṃ daṇḍañca ekatodhārādisatthañca ādiyano na ca tāva hoti. Na ca tāva daṇḍasatthaabbhukkiraṇo hotīti vuttappakāraṃ daṇḍasatthaṃ ukkhipitvā paharaṇo na ca tāva hoti. Na ca tāva daṇḍasatthaabhinipātano hotīti etaṃ duvidhaṃ parassa paharaṇatthaṃ na ca tāva khipano hoti. Na ca tāva chinnavicchinnakaraṇo hotīti daṇḍasatthādikhipanena parasarīraṃ dvidhākaraṇo ca vividhākārena vaṇakaraṇo ca na tāva hoti. ‘‘Chiddavicchiddakaraṇo’’tipi pāṭho. Na ca tāva sambhañjanapalibhañjano hotīti sarīraṃ bhañjitvā cuṇṇavicuṇṇakaraṇo na ca tāva hoti. Na ca tāva aṅgamaṅgaapakaḍḍhano hotīti aṅgapaccaṅgaṃ sampaggahetvā apanetvā kaḍḍhano na ca tāva hoti. Na ca tāva jīvitā voropano hotīti jīvitindriyato voropano na ca tāva hoti. Na ca tāva sabbacāgapariccāgāya saṇṭhito hotīti sabbaṃ parassa jīvitaṃ nāsetvā attano jīvitanāsanatthāya saṇṭhito na ca tāva hoti. Idaṃ vuttaṃ hoti – yadā aññaṃ jīvitā voropetvā attānaṃ jīvitā voropanatthāya ṭhito, tadā sabbacāgapariccāgā nāma hoti. Vuttañhetaṃ bhagavatā –

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti. (saṃ. ni. 1.187, 267);

Yatoti yadā. Parapuggalaṃ ghāṭetvāti parapuggalaṃ nāsetvā. Attānaṃ ghāṭetīti attānaṃ māreti. Paramussadagatoti atibalavabhāvaṃ gato. Paramavepullappattoti ativipulabhāvaṃ patto. Kodhassa pahīnattāti anāgāmimaggena vuttappakārassa kodhassa pahīnabhāvena. Kodhavatthussa pariññātattāti kodhassa patiṭṭhābhūtassa kāraṇabhūtassa piyāpiyaaṭṭhānasaṅkhātassa vatthussa ñātatīraṇapariññāhi byāpetvā ñātabhāvena. Kodhahetussa upacchinnattāti kodhassa janakahetuno domanassasahagatacittuppādassa ucchinnabhāvena.

Tāsīti bhāyanasīlo hoti. Uttāsīti atibhāyanasīlo. Parittāsīti samantato bhāyanasīlo. Bhāyatīti bhayaṃ uppajjati. Santāsaṃ āpajjatīti virūpabhāvaṃ pāpuṇāti. Katthī hotīti attano vaṇṇabhaṇanasīlo hoti. Vikatthīti vividhā nānappakārato vaṇṇabhaṇanasīlo. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi ‘‘pokkhara’’nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vātiādīni uttānatthāneva.

Kukkuccanti niddesassa uddesapadaṃ. Tattha kukkuccanti kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyaṃ viya daṭṭhabbaṃ. Hatthakukkuccampīti hatthehi kucchitaṃ kataṃ kukataṃ, tassa bhāvo hatthakukkuccaṃ. Pādakukkuccādīsupi eseva nayo.

Akappiye kappiyasaññitāti acchamaṃsaṃ sūkaramaṃsanti khādati, dīpimaṃsaṃ migamaṃsanti khādati, akappiyabhojanaṃ kappiyabhojananti bhuñjati, vikāle kālasaññitāya bhuñjati, akappiyapānakaṃ kappiyapānakanti pivati. Ayaṃ akappiye kappiyasaññitā. Kappiye akappiyasaññitāti sūkaramaṃsaṃ acchamaṃsanti khādati, migamaṃsaṃ dīpimaṃsanti khādati, kappiyabhojanaṃ akappiyabhojananti bhuñjati, kāle vikālasaññitāya bhuñjati, kappiyapānakaṃ akappiyapānakanti pivati. Ayaṃ kappiye akappiyasaññitā. Avajje vajjasaññitāti niddose dosasaññitā. Vajje avajjasaññitāti sadose niddosasaññitā. Kukkuccāyanāti kukkuccāyanākāro. Kukkuccāyitattanti kukkuccāyitabhāvo. Cetaso vippaṭisāroti cittassa virūpo paṭisaraṇabhāvo. Manovilekhoti cittassa vilekho.

Katattā ca akatattā cāti kāyaduccaritādīnaṃ katabhāvena ca kāyasucaritādīnaṃ akatabhāvena ca. Kataṃ me kāyaduccaritanti mayā kāyena kilesapūtikattā duṭṭhu caritaṃ kāyena kataṃ. Akataṃ me kāyasucaritanti mayā kāyena suṭṭhu caritaṃ na kataṃ. Vacīduccaritavacīsucaritādīsupi eseva nayo nirodhapariyosānesu.

Cittassāti na sattassa na posassa. Uddhaccanti uddhatākāro. Avūpasamoti na vūpasamo. Ceto vikkhipatīti cetaso vikkhepo, bhantattaṃ cittassāti cittassa bhantabhāvo bhantayānabhantagoṇādīnaṃ viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇeti. Idaṃ vuccati uddhaccanti ayaṃ uddhatabhāvo kathīyati.

Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo, taṃ musāvādaṃ. Pahāyāti imaṃ musāvādacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā, pageva kāyaviññeyyāti iminā nayena aññesupi evarūpesu padesu attho veditabbo.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati, tasmā so na saccasandho, ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho.

Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlā viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’’nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko.

Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Yā tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati, sā eva ca idha adhippetā.

Imesaṃ bhedāyāti yesaṃ ito vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā anukattā.

Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na icchatīti attho. ‘‘Samaggarāmo’’tipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā, nelāti elaṃ vuccati doso, nassā elanti nelā, niddosāti attho ‘‘nelaṅgo setapacchādo’’ti ettha (udā. 65; peṭako. 25) vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassa atthīti nidhānavatī, hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. Catuddosāpagataṃ vācaṃ bhāsatīti musāvādādīhi catūhi dosehi apagataṃ vācaṃ bhāsati. Dvattiṃsāya tiracchānakathāyāti dvattiṃsāya saggamokkhānaṃ tiracchānabhūtāya kathāya.

Dasa kathāvatthūnīti appicchatādīni dasa vivaṭṭanissitāya kathāya vatthubhūtāni kāraṇāni. Appicchakathanti ettha appicchoti icchāvirahito aniccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi khīṇāsavassa aṇumattāpi icchā nāma atthi.

Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo – tattha sakalābhe atittassa paralābhapatthanā atricchatā nāma, tāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na supakko viya khuddako viya ca khāyati, sveva pana parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā ‘‘idhekacco asaddho samāno saddhoti maṃ jano jānātū’’tiādinā (vibha. 851) nayena atreva āgatāyeva. Tāya ca samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū’’ti (vibha. 851) iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccaye detu, tayopete atappayā’’ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; udā. aṭṭha. 31);

Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati. Sīlavā… pavivitto… bahussuto… āraddhavīriyo… samādhisampanno… paññavā… khīṇāsavo samāno ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati seyyathāpi majjhantikatthero. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho nāma. Yo pana bahussutabhāvaṃ na jānāpetukāmo, ayaṃ pariyattiappiccho nāma. Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma. Khīṇāsavo pana atricchataṃ pāpicchataṃ mahicchataṃ pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma. ‘‘Āvuso, atricchatā pāpicchatā mahicchatāti, ime dhammā pahātabbāti, tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabba’’nti vadanto appicchakathaṃ katheti nāma.

Santuṭṭhīkathantiādīsu visesatthameva dīpayissāma, yojanā pana vuttanayeneva veditabbā. Santuṭṭhīkathanti itarītarapaccayasantosaṃ nissitaṃ kathaṃ. So panesa santoso dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsupi.

Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana yo pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattuṇṇacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ, bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane catumadhuraṃ ṭhapetvā ekasmiṃ muttaharītakaṃ ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno ‘‘sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Arahā ekekasmiṃ paccaye imehi tīhipi santuṭṭhova.

Pavivekakathanti pavivekanissitaṃ kathaṃ. Tayo hi vivekā kāyaviveko cittaviveko upadhivivekoti. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma.

Vuttampi hetaṃ – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57).

Asaṃsaggakathanti ettha pana savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti ‘‘amukasmiṃ gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ parehi kathiyamānarūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma.

‘‘Idha bhikkhu na heva kho suṇāti, api ca kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma.

Aññamaññaṃ allāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppannarāgo pana kāyasaṃsaggo nāma. Arahā imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho, gāhamuttako ceva saṃsaggamuttako ca. Asaṃsaggassa vaṇṇaṃ bhaṇanto asaṃsaggakathaṃ katheti nāma.

Vīriyārambhakathanti ettha yo paggahitavīriyo paripuṇṇakāyikacetasikavīriyo hoti, gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ kilesaṃ nisajjaṃ, nisajjāya uppannaṃ kilesaṃ sayanaṃ pāpuṇituṃ na deti, daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca vicarati, tādisassa āraddhavīriyassa vaṇṇaṃ bhaṇanto vīriyārambhakathaṃ katheti nāma.

Sīlakathantiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti arahattaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Sīlādīnaṃ guṇaṃ pakāsento sīlādikathaṃ katheti nāma.

Satipaṭṭhānakathantiādīni saṅgajālamaticca so munītipariyosānāni pubbe vuttānusārena veditabbāni.

86. Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatīti dvāsaṭṭhiyā diṭṭhīsu kāyaci diṭṭhiyā na nīyati.

Vipariṇataṃ vā vatthuṃ na socatīti pakatibhāvaṃ jahitvā naṭṭhe kismiñci vatthusmiṃ na sokaṃ āpajjati. Vipariṇatasmiṃ vāti vinassamāne vatthumhi.

Cakkhusamphassoti cakkhuṃ vatthuṃ katvā cakkhuviññāṇasahajāto phasso cakkhusamphasso. Sesesupi eseva nayo. Ettha ca purimā cakkhupasādādivatthukāva, manosamphasso hadayavatthukopi avatthukopi sabbo catubhūmako phasso. Adhivacanasamphassoti pariyāyena etassa nāmaṃ hotiyeva. Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attano sahajātasamphassassa adhivacanasamphassoti nāmaṃ karonti. Paṭighasamphassoti nippariyāyena pana paṭighasamphasso nāma pañcadvārikaphasso. Adhivacanasamphasso nāma manodvārikaphasso. Sukhavedanīyo phassoti sukhavedanāya hito uppādako phasso. Itaradvayepi eseva nayo. Kusalo phassoti ekavīsatikusalacittasahajāto phasso. Akusaloti dvādasaakusalasahajāto phasso. Abyākatoti chappaññāsaabyākatasahajāto phasso. Kāmāvacaroti catupaññāsakāmāvacarasahajāto phasso. Rūpāvacaroti kusalādipañcadasarūpāvacarasampayutto. Arūpāvacaroti kusalābyākatavasena dvādasaarūpāvacarasampayutto.

Suññatoti anattānupassanāvasena vipassantassa uppanno maggo suññato, tena sahajāto phasso suññato phasso. Itaradvayepi eseva nayo. Animittoti ettha aniccānupassanāvasena vipassantassa uppanno maggo animitto. Appaṇihitoti dukkhānupassanāvasena vipassantassa uppanno maggo appaṇihito. Lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭo, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo, tebhūmako dhammo. Lokuttaroti lokato uttaro uttiṇṇoti lokuttaro, loke apariyāpannabhāvenapi lokuttaro. Attena vāti attabhāvena vā. Attaniyena vāti attāyattena vā.

87. Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.

Rāgassa pahīnattāti arahattamaggena rāgakilesassa pahīnabhāvena. Asmimāno pahīno hotīti asmīti unnatimāno samucchedavasena pahīno hoti.

Tīṇi kuhanavatthūnīti tīṇi vimhāpanakāraṇāni. Paccayapaṭisevanasaṅkhātaṃ kuhanavatthūtiādīsu cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena te ca gahapatike attani suppatiṭṭhitapasāde ñatvā puna tesaṃ ‘‘aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā’’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva avikatvā paṭiggahaṇena ca tato pabhuti api sakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato sambhāvanādhippāyena katena iriyāpathena vimhāpanaṃ iriyāpathasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti veditabbaṃ.

Katamaṃ paccayapaṭisevanasaṅkhātanti ettha paccayapaṭisevananti evaṃ saṅkhātaṃ paccayapaṭisevanasaṅkhātaṃ. Nimantentīti idha gahapatikā ‘‘bhikkhaṃ gaṇhathā’’ti bhikkhū nimantenti. Ayameva vā pāṭho. ‘‘Nimantetī’’ti vā ‘‘vadantī’’ti vā keci paṭhanti. Tādise nimantāpenti. Nimantentīti pāṭhassa sambhavo daṭṭhabbo. Cīvaraṃ paccakkhātīti cīvaraṃ paṭikkhipati. Etaṃ sāruppaṃ, yaṃ samaṇoti yaṃ cīvaradhāraṇaṃ samaṇo karoti, etaṃ sāruppaṃ anucchavikaṃ. Pāpaṇikā vā nantakānīti āpaṇadvāre patikāni antavirahitāni pilotikāni. Uccinitvāti saṃkaḍḍhitvā. Uñchācariyāyāti bhikkhācaraṇena. Piṇḍiyālopenāti piṇḍaṃ katvā laddhaālopena. Pūtimuttena vāti gomuttena vā. Osadhaṃ kareyyāti bhesajjakiccaṃ kareyya. Tadupādāyāti tato paṭṭhāya. Dhutavādoti dhutaguṇavādī. Bhiyyo bhiyyo nimantentīti uparūpari nimantenti. Sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvena sakkā kātunti ‘‘saddhāya sammukhībhāvā’’tiādimāha. Deyyadhammā sulabhā dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā, padavāre padavāre nānā hoti. Tenevassa mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto āha ‘‘dvinnaṃ kho nesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca, saddhāya pana tvaṃ pāṭibhogo’’ti.

Evaṃ tumhe puññena paribāhirā bhavissathāti ettha puññenāti nissakkatthe karaṇavacanaṃ. Puññato parihīnā parammukhā bhavissatha. Bhākuṭikāti mukhānaṃ padhānapurimaṭṭhitabhāvadassanena bhākuṭikaraṇaṃ, mukhasaṅkocoti vuttaṃ hoti. Bhākuṭikaraṇaṃ sīlamassāti bhākuṭiko, bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti vimhāpanā. Kuhassa āyanā kuhāyanā. Kuhitassa bhāvo kuhitattaṃ.

Pāpicchoti asantaguṇadīpanakāmo. Icchāpakatoti icchāya apakato, upaddutoti attho. Sambhāvanādhippāyoti bahumānajjhāsayo. Gamanaṃ saṇṭhapetīti abhikkamādigamanaṃ abhisaṅkharoti, pāsādikabhāvaṃ karotīti vuttaṃ hoti. Itaresupi eseva nayo. Paṇidhāya gacchatīti patthanaṃ ṭhapetvā gacchati. Sesesupi eseva nayo. Samāhito viya gacchatīti upacārappatto viya gacchati. Sesesupi eseva nayo.

Āpāthakajjhāyīva hotīti sammukhā āgatānaṃ manussānaṃ jhānaṃ samāpajjanto viya santabhāvaṃ dasseti. Iriyāpathassāti catuiriyāpathassa. Āṭhapanāti ādiṭṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti ṭhapanākāro. Saṇṭhapanāti abhisaṅkharaṇaṃ, pāsādikabhāvakaraṇanti vuttaṃ hoti. Ariyadhammasannissitanti lokuttaradhammapaṭibaddhaṃ. Kuñcikanti avāpuraṇaṃ. Mittāti sinehavanto. Sandiṭṭhāti diṭṭhamattā. Sambhattāti daḷhamittā. Uddaṇḍeti eko patissayaviseso.

Korajikakorajikoti saṅkocasaṅkocako, atisaṅkocakoti vuttaṃ hoti. ‘‘Koracakakoracako’’ti vā pāṭho. Bhākuṭikabhākuṭikoti ativiya mukhasaṅkocanasīlo. Kuhakakuhakoti ativiya vimhāpako. Lapakalapakoti ativiya sallāpako. Mukhasambhāvikoti attano mukhavasena aññehi saha sambhāviko, appitacittoti eke. Santānanti kilesasantatāya santānaṃ. Samāpattīnanti samāpajjitabbānaṃ. Gambhīranti ninnapatiṭṭhānaṃ. Gūḷhanti dassetuṃ dukkhaṃ. Nipuṇanti sukhumaṃ. Paṭicchannanti padatthena duppaṭivijjhādhippāyaṃ. Lokuttaranti dhammadīpakaṃ. Suññatāpaṭisaññuttanti nibbānapaṭisaññuttaṃ. Atha vā lokuttarasuññatāpaṭisaññuttanti lokuttaradhammabhūtanibbānapaṭisaññuttaṃ.

Kāyikaṃ pāgabbhiyanti kāye bhavaṃ kāyikaṃ. Vācasikacetasikesupi eseva nayo. Acittīkārakatoti bahumānakiriyarahito. Anupāhanānaṃ caṅkamantānanti upāhanavirahitānaṃ caṅkamantānaṃ samīpe, anādare vā sāmivacanaṃ. Saupāhanoti upāhanārūḷho hutvā caṅkamati. Nīce caṅkame caṅkamantānanti akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālukaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi caṅkame caṅkamante. Ucce caṅkame caṅkamatīti iṭṭhakacayanasampanne vedikāparikkhitte ucce caṅkame caṅkamati. Sace pākāraparikkhitto hoti dvārakoṭṭhakayutto, pabbatantaravanantarabhūmantarassa vā suppaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati, appaṭicchannepi upacāraṃ muñcitvā vaṭṭati. Ghaṭṭayantopi tiṭṭhatīti atisamīpe tiṭṭhati. Puratopi tiṭṭhatīti puratthimatopi tiṭṭhati. Ṭhitakopi bhaṇatīti khāṇuko viya anonamitvā bhaṇati. Bāhāvikkhepakoti bāhuṃ khipitvā khipitvā bhaṇati.

Anupakhajjāti sabbesaṃ nisinnaṭṭhānaṃ pavisitvā. Navepi bhikkhū āsanena paṭibāhatīti attano pattāsane anisīditvā pure vā pacchā vā pavisanto āsanena paṭibāhati nāma.

Anāpucchampi kaṭṭhaṃ pakkhipatīti anāpucchitvā anapaloketvā aggimhi dāruṃ khipati. Dvāraṃ pidahatīti jantāghare pidahati.

Otaratīti udakatitthaṃ pavisati. Nhāyatīti sarīraṃ sineheti. Uttaratīti udakatitthato tīraṃ uggacchati.

Vokkammāpīti atikkamitvāpi. Ovarakānīti gabbhe patiṭṭhitasayanagharāni.

Gūḷhānīti paṭicchannāni. Paṭicchannānīti aññehi paṭicchāditāni.

Anajjhiṭṭho vāti therehi ‘‘dhammaṃ bhaṇāhī’’ti anāṇatto anāyācito ca.

Pāpadhammoti lāmakadhammo. Asucisaṅkasarasamācāroti aññehi ‘‘ayaṃ dussīlo’’ti saṅkāya saritabbo ācāro saṃyogo etassāti asucisaṅkasarasamācāro. Saṅkassarasamācāroti sakāraṃ saṃyogaṃ katvāpi paṭhanti. Paṭicchannakammantoti paṭicchāditakāyavacīkammanto. Assamaṇoti na samaṇo. Samaṇapaṭiññoti ‘‘ahaṃ samaṇo’’ti paṭijānanto. Abrahmacārīti seṭṭhacariyā virahito. Brahmacāripaṭiññoti vuttapaṭipakkho. Antopūtīti abbhantare kusaladhammavirahitattā antopūtibhāvamāpanno. Avassutoti rāgena tinto. Kasambujātoti saṅkārasabhāvo. Ācāragocarasampannoti ettha bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho āraddhavīriyo ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro. Evaṃ tāva ācāro veditabbo.

Gocaro pana tividho upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti; yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati. Ayaṃ vuccati upanissayagocaro.

Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī susaṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ ullokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati. Ayaṃ vuccati ārakkhagocaro.

Katamo upanibandhagocaro? Cattāro satipaṭṭhānā yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372), ayaṃ vuccati upanibandhagocaroti. Iti iminā ca ācārena iminā ca gocarena upeto…pe… samannāgato. Tenapi vuccati ācāragocarasampannoti.

Aṇumattesu vajjesu bhayadassāvīti aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbaṃ sammā ādāya sikkhati. Ettha ca ‘‘pātimokkhasaṃvarasaṃvuto’’ti ettāvatā ca puggalādhiṭṭhānāya desanāya pātimokkhasaṃvarasīlaṃ dassitaṃ. ‘‘Ācāragocarasampanno’’tiādi pana sabbaṃ yathāpaṭipannassa taṃ sīlaṃ sampajjati, taṃ paṭipattiṃ dassetuṃ vuttanti veditabbaṃ.

88. Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.

Yesaṃ esāti yesaṃ puggalānaṃ sātavatthūsu kāmaguṇesu icchā taṇhā. Appahīnāti santhavasampayuttā taṇhā arahattamaggena appahīnā. Tesaṃ cakkhuto rūpataṇhā savatīti etesaṃ cakkhudvārato pavattajavanavīthisampayuttā rūpārammaṇā taṇhā uppajjati. Āsavatīti okāsato yāva bhavaggā dhammato yāva gotrabhū savati. Sandatīti nadīsotaṃ viya adhomukhaṃ sandati. Pavattatīti punappunaṃ uppattivasena pavattati. Sesadvāresupi eseva nayo. Sukkapakkhe vuttavipariyāyena taṇhā arahattamaggena suppahīnā. Tesaṃ cakkhuto rūpataṇhā na savati.

Saṇhena kāyakammena samannāgatoti apharusena mudunā kāyakammena samaṅgībhūto ekībhūto. Vacīkammādīsupi eseva nayo. Saṇhehi satipaṭṭhānehītiādīsu satipaṭṭhānādayo lokiyalokuttaramissakā. Pariyāpuṇanaatthādiparipucchālokiyalokuttaradhammādhigamavasena sallakkhaṇavibhāvanavavatthānakaraṇasamatthā tisso paṭibhānappabhedasaṅkhātā paññā yassa atthi, so paṭibhānavā. Tassa pariyattiṃ nissāya paṭibhāyatīti tassa puggalassa pariyāpuṇanaṃ allīyitvā ñāṇaṃ jāyati ñāṇaṃ abhimukhaṃ hoti. Cattāro satipaṭṭhānāti sattatiṃsa bodhipakkhiyadhammā lokiyalokuttaramissakavasena vuttā. Maggaphalāni nibbattitalokuttaravasena. Catasso paṭisambhidāyo cha ca abhiññāyo vimokkhantikavasena vuttāti ñātabbā.

Tattha catasso paṭisambhidāyoti cattāro ñāṇappabhedāti attho. Iddhividhādiāsavakkhayapariyosānāni adhikāni cha ñāṇāni. Tassāti parassa, attho paṭibhāyatīti sambandho. Atthoti saṅkhepato hetuphalaṃ. Tañhi yasmā hetuanusārena arīyati adhigamīyati pāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayuppannaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā atthoti veditabbā, taṃ atthaṃ paccavekkhantassa so attho pabhedato ñāto pākaṭo hoti. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammoti veditabbā, taṃ dhammaṃ paccavekkhantassa so dhammo pabhedato ñāto pākaṭo hoti, tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro, tassa abhilāpe bhāsane udīraṇe taṃ lapitaṃ bhāsitaṃ udīritaṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa sā nirutti ñātā pākaṭā hoti.

Ettha atthe ñāte attho paṭibhāyatīti idāni tassa saddaṃ āharitvā vuttappabhede atthe pākaṭībhūte vuttappabhedo attho tassa puggalassa paṭibhāyati ñāṇābhimukho hoti. Dhamme ñāte dhammo paṭibhāyatīti vuttappabhede dhamme pākaṭībhūte vuttappabhedo dhammo paṭibhāyati. Niruttiyā ñātāya nirutti paṭibhāyatīti vuttappabhedāya niruttiyā pākaṭāya vuttappabhedā nirutti paṭibhāyati. Imesu tīsu ñāṇesu ñāṇanti atthadhammaniruttīsu imesu tīsu sabbatthakañāṇamārammaṇaṃ katvā paccavekkhantassa tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ, yathāvuttesu vā tesu tīsu ñāṇesu gocarakiccādivasena vitthāragataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāyāti imāya vuttappakārāya yathāvuttavitthārapaññāya upeto hoti. So vuccati paṭibhānavāti nigamento āha. Yassa pariyatti natthīti pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. Yassa puggalassa evarūpā pariyatti natthi. Paripucchā natthīti paripucchā nāma pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā. Uggahitapāḷiādīsu hi atthaṃ kathentassa paṭisambhidā visadā honti. Adhigamo natthīti adhigamo nāma arahattappatti. Arahattañhi pattassa paṭisambhidā visadā honti. Yassa vuttappakārā tividhā sampatti natthi. Kiṃ tassa paṭibhāyissatīti kena kāraṇena tassa puggalassa pabhedagataṃ ñāṇaṃ upaṭṭhahissati.

Sāmanti sayameva. Sayaṃ abhiññātanti sayameva tena ñāṇena avagamitaṃ. Attapaccakkhaṃ dhammanti attanā paṭivijjhitaṃ paccavekkhitaṃ dhammaṃ. Na kassaci saddahatīti attapaccakkhatāya paresaṃ na saddahati, saddhāya na gacchati. Avijjāpaccayā saṅkhārātiādikaṃ dvādasapadikapaccayākāradassanavasena vuttaṃ. Avijjānirodhātiādayo saṃsāranivattiṃ sandhāya vuttā. Idaṃ dukkhantiādi saccadassanavasena. Ime āsavātiādayo aparena pariyāyena kilesavasena paccayadassanavasena. Ime dhammā abhiññeyyātiādayo abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbadhammānaṃ dassanavasena. Channaṃ phassāyatanānantiādayo phassāyatanānaṃ uppattiñca atthaṅgamañca assādañca upaddavañca nissaraṇañca dassanavasena. Pañcannaṃ upādānakkhandhānaṃ pañcavīsatividhena udayañca vayañca, tesu chandarāgavasena assādañca, tesaṃ vipariṇāmaṃ ādīnavañca, nissaraṇasaṅkhātaṃ nibbānañca. Catunnaṃ mahābhūtānaṃ avijjādisamudayañca, avijjādinirodhe atthaṅgamañca evamādidassanavasena vuttā. Ete dhammā tattha tattha vuttanayena veditabbā.

Amatogadhanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Tasmiṃ ninnatāya amatogadhaṃ. Amataparāyananti vuttappakāraṃ amataṃ paraṃ ayanaṃ gati patiṭṭhā assāti amataparāyanaṃ. Amatapariyosānanti taṃ amataṃ saṃsārassa niṭṭhābhūtattā pariyosānamassāti amatapariyosānaṃ.

89. Lābhakamyā na sikkhatīti lābhapatthanāya suttantādīni na sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.

Kena nu khoti lābhapatthanāya kāraṇacintena pihassa pariyesane nipāto. Lābhābhinibbattiyāti catunnaṃ paccayānaṃ visesena uppattiyā. Lābhaṃ paripācentoti paccaye paripācayanto.

Attadamatthāyāti vipassanāsampayuttāya paññāya attano damanatthāya. Attasamatthāyāti samādhisampayuttāya paññāya attano samādhānatthāya. Attaparinibbāpanatthāyāti duvidhenāpi ñāṇena attano anupādāparinibbānatthāya. Vuttañhetaṃ ‘‘anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Appicchaññeva nissāyāti ettha paccayaappiccho adhigamaappiccho pariyattiappiccho dhutaṅgaappicchoti cattāro appicchā, tesaṃ nānatthaṃ heṭṭhā vitthāritaṃ eva, taṃ appicchaṃ allīyitvā. Santuṭṭhiññevāti catūsu paccayesu ca tividhaṃ santosaṃ allīyitvā, etesaṃ vibhāgo heṭṭhā vitthāritoyeva. Sallekhaññevāti kilesalekhanaṃ. Idamatthitaññevāti imehi kusaladhammehi atthi idamatthi, tassa bhāvo idamatthitā, taṃ idamatthitaṃyeva nissāya allīyitvā.

Rasoti niddesassa uddesapadaṃ. Mūlarasoti yaṃkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti, phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambikanti badarāmalakakapiṭṭhasālavādi. Kasāvanti harītakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuko panettha raso ca ambilādīni nāmehi vuttoti veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Sītanti sītaraso. Uṇhanti uṇharaso. Evamayaṃ mūlarasādinā bhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi hesa jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Te jivhaggena rasaggānīti ete samaṇabrāhmaṇā pasādajivhaggena uttamarasāni. Pariyesantāti gavesamānā. Āhiṇḍantīti tattha tattha vicaranti. Te ambilaṃ labhitvā anambilaṃ pariyesantīti takkādiambilaṃ laddhā anambilaṃ gavesanti. Evaṃ sabbaṃ parivattetvā parivattetvā yojitaṃ.

Paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ āhāreti. Idāni upāyaṃ dassetuṃ ‘‘neva davāyā’’tiādi vuttaṃ.

Tattha neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabbasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu na evamāhāreti.

Na madāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayaṃ pana bhikkhu evaṃ nāhāreti.

Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitādīni pivanti, siniddhamudumaddavabhojanaṃ āhārenti. Evaṃ no aṅgalaṭṭhi susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatīti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbuddhamallamuṭṭhikamallaceṭakādayo susiniddhehi macchamaṃsādīhi sarīraṃ pīṇenti ‘‘evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā’’ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti.

Yāvadevāti āhārāharaṇapayojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikassa karajakāyassa ṭhapanatthāya āhāreti, idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā, tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā sakalasāsanaṃ, tassa anuggaṇhatthāya āhāreti.

Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanaṃ nāma abhuttapaccayā uppajjanakavedanā, taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttapaccayena uppajjanakavedanā, na taṃ uppādessāmīti āhāreti. Atha vā navavedanā nāma bhuttapaccayā na uppajjanakavedanā, tassā anuppannāya anuppajjanatthameva āhāreti.

Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pana pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ anavajjaṃ nāma. Ekacco anavajjeyeva sāvajjaṃ karoti, ‘‘laddhaṃ me’’ti katvā pamāṇātikkantaṃ bhuñjati, taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti, ‘‘kiṃ ida’’nti vutte ‘‘asukassa nāma udaraṃ uddhumāta’’ntiādiṃ vadanti. ‘‘Esa niccakālampi evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī’’ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā ‘‘anavajjatā ca me bhavissatī’’ti āhāreti.

Phāsuvihāro cāti etthāpi atthi phāsuvihāro, atthi na phāsuvihāro. Tattha āharahatthako alaṃsāṭako tatravaṭṭako kākamāsako bhuttavamitakoti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āharahatthako nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto ‘‘āhara hattha’’nti vadati. Alaṃsāṭako nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. Tatravaṭṭako nāma uṭṭhātuṃ asakkonto tatreva parivaṭṭati. Kākamāsako nāma yathā kākehi āmasituṃ sakkoti, evaṃ yāva mukhadvārā āhāreti. Bhuttavamitako nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā ‘‘phāsuvihāro ca me bhavissatī’’ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopeti ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983; mi. pa. 6.5.10);

Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. Neva davāyāti hi ekaṃ aṅgaṃ, na madāyāti ekaṃ, na maṇḍanāyāti ekaṃ, na vibhūsanāyāti ekaṃ, yāvadeva imassa kāyassa ṭhitiyā yāpanāyāti ekaṃ, vihiṃsūparatiyā brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ aṅgaṃ, anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso.

Mahāsivatthero panāha – ‘‘heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni samodhānetabbānī’’ti. Tattha yāvadeva imassa kāyassa ṭhitiyāti ekaṃ aṅgaṃ, yāpanāyāti ekaṃ, vihiṃsūparatiyāti ekaṃ, brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmīti ekaṃ, navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ, anavajjatā cāti ekaṃ, phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti.

90. Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto.

Upekkhakoti chaḷaṅgupekkhāya samannāgatoti ettha chaḷaṅgupekkhādhammo nāma koti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttāni labbhanti, ‘‘satatavihāro’’ti vutte aṭṭha mahācittāni labbhanti, ‘‘rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – cakkhu rūpaṃ na passati acittakattā, cittampi na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisesu pana ṭhānesu ‘‘dhanunā vijjhatī’’tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho.

Neva sumano hotīti lobhuppattivasena chandarāguppattivasena somanasso na hoti. Na dummanoti paṭighuppattivasena duṭṭhacitto na hoti. Upekkhakoti upapattito ikkhako hoti, apakkhapatito hutvā iriyāpathaṃ pavatteti. Sato sampajānoti satimā ñāṇasampanno. Manāpaṃ nābhigijjhatīti manavaḍḍhanakaṃ iṭṭhārammaṇaṃ nābhigijjhati na pattheti. Nābhihaṃsatīti na tussati. Na rāgaṃ janetīti tattha tattha rañjanaṃ na uppādeti. Tassa ṭhitova kāyo hotīti tassa khīṇāsavassa cakkhādikāyo kampārahitattā ṭhito niccalo hoti. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti domanassito na hoti. Appatiṭṭhitacittoti kodhavasena ṭhitamano na hoti. Alīnamanasoti alīnacitto. Abyāpannacetasoti byāpādarahitacitto.

Rajanīye na rajjatīti rajanīyasmiṃ vatthusmiṃ na rāgaṃ uppādeti. Dussanīye na dussatīti dosuppāde vatthusmiṃ na dosaṃ uppādeti. Mohanīye na muyhatīti mohanīyasmiṃ vatthusmiṃ na mohaṃ uppādeti. Kopanīye na kuppatīti kodhanīyasmiṃ vatthusmiṃ na calati. Madanīye na majjatīti madanīyasmiṃ vatthusmiṃ na saṃsīdati. Kilesanīye na kilissatīti upatapanīyasmiṃ vatthusmiṃ na upatappati. Diṭṭhe diṭṭhamattoti rūpārammaṇe cakkhuviññāṇena diṭṭhe diṭṭhamatto. Sute sutamattoti saddāyatane sotaviññāṇena sute sutamatto. Mute mutamattoti ghānajivhākāyaviññāṇena pāpuṇitvā gahite gahitamatto. Viññāte viññātamattoti manoviññāṇena ñāte ñātamatto. Diṭṭhe na limpatīti cakkhuviññāṇena diṭṭhe rūpārammaṇe taṇhādiṭṭhilepena na limpati. Diṭṭhe anūpayoti rūpārammaṇe nittaṇho hoti. Anapāyoti apaduṭṭhacitto.

Saṃvijjatīti labbhati. Passatīti oloketi. Chandarāgoti sineho. Rūpārāmanti rūpaṃ ārāmaṃ assāti rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpe santuṭṭhīti rūpasammuditaṃ.

Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭipphandati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā ājānīyā vā sindhavā vā kuñjarā vā varā dantā, na adantā. Yo pana catumaggasaṅkhātena attadantena dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Na hi etehi yānehīti yāni etāni hatthiyānādiyānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā ‘‘agata’’nti saṅkhātaṃ nibbānadisaṃ, taṃ ṭhānaṃ gaccheyya. Yathā pubbabhāge indriyadamena dantena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva varanti attho.

Vidhāsu na vikampantīti seyyassa seyyohamasmītiādīsu mānavidhāsu na calanti nappavedhanti. Vippamuttā punabbhavāti punabbhavapaṭisandhiyā punappunaṃ uppattito suṭṭhu muttā muñcitvā ṭhitā. Dantabhūmimanuppattāti ekantadamanaṃ arahattaphalabhūmiṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te arahanto sattaloke vijitavijayā vijitavanto nāma honti.

Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento ‘‘yassindriyānī’’ti gāthamāha. Tassattho – yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā bhāvitāni, tāni ca kho ajjhattagocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallato vā sambhavo, tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikhandhalokaṃ parasantatikhandhalokañca dantamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha –

‘‘Maraṇe me bhayaṃ natthi, nikanti natthī jīvite’’. (theragā. 20);

‘‘Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca patimānemi, nibbisaṃ bhatako yathā’’ti. (theragā. 606, 654, 1002; mi. pa. 2.2.4 thokaṃ visadisaṃ);

Bhāvito sa dantoti evaṃ bhāvitindriyo so danto.

91. Nissayatāti taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti sassatāya ucchedāya vā. Imissā gāthāya niddeso uttāno.

92. Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.

Attano diṭṭhiyā rāgo abhijjhākāyaganthoti sayaṃ gahitadiṭṭhiyā rañjanasaṅkhāto rāgo abhijjhākāyagantho. Paravādesu āghāto appaccayoti paresaṃ vādapaṭivādesu kopo ca atuṭṭhākāro ca byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vāti sayaṃ gahitamethunaviratisaṅkhātaṃ sīlaṃ vā govatādivataṃ vā. Sīlabbataṃ vāti tadubhayaṃ vā. Parāmāsoti iminā suddhītiādivasena parato āmasati. Attano diṭṭhi idaṃsaccābhiniveso kāyaganthoti sayaṃ gahitadiṭṭhiṃ ‘‘idameva saccaṃ moghamañña’’nti (udā. 54; ma. ni. 3.27, 301) ayoniso abhiniveso idaṃsaccābhiniveso kāyagantho. Ganthā tassa na vijjantīti tassa khīṇāsavassa dve diṭṭhiganthā sotāpattimaggena na santi. Byāpādo kāyagantho anāgāmimaggena. Abhijjhākāyagantho arahattamaggena.

93. Idāni tameva upasantaṃ pasaṃsanto āha ‘‘na tassa puttā’’ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti. Attāti ‘‘attā atthī’’ti gahitā sassatadiṭṭhiṃ natthi. Nirattāti ‘‘ucchijjatī’’ti gahitā ucchedadiṭṭhi.

Natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti mocetabbaṃ natthi. Yassa natthi gahitanti yassa puggalassa taṇhādiṭṭhivasena gahitaṃ na vijjati. Tassa natthi muñcitabbanti tassa puggalassa muñcitabbaṃ na vijjati. Gāhamuñcanasamatikkantoti gahaṇañca mocanañca vītivatto. Vuddhiparihānivītivattoti vuḍḍhiñca hāniñca atikkanto.

94. Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati.

Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Nappavedhatīti na kampati. Na sampavedhatīti na parivattati.

95. Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā ‘‘ahaṃ visiṭṭho’’ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappoti vuttaṃ hoti. Imissāpi gāthāya niddeso uttānova.

96. Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo ‘‘santo’’ti vuccati. Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Purābhedasuttaniddesavaṇṇanā niṭṭhitā.

11. Kalahavivādasuttaniddesavaṇṇanā

97. Ekādasame kalahavivādasuttaniddese kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā ca kuto pahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kuto pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha byūhīti taṃ mayā pucchitamatthaṃ brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.

Ekena ākārenāti ekena kāraṇena. Aparena ākārenāti aparena kāraṇena. Āgārikā daṇḍapasutāti gahapatino vihesamānā. Pabbajitā āpattiṃ āpajjantāti anagārikā sattasu āpattikkhandhesu aññataraṃ āpajjamānā.

Kutopahūtāti kutobhūtā. Kutojātāti kuto paṭiladdhabhāvā. Kutosañjātāti upasaggena padaṃ vaḍḍhitaṃ. Kutonibbattāti kuto nibbattalakkhaṇaṃ pattā. Upasaggena padaṃ vaḍḍhetvā ‘‘kutoabhinibbattā’’ti vuttaṃ. Kutopātubhūtāti kutopākaṭībhūtā. Kiṃ nidānātiādīsu attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ samudetīti samudayo. Etasmā phalaṃ jāyatīti jāti. Etasmā phalaṃ pabhavatīti pabhavo. Mūlaṃ pucchatīti kalahassa kāraṇaṃ pucchati. Kāraṇañhi patiṭṭhaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. ‘‘Handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavati phalaṃ etasmāti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena attano phalaṃ ārametīti ārammaṇaṃ. Etaṃ paṭicca apaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayoti evametesaṃ padānaṃ vacanattho veditabbo. Taṃ sandhāya ‘‘kalahassa ca vivādassa ca mūlaṃ pucchatī’’tiādinā nayena desanā vuttā.

98. Piyappahūtāti piyavatthuto jātā. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha ‘‘vivādajātesu ca pesuṇānī’’ti. Imissā gāthāya niddeso uttānatthoyeva.

99. Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loketi ‘‘piyappahūtā kalahā’’ti ye ettha vuttā, te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo loke vicaranti lobhahetu lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Kutonidānāti cettha kiṃnidānā kiṃhetukāti paccattavacanassa toādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā, uppannāti attho. Tasmā kuto jātā kuto uppannāti vuttaṃ hoti. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā.

Dīpā hontīti patiṭṭhā bhavanti. Saraṇā hontīti dukkhanāsanā honti. Niṭṭhāparāyanā hontīti samiddhiparāyanā honti.

100. Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. ‘‘Itonidānā’’ti hi chandaṃ sandhāyāha. Chandanidānā hi lobhādayo. ‘‘Itonidānā’’ti saddasiddhi cettha ‘‘kutonidānā’’ti ettha vuttanayena veditabbā. Āsāya samiddhi vuccati niṭṭhāti ajjhāsayanibbattipaṭilābho kathīyati.

101. Vinicchayāti taṇhādiṭṭhivinicchayā. Ye cāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti.

Aññajātikāti aññasabhāvā. Aññavihitakāti aññenākārena ṭhitā. Samitapāpenāti nibbāpitapāpena. Bāhitapāpadhammenāti pahīnalāmakadhammena. Bhinnakilesamūlenāti kilesamūlāni bhinditvā ṭhitena. Sabbākusalamūlabandhanā pamuttenāti dvādasaakusalabandhanaṃ mocetvā ṭhitena. Vuttāti kathitā. Pavuttāti pakārena kathitā.

102. Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā ‘‘chando nu lokasmiṃ kutonidāno’’ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kubbati jantu loketi apāyādike loke ayaṃ jantu bhogādhigamatthaṃ taṇhāvinicchayaṃ ‘‘attā me uppanno’’tiādinā nayena diṭṭhivinicchayañca kurute. Ettāvatā ‘‘vinicchayā cāpi kutopabhūtā’’ti ayaṃ pañho vissajjito hoti.

Sātāsātaṃ nissāyāti madhurañca amadhurañca upanissayaṃ katvā. Iṭṭhāniṭṭhanti iṭṭhārammaṇañca aniṭṭhārammaṇañca.

Surāmerayamajjappamādaṭṭhānānuyoganti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ, yāya cetanāya taṃ majjaṃ pivati, tassetaṃ adhivacanaṃ. Anuyoganti taṃ surāmerayamajjappamādaṭṭhānānuyogaṃ anuāyogaṃ punappunaṃ karaṇaṃ. Yasmā ca pana taṃ anuyuttassa me uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā ‘‘me bhogā parikkhayaṃ khīṇabhāvaṃ gacchantī’’ti jānāti. Evaṃ sabbattha. Vikālavisikhācariyānuyoganti avelāya visikhāsu cariyānuyuttaṃ. Samajjābhicaraṇanti naccādidassanavasena samajjābhigamanaṃ. Ālasyānuyoganti kāyālasiyatāya yuttappayuttataṃ. Apāyamukhāni na sevatīti bhogānaṃ vināsadvārāni na sevati.

Kasiyā vāti kasikammena vā. Vaṇijjāya vāti dhammikavaṇijjakammena vā. Gorakkhena vāti gopālakammena vā. Issatthena vāti dhanusippena vā. Rājaporisena vāti rājasevakakammena vā. Sippaññatarena vāti kumbhakārādisippānaṃ aññatarena vā. Paṭipajjatīti payogaṃ karoti. Cakkhusmiṃ uppanne jānātīti sasambhāracakkhusmiṃ uppanne jānāti. ‘‘Attā me uppanno’’ti diṭṭhiṃ gaṇhāti. Cakkhusmiṃ antarahiteti tasmiṃ vinaṭṭhe. Attā me antarahitoti ‘‘mama attā vinaṭṭho’’ti diṭṭhiṃ gaṇhāti. Vigato me attāti vītikkanto mama attā. Sotasmintiādīsupi eseva nayo.

103. Etepi dhammā dvayameva santeti ete kodhādayo dhammā sātāsātadvaye sante eva honti uppajjanti. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha ‘‘kathaṃkathī ñāṇapathāya sikkhe’’ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇā? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvā dhammā vuttā, natthi tassa dhammesu aññāṇaṃ, attano pana ñāṇānubhāvena te ajānanto na jāneyya, na desanādosena. Tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.

Pakkhepabandhanena vā baddhoti nāgarikabandhena baddho. Parikkhepabandhanena vāti vatiparikkhepabandhanena vā. Gāmabandhanenātiādīsu tasmā tasmā ṭhānato nikkhamituṃ alabhanto gāmabandhanādīhi baddho nāma hoti. Tassa bandhanassa mokkhatthāyāti etassa vuttappakārassa bandhanassa mocanatthaṃ.

Ñāṇampi ñāṇapathoti pure uppannaṃ ñāṇaṃ aparāparuppannassa ñāṇampi ñāṇassa sañcaraṇamaggoti ñāṇampi ñāṇapatho. Ñāṇassa ārammaṇampi ñāṇapathoti ñāṇassa paccayopi taṃ ālambitvā uppajjanato ñāṇapatho. Ñāṇasahabhunopi dhammā ñāṇapathoti ñāṇena sahuppannā avasesā cittacetasikā dhammāpi ñāṇapatho. Idāni upamāya sādhento ‘‘yathā ariyamaggo ariyapatho’’tiādimāha.

Kathaṃkathī puggaloti vicikicchāvanto puggalo. Sakaṅkhoti sadveḷhako. Savilekhoti cittarājivanto. Sadveḷhakoti kaṅkhāvanto. Savicikicchoti sandehavanto. Ñāṇādhigamāyāti ñāṇapaṭilābhatthāya. Ñāṇaphusanāyāti ñāṇapaṭivijjhanatthāya. Atha vā ñāṇavindanatthāya. Ñāṇasacchikiriyāyāti ñāṇassa paccakkhakaraṇatthāya. Sanidānāhanti ahaṃ sanidānaṃ sapaccayaṃ katvā dhammadesanaṃ karomi. Sappāṭihāriyanti niyyānikaṃ katvā. No appāṭihāriyanti aniyyānikaṃ akatvā dhammadesanaṃ karomi.

104. Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti – sātāsātānaṃ vibhavo bhavo cāti yo esa attho, etaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe ‘‘bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā’’ti upari niddese (mahāni. 105) vakkhati. Imāya gāthāya niddese vattabbaṃ natthi.

105. Itonidānanti phassanidānaṃ. Imāyapi vattabbaṃ natthi.

106. Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti. Imāyapi vattabbaṃ natthi.

107. Nāmañca rūpañca paṭiccāti sampayuttakanāmañca vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.

Tiṇṇaṃ saṅgati phassoti cakkhurūpaviññāṇānaṃ tiṇṇannaṃ saṅgatiyā phasso jāyati. Cakkhu ca rūpā ca rūpasminti pasādacakkhuñca rūpārammaṇāni ca rūpabhāge rūpakoṭṭhāse katvā. Cakkhusamphassaṃ ṭhapetvāti tiṇṇaṃ saṅgatiyā uppannaphassaṃ muñcitvā. Sampayuttakā dhammā nāmasminti avasesā vedanādayo phassena sahajātā dhammā nāmabhāge. Sotañca paṭiccātiādīsupi eseva nayo.

Catūhākārehi rūpaṃ vibhūtaṃ hotīti catūhi kāraṇehi rūpaṃ vītivattaṃ hoti. Ñātavibhūtenāti pākaṭaṃ katvā vītivattena. Tīraṇavibhūtenāti aniccādito tīrayitvā vītivattena. Pahānavibhūtenāti chandarāgapahānato vītivattena. Samatikkamavibhūtenāti catunnaṃ arūpasamāpattīnaṃ paṭilābhavasena vītivattena.

108. Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpaṃ vibhavati, na bhaveyya vā. Sukhaṃ dukhañcāti iṭṭhāniṭṭharūpameva pucchati.

Jāneyyāmāti jānissāma. Ājāneyyāmāti visesena jānissāma. Vijāneyyāmāti anekavidhena jānissāma. Paṭivijāneyyāmāti sammā jānissāma. Paṭivijjheyyāmāti cittena bujjhissāma.

109. Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya visaññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti ‘‘sabbaso rūpasaññāna’’ntiādinā (vibha. 508) nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ ‘‘so evaṃ samāhite citte…pe… ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī’’ti, evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi ca yā saññā, taṃnidānā taṇhādiṭṭhipapañcāssa appahīnāva hontīti dasseti.

Asaññino vuccanti nirodhasamāpannāti saññāvedanā nirodhetvā nirodhasamāpannā saññābhāvena asaññinoti kathīyanti. Asaññasattāti sabbena sabbaṃ saññābhāvena asaññabhave nibbattā.

So evaṃ samāhite citteti tattha soti so bhikkhu. Evanti catutthajjhānakkamanidassanametaṃ, iminā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe. Anaṅgaṇattā eva ca vigatūpakkilese. Aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānañhi cittaṃ mudūti vuccati. Muduttāyeva ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Mudu hi cittaṃ kammaniyaṃ hoti suddhantamiva suvaṇṇaṃ. Tadubhayampi ca subhāvitattāyeva. Yathāha ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.22).

Etesu hi parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite. Saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahituṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya.

Aparo nayo – catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe. Vitakkādisamatikkamena pariyodāte. Jhānapaṭilābhapaccanikānaṃ pāpakānaṃ icchāvacarānañca abhāvena anaṅgaṇe. Icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Abhijjhādīnaṃ cittūpakkilesānaṃ vigamena vigatūpakkilese. Ubhayampi cetaṃ aṅgaṇasuttavatthasuttānusāreneva (ma. ni. 1.57 ādayo, 70 ādayo) veditabbaṃ. Vasippattiyā mudubhūte. Iddhipādabhāvūpagamanena kammaniye. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjabhāvaṃ āneñjappattaṃ hoti, evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgamena cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya pādakaṃ padaṭṭhānabhūtaṃ.

Āruppamaggasamaṅgīti arūpasamāpattiyā gamanamaggena aparihīno. Papañcāyeva papañcasaṅkhāti taṇhādipapañcāyeva papañcasaṅkhā.

110. Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikañca vadantīti pucchati.

Etto arūpasamāpattitoti etasmā arūpasamāpattito.

111. Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti anupādisese kusalavādā samānā.

Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti. Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti atīva samaṃ. Vūpasamanti santaṃ. Nirodhanti anuppādaṃ. Paṭipassaddhinti apunuppattiṃ.

112. Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti aparāmasanto. Parāmāsaṃ nāpajjantoti attho.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kalahavivādasuttaniddesavaṇṇanā niṭṭhitā.

12. Cūḷabyūhasuttaniddesavaṇṇanā

Dvādasame cūḷabyūhasuttaniddese sakaṃsakaṃdiṭṭhiparibbasānāti idampi tasmiṃyeva mahāsamaye ‘‘sabbepime diṭṭhigatikā ‘sādhurūpāmhā’ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

113. Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti taṃ diṭṭhiṃ balavaggāhaṃ gahetvā ‘‘tattha kusalāmhā’’ti paṭijānamānā puthu puthu vadanti, ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vediyi. Idaṃ pana paṭikkosanto hīno hotīti ca vadanti.

Nānā vadantīti nānākāraṇaṃ bhaṇanti. Vividhaṃ vadantīti nānāvidhaṃ bhaṇanti. Aññoññaṃ vadantīti ekaṃ avatvā aññaṃ aññaṃ gahetvā vadanti. Akevalī soti yo akusalo ayaṃ. Asamattoti na paripūro. Aparipuṇṇoti na sampuṇṇo.

114. Bāloti hīno. Akkusaloti avidvā.

115. Idāni tisso vissajjanagāthā hontīti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ ‘‘cūḷabyūha’’nti nāmaṃ labhi. Tattha paṭhamagāthāyaṃ tāva parassa ce dhammanti parassa diṭṭhiṃ. Sabbevime bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃkāraṇā? Sabbevime diṭṭhiparibbasānāti.

116. Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmāti sakāya diṭṭhiyā anavīvadātā avodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca mutimanto ca te honti ce. Atha vā ‘‘sandiṭṭhiyā ce vadātā’’ti pāṭho, tassattho – sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā mutimanto honti ce, na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño na hoti, kiṃkāraṇā? Diṭṭhī hi tesampi tathā samattā, yathā itaresanti.

117. Na vāhametanti gāthāya saṅkhepattho – yaṃ te mithu dve dve janā aññamaññaṃ ‘‘bālo’’ti āhu, ahaṃ etaṃ tathiyanti tacchanti neva brūmi. Kiṃkāraṇā? Yasmā sabbeva te sakaṃ sakaṃ diṭṭhiṃ ‘‘idameva saccaṃ moghamañña’’nti akaṃsu, tena ca kāraṇena paraṃ ‘‘bālo’’ti dahanti. Ettha ca tathiyaṃ, tathevanti (su. ni. aṭṭha. 2.889) dvepi pāṭhā.

Tacchanti atucchaṃ. Tathanti aviparītaṃ, bhūtanti santaṃ. Yāthāvanti saṃvijjamānaṃ. Aviparitanti na visaṅketaṃ.

118. Yamāhūti pucchāgāthāya ‘‘yaṃ diṭṭhisaccaṃ tathiya’’nti eke āhu.

119. Ekañhi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyyuṃ. Sayaṃ thunantīti attanā vadanti.

120. Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.

Takkapariyāhatanti vitakkena samantato āhataṃ. Vīmaṃsānucaritanti attano upaṭṭhitapaññāya vicaritaṃ. Sayaṃpaṭibhānanti attano paṭibhānaṃ.

121. Na hevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano niccasaṅkappamattaṃ diṭṭhīsu janetvā.

Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyo sañjanenti, tasmā vuttaṃ ‘‘diṭṭhigatāni janenti sañjanentī’’tiādi. Janentīti uparūpari diṭṭhiṃ uppādentā janenti. Sañjanentītiādīni upasaggavasena padaṃ vaḍḍhetvā vuttāni. Mayhaṃ saccanti mama vacanaṃ tacchaṃ.

122. Idāni evaṃ nānāsaccesu asantesu takkamattaṃ anussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ ‘‘diṭṭhe sute’’tiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā paro ‘‘hīno ca avidvā cā’’ti evaṃ vadatiyeva.

Na sammānetītipi vimānadassīti na bahumānaṃ karotīti evampi vimānadassī na bahumānadassī. Domanassaṃ janetīti paṭhamaṃ diṭṭhinissayaṃ allīyitvā domanassaṃ patvā pacchā diṭṭhivinicchaye ṭhitakāle somanassaṃ uppādetīti attho.

Vinicchayadiṭṭhiyā ṭhatvāti sanniṭṭhānaṃ katvā gahitadiṭṭhiyā ṭhatvā.

123. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.

124. Atisāradiṭṭhiyāti gāthāyattho – so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto paripuṇṇo uddhumāto, tena ca diṭṭhimānena matto ‘‘paripuṇṇo ahaṃ kevalī’’ti evaṃ paripuṇṇamānī. Sayameva attānaṃ manasā ‘‘ahaṃ paṇḍito’’ti abhisiñcati. Kiṃkāraṇā? Diṭṭhī hi sā tassa tathā samattāti.

Sabbā tā diṭṭhiyo lakkhaṇātikkantāti tā sabbā dvāsaṭṭhidiṭṭhiyo lakkhaṇaṃ atītā atisarantīti atikkantā. Anomoti anūno.

125. Parassa ceti gāthāya sambandho attho ca – kiñca bhiyyo? Yo so vinicchaye ṭhatvā pahassamāno ‘‘bālo paro akkusalo’’ti cāha, tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi taṃ ‘‘bālo’’ti vadati. Atha tassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.

Vācāyāti kathanena. Vacanenāti bhāsitena. Ninditakāraṇāti garahahetunā. Garahitakāraṇāti avaññātahetunā. Upavaditakāraṇāti upavādahetunā.

126. Aññaṃ itoti gāthāya sambandho attho ca – ‘‘atha ce sayaṃ vedagū hoti dhīro. Na koci bālo samaṇesu atthī’’ti evañhi vuttepi siyā kassaci ‘‘kasmā’’ti. Tattha vuccate – yasmā aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te. Evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, te aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? Sandiṭṭhirāgena hi tebhirattā, yasmā sakena diṭṭhirāgena te abhirattāti vuttaṃ hoti.

Te suddhimagganti te aññatitthiyā akiliṭṭhamaggaṃ. Visuddhimagganti niddosamaggaṃ. Parisuddhimagganti sukkamaggaṃ. Vodātamagganti paṇḍaramaggaṃ. Pariyodātamagganti pabhāvantamaggaṃ. Viraddhāti vuttavidhinā maggena virajjhitvā ṭhitā. Aparaddhāti aparajjhitvā ṭhitā. Khalitāti parihīnā. Galitāti tato bhaṭṭhā. Aññāyāti aññāṇena. Aparaddhāti parājayamāpannā. Atha vā ‘‘ñāyāparaddhā’’tipi pāṭho. Ñāyena maggena viraddhāti attho.

127. Evaṃ abhirattā ca – idheva suddhinti gāthā. Tattha sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā.

Thiravādāti sanniṭṭhānavādā. Balikavādāti balavantavādā. Avaṭṭhitavādāti patiṭṭhahitvā kathitavādā.

128. Ye evañca daḷhavādā, tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato natthikaissarakārakaniyatiādibhede sake ayane ‘‘idameva sacca’’nti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate ‘‘bālo’’ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante sayameva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ. Sopi paraṃ ‘‘bālo ca asuddhidhammo ca aya’’nti vadanto attanāva kalahaṃ āvaheyya. Kasmā? Yasmā sabbopi tassa matena paṇḍitoyeva suppaṭipannoyeva ca.

129. Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa lokasmiṃ vivādametīti diṭṭhiyā ṭhatvā sayañca satthārādiṃ minitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi.

Sayaṃ pamāyāti attanā minitvā. Paminitvāti pamāṇaṃ katvā. ‘‘Pavinetvā’’tipi pāṭho, taṃ na sundaraṃ. Uddhaṃ vādena saddhinti attano upari kathentena saha. Desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Cūḷabyūhasuttaniddesavaṇṇanā niṭṭhitā.

13. Mahābyūhasuttaniddesavaṇṇanā

130. Terasame mahābyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi ‘‘kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti punappunaṃ āharanti.

Nindameva anventīti garahameva upagacchanti.

131. Idāni yasmā te ‘‘idameva sacca’’nti vadantāpi diṭṭhigatikavādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ, rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthaṃ āha ‘‘appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī’’ti. Tattha duve vivādassa phalānīti nindā ca pasaṃsā ca jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti ‘‘nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā’’ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ khemanti passamāno.

Appakanti mandaṃ. Parittakanti thokaṃ. Omakanti heṭṭhimakaṃ. Lāmakanti pāpakaṃ. Samāyāti rāgādīnaṃ samanatthāya. Upasamāyāti uparūpari samanatthāya. Vūpasamāyāti sannisīdāpanatthāya. Nibbānāyāti amatamahānibbānatthāya. Paṭinissaggāyāti maggena kilesānaṃ nissajjanatthāya. Paṭipassaddhiyāti phalena paṭipassaddhānaṃ anuppajjanatthāya nālaṃ.

132. Evañhi avivādamāno – yā kācimāti gāthā. Tattha sammutiyoti diṭṭhiyo. Puthujjāti puthujjanasambhavā. So upayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ akaronto.

Puthujjanehi janitāti puthujjanehi uppāditā. Sammutiyoti diṭṭhiyo. Puthu nānājanehi janitā vāti anekavidhehi diṭṭhigatikehi uppāditā vā. Netīti na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti nivattati. Nābhinivisatīti pavisitvā nappatiṭṭhati.

133. Ito bāhirā pana – sīluttamāti gāthā tassattho – sīlaṃyeva ‘‘uttama’’nti maññamānā sīluttamāti eke bhonto saṃyamamattena suddhiṃ vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitāse. Idheva diṭṭhiyaṃ assa satthuno suddhiṃ bhavūpanītā bhavajjhositā samānā vadanti, api ca te kusalāvadānā ‘‘kusalā maya’’nti evaṃvādā.

134. Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci – sace cutoti gāthā. Tassattho – sace tato sīlavatato paravicchindanena vā anabhisambhuṇanto vā cuto hoti, so taṃ sīlabbatakammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā vedhatī. Na kevalañca vedhati, api ca kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati ca patthayatī ca. Kimiva? Satthāva hīno pavasaṃ gharamhā, gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā patthayatīti.

Paravicchindanāya vāti parena vāriyamāno vā. Anabhisambhuṇanto vāti taṃ paṭipattiṃ asampādento vā.

Aññāya aparaddhoti nibbānena parihīno maggato vā. Taṃ vā satthaṃ anubandhatīti taṃ vā satthaṃ sabbattha pacchato gacchati.

135. Evaṃ pana sīluttamānaṃ pavedhanakāraṇaṃ ariyasāvako sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjānavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ suddhiṃ akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santi manuggahāyāti diṭṭhiṃ aggahetvā.

Kaṇhaṃ kaṇhavipākanti akusalakammaṃ akusalavipākadāyakaṃ. Sukkaṃ sukkavipākanti lokiyakusalaṃ attanā sadisaṃ sukkavipākadāyakaṃ.

Niyāmāvakkantinti maggapavisanaṃ. Sekkhāti satta sekkhā. Aggadhammanti uttamadhammaṃ, arahattaphalaṃ.

136. Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesañca vipākaṃ sīlabbatapahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento ‘‘tamūpanissāyā’’ti gāthamāha. Tassattho – santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraññataraṃ upanissāyaakiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhā suddhi’manutthunanti vadanti kathentīti.

Tapojigucchavādāti kāyapīḷanāditapena pāpahirīyanavādā. Tapojigucchasārāti teneva tapena hirīyanasāravanto. Uddhaṃsarāvādāti saṃsārena suddhiṃ kathayantā.

137. Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva attānaṃ maññeyya, tassāpi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva, na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappeti ayametissā gāthāya sambandho.

Āgamananti puna āgamanaṃ. Gamananti ito aññattha gamanaṃ. Gamanāgamananti ito gantvā puna nivattanaṃ. Kālanti maraṇaṃ. Gatīti gamanavasena gatiyā gantabbaṃ.

138. Yamāhu dhammanti pucchāgāthā.

139. Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento ‘‘sakaṃ hī’’ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ. Anomanti anūnaṃ.

140. Evametesu sakaṃ dhammaṃ paripuṇṇaṃ brūvantesu aññassa dhammaṃ pana hīnanti vadantesu yassa kassaci – parassa ce vambhayitena hīnoti gāthā. Tassattho – yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃkāraṇā? Puthū hi aññassa vadanti dhammaṃ nihīnato sabbeva te samhi daḷhaṃ vadānāsakadhamme daḷhavādā eva.

Vambhayitakāraṇāti dhaṃsitakāraṇā. Garahitakāraṇāti lāmakakatakāraṇā. Upavaditakāraṇāti akkositakāraṇā. Sakāyananti sakamaggaṃ.

141. Kiñca bhiyyo – saddhammapūjāti gāthā. Tassattho – te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi nesaṃ tatheva vattati. Te hi ativiya satthārādīni sattaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā bhaveyyuṃ. Kiṃkāraṇā? Suddhī hi nesaṃ paccattameva. Na sā aññattha sijjhati, nāpi paramatthato. Attani diṭṭhigāhamattameva hi taṃ tesaṃ parapaccayaneyyabuddhīnaṃ. Paccattamevāti pāṭekkameva.

142. Yo pana viparītato bāhitapāpattā brāhmaṇo, tassa na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho – brāhmaṇassa hi ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi. Diṭṭhidhammesu ‘‘idameva sacca’’nti nicchinitvā sumaggahītampi natthi. Taṃkāraṇā so diṭṭhikalahāni atikkanto, na hi so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.

Na paraneyyoti parena netabbo jānāpetabbo na hoti. Na parapattiyo na parapaccayoti paresaṃ paccetabbo na hoti. Na parapaṭibaddhagūti paresaṃ paṭibaddhagamano na hoti.

143. Jānāmīti gāthāya sambandho attho ca – evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantāpi passantāpi ‘‘jānāmi passāmi tatheva eta’’nti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? Yasmā tesu ekopi adakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayappahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.

144. Passaṃ naroti gāthāya sambandho attho ca – kiñca bhiyyo? Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ, disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā, na aññathā; so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadanti.

145. Nivissavādīti gāthāya sambandho attho ca – tena ca dassanena suddhiyā asatiyāpi yo ‘‘jānāmi passāmi tatheva eta’’nti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento ‘‘idameva sacca’’nti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purakkharāno. So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, ‘‘parisuddhivādo parisuddhidassano vā aha’’nti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva taṃ addasa, na aññathā passituṃ icchatīti adhippāyo.

Nivissavādīti patiṭṭhahitvā kathento. Dubbinayoti vinetuṃ dukkho. Duppaññāpayoti ñāpetuṃ cittena labbhāpetuṃ dukkho. Dunnijjhāpayoti cittena vīmaṃsitvā gahaṇatthaṃ punappunaṃ nijjhāpayituṃ dukkho. Duppekkhāpayoti ikkhāpayituṃ dukkho. Duppasādayoti citte pasādaṃ uppādetuṃ dukkho.

Appassīti ñāṇena paṭivedhaṃ pāpuṇi. Paṭivijjhīti cittena avabodhaṃ pāpuṇi.

146. Evaṃ pakappitaṃ diṭṭhiṃ purakkharānesu titthiyesu – na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho – nāpi assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti.

Upekkhatīti upapattito apakkhapatito hutvā passati.

147. Kiñca bhiyyo – vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho. Na vā uggaṇhātīti anuggaho.

Ganthe vossajjitvāti abhijjhādike ganthe cajitvā. Vissajjāti puna anādiyanavasena jahitvā. Gadhiteti ghaṭite. Ganthiteti suttena saṅgahite viya ganthite. Bandheti suṭṭhu bandhe. Vibandheti vividhā bandhe. Palibuddheti samantato bandhanena bandhe. Bandhaneti kilesabandhane. Phoṭayitvāti papphoṭetvā. Saccaṃ vissajjaṃ karontīti visaṅkharitvā aparibhogaṃ karonti. Vikopentīti cuṇṇavicuṇṇaṃ karonti.

148. Kiñca bhiyyo – so evarūpo – pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjanadhammakilese. Naveti paccuppannarūpādīni ārabbha uppajjanadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto.

149. Evaṃ anattagarahī ca – sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu ‘‘yaṃ kiñci diṭṭhaṃ vā’’ti evaṃpabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi no hoti. Na patthiyoti nittaṇho. Taṇhā hi patthayatīti patthiyā, nāssa patthiyāti na patthiyo. Ito parañca heṭṭhā ca tattha tattha vuttanayattā uttānatthameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Mahābyūhasuttaniddesavaṇṇanā niṭṭhitā.

14. Tuvaṭakasuttaniddesavaṇṇanā

150. Cuddasame tuvaṭakasuttaniddese pucchāmi tanti idampi tasmiṃyeva mahāsamaye ‘‘kā nu kho arahattappattiyā paṭipattī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

Tattha ādipucchāgāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena pucchā vibhajitā. Ādiccabandhūti ādiccassa gottabandhu. Vivekaṃ santipadañcāti vivekañca santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano hutvāti vuttaṃ hoti.

Tisso pucchāti gaṇanaparicchedo. Adiṭṭhajotanāti yaṃ na diṭṭhaṃ na paṭividdhaṃ, tassa pākaṭakaraṇatthāya pucchā. Diṭṭhasaṃsandanāti yaṃ ñāṇacakkhunā diṭṭhaṃ, tassa ghaṭanatthāya. Vimaticchedanāti yā kaṅkhā, tassācchedanatthaṃ. Pakatiyā lakkhaṇaṃ aññātanti dhammānaṃ tathalakkhaṇaṃ pakatiyā na ñātaṃ. Adiṭṭhanti na diṭṭhaṃ. ‘‘Na niṭṭha’’ntipi pāṭho. Atulitanti tulāya tulitaṃ viya na tulitaṃ. Atīritanti tīraṇāya na tīritaṃ. Avibhūtanti na pākaṭaṃ. Avibhāvitanti paññāya na vaḍḍhitaṃ. Tassa ñāṇāyāti tassa dhammassa lakkhaṇajānanatthāya. Dassanāyāti dassanatthāya. Tulanāyāti tulanatthāya. Tīraṇāyāti tīraṇatthāya. Vibhāvanāyāti vibhāgakaraṇatthāya. Aññehi paṇḍitehīti aññehi buddhisampannehi. Saṃsayapakkhandoti sandehaṃ paviṭṭho.

Manussapucchāti manussānaṃ pucchā. Amanussapucchāti nāgasupaṇṇādīnaṃ pucchā. Gahaṭṭhāti avasesagahaṭṭhā. Pabbajitāti liṅgavasena vuttā. Nāgāti suphassādayo nāgā. Supaṇṇāti supaṇṇasaṃyuttavasena (saṃ. ni. 3.392 ādayo). Yakkhāti yakkhasaṃyuttavasena (saṃ. ni. 10.235 ādayo) ca veditabbā. Asurāti pahārādādayo. Gandhabbāti pañcasikhagandhabbaputtādayo. Mahārājānoti cattāro mahārājāno. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. So nimmitoti so bhagavatā nimmito buddho.

Vodānatthapucchāti visesadhammapucchā. Atītapucchāti atīte dhamme ārabbha pucchā. Anāgatādīsupi eseva nayo. Kusalapucchāti anavajjadhammapucchā. Akusalapucchāti sāvajjadhammapucchā. Abyākatapucchāti tadubhayaviparītadhammapucchā.

Ajjhesāmi tanti taṃ āṇāpemi. Kathayassu meti mayhaṃ kathehi. Gottañātakoti gottena ñātako. Gottabandhūti gottajjhattiko. Ekenākārenāti ekena koṭṭhāsena.

Santipadanti santisaṅkhātaṃ nibbānapadaṃ. Ye dhammā santādhigamāyāti ye satipaṭṭhānādayo dhammā nibbānapaṭilābhatthāya. Santiphusanāyāti ñāṇaphassena nibbānaphusanatthāya. Sacchikiriyāyāti paccakkhakaraṇatthāya. Mahantaṃ sīlakkhandhanti mahantaṃ sīlarāsiṃ. Samādhikkhandhādīsupi eseva nayo. Sīlakkhandhādayo lokiyalokuttarā, vimuttiñāṇadassanaṃ lokiyameva.

Tamokāyassa padālananti avijjārāsissa viddhaṃsanaṃ. Vipallāsassa bhedananti catubbidhavipallāsassa bhedanaṃ. Taṇhāsallassa abbuhananti taṇhākaṇṭakassa luñcanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa nibbāpanaṃ. Bhārassa nikkhepananti pañcakkhandhabhārassa ṭhapanaṃ. Saṃsāravaṭṭassa upacchedananti saṃsārapavattassa chedanaṃ. Santāpassa nibbāpananti kilesasantāpassa nibbuti. Pariḷāhassa paṭipassaddhinti kilesadarathassa sannisīdanaṃ. Devadevoti devānaṃ atidevo.

151. Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā disvā tathā pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena taṃ devaparisaṃ kilesappahāne niyojento ‘‘mūlaṃ papañcasaṅkhāyā’’ti ārabhitvā pañca gāthā abhāsi.

Tattha ādigāthāya tāva saṅkhepattho – papañcasaṅkhāti papañcāti saṅkhātattā papañcā eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ asmīti pavattamānañca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā uppajjeyyuṃ. Tāsaṃ vinayāya pahānāya sadā sato sikkhe upaṭṭhitassati hutvā sikkheyyāti.

Ajjhattasamuṭṭhānā vāti citte uppannā vā. Purebhattanti divābhattato purekālaṃ. Accantasaṃyogatthe upayogavacanaṃ, atthato pana bhummameva purebhatteti, esa nayo pacchābhattādīsu. Pacchābhattanti divābhattato pacchākālaṃ. Purimaṃ yāmanti rattiyā paṭhamakoṭṭhāsaṃ. Majjhimaṃ yāmanti rattiyā dutiyakoṭṭhāsaṃ. Pacchimaṃ yāmanti rattiyā tatiyakoṭṭhāsaṃ. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Vasseti cattāro vassānamāse. Hemanteti cattāro hemantamāse. Gimheti cattāro gimhānamāse. Purime vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti.

152. Evaṃ paṭhamagāthāya tāva tīhi sikkhāhi yuttaṃ desanaṃ arahattanikūṭena desetvā puna mānappahānavasena desetuṃ ‘‘yaṃ kiñcī’’ti gāthamāha. Tattha yaṃ kiñci dhammamabhijaññā ajjhattanti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ jāneyya. Atha vāpi bahiddhāti atha vā bahiddhāpi ācariyupajjhāyānaṃ vā guṇaṃ jāneyya. Na tena thāmaṃ kubbethāti tena guṇena mānaṃ na kareyya.

Satānanti santaguṇavantānaṃ. Santānanti nibbutasantānaṃ. Na vuttāti na kathitā. Nappavuttāti na vissajjitā.

153. Idānissa akaraṇavidhiṃ dassento ‘‘seyyo na tenā’’ti gāthamāha. Tassattho – tena ca mānena ‘‘seyyoha’’nti vā ‘‘nīcoha’’nti vā ‘‘sarikkhoha’’nti vāpi na maññeyya. Tehi ca uccākulīnatādīhi guṇehi phuṭṭho anekarūpehi ‘‘ahaṃ uccā kulā pabbajito’’tiādinā nayena attānaṃ vikappento na tiṭṭheyyāti.

154. Evaṃ mānappahānavasenapi desetvā idāni sabbakilesūpasamavasena desetuṃ ‘‘ajjhattamevā’’ti gāthamāha. Tattha ajjhattamevupasameti attani eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santimeseyyāti ṭhapetvā ca satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto nirattā vāti nirattā kutoyeva.

Na eseyyāti sīlabbatādīhi na maggeyya. Na gaveseyyāti na olokeyya. Na pariyeseyyāti punappunaṃ na ikkheyya.

155. Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento ‘‘majjhe yathā’’ti gāthamāha. Tassattho – yathā mahāsamuddassa upariheṭṭhimabhāgānaṃ vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa vā majjhe samuddassa ūmi no jāyati, ṭhitova so hoti avikampamāno, evaṃ anejo khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso rāgādiussadaṃ bhikkhu na kareyya kuhiñcīti.

Ubbedhenāti heṭṭhābhāgena. Gambhīroti udakapiṭṭhito paṭṭhāya caturāsītiyojanasahassāni gambhīro. ‘‘Ubbedho’’tipi pāṭho, taṃ na sundaraṃ. Heṭṭhāti antoudakaṃ. Uparīti uddhaṃudakaṃ. Majjheti vemajjhe. Na kampatīti ṭhitaṭṭhānato na calati. Na vikampatīti ito cito ca na calati. Na calatīti niccalaṃ hoti. Na vedhatīti na phandati. Nappavedhatīti na parivattati. Na sampavedhatīti na paribbhamati. Aneritoti na erito. Aghaṭṭitoti akkhobho. Acalitoti na kampito. Aluḷitoti na kalalībhūto. Tatra ūmi no jāyatīti tasmiṃ ṭhāne vīci na uppajjati.

Sattannaṃ pabbatānaṃ antarikāsūti yugandharādīnaṃ sattannaṃ pabbatānaṃ antarantarā. Sīdantarāti antamaso simbalītūlampi tesu patitapatitaṃ sīdatīti sīdā, pabbatantare jātattā antarā. ‘‘Antarasīdā’’tipi pāṭho.

156. Idāni evaṃ arahattanikūṭena desitaṃ dhammadesanaṃ abbhānumodento tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho ‘‘akittayī’’ti gāthamāha. Tattha akittayīti ācikkhi. Vivaṭacakkhūti vivaṭehi anāvaraṇehi pañcahi cakkhūhi samannāgato. Sakkhidhammanti sakāyattaṃ sayaṃ abhiññātaṃ attapaccakkhadhammaṃ. Parissayavinayanti parissayavinayanaṃ. Paṭipadaṃ vadehīti idāni paṭipattiṃ vadehi. Bhaddanteti bhaddaṃ tava atthūti bhagavantaṃ ālapanto āha. Atha vā bhaddaṃ sundaraṃ tava paṭipadaṃ vadehītipi vuttaṃ hoti. Pātimokkhaṃ atha vāpi samādhinti tameva paṭipadaṃ bhinditvā pucchati. Paṭipadanti etena vā maggaṃ pucchati. Itarehi sīlaṃ samādhiñca pucchati.

Maṃsacakkhunāpīti sasambhārikamaṃsacakkhunāpi. Dibbacakkhunāpīti dibbasadisattā dibbaṃ. Devānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavinimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājutikattāpi dibbaṃ. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu, cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu. Tena dibbacakkhunāpi vivaṭacakkhu. Idāni pañcavidhaṃ cakkhuṃ vitthārena kathetuṃ ‘‘kathaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhū’’tiādimāha. Maṃsacakkhumhi bhagavato pañcavaṇṇā saṃvijjantīti ettha sasambhārādikacakkhumhi buddhassa bhagavato pañca koṭṭhāsā paccekaṃ paccekaṃ upalabbhanti.

Nīlo ca vaṇṇoti umāpupphavaṇṇo. Pītako ca vaṇṇoti kaṇikārapupphavaṇṇo. Lohitako ca vaṇṇoti indagopakavaṇṇo. Kaṇho ca vaṇṇoti añjanavaṇṇo. Odāto ca vaṇṇoti osadhitārakavaṇṇo. Yattha ca akkhilomāni patiṭṭhitānīti yasmiṃ ṭhāne akkhilomāni patiṭṭhahitvā uṭṭhitāni. Taṃ nīlaṃ hoti sunīlanti ettha nīlanti sabbasaṅgāhakavasena vuttaṃ. Sunīlanti antaravirahitaṃ suṭṭhu nīlaṃ. Pāsādikanti pasādajanakaṃ. Dassaneyyanti dassanīyaṃ. Umāpupphasamānanti dakasītalapupphasadisaṃ. Tassa paratoti tassa samantā bāhirapasse. Pītakanti sabbasaṅgāhakaṃ. Supītakanti antaravirahitaṃ suṭṭhu pītakaṃ. Ubhayato ca akkhikūṭānīti dve ca akkhikoṭiyo. Lohitakānīti sabbasaṅgāhakavasena vuttaṃ. Sulohitakānīti apaññāyamānavivarāni suṭṭhu lohitakāni. Majjhe kaṇhanti akkhīnaṃ majjhimaṭṭhānaṃ añjanasadisaṃ kaṇhaṃ. Sukaṇhanti antaravirahitaṃ suṭṭhu kaṇhaṃ. Alūkhanti pāsādikaṃ. Siniddhanti paṇītaṃ. Bhaddāriṭṭhakasamānanti apanītatacabhaddāriṭṭhakaphalasadisaṃ. ‘‘Addāriṭṭhakasamāna’’ntipi pāḷi, tassā tintakākasadisanti attho. Odātanti sabbasaṅgāhakavasena vuttaṃ. Suodātanti antaravirahitaṃ rajatamaṇḍalasadisaṃ suṭṭhu odātaṃ. Setaṃ paṇḍaranti dvīhipi atiodātataṃ dasseti. Pākatikena maṃsacakkhunāti pakatimaṃsacakkhunā. Attabhāvapariyāpannenāti attabhāvasannissitena. Purimasucaritakammābhinibbattenāti purimesu tattha tatthuppannesu attabhāvesu kāyasucaritādikammunā uppāditena. Samantā yojanaṃ passatīti samantato catugāvutappamāṇe yojane tirokuṭṭādigataṃ rūpaṃ āvaraṇavirahitaṃ pakatimaṃsacakkhunā dakkhati.

Divā ceva rattiñcāti divasabhāge ca rattibhāge ca. Caturaṅgasamannāgatoti catūhi aṅgehi samannāgato paripuṇṇaandhakāro ālokavirahito. Sūriyo vā atthaṅgatoti sūrabhāvaṃ janayanto uṭṭhito sūriyo vigato. Kāḷapakkho ca uposathoti kāḷapakkhe cātuddasīuposathadivaso ca. Tibbo ca vanasaṇḍoti gahano ca rukkharāsi. Mahā ca kāḷamegho abbhuṭṭhitoti mahanto kāḷamegho abbhapaṭalo ca uṭṭhito hoti. Kuṭṭo vāti iṭṭhakācayo vā. Kavāṭaṃ vāti dvāravātapānādikavāṭaṃ vā. Pākāro vāti mattikādipākāro vā. Pabbato vāti paṃsupabbatādipabbato vā. Gacchaṃ vāti taruṇagacchādigacchaṃ vā. Latā vāti karavindādi latā vā. Āvaraṇaṃ rūpānaṃ dassanāyāti rūpārammaṇānaṃ dassanatthāya paṭisedhaṃ natthi. Ekañce tilaphalaṃ nimittaṃ katvāti sace ekaṃ tilabījaṃ saññāṇaṃ katvā. Tilavāhe pakkhipeyyāti dve sakaṭe tilarāsimhi khipeyya. Keci pana ‘‘vāho nāma kumbhātirekadvesakaṭa’’nti vadanti. Taññeva tilaphalaṃ uddhareyyāti taṃnimittakataṃ tilabījaṃyeva uddharitvā gaṇheyya.

Dibbena cakkhunāti idaṃ vuttatthameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhena. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati na cutiṃ, so navasattapātubhāvasassatadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, ubhayañcetaṃ buddhaputtā passanti. Tena vuttaṃ – ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ.

Tena dibbena cakkhunā visuddhena atikkantamānusakena satte passatīti manussamaṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattāva, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīne. Tabbiparīte paṇīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Tabbiparīte dubbaṇṇe, abhirūpe virūpeti attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ. Iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayamuppattikkamo – idha bhikkhu heṭṭhānirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhaṃ anubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī’’ti, athassa ‘‘idaṃ nāma katvā’’ti taṃ kammārammaṇaṃ ñāṇaṃ uppajjati. Tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavana missakavana phārusakavanādīsu satte passati mahāsampattiṃ anubhavamāne. Tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī’’ti. Athassa ‘‘idaṃ nāma katvā’’ti taṃ kammārammaṇaṃ ñāṇamuppajjati. Idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā ca imassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.

Ime vata bhontotiādīsu imeti dibbacakkhunā diṭṭhānaṃ nidassanavacanaṃ. Vatāti anusocanatthe nipāto. Bhontoti bhavanto. Duṭṭhu caritaṃ, duṭṭhuṃ vā caritaṃ kilesapūtikattāti duccaritaṃ; kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā.

Ariyānaṃ upavādakāti buddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Tattha ‘‘natthi imesaṃ samaṇadhammo, assamaṇā ete’’ti vadanto antimavatthunā upavadati. ‘‘Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā’’tiādīni vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jhānaṃ vā upavadeyya ajhānaṃ vā, ubhayathāpi ariyūpavādova hoti; atibhāriyaṃ kammaṃ, anantariyakammasadisaṃ, saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tasmā yo ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti, ukkuṭikaṃ nisīditvā ‘‘ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī’’ti khamāpetabbo. Sace pana navakataro hoti, vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ, bhante, tumhe idañcidañca avacaṃ, taṃ me khamathā’’ti khamāpetabbo. Sace so nakkhamati, disāpakkanto vā hoti, sayaṃ vā gantvā saddhivihārike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā sace vuḍḍhatarā, vuḍḍhe vuttanayeneva paṭipajjitvā ‘‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ khamatu me so āyasmā’’ti vatvā khamāpetabbo. Sammukhā akhamantepi etadeva kātabbaṃ. Sace ekacārikabhikkhu hoti, neva tassa vasanaṭṭhānaṃ na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ‘‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato anussarato vippaṭisāro hoti, kiṃ karomī’’ti vattabbaṃ. So vakkhati ‘‘tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā’’ti. Tenapi ariyassa gatadisābhimukhena añjaliṃ paggahetvā ‘‘khamathā’’ti vattabbaṃ. Yadi so parinibbuto hoti, parinibbutamañcaṭṭhānaṃ gantvā yāva sivathikaṃ gantvāpi khamāpetabbo. Evaṃ kate neva saggāvaraṇaṃ na maggāvaraṇaṃ hoti, pākatikameva hotīti.

Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ punavacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Vuttampi cetaṃ –

‘‘Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃmahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni bhikkhave, mahāsāvajjānī’’ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantarābhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgātipi vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti, tiracchānayoni hi apāyo sugatito apetattā. Na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti, so hi apāyo ceva duggati ca sukhato apetattā dukkhassa ca gatibhūtattā, na tu vinipāto, asurakāyasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi ca vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādianekappakāraṃ nirayameva dīpetīti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso – tattha sugatiggahaṇena manussagatipi saṅgayhati. Saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Iti dibbena cakkhunātiādi sabbaṃ nigamanavacanaṃ.

Evaṃ dibbena cakkhunā passatīti ayamettha saṅkhepattho – dibbacakkhuñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati. Yathākammūpagañāṇaṃ parittamahaggatātītaajjhattabahiddhārammaṇavasena pañcasu ārammaṇesu pavattati. Anāgataṃsañāṇaṃ parittamahaggataappamāṇamaggaanāgataajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattatīti.

Ākaṅkhamāno ca bhagavāti bhagavā icchamāno. Ekampi lokadhātuṃ passeyyāti ekaṃ cakkavāḷaṃ olokeyya. Sahassimpi cūḷanikanti ettha yāvatā candimasūriyā pariharanti, disā bhānti virocamānā, tāva sahassadhā loko, esā sahassicūḷanikā nāma. Cūḷanikanti khuddakaṃ. Dvisahassimpi majjhimikaṃ lokadhātunti ettha sahassacakkavāḷānaṃ sahassabhāgena gaṇetvā dasasatasahassacakkavāḷaparimāṇā dvisahassī majjhimikā lokadhātu nāma. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānañhi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhiggahaṇadivase ca mātukucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkapavattanaāyusaṅkhārossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati.

Tisahassimpi. Mahāsahassimpi lokadhātunti sahassito paṭṭhāya tatiyāti tisahassī, paṭhamasahassiṃ sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā mahantehi sahassehi gaṇitāti mahāsahassī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Gaṇakaputtatissatthero pana evamāha – ‘‘na hi tisahassimahāsahassilokadhātuyā etaṃ parimāṇaṃ. Idañhi ācariyānaṃ sajjhāyamūlakaṃ vācāya parihīnaṭṭhānaṃ, dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassimahāsahassilokadhātu nāmā’’ti. Ettāvatā hi bhagavato āṇākkhettaṃ nāma dassitaṃ. Etasmiñhi antare āṭānāṭiyaparitta- (dī. ni. 3.275 ādayo) isigiliparitta- (ma. ni. 3.133 ādayo) dhajaggaparitta- (saṃ. ni. 1.249) bojjhaṅgaparittakhandhaparitta- (a. ni. 4.67) moraparitta- (jā. 1.2.17-18) mettaparitta- (khu. pā. 9.1 ādayo; su. ni. 143 ādayo) ratanaparittānaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) āṇā pharati.

Yāvatakaṃ vā pana ākaṅkheyyāti yattakaṃ vā iccheyya. Iminā visayakkhettaṃ dassitaṃ. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ upamaṃ āharanti – koṭisatasahassacakkavāḷamhi yāva brahmalokā sāsapehi pūretvā sace koci puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ. Na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi. Tāvatakaṃ passeyyāti tattakaṃ olokeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhūti dibbacakkhukathaṃ niṭṭhāpesi.

Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhūti kenappakārena paññācakkhunā apihitacakkhu? Mahāpañño puthupaññotiādikaṃ tattha atirocati yadidaṃ paññāyāti pariyosānaṃ heṭṭhā vuttatthameva.

Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Lokaṃ volokento addasa satteti satte addakkhi. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni antonimuggāneva posiyanti. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni yāni accuggamma ṭhitāni, tāni tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivaseva pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalāni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nārūḷhāni, āharitvā pana dīpetabbānīti dīpitāni.

Yatheva hi tāni catubbidhapupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā. Yassa puggalassa udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajīyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ajja pupphanakāni ugghaṭitaññū, sve pupphanakāni vipañcitaññūti evaṃ sabbākārato ca addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgatatthāya vāsanā hoti.

Rāgacaritotiādīsu rajjanavasena ārammaṇe caraṇaṃ etassa atthīti rāgacarito. Dussanavasena ārammaṇe caraṇaṃ etassa atthīti dosacarito. Muyhanavasena ārammaṇe caraṇaṃ etassa atthīti mohacarito. Vitakkanavasena ūhanavasena ārammaṇe caraṇaṃ etassa atthīti vitakkacarito. Okappanasaddhāvasena ārammaṇe caraṇaṃ etassa atthīti saddhācarito. Ñāṇameva caraṇaṃ, ñāṇena vā caraṇaṃ, ñāṇassa vā caraṇaṃ, ñāṇato vā caraṇaṃ etassa atthīti ñāṇacarito. Rāgacaritassāti rāgussadassa rāgabahulassa. Paratopi eseva nayo.

Asubhakathaṃ kathetīti uddhumātakādidasavidhaṃ asubhapaṭisaṃyuttakathaṃ ācikkhati. Vuttañhetaṃ – ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti (a. ni. 9.1). Mettābhāvanaṃ ācikkhatīti mettābhāvanaṃ cittasinehanaṃ katheti. Vuttañhetaṃ – ‘‘mettā bhāvetabbā byāpādassa pahānāyā’’ti. Uddeseti sajjhāyane. Paripucchāyāti aṭṭhakathāya. Kālena dhammassavaneti yuttappattakāle uttari pariyattidhammassavane. Dhammasākacchāyāti aññehi saddhiṃ sākacchāya. Garusaṃvāseti garūnaṃ payirupāsane. Nivesetīti ācariyānaṃ santike patiṭṭhāpeti. Ānāpānassatiṃ ācikkhatīti ānāpānassatisampayuttakammaṭṭhānaṃ katheti. Vuttañhetaṃ – ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1). Pasādanīyaṃ nimittaṃ ācikkhatīti cūḷavedalla- (ma. ni. 1.460 ādayo) mahāvedallā- (ma. ni. 1.449 ādayo) dipasādajanakaṃ suttaṃ katheti. Buddhasubodhinti buddhassa bhagavato buddhattapaṭivedhaṃ. Dhammasudhammatanti navavidhalokuttaradhammassa svākkhātataṃ. Saṅghasuppaṭipattinti aṭṭhavidhaariyasaṅghassa suppaṭipannatādisuṭṭhupaṭipattiṃ. Sīlāni ca attanoti attano santakasīlāni ca. Ācikkhati vipassanānimittanti udayabbayādipaṭisaṃyuttaṃ katheti. Aniccākāranti hutvā abhāvākāraṃ. Dukkhākāranti udayabbayapaṭipīḷanākāraṃ. Anattākāranti avasavattanākāraṃ.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani ṭhitova, na hi tattha ṭhitassa dassanatthaṃ abhimukhe gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhanti ṭhitova cakkhunā puriso samantato janataṃ passeyya. Sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ avekkhassu upadhārayatu upaparikkhatu.

Ayaṃ panettha adhippāyo – yathā hi pabbatapādasāmantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evaṃ dhammapāsādaṃ āruyha sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ gacchanti, te eva aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304; netti. 11);

Sabbaññutaññāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Sabbaññussa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ ‘‘sabbaññutāñāṇa’’nti vattabbe ‘‘sabbaññutaññāṇa’’nti vuttaṃ. Sabbaññūti ca kamasabbaññū sakiṃsabbaññū satatasabbaññū sattisabbaññū ñātasabbaññūti pañcavidhā sabbaññuno siyuṃ. Tesu kamena sabbajānanakālāsambhavato kamasabbaññutā na hoti, sakiṃ sabbārammaṇaggahaṇābhāvato sakiṃsabbaññutā na hoti, cakkhuviññāṇādīnaṃ yathārammaṇacittasambhavato bhavaṅgacittavirodhato yuttiabhāvato ca satatasabbaññutā na hoti, parisesato sabbajānanasamatthatāya sattisabbaññutā vā siyā, viditasabbadhammattā ñātasabbaññutā vā, sattisabbaññuno sabbajānanattaṃ natthīti tampi na yujjati, ‘‘na tassa adiṭṭhamidhatthi kiñci…pe… samantacakkhū’’ti vuttattā ñātasabbaññutā eva yujjati. Evañhi sati kiccato asammohato kāraṇasiddhito āvajjanapaṭibaddhato sabbaññutameva hotīti. Tena ñāṇenāti tena sabbajānanañāṇena.

Puna aparena pariyāyena sabbaññubhāvasādhanatthaṃ ‘‘na tassā’’ti gāthamāha. Tattha na tassa addiṭṭhamidhatthi kiñcīti tassa tathāgatassa idha imasmiṃ tedhātuke loke imasmiṃ paccuppannakāle vā paññācakkhunā adiṭṭhaṃ nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ ākhyātapadaṃ, iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Gāthābandhasukhatthaṃ panettha da-kāro payutto. Atho aviññātanti ettha athoti vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ nāhosīti pāṭhaseso. Abyayabhūtassa atthi-saddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva. Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Ajānitabbanti anāgatakālikaṃ ajānitabbaṃ nāma dhammajātaṃ na bhavissati natthīti. Iminā anāgatakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesamattameva vā ettha a-kāro. Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavinimuttaṃ vā neyyaṃ jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena sabbaññutaññāṇena jāni paṭivijjhi, ettha atthi-saddena tekālikassa kālavimuttassa ca gahaṇā atthi-saddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu assāti samantacakkhu, tena yathāvuttena kāraṇena tathāgato samantacakkhu sabbaññūti vuttaṃ hoti. Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ.

Na itihitihanti ‘‘evaṃ kira āsi, evaṃ kira āsī’’ti na hoti. Na itikirāyāti ‘‘evaṃ kira eta’’nti na hoti. Na paramparāyāti paramparakathāyāpi na hoti. Na piṭakasampadāyāti amhākaṃ piṭakatantiyā saddhiṃ sametīti na hoti. Na takkahetūti takkaggāhenapi na hoti. Na ākāraparivitakkenāti ‘‘sundaramidaṃ kāraṇa’’nti evaṃ kāraṇaparivitakkenapi na hoti. Na diṭṭhinijjhānakkhantiyāti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā saddhiṃ sametītipi na hoti.

Atha vāpi samādhinti ettha samādhinti kusalacittekaggatā samādhi. Kenaṭṭhena samādhīti? Samādhānaṭṭhena. Kimidaṃ samādhānaṃ nāma? Ekārammaṇe cittacetasikānaṃ samaṃ sammā ca ādhānaṃ, ṭhapananti vuttaṃ hoti. Tasmā yassa dhammassa ānubhāvena ekārammaṇe cittacetasikā samaṃ sammā ca avikkhippamānā avippakiṇṇā ca hutvā tiṭṭhanti, idaṃ samādhānanti veditabbaṃ. Tassa kho pana samādhissa –

‘‘Lakkhaṇaṃ tu avikkhepo, vikkhepaddhaṃsanaṃ raso;

Akampanamupaṭṭhānaṃ, padaṭṭhānaṃ sukhaṃ pana’’. (paṭi. ma. aṭṭha. 1.1.3);

Samādhi anāvilaacalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Api ca sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiñhi cattārova dhammā ārammaṇaṃ ogāhanti saddhā sati samādhi paññāti. Teneva saddhā ‘‘okappanā’’ti vuttā, sati ‘‘apilāpanatā’’ti, samādhi ‘‘avaṭṭhitī’’ti, paññā ‘‘pariyogāhanā’’ti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Tenevete ‘‘oghā’’ti vuttā. Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante sukkhante puna pakatibhāveneva vuṭṭhāti, evameva akusalapakkhe cittekaggatā na balavatī hoti.

Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma. Ayaṃ pana tathāvidho vikkhepo na hotīti avikkhepo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati, ayaṃ pana evaṃ avisāhaṭamānasassa bhāvoti avisāhaṭamānasatā. Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphanditaṃ sammati vūpasammati, tasmā so ‘‘cittasamatho’’ti vuccati. Sammukhāvinayādisattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so ‘‘adhikaraṇasamatho’’ti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti vūpasammanti, tasmā taṃ ‘‘sabbasaṅkhārasamatho’’ti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi.

157. Athassa bhagavā yasmā indriyasaṃvaro sīlassa rakkhā, yasmā vā iminānukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā indriyasaṃvarato pabhuti paṭipadaṃ dassento ‘‘cakkhūhī’’tiādi āraddho. Tattha cakkhūhi neva lolassāti adiṭṭhadakkhitabbādivasena cakkhūhi lolo neva assa. Gāmakathāya āvaraye sotanti tiracchānakathāya sotaṃ āvareyya.

Cakkhuloliyenāti cakkhudvāre uppannalolavasena cakkhuloliyena. Adiṭṭhaṃ dakkhitabbanti adiṭṭhapubbaṃ rūpārammaṇaṃ passituṃ yuttaṃ. Diṭṭhaṃ samatikkamitabbanti diṭṭhapubbarūpārammaṇaṃ atikkamituṃ yuttaṃ. Ārāmena ārāmanti pupphārāmādiārāmena phalārāmādiṃ vā pupphārāmādiṃ vā. Dīghacārikanti dīghacaraṇaṃ. Anavaṭṭhitacārikanti asanniṭṭhānacaraṇaṃ. Anuyutto hoti rūpadassanāyāti rūpārammaṇadassanatthāya punappunaṃ yutto hoti.

Antaragharaṃ paviṭṭhoti ummārabbhantaraṃ paviṭṭho. Vīthiṃ paṭipannoti antaravīthiṃ otiṇṇo. Gharamukhāni olokentoti gharadvārāni avalokento. Uddhaṃ ullokentoti uparidisaṃ uddhaṃmukho hutvā vilokento.

Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – ‘‘cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭe pana pasādavatthukena cittena passati. Īdisī panesā ‘dhanunā vijjhatī’tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamettha attho’’ti. Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anuanubyañjanato pākaṭabhāvakaraṇato anubyañjananti laddhavohāraṃ hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anuppabandheyyuṃ ajjhotthareyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca na rakkhati cakkhundriyaṃ. Na cakkhundriye saṃvaraṃ āpajjatītipi vuccati. Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato manodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati.

Tatrāpi neva bhavaṅgasamaye na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so ‘‘cakkhundriye asaṃvaro’’ti vuccati. Kasmā? Yasmā tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo saṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīnipi vīthicittāni.

Saddhādeyyānīti kammañca phalañca idhalokañca paralokañca saddahitvā dinnāni. ‘‘Ayaṃ me ñātīti vā, mittoti vā, idaṃ vā paṭikarissati, idaṃ vānena katapubba’’nti vā evaṃ na dinnānīti attho. Evaṃ dinnāni hi na saddhādeyyāni nāma honti. Bhojanānīti ca desanāsīsamattametaṃ, atthato pana saddhādeyyāni bhojanāni bhuñjitvā cīvarāni pārupitvā senāsanāni sevamānā gilānapaccayabhesajjaṃ paribhuñjamānāti sabbametaṃ vuttameva hoti.

Seyyathidanti nipāto. Tassattho, katamo hoti. Naccaṃ nāma yaṃkiñci naccaṃ, taṃ maggaṃ gacchantenāpi gīvaṃ pasāretvā daṭṭhuṃ na vaṭṭati. Gītanti yaṃkiñci gītaṃ. Vāditanti yaṃkiñci vāditaṃ. Pekkhanti naṭasamajjaṃ. Akkhānanti bhāratarāmāyanādikaṃ. Yasmiṃ ṭhāne kathīyati, tattha gantumpi na vaṭṭati. Pāṇissaranti kaṃsatāḷaṃ, ‘‘pāṇitāḷa’’ntipi vadanti. Vetāḷanti ghanatāḷaṃ, ‘‘mantena matasarīruṭṭhāpana’’ntipi eke. Kumbhathūṇanti caturassaambaṇakatāḷaṃ, ‘‘kumbhasadda’’ntipi eke. Sobhanakanti naṭānaṃ abbhokkiraṇaṃ; sobhanakaraṃ vā, paṭibhānacittanti vuttaṃ hoti. Caṇḍālanti ayoguḷakīḷā, ‘‘caṇḍālānaṃ sāṇadhovanakīḷā’’tipi vadanti. Vaṃsanti veṇuṃ ussāpetvā kīḷanaṃ.

Dhovananti aṭṭhidhovanaṃ, ekaccesu kira janapadesu kālaṅkate ñātake na jhāpenti, nikhaṇitvā ṭhapenti. Atha tesaṃ pūtibhūtaṃ kāyaṃ ñatvā nīharitvā aṭṭhīni dhovitvā gandhehi makkhetvā ṭhapenti. Te nakkhattakāle ekasmiṃ ṭhāne aṭṭhīni ṭhapetvā ekasmiṃ ṭhāne surādīni ṭhapetvā rodantā paridevantā suraṃ pivanti. Vuttampi cetaṃ ‘‘atthi bhikkhave dakkhiṇesu janapadesu dhovanaṃ nāma, tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi. Atthekaṃ bhikkhave dhovanaṃ, netaṃ natthīti vadāmī’’ti (a. ni. 10.107). Ekacce pana ‘‘indajālena aṭṭhidhovanaṃ dhovana’’nti vadanti. Hatthiyuddhādīsu bhikkhuno neva hatthiādīhi saddhiṃ yujjhituṃ, na te yujjhāpetuṃ, na yujjhante daṭṭhuṃ vaṭṭati. Nibbuddhanti mallayuddhaṃ. Uyyodhikanti yattha sampahāro diyyati. Balagganti balagaṇanaṭṭhānaṃ. Senābyūhanti senāniveso, sakaṭabyūhādivasena senāya nivesanaṃ. Anīkadassananti ‘‘tayo hatthī pacchimaṃ hatthānīka’’ntiādinā (pāci. 324) nayena vuttassa anīkassa dassanaṃ.

Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭipakkhanayena veditabbāni. Yathā ca heṭṭhā javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittānīti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti, nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi ‘‘cakkhundriye saṃvaro’’ti vutto. Ito paraṃ heṭṭhā ca upari ca vuttapariyāyena attho veditabbo.

Visūkadassanāti paṭāṇīdassanato. Gāmakathāti gāmavāsīnaṃ kathā. Bāttiṃsāti dvattiṃsa. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo’’tiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu. Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃ mahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃ mahānubhāvo, meghamālo evaṃ mahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti.

Api ca annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyapūjaṃ akarimhā’’ti kathetuṃ vaṭṭati. Ñātikathādīsu pana ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā, ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā, ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetuṃ vaṭṭati. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā, ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati.

Nigamanagarajanapadakathāsupi eseva nayo. Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā, khayavayaṃ gatā’’ti evameva vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavasena na vaṭṭati. ‘‘Saddho ahosi, khayavayaṃ gato’’ti evameva vaṭṭati. Visikhākathāpi ‘‘asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavasena na vaṭṭati. ‘‘Saddhā pasannā, khayavayaṃ gatā’’icceva vaṭṭati.

Kumbhaṭṭhānakathāti udakaṭṭhānakathā, ‘‘udakatitthakathā’’tipi vuccati, kumbhadāsikathā vā. Sāpi ‘‘pāsādikā, naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayena vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ‘‘ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā’’ti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro? Sāgaradevena khatattā sāgaro, ‘‘khato me’’ti hatthamuddāya sayaṃ niveditattā samuddoti evamādikā niratthakā samuddakkhānakathā. Bhavoti vuddhi. Abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā.

Āvareyyāti āvaraṇaṃ kareyya. Nivāreyyāti ārammaṇato vāreyya. Saṃvareyyāti sammā nissesaṃ katvā vāreyya. Rakkheyyāti rakkhaṃ kareyya. Gopeyyāti saṃgopeyya. Pidaheyyāti pidahanaṃ kareyya. Pacchindeyyāti sotaṃ chindeyya.

Tena tena na tussantīti tena tena ambilādinā rasena na santosaṃ āpajjanti. Aparāparaṃ pariyesantīti uparūpari gavesanti.

158. Phassenāti rogaphassena. Bhavañca nābhijappeyyāti tassa phassassa vinodanatthāya kāmabhavādibhavañca na pattheyya. Bheravesu ca na sampavedheyyāti tassa phassassa paccayabhūtesu sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriyamanindriyavisayesu na sampavedheyya. Evaṃ paripūro indriyasaṃvaro ca vutto hoti. Purimehi vā indriyasaṃvaraṃ dassetvā iminā ‘‘araññe vasatā bheravaṃ disvā vā sutvā vā nappavedhitabba’’nti dasseti.

Ekenākārenāti ekena kāraṇena. Bhayampi bheravampi taññevāti bhayanti ca bheravanti ca khuddakampi mahantampi uttāsanimittameva. Tamevatthaṃ dassetuṃ ‘‘vuttaṃ heta’’ntiādimāha. Bhayanti tappaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ uddhaggabhāvo. Iminā padadvayena kiccato bhayaṃ dassetvā puna ‘‘cetaso ubbego utrāso’’ti sabhāvato dasseti. Ubbeggoti bhīruko, utrāsoti cittakkhobho. Jātibhayanti jātiṃ paṭicca uppannabhayaṃ. Sesesupi eseva nayo. Rājato uppannabhayaṃ rājabhayaṃ. Sesesupi eseva nayo. Attānuvādabhayanti pāpakammino attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ.

Daṇḍabhayanti āgārikassa raññā pavattitadaṇḍaṃ, anāgārikassa vinayadaṇḍaṃ paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Ūmibhayanti mahāsamudde udakaṃ orohantassa pavattabhayaṃ. Mahāsamudde kira mahindavīci nāma saṭṭhi yojanāni uggacchati, taraṅgavīci nāma paṇṇāsa yojanāni, rohaṇavīci nāma cattālīsa yojanāni uggacchati. Evarūpā ūmiyo paṭicca pavattaṃ ūmibhayaṃ. Kumbhīlato pavattaṃ bhayaṃ kumbhīlabhayaṃ. Udakāvaṭṭato bhayaṃ āvaṭṭabhayaṃ. Susukā vuccati caṇḍamaccho, tato bhayaṃ susukābhayaṃ. Ājīvikabhayanti jīvitavuttito bhayaṃ ājīvikabhayaṃ. Asilokabhayanti garahato bhayaṃ.

159. Laddhā na sannidhiṃ kayirāti etesaṃ annādīnaṃ yaṃkiñci dhammena labhitvā ‘‘araññe ca senāsane vasatā dullabha’’nti cintetvā sannidhiṃ na kareyya.

Odanoti sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattannaṃ dhaññānaṃ dhaññānulomānañca taṇḍulehi nibbatto. Kummāsoti yavehi nibbatto. Sattūti sāliādīhi katasattu. Maccho dakasambhavo. Maṃsaṃ pākaṭameva. Ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahu paṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Kosambapānanti kosambaphalehi katapānaṃ. Kolapānanti kolaphalehi katapānaṃ. Badarapānanti mahākolaphalehi ambapānaṃ viya katapānaṃ. Imāni ekādasa pānāni, tānipi ādiccapākāni vaṭṭanti.

Ghatapānanti sappipānaṃ. Telapānanti tilatelādīnaṃ pānaṃ. Payopānanti khīrapānaṃ. Yāgupānanti sītalādiyāgupānaṃ. Rasapānanti sākādirasapānaṃ. Piṭṭhakhajjakanti sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīnaṃ piṭṭhehi kataṃ piṭṭhakhajjakaṃ. Pūvakhajjakampi etehiyeva kataṃ. Mūlakhajjakanti mūlakamūlaṃ khārakamūlaṃ cuccumūlanti evamādi. Tacakhajjakanti ucchutacādayo. Pattakhajjakanti nimbapaṇṇakuṭajapaṇṇapaṭolapaṇṇasulasapaṇṇādayo. Pupphakhajjakanti mūlakapupphakhārakapupphasetavaraṇasigguuppalapadumakādayo. Phalakhajjakanti panasalabujatālanāḷikeraambāṭakatintiṇikamātuluṅgakapiṭṭhaphalaalābukumbhaṇḍaphussa- phalatimbarūsakatilavātiṅgaṇacocamocamadhukādīnaṃ phalānaṃ khajjakaṃ.

Na kuhanāyāti na vimhāpanāya. Na lapanāyāti paccayatthaṃ na lapanāya. Vihāraṃ āgate manusse disvā ‘‘kimatthāya bhonto āgatā’’ti bhikkhū nimantetunti. ‘‘Yadi evaṃ gacchatha, ahaṃ pacchato gahetvā āgacchāmī’’ti evaṃ na lapanāya. Atha vā attānaṃ upanetvā ‘‘ahaṃ tisso, mayi rājā pasanno, mayi asuko rājā asuko ca rājamahāmatto pasanno’’ti evaṃ na lapanāya. Na nemittikatāyāti yena kenaci paresaṃ paccayadānasaññājanakena kāyavacīkammena na nemittikatāya. Na nippesikatāyāti yā paresaṃ akkosanādikiriyā yasmā veḷupesikā viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ nipisitvā gandhamagganā viya paraguṇe nipisitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā ‘‘nippesikatā’’ti vuccati. Na evarūpāya nippesikatāya. Na lābhena lābhaṃ nijigīsanatāyāti ettha nijigīsanatāti magganā, aññato laddhañhi aññattha haraṇavasena lābhena lābhamagganā nāma hoti. Na evarūpāya lābhena lābhamagganāya.

Na dārudānenāti na paccayahetukena dārudānena vihāre uṭṭhitañhi araññato vā āharitvā rakkhitagopitadāruṃ ‘‘evaṃ me paccayaṃ dassantī’’ti upaṭṭhākānaṃ dātuṃ na vaṭṭati. Evañhi jīvikaṃ kappento anesanāya micchājīvena jīvati, so diṭṭheva dhamme garahaṃ pāpuṇāti, samparāye ca apāyaparipūrako hoti. Attano puggalikaṃ dāruṃ kusalaṅgahatthāya dadanto kuladūsakadukkaṭaṃ āpajjati, parapuggalikaṃ theyyacittena dadanto bhaṇḍagghena kāretabbo. Saṅghikepi eseva nayo. Sace pana taṃ issaratāya deti, garubhaṇḍavissajjanaṃ āpajjati. Kataraṃ pana dāru garubhaṇḍaṃ hoti, kataraṃ na hotīti? Yaṃ tāva aropimaṃ sayaṃjātaṃ, taṃ saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, tato paraṃ na garubhaṇḍaṃ. Ropimaṭṭhāne ca sabbena sabbaṃ garubhaṇḍaṃ, pamāṇato sūcidaṇḍakappamāṇaṃ garubhaṇḍaṃ.

Na veḷudānenātiādīsupi na veḷudānenāti na paccayahetukena veḷudānenātiādi sabbaṃ na dārudānenāti ettha vuttanayeneva veditabbaṃ. Veḷu pana pamāṇato telanāḷippamāṇo garubhaṇḍaṃ, na tato heṭṭhā. Manussā vihāraṃ gantvā veḷuṃ yācanti, bhikkhū ‘‘saṅghiko’’ti dātuṃ na visahanti, manussā punappunaṃ yācanti vā tajjenti vā, tadā bhikkhūhi ‘‘daṇḍakammaṃ katvā gaṇhathā’’ti vattuṃ vaṭṭati, veḷudānaṃ nāma na hoti. Sace te daṇḍakammatthāya vāsipharasuādīni vā khādanīyaṃ vā bhojanīyaṃ vā denti, gahetuṃ na vaṭṭati.

Vinayaṭṭhakathāyaṃ pana ‘‘daḍḍhagehā manussā gaṇhitvā gacchantā na vāretabbā’’ti vuttaṃ. Sace saṅghassa veḷugumbe veḷudūsikā uppajjati, taṃ akoṭṭāpentānaṃ veḷu nassati. ‘‘Kiṃ kātabba’’nti bhikkhācāre manussānaṃ ācikkhitabbaṃ. Sace koṭṭetuṃ na icchanti, ‘‘samaṃ bhāgaṃ labhissathā’’ti vattabbā. Na icchantiyeva, ‘‘dve koṭṭhāse labhissathā’’ti vattabbā. Evampi anicchantesu naṭṭhena attho natthi, ‘‘tumhākaṃ khaṇe sati daṇḍakammaṃ karissatha, koṭṭetvā gaṇhathā’’ti vattabbā, veḷudānaṃ nāma na hoti. Veḷugumbe aggimhi uṭṭhitepi udakena vuyhamānaveḷūsupi eseva nayo.

Pattadāne garubhaṇḍatāya ayaṃ vinicchayo – pattampi hi yattha vikkāyati, gandhakārādayo gandhapaliveṭhanādīnaṃ atthāya gaṇhanti, tādise dullabhaṭṭhāneyeva garubhaṇḍaṃ hoti. Esa tāva kiṃsukapattakaṇṇapiḷandhanatālapattādīsu vinicchayo. Tālapaṇṇampi imasmiṃyeva ṭhāne kathetabbaṃ – tālapaṇṇampi hi sayaṃjāte tālavane saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, na tato paraṃ, ropimatālesu sabbampi garubhaṇḍaṃ, tassa pamāṇaṃ heṭṭhimakoṭiyā aṭṭhaṅgulappamāṇopi rittapotthako. Tiṇampi ettheva pakkhipitvā kathetabbaṃ. Yattha pana tiṇaṃ natthi, tattha tālanāḷikerapaṇṇādīhipi chādenti. Tasmā tānipi tiṇeneva saṅgahitāni. Iti muñjapalālādīsu yaṃkiñci muṭṭhippamāṇaṃ tiṇaṃ. Nāḷikerapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tattha jātaṃ vā bahiārāme saṅghassa tiṇavatthumhi jātatiṇaṃ vā rakkhitagopitaṃ vā garubhaṇḍaṃ hoti. Taṃ pana saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Heṭṭhā vuttadāruveḷūsupi eseva nayo.

Pupphadāne ‘‘ettakesu rukkhesu pupphāni vissajjitvā yāgubhattatthāya upanentu, ettakesu senāsanapaṭisaṅkharaṇe upanentū’’ti evaṃ niyamitaṭṭhāneyeva pupphāni garubhaṇḍāni honti. Yadi sāmaṇerā pupphāni ocinitvā rāsiṃ karonti, pañcaṅgasamannāgato pupphabhājako bhikkhu bhikkhusaṅghaṃ gaṇetvā koṭṭhāse karoti. So sampattaparisāya saṅghaṃ anāpucchitvāva dātuṃ labhati. Asammatena pana āpucchitvā dātabbaṃ. Bhikkhuno pana kassa pupphāni dātuṃ labbhati, kassa na labbhatīti? Mātāpitūnaṃ gehaṃ haritvāpi gehato pakkosāpetvāpi ‘‘vatthupūjaṃ karothā’’ti dātuṃ labbhati, piḷandhanatthāya na labbhati. Sesañātīnaṃ pana haritvā na dātabbaṃ, pakkosāpetvā pūjanatthāya dātabbaṃ. Sesajanassa pūjanaṭṭhānaṃ sampattassa apaccāsīsantena dātabbaṃ, pupphadānaṃ nāma na hoti.

Vihāre bahūni pupphāni pupphanti, bhikkhunā piṇḍāya carantena manusse disvā ‘‘vihāre bahūni pupphāni pūjethā’’ti vattabbaṃ, vacanamatte doso natthi, ‘‘manussā khādanīyabhojanīyaṃ ādāya āgamissantī’’ti cittena pana na vattabbaṃ. Sace vadati, khādanīyabhojanīyaṃ na paribhuñjitabbaṃ. Manussā attano dhammatāya ‘‘vihāre pupphāni atthī’’ti pucchitvā ‘‘asukadivase vihāraṃ āgamissāma, sāmaṇerānaṃ pupphāni ocinituṃ mā dethā’’ti vadanti. Bhikkhu sāmaṇerānaṃ kathetuṃ pamuṭṭho, sāmaṇerehi pupphāni ocitāni, manussā bhikkhuṃ upasaṅkamitvā mayaṃ tumhākaṃ asukadivase evaṃ ārocayimha ‘‘sāmaṇerānaṃ pupphāni ocinituṃ mā dethā’’ti, kasmā na vārayitthāti? ‘‘Sati me pamuṭṭhā, pupphāni ocinitamattāneva, na tāva pūjā katā’’ti vattabbaṃ, ‘‘gaṇhatha pūjethā’’ti na vattabbaṃ. Sace vadati, āmisaṃ na paribhuñjitabbaṃ. Aparo bhikkhu sāmaṇerānaṃ ācikkhati ‘‘asukagāmavāsino ‘pupphāni mā ocinitthā’ti āhaṃsū’’ti manussāpi āmisaṃ āharitvā dānaṃ datvā vadanti ‘‘amhākaṃ manussā na bahukā, sāmaṇere amhehi saha pupphāni ocinituṃ āṇāpethā’’ti. ‘‘Sāmaṇerehi bhikkhā laddhā. Ye bhikkhācāraṃ na gacchanti, te sayameva jānissanti upāsakā’’ti vattabbaṃ. Ettakaṃ nayaṃ labhitvā sāmaṇere putte vā bhātike vā katvā pupphāni ocināpetuṃ doso natthi, pupphadānaṃ nāma na hoti.

Phaladāne phalampi pupphaṃ viya niyamitameva garubhaṇḍaṃ hoti. Vihāre bahukasmiṃ phalāphale sati aphāsukamanussā āgantvā yācanti, bhikkhū ‘‘saṅghika’’nti dātuṃ na ussahanti, manussā vippaṭisārino akkosanti paribhāsanti, tattha kiṃ kātabbanti? Phalehi vā rukkhehi vā paricchinditvā kathikā kātabbā ‘‘asuke ca rukkhe asuke ca rukkhe ettakāni phalāni gaṇhantā, ettakesu vā rukkhesu phalāni gaṇhantā na vāretabbā’’ti. Corā vā issarā vā balakkārena gaṇhantā na vāretabbā. Kuddhā hi te sakalavihārampi nāseyyuṃ, ādīnavo pana kathetabboti.

Sinānadāne sinānacuṇṇāni koṭṭitāni na garubhaṇḍāni, akoṭṭito rukkhe ṭhitova rukkhataco garubhaṇḍaṃ, cuṇṇaṃ pana agilānassa rajananipakkaṃ vaṭṭati. Gilānassa yaṃkiñci cuṇṇaṃ dātuṃ vaṭṭatiyeva.

Na cuṇṇadānenāti vuttanayena sirīsacuṇṇādīnaṃ dānena. Mattikādānemattikā hi yattha dullabhā hoti, tattheva garubhaṇḍaṃ. Sāpi heṭṭhimakoṭiyā tiṃsapalaguḷapiṇḍappamāṇāva, tato heṭṭhā na garubhaṇḍanti.

Dantakaṭṭhadāne dantakaṭṭhaṃ acchinnakameva garubhaṇḍaṃ. Yesaṃ sāmaṇerānaṃ saṅghato dantakaṭṭhavāro pāpuṇāti, te attano ācariyupajjhāyānaṃ pāṭiyekkaṃ dātuṃ na labhanti. Yehi pana ‘‘ettakāni dantakaṭṭhāni āharitabbānī’’ti paricchinditvā vārā gahitā, te atirekāni ācariyupajjhāyānaṃ dātuṃ labhanti. Ekena bhikkhunā dantakaṭṭhamāḷakato bahūni dantakaṭṭhāni na gahetabbāni, devasikaṃ ekekameva gahetabbaṃ. Pāṭiyekkaṃ vasantenāpi bhikkhusaṅghaṃ gaṇayitvā yattakāni attano pāpuṇanti, tattakāneva gahetvā gantabbaṃ. Antarā āgantukesu vā āgatesu disaṃ vā pakkamantesu āharitvā gahitaṭṭhāneyeva ṭhapetabbāni. Na mukhodakadānenāti na mukhadhovanaudakadānena.

Na cāṭukamyatāyātiādīsu cāṭukamyatā vuccati attānaṃ dāsaṃ viya nīcaṭṭhāne ṭhapetvā parassa khalitavacanampi saṇṭhapetvā piyakāmatāya paggayhavacanaṃ. Na muggasūpyatāyāti na muggasūpasamānatāya. Muggasūpasamānatāti saccālikena jīvikaṃ kappanatāya etaṃ adhivacanaṃ. Yathā hi muggasūpe paccante bahū muggā pākaṃ gacchanti thokā na gacchanti, evameva saccālikena jīvikakappake puggale bahu alikaṃ hoti, appakaṃ saccaṃ. Yathā vā muggasūpassa apavisanaṭṭhānaṃ nāma natthi, evameva saccālikavuttino puggalassa appatiṭṭhānaṃ nāma natthi. Siṅghāṭakaṃ viya icchiticchitaṭṭhānassa patiṭṭhāti. Tenassa sā musāvāditā ‘‘muggasūpyatā’’ti vuttā. Na pāribhaṭyatāyāti na paribhaṭakammabhāvena. Paribhaṭassa hi kammaṃ pāribhaṭyaṃ, tassa bhāvo pāribhaṭyatā, alaṅkārakaraṇādīhi dārakakīḷāpanassetaṃ adhivacanaṃ. Na pīṭhamaddikatāyāti na sahasā gharaṃ pavisitvā pīṭhake nisīdanakatāya.

Na vatthuvijjāyātiādīsu vatthuvijjā nāma gāmanigamanagarādīnaṃ suniviṭṭhadunniviṭṭhajānanasatthaṃ. Tiracchānavijjā nāma aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā aṅgasatthanimittādikā avasesavijjā. Aṅgavijjā nāma itthipurisānaṃ subhagadubbhagalakkhaṇajānanaṃ. Nakkhattavijjā nāma nakkhattānaṃ yogajānanasatthaṃ.

Na dūtagamanenāti na dūteyyaṃ katvā gamanena. Na pahiṇagamanenāti na gihīnaṃ sāsanaṃ gahetvā gharā gharaṃ pahitassa gamanena. Na jaṅghapesaniyenāti gāmantaradesantarādīsu tesaṃ tesaṃ gihīnaṃ sāsanapaṭisāsanaṃ haraṇena. Idañhi jaṅghapesaniyaṃ nāma attano mātāpitūnaṃ, ye cāssa mātāpitaro upaṭṭhahanti, tesaṃ sāsanaṃ gahetvā katthaci gamanavasena vaṭṭati. Cetiyassa vā saṅghassa vā attano vā kammaṃ karontānaṃ vaḍḍhakīnampi sāsanaṃ harituṃ vaṭṭati. Manussā ‘‘dānaṃ dassāma, pūjaṃ karissāma, bhikkhusaṅghassa ācikkhathā’’ti ca vadanti; ‘‘asukattherassa nāma dethā’’ti piṇḍapātaṃ vā bhesajjaṃ vā cīvaraṃ vā denti, ‘‘vihāre pūjaṃ karothā’’ti mālāgandhavilepanādīni vā dhajapaṭākādīni vā niyyātenti. Sabbaṃ harituṃ vaṭṭati, jaṅghapesaniyaṃ nāma na hoti. Sesasāsanaṃ gahetvā gacchantassa padavāre padavāre doso.

Na vejjakammenāti na vejjena hutvā kāyatikicchanādibhesajjakaraṇena. Bhesajjaṃ pana pañcannaṃ sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati. Mātāpitūnaṃ tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassāti etesaṃ pañcannampi kātuṃ vaṭṭati. Jeṭṭhabhātu, kaniṭṭhabhātu, jeṭṭhabhaginiyā, kaniṭṭhabhaginiyā, cūḷamātuyā, mahāmātuyā, cūḷapituno, mahāpituno, pitucchāya, mātucchāyāti etesaṃ pana dasannampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace nappahoti, attano santakaṃ tāvakālikaṃ dātabbaṃ. Etesaṃ puttaparamparā yāva sattamā kulaparivaṭṭā, tāva cattāro paccaye āharāpentassa akataviññatti vā, bhesajjaṃ karontassa vejjakammaṃ vā, kuladūsakāpatti vā na hoti.

Na piṇḍapaṭipiṇḍakenāti ettha piṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitūnaṃ tadupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassa sampattassa dāmarikacorassa issarassāpi dātabbo. Etesaṃ datvā pacchā laddhampi piṇḍapaṭipiṇḍaṃ nāma na hoti. Na dānānuppadānenāti attano dinnakānaṃ na puna dānena. Dhammenāti dhammena uppannaṃ. Samenāti kāyasucaritādinā. Laddhāti kāyena laddhā. Labhitvāti cittena pāpuṇitvā. Adhigantvāti sampāpuṇitvā. Vinditvāti ñāṇena vinditvā. Paṭilabhitvāti punappunaṃ labhitvā.

Annasannidhinti ettha duvidhā annakathā vinayavasena ca sallekhavasena ca. Vinayavasena tāva yaṃkiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikārakaṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ ṭhapāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti.

Pānasannidhimhipi eseva nayo. Ettha pānaṃ nāma ambapānādīni aṭṭha pānāni, yāni ce tesaṃ anulomāni.

Vatthasannidhintiādimhi anadhiṭṭhitāvikappitaṃ sannidhi ca hoti sallekhañca kopeti. Ayaṃ pariyāya kathāva, nippariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte satiyā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhena tato parampi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati. ‘‘Imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī’’ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca vikopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkīti netaṃ pabbajitassa yānaṃ. Upāhanā pana pabbajitassa yānaṃyeva. Ekabhikkhussa hi eko araññatthāya, ekā dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo, ‘‘imasmiṃ jiṇṇe aññaṃ kuto labhissāmī’’ti hi ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca vikopeti.

Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko gabbhe eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti, tato uttari labhitvā aññassa bhikkhuno vā gaṇassa vā dātabbo, adātuṃ na vaṭṭati, sannidhi ceva hoti, sallekhañca kopeti.

Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandho vaṭṭati. Tena gandhena tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbo. Dvāre pañcaṅgulagharadhūpanādīsu vā upanetabbo. ‘‘Puna roge sati bhavissatī’’ti ṭhapetuṃ na vaṭṭati, gandhasannidhi ca hoti, sallekhañca kopeti.

Āmisanti annādivuttāvasesaṃva daṭṭhabbaṃ. Seyyathidaṃ – idhekacco bhikkhu ‘‘tathārūpe kāle upakārāya bhavissantī’’ti tilataṇḍulamuggamāsanāḷikeraloṇamacchamaṃsavallūrasappitelaguḷa- bhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā bhuñjitvā ‘‘sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukakulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā’’ti peseti. Bhikkhūhi ‘‘kiṃ, bhante, gāmaṃ pavisathā’’ti vuttepi ‘‘duppaveso āvuso idāni gāmo’’ti vadati. Te ‘‘hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā’’ti gacchanti. Atha sāmaṇeropi dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpaṃ manāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpaṃ manāpaṃ gīvāyāmakaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu ‘‘muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvika’’nti. Evarūpo āmisasannidhi nāma hoti.

Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi eko guḷapiṇḍo catubhāgamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakampi āmisapaṭisanthāraṃ alabhantā jīvitāpi voropeyyuṃ, tasmā sacepi ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassāpi sannidhi nāma natthi.

160. Jhāyī na pādalolassāti jhānābhirato ca na ca pādalolo assa. Virame kukkuccā nappamajjeyyāti hatthakukkuccādikukkuccaṃ vinodeyya, sakkaccakāritāya cettha nappamajjeyya.

Ekattamanuyuttoti ekībhāvaṃ anuyutto. Paramatthagarukoti uttamatthagaruko. ‘‘Sakatthagaruko’’ti vā pāṭho.

Paṭisallānārāmoti āramaṇaṃ ārāmo, tato tato ārammaṇato paṭisaṃharitvā ekībhāve paṭisallāne ārāmo yassa so paṭisallānārāmo. Assāti bhaveyya. Tasmiṃ ratoti paṭisallānarato. Etehi sīlesu paripūrakāritaṃ dasseti. Taṃ kissa hetu? Sīlavipannassa ekaggatāpi na sampajjati. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ.

Anirākatajjhānoti bahi anihatajjhāno avināsitajjhāno vā. Nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. ‘‘Thambhaṃ niraṃkatvā nivātavuttī’’tiādīsu (su. ni. 328) cassa payogo daṭṭhabbo. Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto. Sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge (visuddhi. 2.741 ādayo, 849 ādayo) vitthāritā. Byūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu ‘‘brūhetā suññāgārāna’’nti veditabbo. Ekabhūmakādibhede pāsāde kurumānopi suññāgārānaṃ brūhetāti daṭṭhabbo.

Sakkaccakārītiādīsu dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakāritāvasena sakkaccakārī. Assāti bhaveyya. Satatabhāvo sātaccaṃ, sātaccakāritāvasena sātaccakārī. Nirantarakāritāya aṭṭhitakārī. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati, evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So ‘‘asātaccakārī, ṭhitakārī’’ti vuccati. Yo pana evaṃ na hoti, so aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa atthitāya na olīnavuttiko. Anikkhittacchandoti kusalakiriyāya vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropako, anosakkitamānasoti attho.

Appaṭivānīti anivattanaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti satiyā avippavāso.

161. Tandiṃ māyaṃ hassaṃ khiḍḍanti ālasiyañca māyañca hassañca kāyikaṃ vācasikaṃ khiḍḍañca. Savibhūsanti saddhiṃ vibhūsāya.

Rattindivaṃ chakoṭṭhāsaṃ karitvāti purimayāmamajjhimayāmapacchimayāmavasena rattiṃ tayo tathā divāti chabbidhaṃ koṭṭhāsaṃ katvā. Pañcakoṭṭhāsaṃ paṭijaggeyyāti rattiṃ majjhimayāmaṃ vissajjetvā avasesapañcakoṭṭhāsesu na niddaṃ okkameyya. Ekakoṭṭhāsaṃ nipajjeyyāti ekaṃ majjhimayāmakoṭṭhāsaṃ sato sampajāno nipajjitvā niddaṃ okkameyya.

Idha bhikkhu divasampi pubbaṇhe majjhanhe sāyanheti tayopi divasakoṭṭhāsā gahitā. Caṅkamena nisajjāyāti sakalaṃ divasaṃ iminā iriyāpathadvayeneva viharanto cittassa āvaraṇato āvaraṇīyehi dhammehi pañcahi nīvaraṇehi sabbākusaladhammehi vā. Cittaṃ parisodheyyāti tehi dhammehi cittaṃ visodheyya. Ṭhānaṃ panettha kiñcāpi na gahitaṃ, caṅkamanisajjāsannissitaṃ pana katvā gahetabbameva. Paṭhamaṃ yāmanti sakalasmimpi paṭhamayāme.

Seyyanti ettha kāmabhogīseyyā petaseyyā sīhaseyyā tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī’’ti (a. ni. 1.4246) ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭaghaṭṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. ‘‘Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na utrasto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsu hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tena vuttaṃ – ‘‘pāde pādaṃ accādhāyā’’ti. Sato sampajānoti satiyā ceva sampajānapaññāya ca samannāgato hutvā. Iminā supariggāhakaṃ satisampajaññaṃ kathitaṃ. Uṭṭhānasaññaṃ manasikaritvāti ‘‘asukavelāya nāma uṭṭhahissāmī’’ti evaṃ uṭṭhānavelāparicchedakaṃ uṭṭhānasaññaṃ citte ṭhapetvā. Evaṃ katvā nipanno hi yathāparicchinnakāleyeva uṭṭhāti.

Vīriyindriyaniddese cetasikoti idaṃ vīriyassa niyamato cetasikabhāvadīpanatthaṃ vuttaṃ, idañhi vīriyaṃ ‘‘yadapi, bhikkhave, kāyikaṃ vīriyaṃ, tadapi vīriyasambojjhaṅgo, yadapi cetasikaṃ vīriyaṃ, tadapi vīriyasambojjhaṅgoti. Itihidaṃ uddesaṃ gacchatī’’ti evamādīsu suttesu (saṃ. ni. 5.233) caṅkamādīni karontassa uppajjanatāya kāyikanti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti dīpetuṃ ‘‘cetasiko’’ti vuttaṃ. Vīriyārambhoti vīriyasaṅkhāto ārambho. Ayañhi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāyaṃ vikopaneti anekesu atthesu āgato.

‘‘Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo’’ti. (su. ni. 749) –

Ettha hi kammaṃ ārambhoti āgataṃ. ‘‘Ārambhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. ‘‘Mahāyaññā mahārambhā, na te honti mahapphalā’’ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. ‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185; kathā. 333; netti. 29; peṭako. 38; mi. pa. 5.1.4) ettha vīriyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī’’ti (ma. ni. 2.51) ettha hiṃsā. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tenāha ‘‘vīriyārambhoti vīriyasaṅkhāto ārambho’’ti. Vīriyañhi ārambhanavasena ārambhoti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo. Vāyamanavasena vāyāmo. Ussahanavasena ussāho. Adhimattussahanavasena ussoḷhī. Thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā pavattanavasena kusalasantānaṃ dhāretīti dhiti.

Aparo nayo – nikkamo ceso kāmānaṃ panudanāya. Parakkamo ceso bandhanacchedāya. Uyyāmo ceso oghassa nittharaṇāya. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Thāmo ceso palighugghāṭanatāya. Dhiti ceso aṭṭhitakāritāyāti.

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’ti (a. ni. 2.5) evaṃ pavattikāle asithilaparakkamavasena asithilaparakkamatā, thiraparakkamo daḷhaparakkamoti attho. Yasmā panetaṃ vīriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na otāreti na vissajjeti, anosakkitamānasataṃ āvahati, tasmā ‘‘anikkhittacchandatā anikkhittadhuratā’’ti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ ‘‘gaṇhathā’’ti vadanti, so jāṇunā bhūmiṃ uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ na deti, evameva vīriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ na nikkhipati paggaṇhāti, tasmā ‘‘dhurasampaggāho’’ti vuttaṃ. Paggahalakkhaṇe indaṭṭhaṃ kāretīti vīriyindriyaṃ. Kosajje na kampatīti vīriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo.

Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ, ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

Vañcanikā cariyāti vañcanikā kiriyā. Mā maṃ jaññāti vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti, amhākaṃ pana vītikkamaṭṭhānaṃ nāma natthīti upasanto viya bhāsati. Kāyena parakkamatīti ‘‘mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū’’ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti māyā, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato ati assarati etāya sattoti accasarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. ‘‘Nāhaṃ evaṃ karomī’’ti pāpānaṃ nikkhipanato nikiraṇā. ‘‘Nāhaṃ evaṃ karomī’’ti parivajjanato pariharaṇā. Kāyādīhi saṃvaraṇato gūhanā. Sabbato bhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādiyatīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttānaṃ katvā dassetīti anuttānīkammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapāpapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati. Yāya samannāgato puggalo bhasmāpaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikāya paliveṭhitaṃ viya ca satthaṃ hoti. Ativelaṃ dantavidaṃsakaṃ hasatīti pamāṇātikkantaṃ dantaṃ vivaritvā paresaṃ dassetvā hāsaṃ somanassaṃ uppādetvā hasati.

Kāyikā ca khiḍḍāti kāyena pavattā kīḷā. Eseva nayo vācasikāyapi. Hatthīhipi kīḷantīti hatthīhi kīḷitatthāya purato dhāvanaādhāvanapiṭṭhanisīdanādikīṭṭhāya kīḷanti. Eseva nayo assarathesupi. Aṭṭhapadepi kīḷantīti ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ, tasmiṃ aṭṭhapade. Dasapadepi eseva nayo. Ākāsepīti aṭṭhapadadasapadesu viya ākāseyeva kīḷanti. Parihārapathepīti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha pariharitabbapathaṃ pariharantā kīḷanti. Santikāyapi kīḷantīti santikakīḷāya kīḷanti, ekajjhaṃ ṭhapitā sāriyo vā pāsāṇasakkharāyo vā acālentā nakheneva apanenti ca upanenti ca. Sace tattha kāci calati, parājayo hotīti.

Khalikāyāti jūtaphalake pāsakakīḷāya kīḷanti. Ghaṭikāyāti ghaṭikā vuccati dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷā, tāya kīḷanti. Salākahatthenāti lākhāya vā mañjaṭṭhiyā vā piṭṭhodakena vā salākahatthaṃ temetvā ‘‘kiṃ hotū’’ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpāni dassentā kīḷanti. Akkhenāti guḷena. Paṅkacīrenāti paṅkacīraṃ vuccati paṇṇanāḷikā, taṃ dhamantā kīḷanti. Vaṅkakenāti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena. Mokkhacikāyāti samparivattakakīḷāya, ākāse vā daṇḍaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattantā kīḷantīti vuttaṃ hoti. Ciṅgulakenāti ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ, tena kīḷanti. Pattāḷhakenāti pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālikādīni minantā kīḷanti. Rathakenāti khuddakarathena. Dhanukenāti khuddakadhanunā. Akkharikāyāti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā, tāya kīḷanti. Manesikāyāti manesikā vuccati manasā cintitajānanakīḷā, tāya kīḷanti. Yathāvajjenāti yathāvajjaṃ vuccati kāṇakuṇikhujjādīnaṃ yaṃ yaṃ vajjaṃ, taṃ taṃ payojetvā dassanakīḷā, tāya kīḷanti. Mukhabherikanti mukhasaddena bherī viya vādanaṃ. Mukhālambaranti mukhānulittabherisaddakaraṇaṃ. Mukhaḍiṇḍimakanti mukhena pahatabherisaddakaraṇaṃ. Mukhavalimakanti oṭṭhamaṃsaṃ jimhaṃ katvā saddakaraṇaṃ. ‘‘Mukhatalika’’ntipi pāṭho, mukhaṃ parivattetvā dhamanaṃ. Mukhabheruḷakanti mukhena bherivādanaṃ. Nāṭakanti abhinayaṃ dassetvā uggaṇhāpanaṃ. ‘‘Naṭṭaka’’ntipi pāṭho. Lāpanti ukkuṭṭhitakaraṇaṃ. Gītanti gāyanaṃ. Davakammanti hassakīḷākaraṇaṃ. Ayaṃ vācasikā khiḍḍāti ayaṃ kīḷā vācāya jātā vacīdvāre uppannā.

Kesā ca massu cātiādīsu kesānaṃ kattarikāya ṭhānātirittāni akatvā kattarikāya chedanaṃ massūnaṃ dāṭhikaṃ ṭhapetvā kappāsanañca ekatovaṇḍikādimālā ca mūlagandhādigandhā ca chavikaraṇavilepanā ca. Gīvādīsu piḷandhanaābharaṇā ca sīse paṭimuñcanapasādhanapiḷandhanā ca sarīranivāsanavicitravatthā ca saṃvelliyabandhanapasādhanañca. ‘‘Parāsana’’ntipi pāṭho. Sīsaveṭhanapaṭasaṅkhātaveṭhanañca.

Ucchādanādīsu mātukucchito nikkhantadārakānaṃ sarīragandho dvādasamattavassakāle nassati, tesaṃ sarīragandhaharaṇatthāya gandhacuṇṇādīhi ucchādenti, evarūpaṃ ucchādanaṃ na vaṭṭati. Puññavante pana dārake ūrūsu nipajjāpetvā telena makkhetvā hatthapādaūrunābhiādīnaṃ saṇṭhānasampādanatthaṃ parimaddanti, evarūpaṃ parimaddanaṃ na vaṭṭati.

Nhāpananti tesaṃyeva dārakānaṃ gandhādīhi nhāpanaṃ. Sambāhananti mahāmallānaṃ viya hatthapāde muggarādīhi paharitvā bāhuvaḍḍhanaṃ. Ādāsanti yaṃkiñci ādāsaṃ pariharituṃ na vaṭṭati. Añjanaṃ alaṅkārañjanameva. Mālāti baddhamālā vā abaddhamālā vā. Vilepananti yaṃkiñci chavirāgakaraṇaṃ. Mukhacuṇṇakaṃ mukhalepananti mukhe kāḷapīḷakādīnaṃ haraṇatthāya mattikākakkaṃ denti. Tena lohite calite sāsapakakkaṃ denti, tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati.

Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati. Apare sikhaṃ bandhitvā vicaranti, suvaṇṇacīrakamuttāvaḷiādīhi ca taṃ parikkhipanti, taṃ sabbaṃ na vaṭṭati. Apare catuhatthadaṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍakaṃ gahetvā vicaranti, tathā itthipurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmapasse olaggenti, apare anekacitrakosaṃ atitikhiṇaṃ asiṃ, pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñchādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapaṭṭaṃ bandhitvā cūḷāmaṇiṃ dhārenti, cāmaravālabījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati.

Imassa vā pūtikāyassāti imassa cātumahābhūtamayassa kuṇapasarīrassa. Keḷanāti kīḷāpanā. Parikeḷanāti sabbato bhāgena kīḷāpanā. Gedhitatāti abhikaṅkhitatā. Gedhitattanti giddhabhāvo abhikaṅkhitabhāvo. Capalatāti alaṅkārakaraṇaṃ. Cāpalyanti capalabhāvaṃ.

Savibhūsantiādīsu vibhūsāya saha savibhūsaṃ. Chavirāgakaraṇasaṅkhātena parivārena saha saparivāraṃ. Paribhaṇḍena saha saparibhaṇḍaṃ. Parikkhārena saha saparikkhāraṃ.

162. Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutañcāti migādīnaṃ vaṭṭetvā vassitaṃ.

Āthabbaṇikāti parūpaghātamantajānanakā. Āthabbaṇaṃ payojentīti āthabbaṇikā kira sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha tesaṃ kammaṃ samijjhati. Evarūpaṃ sandhāya ‘‘āthabbaṇaṃ payojentī’’ti āha. Tattha payojentīti yuttappayuttā honti. Nagare vā ruddheti nagare samantato rundhitvā āvaritvā gahite. Saṅgāme vā paccupaṭṭhiteti raṇe upagantvā ṭhite. Paccatthikesu paccāmittesūti paṭāṇībhūtesu verīsu. Ītiṃ uppādentīti sarīracalanaṃ kampanaṃ, tassa uppādanaṃ karonti. Upaddavanti kāyapīḷanaṃ karonti. Roganti byādhiṃ. Pajjarakanti jaraṃ. Sūlanti uddhumātakaṃ. Visūcikanti vijjhanaṃ. Pakkhandikanti lohitapakkhandikaṃ. Karontīti uppādenti.

Supinapāṭhakāti supinabyākaraṇakā. Ādisantīti byākaronti. Yo pubbaṇhasamayaṃ supinaṃ passatītiādīsu accantasaṃyoge upayogavacanaṃ, pubbaṇhasamayeti attho. Evaṃ vipāko hotīti iṭṭhāniṭṭhavasena evarūpo vipāko hoti. Avakujja nipannoti adhomukho hutvā nipanno passati. Evaṃ supinapāṭhakā supinaṃ ādisanti.

Tañca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passanto devatānaṃ ānubhāvena ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati. Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantasaccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhaṃ supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā.

Kiṃ panetaṃ passanto sutto passati, udāhu paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha – yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi, supinaṃ passantena pana kate vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, ko nāma passati. Evañca sati supinassa abhāvova āpajjati, na abhāvo. Kasmā? Yasmā kapiniddāpareto passati. Vuttañhetaṃ – ‘‘majjhūpagato, mahārāja, kapiniddāpareto supinaṃ passatī’’ti (mi. pa. 5.3.5).

Kapiniddāparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuviparivattā. Yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho, pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti.

Maṇilakkhaṇādīsu evarūpo maṇi pasattho, evarūpo apasattho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotīti evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ ādisantīti attho. Tattha āvudhalakkhaṇanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ. Itthilakkhaṇādīnipi yamhi kule itthipurisādayo vasanti, tassa vuddhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana ‘‘evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabba’’nti ayampi viseso veditabbo.

Api cettha godhāya lakkhaṇe cittakammapiḷandhanādīsupi ‘‘evarūpāya godhāya sati idaṃ nāma hotī’’ti ayampi viseso veditabbo. Kaṇṇikālakkhaṇaṃ piḷandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇampi godhalakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ. Evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisantīti evaṃ lakkhaṇasatthavācakā lakkhaṇaṃ ādisanti kathenti.

Nakkhattānīti kattikādīni aṭṭhavīsati nakkhattāni. Iminā nakkhattena gharappaveso kātabboti gehappavesamaṅgalaṃ kātabbaṃ. Makuṭaṃ bandhitabbanti pasādhanamaṅgalaṃ kātabbaṃ. Vāreyyanti ‘‘imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethā’’ti āvāhakaraṇañca ‘‘imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena detha, evaṃ etesaṃ vuḍḍhi bhavissatī’’ti vivāhakaraṇañca vatvā vāreyyasaṅkhātaṃ āvāhavivāhamaṅgalaṃ kātabbanti ādisanti. Bījanīhāroti bījānaṃ vappatthāya bahi nīharaṇaṃ. ‘‘Niharo’’tipi pāḷi. Migavākkanti idaṃ sabbasaṅgāhikanāmaṃ, sabbasakuṇacatuppadānaṃ rutañāṇavaseneva vuttaṃ. Migavākkapāṭhakāti sakuntacatuppadānaṃ saddabyākaraṇakā. Migavākkaṃ ādisantīti tesaṃ saddaṃ sutvā byākaronti. Rutanti saddaṃ. ‘‘Ruda’’nti vā pāḷi. Vassitanti vācaṃ. Gabbhakaraṇīyāti vinassamānassa gabbhassa puna avināsāya osadhadānena gabbhasaṇṭhānakārakā. Gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassati. Tattha vātena vinassante vātavināsanaṃ sītalaṃ bhesajjaṃ deti. Pāṇakehi vinassante pāṇakānaṃ paṭikammaṃ karoti. Kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkonti. Tasmā na taṃ idha gahitaṃ. Sālākiyanti salākavejjakammaṃ. Sallakattiyanti sallakattavejjakammaṃ. Kāyatikicchanti mūlabhesajjādīni yojetvā kāyatikicchavejjakammaṃ. Bhūtiyanti bhūtavejjakammaṃ. Komārabhaccanti komārakavejjakammaṃ. Kuhāti vimhāpakā. Thaddhāti dārukkhandhaṃ viya thaddhasarīrā. Lapāti paccayapaṭibaddhavacanakā. Siṅgiti maṇḍanapakatikā. Unnaḷāti uggatamānanaḷā. Asamāhitāti upacārappanāsamādhivirahitā.

Na gaṇheyyātiādīsu uddesaggahaṇavasena na gaṇheyya. Sajjhāyavasena na uggaṇheyya. Citte ṭhapanavasena na dhāreyya. Samīpaṃ katvā ṭhapanavasena na upadhāreyya. Upaparikkhāvasena na upalakkheyya. Aññesaṃ vācanavasena nappayojeyya.

163. Pesuṇiyanti pesuññaṃ. Sesaniddeso ca vuttatthoyeva.

164. Kayavikkayeti pañcahi sahadhammikehi saddhiṃ vañcanavasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakāmatāya janaṃ na lapayeyya.

Ye kayavikkayā vinaye paṭikkhittāti ye dānapaṭiggahaṇavasena kayavikkayasikkhāpade (pārā. 593 ādayo) na vaṭṭatīti paṭikkhittā, idhādhippetaṃ kayavikkayaṃ dassetuṃ ‘‘pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā’’tiādimāha. Tattha pañcannaṃ saddhinti pañcahi sahadhammikehi saha. Pañca sahadhammikā nāma bhikkhubhikkhunīsikkhamānasāmaṇerasāmaṇeriyo. Vañcaniyaṃ vāti paṭirūpakaṃ dassetvā vañcaniyaṃ vā. Udayaṃ vā patthayantoti vuḍḍhiṃ patthento vā. Parivattetīti parivattanaṃ karoti.

Iddhimantoti ijjhanapabhāvavanto. Dibbacakkhukāti dibbasadisañāṇacakkhukā. Atha vā dibbavihārasannissayena laddhañāṇacakkhukā. Paracittavidunoti attano cittena paresaṃ cittajānanakā. Te dūratopi passantīti ekayojanatopi yojanasatatopi yojanasahassatopi yojanasatasahassatopi cakkavāḷatopi dvetīṇicattāripañcadasavīsaticattālīsasahassatopi tato atirekatopi cakkavāḷato passanti dakkhanti. Āsannāpi na dissantīti samīpe ṭhitāpi nisinnāpi na paññāyanti. Cetasāpi cittaṃ pajānantīti attano cittenāpi paresaṃ cittaṃ pajānanti. Devatāpi kho santi iddhimantiniyoti devatāpi evaṃ saṃvijjanti ijjhanapabhāvavantiniyo. Paracittaviduniyoti paresaṃ cittaṃ jānantiyo. Oḷārikehi vā kilesehīti kāyaduccaritādikehi vā upatāpehi. Majjhimehi vāti kāmavitakkādikehi vā. Sukhumehi vāti ñātivitakkādikehi vā. Kāyaduccaritādayo kammapathavasena, kāmavitakkādayo vaṭṭamūlakakilesavasena veditabbā.

Ñātivitakkādīsu ‘‘mayhaṃ ñātayo sukhajīvino sampattiyuttā’’ti evaṃ pañcakāmaguṇasannissitena gehasannissitapemena ñātake ārabbha uppannavitakko ñātivitakko. ‘‘Mayhaṃ ñātayo khayaṃ gatā vayaṃ gatā saddhā pasannā’’ti evaṃ pavatto pana ñātivitakko nāma na hoti.

‘‘Amhākaṃ janapado subhikkho sampannasasso’’ti tuṭṭhamānasassa gehassitapemavasena uppannavitakko janapadavitakko. ‘‘Amhākaṃ janapade manussā saddhā pasannā khayaṃ gatā vayaṃ gatā’’ti evaṃ pavatto pana janapadavitakko nāma na hoti.

Amarattāya vitakko, amaro vā vitakkoti amaravitakko. Tattha ukkuṭikappadhānādīhi dukkhe nijiṇṇe samparāye attā sukhī hoti. Amaroti dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amarattāya vitakko nāma. Diṭṭhigatiko pana ‘‘sassataṃ vadesī’’tiādīni puṭṭho ‘‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’’ti vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko, yathā amaro nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati gāhaṃ na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma hoti, taṃ duvidhampi ekato katvā ‘‘amaravitakko’’ti vuttaṃ.

Parānuddayatāpaṭisaññuttoti anuddayatāpaṭirūpakena gehassitapemena paṭisaṃyutto. Upaṭṭhākesu nandakesu socantesu ca tehi saddhiṃ diguṇaṃ nandati diguṇaṃ socati, tesu sukhitesu diguṇaṃ sukhito hoti, dukkhitesu diguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Tāni tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā voyogāpajjane gehassito vitakko, ayaṃ parānuddayatāpaṭisaññutto vitakko nāma.

Lābhasakkārasilokapaṭisaññuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaññutto. Anavaññattipaṭisaññuttoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na sodhetvā visodhetvā katheyyu’’nti evaṃ anavaññātabhāvapatthanāya saddhiṃ uppajjanakavitakko. So tasmiṃ ‘‘mā maṃ pare avajāniṃsū’’ti uppanne vitakke pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko anavaññattipaṭisaññutto vitakko.

Tatra tatra sajjatīti tesu tesu ārammaṇesu laggati. Tatra tatra gaṇhātīti vuttappakāraṃ ārammaṇaṃ pavisati. Bajjhatīti tehi tehi ārammaṇehi saddhiṃ bajjhati ekībhavati. Anayabyasananti tattha tattha avaḍḍhiṃ vināsaṃ. Āpajjatīti pāpuṇāti.

Āmisacakkhukassāti cīvarādiāmisalolassa. Lokadhammagarukassāti lokuttaradhammaṃ muñcitvā rūpādilokadhammameva garuṃ katvā carantassa. Ālapanāti vihāraṃ āgatamanusse disvā ‘‘kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetuṃ, yadi evaṃ gacchatha, ahaṃ pacchato bhikkhū gahetvā āgacchāmī’’ti evaṃ āditova lapanā. Atha vā attānaṃ upanetvā ‘‘ahaṃ tisso, mayi rājā pasanno, mayi asuko ca asuko ca rājamahāmatto pasanno’’ti evaṃ attupanāyikā lapanāti ālapanā. Lapanāti puṭṭhassa sato vuttappakārameva lapanaṃ.

Sallapanāti gahapatikānaṃ ukkaṇṭhane bhītassa okāsaṃ datvā suṭṭhu lapanā. Ullapanāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’ti evaṃ uddhaṃ katvā lapanā. Samullapanāti sabbato bhāgena uddhaṃ katvā lapanā. Unnahanāti ‘‘upāsakā pubbe īdise kāle navadānaṃ detha, idāni kiṃ na dethā’’ti evaṃ yāva ‘‘dassāma bhante, okāsaṃ na labhāmā’’tiādīni vadanti, tāva uddhaṃ uddhaṃ nahanā, veṭhanāti vuttaṃ hoti. Atha vā ucchuhatthaṃ disvā ‘‘kuto ābhataṃ upāsakā’’ti pucchati. Ucchukhettato bhanteti. Kiṃ tattha ucchu madhuranti. Khāditvā bhante jānitabbanti. Na upāsakā ‘‘bhikkhussa ucchuṃ dethā’’ti vattuṃ vaṭṭatīti yā evarūpā nibbeṭhentassapi niveṭhanakakathā, sā unnahanā. Sabbato bhāgena punappunaṃ unnahanā samunnahanā. Ukkācanāti ‘‘etaṃ kulaṃ maṃyeva jānāti, sace ettha deyyadhammo uppajjati, mayhaṃyeva detī’’ti evaṃ ukkhipitvā kācanā ukkācanā, uddīpanāti vuttaṃ hoti. Sabbato bhāgena pana punappunaṃ ukkācanā samukkācanā. Anuppiyabhāṇitāti paccayavasena punappunaṃ piyavacanabhaṇanā. Saṇhavācatāti muduvacanatā. Sakhilavācatāti mandapamāṇayuttavacanatā sithilavacanatā vā. Sithilavācatāti allīyavacanatā. Apharusavācatāti madhuravacanatā.

Purāṇaṃ mātāpettikanti pure uppannaṃ mātāpitūnaṃ santakaṃ. Antarahitanti paṭicchannaṃ tirobhūtaṃ. Ñāyāmīti pākaṭo homi. Asukassa kulūpakoti asukassa amaccassa kulapayirupāsako. Asukāyāti asukāya upāsikāya. Maṃ ujjhitvāti maṃ vissajjitvā.

165. Payuttanti cīvarādīhi sampayuttaṃ, tadatthaṃ vā payojitaṃ. Imissā gāthāya niddeso sabbo heṭṭhā vuttanayova.

166. Mosavajje na niyyethāti musāvāde na niyyetha.Jīvitenāti jīvikāya.

Saṭhoti asantaguṇadīpanato na sammā bhāsitā. Sabbato bhāgena saṭho parisaṭho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Saṭhanti asantaguṇadīpanaṃ kerāṭiyaṃ. Saṭhatāti saṭhākāro. Sāṭheyyanti saṭhabhāvo. Kakkaratāti padumanāḷassa viya aparāmasanakkhamo pharusabhāvo. Kakkariyantipi tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya daḷhakerāṭiyaṃ vuttaṃ. Keci pana ‘‘kakkaratāti sambhāvayitvā vacanaṃ. Kakkariyanti sambhāvayitvā vacanabhāvo. Parikkhattatāti alaṅkaraṇākāro. Pārikkhattiyanti alaṅkaraṇabhāvo’’ti atthaṃ vaṇṇayanti. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ nāma vuccati. Yena samannāgatassa puggalassa kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā.

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894) –

Evaṃ vuttayakkhasūkarasadiso hoti. Atimaññatīti atikkamitvā maññati.

Kiṃ panāyaṃ bahulājīvoti ayaṃ pana puggalo ko nāma bahulājīvako. Sabbaṃ saṃbhakkhetīti laddhaṃ sabbaṃ khādati. Appapuññoti mandapuñño. Appesakkhoti parivāravirahito. Paññāsampannoti sampannapañño paripuṇṇapañño. Pañhaṃ vissajjetīti pañhaṃ katheti byākaroti.

167. Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti rusito ghaṭṭito parehi tesaṃ samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahumpi aniṭṭhaṃ vācaṃ sutvā. Na paṭivajjāti na paṭivadeyya. Kiṃ kāraṇā? Na hi santo paṭiseniṃ karonti.

Kakkhaḷenāti dāruṇena. Santoti nibbutakilesā. Paṭiseninti paṭisattuṃ. Paṭimallanti paṭiyodhaṃ. Paṭikaṇṭakanti paṭiveriṃ. Paṭipakkhanti kilesapaṭipakkhaṃ, kilesavasena saṅgaṃ na karontīti attho.

168. Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā.

Samañcāti kāyasucaritādiṃ. Visamañcāti kāyaduccaritādiṃ. Pathañcāti dasakusalakammapathaṃ. Vipathañcāti dasaakusalakammapathaṃ. Sāvajjañcāti akusalañca. Anavajjañcāti kusalañca. Hīnapaṇītakaṇhasukkaviññūgarahitaviññūpasatthanti idampi kusalākusalameva. Tattha kāyasucaritādi samakaraṇato samaṃ. Kāyaduccaritādi visamakaraṇato visamaṃ. Dasakusalakammapathā sugatigamanapathattā pathaṃ. Dasaakusalakammapathā sugatigamanapaṭipakkhattā apāyagamanapathattā vipathaṃ. Akusalaṃ sadosattā sāvajjaṃ. Kusalaṃ niddosattā anavajjaṃ. Tathā mohena vā dosamohena vā lobhamohena vā sampayuttattā hīnaṃ. Alobhaadosaamohasampayuttattā paṇītaṃ. Kaṇhavipākattā kaṇhaṃ. Sukkavipākattā sukkaṃ. Buddhādīhi viññūhi garahitattā viññūgarahitaṃ. Tehi eva thomitattā viññūpasatthanti ñātabbaṃ.

169. Kiṃ kāraṇā nappamajjeyya iti ce – abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammamanītihamaddasīti paccakkhameva anītihaṃ dhammaṃ addakkhi. Sadā namassa’manusikkheti sadā namassanto tisso sikkhāyo sikkheyya.

Kehici kilesehīti kehici rāgādiupatāpakarehi kilesehi. Abhibhosi neti te kilese abhibhavi. Sesaṃ sabbattha pākaṭameva.

Kevalaṃ pana ettha ‘‘cakkhūhi neva lolo’’tiādīhi indriyasaṃvaro, ‘‘annānamatho pānāna’’ntiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajjapesuṇiyādīhi pātimokkhasaṃvarasīlaṃ, ‘‘āthabbaṇaṃ supinaṃ lakkhaṇa’’ntiādīhi ājīvapārisuddhisīlaṃ, ‘‘jhāyī na pādalolassā’’ti iminā samādhi, ‘‘vicinaṃ bhikkhū’’ti iminā paññā, ‘‘sadā sato sikkhe’’ti iminā puna saṅkhepato tissopi sikkhā, ‘‘atha āsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā’’tiādīhi sīlasamādhipaññānaṃ upakārānupakārasaṅgaṇhanavinodanāni vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte (mahāni. 83 ādayo) vuttasadisoyevābhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Tuvaṭakasuttaniddesavaṇṇanā niṭṭhitā.

15. Attadaṇḍasuttaniddesavaṇṇanā

170. Pannarasame attadaṇḍasuttaniddese attadaṇḍā bhayaṃ jātanti paṭhamagāthāya attho – yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ, imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evaṃ taṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammā paṭipattidassanena tassa saṃvegaṃ janetuṃ āha ‘‘saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. Pubbe bodhisatteneva satāti adhippāyo.

Tayoti gaṇanaparicchedo. Daṇḍāti duccaritā. Kāyadaṇḍoti kāyaduccaritaṃ. Vacīdaṇḍādīsupi eseva nayo. Tividhaṃ kāyaduccaritanti pāṇātipātādikāyato pavattaṃ duṭṭhuṃ caritaṃ, kilesapūtikattā vā duṭṭhu caritanti laddhanāmaṃ tividhaṃ duccaritaṃ kāyaduccaritaṃ. Catubbidhanti musāvādādicatubbidhaṃ. Tividhanti abhijjhāditividhaṃ. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve paṭisaṃvedanīyaṃ. Samparāyikanti anāgate attabhāve paṭisaṃvedanīyaṃ. Āgucārīti pāpakārī aparādhakārī. Tamenaṃ rājā paribhāsatīti pāpakāriṃ rājā paribhāsati, bhayaṃ uppādeti. Dukkhaṃ domanassaṃ paṭisaṃvedetīti kāyikaṃ dukkhaṃ cetasikaṃ domanassaṃ vindati. Etaṃ bhayaṃ dukkhaṃ domanassanti evarūpaṃ bhayañca dukkhañca domanassañca. Kuto tassāti tassa corassa kuto uppannaṃ. Attadaṇḍato jātanti attanā kataduccaritato uppannaṃ.

Antamasoti heṭṭhimato. Savacanīyampi karoti ‘‘na te labbhā ito pakkamitu’’nti ito imamhā gāmādinā gantuṃ na labbhā. Na sakkā bahi nikkhamitunti palibodhaṃ saṅgaṃ karoti. Dhanajānipaccayāpīti dhanaparihānikāraṇāpi. Rājā tassa vividhā kammakāraṇā kārāpeti. Kasāhipi tāḷetīti kasādaṇḍakehi potheti. Vettehipi tāḷetīti sakaṇṭakavettalatāhi potheti. Aḍḍhadaṇḍakehītiādayo heṭṭhā vuttanayāyeva. Sunakhehipi khādāpetīti katipayāni divasāni āhāre adatvā chātasunakhehi khādāpeti. Te muhuttena aṭṭhikasaṅkhalikameva karoti. Sūle uttāsetīti sūlaṃ āropeti. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaroti imāsaṃ catunnaṃ āṇānaṃ kātuṃ rājā samattho.

Sakena kammenāti sayaṃkatena kammena. Tamenaṃ nirayapālāti ettha ekacce therā ‘‘nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī’’ti vadanti. Tesaṃ taṃ ‘‘atthi nirayesu nirayapālāti, āmantā. Atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866 ādayo) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva nirayesu nirayapālā atthīti. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva.

Saṃvesetvāti jalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehacchādanassa ekapakkhamattāhi kuṭhārīhi tacchenti, lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dāru viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottaupakkharacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkutthitāya ukkhaliyā pakkhittataṇḍulaṃ viya uddhaṃ adho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.

Catukkaṇṇoti caturassamañjūsāsadiso. Vibhattoti catudvāravasena vibhatto. Bhāgaso mitoti dvāravīthīnaṃ vasena bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari navayojanikena ayapattena chādito. Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti. Kadariyātapanāti sabbepi te ussadehi saddhiṃ aṭṭha mahānirayā kadariyā niccaṃ tapantīti kadariyātapanā. Balavadukkhatāya ghorā. Kappaṭṭhikānaṃ accīnaṃ atthitāya accimanto. Āsādetuṃ ghaṭṭetuṃ dukkaratāya durāsadā. Diṭṭhamattā vā sutamattā vā lomāni haṃsentīti lomahaṃsanarūpā. Bhīsanatāya bhismā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā.

Puratthimāya bhittiyātiādigāthānaṃ evaṃ avīcinirayoti pariyantaṃ katvā ayaṃ saṅkhepattho – aggijālānaṃ vā pana sattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci. Tatra hi puratthimādīhi bhittīhi jālārāsi uṭṭhahitvā pāpakammino puggale jhāpento pacchimādīsu bhittīsu paṭihaññati paharati, tā ca bhittiyo vinivijjhitvā parato yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṭṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakasakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Nirassādaṭṭhena nirayo.

Tattha sattā mahāluddāti tasmiṃ nibbattā sattā mahantā luddā. Mahākibbisakārinoti mahantadāruṇakammakārino. Accantapāpakammantāti ekaṃsena pāpakammino. Paccanti na ca miyyareti channaṃ jālānamantare paccanti, na ca miyyanti. Jātavedasamo kāyoti tesaṃ sarīraṃ aggisadisaṃ. Tesaṃ nirayavāsinanti tesaṃ pāpakammānaṃ nirayavāsīnaṃ. Passa kammānaṃ daḷhattanti pāpakammānaṃ thirabhāvaṃ olokehi. Na bhasmā hoti napī masīti chārikāpi na hoti aṅgāropi. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pīdhīyati, pacchimaṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Abhinikkhamitāsā teti nirayā nikkhamituṃ āsā etesanti nikkhamitāsā. Mokkhagavesinoti muñcanupāyaṃ esantā gavesantāpi. Na te tato nikkhamituṃ, labhanti kammapaccayāti te sattā nirayato nikkhamanadvāraṃ pāpakammapaccayā nādhigacchanti. Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahunti tesañca sattānaṃ lāmakaṃ dāruṇakammaṃ avipākaṃ bahuvidhaṃ nānappakāraṃ adinnavipākaṃ kataṃ upacitaṃ atthi.

Saṃveganti vinilanaṃ. Ubbeganti ṭhitaṭṭhānato gamanaṃ. Utrāsanti ubbejanaṃ asanniṭṭhānaṃ. Bhayanti cittutrāsanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷākaraṇaṃ. Upaddavanti ītiṃ. Upasagganti rundhanaṃ.

171. Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento ‘‘phandamāna’’ntiādimāha. Tattha phandamānanti taṇhādiṭṭhīhi kampamānaṃ. Appodaketi appe udake. Aññamaññehi byāruddhe disvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.

Kilesaphandanāya phandamānanti rāgādikilesacalanāya calamānaṃ. Payogoti kāyavacīmanopayogo.

Viruddhāti virodhamāpannā. Paṭiviruddhāti paṭimukhaṃ hutvā virodhamāpannā, suṭṭhu viruddhā vā. Āhatāti kodhena āhatā pahatā. Paccāhatāti paṭimallā hutvā āhatā. Āghātitāti ghaṭṭitā. Paccāghātitāti visesena ghaṭṭitā. Pāṇīhipi upakkamantīti hatthehipi paharanti.

172. Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvuṭṭhaṃ nāddakkhinti.

Asāroti na sāro, sāravirahito vā. Nissāroti sabbena sabbaṃ sāravirahito. Sārāpagatoti sārato apagato. Niccasārasārena vāti satatasārasaṅkhātena sārena vā. Uparipadadvayepi eseva nayo. Ye puratthimāya disāya saṅkhārāti ye puratthimāya disāya paccayehi saṅgamma samāgamma katā saṅkhārā. Tepi eritāti tepi saṅkhārā kampitā. Sameritāti sammā kampitā. Calitāti calanaṃ gatā. Ghaṭṭitāti udayabbayena pīḷitā. Aniccatāyāti hutvā abhāvatāya. Jātiyā anugatāti nibbattiyā anupaviṭṭhā. Jarāya anusaṭāti paripakkatāya anupatthaṭā. Byādhinā abhibhūtāti cātuvisamena uppannabyādhinā ajjhotthaṭā. Maraṇena abbhāhatāti maccunā abhiāhatā pahatā. Atāṇāti rakkhavirahitā. Aleṇāti leṇavirahitā. Asaraṇāti natthi etesaṃ saraṇanti asaraṇā. Asaraṇībhūtāti sayaṃ saraṇakiccaṃ na karontīti asaraṇībhūtā.

Attano bhavananti niddesapadassa uddesapadaṃ. Tāṇanti pālanaṃ. Leṇanti leṇaṭṭhānaṃ. Saraṇanti dukkhanāsanaṃ. Gatinti patiṭṭhaṃ. Parāyananti paraṃ ayanaṃ. Ajjhositaṃyeva addasanti jarādīhi madditaṃyeva addakkhiṃ. Sabbaṃ yobbaññanti yobbanabhāvo yobbaññaṃ, sacetanānaṃ sabbaṃ yobbaññaṃ. Jarāya ositanti paripākāya jarāya avasitaṃ madditaṃ. Evaṃ sabbattha.

173. Osāne tveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāneyeva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayassitanti cittanissitaṃ.

Yobbaññaṃ jarā osāpetīti jarā atthaṅgameti vināseti. Evaṃ sabbattha.

174. ‘‘Kathaṃ ānubhāvaṃ salla’’nti ce? Yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāpi vidisāpi dhāvati. Tameva sallamabbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdati.

Aññāṇantiādīsu ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena na sameti na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho. Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ na paṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṅgāhaṇā. Tameva dhammaṃ na pariyogāhatīti apariyogāhaṇā. Na samaṃ pekkhatīti asamapekkhanā. Dhammānaṃ sabhāvaṃ pati na apekkhatīti apaccavekkhaṇā.

Kusalākusalakammesu viparītavuttiyā sabhāvagahaṇābhāvena vā ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci dhammassa paccakkhakaraṇaṃ nāma na hotīti apaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya suci vodānaṃ, taṃ duṭṭhuṃ mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti aññadatthu laṅgatiyevāti laṅgī, khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva.

evarūpā kaṅkhāti ettha kaṅkhanavasena kaṅkhā. Kaṅkhaṃ ānayatīti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ ānayati nāma. Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma. Tassa bhāvo kaṅkhāyitattaṃ. Vimatīti vigatā mati vimati. Vicikicchāti vigatā cikicchā vicikicchā, sabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiyā antarāyakarāti daṭṭhabbā.

Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. ‘‘Niccaṃ vā idaṃ aniccaṃ vā’’tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya apariyogāhaṇā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya chambhitattaṃ cittassa, thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti, yasmā pana sā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya, tasmā manovilekhoti vuttā.

Viddhoti sallena laddhappahāro. Phuṭṭhoti ghaṭṭito. Paretoti pīḷito. Dhāvatīti purato gacchati. Vidhāvatīti anekavidhena gacchati. Sandhāvatīti vegena dhāvati. Saṃsaratīti ito cito ca carati.

Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā hatthamhiyeva daṇḍakasaññī hutvā hatthena apalikhati. Te kira daṇḍakaṃ ‘‘satto’’ti paññapenti. Bhikkhāgahaṇatthaṃ ‘‘ehi bhadante’’ti vutto na etīti na ehibhadantiko. Tena hi ‘‘tiṭṭha bhadante’’ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karoti.

Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti ‘‘idaṃ tumhe uddissa kata’’nti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ karitvā diyyamānaṃ na gaṇhāti. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo.

Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana ‘‘gabbhiniyā kucchiyaṃ dārako kilamatī’’ti, pāyantiyā dārakassa khīrantarāyo hotī’’ti, ‘‘purisantaragatāya ratiantarāyo hotī’’ti na gaṇhāti. Na saṃkittīsūti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānamatthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭho acelako tatopi na paṭiggaṇhāti. Na yattha sāti yattha sunakho ‘‘piṇḍaṃ labhissāmī’’ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā ‘‘imassa bhikkhaṃ dassāmā’’ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.

Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.

Sākabhakkhotiādīni vuttatthāneva. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaṃ vīriyaṃ anuyutto. Gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhetvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo, vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītudakapāno. Sāyaṃ tatiyaṃ assāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ ‘‘pāpaṃ pavāhessāmī’’ti udakorohanānuyogaṃ anuyutto viharati.

Te salle abhisaṅkharotīti te rāgādisattasalle abhinibbatteti. Abhisaṅkharontoti abhinibbattento. Sallābhisaṅkhāravasenāti sallābhinibbattāpanakāraṇā. Puratthimaṃ disaṃ dhāvatīti purimaṃ disaṃ gacchati. Te sallābhisaṅkhārā appahīnāti ete rāgādisallā payogā nappahīnā. Sallābhisaṅkhārānaṃ appahīnattāti sallapayogānaṃ appahīnabhāvena. Gatiyā dhāvatīti gatiyaṃ dhāvati. Gatiyā gatinti gatito gatiṃ.

Na sīdatīti na nimujjati. Na saṃsīdatīti na samantato mujjati. Na osīdatīti na osakkati. Na avasīdatīti na paccosakkati. Na avagacchatīti na heṭṭhā gacchati.

175. Evaṃ mahānubhāvena sallena otiṇṇesu ca sattesu – tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho – ye loke pañca kāmaguṇā paṭilābhāya gijjhantīti katvā ‘‘gadhitānī’’ti vuccanti, cirakālasevitattā vā ‘‘gadhitānī’’ti vuccanti. Tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti, uggayhanti vā. Passatha yāva samattho vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme. Attano nibbānameva sikkheti.

Paṭivijjhitvāti ñāṇena nikkhametvā vā nibbijjhitvā vā.

176. Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento ‘‘sacco siyā’’tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.

177. Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamānasoti nibbānaninnacitto.

Kāyassa akalyatāti khandhattayasaṅkhātassa nāmakāyassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi (pārā. 151) vuttaṃ – ‘‘nāhaṃ, bhante, akallako’’ti. Akammaññatāti kāyagelaññasaṅkhāto akammaññatākāro. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Medhatīti middhaṃ, akammaññabhāvena vihiṃsatīti attho. Supanti tenāti suppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Suppanā suppitattanti ākārabhāvaniddesā. Olīyanāti olīyanākāro. Dutiyaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya paṭikuṭikaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitassa bhāvo thiyitattaṃ, avipphāravasena thaddhatāti attho.

Sabbasaṅkhāradhātuyāti nibbānaninnamānaso sabbatebhūmikasaṅkhātadhātuyā. Cittaṃ paṭivāpetvāti cittaṃ nivattāpetvā. Etaṃ santanti etaṃ nibbānaṃ. Kilesasantatāya santaṃ. Atappakaṭṭhena paṇītaṃ.

Na paṇḍitā upadhisukhassa hetūti dabbajātikā kāmasukhassa kāraṇā dānāni na denti. Kāmañca te upadhiparikkhayāyāti ekaṃsena te paṇḍitā kāmakkhayāya kāmakkhepanatthaṃ dānāni denti. Apunabbhavāyāti nibbānatthāya. Jhānāni bhāventīti paṭhamajjhānādīni vaḍḍhenti. Punabbhavāyāti punabbhavakāraṇā. Te paṇḍitā nibbānaṃ abhimukhaṃ hutvā dānaṃ dadanti.

178. Sāhasāti rattassa rāgacaritādibhedā sāhasākāraṇā. Niddeso uttānatthoyeva.

179. Purāṇaṃ nābhinandeyyāti atītaṃ rūpādiṃ nābhinandeyya. Naveti paccuppanne. Hīyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato ‘‘ākāso’’ti vuccati.

Vemāneti abhavamāne. Vigacchamāneti apagacchamāne.

‘‘Ākāsatī’’ti ‘‘ākassatī’’ti ca duvidho pāṭho.

180. Kiṃ kāraṇā ākāsaṃ na sito siyāti ce? Gedhaṃ brūmīti gāthā. Tassattho – ahañhi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi ‘‘gedho’’ti vadāmi. Kiñca bhiyyo – avahananaṭṭhena ‘‘ogho’’ti ca ājavanaṭṭhena ‘‘ājava’’nti ca ‘‘idaṃ mayhaṃ, idaṃ mayha’’nti jappakāraṇato ‘‘jappana’’nti ca dummuñcanaṭṭhena ‘‘ārammaṇa’’nti ca kampakaraṇaṭṭhena ‘‘kampana’’nti ca brūmi, esāva lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca ‘‘kāmapaṅko duraccayo’’ti.

Ājavanti āpaṭisandhito javati dhāvatīti ājavaṃ, vaṭṭamūlatāya punabbhave paṭisandhidānataṇhāyetaṃ adhivacanaṃ. Jappananti patthanā, taṇhāyetaṃ adhivacanaṃ. Ārammaṇampi vuccati taṇhāti rūpādīsu ārammaṇesu uppannataṇhā muccituṃ asakkuṇeyyaṭṭhena ārammaṇāti kathīyati. Kāmapaṅkoti osīdanaṭṭhena kalalaṃ. Kaddamoti saṅgaṭṭhena kaddamo. Tāpanaṭṭhena kileso. Niyyāsaṃ viya laggāpanaṭṭhena palipo. Rundhitvā dhāraṇaṭṭhena palirodho. Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito.

181. Saccā avokkamanti gāthā. Tassattho – pubbe vuttā tividhāpi saccā avokkamaṃ moneyyapattiyā munīti saṅkhaṃ gato nibbānathale tiṭṭhati brāhmaṇo, sa veevarūpo sabbāni āyatanāni nissajjitvā ‘‘santo’’ti vuccati. Niddese vattabbaṃ natthi.

182. Kiñca bhiyyo – sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ aññāya. Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.

183. Evaṃ apihento ca – yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgaṃ yo accatari. Nājjhetīti na abhijjhāyati.

184. Tasmā tumhesupi yo evarūpo hotuṃ icchati, taṃ vadāmi – yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītaṃ kammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ mā ahu. Majjhe ce no gahessasīti paccuppannarūpādidhammepi na gahessasi ce. Evaṃ upasanto carissasi.

Abījaṃ karohīti maggañāṇena na bījaṃ karohi. Rāgakiñcananti rāgaphandanaṃ. Dosakiñcanādīsupi eseva nayo.

185. Evaṃ arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ. ‘‘Mama ida’’nti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatīti jāniṃ nādhigacchati.

Ahu vata meti mayhaṃ ahosi vata. Taṃ vata me natthīti yaṃ atīte ahosi, taṃ mayhaṃ idāni na santi. Siyā vata meti yaṃ mayhaṃ bhavissati, taṃ vatāhaṃ na labhāmīti idāni ahaṃ ekaṃsena na pāpuṇāmi.

186. Kiñca bhiyyo – yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ.

Abhisaṅkhatanti kammena saṅkharitaṃ. Abhisañcetayitanti cittena rāsikataṃ. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena niravasesanirodhā.

Suññato lokaṃ avekkhassūti avasavattisallakkhaṇavasena vā tucchasaṅkhārasamanupassanavasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Evaṃ maccutaro siyāti evaṃ maraṇassa taraṇo bhaveyya. Evaṃ lokaṃ avekkhantanti evaṃ khandhalokaṃ passantaṃ. Maccurājā na passatīti maraṇarājā na oloketi na dakkhati.

Nāññaṃ patthayate kiñcīti aññaṃ appamattakampi na patthayati na pihayati. Aññatra appaṭisandhiyāti nibbānaṃ ṭhapetvā. ‘‘Aññatrappaṭisandhiyā’’ti ekapadaṃ katvāpi paṭhanti.

187. Kiñca bhiyyo – aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī. ‘‘Aniṭṭharī’’tipi keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? Yo so ‘‘natthi me’’ti na socati, tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho, anejo sabbadhī samoti imaṃ tasmiṃ puggale catubbidhaṃ ānisaṃsaṃ brūmīti.

Niṭṭhuriyoti issukī. Niṭṭhurabhāvo niṭṭhuriyaṃ, taṃ nissāya ettakampi natthīti kheḷapātanti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā taṃ nissāya ettakampi natthīti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti. Tassa taṃ kammaṃ ‘‘niṭṭhuriyakamma’’nti vuccati. Issāti sabhāvaniddeso. Tato parā dve ākārabhāvaniddesā. Itarattayaṃ pariyāyavacanaṃ. Lakkhaṇādito panesā parasampattīnaṃ usūyanalakkhaṇā issā; tattha ca anabhiratirasā; tato vimukhabhāvapaccupaṭṭhānā; parasampattipadaṭṭhānā.

Lābhepi na iñjatīti paccayalābhe na calati. Alābhepīti paccayānaṃ alābhepi.

188. Kiñca bhiyyo – anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati, nisaṅkharoti vā, tasmā ‘‘nisaṅkhatī’’ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati.

Ārambhāti kammānaṃ paṭhamārambhā. Viyārambhāti uparūpari vividhaārambhanavasena vīriyārambhā. Tīsu bhavesu paṭisandhijanakakammānaṃ etaṃ adhivacanaṃ. Tasmā viyārambhā ārato.

189. Evaṃ passanto na samesūti gāthā. Tattha na vadateti ‘‘sadisohamasmī’’tiādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha tattha tattha vuttanayattā pākaṭameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Attadaṇḍasuttaniddesavaṇṇanā niṭṭhitā.

16. Sāriputtasuttaniddesavaṇṇanā

190. Soḷasame na me diṭṭhoti sāriputtasuttaniddeso. Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātukucchiṃ āgatattā tusitā āgato. Gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā gaṇiṃ āgato, tusitānaṃ vā arahantānaṃ gaṇiṃ āgatoti.

Iminā cakkhunāti iminā attabhāvapariyāpannena pakatimaṃsacakkhunā. Iminā attabhāvenāti iminā pacchimena attabhāvena. Tāvatiṃsabhavaneti tāvatiṃsadevaloke. Pāricchattakamūleti koviḷārarukkhassa heṭṭhā. Paṇḍukambalasilāyanti rattakambalasadisapāsāṇapiṭṭhe. Vassaṃ vuṭṭhoti vuṭṭhavasso. Devagaṇaparivutoti devasaṅghena parivārito. Otiṇṇoti avatiṇṇo. Imaṃ dassanaṃ pubbeti aññatra imamhā dassanā pubbe. Na diṭṭhoti aññadā na diṭṭhapubbo.

Khattiyassa vāti khattiyassa vadantassa na suto. Brāhmaṇādīsupi eseva nayo.

Madhuravadotiādīsu byañjanasampannaṃ madhuraṃ vadatīti madhuravado. Pemajanakaṃ pemārahaṃ vadatīti pemanīyavado. Hadayaṅgamacitte ṭhapanayogyaṃ vadatīti hadayaṅgamavado. Karavīkasakuṇasaddo viya madhuraghoso assāti karavīkarutamañjughoso. Vissaṭṭho cāti apalibuddho tattha tattha apakkhalano. Viññeyyo cāti suvijāneyyo ca. Mañju cāti madhuro ca. Savanīyo cāti kaṇṇasukho ca. Bindu cāti ghano ca. Avisārī cāti na patthaṭo ca. Gambhīro cāti na uttāno ca. Ninnādi cāti ghosavanto ca. Assāti assa satthuno. Bahiddhā parisāyāti parisato bahi. Na niccharatīti na nikkhamati. Kiṃkāraṇā? Evarūpo madhurasaddo nikkāraṇā mā vinassatūti. Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, ayaṃ pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti, bhagavatāpi katakammaṃ vatthuṃ sodheti, vatthuno suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatāva samuṭṭhāti. Karavīko viya bhaṇatīti karavīkabhāṇī, mattakaravīkarutamañjughosoti attho.

Tāretīti akhemantaṭṭhānaṃ atikkāmeti. Uttāretīti khemantabhūmiṃ upanento tāreti. Nittāretīti akhemantaṭṭhānato nikkhāmento tāreti. Patāretīti pariggahetvā tāreti, hatthena pariggahetvā viya tāretīti attho. Sabbampetaṃ tāraṇuttāraṇādikhemantaṭṭhāne ṭhapanamevāti āha – ‘‘khemantabhūmiṃ sampāpetī’’ti. Satteti veneyyasatte. Mahāgahanatāya mahānatthatāya dunnittariyatāya ca jātiyeva kantāro jātikantāro, taṃ jātikantāraṃ.

Gaṇassa sussūsatīti gaṇo assa vacanaṃ sussūsati suṇāti upalakkheti. Sotaṃ odahatīti sotukāmatāya sotaṃ avadahati patiṭṭhāpeti. Aññā cittaṃ upaṭṭhapetīti ñātukāmaṃ cittaṃ paṇidahati. Gaṇaṃ akusalā vuṭṭhāpetvāti janasamūhaṃ akosallasambhūtā akusalā uṭṭhāpetvā. Kusale patiṭṭhāpetīti kosallasambhūte kusale ṭhapeti. Saṅghīti rāsivasena saṅgho assa atthīti saṅghī. Parisavasena gaṇo assa atthīti gaṇī. Gaṇassa ācariyoti gaṇācariyo.

191. Dutiyagāthāya sadevakassa lokassa, yathā dissatīti sadevakassa lokassa viya manussānampi dissati. Yathā vā dissatīti tacchato aviparītato dissati. Cakkhumāti uttamacakkhumā. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti nekkhammaratiādiṃ.

Patirūpakoti suvaṇṇapatirūpako kuṇḍalo. Mattikākuṇḍalovāti mattikāya katakuṇḍalo viya. Lohaḍḍhamāsova suvaṇṇachannoti suvaṇṇena paṭicchanno lohamāsako viya. Parivārachannāti parivārena chāditā. Anto asuddhāti abbhantarato rāgādīhi aparisuddhā. Bahi sobhamānāti cīvarādīhi bāhirato sundarā.

Akappitairiyāpathā cāti asajjitairiyāpathā. Paṇidhisampannāti paripuṇṇapatthanā.

Visuddhasaddoti parisuddhakittisaddo, yathābhūtathutighosoti attho. Gatakittisaddasilokoti kittisaddañca silokañca gahetvā caraṇasīlo. Kattha visuddhasaddoti ce? ‘‘Nāgabhavane ca supaṇṇabhavane cā’’tiādinā nayena vitthāretvā vuttaṭṭhāne. Tato ca bhiyyoti tato vuttappakārato ca veneyyavasena atirekataropi dissati.

Sabbaṃ rāgatamanti sakalaṃ rāgandhakāraṃ. Dosatamādīsupi eseva nayo. Andhakaraṇanti paññālokanivāraṇakaraṇaṃ. Acakkhukaraṇanti paññācakkhuno akaraṇaṃ. Aññāṇakaraṇanti ñāṇena ajānanakaraṇaṃ. Paññānirodhikanti paññānayananāsakaṃ. Vighātapakkhikanti pīḷākoṭṭhāsikaṃ. Anibbānasaṃvattanikanti apaccayaamatanibbānatthāya na saṃvattanikaṃ.

Sabbaṃ taṃ tena bodhiñāṇena bujjhīti taṃ sakalaṃ tena catumaggañāṇavasena bujjhi. Paṭhamamaggavasena jāni anubujjhi. Dutiyamaggavasena puna aññāsi paṭivijjhi. Tatiyamaggavasena paṭivedhaṃ pāpuṇi sambujjhi. Catutthamaggavasena nissesapaṭivedhena sammābujjhi. Adhigacchi phassesi sacchākāsīti etaṃ tayaṃ phalavasena yojetabbaṃ. Paṭhamadutiyavasena paṭilabhi. Tatiyavasena ñāṇaphassena phusi. Catutthavasena paccakkhaṃ akāsi. Atha vā ekekaphalassa tayopi labbhanti eva.

Nekkhammaratinti pabbajjādīni nissāya uppannaratiṃ. Vivekaratinti kāyavivekādimhi uppannaratiṃ. Upasamaratinti kilesavūpasame ratiṃ. Sambodhiratinti maggaṃ paccavekkhantassa uppannaratiṃ.

192. Tatiyagāthāya bahūnamidha baddhānanti idha bahūnaṃ khattiyādīnaṃ sissānaṃ. Sissā hi ācariyapaṭibaddhavuttittā ‘‘baddhā’’ti vuccanti. Atthi pañhena āgamanti atthiko pañhena āgatomhi, atthikānaṃ vā pañhena āgamanaṃ, pañhena atthi āgamanaṃ vāti.

Buddhoti padassa abhāvepi taṃ buddhanti pade yo so buddho, taṃ niddisitukāmena ‘‘buddho’’ti vuttaṃ. Sayambhūti upadesaṃ vinā sayameva bhūto. Anācariyakoti sayambhūpadassa atthavivaraṇaṃ. Yo hi ācariyaṃ vinā saccāni paṭivijjhati, so sayambhū nāma hotīti. Pubbe ananussutesūtiādi anācariyakabhāvassa atthappakāsanaṃ. Ananussutesūti ācariyato ananussutesu. Sāmanti sayameva. Abhisambujjhīti bhusaṃ sammā paṭivijjhi. Tattha ca sabbaññutaṃ pāpuṇīti tesu ca saccesu sabbaññubhāvaṃ pāpuṇi. Yathā saccāni paṭivijjhantā sabbaññuno honti, tathā saccānaṃ paṭividdhattā evaṃ vuttaṃ. ‘‘Sabbaññutaṃ patto’’tipi pāṭho. Balesu ca vasībhāvanti dasasu ca tathāgatabalesu issarabhāvaṃ pāpuṇi. Yo so evaṃ bhūto, so buddhoti vuttaṃ hoti. Tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitakhandhasantānaṃ upādāya paṇṇattiko, sabbaññutapadaṭṭhānaṃ vā saccābhisambodhimupādāya paṇṇattiko sattaviseso buddho. Ettāvatā atthato buddhavibhāvanā katā hoti.

Idāni byañjanato vibhāvento ‘‘buddhoti kenaṭṭhena buddho’’tiādimāha. Tattha yathā loke avagantā ‘‘avagato’’ti vuccati, evaṃ bujjhitā saccānīti buddho. Yathā paṇṇasosā vātā ‘‘paṇṇasusā’’ti vuccanti, evaṃ bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammānaṃ ñāṇacakkhunā diṭṭhattā buddhoti vuttaṃ hoti. Anaññaneyyatāya buddhoti aññena abodhanīyato sayameva buddhattā buddhoti vuttaṃ hoti. Visavitāya buddhoti nānāguṇavikasanato padumamiva vikasanaṭṭhena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhotiādīhi chahi pariyāyehi cittasaṅkocakaradhammappahānena niddāya vibuddho puriso viya sabbakilesaniddāya vibuddhattā buddhoti vuttaṃ hoti. Saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacanena visesetvā vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso.

Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ dhātūnaṃ bujjhanatthattā bujjhanatthāpi dhātuyo gamanatthā honteva, tasmā ekāyanamaggaṃ gatattā buddhoti vuttaṃ hoti. Ekāyanamaggo cettha –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisi saṅkamo’’ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Maggassa bahūsu nāmesu ayananāmena vuttamagganāmena vutto. Tasmā ekamaggabhūto maggo, na dvedhāpathabhūtoti attho. Atha vā ekena ayitabbo maggoti ekāyanamaggo. Ekenāti gaṇasaṅgaṇikaṃ pahāya pavivittena. Ayitabboti paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekesaṃ ayanoti ekāyano. Ekesanti seṭṭhānaṃ. Sabbasattaseṭṭhā ca sammāsambuddhā, tasmā ekesaṃ maggabhūto sammāsambuddhānaṃ ayanabhūto maggoti vuttaṃ hoti. Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano maggoti ekāyanamaggo. Ekasmiṃyeva buddhasāsane pavattamāno maggo, na aññatthāti vuttaṃ hoti. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti, tasmā ekāyanamaggoti ekanibbānagamanamaggoti attho.

Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti na parehi buddhattā buddho, kintu sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti. Abuddhivihatattā buddhipaṭilābhattā buddhoti buddhi buddhaṃ bodhoti pariyāyavacanametaṃ. Tattha yathā ‘‘nīlarattaguṇayogā nīlo paṭo, ratto paṭo’’ti vuccati, evaṃ buddhaguṇayogā ‘‘buddho’’ti ñāpetuṃ vuttaṃ.

Tato paraṃ buddhoti netaṃ nāmantiādi ‘‘atthamanugatā ayaṃ paññattī’’ti ñāpanatthaṃ vuttaṃ. Tattha mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātupakkhikā. Samaṇā pabbajjupagatā. Brāhmaṇā bhovādino, samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalodaye siddhaṃ hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantāna’’nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ buddhoti paññatti. Ayaṃ byañjanato buddhavibhāvanā. Ito paraṃ vahassetaṃ bhāranti pariyosānaṃ tattha tattha vuttanayattā yathāpāḷimeva niyyāti.

193. Catutthagāthāya vijigucchatoti jātiādīhi aṭṭīyato. Rittamāsananti vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti sambandhitabbaṃ.

Jātiyā vijigucchatoti jātiṃ vijigucchato. Jarāya. Byādhinātiādīsupi eseva nayo. Bhajatoti evamādīsu bhajatoti bhajantassa. Sevatoti sevantassa. Nisevatoti sammā sevantassa. Saṃsevatoti punappunaṃ sevantassa. Paṭisevatoti upagantvā sevantassa. Pabbatapabbhārāti pabbatakucchiyo.

194. Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. ‘‘Kuvanto’’tipi pāṭho, kūjantoti cassa attho.

Kuvantoti saddāyanto. Kūjantoti abyattasaddaṃ karonto. Nadantoti ukkuṭṭhiṃ karonto. Saddaṃ karontoti vācaṃ bhāsanto. Katīti pucchā. Kittakāti pamāṇapucchā. Kīvatakāti paricchedapucchā. Kīvabahukāti pamāṇaparicchedapucchā. Te bheravāti ete bhayajananupaddavā bhayārammaṇā. Kīvabahukāti pucchite ārammaṇe dassetuṃ ‘‘sīhā byagghā dīpī’’tiādīhi vissajjeti.

195. Chaṭṭhagāthāya kati parissayāti kittakā upaddavā. Agataṃ disanti nibbānaṃ. Tañhi agatapubbattā agataṃ, niddisitabbato disā cāti. Tena vuttaṃ – ‘‘agataṃ disa’’nti. Amataṃ disa’’ntipi pāṭho. Abhisambhaveti abhisambhaveyya. Pantamhīti pariyante.

Agatapubbā sā disāti yā disā supinantenapi na gatapubbā. Na sā disā gatapubbāti esā disā vuttanayena na gatapubbā. Iminā dīghena addhunāti anena dīghakālena.

Samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ. Anavasekanti anavasiñcanakaṃ aparisiñcanakaṃ katvā. Telapattanti pakkhittatelaṃ telapattaṃ. Parihareyyāti hareyya ādāya gaccheyya. Evaṃ sacittamanurakkheti taṃ telabharitaṃ pattaṃ viya attano cittaṃ kāyagatāya satiyā gocare ceva sampayuttasatiyā cāti ubhinnaṃ antare pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati, tathā paṇḍito yogāvacaro rakkheyya gopayeyya. Kiṃkāraṇā? Etassa hi –

‘‘Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ’’. (dha. pa. 35);

Tasmā

‘‘Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ’’. (dha. pa. 36);

Idañhi –

‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā’’. (dha. pa. 37);

Itarassa pana –

‘‘Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati’’. (dha. pa. 38);

Thirakammaṭṭhānasahāyassa pana –

‘‘Anavassutacittassa, ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhayaṃ’’. (dha. pa. 39);

Tasmā etaṃ –

‘‘Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ’’. (dha. pa. 33);

Evaṃ ujuṃ karonto sacittamanurakkhe.

Patthayāno disaṃ agatapubbanti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbaṃ disaṃ patthento vuttanayena sakaṃ cittaṃ rakkheyyāti attho. Kā panesā disā nāma –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

‘‘Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti. (dī. ni. 3.273) –

Ettha tāva mātāpitādayo ‘‘disā’’ti vuttā.

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa’’nti. (jā. 1.16.104) –

Ettha puratthimādibhedā disāva ‘‘disā’’ti vuttā.

‘‘Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī’’ti . (jā. 1.6.9) –

Ettha nibbānaṃ ‘‘disa’’nti vuttaṃ. Idhāpi tadeva adhippetaṃ. Taṇhakkhayaṃ virāgantiādīhi dissati apadissati tasmā ‘‘disā’’ti vuccati. Anamatagge pana saṃsāre kenaci bālaputhujjanena supinenapi agatapubbatāya ‘‘agatapubbā disā nāmā’’ti vuccati. Taṃ patthayantena kāyagatāsatiyā yogo karaṇīyoti. Vajatotiādīsu ettha magguppādato samīpaṃ vajato. Ṭhitikkhaṇe gacchato. Phalodayato atikkamato.

Anteti antamhi ṭhite. Panteti vanagahanagambhīre ṭhite. Pariyanteti dūrabhāvena pariyante ṭhite. Selanteti pabbatānaṃ ante. Vananteti vanaghaṭānaṃ ante. Nadanteti nadīnaṃ ante. Udakanteti udakānaṃ pariyante. Yattha na kasīyati na vapīyatīti yasmiṃ kasanañca vapanañca na karīyati. Janantaṃ atikkamitvā ṭhite. Manussānaṃ anupacāreti kasanavapanavasena manussehi anupacaritabbe senāsane.

196. Sattamagāthāya kyāssa byappathayo assūti kidisāni tassa vacanāni assu.

Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya ‘‘natthī’’tiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu visaṃvādanacittaṃ tajjo vāyāmo parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikā cetanākkhaṇeyeva musāvādakammunā bajjhati.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antarikatāya saccaṃ saccena na ghaṭiyati, tasmā na so saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho.

Thetoti thiro, thirakathoti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dvekathā na katheti. Ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbo, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’’nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtāpi cetanā pisuṇavācādināmameva labhati, sā eva idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā honti – bhinditabbo paro, ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho.

Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na icchatīti attho. ‘‘Samaggarāmo’’tipi pāḷi, ayamevattho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpakameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva, sā yaṃ sandhāya pavattitā. Tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro kupitacittaṃ akkosanāti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. ‘‘Nelaṅgo setapacchādo’’ti (udā. 65; peṭako. 25) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemaniyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaddhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathā purekkhāratā, tathārūpīkathākathanañca.

Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabbayuttaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

Catūhi vacīsucaritehīti ‘‘musāvādaṃ pahāyā’’tiādinā nayena vuttehi catūhi vācāhi yuttehi suṭṭhu caritehi. Samannāgatoti aparihīno. Catudosāpagataṃ vācaṃ bhāsatīti appiyādīhi catūhi dosehi apagataṃ parihīnaṃ vācaṃ bhāsati.

Atthi agocaroti kiñcāpi thero samaṇācāraṃ samaṇagocaraṃ kathetukāmo ‘‘atthi agocaro, atthi gocaro’’ti padaṃ uddhari, yathā pana maggakusalo puriso maggaṃ ācikkhanto ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti paṭhamaṃ muñcitabbaṃ sabhayamaggaṃ uppathamaggaṃ ācikkhati, pacchā gahetabbaṃ khemamaggaṃ ujumaggaṃ, evameva maggakusalapurisasadiso dhammasenāpati paṭhamaṃ pahātabbaṃ buddhapaṭikuṭṭhaṃ agocaraṃ ācikkhitvā pacchā gocaraṃ ācikkhitukāmo ‘‘katamo agocaro’’tiādimāha. Purisena hi ācikkhitamaggo sampajjeyya vā na vā, tathāgatena ācikkhitamaggo apaṇṇako indavissaṭṭhaṃ vajiraṃ viya avirajjhanako nibbānanagaraṃyeva samosarati. Tena vuttaṃ – ‘‘puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (saṃ. ni. 3.84).

Yasmā vā sasīsaṃ nhānena pahīnasedamalajallikassa purisassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pahīnapāpadhammassa kalyāṇadhammasamāyogo sampannarūpo hoti, tasmā sedamalajallikaṃ viya pahātabbaṃ paṭhamaṃ agocaraṃ ācikkhitvā pahīnasedamalajallikassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pacchā gocaraṃ ācikkhitukāmopi ‘‘katamo agocaro’’tiādimāha.

Tattha gocaroti piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānaṃ. Ayuttaṭṭhānaṃ agocaro. Vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Tattha vesiyā nāma rūpūpajīviniyo yena kenacideva sulabhajjhācāratā mittasanthavasinehavasena upasaṅkamanto vesiyāgocaro nāma hoti. Tasmā evaṃ upasaṅkamituṃ na vaṭṭati. Kiṃkāraṇā? Ārakkhavipattito. Evaṃ upasaṅkamantassa hi cirarakkhitagopitopi samaṇadhammo katipāheneva nassati. Sacepi na nassati, garahaṃ labhati. Dakkhiṇāvasena pana upasaṅkamantena satiṃ upaṭṭhapetvā upasaṅkamitabbaṃ.

Vidhavā vuccanti matapatikā vā pavuṭṭhapatikā vā. Thullakumāriyoti mahallikā anibbiddhakumāriyo. Paṇḍakāti lokāmisanissitakathābahulā ussannakilesā avūpasantapariḷāhā napuṃsakā. Tesaṃ sabbesampi upasaṅkamane ādīnavo vuttanayeneva veditabbo. Bhikkhunīsupi eseva nayo. Api ca bhikkhū nāma ussannabrahmacariyā honti, tathā bhikkhuniyo. Te aññamaññaṃ santhavavasena katipāheneva rakkhitagopitasamaṇadhammaṃ nāsenti. Gilānapucchakena pana gantuṃ vaṭṭati. Bhikkhunā pupphāni labhitvā pūjanatthāyapi ovādadānatthāyapi gantuṃ vaṭṭatiyeva.

Pānāgāranti surāpānagharaṃ, taṃ brahmacariyantarāyakarehi surāsoṇḍehi avivittaṃ hoti. Tattha tehi saddhiṃ sahasoṇḍavasena upasaṅkamituṃ na vaṭṭati, brahmacariyantarāyo hoti. Saṃsaṭṭho viharati rājūhītiādīsu rājānoti abhisittā vā hontu anabhisittā vā, ye rajjamanusāsanti. Rājamahāmattāti rājūnaṃ issariyasadisāya mahatiyā issariyamattāya samannāgatā. Titthiyāti viparītadassanā bāhiraparibbājakā. Titthiyasāvakāti bhattivasena tesaṃ paccayadāyakā, etehi saddhiṃ saṃsaggajāto hotīti attho.

Ananulomikena saṃsaggenāti ananulomikasaṃsaggo nāma tissannaṃ sikkhānaṃ ananulomo paccanīkasaṃsaggo. Yena brahmacariyantarāyaṃ paññattivītikkamaṃ sallekhaparihāniñca pāpuṇāti. Seyyathidaṃ? Rājarājamahāmattehi saddhiṃ sahasokitā sahananditā samasukhadukkhatā uppannesu kiccakaraṇīyesu attanā yogaṃ āpajjanatā titthiyatitthiyasāvakehi saddhiṃ ekacchandarucisamācāratā ekacchandarucisamācārabhāvāvaho vā sinehabahumānasanthavo. Tattha rājarājamahāmattehi saddhiṃ saṃsaggo brahmacariyantarāyakaro, itarehi titthiyasāvakehi tesaṃ laddhiggahaṇaṃ. Tesaṃ pana vādaṃ bhinditvā attano laddhiṃ gaṇhāpetuṃ samatthena upasaṅkamituṃ vaṭṭati.

Idāni aparenapi pariyāyena agocaraṃ dassetuṃ ‘‘yāni vā pana tāni kulānī’’tiādi āraddhaṃ. Tattha assaddhānīti buddhādīsu saddhāvirahitāni. Tāni ‘‘buddho sabbaññū, dhammo niyyāniko, saṅgho suppaṭipanno’’ti na saddahanti. Appasannānīti cittaṃ pasannaṃ anāvilaṃ kātuṃ na sakkonti. Akkosakaparibhāsakānīti akkosakāni ceva paribhāsakāni ca. ‘‘Corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, āpāyikosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā’’ti evaṃ dasahi akkosavatthūhi akkosanti. ‘‘Hotu, idāni taṃ paharissāma, bandhissāma, vadhissāmā’’ti evaṃ bhayadassanena paribhāsanti cāti attho.

Anatthakāmānīti atthaṃ na icchanti, anatthameva icchanti. Ahitakāmānīti ahitameva icchanti, hitaṃ na icchanti. Aphāsukāmānīti phāsukaṃ na icchanti, aphāsukameva icchanti. Ayogakkhemakāmānīti catūhi yogehi khemaṃ nibbhayaṃ na icchanti, sabhayameva icchanti. Bhikkhūnanti ettha sāmaṇerāpi saṅgahaṃ gacchanti. Bhikkhunīnanti ettha sikkhamānāsāmaṇeriyopi. Sabbesampi hi bhagavantaṃ uddissa pabbajitānañceva saraṇagatānañca catunnampi parisānaṃ tāni anatthakāmāniyeva. Tathārūpāni kulānīti evarūpāni khattiyakulādīni kulāni. Sevatīti nissāya jīvati. Bhajatīti upasaṅkamati. Payirupāsatīti punappunaṃ upasaṅkamati. Ayaṃ vuccatīti ayaṃ vesiyādigocarassa vesiyādiko rājādisaṃsaṭṭhassa rājādiko assaddhakulādisevakassa assaddhakulādiko cāti tippakāropi ayuttagocaro ‘‘agocaro’’ti veditabbo.

Tassa imināpi pariyāyena agocaratā veditabbā – vesiyādiko tāva pañcakāmaguṇanissayato agocaro veditabbo. Yathāha – ‘‘ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā’’ti. Rājādiko jhānānuyogassa anupanissayato lābhasakkārāsanicakkanipphādanato diṭṭhivipattihetuto ca, assaddhakulādiko saddhāhānicittapadosāvahanato agocaro.

Antaragharappavesādiko ca cakkhunā rūpaṃ disvā nimittaggāhādiko ca saddhādeyyāni bhojanāni bhuñjitvā visūkadassanānuyogo ca pañca kāmaguṇā cāti catubbidhopi pana kilesuppattivasena agocaroti veditabbo.

Mā bhikkhave agocare carathāti carituṃ ayuttaṭṭhāne mā caratha. Paravisayeti sattuvisaye. Agocare bhikkhave caratanti ayuttaṭṭhāne carantānaṃ. ‘‘Cara’’ntipi pāṭho. Lacchatīti labhissati passissati. Māroti devaputtamāropi maccumāropi. Otāranti randhaṃ chiddaṃ vivaraṃ.

Gocaraniddese na vesiyāgocaro hotītiādīni vuttapaṭipakkhavasena veditabbāni. Ayaṃ pana viseso – cattāro satipaṭṭhānā gocaroti carituṃ yuttaṭṭhānavasena catusatipaṭṭhānā gocaro. Saketi attano santake. Pettike visayeti pitito āgatavisaye.

Āraddhavīriyassāti sammāupaṭṭhitacatusammappadhānavīriyavantassa. Thāmagatassāti balappattassa. Daḷhaparakkamassāti thiravīriyassa. Yassatthāya pesitoti yena arahattatthāya attabhāvo pariccatto. Attatthe cāti attano atthe arahattaphale ca. Ñāye cāti ariye aṭṭhaṅgike magge ca. Lakkhaṇe cāti aniccādilakkhaṇapaṭivedhe ca. Kāraṇe cāti hetumhi ca. Ṭhānāṭhāne cāti ṭhāne ca aṭṭhāne ca, kāraṇākāraṇe cāti attho. Idāni vitthāretvā dassetuṃ ‘‘sabbe saṅkhārā aniccā’’tiādimāha.

197. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito.

Jātarūpassa oḷārikampi malaṃ dhamatīti suvaṇṇassa thūlaṃ jallaṃ aggisaṃyogena nīharati. Sandhamatīti sammā nīharati. Niddhamatīti apunabhavappattikaṃ katvā nīharati. ‘‘Jhāpetī’’ti keci vadanti. Majjhimakampīti tato sukhumatarampi. Sukhumakampīti atisukhumatarampi. Evamevāti opammasampaṭipādanaṃ. Attano oḷārikepi kilese dhamatīti kāyaduccaritādike thūlakilese vīriyātapena nīharati. Majjhimakepi kileseti kāmavitakkādike oḷārikasukhumānaṃ majjhimakepi. Sukhumakepīti ñātivitakkādike atisaṇhakepi kilese. Sammādiṭṭhiyā micchādiṭṭhiṃ dhamatīti saha vipassanāya maggasampayuttāya sammādiṭṭhiyā viparītasaṅkhātaṃ micchādiṭṭhiṃ nīharati. Sammāsaṅkappādīsupi eseva nayo.

198. Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā pañcahi gāthāhi pañcasatānaṃ sissānamatthāya ca senāsanagocarasīlavatādīni pucchito tamatthaṃ pakāsetuṃ ‘‘vijigucchamānassā’’tiādinā nayena vissajjanamāraddhaṃ. Tattha paṭhamagāthāya tāvattho – jātiādīhi jigucchamānassa rittāsanaṃ sayanaṃ sevato ve sambodhikāmassa sāriputta bhikkhuno yadidaṃ phāsu yo phāsuvihāro yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto vadeyya, evaṃ vadāmīti. Yaṃ phāsuvihāranti yaṃ sukhavihāraṃ. Asappāyarūpadassanenāti itthirūpādisamaṇāsappāyarūpadassanena. Taṃ bodhiṃ bujjhitukāmassāti taṃ catumaggañāṇasaṅkhātaṃ bodhiṃ bujjhituṃ icchantassa. Anubujjhitukāmassāti anurūpāya paṭipattiyā bujjhitukāmassa. Paṭivijjhitukāmassāti abhimukhe katvā nibbijjhitukāmassa. Sambujjhitukāmassāti pahīnakilese apaccāgamanavasena sammā bujjhituṃ icchantassa. Adhigantukāmassāti pāpuṇitukāmassa. Sacchikātukāmassāti paṭilābhasacchikiriyāya pattukāmassa. Atha vā bujjhitukāmassāti sotāpattimaggañāṇaṃ ñātukāmassa. Anubujjhitukāmassāti sakadāgāmimaggañāṇaṃ puna ñātukāmassa. Paṭivijjhitukāmassāti anāgāmimaggañāṇaṃ paṭivedhavasena ñātukāmassa. Sambujjhitukāmassāti arahattamaggañāṇaṃ sammā ñātukāmassa. Adhigantukāmassāti catubbidhampi adhigantukāmassa. Phassitukāmassāti ñāṇaphusanāya phusitukāmassa. Sacchikātukāmassāti paccavekkhaṇāya paccakkhaṃ kattukāmassa.

Catunnaṃ maggānaṃ pubbabhāge vipassanāti catunnaṃ ariyamaggānaṃ purimakoṭṭhāse uppannaudayabbayādivipassanāñāṇāni.

199. Dutiyagāthāya sapariyantacārīti sīlādīsu catūsu pariyantesu caramāno. Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Te hi tato tato adhipatitvā khādanti, tasmā ‘‘adhipātā’’ti vuccanti. Manussaphassānanti corādiphassānaṃ.

Cattāro pariyantāti cattāro mariyādā paricchedā. Antopūtibhāvaṃ paccavekkhamānoti abbhantare kucchitabhāvaṃ sīlavirahitabhāvaṃ olokayamāno. Anto sīlasaṃvarapariyante caratīti sīlasaṃvaraparicchedabbhantare carati vicarati. Mariyādaṃ na bhindatīti sīlamariyādaṃ sīlaparicchedaṃ na kopeti.

Ādittapariyāyaṃ paccavekkhamānoti ādittadesanaṃ (mahāva. 54; saṃ. ni. 3.61; 4.28) olokento. Akkhabbhañjanavaṇapaṭicchādanaputtamaṃsūpamaṃ paccavekkhamānoti sākaṭikassa akkhabbhañjanaupamañca, kuṭṭhabyādhino vaṇānaṃ paṭicchādanatelapilotikaupamañca, kantārapaṭipannānaṃ jāyampatikānaṃ puttamaṃsakhādanaupamañca (saṃ. ni. 2.63; mi. pa. 6.1.2) olokento. Bhaddekarattavihāraṃ paccavekkhamānoti –

‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;

Taṃ ve ‘bhaddekaratto’ti, santo ācikkhate munī’’ti. (ma. ni. 3.280; netti. 103) –

Evaṃ vuttaṃ bhaddekarattavihāraṃ olokento. Tā uppatitvā uppatitvā khādantīti nippatitvā nippatitvā khādanti.

200. Tatiyagāthāya paradhammikā nāma sattasahadhammikavajjā sabbepi te bāhirakā. Kusalānuesīti kusaladhamme anvesamāno.

Satta sahadhammike ṭhapetvāti bhikkhubhikkhunīsikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikāyo vajjetvā. Athāparānipi atthi abhisambhotabbānīti aparānipi madditabbāni atthi saṃvijjanti.

201. Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ athuṇhanti sītañca uṇhañca. So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi ākārehi phuṭṭho samāno. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto. Abbhantaradhātupakopavasena vāti sarīrabbhantare āpodhātukkhobhavasena vā aññadhātukkhobhavasena vā. Uṇhanti sarīrabbhantare tejodhātukkhobhavasena uṇhaṃ bhavati. Abhisaṅkhārasahagataviññāṇassāti kusalākusalacetanāsampayuttacittassa. Okāsaṃ na karotīti avakāsaṃ patiṭṭhaṃ na karoti. Avatthitasamādānoti otaritvā gāhako.

202. Evaṃ ‘‘bhikkhuno vijigucchato’’tiādīhi tīhi gāthāhi puṭṭhamatthaṃ vissajjetvā idāni ‘‘kyāssa byappathayo’’tiādinā nayena puṭṭhaṃ vissajjento ‘‘theyyaṃ na kāre’’tiādimāha. Tattha phasseti phuseyya. Yadāvilattaṃ manaso vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ ‘‘kaṇhassa pakkho’’ti vinodayeyya.

Adinnādānaṃ pahāyāti ettha adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti; tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parassa santake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Pahāyāti imaṃ adinnādānacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti. Ito paraṃ vuttanayameva.

Mettāyanavasena metti. Mettākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ. Anudayatīti anudayā, rakkhatīti attho. Anudayākāro anudayanā. Anudayitassa bhāvo anudayitattaṃ. Hitassa esanavasena hitesitā. Anukampanavasena anukampā. Sabbehipi imehi padehi upacārappanāppattāva mettā vuttā. Vipulenāti ettha pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇaṃ. Sattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānato abyāpajjaṃ, niddukkhanti vuttaṃ hoti.

Āvilanti appasannaṃ. Luḷitanti kalalaṃ. Eritanti asanniṭṭhānaṃ. Ghaṭṭitanti ārammaṇena ghaṭṭanamāpāditaṃ. Calitanti kampamānaṃ. Bhantanti vibbhantaṃ. Avūpasantanti anibbutaṃ.

Yo so māroti evamādīsu mahājanaṃ anatthe niyojetvā māretīti māro. Kaṇhakammattā kaṇho. Kāmāvacarissarattā adhipati. Maraṇaṃ pāpanato antagū. Muñcituṃ appadānaṭṭhena namuci. Mārassa baḷisanti mārabaḷisaṃ. Vaṭṭasannissitaṭṭhena mārassa āmisanti mārāmisaṃ. Vasavattanaṭṭhena mārassa visayoti māravisayo. Gocaraṭṭhena mārassa nivāsoti māranivāso. Kāmacāraṃ caraṭṭhena mārassa gocaroti māragocaro. Duppamuñcanaṭṭhena mārassa bandhananti mārabandhanaṃ. Dukkhuddayoti dukkhabandhano.

203. Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ avijjādikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti etaṃ piyāpiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tattha sithilaṃ parakkameyyāti adhippāyo.

Avijjā mūlantiādayo avijjā kodhassa upanissayasahajātādivasena mūlaṃ hoti. Anupāyamanasikāro ca asmimāno ca ime dve upanissayavaseneva. Ahirikaanottappauddhaccā ime tayo upanissayasahajātādivasena mūlāni honti, tathā atimānassāpi.

204. Paññaṃ purakkhatvāti paññaṃ pubbaṅgamaṃ katvā. Kalyāṇapītīti kalyāṇapītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya vuccamāne paridevanīyadhamme saheyya.

Vicayabahuloti parivīmaṃsanabahulo. Pavicayabahuloti visesena vīmaṃsanabahulo. Pekkhāyanabahuloti ikkhaṇabahulo. Samekkhāyanabahuloti esanabahulo. Vibhūtavihārīti pākaṭaṃ katvā ñātavihārī.

Abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī hoti. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitaapalokitāni nāma honti. Tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbāni gahitānevāti.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya.

Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tattha upādārūpassa saddāyatanassa appavatte sati bhāsitā nāma na hoti, tasmiṃ pavattante hotīti pariggāhako bhikkhu bhāsite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitaṃ kathaṃ kathentopi bhāsite sampajānakārī nāma. Tuṇhībhāveti akathane. Tattha upādārūpassa saddāyatanassa pavattiyaṃ tuṇhībhāvo nāma natthi, appavattiyaṃ hotīti pariggāhako bhikkhu tuṇhībhāve sampajānakārī nāma hoti. Aṭṭhatiṃsaārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā nisinnopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā abhikkante paṭikkanteti ettha bhikkhācāragāmaṃ gacchato āgacchato ca addhānagamanavasena kathito. Gate ṭhiteti ettha vihāre cuṇṇikapāduddhāravasena kathitoti veditabbo. Buddhānussativasenātiādayo heṭṭhā tattha tattha pakāsitā eva.

Aratīti ratipaṭikkhepo. Aratitāti aramanākāro. Anabhiratīti anabhiratabhāvo. Anabhiramanāti anabhiramanākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

205. Kiṃ sū asissanti kiṃ bhuñjissāmi. Kuva vā asissanti kuhiṃ vā asissāmi. Dukkhaṃ vata settha kuvajja sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve, senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī nittaṇhacārī.

Phalake ti vaṅkādiphalakapīṭhe ca. Āgāmirattinti āgamanirattiyaṃ. Ādevaneyyeti visesena devaniyye. Paridevaneyyeti samantato devaniyye.

206. Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā, cīvarakāle cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ sa jaññāti pariggahe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane, nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto. Yatacārīti saññatavihāro, rakkhitairiyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ hoti. ‘‘Yaticārī’’tipi pāṭho, esoyevattho. Rusitoti rosito. Ghaṭṭitoti vuttaṃ hoti.

Dvīhi kāraṇehi mattaṃ jāneyyāti dvīhi bhāgehi pamāṇaṃ jāneyya. Paṭiggahaṇato vāti parehi diyyamānaggahaṇakālato vā. Paribhogato vāti paribhuñjanakālato vā. Thokepi diyyamāneti appakepi diyyamāne. Kulānudayāyāti kulānaṃ anudayatāya. Kulānurakkhāyāti kulānaṃ anurakkhaṇatthāya. Paṭiggaṇhātīti thokampi gaṇhāti. Bahukepi diyyamāneti anappakepi diyyamāne. Kāyaparihārikaṃ cīvaraṃ paṭiggaṇhātīti ettha kāyaṃ pariharati posetīti kāyaparihārikaṃ. Kucchiparihārikanti kucchiṃ pariharati posetīti kucchiparihārikaṃ. Itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198);

Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā ca pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti.

Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti. Āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti. Ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūci cīvarasibbanakāle kāyaparihārikā hoti. Pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ. Ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapāṇakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ.

Paṭisaṅkhāyonisoti upāyena pathena paṭisaṅkhāya ñatvā, paccavekkhitvāti attho. Ettha ca ‘‘sītassa paṭighātāyā’’tiādinā nayena vuttapaccavekkhaṇameva yoniso paṭisaṅkhāti veditabbaṃ. Tattha cīvaranti antaravāsakādīsu yaṃkiñci. Paṭisevatīti paribhuñjati nivāseti vā pārupati vā. Yāvadevāti payojanāvadhiparicchedaniyamavacanaṃ. Ettakameva hi yogino cīvarapaṭisevane payojanaṃ, yadidaṃ sītassa paṭighātāyātiādi, na ito bhiyyo. Sītassāti ajjhattadhātukkhobhavasena vā bahiddhā utupariṇāmanavasena vā uppannassa yassa kassaci sītassa.

Paṭighātāyāti paṭihananatthaṃ. Yathā sarīre ābādhaṃ na uppādeti, evaṃ tassa vinodanatthaṃ. Sītabbhāhate hi sarīre vikkhittacitto yoniso padahituṃ na sakkoti. Tasmā sītassa paṭighātāya cīvaraṃ sevitabbanti bhagavā anuññāsi. Esa nayo sabbattha. Kevalañhettha uṇhassāti aggisantāpassa, tassa vanadāhādīsu sambhavo veditabbo. Ḍaṃsamakasavātātapasarīsapasamphassānanti ettha pana ḍaṃsāti ḍaṃsanamakkhikā. ‘‘Andhamakkhikā’’tipi vuccanti. Makasāti makasā eva. Vātāti sarajaarajādibhedā. Ātapoti sūriyātapo. Sarīsapāti ye keci sarantā gacchanti dīghajātikā sappādayo, tesaṃ daṭṭhasamphasso ca phuṭṭhasamphasso cāti duvidho samphasso; sopi cīvaraṃ pārupitvā nisinnaṃ na bādhati. Tasmā tādisesu ṭhānesu tesaṃ paṭighātatthāya paṭisevati. Yāvadevāti puna etassa vacanaṃ niyatapayojanāvadhiparicchedadassanatthaṃ. Hirikopīnapaṭicchādanatthanti niyatapayojanaṃ, itarāni kadāci honti. Tattha hirikopīnanti taṃ taṃ sambādhaṭṭhānaṃ. Yasmiṃ yasmiñhi aṅge vivariyamāne hirī kuppati vinassati, taṃ taṃ hiriṃ kopanato hirikopīnanti vuccati. Tassa ca hirikopīnassa paṭicchādanatthanti hirikopīnapaṭicchādanatthaṃ. ‘‘Hirikopīnaṃ paṭicchādanattha’’ntipi pāṭho.

Piṇḍapātanti yaṃkiñci āhāraṃ. Yo hi koci āhāro bhikkhuno piṇḍolyena patte patitattā ‘‘piṇḍapāto’’ti vuccati. Piṇḍānaṃ vā pāto piṇḍapāto, tattha tattha laddhānaṃ bhikkhānaṃ sannipāto, samūhoti vuttaṃ hoti. Sesaṃ heṭṭhā vuttanayameva.

Senāsananti sayanañca āsanañca. Yattha yattha hi seti vihāre vā aḍḍhayogādimhi vā, taṃ senaṃ. Yattha yattha āsati nisīdati, taṃ āsanaṃ, taṃ ekato katvā ‘‘senāsana’’nti vuccati. Utuparissayavinodanapaṭisallānārāmatthanti parisahanaṭṭhena utuyeva utuparissayo. Utuparissayassa vinodanatthañca paṭisallānārāmatthañca. Yo sarīrābādhacittavikkhepakaro asappāyo utu senāsanapaṭisevanena vinodetabbo hoti, tassa vinodanatthaṃ ekībhāvasukhatthañcāti vuttaṃ hoti. Kāmañca sītapaṭighātādināva utuparissayavinodanaṃ vuttameva. Yathā pana cīvarapaṭisevane ‘‘hirikopīnapaṭicchādanaṃ niyatapayojanaṃ, itarāni kadāci kadāci bhavantī’’ti vuttaṃ, evamidhāpi niyatautuparissayavinodanaṃ sandhāya idaṃ vuttanti veditabbaṃ. Atha vā ayaṃ vuttappakāro utu utuyeva. Parissayo pana duvidho pākaṭaparissayo ca paṭicchannaparissayo ca. Tattha pākaṭaparissayo sīhabyagghādayo, paṭicchannaparissayo rāgadosādayo. Te yattha apariguttiyā ca asappāyarūpadassanādinā ca ābādhaṃ na karonti, taṃ senāsanaṃ evaṃ jānitvā paccavekkhitvā paṭisevanto bhikkhu paṭisaṅkhā yoniso senāsanaṃ utuparissayavinodanatthaṃ paṭisevatīti veditabbo.

Gilānapaccayabhesajjaparikkhāranti ettha rogassa paṭiayanaṭṭhena paccayo, paccanīkagamanaṭṭhenāti attho. Yassa kassaci sappāyassetaṃ adhivacanaṃ. Bhisakkassa kammaṃ tena anuññātattāti bhesajjaṃ. Gilānapaccayova bhesajjaṃ gilānapaccayabhesajjaṃ, yaṃ kiñci gilānassa sappāyaṃ bhisakkakammaṃ telamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana ‘‘sattahi nagaraparikkhārehi suparikkhattaṃ hotī’’tiādīsu (a. ni. 7.67) parivāro vuccati. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 5.4) alaṅkāro. ‘‘Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā’’tiādīsu (ma. ni. 1.191-192) sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Tañca gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti, jīvitanāsakābādhuppattiyā antaraṃ adatvā rakkhaṇato sambhāropi. Yathāciraṃ pavattati, evamassa kāraṇabhāvato; tasmā ‘‘parikkhāro’’ti vuccati. Evaṃ gilānapaccayabhesajjañca taṃ parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ gilānapaccayabhesajjaparikkhāraṃ. Gilānassa yaṃ kiñci sappāyaṃ bhisakkānuññātaṃ telamadhuphāṇitādijīvitaparikkhāranti vuttaṃ hoti.

Uppannānanti jātānaṃ bhūtānaṃ nibbattānaṃ. Veyyābādhikānanti ettha byābādhoti dhātukkhobho taṃsamuṭṭhānā ca kuṭṭhagaṇḍapīḷakādayo, byābādhato uppannattā veyyābādhikā. Vedanānanti dukkhavedanā, akusalavipākavedanā, tāsaṃ veyyābādhikānaṃ vedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamatāya. Yāva taṃ dukkhaṃ sabbaṃ pahīnaṃ hoti, tāvāti attho.

Santuṭṭho hotīti paccayasantosena santuṭṭho hoti. Itarītarena cīvarenāti thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci. Atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti, eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti, eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti, eko santuṭṭho ca hoti, santosassa vaṇṇaṃ katheti, taṃ dassetuṃ ‘‘itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti vuttaṃ. Anesananti dūteyyapahīnagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco ‘‘kathaṃ nu kho cīvaraṃ labhissāmī’’ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttassati paritassati, santuṭṭho bhikkhu evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhavanto. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti ‘‘yāvadeva sītassa paṭighātāyā’’ti (ma. ni. 1.23) vuttaṃ nissaraṇaṃ eva pajānanto. Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti ‘‘ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī’’ti attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti ‘‘ime panaññe bhikkhū na paṃsukūlikā’’ti vā ‘‘paṃsukūlikamattampi etesaṃ natthī’’ti vā evaṃ paraṃ na vambheti.

Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādī, tāsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Porāṇeti na adhunuppattike. Aggaññeti ‘‘aggo’’ti jānitabbe. Ariyavaṃse ṭhitoti ariyānaṃ vaṃse patiṭṭhito. Ariyavaṃsoti ca yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo viya aggamakkhāyati. Ke pana te ariyā yesaṃ eso vaṃsoti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Ito pubbe hi satasahassakappādikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro meṅkero saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Tesaṃ buddhānaṃ parinibbānato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho koṇāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Api ca atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhasāvakānaṃ ariyānaṃ vaṃsoti ariyavaṃso, tasmiṃ ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Senāsanādīsupi eseva nayo. Āyatanesūti cakkhādīsu āyatanesu.

Yatoti saññato. Yattoti yattavā. Paṭiyattoti ativiya yattavā. Guttoti rakkhito. Gopitoti mañjūsāya viya paṭṭhapito. Rakkhitoti paṭisāmito. Saṃvutoti dvārasaṃvaraṇena pihito. Khuṃsitoti garahito. Vambhitoti apasādito. Ghaṭṭitoti ghaṭṭanamāpādito. Garahitoti avamaññito. Upavaditoti akkosito.

Pharusenāti mammacchedanavacanena. Kakkhaḷenāti dāruṇena. Nappaṭivajjāti paṭippharitvā na katheyya.

207. Jhānānuyuttoti anuppannuppādanena uppannasevanena ca jhānena anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā samāhitacitto. Takkāsayaṃ kukkuccañcupacchindeti kāmavitakkādivitakkañca kāmasaññādikaṃ vitakkassa āsayañca hatthakukkuccādikukkuccañca upacchindeyya.

Anuppannassa vā paṭhamassa jhānassa uppādāyāti tasmiṃ attabhāve anuppannassa vā uppajjitvā parihīnassa vā paṭhamajjhānassa uppādanatthaṃ attano santāne paṭilābhatthaṃ. Uppannaṃ vā paṭhamaṃ jhānaṃ āsevatītiādīsu ettha ādarena sevati paguṇaṃ karoti bhāveti vaḍḍheti bahulīkaroti punappunaṃ karoti.

Upekkhāti catutthajjhāne uppannā tatramajjhattupekkhā. Upekkhāti sabhāvapadaṃ. Upekkhanāti upapattito ikkhanākāro. Ajjhupekkhanāti adhikā hutvā ikkhanā. Cittasamatāti cittassa samatā cittassa ūnātirittataṃ vajjetvā samabhāvo. Cittappassaddhatāti cittassa appagabbhatā, athaddhabhāvoti attho. Majjhattatā cittassāti na sattassa na posassa, cittassa majjhattabhāvoti attho. Catutthe jhāne upekkhaṃ ārabbhāti catutthasmiṃ jhānasmiṃ uppannaṃ tatramajjhattupekkhaṃ paṭicca. Ekaggacittoti ekārammaṇe pavattacitto. Avikkhittacittoti uddhaccavirahito na vikkhittacitto.

Nava vitakkā vuttanayā eva. Kāmavitakkānaṃ kāmasaññāsayoti kāmavitakkaṃ vitakkentassa uppannā kāmasaññā tesaṃ vitakkānaṃ āsayo vasanokāsoti kāmasaññāsayo. Byāpādavitakkādīsupi eseva nayo.

208. Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ pana vācaṃ kālavelañca sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti janaparivādakathāya. Na cetayeyyāti cetanaṃ na uppādeyya.

Idaṃ te appattanti idaṃ tava na pattaṃ. Asāruppanti tava payogaṃ asāruppaṃ. Asīlaṭṭhanti tava payogaṃ na sīle patiṭṭhanti asīlaṭṭhaṃ, sīle ṭhitassa payogaṃ na hotīti vuttaṃ hoti. Keci ‘‘asiliṭṭha’’nti paṭhanti, amaṭṭhavacananti atthaṃ vaṇṇayanti.

Nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi sukhena te jīvanupāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhaṃ jīvā’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca aññātaṃ ñāpanatthāya ñātaṃ anuggaṇhatthāya sīlādinā cassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullapanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ gaṇhāhī’’ti tajjetvā poṭṭhetvāpi nidhiṃ dassente kopaṃ na karoti, pamuditova hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ. ‘‘Bhante mahantaṃ vo kataṃ kammaṃ, mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā’’ti pavāretabbameva. Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā ‘‘ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ mama parihāni bhavissatī’’ti vattuṃ avisahanto na niggayhavādī nāma hoti, so imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjetvā paṇāmento daṇḍakammaṃ karonto vihārā nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayhāhaṃ, ānanda, vakkhāmi, yo sāro so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyova hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti.

Ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne ‘‘ayasopi te siyā’’tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadantopi ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadantopi ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. Asabbhāti akusaladhammā nivāreyya, kusaladhamme patiṭṭhapeyyāti attho. Satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. Ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako ‘‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhākaṃ ovadasī’’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.

Ekakammanti apalokanakammādikaṃ ekakammaṃ. Ekuddesoti nidānuddesādiko ekuddeso. Samasikkhatāti samānasikkhatā. Āhatacittatanti kodhena pahatacittabhāvaṃ. Khilajātatanti thaddhabhāvaṃ. Pañcapi cetokhileti buddhadhammasaṅghasikkhāsabrahmacārīsu pañcasupi cittassa thaddhabhāve.

Ñāṇasamuṭṭhitaṃ vācanti ñāṇasampayuttacittena uppāditaṃ vākyaṃ. Muñceyyāti vissajjeyya. Atthūpasaṃhitanti atthasahitaṃ kāraṇasahitaṃ. Dhammūpasaṃhitanti dhammena yuttaṃ. Kālātikkantaṃ vācaṃ na bhāseyyāti kālātītaṃ vācaṃ na katheyya tassa kālassa atikkantattā. Velātikkantanti mariyādātītaṃ vacanaṃ na bhaṇeyya vacanamariyādassa atikkantattā. Ubhayavasena kālavelā.

Yo ve kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Nihato setīti nigghātito sayati. Kokilāyeva atrajoti kākiyā paṭijaggito kokilāya abbhantare jāto kokilapotako viya.

209. Athāparanti atha idāni ito parampi. Pañca rajānīti rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati hutvāva vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu…pe… phassesu sahetha rāgaṃ, na aññeti.

Rūparajoti rūpārammaṇaṃ paṭicca uppanno rāgādirajo. Saddarajādīsupi eseva nayo.

210. Tato so tesaṃ vinayāya sikkhanto anukkamena – etesu dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti so bhikkhu yvāyaṃ ‘‘uddhate citte samathassa kālo’’tiādinā (saṃ. ni. 5.234) nayena kālo vutto, tena kālena sabbaṃ saṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya, natthi ettha saṃsayo.

Uddhate citteti vīriyindriyavasena citte avūpasante. Balavavīriyañhi mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Evaṃ uddhate citte. Samathassa kāloti samādhissa bhāvanāya kālo. Samāhite citteti upacārappanāhi citte samāhite. Balavasamādhi hi mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Samādhi vīriyena saññojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saññojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Vipassanāya kāloti evaṃ samāhite aniccādivasena vividhāya passanāya kālo, samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇāti. Samādhipaññāsu pana samādhikammikassa balavatī ekaggatā vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa pana paññā balavatī vaṭṭati. Evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samattepi appanā hoti eva.

Kāle paggaṇhati cittanti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena taṃ cittaṃ paggaṇhāti. Niggaṇhatīti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena taṃ cittaṃ niggaṇhāti. Sampahaṃsati kālenāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma – jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇenāssa pasādaṃ janeti. Ayaṃ vuccati ‘‘sampahaṃsati kālenā’’ti. Kāle cittaṃ samādaheti yasmiṃ samaye saddhāpaññānaṃ samādhivīriyānañca samabhāvo, tasmiṃ kāle cittaṃ samādaheyya.

Ajjhupekkhati kālenāti yasmiṃ samaye sammā paṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati ‘‘ajjhupekkhati kālenā’’ti. So yogī kālakovidoti eso vuttappakāro kammaṭṭhānayoge niyutto paggahaniggahasampahaṃsanasamādahanaajjhupekkhanakālesu cheko byatto. Kimhi kālamhītiādinā paggahādikālaṃ pucchati.

Idāni paggahādikālaṃ vissajjento ‘‘līne cittamhī’’tiādimāha. Atisithilavīriyatādīhi citte līnabhāvaṃ gate dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena paggaho. Uddhatasmiṃ viniggahoti accāraddhavīriyatādīhi uddhate citte passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena niggaho. Nirassādagataṃ cittaṃ, sampahaṃseyya tāvadeti paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā assādavirahitaṃ gataṃ aṭṭhasaṃvegavatthupaccavekkhaṇena vā ratanattayaguṇānussaraṇena vā tasmiṃ khaṇe cittaṃ sampahaṃseyya.

Sampahaṭṭhaṃ yadā cittanti yasmiṃ kāle vuttanayeneva sampahaṃsitaṃ cittaṃ hoti. Alīnaṃ bhavati nuddhatanti vīriyasamādhīhi saññojitattā līnuddhaccavirahitañca hoti. Samathanimittassāti samatho ca nimittañca samathanimittaṃ, tassa samathanimittassa. So kāloti yo so līnuddhaccavirahitakālo vutto, so kālo. Ajjhattaṃ ramaye manoti jhānasampayuttaṃ cittaṃ kasiṇādigocarajjhatte toseyya abhiramāpeyya.

Etena mevupāyenāti etena vuttaupāyena eva. Ma-kāro padasandhivasena vutto. Ajjhupekkheyya tāvadeti yadā upacārappanāhi taṃ cittaṃ samāhitaṃ, tadā ‘‘samāhitaṃ citta’’nti jānitvā paggahaniggahasampahaṃsanesu byāpāraṃ akatvā tasmiṃ khaṇe ajjhupekkhanameva kareyya.

Idāni ‘‘kimhi kālamhi paggāho’’ti puṭṭhagāthaṃ nigamento ‘‘evaṃ kālavidū dhīro’’tiādimāha. Kālena kālaṃ cittassa, nimittamupalakkhayeti kālānukālaṃ samādhisampayuttacittassa ārammaṇaṃ sallakkheyya, upaparikkheyyāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Sāriputtasuttaniddesavaṇṇanā niṭṭhitā.

Aṭṭhakavaggavaṇṇanā niṭṭhitā.

Saddhammappajjotikā nāma mahāniddesa-aṭṭhakathā niṭṭhitā.