Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Sāratthadīpanī-ṭīkā (tatiyo bhāgo)

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo. Bahubhāvato imāni khuddakāni nāma jātānī’’ti vadanti. Tatthāti tesu navasu vaggesu, tesu vā khuddakesu. Kāraṇena kāraṇantarapaṭicchādanameva vibhāvetuṃ ‘‘rūpaṃ anicca’’ntiādimāha. Rūpaṃ aniccanti paṭijānitvā tattha kāraṇaṃ vadanto ‘‘jānitabbato’’ti āha. ‘‘Yadi evaṃ nibbānassapi aniccatā āpajjatī’’ti parena vutto taṃ kāraṇaṃ paṭicchādetuṃ puna ‘‘jātidhammato’’ti aññaṃ kāraṇaṃ vadati.

‘‘Sampajānaṃ musā bhāsatī’’ti vattabbe sampajāna musā bhāsatīti anunāsikalopena niddesoti āha ‘‘jānanto musā bhāsatī’’ti.

2. Jānitvā jānantassa ca musā bhaṇaneti pubbabhāgepi jānitvā vacanakkhaṇepi jānantassa musā bhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanapayogo. Sampajānamusāvādeti ca nimittatthe bhummavacanaṃ, tasmā yo sampajāna musā vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.

3. Visaṃvādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ. Tenāha ‘‘visaṃvādanacittaṃ purato katvā vadantassā’’ti. Vadati etāyāti vācā, vacanasamuṭṭhāpikā cetanā. Tenāha ‘‘micchāvācā…pe… cetanā’’ti. Pabhedagatā vācāti anekabhedabhinnā. Evaṃ paṭhamapadena suddhacetanā…pe… kathitāti veditabbāti iminā imaṃ dīpeti – suddhacetanā vā suddhasaddo vā suddhaviññatti vā musāvādo nāma na hoti, viññattiyā saddena ca sahitā taṃsamuṭṭhāpikā cetanā musāvādoti. Cakkhuvasena aggahitārammaṇanti cakkhusannissitena viññāṇena aggahitamārammaṇaṃ. Ghānādīnaṃ tiṇṇaṃ indriyānaṃ sampattavisayaggāhakattā vuttaṃ ‘‘tīhi indriyehi ekābaddhaṃ viya katvā’’ti. ‘‘Dhanunā vijjhatī’’tiādīsu viya ‘‘cakkhunā diṭṭha’’nti ayaṃ vohāro loke pākaṭoti āha ‘‘oḷārikeneva nayenā’’ti.

11. Avīmaṃsitvāti anupaparikkhitvā. Anupadhāretvāti avinicchinitvā. Jaḷattāti aññāṇatāya. Dārusakaṭaṃ yojetvā gatoti dārusakaṭaṃ yojetvā tattha nisīditvā gatoti adhippāyo. Gato bhavissatīti tatheva sanniṭṭhānaṃ katvā vuttattā musāvādo jāto. Keci pana ‘‘keḷiṃ kurumānoti vuttattā evaṃ vadanto dubbhāsitaṃ āpajjatī’’ti vadanti, taṃ na gahetabbaṃ. Jātiādīhiyeva hi dasahi akkosavatthūhi davakamyatāya vadantassa dubbhāsitaṃ vuttaṃ. Vuttañhetaṃ –

‘‘Hīnukkaṭṭhehi ukkaṭṭhaṃ, hīnaṃ vā jātiādihi;

Ujuṃ vāññāpadesena, vade dubbhāsitaṃ davā’’ti.

Cittena thokatarabhāvaṃyeva aggahetvā bahubhāvaṃyeva gahetvā vuttattā ‘‘gāmo ekatelo’’tiādināpi musāvādo jāto. Cāresunti upanesuṃ. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni. Uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā dukkaṭaṃ, ‘‘yo te vihāre vasatī’’tiādipariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ vuttaṃ.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

12. Dutiye kaṇṇakaṭukatāya amanāpaṃ vadantā kaṇṇesu vijjhantā viya hontīti āha ‘‘omasantīti ovijjhantī’’ti. Padhaṃsentīti abhibhavanti.

13. Bodhisatto tena samayena hotīti tena samayena bodhisatto nandivisālo nāma ahosīti attho. Atītatthe vattamānavacanaṃ, kiriyākālavacanicchāya vā vattamānappayogo saddantarasannidhānena bhūtatāvagamo siyāti. Paccesīti ‘‘amanāpaṃ ida’’nti aññāsi. Heṭṭhārukkhe datvāti upatthambhake datvā. Pubbe patiṭṭhitārappadesaṃ puna are patteti pubbe ujukaṃ heṭṭhāmukhaṃ patiṭṭhitaarassa bhūmippadesaṃ puna tasmiṃyeva are parivattetvā heṭṭhāmukhabhāvena sampatte, paṭhamaṃ bhūmiyaṃ patiṭṭhitanemippadese parivattetvā puna bhūmiyaṃ patiṭṭhiteti vuttaṃ hoti. Sithilakaraṇanti sithilakiriyā.

15. Pubbeti aṭṭhuppattiyaṃ. Tacchakakammanti vaḍḍhakīkammaṃ. Koṭṭakakammanti vā pāsāṇakoṭṭakakammaṃ. Hatthamuddāgaṇanāti aṅgulisaṅkoceneva gaṇanā. Pādasikamilakkhakādayo viya navantavasena gaṇanā acchiddakagaṇanā. Ādi-saddena saṅkalanapaṭuppādanavoklanabhāgahārādivasena pavattā piṇḍagaṇanā gahitā. Yassa sā paguṇā hoti, so rukkhampi disvā ‘‘ettakāni ettha paṇṇānī’’ti jānāti. Yabha methuneti vacanato ya-kāra bha-kāre ekato yojite asaddhammavacanaṃ hoti.

16-26. Āpattiyā kāretabboti pācittiyena kāretabbo upasaggādimattavisiṭṭhānaṃ aticaṇḍālādipadānaṃ pāḷiyaṃ āgatesuyeva saṅgahitattā. Corosītiādīnaṃ pana kenaci pariyāyena pāḷiyaṃ anāgatattā dukkaṭaṃ vuttaṃ. Hasādhippāyatāti purimapadassa atthavivaraṇaṃ. Pāḷiyaṃ avuttepi ‘‘jātiādīhi akkosavatthūhi parammukhā akkosantassa vatthūnaṃ anaññabhāvato yathā dukkaṭaṃ, tathā davakamyatāya parammukhā vadantassapi dubbhāsitamevā’’ti ācariyā vadanti. Sabbasattāti ettha vacanatthavijānanapakatikā tiracchānagatāpi gahetabbā.

35. Anusāsanipurekkhāratāya ṭhatvā vadantassa cittassa lahuparivattibhāvato antarā kope uppannepi anāpatti. Yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘‘maṃ akkosatī’’ti jānanā, atthapurekkhāratādīnaṃ abhāvatāti imānettha cattāri aṅgāni.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

36. Tatiye bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Sammantananti raho saṃsandanaṃ. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Anāpattigāmikaṃ viruddhavādabhūtaṃ vivādaṃ āpannāti vivādāpannā. Viggahasaṃvattanikā kathā viggāhikakathā. Pisatīti pisuṇā, vācā, samagge satte avayavabhūte vagge bhinne karotīti attho. Pisuṇā eva pesuññaṃ. Tāya vācāya vā samannāgato pisuṇo, tassa kammaṃ pesuññaṃ. Piyabhāvassa suññakaraṇavācanti iminā pana ‘‘piyasuññakaraṇato pisuṇā’’ti niruttinayena atthaṃ vadati.

Idhāpi ‘‘dasahākārehi pesuññaṃ upasaṃharatī’’ti vacanato dasavidhaakkosavatthuvaseneva pesuññaṃ upasaṃharantassa pācittiyaṃ. Pāḷimuttakānaṃ corotiādīnaṃ vasena pana dukkaṭamevāti veditabbaṃ. ‘‘Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭenettha bhavitabba’’nti vadanti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

45. Catutthe ekatoti anupasampannena saddhiṃ. Purimabyañjanena sadisaṃ pacchābyañjananti ‘‘rūpaṃ anicca’’nti ettha anicca-saddena sadisaṃ ‘‘vedanā aniccā’’ti ettha anicca-saddaṃ vadati. Akkharasamūhoti avibhattiko akkharasamūho. Akkharānubyañjanasamūho padanti vibhattiantaṃ padamāha. Vibhattiantameva padaṃ gahetvā ‘‘paṭhamapadaṃ padameva, dutiyaṃ anupada’’nti vuttaṃ.

Ekaṃ padanti gāthāpadaṃ sandhāya vadati. Padagaṇanāyāti gāthāpadagaṇanāya. Apāpuṇitvāti saddhiṃ akathetvā. Runti opātetīti ettha anunāsiko āgamavasena vutto, saṃyogapubbassa rassattaṃ katanti veditabbaṃ. Tenāha ‘‘rū-kāramattamevā’’ti. Ettha ca ‘‘rūpaṃ aniccanti bhaṇa sāmaṇerā’’ti vuccamāno sace rū-kāraṃ avatvā ru-iti rassaṃ katvā vadati, aññaṃ bhaṇitaṃ nāma hoti, tasmā anāpatti. Evañca katvā ‘‘vedanā aniccā’’ti etthāpi anicca-saddamatteneva āpatti hotīti veditabbaṃ. Esa nayoti ekamevakkharaṃ vatvā ṭhānaṃ. ‘‘Manopubbaṅgamā dhammā’’ti vuccamāno hi ma-kāramattameva vatvā tiṭṭhati. ‘‘Evaṃ me suta’’ntiādisuttaṃ bhaṇāpiyamāno e-kāraṃ vatvā tiṭṭhati ce, anvakkharena pācittiyaṃ, aparipuṇṇapadaṃ vatvā ṭhite anubyañjanena. Padesu ekaṃ paṭhamapadaṃ virajjhati, dutiyena anupadena pācittiyaṃ.

Anaṅgaṇasuttaṃ (ma. ni. 1.57 ādayo) sammādiṭṭhisuttaṃ (ma. ni. 1.89 ādayo) mahāvedallañca (ma. ni. 1.449 ādayo) dhammasenāpatinā bhāsitaṃ, anumānasuttaṃ (ma. ni. 1.181 ādayo) mahāmoggallānattherena, cūḷavedallasuttaṃ (ma. ni. 1.460 ādayo) dhammadinnāya theriyā bhāsitaṃ. Paccekabuddhabhāsitampi buddhabhāsiteyeva saṅgahaṃ gacchati. Aṭṭhakathānissitoti pubbe magadhabhāsāya vuttaṃ dhammasaṅgahāruḷhaṃ aṭṭhakathaṃ sandhāya vadati. Idānipi ‘‘yathāpi dīpiko nāma, nilīyitvā gaṇhate mige’’ti (mi. pa. 6.1.5) evamādikaṃ saṅgahāruḷhaṃ aṭṭhakathāvacanaṃ gahetabbanti vadanti. Pāḷinissitoti ‘‘makkaṭī vajjiputtā cā’’tievamādinā (pārā. 66) pāḷiyaṃyeva āgato. Vivaṭṭūpanissitanti nibbānupanissitaṃ. Vivaṭṭanissitaṃ pana sāmaññato gahetabbanti āha ‘‘kiñcāpī’’tiādi. Therassāti nāgasenattherassa. Maggakathādīni pakaraṇāni. ‘‘Akkharena vāceti, akkharakkhare āpatti pācittiyassā’’ti vattabbe ‘‘akkharāya vāceti, akkharakkharāya āpatti pācittiyassā’’ti pāḷiyaṃ vuttaṃ.

48. Anupasampannena saddhiṃ gaṇhantassa anāpattīti anupasampannena saha nisīditvā uddesaṃ gaṇhantassa anāpatti vuttā. Daharabhikkhu nisinno…pe… bhaṇato anāpattīti ettha dvīsupi ṭhitesu nisinnesu vā upasampannassa bhaṇāmīti bhaṇantassa anāpattiyeva. Upacāraṃ muñcitvāti parisapariyantato dvādasahatthaṃ muñcitvā. ‘‘Nisinne vācemī’’ti bhaṇantassapi upacāraṃ muñcitvā nisinnattā anāpatti. Sace pana dūre nisinnampi vācemīti visuṃ sallakkhetvā bhaṇati, āpattiyeva. Eko pādo na āgacchatīti pubbe paguṇoyeva pacchā asarantassa na āgacchati, taṃ ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇantassa anāpatti. Opātetīti saddhiṃ katheti. Sesamettha uttānameva. Anupasampannatā, vuttalakkhaṇadhammaṃ padaso vācanatā, ekato bhaṇanañcāti imānettha tīṇi aṅgāni.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Sahaseyyasikkhāpadavaṇṇanā

49-50. Pañcame vikūjamānāti nitthunantā. Kākacchamānāti rodantā. Tatridaṃ vatthunidassanaṃ vā. Tena nu kho pātitanti pucchāvasena kathitattā natthi musāvādo. Keci pana ‘‘sandehavasena vacanaṃ musā nāma na hoti, tasmā evaṃ vutta’’nti vadanti. Santikaṃ agantvāti ‘‘yaṃ etesaṃ na kappati, taṃ tesampi na kappatī’’ti adhippāyena agantvā.

51. Dirattatirattanti ettha vacanasiliṭṭhatāmattena diratta-ggahaṇaṃ katanti veditabbaṃ. Tirattañhi sahavāse labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na yojeti. Tenevāha ‘‘uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaparihāraṃ adāsī’’ti. Nirantaraṃ tirattadassanatthaṃ vā dirattaggahaṇaṃ kataṃ. Kevalañhi tirattanti vutte aññattha vāsena antarikampi tirattaṃ gaṇheyya, dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantarikameva tirattaṃ dīpeti. Sayanaṃ seyyā, sayanti etthātipi seyyāti āha ‘‘kāyappasāraṇasaṅkhāta’’ntiādi. Tasmāti yasmā ubhayampi pariggahitaṃ, tasmā. Pañcahi chadanehīti iṭṭhakasilāsudhātiṇapaṇṇasaṅkhaātehi pañcahi chadanehi. Vācuggatavasenāti paguṇavasena. Diyaḍḍhahatthubbedho vaḍḍhakīhatthena gahetabbo. Ekūpacāroti vaḷañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catussālaṃ ekūpacāraṃ hotīti sambandho.

Uparimatalena saddhiṃ asambaddhabhittikassāti idaṃ tulāya abbhantare sayitvā puna teneva susirena nikkhamitvā bhittiantarena heṭṭhimatalaṃ pavisituṃ yoggepi uparimatalena asambaddhabhittike senāsane anāpattiyā vuttāya tathā pavisituṃ asakkuṇeyye sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ, na pana sambaddhabhittike āpattīti dassanatthaṃ vuttaṃ. Heṭṭhāpāsāde sayitabhikkhussa anāpattīti idampi tādise senāsane heṭṭhimatale sayitasseva āpattippasaṅkā siyāti taṃnivāraṇatthaṃ vuttaṃ, na pana uparimatale sayitassa āpattīti dassanatthaṃ. Nānūpacāreti yattha bahi nisseṇiṃ katvā uparimatalaṃ ārohanti, tādisaṃ sandhāya vuttaṃ. Uparimatalepi ākāsaṅgaṇe nipajjantassa āpattiyā abhāvato ‘‘chadanabbhantare’’ti vuttaṃ.

Sabhāsaṅkhepenāti sabhākārena. Aḍḍhakuṭṭake senāsaneti ettha ‘‘aḍḍhakuṭṭakaṃ nāma yattha ekaṃ passaṃ muñcitvā tīsu passesu bhittiyo baddhā honti, yattha vā ekasmiṃ passe bhittiṃ uṭṭhāpetvā ubhosu passesu upaḍḍhaṃ upaḍḍhaṃ katvā bhittiyo uṭṭhāpenti, tādisaṃ senāsana’’nti tīsupi gaṇṭhipadesu vuttaṃ. Gaṇṭhipade pana ‘‘aḍḍhakuṭṭaketi chadanaṃ aḍḍhena asampattakuṭṭake’’ti vuttaṃ, tampi no na yuttaṃ. ‘‘Vāḷasaṅghāṭo nāma thambhānaṃ upari vāḷarūpehi katasaṅghāṭo vuccatī’’ti vadanti. Parikkhepassa bahigateti ettha yasmiṃ passe parikkhepo natthi, tatthāpi parikkhepārahappadesato bahigate anāpattiyevāti daṭṭhabbaṃ. Aparicchinnagabbhūpacāreti ettha majjhe vivaṭaṅgaṇavantāsu pamukhamahācatussālāsu yathā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā sabbagabbhe pavisituṃ na sakkā hoti, evaṃ ekekagabbhassa dvīsu passesu kuṭṭaṃ nīharitvā kataṃ paricchinnagabbhūpacāraṃ nāma, idaṃ pana tādisaṃ na hotīti ‘‘aparicchinnagabbhūpacāre’’ti vuttaṃ. Sabbagabbhe pavisantīti gabbhūpacārassa aparicchinnattā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā taṃ taṃ gabbhaṃ pavisanti. Atha kuto tassa parikkhepoyeva sabbaparicchannattāti vuttanti āha ‘‘gabbhaparikkhepoyeva hissa parikkhepo’’ti. Idañca samantā gabbhabhittiyo sandhāya vuttaṃ. Catussālavasena sanniviṭṭhepi senāsane gabbhapamukhaṃ visuṃ aparikkhittampi samantā ṭhitagabbhabhittīnaṃ vasena parikkhittaṃ nāma hoti.

‘‘Nanu ca ‘aparikkhitte pamukhe anāpattī’ti andhakaṭṭhakathāyaṃ avisesena vuttaṃ, tasmā catussālavasena sanniviṭṭhepi senāsane visuṃ aparikkhitte pamukhe anāpattiyevā’’ti yo vadeyya, tassa vādaparimocanatthaṃ idaṃ vuttaṃ ‘‘yaṃ pana…pe… pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vutta’’nti. Idaṃ vuttaṃ hoti – ‘‘aparikkhitte pamukhe anāpattīti yaṃ vuttaṃ, taṃ na catussālavasena sanniviṭṭhā gabbhapāḷiyo sandhāya vuttaṃ, kiñcarahi visuṃ sanniviṭṭhaṃ ekameva gabbhapāḷiṃ sandhāya. Tādisāya hi gabbhapāḷiyā aparikkhitte pamukhe anāpatti, na catussālavasena sanniviṭṭhāyā’’ti. Ekāya ca gabbhapāḷiyā tassa tassa gabbhassa upacāraṃ paricchinditvā antamaso ubhosu passesu khuddakabhittīnaṃ uṭṭhāpanamattenapi pamukhaṃ parikkhittaṃ nāma hoti, catussālavasena sanniviṭṭhāsu pana gabbhapāḷīsu ubhosu passesu gabbhabhittīnaṃ vasenapi pamukhaṃ parikkhittaṃ nāma hoti. Tasmā yaṃ iminā lakkhaṇena parikkhittaṃ pamukhaṃ, tattha āpatti, itarattha anāpattīti idamettha sanniṭṭhānaṃ.

Idāni ‘‘aparikkhitte pamukhe anāpattī’’ti vatvā tasseva vacanassa adhippāyaṃ pakāsentena yaṃ vuttaṃ ‘‘bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’’nti, tassa ayuttatāvibhāvanatthaṃ ‘‘yañca tatthā’’tiādi āraddhaṃ. Bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathitanti hi imassa vacanassa ayamadhippāyo – ‘‘aparikkhitte pamukhe anāpattī’’ti yaṃ vuttaṃ, taṃ vinā vatthuṃ bhūmiyaṃ katagehassa pamukhaṃ sandhāya kathitaṃ. Sace pana uccavatthukaṃ pamukhaṃ hoti, parikkhittasaṅkhyaṃ na gacchatīti. Tenevāha ‘‘dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchatī’’ti. Heṭṭhāpi idameva manasi sannidhāya vuttaṃ ‘‘uccavatthukaṃ cepi hoti, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karotī’’ti. Tatthāti andhakaṭṭhakathāyaṃ. Jagatiyā pamāṇaṃ vatvāti ‘‘sace jagatiyā otaritvā bhūmiyaṃ sayito, jagatiyā upari sayitaṃ na passatī’’ti evaṃ jagatiyā ubbedhena pamāṇaṃ vatvā. Ekasālādīsu ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvisālasannivesādayopi vuttānusārato veditabbā. Sālappabhedadīpanameva cettha heṭṭhā vuttato viseso.

Majjhepākāraṃ karontīti etthāpi parikkhepassa heṭṭhimaparicchedena diyaḍḍhahatthubbedhattā diyaḍḍhahatthaṃ cepi majjhe pākāraṃ karonti, nānūpacārameva hotīti veditabbaṃ. Na hi chiddena gehaṃ ekūpacāraṃ nāma hotīti ettha sace ubbedhena diyaḍḍhahatthabbhantare manussānaṃ sañcārappahonakaṃ chiddaṃ hoti, tampi dvāramevāti ekūpacāraṃ hoti. Kiṃ parikkhepoviddhastoti pamukhassa parikkhepaṃ sandhāya vadati. Sabbattha pañcannaṃyeva chadanānaṃ āgatattā vadati ‘‘pañcannaṃ aññatarena chadanena channā’’ti.

53. Pāḷiyaṃ ‘‘seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā’’ti vadantena yebhuyyenacchannayebhuyyenaparicchannasenāsanaṃ pācittiyassa avasānaṃ viya katvā dassitaṃ, ‘‘upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassā’’ti vadantena ca upaḍḍhacchannaupaḍḍhaparicchannasenāsanaṃ dukkaṭassa ādiṃ katvā dassitaṃ, ubhinnamantarā kena bhavitabbaṃ pācittiyena, udāhu dukkaṭenāti? Lokavajjasikkhāpadasseva anavasesaṃ katvā paññāpanato imassa ca paṇṇattivajjattā yebhuyyenacchannayebhuyyenaparicchannassa upaḍḍhacchannaupaḍḍhaparicchannassa ca antarā pācittiyaṃ anivāritameva, tasmā vinayavinicchaye ca garukeyeva ṭhātabbattā aṭṭhakathāyampi pācittiyameva dassitaṃ. Satta pācittiyānīti pāḷiyaṃ vuttapācittiyaṃ sāmaññato ekattena gahetvā vuttaṃ. Visuṃ pana gayhamāne ‘‘sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenacchanne yebhuyyenaparicchanne pācittiya’’nti aṭṭheva pācittiyāni honti.

Senambamaṇḍapavaṇṇaṃ hotīti sīhaḷadīpe kira uccavatthuko sabbacchanno sabbaaparicchanno evaṃnāmako sannipātamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Yadi jagatiparikkhepasaṅkhyaṃ gacchati, uccavatthukattā maṇḍapassa sabbaaparicchannatā na yujjatīti āha ‘‘imināpetaṃ veditabba’’ntiādi. Cūḷakacchannādīni cettha evaṃ veditabbāni – yassa catūsu bhāgesu eko channo, sesā acchannā, idaṃ cūḷakacchannaṃ. Yassa tīsu bhāgesu dve channā, eko acchanno, idaṃ yebhuyyenacchannaṃ. Yassa dvīsu bhāgesu eko channo, eko acchanno, idaṃ upaḍḍhacchannaṃ nāma senāsanaṃ. Cūḷakaparicchannādīnipi imināva nayena veditabbāni. Sesaṃ uttānameva. Pācittiyavatthukasenāsanaṃ, tattha tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Sahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. Chaṭṭhe ‘‘paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti vuttattā ‘mātugāmopi anupasampannaggahaṇena gahitoyevā’ti catutthadivase mātugāmena saddhiṃ sayantassa dvīhi sikkhāpadehi dve pācittiyāni hontī’’ti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘imasmiṃ sikkhāpade mātugāmassa visuṃ vuccamānattā paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti purisasseva gahaṇaṃ anucchavika’’nti vuttaṃ, tadeva ca yuttataraṃ.

Yañca idha ‘‘paṭhamadivasepīti pi-saddena catutthadivasepīti vuttaṃ hotī’’ti kāraṇaṃ vadanti, tampi akāraṇaṃ pi-saddo sampiṇḍanatthoyevāti niyamābhāvato avadhāraṇatthassa ca sambhavato. Sambhāvane vā pi-saddo daṭṭhabbo. Tena idha paṭhamadivasepi tāva āpatti, dutiyādidivase kimeva vattabbanti imamatthaṃ dīpeti. Sampiṇḍanatthepi pi-sadde gayhamāne imināva sikkhāpadena āpajjitabbāpattiyā aññasmimpi divase āpajjanaṃ dīpeti, na paṭhamasikkhāpadena āpajjitabbāpattiyāti akāraṇameva tanti daṭṭhabbaṃ. ‘‘Matitthī pārājikavatthubhūtāpi anupādinnapakkhe ṭhitattā sahaseyyāpattiṃ na janetī’’ti vadanti. ‘‘Atthaṅgate sūriye mātugāme nipanne bhikkhu nipajjatī’’ti vacanato divā sayantassa sahaseyyāpatti na hotiyevāti daṭṭhabbaṃ. Pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

60-64. Sattame gharaṃ nayatīti gharaṇī, gharanāyikā. Tenāha ‘‘gharasāminī’’ti. Suṇhāti suṇisā. Na yakkhenātiādīnaṃ ‘‘aññatrā’’ti iminā sambandho. Purisaviggahaṃ gahetvā ṭhitena yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi desetuṃ na vaṭṭati. Akkharāya desetīti ettha ‘‘chappañcavācato uttari ‘imaṃ padaṃ bhāsissāmī’ti ekampi akkharaṃ vatvā tiṭṭhati, āpattiyevā’’ti vadanti.

66. ‘‘Eko gāthāpādoti idaṃ gāthābandhameva sandhāya vuttaṃ, aññattha pana vibhattiantapadameva gahetabba’’nti vadanti. ‘‘Aṭṭhakathaṃ dhammapadaṃ jātakādivatthuṃ vāti imināpi porāṇaṃ saṅgītiāruḷhameva aṭṭhakathādi vutta’’nti vadanti. Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādibhāsantarena yathāruci kathetuṃ vaṭṭati. Padasodhamme vuttappabhedoti iminā aññattha anāpattīti dīpeti. Uṭṭhahitvā puna nisīditvāti iriyāpathaparivattananayena nānāiriyāpathenapi anāpattīti dīpeti. Sabbaṃ cepi dīghanikāyaṃ kathetīti yāva na niṭṭhāti, tāva punadivasepi katheti.

Dutiyassa viññūpurisassa aggahaṇaṃ akiriyā. Mātugāmena saddhiṃ ṭhitassa ca viññūpurisassa ca upacāro aniyatesu vuttanayeneva gahetabbo. Sesaṃ uttānameva. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathapaavattanābhāvo, viññūpurisābhāvo, apañhavissajjanāti imāni panettha pañca aṅgāni.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

77. Aṭṭhame antarāti parinibbānasamayato aññasmiṃ kāle. Atikaḍḍhiyamānenāti ‘‘vadatha, bhante, kiṃ tumhehi adhigata’’nti evaṃ nippīḷiyamānena. Anatikaḍḍhiyamānenapi pucchite vā apucchite vā tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero ‘‘āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’’ti āha. Therena ca ‘‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’’ti vutto daharabhikkhu ‘‘āma, bhante, sotāpanno aha’’nti avoca. ‘‘Kārako aya’’nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Sutapariyattisīlaguṇanti sutaguṇaṃ pariyattiguṇaṃ sīlaguṇañca. Ummattakassa idha avacane kāraṇaṃ vadantena khittacittavedanaṭṭānampi avacane kāraṇaṃ vuttamevāti daṭṭhabbaṃ. Iti-saddena vā ādiatthena khittacittavedanaṭṭe saṅgaṇhāti. Teneva vadati ‘‘cittakkhepassa vā abhāvā’’ti. Diṭṭhisampannānanti maggaphaladiṭṭhiyā samannāgatānaṃ. Ariyānameva hi ummattakādibhāvo natthi. Jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā tesaṃ abhūtārocanapaccayā anāpatti vattabbā, na bhūtārocanapaccayā. Tenevāha ‘‘bhūtārocanapaccayā anāpatti na vattabbā’’ti.

Pubbe avuttehīti catutthapārājike avuttehi. Idañca sikkhāpadaṃ paṇṇattiajānanavasena acittakasamuṭṭhānaṃ hoti. Ariyā cettha paṇṇattiṃ jānantā vītikkamaṃ na karonti, puthujjanā pana paṇṇattiṃ jānitvāpi vītikkamaṃ karonti, te ca satthuno āṇāvītikkamacetanāya balavaakusalabhāvato jhānā parihāyantīti daṭṭhabbaṃ, ukkaṭṭhaparicchedena ariyapuggale eva sandhāya ‘‘kusalābyākatacittehi dvicitta’’nti vuttaṃ. Paṇṇattiṃ ajānantā pana jhānalābhī puthujjanā vatthumhi lobhavasena akusalacittenapi na ārocentīti natthi. Idha dukkhavedanāya abhāvato ‘‘dvivedana’’nti imassa anurūpaṃ katvā dvicittanti idaṃ vuttanti evaṃ vā ettha adhippāyo gahetabbo. Sesaṃ uttānameva. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññappadesoti imāni panettha cattāri aṅgāni.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78. Navame duṭṭhullasaddatthadassanatthanti duṭṭhullasaddassa atthadassanatthaṃ. Atthe hi dassite saddopi ‘‘ayaṃ etesu atthesu vattatī’’ti dassitoyeva hoti. ‘‘Yaṃ yaṃ duṭṭhullasaddena abhidhīyati, taṃ sabbaṃ dassetuṃ pārājikāni vuttānī’’ti ayañhettha adhippāyo. Tatrāyaṃ vicāraṇāti tatra pāḷiyaṃ ayaṃ vicāraṇā, tatra pāḷiaṭṭhakathāsu vā ayaṃ vicāraṇā. Tattha bhaveyyāti tattha kassaci vimati evaṃ bhaveyya. Anupasampannassa duṭṭhullārocane viya dukkaṭena bhavitabbanti āha ‘‘dukkaṭaṃ āpajjatī’’ti. Akkosantopi dukkaṭaṃ āpajjeyyāti omasavādena dukkaṭaṃ āpajjeyya. Adhippāyaṃ ajānantenapi aṭṭhakathācariyānaṃ vacaneyeva ṭhātabbanti dīpanatthaṃ ‘‘aṭṭhakathācariyāva ettha pamāṇa’’nti vuttaṃ. Punapi aṭṭhakathāvacanameva upapattito daḷhaṃ katvā patiṭṭhapento ‘‘imināpi ceta’’ntiādimāha.

80. ‘‘Aññatra bhikkhusammutiyā’’ti vuttattā sammuti atthīti gahetabbāti āha ‘‘idha vuttattāyevā’’tiādi.

82. Ādito pañca sikkhāpadānīti pāṇātipātādīni pañca sikkhāpadāni. ‘‘Sesānīti vikālabhojanādīni pañcā’’ti vadanti. Keci pana ‘‘ādito paṭṭhāya pañca sikkhāpadānīti sukkavissaṭṭhiādīni pañcā’’ti vadanti, taṃ na gahetabbaṃ. Pāṇātipātādīni hi daseva sikkhāpadāni sāmaṇerānaṃ paññattāni. Vuttañhetaṃ –

‘‘Atha kho sāmaṇerānaṃ etadahosi ‘kati nu kho amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabba’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ, pāṇātipātā veramaṇī adinnādānā veramaṇī’’tiādi (mahāva. 106).

Tesaṃ paññattesuyeva sikkhāpadesu duṭṭhullāduṭṭhullavicāraṇā kātabbā, na ca sukkavissaṭṭhiādīni visuṃ tesaṃ paññattāni atthīti. Atha bhikkhuno duṭṭhullasaṅkhātāni sukkavissaṭṭhiādīni anupasampannassa kiṃ nāma hontīti āha ‘‘sukkavissaṭṭhi…pe… ajjhācāro nāmāti vutta’’nti. Imināpi cetaṃ siddhaṃ ‘‘anupasampannassa sukkavissaṭṭhiādi duṭṭhullaṃ nāma na hotī’’ti. Ajjhācāro nāmāti hi vadanto anupasampannassa sukkavissaṭṭhiādi kevalaṃ ajjhācāro nāma hoti, na pana duṭṭhullo nāma ajjhācāroti dīpeti. ‘‘Ajjhācāro nāmāti ca aṭṭhakathāyaṃ vuttattā akattabbarūpattā ca anupasampannassa sukkavissaṭṭhiādīni daṇḍakammavatthupakkhaṃ bhajanti, tāni ca aññassa anupasampannassa avaṇṇakāmatāya ārocento bhikkhu dukkaṭaṃ āpajjatī’’ti vadanti. Idha pana anupasampannaggahaṇena sāmaṇerasāmaṇerīsikkhamānānaṃ gahaṇaṃ veditabbaṃ. Sesamettha uttānameva. Antimavatthuṃ anajjhāpannassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imāni panettha tīṇi aṅgāni.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

84-86. Dasame ekindriyanti ‘‘kāyindriyaṃ atthī’’ti maññamānā vadanti. Muṭṭhippamāṇāti muṭṭhinā saṅgahetabbappamāṇā. Ettha kiñcāpi yebhuyyapaṃsuṃ appapaṃsuñca pathaviṃ vatvā upaḍḍhapaṃsukā pathavī na vuttā, tathāpi paṇṇattivajjasikkhāpadesu sāvasesapaññattiyāpi sambhavato upaḍḍhapaṃsukāyapi pathaviyā pācittiyamevāti gahetabbaṃ. Keci pana ‘‘sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā idhāpi dukkaṭaṃ yutta’’nti vadanti, taṃ na yuttaṃ pācittiyavatthukañca anāpattivatthukañca duvidhaṃ pathaviṃ ṭhapetvā aññissā dukkaṭavatthukāya tatiyāya pathaviyā abhāvato. Dveyeva hi pathaviyo vuttā ‘‘jātā ca pathavī ajātā ca pathavī’’ti. Tasmā dvīsu aññatarāya pathaviyā bhavitabbaṃ, vinayavinicchaye ca sampatte garukeyeva ṭhātabbattā na sakkā ettha anāpattiyā bhavituṃ. Sabbacchannādīsu pana upaḍḍhe dukkaṭaṃ yuttaṃ tattha tādisassa dukkaṭavatthuno sabbhāvā.

‘‘Pokkharaṇiṃ khaṇā’’ti vadati, vaṭṭatīti ‘‘imasmiṃ okāse’’ti aniyametvā vuttattā vaṭṭati. ‘‘Imaṃ valliṃ khaṇā’’ti vuttepi pathavīkhaṇanaṃ sandhāya pavattavohārattā imināva sikkhāpadena āpatti, na bhūtagāmapātabyatāya. Kuṭehīti ghaṭehi. Tanukakaddamoti udakamissakakaddamo. So ca udakagatikattā vaṭṭati. Omakacātumāsanti ūnacātumāsaṃ. Ovaṭṭhanti devena ovaṭṭhaṃ. Akatapabbhāreti avaḷañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise hi vammikassa sabbhāvoti. Mūsikukkuraṃ nāma mūsikāhi khaṇitvā bahi katapaṃsurāsi. Eseva nayoti omakacātumāsaovaṭṭhoyeva vaṭṭatīti attho.

Ekadivasampi na vaṭṭatīti ovaṭṭhaekadivasātikkantopi vikopetuṃ na vaṭṭati. ‘‘Heṭṭhābhūmisambandhepi ca gokaṇṭake bhūmito chinditvā uddhaṃ ṭhitattā accuggatamatthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti. Sakaṭṭhāne atiṭṭhamānaṃ katvā pādehi madditvā chinditvā āloḷitakaddamampi gahetuṃ vaṭṭati. Tatoti tato purāṇasenāsanato. Iṭṭhakaṃ gaṇhāmītiādi suddhacittaṃ sandhāya vuttaṃ. Udakenāti ujukaṃ ākāsatoyeva patanakaudakena. ‘‘Sace pana aññattha paharitvā patitena udakena temitaṃ hoti, vaṭṭatī’’ti vadanti. Uccāletvāti ukkhipitvā. Tena apadesenāti tena lesena.

87-88. Avisayattā anāpattīti ettha sacepi nibbāpetuṃ sakkā hoti, paṭhamaṃ suddhacittena dinnattā ‘‘dahatū’’ti sallakkhetvāpi tiṭṭhati, anāpatti. Ovaṭṭhaṃ channanti paṭhamaṃ ovaṭṭhaṃ pacchā channaṃ. Sesaṃ uttānameva. Jātapathavī, pathavīsaññitā, khaṇanakhaṇāpanānaṃ aññataranti imāni panettha tīṇi aṅgāni.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89. Senāsanavaggassa paṭhame niggahetuṃ asakkontoti sandhāretuṃ asakkonto. Iminā pana vacanena dārakassa tattha upanītabhāvo tena ca diṭṭhabhāvo vuttoyevāti daṭṭhabbaṃ. Tena hi bhikkhunā taṃ rukkhaṃ chindituṃ āraddhe tattha nibbattā ekā taruṇaputtā devadhītā puttaṃ aṅkenādāya ṭhitā taṃ yāci ‘‘mā me sāmi vimānaṃ chindi, na sakkhissāmi puttakaṃ ādāya anāvāsā vicaritu’’nti. So ‘‘ahaṃ aññattha īdisaṃ rukkhaṃ na labhissāmī’’ti tassā vacanaṃ nādiyi. Sā ‘‘imampi tāva dārakaṃ oloketvā oramissatī’’ti puttaṃ rukkhasākhāya ṭhapesi. So bhikkhu ukkhittaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhaṃ chindi. Evañca sayito vimāne sayito nāma hotīti katvā vuttaṃ ‘‘rukkhaṭṭhakadibbavimāne nipannassā’’ti.

Rukkhaṭṭhakadibbavimāneti ca sākhaṭṭhakavimānaṃ sandhāya vuttaṃ. Rukkhassa upari nibbattañhi vimānaṃ rukkhapaṭibaddhattā ‘‘rukkhaṭṭhakavimāna’’nti vuccati. Sākhaṭṭhakavimānaṃ pana sabbasākhāsannissitaṃ hutvā tiṭṭhati. Tattha yaṃ rukkhaṭṭhakavimānaṃ hoti, taṃ yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassati. Sākhaṭṭhakavimānaṃ pana sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati, idampi ca vimānaṃ sākhaṭṭhakaṃ, tasmā rukkhe chinne taṃ vimānaṃ sabbaso vinaṭṭhaṃ, teneva sā devatā bhagavato santikā laddhe aññasmiṃ vimāne vasi. Bāhuṃ thanamūleyeva chindīti aṃsena saddhiṃ bāhaṃ chindi. Iminā ca rukkhadevatānaṃ gattāni chijjanti, na cātumahārājikādīnaṃ viya acchejjānīti daṭṭhabbaṃ. Rukkhadhammeti rukkhapakatiyaṃ, rukkhasabhāveti attho. Rukkhānaṃ viya chedanādīsu akuppanañhi rukkhadhammo nāma.

Uppatitanti uppannaṃ. Bhantanti dhāvantaṃ. Vārayeti niggaṇheyya. Idaṃ vuttaṃ hoti – yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggahetvā yathicchakaṃ peseti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti, tamahaṃ sārathiṃ brūmi. Itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.

Dutiyagāthāya pana ayamattho – yoti (su. ni. aṭṭha. 1.1) yo yādiso khattiyakulā vā pabbajito brāhmaṇakulā vā pabbajito navo vā majjhimo vā thero vā. Uppatitanti uddhamuddhaṃ patitaṃ, gataṃ pavattanti attho, uppannanti vuttaṃ hoti. Kodhanti ‘‘anatthaṃ me caratīti āghāto jāyatī’’tiādinā (dī. ni. 3.340; a. ni. 9.29) nayena sutte vuttānaṃ navannaṃ, ‘‘atthaṃ me na caratī’’tiādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti sappassa visaṃ. Ivāti opammavacanaṃ. I-kāralopaṃ katvā va-icceva vuttaṃ. Osadhehīti agadehi. Idaṃ vuttaṃ hoti – yathā visatikicchako vejjo sappena daṭṭho sabbaṃ kāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakhandhatacapattapupphādīnaṃ aññatarehi, nānābhesajjehi payojetvā katehi vā osadhehi khippameva vineyya, evameva yo yathāvuttena āghātavatthunā uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ vinayanupāyesu tadaṅgavinayādīsu yena kenaci upāyena vineti nādhivāseti pajahati vinodeti byantiṃ karoti, so bhikkhu jahāti orapāraṃ. So evaṃ kodhaṃ vinento bhikkhu yasmā kodho tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaṃyojanāni jahātīti. Avisesena hi pāranti tīrassa nāmaṃ, tasmā orāni ca tāni saṃsārasāgarassa pārabhūtāni cāti katvā ‘‘orapāra’’nti vuccati.

Atha vā yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi, so tatiyamaggena sabbaso kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti sakattabhāvo. Pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni, pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu, pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo, pāraṃ attabhāvasukhupakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto ‘‘jahāti orapāra’’nti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā idhattabhāvādīsu chandarāgo eva natthi, apica kho panassa vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhedaṃ saṅgahetvā tattha chandarāgappahānena ‘‘jahāti orapāra’’nti vuttaṃ.

Idāni tassatthassa vibhāvanatthāya upamaṃ āha ‘‘urago jiṇṇamivattacaṃ purāṇa’’nti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho kāmarūpī ca akāmarūpī ca. Kāmarūpīpi duvidho jalajo thalajo ca. Jalajo jale eva kāmarūpaṃ labhati, na thale saṅkhapālajātake (jā. 2.17.143 ādayo) saṅkhapālanāgarājā viya. Thalajo thale eva, na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti saṅkhaṃ gataṃ tacaṃ jahanto catubbidhena jahati sajātiyaṃ ṭhito jigucchanto nissāya thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ cutiyaṃ vissaṭṭhaniddokkamane sajātiyā methunapaṭisevane jiṇṇatacāpanayane cāti. Tasmā yadā tacaṃ jahati, tadā sajātiyaṃyeva ṭhatvā jahati. Sajātiyaṃ ṭhitopi ca jigucchanto jahati. Jigucchanto nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati, tadā naṃ aṭṭīyanto jahati, evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ vā pāsāṇantaraṃ vā nissāya jahati. Nissāya jahantopi ca thāmaṃ janetvā ussāhaṃ karitvā vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā passasantova phaṇaṃ karitvā jahati. Evaṃ jahitvā yenakāmaṃ pakkamati.

Evameva ayampi bhikkhu orapāraṃ jahitukāmo catubbidhena jahati sajātiyaṃ ṭhito jigucchanto nissāya thāmenāti. Sajāti nāma bhikkhuno ‘‘ariyāya jātiyā jāto’’ti (ma. ni. 2.351) vacanato sīlaṃ. Tenevāha ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192). Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ sakattabhāvādibhedaṃ orapāraṃ jiṇṇapurāṇattacamiva taṃ dukkhaṃ janentaṃ tattha tattha ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattasammāvāyāmasaṅkhātaṃ thāmaṃ janetvā ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (a. ni. 3.16; 4.37) vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto urago viya vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto ayampi asithilaparakkamatāya vāyamanto uragova phaṇaṃ karitvā ayampi ñāṇavipphāraṃ janetvā uragova tacaṃ orapāraṃ jahati, jahitvā ca urago viya ohitataco yenakāmaṃ pakkamati, ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti.

90. Bhavantīti iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. Ahuvunti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. Bhavantīti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti, ahuvunti imassa ‘‘jātā vaḍḍhitā’’ti. Rāsīti suddhaṭṭhakadhammasamūho. Bhūtānanti tathāladdhasamaññānaṃ aṭṭhadhammānaṃ. ‘‘Bhūtānaṃ gāmo’’ti vuttepi avayavavinimuttassa samudāyassa abhāvato bhūtasaññitā teyeva tiṇarukkhalatādayo gayhanti. ‘‘Bhūmiyaṃ patiṭṭhahitvā haritabhāvamāpannā rukkhagacchādayo devatāhi pariggayhanti, tasmā bhūtānaṃ nivāsaṭṭhānatāya bhūtānaṃ gāmo’’tipi vadanti. Rukkhādīnanti ādi-saddena osadhigacchalatādayo veditabbā.

Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinnepi ruhanato visadisajātikabhāvato catuyoniapariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, tattha kasmā bhūtagāmassa chedanādipaccayā pācittiyaṃ vuttanti? Samaṇasāruppato taṃnivāsasattānurakkhaṇato ca. Tenevāha ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi.

91. ‘‘Mūle jāyantī’’tiādīsu attho upari attanā vuccamānappakārena sīhaḷaṭṭhakathāyaṃ vuttoti āha ‘‘evaṃ santepi…pe… na samentī’’ti. Vijāta-saddo idha vi-saddalopaṃ katvā niddiṭṭhoti āha ‘‘vijātānī’’ti. Vijāta-saddo ca ‘‘vijātā itthī’’tiādīsu viya pasūtavacanoti āha ‘‘pasūtānī’’ti. Pasūti ca nāmettha nibbattapaṇṇamūlatāti āha ‘‘nibbattapaṇṇamūlānī’’ti. Iminā imaṃ dīpeti ‘‘nibbattapaṇṇamūlāni bījāni bhūtagāmasaṅkhameva gacchanti, tesu ca vattamāno bījajāta-saddo ruḷhīvasena rukkhādīsupi vattatī’’ti. Purimasmiṃ atthavikappe pana bījehi jātānaṃ rukkhalatādīnaṃyeva bhūtagāmatā vuttā.

Tāni dassentoti tāni bījāni dassento. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bījasaddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti ca yathā. Bījato nibbattena bījaṃ dassitanti kāriyopacārena kāraṇaṃ dassitanti dīpeti.

92. Bīje bījasaññīti ettha kāraṇūpacārena kāriyaṃ vuttanti dassento ‘‘tattha yathā’’tiādimāha. Bhūtagāmaparimocanaṃ katvāti bhūtagāmato mocetvā, viyojetvāti attho. Yaṃ bījaṃ bhūtagāmo nāma hotīti bījāni ca tāni jātāni cāti vuttamatthaṃ sandhāya vadati. Tattha yaṃ bījanti yaṃ nibbattapaṇṇamūlaṃ bījaṃ. Tasmiṃ bījeti tasmiṃ bhūtagāmasaññite bīje. Ettha ca bījajāta-saddassa viya ruḷhīvasena rukkhādīsu bīja-saddassapi pavatti veditabbā. Yathārutanti yathāpāḷi.

Yattha katthacīti mūle agge majjhe vā. Sañcicca ukkhipituṃ na vaṭṭatīti ettha sacepi sarīre laggabhāvaṃ jānantova udakato uṭṭhahati, ‘‘taṃ uddharissāmī’’ti saññāya abhāvato vaṭṭati. Uppāṭitānīti uddhaṭāni. Bījagāme saṅgahaṃ gacchantīti bhūtagāmato parimocitattā vuttaṃ. Anantaka-ggahaṇena sāsapamattikā gahitā. Nāmañhetaṃ tassā sevālajātiyā. Mūlapaṇṇānaṃ asampuṇṇattā ‘‘asampuṇṇabhūtagāmo nāmā’’ti vuttaṃ. Abhūtagāmamūlattāti ettha bhūtagāmo mūlaṃ kāraṇaṃ etassāti bhūtagāmamūlo, bhūtagāmassa vā mūlaṃ kāraṇanti bhūtagāmamūlaṃ. Bījagāmo hi nāma bhūtagāmato sambhavati, bhūtagāmassa ca kāraṇaṃ hoti, ayaṃ pana tādiso na hotīti ‘‘abhūtagāmamūlattā’’ti vuttaṃ. Tatraṭṭhakattā vuttaṃ ‘‘so bījagāmena saṅgahito’’ti. Idañca ‘‘abhūtagāmamūlattā’’ti ettha paṭhamaṃ vuttaatthasambhavato vuttaṃ. Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanato bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhyupagatanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati.

‘‘Aṅkure harite’’ti vatvā tameva vibhāveti ‘‘nīlapaṇṇavaṇṇe jāte’’ti, nīlapaṇṇassa vaṇṇasadise vaṇṇe jāteti attho. ‘‘Nīlavaṇṇe jāte’’ti vā pāṭho gahetabbo. Amūlakabhūtagāme saṅgahaṃ gacchatīti nāḷikerassa āveṇikaṃ katvā vadati. ‘‘Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā bījagāmānulomattā ca dukkaṭavatthū’’ti vadanti. Kaṇṇakampi abbohārikamevāti nīlavaṇṇampi abbohārikameva. Seleyyakaṃ nāma silāya sambhūtā ekā sugandhajāti. ‘‘Rukkhattacaṃ vikopetīti vuttattā rukkhe jātaṃ yaṃ kiñci chattakaṃ rukkhattacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti. Rukkhato muccitvā tiṭṭhatīti ettha ‘‘yadipi kiñcimattaṃ rukkhe allīnā hutvā tiṭṭhati, rukkhato gayhamāno pana rukkhacchaviṃ na vikopeti, vaṭṭatī’’ti vadanti. Allarukkhato na vaṭṭatīti etthāpi rukkhattacaṃ avikopetvā matthakato tacchetvā gahetuṃ vaṭṭatīti veditabbaṃ. Hatthakukkuccenāti hatthānaṃ asaṃyatabhāvena, hatthacāpallenāti vuttaṃ hoti. Pānīyaṃ na vāsetabbanti idaṃ attano atthāya nāmitaṃ sandhāya vuttaṃ. Kevalaṃ anupasampannassa atthāya nāmite pana pacchā tato labhitvā na vāsetabbanti natthi. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatīti vuttattā yesaṃ sākhā na ruhati, tattha kappiyakaraṇakiccaṃ natthī’’ti vadanti.

93. Pañcahi samaṇakappehīti pañcahi samaṇavohārehi. Kiñcāpi hi bījānaṃ agginā phuṭṭhamattena nakhādīhi vilikhanamattena ca aviruḷhīdhammatā na hoti, tathāpi evaṃ kateyeva samaṇānaṃ kappatīti aggiparijitādayo samaṇavohārā nāma jātā, tasmā tehi samaṇavohārehi karaṇabhūtehi phalaṃ paribhuñjituṃ anujānāmīti adhippāyo. Abījanibbaṭṭabījānipi samaṇānaṃ kappantīti paññattapaṇṇattibhāvato samaṇavohārāicceva saṅkhaṃ gatāni. Atha vā aggiparijitādīnaṃ pañcannaṃ kappiyabhāvatoyeva pañcahi samaṇakappiyabhāvasaṅkhātehi kāraṇehi phalaṃ paribhuñjituṃ anujānāmīti evamettha adhippāyo veditabbo. Aggiparijitantiādīsu ‘‘paricita’’ntipi paṭhanti. Abījaṃ nāma taruṇambaphalādi. Nibbaṭṭabījaṃ nāma ambapanasādi, yaṃ bījaṃ nibbaṭṭetvā visuṃ katvā paribhuñjituṃ sakkā hoti. ‘‘Kappiya’’nti vatvāva kātabbanti yo kappiyaṃ karoti, tena kattabbākārasseva vuttattā bhikkhunā avuttepi kātuṃ vaṭṭatīti na gahetabbaṃ. Puna ‘‘kappiyaṃ kāretabba’’nti kārāpanassa paṭhamameva kathitattā bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. ‘‘Kappiyanti vacanaṃ pana yāya kāyaci bhāsāya vattuṃ vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvāva kātabba’’nti vacanato paṭhamaṃ ‘‘kappiya’’nti vatvā pacchā aggiādinā phusanādi kātabbanti veditabbaṃ. ‘‘Paṭhamaṃ aggiṃ nikkhipitvā nakhādinā vā vijjhitvā taṃ anuddharitvāva ‘kappiya’nti vattumpi vaṭṭatī’’ti vadanti.

Ekasmiṃ bīje vātiādīsu ‘‘ekaṃyeva kāremīti adhippāye satipi ekābaddhattā sabbaṃ katameva hotī’’ti vadanti. Dāruṃ vijjhatīti ettha ‘‘jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyevā’’ti vadanti. Bhattasitthe vijjhatīti etthāpi eseva nayo. ‘‘Taṃ vijjhati, na vaṭṭatīti rajjuādīnaṃ bhājanagatikattā’’ti vadanti. Maricapakkādīhi missetvāti ettha bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalānaṃyeva aññamaññaṃ sambandhavasena. Bhindāpetvā kappiyaṃ kārāpetabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

Nikkhāmetunti taṃ bhikkhuṃ nikkhāmetuṃ. ‘‘Sace etassa anuloma’’nti senāsanarakkhaṇatthāya anuññātampi paṭaggidānādiṃ attanāpi kātuṃ vaṭṭatīti ettakeneva idampi etassa anulomanti evamadhippāyo siyā. Paṭaggidānaṃ parittakaraṇañca attano parassa vā senāsanarakkhaṇatthāya vaṭṭatiyeva. Tasmā sace tassa suttassa etaṃ anulomaṃ siyā, attano na vaṭṭati, aññassa vaṭṭatīti ayaṃ viseso kuto labbhatīti āha ‘‘attano na vaṭṭati…pe… na sakkā laddhu’’nti. Sesamettha uttānameva. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

94-98. Dutiye aññaṃ vacananti yaṃ codakena cuditakassa dosavibhāvanavacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicarati. Atha vā aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicaratīti evamettha attho veditabbo, yaṃ codakena cuditakassa dosavibhāvanakāraṇaṃ vuttaṃ, tato aññena codanāya amūlakabhāvadīpakena kāraṇena paṭicaratīti vuttaṃ hoti. Paṭicaratīti ca paṭicchādanavasena carati, pavattatīti attho. Paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnaṃ. Tenāha ‘‘paṭicchādetī’’ti. Ko āpannotiādinā pāḷiyaṃ codanaṃ avissajjetvā vikkhepāpajjanavasena aññena aññaṃ paṭicaraṇaṃ dassitaṃ. Aparampi pana codanaṃ vissajjetvā bahiddhā kathāapanāmavasena pavattaṃ pāḷimuttakaṃ aññenaññaṃ paṭicaraṇaṃ veditabbaṃ. ‘‘Itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte ‘‘tato rājagahaṃ gatomhī’’ti vatvā ‘‘rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī’’ti vutte ‘‘tattha me sūkaramaṃsaṃ laddha’’ntiādīni vatvāva kathaṃ bahiddhā vikkhipantopi hi ‘‘aññenaññaṃ paṭicarati’’cceva saṅkhaṃ gacchati.

Yadetaṃ aññena aññaṃ paṭicaraṇavasena pavattavacanaṃ, tadeva pucchitamatthaṃ ṭhapetvā aññaṃ vadatīti aññavādakanti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhūtassetaṃ nāmanti tuṇhībhāvassetaṃ nāmaṃ, ayameva vā pāṭho. Aññavādakaṃ āropetūti aññavādakakammaṃ āropetu, aññavādakattaṃ vā idāni kariyamānena kammena āropetūti attho. Vihesakaṃ āropetūti etthāpi vihesakakammaṃ vihesakabhāvaṃ vā āropetūti evamattho daṭṭhabbo.

Anāropite aññavādake vuttadukkaṭaṃ pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena yujjati. Aṭṭhakathāyaṃ āgatena pana pāḷimuttakaaññenaññaṃpaṭicaraṇavasena anāropite aññavādake musāvādena pācittiyaṃ, āropite imināva pācittiyanti veditabbaṃ. Keci pana ‘‘āropite aññavādake musāvādena iminā ca pācittiyadvayaṃ hotī’’ti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Yā sā ādikammikassa anāpatti vuttā, sāpi pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena vuttāti daṭṭhabbā, iminā sikkhāpadena anāpattidassanatthaṃ vā. Sesaṃ uttānameva. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imāni panettha tīṇi aṅgāni.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103. Tatiye dhātupāṭhe jhe-saddo cintāyaṃ paṭhitoti āha ‘‘lāmakato vā cintāpentī’’tiādi. Ayameva ca anekatthattā dhātūnaṃ olokanatthopi hotīti daṭṭhabbaṃ. ‘‘Akkharāya vācetī’’tiādīsu (pāci. 46) viya ‘‘chandāyā’’ti liṅgavipallāsavasena vuttanti āha ‘‘chandenā’’ti.

105. Yena vacanenāti yena ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādivacanena. Yena ca khiyyantīti yena ‘‘chandāya itthannāmo’’tiādivacanena tattha tattha bhikkhūnaṃ savanūpacāre ṭhatvā avaṇṇaṃ pakāsenti.

106. Aññaṃ anupasampannaṃ ujjhāpetīti aññena anupasampannena ujjhāpeti. Tassa vā taṃ santike khiyyatīti tassa anupasampannassa santike taṃ saṅghena sammataṃ upasampannaṃ khiyyati, avaṇṇaṃ vadanto vā pakāseti. Anupasampannaṃ saṅghena sammatanti ettha sammatapubbo sammatoti vutto. Tenāha ‘‘kiñcāpī’’tiādi. Yasmā ujjhāpanaṃ khiyyanañca musāvādavaseneva pavattaṃ, tasmā ādikammikassa anāpattīti pācittiyaṭṭhāne dukkaṭaṭṭhāne ca imināva anāpattidassanatthaṃ vuttanti gahetabbaṃ. Evañca katvā ujjhāpentassa khiyyantassa ca ekakkhaṇe dve dve āpattiyo hontīti āpannaṃ. Atha vā īdisaṃ sikkhāpadaṃ musāvādato paṭhamaṃ paññattanti gahetabbaṃ. Sesamettha uttānameva. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati, tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imāni panettha cha aṅgāni.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

108-110. Catutthe himavassenāti himameva vuttaṃ. Apaññāteti appatīte, appasiddheti attho. ‘‘Maṇḍape vā rukkhamūle vāti vacanato vivaṭaṅgaṇepi nikkhipituṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Gocarappasutāti gocaraṭṭhānaṃ paṭipannā. ‘‘Aṭṭha māse’’ti iminā vassānaṃ cātumāsaṃ cepi devo na vassati, paṭikkhittamevāti āha ‘‘aṭṭha māseti vacanato…pe… nikkhipituṃ na vaṭṭatiyevā’’ti. Tattha cattāro māseti vassānassa cattāro māse. Avassikasaṅketeti iminā anuññātepi aṭṭha māse yattha hemante devo vassati, tattha aparepi cattāro māsā paṭikkhittāti āha ‘‘avassikasaṅketeti vacanato’’tiādi. Iminā imaṃ dīpeti ‘‘yasmiṃ dese hemante devo vassati, tattha aṭṭha māse paṭikkhipitvā cattāro māsā anuññātā. Yattha pana vassāneyeva vassati, tattha cattāro māse paṭikkhipitvā aṭṭha māsā anuññātā’’ti.

Imināva nayena majjhimapadese yattha hemante himavassaṃ vassati, tatthāpi aṭṭheva māsā paṭikkhittāti veditabbā. Tasmā vassānakāle pakatiajjhokāse ovassakamaṇḍape rukkhamūle ca santharituṃ na vaṭṭati, hemantakāle pakatiajjhokāse ovassakamaṇḍapādīsupi vaṭṭati. Tañca kho yattha himavassena senāsanaṃ na temati, gimhakālepi pakatiajjhokāsādīsu vaṭṭatiyeva, tañca kho akālameghādassane, kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭatīti evamettha vinicchayo veditabbo.

Imañca pana atthavisesaṃ gahetvā bhagavatā paṭhamameva sikkhāpadaṃ paññattanti visuṃ anupaññatti na vuttā. Teneva hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ ‘‘iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gata’’nti. Atha vā avisesena ajjhokāse santharaṇasantharāpanāni paṭikkhipitvā ‘‘īdise kāle īdise ca padese ṭhapethā’’ti anujānanamatteneva alanti na sikkhāpade visuṃ anupaññatti uddhaṭāti veditabbā. Parivāre (pari. 65-67) pana imasseva sikkhāpadassa anurūpavasena paññattattā ‘‘ekā anupaññattī’’ti vuttaṃ.

Navavāyimo sīghaṃ na nassatīti āha ‘‘navavāyimo vā’’ti. Onaddhakoti cammena onaddho. Ukkaṭṭhaabbhokāsikoti idaṃ tassa parivitakkadassanamattaṃ, ukkaṭṭhaabbhokāsikassa pana cīvarakuṭi na vaṭṭatīti natthi. Kāyānugatikattāti bhikkhuno tattheva sannihitabhāvaṃ sandhāya vuttaṃ. Iminā ca tasmiṃyeva kāle anāpatti vuttā, cīvarakuṭito nikkhamitvā pana aññattha gacchantassa piṇḍāya pavisantassapi āpattiyeva. ‘‘Yasmā pana dāyakehi dānakāleyeva sahassagghanakampi kambalaṃ ‘pādapuñchaniṃ katvā paribhuñjathā’ti dinnaṃ tatheva paribhuñjituṃ vaṭṭati, tasmā ‘imaṃ mañcapīṭhādisenāsanaṃ abbhokāsepi yathāsukhaṃ paribhuñjathā’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle abbhokāse nikkhipituṃ vaṭṭatī’’ti vadanti. Pesetvā gantabbanti ettha ‘‘yo bhikkhu imaṃ ṭhānaṃ āgantvā vasati, tassa dethā’’ti vatvā pesetabbaṃ.

Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvāti iminā ca gimhānepi meghe uṭṭhite mañcapīṭhādiṃ yaṃkiñci senāsanaṃ ajjhokāse nikkhipituṃ na vaṭṭatīti dīpitanti veditabbaṃ. ‘‘Pādaṭṭhānābhimukhāti nisīdantānaṃ pādapatanaṭṭhānābhimukha’’nti keci. ‘‘Sammajjantassa pādaṭṭhānābhimukha’’nti apare. ‘‘Bahi vālukāya agamananimittaṃ pādaṭṭhānābhimukhā vālikā haritabbāti vutta’’nti eke. Kacavaraṃ hatthehi gahetvā bahi chaṭṭetabbanti iminā kacavaraṃ chaḍḍessāmīti vālikā na chaḍḍetabbāti dīpeti.

111. Anto saṃveṭhetvā baddhanti erakapattādīhi veṇiṃ katvā tāya veṇiyā ubhosu passesu vitthataṭṭhānesu bahuṃ veṭhetvā tato paṭṭhāya yāva majjhaṭṭhānaṃ, tāva anto ākaḍḍhanavasena veṭhetvā majjhe saṅkhipitvā tiriyaṃ tattha tattha bandhitvā kataṃ. Kappaṃ labhitvāti gacchāti vuttavacanena kappaṃ labhitvā. Therassa hi āṇattiyā gacchantassa anāpatti. Purimanayenevāti ‘‘nisīditvā sayaṃ gacchanto’’tiādinā pubbe vuttanayeneva. Aññattha gacchatīti taṃ maggaṃ atikkamitvā aññattha gacchati. Leḍḍupātupacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho. Pākatikaṃ akatvāti appaṭisāmetvā. Antarasannipāteti antarantarā sannipāte.

Āvāsikānaṃyeva palibodhoti ettha āgantukehi āgantvā kiñci avatvā tattha nisinnepi āvāsikānaṃyeva palibodhoti adhippāyo. Mahāpaccarivāde pana ‘‘aññesu āgantvā nisinnesū’’ti idaṃ amhākanti vatvā vā avatvā vā nisinnesūti adhippāyo. Mahāaṭṭhakathāvāde ‘‘āpattī’’ti pācittiyameva vuttaṃ. Mahāpaccariyaṃ pana santharaṇasantharāpane sati pācittiyena bhavitabbanti anāṇattiyā paññattattā dukkaṭaṃ vuttaṃ. ‘‘Idaṃ ussārakassa, idaṃ dhammakathikassā’’ti visuṃ paññattattā anāṇattiyā paññattepi pācittiyeneva bhavitabbanti adhippāyena ‘‘tasmiṃ āgantvā nisinne tassa palibodho’’ti vuttaṃ. Keci pana vadanti ‘‘anāṇattiyā paññattepi dhammakathikassa anuṭṭhāpanīyattā pācittiyena bhavitabbaṃ, āgantukassa pana pacchā āgatehi vuḍḍhatarehi uṭṭhāpetabbattā dukkaṭaṃ vutta’’nti.

112. Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabboti iminā –

‘‘Na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) –

Evaṃ vuttāya khandhakapāḷiyā adhippāyaṃ vibhāveti. Idaṃ vuttaṃ hoti – ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti imasmiṃ vatthusmiṃ sikkhāpadassa paññattattā mañcapīṭhesu attharitvā paribhogoyeva paṭikkhitto, bhūmattharaṇavasena paribhogo pana appaṭikkhittoti. Yadi evaṃ ‘‘pariharaṇeyeva paṭikkhepo’’ti idaṃ kasmā vuttanti? Yathā ‘‘anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati, evamidaṃ bhūmattharaṇavasena paribhuñjiyamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ ‘‘pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttaṃ. Dārumayapīṭhanti phalakamayameva pīṭhaṃ vuttaṃ. Pādakathalikanti adhotapādaṭṭhapanakaṃ. Ajjhokāse rajanaṃ pacitvā…pe… paṭisāmetabbanti ettha theve asati rajanakamme niṭṭhite paṭisāmetabbaṃ.

113. ‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotīti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Otāpento gacchatīti ettha ‘‘kiñcāpi ‘ettakaṃ dūraṃ gantabba’nti paricchedo natthi, tathāpi leḍḍupātaṃ atikkamma nātidūraṃ gantabba’’nti vadanti. Sesamettha uttānameva. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, leḍḍupātātikkamoti imāni panettha pañca aṅgāni.

Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) pana anāpucchaṃ vā gaccheyyāti ettha ‘‘yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiya’’nti vatvā aṅgesupi nirapekkhatāya saddhiṃ cha aṅgāni vuttāni. Pāḷiyaṃ pana aṭṭhakathāyañca ‘‘nirapekkho gacchatī’’ti ayaṃ viseso na dissati. ‘‘Otāpento gacchatī’’ti ca otāpanavisaye eva sāpekkhagamane anāpatti vuttā. Yadi aññatthāpi sāpekkhagamane anāpatti siyā, ‘‘anāpatti sāpekkho gacchatī’’ti avisesena vattabbaṃ bhaveyya, tasmā vīmaṃsitvā yuttataraṃ gahetabbanti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116. Dutiyasenāsanasikkhāpade ettakameva vuttanti aṭṭhakathāsu vuttaṃ. ‘‘Idañca aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitaṃ paccattharaṇamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātikāṭṭhakathāyaṃ pana ‘‘paccattharaṇaṃ nāma pāvāro kojavoti ettakamevā’’ti niyametvā vuttaṃ, tasmā gaṇṭhipadesu vuttaṃ iminā na sameti, vīmaṃsitvā gahetabbaṃ. Senāsanatoti sabbapacchimasenāsanato. Yo kocīti tassa ñātako vā aññātako vā yo koci.

117. Pariveṇanti ekekassa vihārassa parikkhepabbhantaraṃ. Kurundaṭṭhakathāyaṃ vuttamevatthaṃ savisesaṃ katvā dassetuṃ ‘‘kiñcāpi vutto’’tiādi āraddhaṃ. ‘‘Aparicchanne maṇḍape’’ti visuṃ yojetabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyasenāsanasikkhāpadavaṇṇanā) ‘‘aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte’’ti vuttaṃ. Bhojanasālāyampi ayaṃ viseso labbhatiyeva. Vattabbaṃ natthīti visesetvā kiñci vattabbaṃ natthi. Palujjatīti vinassati. Nasseyyāti corādīhi vinasseyya.

118. Yena mañcaṃ vā pīṭhaṃ vā vinanti, taṃ mañcapīṭhakavānaṃ. Siluccayaleṇanti siluccaye leṇaṃ, pabbataguhāti attho. ‘‘Senāsanaṃ upacikāhi khāyita’’nti imasmiṃ vatthusmiṃ paññattattā vatthuanurūpavasena aṭṭhakathāyaṃ upacikāsaṅkāya abhāve anāpatti vuttā. Vattakkhandhake gamikavattaṃ paññapentena ‘‘senāsanaṃ āpucchitabba’’nti vuttattā kevalaṃ itikattabbākāramattadassanatthaṃ ‘‘āpucchanaṃ pana vatta’’nti vuttaṃ, na pana vattabhedena dukkaṭanti dassanatthaṃ. Teneva andhakaṭṭhakathāyaṃ ‘‘senāsanaṃ āpucchitabba’’nti ettha ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ yattha upacikā nārohanti, taṃ anāpucchantassapi anāpattī’’ti vakkhati, tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘tādise senāsane anāpucchā gacchantassa pācittiyaṃ natthi, gamikavattavasena pana anāpucchā gacchato vattabhedo hoti, tasmā dukkaṭaṃ āpajjatī’’ti, taṃ na gahetabbaṃ.

Pacchimassa ābhogena mutti natthīti tassa pacchato gacchantassa aññassa abhāvato vuttaṃ. Ekaṃ vā pesetvā āpucchitabbanti ettha gamanacittassa uppannaṭṭhānato anāpucchitvā gacchato dutiyapāduddhāre pācittiyaṃ. Kiñcāpi mañcaṃ vā pīṭhaṃ vā ajjhokāse nikkhipitvā gacchantassa idha visuṃ āpatti na vuttā, tathāpi akāle ajjhokāse mañcapīṭhāni paññapetvā gacchantassa leḍḍupātātikkame purimasikkhāpadena pācittiyaṃ, parikkhepātikkame iminā dukkaṭanti veditabbaṃ. ‘‘Maṇḍape vā rukkhamūle vā’’ti iminā ajjhokāsopi saṅgahitoyevāti tatthāpi dukkaṭaṃ idha vuttamevāti daṭṭhabbaṃ. Seyyaṃ pana ajjhokāse santharitvā gacchantassa ubhayenapi dukkaṭameva. ‘‘Saṅghike vihāre saṅghikaṃyeva seyyaṃ santharitvā pakkamantassa pācittiyaṃ vuttanti ubhosu ekekasmiṃ saṅghike dukkaṭa’’nti vadanti. Sesamettha uttānameva. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imāni panettha satta aṅgāni.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

119-121. Chaṭṭhe anupavisitvāti samīpaṃ pavisitvā. Bahūpakārataṃ guṇavisiṭṭhatañca sallakkhentoti bhaṇḍāgārikassa bahūpakārataṃ dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhento. Samantā diyaḍḍho hatthoti majjhe paññattamañcapīṭhaṃ sandhāya vuttaṃ.

122. Upacāraṃ ṭhapetvāti vuttalakkhaṇaṃ upacāraṃ ṭhapetvā. Ekavihāreti ekasmiṃ senāsane. Ekapariveṇeti tassa vihārassa parikkhepabbhantare. ‘‘Gilāno pavisatītiādīsu anāpattikāraṇasabbhāvato gilānāditāya pavisissāmīti upacāraṃ pavisantassa satipi sambādhetukāmatāya anāpatti vuttāyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Evañca sati agilānādibhāvopi visuṃ aṅgesu vattabbo siyā, mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) pana ‘‘saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imāni panettha cattāri aṅgānī’’ti ettakameva vuttaṃ, tasmā vīmaṃsitabbaṃ.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126. Sattame koṭṭhakānīti dvārakoṭṭhakāni. ‘‘Nikkhamāti vacanaṃ sutvāpi attano ruciyā nikkhamati, anāpattī’’ti vadanti.

128. Alajjiṃ nikkaḍḍhatītiādīsu paṭhamaṃ alajjīādibhāvena nikkaḍḍhissāmīti cintetvā nikkaḍḍhantassa cittassa lahuparivattitāya kope uppannepi anāpatti. Sesamettha uttānameva. Saṅghikavihāro, upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129-131. Aṭṭhame uparimatale padarānaṃ asantharitattā ‘‘upariacchannatalāyā’’ti vuttaṃ. Pubbe vuttanayenevāti anupakhajjasikkhāpade vuttanayeneva. Sesaṃ suviññeyyameva. Saṅghiko vihāro, asīsaghaṭṭā vehāsakuṭi, heṭṭhā saparibhogatā, apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imāni panettha cattāri aṅgāni.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

135. Navame ‘‘mahallako nāma vihāro sasāmiko’’ti vuttattā saññācikāya kuṭiyā anāpatti. ‘‘Aḍḍhateyyahatthampī’’ti ukkaṭṭhaparicchedena vuttavacanaṃ pāḷiyā sametīti āha ‘‘taṃ suvutta’’nti. ‘‘Pāḷiyaṃ aṭṭhakathāyañca ukkaṭṭhaparicchedena aḍḍhateyyahatthappamāṇassa okāsassa dassitattā kavāṭaṃ aḍḍhateyyahatthavitthārato ūnakaṃ vā hotu adhikaṃ vā, aḍḍhateyyahatthappamāṇaṃyeva okāso’’ti vadanti.

Yassa vemajjheti yassa vihārassa vemajjhe. Sā aparipūraupacārāpi hotīti vivariyamānaṃ kavāṭaṃ yaṃ bhittiṃ āhanati, sā samantā kavāṭavitthārappamāṇaupacārarahitāpi hotīti attho. Ālokaṃ sandheti pidhetīti ālokasandhi. ‘‘Punappunaṃ chādāpesi, punappunaṃ limpāpesīti imasmiṃ vatthusmiṃ uppannadosena sikkhāpadassa paññattattā lepaṃ anujānantena ca dvārabandhassa samantā aḍḍhateyyahatthappamāṇeyeva padese punappunaṃ lepassa anuññātattā tato aññattha punappunaṃ limpentassa vā limpāpentassa vā bhittiyaṃ mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiyena bhavitabba’’nti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭaṃ anurūpa’’nti vuttaṃ.

Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appa-saddo ‘‘appiccho’’tiādīsu viya abhāvatthoti āha ‘‘aharite’’ti. Patanokāsoti patanokāsattā tatra ṭhitassa bhikkhuno upari pateyyāti adhippāyo. Sace harite ṭhito adhiṭṭheti, āpatti dukkaṭassāti vacanena imamatthaṃ dīpeti – sace vihārassa samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpentassa dukkaṭanti.

136. Ekekaṃ maggaṃ ujukameva uṭṭhapetvā chādanaṃ maggena chādanaṃ nāma hotīti dassetuṃ ‘‘maggena chādentassā’’ti vuttaṃ. Iminā pana nayena sabbasmiṃ vihāre ekavāraṃ chādite taṃ chadanaṃ ekamagganti gahetvā ‘‘dve magge’’tiādi vuttaṃ. ‘‘Pariyāyena chādanepi imināva nayena yojetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ ‘‘punappunaṃ chādāpesī’’ti imāya pāḷiyā ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti iminā aṭṭhakathāvacanena ca sameti, tasmā dve magge adhiṭṭhahitvā tatiyāya maggaṃ āṇāpetvā pakkamitabbanti ettha dve chadanāni adhiṭṭhahitvā tatiyaṃ chadanaṃ ‘‘evaṃ chādehī’’ti āṇāpetvā pakkamitabbanti evamattho gahetabbo.

Keci pana ‘‘paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chadanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ, tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā āṇāpetvā pakkamitabba’’nti vadanti. Apare pana ‘‘paṭhamavāreyeva tayopi magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiya’’nti vadanti. Tadubhayampi pāḷiyā aṭṭhakathāya ca na sameti. Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Tiṇṇaṃ maggānanti maggavasena chāditānaṃ tiṇṇaṃ chadanānaṃ. Tiṇṇaṃ pariyāyānanti etthāpi eseva nayo. Catutthe magge vā pariyāye vāti ca tathā chādentānaṃ catutthaṃ chādanameva vuttaṃ. Sesaṃ uttānameva. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imāni panettha tīṇi aṅgāni.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Dasame imassa sikkhāpadassa ‘‘siñceyya vā siñcāpeyya vā’’ti bāhiraparibhogavasena paṭhamaṃ paññattattā ‘‘sappāṇakaṃ udakaṃ paribhuñjeyyā’’ti sikkhāpadaṃ attano nahānapānādiparibhogavasena paññattanti veditabbaṃ. Tasmiṃ vā paṭhamaṃ paññattepi attano paribhogavaseneva paññattattā puna imaṃ sikkhāpadaṃ bāhiraparibhogavaseneva paññattanti gahetabbaṃ.

Sappāṇakasaññissa ‘‘paribhogena pāṇakā marissantī’’ti pubbabhāge jānantassapi siñcanasiñcāpanaṃ ‘‘padīpe nipatitvā paṭaṅgādipāṇakā marissantī’’ti jānantassa padīpujjalanaṃ viya vināpi vadhakacetanāya hotīti āha ‘‘paṇṇattivajja’’nti. Sesaṃ uttānatthameva. Udakassa sappāṇakatā, ‘‘siñcanena pāṇakā marissantī’’ti jānanaṃ, tādisameva ca udakaṃ, vinā vadhakacetanāya kenacideva karaṇīyena tiṇādīnaṃ siñcananti imāni panettha cattāri aṅgāni.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito senāsanavaggo dutiyo.

Bhūtagāmavaggotipi imasseva nāmaṃ.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

144. Bhikkhunivaggassa paṭhamasikkhāpade kathānusārenāti ‘‘so thero kiṃsīlo kiṃsamācāro katarakulā pabbajito’’tiādinā pucchantānaṃ pucchākathānusārena. Kathetuṃ vaṭṭantīti nirāmiseneva cittena kathetuṃ vaṭṭanti. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā tiracchānakathāti āha ‘‘saggamaggagamanepī’’tiādi. Api-saddena pageva mokkhamaggagamaneti dīpeti. Tiracchānabhūtanti tirokaraṇabhūtaṃ, bādhikanti vuttaṃ hoti. Laddhāsevanā hi tiracchānakathā saggamokkhānaṃ bādhikāva hoti. Samiddhoti paripuṇṇo. Sahitatthoti yuttattho. Atthagambhīratādiyogato gambhīro. Bahurasoti attharasādibahuraso. Lakkhaṇapaṭivedhasaṃyuttoti aniccādilakkhaṇapaṭivedharasaāvahanato lakkhaṇapaṭivedhasaṃyutto.

145-147. Paratoti parattha, uttarinti attho. Karontovāti paribāhire karontoyeva. Pātimokkhoti cārittavārittappabhedaṃ sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuccati. Saṃvaraṇaṃ saṃvaro, kāyavacīdvārānaṃ pidahanaṃ. Yena hi te saṃvutā pihitā honti, so saṃvaro, kāyikavācasikassa avītikkamassetaṃ nāmaṃ. Pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro. Tathābhūto ca yasmā tena samaṅgī nāma hoti, tasmā vuttaṃ ‘‘samannāgato’’ti. Vattatīti attabhāvaṃ pavatteti. Viharatīti iminā pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro dassito.

Saṅkhepato vuttamatthaṃ vitthārato pāḷiyā vibhāvetuṃ ‘‘vuttañheta’’ntiādi āraddhaṃ. Tattha vibhaṅgeti jhānavibhaṅge. Sīlaṃ patiṭṭhātiādīni pātimokkhasseva vevacanāni. Tattha (vibha. aṭṭha. 511) sīlanti kāmañcetaṃ saha kammavācāpariyosānena ijjhanakassa pātimokkhasseva vevacanaṃ, evaṃ santepi dhammato etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā taṃ ‘‘patiṭṭhā’’ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusaladhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192) ca ‘‘patiṭṭhā, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna’’nti (mi. pa. 2.1.9) ca ‘‘sīle patiṭṭhitassa kho, mahārāja, sabbe kusalā dhammā na parihāyantī’’ti ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ –

‘‘Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382).

Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, evameva yogāvacaro ādimhi sīlaṃ sodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo ādito bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti, evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. ‘‘Caraṇā’’ti pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃgamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo, saṃvaraṇavasena saṃvaroti ubhayenapi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ, puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo, vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro. Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mokkha’’nti. Pamukhe sādhūti pamokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pamokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasikoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti tadubhayaṃ. Iminā ājīvaṭṭhamakasīlaṃ pariyādāya dasseti. Saṃvutoti pihito, saṃvutindriyo pihitindriyoti attho. Yathā hi saṃvutadvāraṃ gehaṃ ‘‘saṃvutagehaṃ pihitageha’’nti vuccati, evamidha saṃvutindriyo ‘‘saṃvuto’’ti vutto. Pātimokkhasaṃvarenāti pātimokkhasaṅkhātena saṃvarena. Upetotiādīni sabbāni aññamaññavevacanāni.

Iriyatītiādīhi sattahipi padehi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro kathito. Tattha iriyatīti catunnaṃ iriyāpathānaṃ aññatarasamaṅgibhāvato iriyati. Tehi iriyāpathacatukkehi kāyasakaṭavattanena vattati. Ekaṃ iriyāpathadukkhaṃ aparena iriyāpathena vicchinditvā ciraṭṭhitibhāvena sarīrarakkhaṇato pāleti. Ekasmiṃ iriyāpathe asaṇṭhahitvā sabbairiyāpathe vattanato yapeti. Tena tena iriyāpathena tathā tathā kāyassa yāpanato yāpeti. Cirakālavattāpanato carati. Iriyāpathena iriyāpathaṃ vicchinditvā jīvitaharaṇato viharati.

Micchājīvapaṭisedhakenāti –

‘‘Idhekacco veḷudānena vā pattadānena vā puppha phala sinānadantakaṭṭhadānena vā cāṭukamyatāya vā muggasūpyatāya vā pāribhaṭayatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro’’ti (vibha. 513) –

Evaṃ vuttaanācārasaṅkhātamicchājīvapaṭipakkhena.

Na veḷudānādinā ācārenāti –

‘‘Idhekacco na veḷudānena na patta na puppha na phala na sināna na dantakaṭṭha na cāṭukamyatāya na muggasūpyatāya na pāribhaṭayatāya na jaṅghapesanikena na aññataraññatarena buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati ācāro’’ti (vibha. 513) –

Evaṃ vuttena na veḷudānādinā ācārena.

Vesiyādiagocaraṃ pahāyāti –

‘‘Idhekacco vesiyagocaro vā hoti vidhava thullakumāri paṇḍaka bhikkhuni pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro’’ti (vibha. 514) –

Evamāgataṃ vesiyādiagocaraṃ pahāya.

Saddhāsampannakulādināti ettha ādi-saddena upanissayagocarādiṃ saṅgaṇhāti. Tividho hi gocaro upanissayagocaro ārakkhagocaro upanibandhagocaroti. Katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti. Yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena sutena cāgena paññāya vaḍḍhati, ayaṃ upanissayagocaro. Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ vipekkhamāno gacchati, ayaṃ ārakkhagocaro. Katamo upanibandhagocaro? Cattāro satipaṭṭhānā, yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372), ayaṃ upanibandhagocaro. Iti ayaṃ tividho gocaro idha ādi-saddena saṅgahitoti daṭṭhabbo.

Appamattakesu vajjesūti asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu. Bhayato dassanasīloti paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā dassanasabhāvo, sabbalahukaṃ vā dubbhāsitamattaṃ pārājikasadisaṃ katvā dassanasabhāvo. Sammā ādāyāti sammadeva sakkaccaṃ sabbaso vā ādiyitvā.

Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo. Taṃ dhāretīti sutadharo, sutassa ādhārabhūto. Yassa hi ito gahitaṃ etto palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Tenevāha ‘‘yadassa ta’’ntiādi. Ekapadampi ekakkharampi avinaṭṭhaṃ hutvā sanniciyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayoti āha ‘‘sutaṃ sannicitaṃ asminti sutasannicayo’’ti. Yassa hi sutaṃ hadayamañjusāyaṃ sannicitaṃ silāya lekhā viya suvaṇṇaghaṭe pakkhittā sīhavasā viya ca sādhu tiṭṭhati, ayaṃ sutasannicayo nāma. Tenāha ‘‘etena…pe… avināsaṃ dassetī’’ti.

Dhātāti paguṇā vācuggatā. Ekassa hi uggahitabuddhavacanaṃ niccakālikaṃ na hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte ‘‘sajjhāyitvā aññehi saṃsanditvā paripucchāvasena atthaṃ ogāhitvā jānissāmī’’ti vadati. Ekassa paguṇaṃ pabandhavicchedābhāvato gaṅgāsotasadisaṃ bhavaṅgasotasadisañca akittimaṃ sukhappavatti hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ ‘‘dhātā’’ti. Vācāya paguṇā katāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, dasa suttāni gatāni, dasa vaggāni gatānītiādinā sallakkhetvā vācāya sajjhāyitāti attho. Suttekadesassa hi suttamattassa ca vacasā paricayo idha nādhippeto, atha kho vaggādivaseneva. Manasā anupekkhitāti manasā anu anu pekkhitā, bhāgaso nijjhāyitā cintitāti attho. Āvajjantassāti vācāya sajjhāyituṃ buddhavacanaṃ manasā cintentassa. Suṭṭhu paṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

Dve mātikāti bhikkhumātikā bhikkhunīmātikā ca. Vācuggatāti purimasseva vevacanaṃ. Tisso anumodanāti saṅghabhatte dānānisaṃsapaṭisaṃyuttaanumodanā, vihārādimaṅgale maṅgalasuttādianumodanā, matakabhattādiavamaṅgale tirokuṭṭādianumodanāti imā tisso anumodanā. Kammākammavinicchayoti parivārāvasāne kammavagge vuttavinicchayo. ‘‘Vipassanāvasena uggaṇhantena catudhātuvavatthānamukhena uggahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ. Catūsu disāsu appaṭihatattā catasso disā etassāti catuddiso, catuddisoyeva cātuddiso, catasso vā disā arahati, catūsu vā disāsu sādhūti cātuddiso.

Abhivinayeti sakale vinayapiṭake. Vinetunti sikkhāpetuṃ. ‘‘Dve vibhaṅgā paguṇā vācuggatā kātabbāti idaṃ paripucchāvasena uggahaṇampi sandhāya vutta’’nti vadanti. Ekassa pamuṭṭhaṃ, itarassa paguṇaṃ hotīti āha ‘‘tīhi janehi saddhiṃ parivattanakkhamā kātabbā’’ti. Abhidhammeti nāmarūpaparicchede. Heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhā sagāthakavaggo nidānavaggo khandhakavaggoti ime tayo vaggā. ‘‘Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttattā jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadampi saha vatthunā uggahetabbameva.

Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha ‘‘sithiladhanitādīnaṃ…pe… vācāya samannāgato’’ti. Tattha parimaṇḍalapadabyañjanāyāti ṭhānakaraṇasampattiyā sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā, padameva vā atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā sithiladhanitādidasavidhaṃ byañjanabuddhiṃ aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti. Akkharapāripūriyā hi padabyañjanassa parimaṇḍalatā. Tena vuttaṃ ‘‘sithiladhanitādīnaṃ yathāvidhānavacanenā’’ti, parimaṇḍalaṃ padabyañjanaṃ etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati ñāyati attho etenāti padaṃ, nāmādi. Yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ. Tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā.

Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhipitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ otāreti, evaṃ idaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati, nikkhittasuttaṃ pana nikkhittamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti atthassa aparipuṇṇabhāvato. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā yathānikkhittassa suttassa atthasaṃvaṇṇanāvaseneva suttantarampi ānento pāḷiyā anusandhiñca pubbāparañca apekkhanto ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya taṃ taṃ atthaṃ suvavatthitaṃ katvā dassento gambhīramātikāya udakaṃ pesento viya gambhīramatthaṃ gamento vaggihārigatiyā pade padaṃ koṭṭento sindhavājānīyo viya ekaṃyeva padaṃ anekehi pariyāyehi punappunaṃ saṃvaṇṇanto gacchati, tassa kathā parimaṇḍalā nāma hoti dhammato atthato anusandhito pubbāparato ācariyuggahatoti sabbaso paripuṇṇabhāvato. Evarūpampi kathaṃ sandhāya ‘‘parimaṇḍalapadabyañjanāyā’’ti vuttaṃ.

Guṇaparipuṇṇabhāvena pure bhavāti porī, tassa bhikkhuno tenetaṃ bhāsitabbaṃ atthassa guṇaparipuṇṇabhāvena pure puṇṇabhāve bhavāti attho. Pure vā bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, pure saṃvaḍḍhanārī viya sukumārāti attho. Purassa esātipi porī, purassa esāti nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti pitimattaṃ ‘‘pitā’’ti, bhātimattaṃ ‘‘bhātā’’ti vadanti. Evarūpī hi kathā bahuno janassa kantā hoti manāpā, tāya poriyā.

Vissaṭṭhāyāti pittasemhādīhi apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Atha vā nātisīghaṃ nātisaṇikaṃ nirantaraṃ ekarasañca katvā parisāya ajjhāsayānurūpaṃ dhammaṃ kathentassa vācā vissaṭṭhā nāma. Yo hi bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya uṇhakhādanīyaṃ khādanto viya pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva, aggahitaṃ aggahitameva katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhāpento viya tattha tattha paharanto osāpetvā uṭṭhāya gacchati. Purāṇapaṇṇantaresu hi paripātiyamānā godhā kadāci dissati kadāci na dissati, evamekaccassa atthavaṇṇanā katthaci dissati katthaci na dissati. Yopi dhammaṃ kathento kālena sīghaṃ, kālena saṇikaṃ, kālena mandaṃ, kālena mahāsaddaṃ, kālena khuddakasaddaṃ karoti, yathā nijjhāmataṇhikapetassa mukhato niccharaṇakaaggi kālena jalati kālena nibbāyati, evaṃ petadhammakathiko nāma hoti, parisāya uṭṭhātukāmāya puna ārabhati. Yopi kathento tattha tattha vitthāyati, appaṭibhānatāya āpajjati, kenaci rogena nitthunanto viya kandanto viya katheti, imesaṃ sabbesampi kathā vissaṭṭhā nāma na hoti sukhena appavattabhāvato. Yo pana suttaṃ āharitvā ācariyehi dinnanaye ṭhito ācariyuggahaṃ amuñcanto yathā ca ācariyā taṃ taṃ suttaṃ saṃvaṇṇesuṃ, teneva nayena saṃvaṇṇento nātisīghaṃ nātisaṇikantiādinā vuttanayena kathāpabandhaṃ avicchinnaṃ katvā nadīsoto viya pavatteti, ākāsagaṅgāto bhassamānaudakaṃ viya nirantarakathaṃ pavatteti, tassa kathā vissaṭṭhā nāma hoti. Taṃ sandhāya vuttaṃ ‘‘vissaṭṭhāyā’’ti.

Anelagaḷāyāti elagaḷavirahitāya. Kassaci hi kathentassa elaṃ gaḷati, lālā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷā nāma hoti, tabbiparītāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthatāya atthañāpane sādhanāya.

Vācāva karaṇanti vākkaraṇaṃ, udāhāraghoso. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Tenevāha ‘‘madhurassaro’’ti. Hīḷetīti avajānāti. Mātugāmoti sambandho. Manaṃ apāyati vaḍḍhetīti manāpo. Tenāha ‘‘manavaḍḍhanako’’ti. Vaṭṭabhayena tajjetvāti yobbanamadādimattā bhikkhuniyo saṃsārabhayena tāsetvā. Gihikāleti attano gihikāle. Bhikkhuniyā methunena bhikkhunīdūsako hotīti bhikkhuniyā kāyasaṃsaggameva vadati. Sikkhamānāsāmaṇerīsu pana methunenapi bhikkhunīdūsako na hotīti āha ‘‘sikkhamānāsāmaṇerīsu methunadhamma’’nti. ‘‘Kāsāyavatthavasanāyā’’ti vacanato dussīlāsu bhikkhunīsikkhamānāsāmaṇerīsu garudhammaṃ ajjhāpannapubbo paṭikkhittoyevāti daṭṭhabbaṃ. Tassā bhikkhuniyā abhāvepi yā yā tassā vacanaṃ assosuṃ, tā tā tatheva maññantīti āha ‘‘mātugāmo hī’’tiādi.

Idāni aṭṭha aṅgāni samodhānetvā dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Imehi pana aṭṭhahaṅgehi asamannāgataṃ ñatticatutthena kammena sammannento dukkaṭaṃ āpajjati, bhikkhu pana sammatoyeva hoti.

148. Garukehīti garukātabbehi. Ekatoupasampannāyāti upayogatthe bhummavacanaṃ. ‘‘Ovadatī’’ti vā imassa ‘‘vadatī’’ti atthe sati sampadānavacanampi yujjati. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā vā pañcasatasākiyāniyo vā.

149. Āsanaṃ paññapetvāti ettha ‘‘sace bhūmi manāpā hoti, āsanaṃ apaññāpetumpi vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātugāmaggahaṇena bhikkhunīpi saṅgahitāti āha ‘‘dhammadesanāpattimocanattha’’nti. Sammatassa bhikkhuno santikaṃ pāṭipade ovādatthāya sabbāhi bhikkhunīhi āgantabbato ‘‘samaggāttha bhaginiyo’’ti iminā sabbāsaṃ āgamanaṃ pucchatīti āha ‘‘sabbā āgatātthā’’ti. Gilānāsu anāgatāsupi gilānānaṃ anāgamanassa anuññātattā āgantuṃ samatthāhi ca sabbāhi āgatattā ‘‘samaggāmhayyā’’ti vattuṃ vaṭṭati. Antogāme vātiādīsu yattha pañca aṅgāni bhūmiyaṃ patiṭṭhāpetvā vandituṃ na sakkā hoti, tattha ṭhitāya eva kāyaṃ purato nāmetvā ‘‘vandāmi ayyā’’ti añjaliṃ paggayha gantumpi vaṭṭati. Antaragharanti katthaci nagaradvārassa bahiindakhīlato paṭṭhāya antogāmo vuccati, katthaci gharummārato paṭṭhāya antogehaṃ. Idha pana ‘‘antogāme vā’’ti visuṃ vuttattā ‘‘antaraghare vā’’ti antogehaṃ sandhāya vuttanti daṭṭhabbaṃ. Yattha katthacīti antogāmādīsu yattha katthaci.

Vaṭṭatīti ‘‘vasatha ayye, mayaṃ bhikkhū ānessāmā’’ti vuttavacanaṃ saddahantīhi vasituṃ vaṭṭati. Na nimantitā hutvā gantukāmāti manussehi nimantitā hutvā gantukāmā na hontīti attho, tattheva vassaṃ upagantukāmā hontīti adhippāyo. Yatoti bhikkhunupassayato. Yācitvāti ‘‘tumhehi ānītaovādeneva mayampi vasissāmā’’ti yācitvā. Tatthāti tasmiṃ bhikkhunupassaye. Āgatānaṃ santike ovādena vasitabbanti pacchimikāya vassaṃ vasitabbaṃ. Abhikkhukāvāse vasantiyā āpattīti codanāmukhena sāmaññato āpattippasaṅgaṃ vadati, na pana tassā āpatti. Vassacchedaṃ katvā gacchantiyāpi āpattīti vassānupagamamūlaṃ āpattiṃ vadati. Itarāya āpattiyā anāpattikāraṇasabbhāvato ‘‘sā rakkhitabbā’’ti vuttaṃ, sā vassānupagamamūlā āpatti rakkhitabbāti attho, abhikkhukepi āvāse īdisāsu āpadāsu vassaṃ upagantabbanti adhippāyo. Tenāha ‘‘āpadāsu hi…pe… anāpatti vuttā’’ti. Itarāya pana āpattiyā anāpatti, kāraṇe asati pacchimikāyapi vassaṃ na upagantabbaṃ. Santesu hi bhikkhūsu vassaṃ anupagacchantiyā āpatti. Tattha gantvā pavāretabbanti ettha apavārentīnaṃ āpattisambhavato. Sace dūrepi bhikkhūnaṃ vasanaṭṭhānaṃ hoti, sakkā ca hoti navamiyaṃ gantvā pavāretuṃ, tattha gantvā pavāretabbaṃ. Sace pana navamiyaṃ nikkhamitvā sampāpuṇituṃ na sakkā hoti, agacchantīnaṃ anāpatti.

Uposathassa pucchanaṃ uposathapucchā, sāyeva ka-ppaccayaṃ rassattañca katvā uposathapucchakanti vuttāti āha ‘‘uposathapucchana’’nti. Uposatho pucchitabboti ‘‘kadā, ayya, uposatho’’ti pucchitabbo. Bhikkhunāpi ‘‘sve, bhagini, uposatho’’ti vattabbaṃ. Bhikkhū kadāci kenaci kāraṇena pannarasikaṃ vā cātuddasīuposathaṃ, cātuddasikaṃ vā pannarasīuposathaṃ karonti, yasmiñca divase bhikkhūhi uposatho kato, tasmiṃyeva bhikkhunīhipi uposatho kātabboti adhippāyena ‘‘pakkhassa terasiyaṃyeva gantvā’’tiādi vuttaṃ. Evaṃ pucchitena bhikkhunā sace cātuddasiyaṃ uposathaṃ karonti, ‘‘cātuddasiko bhaginī’’ti vattabbaṃ. Sace pana pannarasiyaṃ karonti, ‘‘pannarasiko bhaginī’’ti ācikkhitabbaṃ. Ovādatthāyāti ovādayācanatthāya. Pāṭipadadivasato pana paṭṭhāya dhammasavanatthāya gantabbanti pāṭipadadivase ovādaggahaṇatthāya dutiyadivasato paṭṭhāya antarantarā dhammasavanatthāya gantabbaṃ. Ovādaggahaṇampi hi ‘‘dhammasavanamevā’’ti abhedena vuttaṃ. Nirantaraṃ vihāraṃ upasaṅkamiṃsūti yebhuyyena upasaṅkamanaṃ sandhāya vuttaṃ. Vuttañhetantiādinā yathānusiṭṭhaṃ paṭipajjissāmāti sabbāsaṃyeva bhikkhunīnaṃ upasaṅkamanadīpanatthaṃ pāḷi nidassitā. Ovādaṃ gacchatīti ovādaṃ yācituṃ gacchati. Dve tissoti dvīhi tīhi. Karaṇatthe cetaṃ paccattavacanaṃ.

Pāsādikenāti pasādajanakena niddosena kāyakammādinā. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Sace pātimokkhuddesakaṃyeva disvā tāhi bhikkhunīhi ovādo yācito bhaveyya, tena kiṃ kātabbanti? Uposathagge sannipatite bhikkhusaṅghe pubbakiccavasena ‘‘atthi kāci bhikkhuniyo ovādaṃ yācamānā’’ti pucchiyamāne ‘‘evaṃ vadehī’’ti ovādapaṭiggāhakena vattabbavacanaṃ aññena bhikkhunā kathāpetvā pātimokkhuddesakena vattabbavacanaṃ attanā vatvā puna sayameva gantvā bhikkhunīnaṃ ārocetabbaṃ, aññena vā bhikkhunā tasmiṃ divase pātimokkhaṃ uddisāpetabbaṃ. Etaṃ vuttanti ‘‘tāhī’’ti etaṃ bahuvacanaṃ vuttaṃ.

Ekā bhikkhunī vāti idaṃ bahūhi bhikkhunupassayehi ekāya eva bhikkhuniyā sāsanapaṭiggahaṇaṃ sandhāya vuttaṃ, na pana dutiyikāya abhāvaṃ sandhāya. Bahūhi bhikkhunupassayehīti antarāmagge vā tasmiṃyeva vā gāme bahūhi bhikkhunupassayehi. ‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo ca bhikkhunī cā’’ti iminā nānāupassayehi sāsanaṃ gahetvā āgatabhikkhuniyā vattabbavacanaṃ dasseti. Idañca ekena pakārena mukhamattanidassanatthaṃ vuttaṃ, tasmiṃ tasmiṃ pana bhikkhunupassaye bhikkhunīnaṃ pamāṇaṃ sallakkhetvā tadanurūpena nayena vattabbaṃ. Bhikkhusaṅghassa ayyānaṃ ayyassāti idaṃ saṅkhipitvā vuttaṃ.

Pātimokkhuddesakenapīti idaṃ saṅghuposathavaseneva dassitaṃ. Yattha pana tiṇṇaṃ dvinnaṃ vā vasanaṭṭhāne pātimokkhuddeso natthi, tatthāpi ñattiṭhapanakena itarena vā bhikkhunā imināva nayena vattabbaṃ. Ekapuggalenapi uposathadivase ovādayācanaṃ sampaṭicchitvā pāṭipade āgatānaṃ bhikkhunīnaṃ ‘‘natthi kocī’’tiādi vattabbameva. Sace sayameva, ‘‘sammato aha’’nti vattabbaṃ. Imaṃ vidhiṃ ajānanto idha bāloti adhippeto.

150. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassātiādīsu vijjamānesupi vaggādibhāvanimittesu dukkaṭesu adhammakammamūlakaṃ pācittiyameva pāḷiyaṃ sabbattha vuttanti āha ‘‘adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyānī’’ti. Sesamettha uttānameva. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imāni panettha tīṇi aṅgāni.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

153. Dutiye kusalānaṃ dhammānaṃ sātaccakiriyāyāti pubbabhāgappaṭipattivasena vuttaṃ. Munātīti jānāti. Tena ñāṇenāti tena arahattaphalapaññāsaṅkhātena ñāṇena. Pathesūti upāyamaggesu. Arahato pariniṭṭhitasikkhattā āha ‘‘idañca…pe… vutta’’nti. Atha vā ‘‘appamajjato sikkhato’’ti imesaṃ padānaṃ hetuatthatā daṭṭhabbā, tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho. Sokāti cittasantāpā. Ettha ca adhicetasoti iminā adhicittasikkhā, appamajjatoti iminā adhisīlasikkhā, munino monapathesu sikkhatoti etehi adhipaññāsikkhā, muninoti vā etena adhipaññāsikkhā, monapathesu sikkhatoti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgappaṭipadā, sokā na bhavantītiādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ.

Kokanudanti padumavisesanaṃ yathā ‘‘kokāsaya’’nti, taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. ‘‘Kokanudaṃ nāma setapaduma’’ntipi vadanti. Pātoti pageva. Ayañhettha attho – yathā kokanudasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇajutitāya aṅgīrasaṃ sammāsambuddhaṃ passāti.

Abhabboti paṭipattisāramidaṃ sāsanaṃ, paṭipatti ca pariyattimūlikā, tvañca pariyattiṃ uggahetuṃ asamattho, tasmā abhabboti adhippāyo. Suddhaṃ pilotikakhaṇḍanti iddhiyā abhisaṅkhataṃ parisuddhaṃ coḷakhaṇḍaṃ. Tadā kira bhagavā ‘‘na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci bhikkhū’’ti taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā iddhiyā pilotikakhaṇḍaṃ abhinimminitvā ‘‘handa, bhikkhu, imaṃ parimajjanto ‘rajoharaṇaṃ rajoharaṇa’nti punappunaṃ sajjhāyaṃ karohī’’ti vatvā adāsi tattha pubbekatādhikārattā.

So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭaṃ puñchi, sāṭako kiliṭṭho ahosi. So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddhasāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhati, tena kāraṇenassa rajoharaṇameva paccayo jāto. Rajaṃ haratīti rajoharaṇaṃ. Saṃvegaṃ paṭilabhitvāti asubhasaññaṃ aniccasaññañca upaṭṭhapento saṃvegaṃ paṭilabhitvā. So hi yoniso ummajjanto ‘‘parisuddhaṃ vatthaṃ, natthettha doso, attabhāvassa panāyaṃ doso’’ti asubhasaññaṃ aniccasaññañca paṭilabhitvā nāmarūpapariggahādinā pañcasu khandhesu ñāṇaṃ otāretvā kalāpasammasanādikkamena vipassanaṃ vaḍḍhetvā udayabbayañāṇādipaapāṭiyā vipassanaṃ anulomagotrabhusamīpaṃ pāpesi. Taṃ sandhāya vuttaṃ ‘‘vipassanaṃ ārabhī’’ti. Obhāsagāthaṃ abhāsīti obhāsavissajjanapubbakabhāsitagāthā obhāsagāthā, taṃ abhāsīti attho.

Ettha ca ‘‘adhicetasoti imaṃ obhāsagāthaṃ abhāsī’’ti idheva vuttaṃ. Visuddhimagge (visuddhi. 2.386) pana dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.cūḷapanthakattheravatthu) theragāthāsaṃvaṇṇanāyañca (theragā. aṭṭha. 2.566) –

‘‘Rāgo rajo na ca pana reṇu vuccati;

Rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā paṇḍitā;

Viharanti te vigatarajassa sāsane.

‘‘Doso…pe… sāsane.

‘‘Moho rajo na ca pana reṇu vuccati;

Mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā paṇḍitā;

Viharanti te vigatarajassa sāsaneti. –

Imā tisso obhāsagāthā abhāsī’’ti vuttaṃ. Adhicetasoti ca ayaṃ cūḷapanthakattherassa udānagāthāti imissāyeva pāḷiyā āgataṃ. Theragāthāyaṃ pana cūḷapanthakattherassa udānagāthāsu ayaṃ anāruḷhā, ‘‘ekudāniyattherassa pana ayaṃ udānagāthā’’ti (theragā. aṭṭha. 1.ekudāniyattheragāthāvaṇṇanā) tattha vuttaṃ. Evaṃ santepi imissā pāḷiyā aṭṭhakathāya ca evamāgatattā cūḷapanthakattherassapi ayaṃ udānagāthā obhāsagāthāvasena ca bhagavatā bhāsitāti gahetabbaṃ. Arahattaṃ pāpuṇīti abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Abhabbo tvantiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikavihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, nikkaḍḍhanasikkhāpade vā apaññatte therena evaṃ katanti gahetabbaṃ.

156. Ovadantassa pācittiyanti atthaṅgate sūriye garudhammehi vā aññena vā dhammeneva ovadantassa sammatassapi pācittiyaṃ. Sesamettha uttānameva. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imāni panettha tīṇi aṅgāni.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. Tatiyaṃ uttānatthameva. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imāni panettha cattāri aṅgāni.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. Catutthe ‘‘upasampannaṃ…pe… bhikkhunovādaka’’nti imesaṃ ‘‘maṅkukattukāmo’’ti iminā sambandho. ‘‘Avaṇṇaṃ kattukāmo ayasaṃ kattukāmo’’ti imesaṃ pana vasena ‘‘upasampanna’’ntiādīsu ‘‘upasampannassā’’ti vibhattivipariṇāmo kātabboti imamatthaṃ sandhāya ‘‘ujjhāpanake vuttanayenevattho veditabbo’’ti vuttaṃ. ‘‘Cīvarahetu ovadatī’’tiādinā bhaṇantassa ekekasmiṃ vacane niṭṭhite pācittiyaṃ veditabbaṃ. ‘‘Upasampannaṃ saṅghena asammata’’nti pāḷivacanato ‘‘sammatena vā saṅghena vā bhāraṃ katvā ṭhapito’’ti aṭṭhakathāvacanato ca aṭṭhahi aṅgehi samannāgato sammatena vā vippavasitukāmena ‘‘yāvāhaṃ āgamissāmi, tāva te bhāro hotū’’ti yācitvā ṭhapito tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi aññena vā dhammena ovadituṃ labhatīti veditabbaṃ. Tasmā ‘‘yo pana, bhikkhu, asammato bhikkhuniyo ovadeyya, pācittiya’’nti idaṃ pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti gahetabbaṃ.

168. Anāpatti pakatiyā cīvarahetu…pe… ovadantaṃ bhaṇatīti ettha āmisahetu ovadantaṃ ‘‘āmisahetu ovadatī’’ti saññāya evaṃ bhaṇantassa anāpatti, ‘‘na āmisahetu ovadatī’’ti saññino pana dukkaṭaṃ, na āmisahetu ovadantaṃ pana ‘‘āmisahetu ovadatī’’ti saññāya bhaṇantassapi anāpatti sacittakattā sikkhāpadassa. Sesamettha uttānameva. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imāni panettha cattāri aṅgāni.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

169. Pañcamaṃ uttānatthameva.

6. Cīvarasibbāpanasikkhāpadavaṇṇanā

175. Chaṭṭhe sace sā bhikkhunī taṃ cīvaraṃ āditova pārupeyya, aññā bhikkhuniyo disvā ujjhāpeyyuṃ, tato mahājano passituṃ na labhatīti maññamāno ‘‘yathāsaṃhaṭaṃ haritvā nikkhipitvā’’tiādimāha.

176. Nīharatīti sakiṃ nīharati. Yepi tesaṃ nissitakāti sambandho. Kathinavattanti ‘‘sabrahmacārīnaṃ kātuṃ vaṭṭatī’’ti itikattabbatāvasena sūcikammakaraṇaṃ. Ācariyupajjhāyānaṃ dukkaṭanti akappiyasamādānavasena dukkaṭaṃ. Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā. ‘‘Ekissā bhikkhuniyā’’ti sutvā te aññātikasaññino bhaveyyunti āha ‘‘akappiye niyojitattā’’ti. ‘‘Idaṃ te mātu cīvara’’ntiādīni avatvāpi ‘‘idaṃ cīvaraṃ sibbehī’’ti suddhacittena sibbāpentassapi anāpatti.

179. Upāhanatthavikādinti ādi-saddena yaṃ cīvaraṃ nivāsetuṃ vā pārupituṃ vā na sakkā hoti, tampi saṅgaṇhāti. Sesamettha uttānameva. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanūpagatā, vuttanayena sibbanaṃ vā sibbāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Cīvarasibbāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidahanasikkhāpadavaṇṇanā

181. Sattame ‘‘pacchā gacchantīnaṃ corā acchindiṃsū’’ti ettha ‘‘pattacīvara’’nti pāṭhasesoti āha ‘‘pacchā gacchantīnaṃ pattacīvara’’nti. Tā bhikkhuniyoti pacchā gacchantiyo bhikkhuniyo. ‘‘Pacchā gacchantīna’’nti ca vibhattivipariṇāmenettha sambandho veditabbo. Pāḷiyaṃ ‘‘gacchāma bhagini, gacchāma ayyā’’ti bhikkhupubbakaṃ saṃvidhānaṃ vuttaṃ, ‘‘gacchāma ayya, gacchāma bhaginī’’ti bhikkhunīpubbakaṃ. Ekaddhānamagganti ekaṃ addhānasaṅkhātaṃ maggaṃ, ekato vā addhānamaggaṃ. Hiyyoti suve. Pareti tatiyadivase.

182-183. Dvidhā vuttappakāroti pādagamanavasena pakkhagamanavasena vāti dvidhā vuttappabhedo. Catunnaṃ maggānaṃ sambandhaṭṭhānaṃ catukkaṃ, tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ. ‘‘Gāmantare gāmantare’’ti ettha añño gāmo gāmantaranti āha ‘‘nikkhamane anāpatti…pe… bhikkhuno pācittiya’’nti. ‘‘Saṃvidhāyā’’ti pāḷiyaṃ avisesena vuttattā ‘‘neva pāḷiyā sametī’’ti vuttaṃ, ‘‘etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti vuttattā ‘‘na sesaaṭṭhakathāya sametī’’ti vuttaṃ. Addhayojanaṃ atikkamantassāti asati gāme addhayojanaṃ atikkamantassa. Yattha hi addhayojanabbhantare añño gāmo na hoti, taṃ idha agāmakaṃ araññanti adhippetaṃ, addhayojanabbhantare pana gāme sati gāmantaragaṇanāya eva āpatti.

185. Raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ sakaṭacakkaṃ vā samāruḷhā. Sesaṃ uttānameva. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketaṃ, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imāni panettha pañca aṅgāni. Ekatoupasampannādīhi saddhiṃ gacchantassa pana mātugāmasikkhāpadena āpatti.

Saṃvidahanasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

188. Aṭṭhame lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvāti ayaṃ viseso ‘‘evamime…pe… bhikkhunīhi saddhiṃ nāvāya kīḷantī’’ti iminā ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’ti iminā ca siddho.

189. Nadiyā kuto gāmantaranti āha ‘‘yassā nadiyā’’tiādi. ‘‘Tassā sagāmakatīrapassena…pe… addhayojanagaṇanāyāti ekekapasseneva gamanaṃ sandhāya vuttattā tādisikāya nadiyā majjhena gacchantassa gāmantaragaṇanāya addhayojanagaṇanāya ca āpattī’’ti vadanti. Sabbaaṭṭhakathāsūtiādinā attanā vuttamevatthaṃ samattheti. ‘‘Kīḷāpurekkhāratāya bhikkhuniyā saddhiṃ saṃvidhāya nāvaṃ abhiruhantassa nadiyaṃyeva pācittiyassa vuttattā vāpisamuddādīsu kīḷāpurekkhāratāya dukkaṭameva, na pācittiya’’nti vadanti. ‘‘Lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā’’ti vacanato keci ‘‘imaṃ sikkhāpadaṃ akusalacittaṃ lokavajja’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane addhayojanātikkame vā kusalābyākatacittasamaṅgīpi hutvā āpattiṃ āpajjati. Yadi hi so saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto tassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ lokavajjanti vuccati, tasmā paṇṇattivajjaṃ ticittanti siddhaṃ. Sesamettha uttānameva.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

194. Navame paṭiyāditanti bhikkhūnaṃ atthāya sampāditaṃ. Ñātakā vā honti pavāritā vāti ettha sacepi bhikkhuno aññātakā appavāritā ca siyuṃ, bhikkhuniyā ñātakā pavāritā ce, vaṭṭati.

197. Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañcabhojaneyeva āpatti vuttā. Pañca bhojanāni ṭhapetvā sabbattha anāpattīti idaṃ pana iminā sikkhāpadena anāpattidassanatthaṃ vuttaṃ. Viññattiyā uppannaṃ paribhuñjantassa hi aññattha vuttanayena dukkaṭaṃ. Sesaṃ uttānameva. Bhikkhuniparipācitabhāvo, jānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imāni panettha pañca aṅgāni.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

198. Dasame upanandassa catutthasikkhāpadenāti appaṭicchanne mātugāmena saddhiṃ rahonisajjasikkhāpadaṃ sandhāya vuttaṃ. Kiñcāpi taṃ acelakavagge pañcamasikkhāpadaṃ hoti, upanandattheraṃ ārabbha paññattesu pana catutthabhāvato ‘‘upanandassa catutthasikkhāpadenā’’ti vuttaṃ. Catutthasikkhāpadassa vatthuto imassa sikkhāpadassa vatthuno paṭhamaṃ uppannattā idaṃ sikkhāpadaṃ paṭhamaṃ paññattaṃ. Iminā ca sikkhāpadena kevalaṃ bhikkhuniyā eva rahonisajjāya āpatti paññattā, upari mātugāmena saddhiṃ rahonisajjāya āpatti visuṃ paññattāti daṭṭhabbaṃ.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito bhikkhunivaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

206. Bhojanavaggassa paṭhamasikkhāpade addhayojanaṃ vā yojanaṃ vā gantuṃ sakkotīti ettha tattakaṃ gantuṃ sakkontassapi tāvatakaṃ gantvā aladdhabhikkhassa ito bhuñjituṃ vaṭṭati. Imesaṃyevāti imesaṃ pāsaṇḍānaṃyeva. Ettakānanti imasmiṃ pāsaṇḍe ettakānaṃ. Ekadivasaṃ bhuñjitabbanti ekadivasaṃ sakiṃyeva bhuñjitabbaṃ. ‘‘Ekadivasaṃ bhuñjitabba’’nti vacanato pana ekasmiṃ divase punappunaṃ bhuñjituṃ vaṭṭatīti na gahetabbaṃ. Puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti iminā paṭhamaṃ bhuttaṭṭhānesu puna ekasmimpi ṭhāne bhuñjituṃ na vaṭṭatīti dasseti.

208. ‘‘Gacchanto vā āgacchanto vāti idaṃ addhayojanavasena gahetabba’’nti vadanti. Antarāmagge gataṭṭhāneti ekasseva santakaṃ sandhāya vuttaṃ. ‘‘Āgacchantepi eseva nayo’’ti saṅkhepena vuttamevatthaṃ vibhāvento ‘‘gantvā paccāgacchanto’’tiādimāha. Āpattiṭṭhāneyeva puna bhuñjantassa anāpatti vattabbāti gamane āgamane ca paṭhamaṃ bhojanaṃ avatvā antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasanti punappunaṃ bhojanameva dassitaṃ, gamanadivase pana āgamanadivase ca ‘‘gamissāmi āgamissāmī’’ti bhuñjituṃ vaṭṭatiyeva. Suddhacittena punappunaṃ bhuñjantassapi punappunaṃ bhojane anāpatti. Aññassatthāya uddisitvā paññattaṃ bhikkhuno gahetumeva na vaṭṭatīti āha ‘‘bhikkhūnaṃyeva atthāyā’’ti. Sesamettha uttānameva. Āvasathapiṇḍatā, agilānatā, anuvasitvā bhojananti imāni panettha tīṇi aṅgāni.

Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209. Dutiye abhimāreti abhigantvā bhagavato māraṇatthāya niyojite dhanuddhare. Guḷhapaṭicchannoti apākaṭo. Pavijjhīti vissajjesi. Nanu rājānampi mārāpesīti vacanato idaṃ sikkhāpadaṃ ajātasattuno kāle paññattanti siddhaṃ, evañca sati parato anupaññattiyaṃ –

‘‘Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca…pe… kukkuccāyantā nādhivāsentī’’ti –

Idaṃ kasmā vuttanti? So kira ājīvako taṃ dānaṃ dento bimbisārakālato paṭṭhāya adāsi, pacchā ajātasattukāle sikkhāpadapaññattito paṭṭhāya bhikkhū kukkuccāyantā taṃ dānaṃ na paṭiggaṇhiṃsu, tasmā ādito paṭṭhāya taṃ vatthu dassitanti veditabbaṃ. ‘‘Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesī’’ti idañca tato pabhuti so ājīvako antarantarā bhikkhū nimantetvā dānaṃ dento ajātasattukāle sikkhāpade paññatte yaṃ bhikkhūnaṃ santike dūtaṃ pāhesi, taṃ sandhāya vuttaṃ.

215. Aññamaññavisiṭṭhattā visadisaṃ rajjaṃ virajjaṃ, tato āgatā, tattha vā jātā, bhavāti vā verajjā, te eva verajjakā. Te pana yasmā gottacaraṇādivibhāgena nānappakārā, tasmā vuttaṃ ‘‘nānāverajjake’’ti. Aṭṭhakathāyaṃ pana nānāvidhehi aññarajjehi āgateti rajjānaṃyeva vasena nānappakāratā vuttā.

217-218. Imassa sikkhāpadassa viññattiṃ katvā bhuñjanavatthusmiṃ paññattattā viññattito gaṇabhojanaṃ vatthuvaseneva pākaṭanti taṃ avatvā ‘‘gaṇabhojanaṃ nāma yattha…pe… nimantitā bhuñjantī’’ti nimantanavaseneva padabhājane gaṇabhojanaṃ vuttaṃ. ‘‘Kiñci pana sikkhāpadaṃ vatthuananurūpampi siyāti padabhājane vuttanayena nimantanavaseneva gaṇabhojanaṃ hotīti kesañci āsaṅkā bhaveyyā’’ti taṃnivattanatthaṃ ‘‘taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavatī’’ti vuttaṃ. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti ettha ‘‘bhojanaṃ gaṇhathāti vuttepi gaṇabhojanaṃ hotiyevā’’ti vadanti. ‘‘Heṭṭhā addhānagamanavatthusmiṃ nāvābhiruhanavatthusmiñca ‘idheva, bhante, bhuñjathā’ti vutte yasmā kukkuccāyantā na paṭiggaṇhiṃsu, tasmā ‘bhuñjathā’ti vuttepi gaṇabhojanaṃ na hotiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetī’’ti vuttattā pana ‘‘odanaṃ bhuñjathā’’ti vā ‘‘bhattaṃ bhuñjathā’’ti vā bhojananāmaṃ gahetvāva vutte gaṇabhojanaṃ hoti, na aññathā. ‘‘Idheva, bhante, bhuñjathā’’ti etthāpi ‘‘odana’’nti vā ‘‘bhatta’’nti vā vatvāva te evaṃ nimantesunti gahetabbaṃ. Gaṇavasena vā nimantitattā te bhikkhū apakataññutāya kukkuccāyantā na paṭiggaṇhiṃsūti ayaṃ amhākaṃ khanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Ekato gaṇhantīti ettha aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā ekato gaṇhanti nāmāti gahetabbaṃ. ‘‘Amhākaṃ catunnampi bhattaṃ dehīti vā viññāpeyyu’’nti vacanato heṭṭhā ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinnanti evaṃ viññāpetvā’’ti vacanato ca attano atthāya aññehi viññattampi sādiyantassa gaṇabhojanaṃ hotiyevāti daṭṭhabbaṃ. Evaṃ viññattito pasavatīti ettha viññattiyā sati gaṇhantassa ekato hutvā gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhi āpatti veditabbā.

Vicāretīti pañcakhaṇḍādivasena saṃvidahati. Ghaṭṭetīti anuvātaṃ chinditvā hatthena daṇḍakena vā ghaṭṭeti. Suttaṃ karotīti suttaṃ vaṭṭeti. Valetīti daṇḍake vā hatthe vā āvaṭṭeti. ‘‘Abhinavasseva cīvarassa karaṇaṃ idha cīvarakammaṃ nāma, purāṇacīvare sūcikammaṃ nāma na hotī’’ti vadanti. ‘‘Catutthe āgate na yāpentīti vacanato sace añño koci āgacchanto natthi, cattāroyeva ca tattha nisinnā yāpetuṃ na sakkonti, na vaṭṭatī’’ti vadanti.

220. Gaṇabhojanāpattijanakanimantanabhāvato ‘‘akappiyanimantana’’nti vuttaṃ. Sampavesetvāti nisīdāpetvā. Gaṇo bhijjatīti gaṇo āpattiṃ na āpajjatīti adhippāyo. ‘‘Yattha cattāro bhikkhū…pe… bhuñjantī’’ti imāya pāḷiyā saṃsandanato ‘‘itaresaṃ pana gaṇapūrako hotī’’ti vuttaṃ. Avisesenāti ‘‘gilāno vā cīvarakārako vā’’ti avisesetvā sabbasādhāraṇavacanena. Tasmāti avisesitattā. Bhutvā gatesūti ettha agatesupi bhojanakicce niṭṭhite gaṇhituṃ vaṭṭati. Tāni ca tehi ekato na gahitānīti yehi bhojanehi visaṅketo natthi, tāni bhojanāni tehi bhikkhūhi ekato na gahitāni ekena pacchā gahitattā. Mahāthereti bhikkhū sandhāya vuttaṃ. Dūtassa puna paṭipathaṃ āgantvā ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvāvā’’ti vuttaṃ. Tattha tattha gantvāti antaravīthiādīsu tattha tattha ṭhitānaṃ santikaṃ gantvā. Bhikkhūnaṃ atthāya gharadvāre ṭhapetvā diyyamānepi eseva nayo. Nivattathāti vuttapade nivattituṃ vaṭṭatīti ‘‘nivattathā’’ti vicchinditvā pacchā ‘‘bhattaṃ gaṇhathā’’ti vuttattā vaṭṭati. Sesamettha uttānameva. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

221. Tatiye kulapaṭipāṭiyā abbocchinnaṃ katvā nirantaraṃ diyyamānattā ‘‘bhattapaṭipāṭi aṭṭhitā hotī’’ti pāḷiyaṃ vuttaṃ, antarā aṭṭhatvā nirantaraṃ pavattāti vuttaṃ hoti. Upacāravasenāti vohāravasena. Na hi so badaramattameva deti, upacāravasena pana evaṃ vadati. Badaracuṇṇasakkharādīhi payojitaṃ ‘‘badarasāḷava’’nti vuccati.

226. Vikappanāvaseneva taṃ bhattaṃ asantaṃ nāma hotīti anupaññattivasena vikappanaṃ aṭṭhapetvā yathāpaññattaṃ sikkhāpadameva ṭhapitaṃ. Parivāre pana vikappanāya anujānanampi anupaññattisamānanti katvā ‘‘catasso anupaññattiyo’’ti vuttaṃ. Mahāpaccariādīsu vuttanayaṃ pacchā vadanto pāḷiyā saṃsandanato parammukhāvikappanameva patiṭṭhāpesi. Keci pana ‘‘tadā attano santike ṭhapetvā bhagavantaṃ aññassa abhāvato thero sammukhāvikappanaṃ nākāsi, bhagavatā ca visuṃ sammukhāvikappanā na vuttā, tathāpi sammukhāvikappanāpi vaṭṭatī’’ti vadanti. Teneva mātikāaṭṭhakathāyampi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiya’’nti vuttaṃ.

229. Pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā avikappetvā vā parassa parassa bhojanaṃ paramparabhojananti āha ‘‘sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpattī’’ti. Hatthaṃ anto pavesetvā sabbaheṭṭhimaṃ gaṇhantassa majjhe ṭhitampi antohatthagataṃ hotīti āha ‘‘hatthaṃ pana…pe… yathā tathā vā bhuñjantassa anāpattī’’ti. Khīrassa rasassa ca bhattena amissaṃ hutvā upari ṭhitattā ‘‘khīraṃ vā rasaṃ vā pivato anāpattī’’ti vuttaṃ.

Mahāupāsakoti gehasāmiko. ‘‘Mahāaṭṭhakathāyaṃ ‘āpattī’ti vacanena kurundiyaṃ ‘vaṭṭatī’ti vacanaṃ viruddhaṃ viya dissati, dvinnampi adhippāyo mahāpaccariyaṃ vibhāvito’’ti mahāgaṇṭhipadesu vuttaṃ. Sabbe nimantentīti akappiyanimantanena nimantenti. ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttattā satipi bhikkhācariyāya paṭhamaṃ laddhabhāve ‘‘piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti vuttaṃ. Avikappavasena ‘‘vacīkamma’’nti vuttaṃ. Sesamettha uttānameva. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

230-231. Catutthe kāṇāya mātāti kāṇāti laddhanāmāya dārikāya mātā. Kasmā panesā kāṇā nāma jātāti āha ‘‘sā kirassā’’tiādi. Imissā daharakāle mātāpitaro sinehavasena ‘‘amma kāṇe, amma kāṇe’’ti vohariṃsu, sā tadupādāya kāṇā nāma jātā, tassā ca mātā ‘‘kāṇamātā’’ti pākaṭā ahosīti evamettha kāraṇaṃ vadanti. Paṭiyālokanti pacchimaṃ disaṃ, paccādiccanti vuttaṃ hoti.

233. Pūvagaṇanāya pācittiyanti mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. ‘‘Dvattipattapūrā paṭiggahetabbā’’ti hi vacanato mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkante dve vā tayo vā pattapūre gahetuṃ vaṭṭati.

235. Aṭṭhakathāsu pana…pe… vuttanti idaṃ aṭṭhakathāsu tathā āgatabhāvamattadīpanatthaṃ vuttaṃ, na pana tassa vādassa patiṭṭhāpanatthaṃ. Aṭṭhakathāsu vuttañhi pāḷiyā na sameti. Tatuttarigahaṇe anāpattidassanatthañhi ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Aññathā ‘‘anāpatti dvattipattapūre paṭiggaṇhātī’’ti imināva pamāṇayuttaggahaṇe anāpattisiddhito ‘‘ñātakānaṃ pavāritāna’’nti visuṃ na vattabbaṃ. Yadi evaṃ ‘‘taṃ pāḷiyā na sametī’’ti kasmā na vuttanti? Heṭṭhā tatuttarisikkhāpade vuttanayeneva sakkā viññātunti na vuttaṃ. Vuttañhi tattha (pārā. aṭṭha. 2.526) ‘‘aṭṭhakathāsu pana ñātakapavāritaṭṭhāne pakatiyāva bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti. ‘‘Apātheyyādiatthāya paṭiyādita’’nti saññāya gaṇhantassapi āpattiyeva acittakattā sikkhāpadassa. Attanoyeva gahaṇatthaṃ ‘‘imassa hatthe dehī’’ti vacanenapi āpajjanato ‘‘vacīkamma’’nti vuttaṃ. Sesaṃ uttānameva. Vuttalakkhaṇapūvamanthatā, asesakatā, apaṭippassaddhagamanatā, na ñātakāditā, atirekapaṭiggahaṇanti imāni panettha pañca aṅgāni.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

236. Pañcame bhuttāvīti bhuttāvino bhuttavanto, katabhattakiccāti vuttaṃ hoti. Pavāritāti ettha catūsu pavāraṇāsu yāvadatthapavāraṇā paṭikkhepapavāraṇā ca labbhatīti āha ‘‘brāhmaṇena…pe… paṭikkhepapavāraṇāya pavāritā’’ti. Catubbidhā hi pavāraṇā vassaṃvutthapavāraṇā, paccayapavāraṇā, paṭikkhepapavāraṇā, yāvadatthapavāraṇāti. Tattha ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvutthapavāraṇā. Pakārehi diṭṭhādīhi vāreti saṅghādike bhajāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggokāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuccati. ‘‘Icchāmahaṃ, bhante, saṅghaṃ cātumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca, ‘‘aññatra puna pavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 306) ca ayaṃ paccayapavāraṇā pavāreti paccaye icchāpeti etāyāti katvā, cīvarādīhi upanimantanāyetaṃ adhivacanaṃ. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ paṭikkhepapavāraṇā. Vippakatabhojanatādipañcaṅgasahito bhojanapaṭikkhepoyeva hettha pakārayuttā vāraṇāti pavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (ma. ni. 1.363) ayaṃ yāvadatthapavāraṇā. Yāvadatthaṃ bhojanassa pavāraṇā yāvadatthapavāraṇā.

237. Ti-kāraṃ avatvā…pe… vattuṃ vaṭṭatīti idaṃ vattabbākāradassanatthaṃ vuttaṃ. ‘‘Ti-kāre pana vuttepi akataṃ nāma na hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

238-239. Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhepito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘katapavāraṇo katapaṭikkhepo’’ti vuttaṃ. Yasmā ‘‘asana’’nti imināva padena ‘‘bhuttāvī’’ti imassa attho vutto, tasmā na tassa kiñci payojanaṃ visuṃ upalabbhati. Yadi hi upalabbheyya, pavāraṇā chaḷaṅgasamannāgatā āpajjeyyāti manasi katvā pañcasamannāgatattaṃyeva dassetuṃ ‘‘vuttampi ceta’’ntiādinā pāḷiṃ āharati. Keci pana ‘‘hatthapāse ṭhito abhiharatī’’ti ekameva aṅgaṃ katvā ‘‘caturaṅgasamannāgatā pavāraṇā’’tipi vadanti.

Ambilapāyāsādīsūti ādi-saddena khīrapāyāsādiṃ saṅgaṇhāti. Tattha ambilapāyāsaggahaṇena takkādiambilasaṃyuttā ghanayāgu vuttā. Khīrapāyāsaggahaṇena khīrasaṃyuttā yāgu saṅgayhati. Pavāraṇaṃ na janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ na sādheti. Katopi paṭikkhepo anatirittabhojanāpattinibandhano na hotīti akataṭṭhāneyeva tiṭṭhatīti āha ‘‘pavāraṇaṃ na janetī’’ti. ‘‘Yāgu-saddassa pavāraṇajanakayāguyāpi sādhāraṇattā ‘yāguṃ gaṇhathā’ti vuttepi pavāraṇā hotīti pavāraṇaṃ janetiyevāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ parato tattheva ‘‘bhattamissakaṃ yāguṃ āharitvā’’ti ettha vuttakāraṇena na sameti. Vuttañhi tattha ‘‘heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti. Tasmā tattha vuttanayeneva khīrādīhi saṃmadditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vuttattā yāguyā ca tattha abhāvato pavāraṇā hotīti evamettha kāraṇaṃ vattabbaṃ. Evañhi sati parato ‘‘yenāpucchito, tassa atthitāyā’’ti aṭṭhakathāyaṃ vuttakāraṇenapi saṃsandati, aññathā gaṇṭhipadesuyeva pubbāparavirodho āpajjati. Aṭṭhakathāvacanena ca na sameti. Sace…pe… paññāyatīti iminā vuttappamāṇassa macchamaṃsakhaṇḍassa nahāruno vā sabbhāvamattaṃ dasseti. Tāhīti puthukāhi.

Sālivīhiyavehi katasattūti yebhuyyanayena vuttaṃ, satta dhaññāni pana bhajjitvā katopi sattuyeva. Tenevāha ‘‘kaṅguvaraka…pe… sattusaṅgahameva gacchatī’’ti. Sattumodakoti sattuyo piṇḍetvā kato apakko sattuguḷo. Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘mukhe sāsapamattampi…pe… na pavāretī’’ti vuttaṃ. ‘‘Akappiyamaṃsaṃ paṭikkhipati, na pavāretī’’ti vacanato sace saṅghikaṃ lābhaṃ attano apāpuṇantaṃ jānitvā vā ajānitvā vā paṭikkhipati, na pavāreti paṭikkhipitabbasseva paṭikkhittattā. Alajjisantakaṃ paṭikkhipantopi na pavāreti. Avatthutāyāti anatirittāpattisādhikāya pavāraṇāya avatthubhāvato. Etena paṭikkhipitabbasseva paṭikkhittabhāvaṃ dīpeti. Yañhi paṭikkhipitabbaṃ hoti, tassa paṭikkhepo āpattiaṅgaṃ na hotīti taṃ ‘‘pavāraṇāya avatthū’’ti vuccati.

Upanāmetīti iminā kāyābhihāraṃ dasseti. Hatthapāsato bahi ṭhitassa satipi dātukāmābhihāre paṭikkhipantassa dūrabhāveneva pavāraṇāya abhāvato therassapi dūrabhāvamattaṃ gahetvā pavāraṇāya abhāvaṃ dassento ‘‘therassa dūrabhāvato’’ti āha, na pana therassa abhihārasabbhāvato. Sacepi gahetvā gato hatthapāse ṭhito hoti, kiñci pana avatvā ādhārakaṭṭhāne ṭhitattā abhihāro nāma na hotīti ‘‘dūtassa ca anabhiharaṇato’’ti vuttaṃ. ‘‘Gahetvā gatena ‘bhattaṃ gaṇhathā’ti vutte abhihāro nāma hotīti ‘sace pana gahetvā āgato bhikkhu…pe… pavāraṇā hotī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘pattaṃ kiñci upanāmetvā ‘imaṃ bhattaṃ gaṇhathā’ti vuttanti gahetabba’’nti vadanti, taṃ yuttaṃ viya dissati vācābhihārassa idha anadhippetattā.

Parivesanāyāti bhattagge. Abhihaṭāva hotīti parivesakeneva abhihaṭā hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hotīti ettha agaṇhantampi paṭikkhipato pavāraṇā hotiyeva. Kasmā? Dātukāmatāya abhihaṭattā. ‘‘Tasmā sā abhihaṭāva hotī’’ti hi vuttaṃ. Teneva tīsupi gaṇṭhipadesu ‘‘dātukāmābhihāre sati kevalaṃ ‘dassāmī’ti gahaṇameva abhihāro nāma na hoti, ‘dassāmī’ti gaṇhantepi agaṇhantepi dātukāmābhihārova abhihāro nāma hoti, tasmā gahaṇasamaye vā aggahaṇasamaye vā taṃ paṭikkhipato pavāraṇā hotī’’ti vuttaṃ. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato pavāraṇā na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ.

‘‘Rasaṃ gaṇhathā’’ti apavāraṇajanakassa nāmaṃ gahetvā vuttattā ‘‘taṃ sutvā paṭikkhipato pavāraṇā natthī’’ti vuttaṃ. Maccharasaṃ maṃsarasanti ettha pana na kevalaṃ macchassa rasaṃ maccharasamicceva viññāyati, atha kho maccho ca maccharasañca maccharasanti evaṃ pavāraṇajanakasādhāraṇanāmavasenapi viññāyamānattā taṃ paṭikkhipato pavāraṇāva hoti. Parato macchasūpanti etthāpi eseva nayo. ‘‘Idaṃ gaṇhathā’’ti vuttepīti ettha evaṃ avatvāpi pavāraṇapahonakaṃ yaṃkiñci abhihaṭaṃ paṭikkhipato pavāraṇā hotiyevāti daṭṭhabbaṃ. Karambakoti missakādhivacanametaṃ. Yañhi aññenaññena missetvā karonti, so ‘‘karambako’’ti vuccati. So sacepi maṃsena missetvā katova hoti, ‘‘karambakaṃ gaṇhathā’’ti apavāraṇārahassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. ‘‘Maṃsakarambakaṃ gaṇhathā’’ti vutte pana maṃsamissakaṃ gaṇhathāti vuttaṃ hoti, tasmā pavāraṇāva hoti.

‘‘Uddissakata’’nti maññamānoti ettha ‘‘vatthuno kappiyattā akappiyasaññāya paṭikkhipatopi acittakattā imassa sikkhāpadassa pavāraṇā hotī’’ti vadanti. ‘‘Heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti vadanti. Ayamettha adhippāyoti ‘‘yenāpucchito’’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti ettha eke tāva vadanti ‘‘yasmā yāgumissakaṃ nāma bhattameva na hoti, khīrādikampi hotiyeva, tasmā karambake viya pavāraṇāya na bhavitabbaṃ. Evañca sati yāgu bahutarā vā hoti samasamā vā, na pavāreti. ‘Yāgu mandā, bhattaṃ bahutaraṃ, pavāretī’ti ettha kāraṇaṃ duddasa’’nti. Keci pana vadanti ‘‘yāgumissakaṃ nāma bhattaṃ, tasmā taṃ paṭikkhipato pavāraṇāya eva bhavitabbaṃ. Evañca sati ‘idha pavāraṇā hoti na hotī’ti ettha kāraṇaṃ duddasa’’nti.

Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘‘missakaṃ gaṇhathā’’ti etthāpi kāraṇaṃ duddasamevāti veditabbaṃ. Na hi pavāraṇappahonakassa appabahubhāvo pavāraṇāya bhāvābhāvanimittaṃ, kiñcarahi pavāraṇajanakassa nāmaggahaṇamevettha pamāṇaṃ, tasmā ‘‘idañca karambakena na samānetabba’’ntiādinā yampi kāraṇaṃ vuttaṃ, tampi pubbe vuttena saṃsandiyamānaṃ na sameti. Yadi hi ‘‘missaka’’nti bhattamissakeyeva ruḷhaṃ siyā, evaṃ sati yathā ‘‘bhattamissakaṃ gaṇhathā’’ti vutte bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva, evaṃ ‘‘missakaṃ gaṇhathā’’ti vuttepi appatarepi bhatte pavāraṇāya bhavitabbaṃ missakanti bhattamissakeyeva ruḷhattā. Tathā hi ‘‘missakanti bhattamissakeyeva ruḷhavohārattā idaṃ pana ‘bhattamissakamevā’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha ‘‘missaka’’nti bhattamissake ruḷhaṃ na hoti, missakabhattaṃ pana sandhāya ‘‘missakaṃ gaṇhathā’’ti vuttanti. Evampi yathā ayāguke nimantane khīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vutte pavāraṇā hoti, evamidhāpi missakabhattameva sandhāya ‘‘missakaṃ gaṇhathā’’ti vutte bhattaṃ appaṃ vā hotu bahu vā, pavāraṇā eva siyā. Tasmā ‘‘missaka’’nti bhattamissake ruḷhaṃ vā hotu sandhāyabhāsitaṃ vā, ubhayatthāpi pubbenāparaṃ na sametīti kimettha kāraṇacintāya, īdisesu pana ṭhānesu aṭṭhakathāpamāṇeneva gantabbanti ayaṃ amhākaṃ khanti.

‘‘Visuṃ katvā detīti bhattassa upari ṭhitaṃ rasādiṃ visuṃ gahetvā detī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana ‘‘yathā bhattasitthaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā detī’’ti vuttaṃ. Tathāpi kāraṇaṃ na dissati. Yathā hi bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vatvā yāgumissakaṃ bhattampi dentaṃ paṭikkhipato pavāraṇā na hoti, evamidhāpi bahukhīrarasādīsu bhattesu ‘‘khīraṃ gaṇhathā’’tiādīni vatvā khīrādīni vā detu khīrādimissakabhattaṃ vā, ubhayathāpi pavāraṇāya na bhavitabbaṃ, tasmā ‘‘visuṃ katvā detī’’ti tenākārena dentaṃ sandhāya vuttaṃ, na pana bhattamissakaṃ katvā diyyamānaṃ paṭikkhipato pavāraṇā hotīti dassanatthanti gahetabbaṃ. Yadi pana bhattamissakaṃ katvā diyyamāne pavāraṇā hotīti adhippāyena aṭṭhakathāyaṃ ‘‘visuṃ katvā detī’’ti vuttaṃ, evaṃ sati aṭṭhakathāyevettha pamāṇanti gahetabbaṃ, na pana kāraṇantaraṃ gavesitabbaṃ.

Sace ukkuṭikaṃ nisinno pāde amuñcitvāpi bhūmiyaṃ nisīdati, iriyāpathaṃ vikopento nāma hotīti ukkuṭikāsanaṃ avikopetvāva sukhena nisīdituṃ ‘‘tassa pana heṭṭhā…pe… nisīdanakaṃ dātabba’’nti vuttaṃ. ‘‘Āsanaṃ acāletvāti pīṭhe phuṭṭhokāsato ānisadamaṃsaṃ amocetvā, anuṭṭhahitvāti vuttaṃ hoti, adinnādāne viya ṭhānācāvanaṃ na gahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

Akappiyakatanti ettha akappiyakatasseva anatirittabhāvato kappiyaṃ akārāpetvā tasmiṃ patte pakkhittamūlaphalādiyeva atirittaṃ na hoti, sesaṃ pana pattapariyāpannaṃ atirittameva hoti, paribhuñjituṃ vaṭṭati. Taṃ pana mūlaphalādiṃ paribhuñjitukāmena tato nīharitvā kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kārāpetvā bhuñjitabbaṃ.

So puna kātuṃ na labhatīti tasmiṃyeva bhājane kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hotīti puna soyeva kātuṃ na labhati, añño labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha ‘‘yena akataṃ, tena kātabbaṃ. Yañca akataṃ, taṃ kātabba’’nti. Tenapīti ettha pi-saddo na kevalaṃ aññena vāti imamatthaṃ dīpeti. Evaṃ katanti aññasmiṃ bhājane kataṃ. Pesetvāti anupasampannassa hatthe pesetvā. Imassa vinayakammabhāvato ‘‘anupasampannassa hatthe ṭhitaṃ na kāretabba’’nti vuttaṃ.

Sace pana āmisasaṃsaṭṭhānīti ettha sace mukhagatenapi anatirittena āmisena saṃsaṭṭhāni honti, pācittiyamevāti veditabbaṃ. Tasmā pavāritena bhojanaṃ atirittaṃ kārāpetvā bhuñjantenapi yathā akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Kiñcāpi appavāritassa purebhattaṃ yāmakālikādīni āhāratthāya paribhuñjatopi anāpatti, pavāritassa pana pavāraṇamūlakaṃ dukkaṭaṃ hotiyevāti ‘‘yāmakālikaṃ…pe… ajjhohāre āpatti dukkaṭassā’’ti pāḷiyaṃ vuttaṃ.

241. Kāyena bhuñjanato vācāya āṇāpetvā atirittaṃ akārāpanato ca āpajjatīti ‘‘kāyavācato’’ti vuttaṃ. Sesamettha uttānameva. Pavāritabhāvo, āmisassa anatirittatā, kāle ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

243. Chaṭṭhe sādhāraṇamevāti ‘‘handa bhikkhu khāda vā’’tiādinā vuttapavāraṇāya sādhāraṇaṃ. ‘‘Bhuttasmiṃ pācittiya’’nti mātikāyaṃ vuttattā bhojanapariyosāne āpatti, na ajjhohāre ajjhohāre. Abhihaṭṭhuṃ pavāreti, āpatti pācittiyassāti idañca bhojanapariyosānaṃyeva sandhāya vuttanti veditabbaṃ. Sesamettha uttānameva. Pavāritatā, pavāritasaññitā, āsādanāpekkhatā, anatirittena abhihaṭṭhuṃ pavāraṇā, bhojanapariyosānanti imāni panettha pañca aṅgāni.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

247. Sattame aggasamajjoti uttamaṃ naccaṃ. Taṃ kira pabbatamatthake ṭhatvā ekaṃ devataṃ uddissa karonti. Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Apaññatte sikkhāpadeti ūnavīsativassasikkhāpade apaññatte. Adaṃsūti ‘‘vihāraṃ netvā khādissathā’’ti adaṃsu.

248-249. Mūlakamūlādīni upadesatoyeva veditabbāni. Na hi tāni pariyāyantarena vuccamānānipi sakkā viññātuṃ. Pariyāyantarepi hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharantīti na nipphādenti. Tesu tesu janapadesūti ettha ‘‘ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi na kappatī’’ti vadanti. Rukkhavalliādīnanti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ. Antopathavīgatoti sālakalyāṇīkhandhaṃ sandhāya vuttaṃ. Sabbakappiyānīti mūlakhandhatacapattādivasena sabbaso kappiyāni. Tesampi nāmavasena na sakkā pariyantaṃ dassetunti sambandho. Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ ‘‘aparipakkānī’’ti vuttaṃ.

Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ paṭicchādetvā ṭhitakapālāni yāvajīvikānīti ācariyā. Miñjampi yāvajīvikanti eke. Hiṅgūti hiṅgurukkhato paggharitaniyyāso. Hiṅgujatuādayopi hiṅguvikatiyo eva. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso, hiṅgusipāṭikaṃ nāma hiṅgupattāni pacitvā kataniyyāso. ‘‘Aññena missetvā kato’’tipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattinti pattato nikkhantasileso. Takapaṇṇinti palāse bhajjitvā katasileso. ‘‘Daṇḍato nikkhantasileso tipi vadanti. Sesamettha uttānameva. Vikālatā, yāvakālikatā, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

252-3. Aṭṭhame tādisanti asūpabyañjanaṃ. Yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vāti ettha ‘‘yāmakālika’’nti iminā na kevalaṃ yāvakālike eva sannidhipaccayā pācittiyaṃ, atha kho yāmakālikepīti dasseti. Nanu ca yāmakālikaṃ neva khādanīyesu antogadhaṃ, na bhojanīyesu. Teneva padabhājanīye ‘‘khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma. Bhojanīyaṃ nāma pañca bhojanānī’’ti vuttaṃ, ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti ca vuttaṃ, tasmā yāmakālike pācittiyena bhavitabbanti kathaṃ viññāyatīti? Vuccate – padabhājane khādanīya-saddassa atthadassanatthaṃ ‘‘yāmakālikaṃ ṭhapetvā’’ti vuttaṃ, na pana sannidhipaccayā anāpattidassanatthaṃ. Khāditabbañhi yaṃkiñci khādanīyanti adhippetaṃ, na ca yāmakālikesu kiñci khāditabbaṃ atthi pātabyabhāvato. Tasmā kiñcāpi yāmakālikaṃ khādanīyabhojanīyehi na saṅgahitaṃ, tathāpi anāpattiṃ dassentena ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti vacanato yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti viññāyati. ‘‘Yāmakālikena, bhikkhave, sattāhakālikaṃ yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī’’ti (mahāva. 305) imināpi cāyamattho siddho. Teneva bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālike pācittiyameva vuttaṃ.

Paṭiggahaṇeti gahaṇameva sandhāya vuttaṃ. Paṭiggahitameva hi taṃ, puna paṭiggahaṇakiccaṃ natthi. Teneva ‘‘ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe’’ti vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) pana ‘‘ajjhoharissāmīti gaṇhantassa paṭiggahaṇe’’icceva vuttaṃ. Yanti yaṃ pattaṃ. Sandissatīti yāguyā upari sandissati. Telavaṇṇe patte satipi nisnehabhāve aṅguliyā ghaṃsantassa vaṇṇavaseneva lekhā paññāyati, tasmā tattha anāpattīti dassanatthaṃ ‘‘sā abbohārikā’’ti vuttaṃ. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭatīti ettha paṭiggahaṇe anapekkhavissajjanena anupasampannassa nirapekkhadānena vā vijahitapaṭiggahaṇaṃ pariccattameva hotīti ‘‘apariccatta’’nti iminā ubhayathāpi avijahitapaṭiggahaṇameva vuttaṃ. Tasmā yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhavissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatīti veditabbaṃ.

Yadi evaṃ ‘‘patto duddhoto hotī’’tiādīsu kasmā āpatti vuttāti? ‘‘Paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvā na sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahaṇameva hotīti tattha āpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sāmaṇerānaṃ pariccajantīti imasmiṃ adhikāre ṭhatvā ‘apariccattamevā’ti vuttattā anupasampannassa pariccattameva vaṭṭati, apariccattaṃ na vaṭṭatīti āpannaṃ, tasmā nirālayabhāvena paṭiggahaṇe vijahitepi anupasampannassa apariccattaṃ na vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya na dissati. Yadaggena hi paṭiggahaṇaṃ vijahati, tadaggena sannidhimpi na karoti vijahitapaṭiggahaṇassa appaṭiggahitasadisattā. Paṭiggahetvā nidahiteyeva ca sannidhipaccayā āpatti vuttā. ‘‘Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacana’’nti hi vuttaṃ.

Pāḷiyaṃ ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇe visuṃ dukkaṭenapi bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Pakatiāmiseti odanādikappiyāmise. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dveti hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena bhuñjato sannihitayāmakālikapaccayā ekaṃ pācittiyaṃ, sannihitena saṃsaṭṭhaāmisapaccayā ekanti dve pācittiyāni. Vikappadvayepīti sāmisena nirāmisenāti vuttavidhānadvaye. Dukkaṭaṃ vaḍḍhatīti āhāratthāya ajjhoharaṇapaccayā dukkaṭaṃ vaḍḍhati. Thullaccayañca dukkaṭañca vaḍḍhatīti manussamaṃse thullaccayaṃ, sesaakappiyamaṃsesu dukkaṭaṃ vaḍḍhati.

255. Paṭiggahaṇapaccayā tāva dukkaṭanti ettha sannihitattā purebhattampi dukkaṭameva. Sati paccaye pana sannihitampi sattāhakālikaṃ yāvajīvikaṃ bhesajjatthāya gaṇhantassa paribhuñjantassa ca anāpattiyeva. Sesamettha uttānameva. Yāvakālikayāmakālikatā, sannidhibhāvo, tassa ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

257-259. Navame paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanāni. Yathā hi ājaññayutto ratho ‘‘ājaññaratho’’ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni ‘‘paṇītabhojanānī’’ti vuttāni. Yehi pana paṇītehi saṃsaṭṭhāni, tāni ‘‘paṇītabhojanānī’’ti vuccanti, tesaṃ pabhedadassanatthaṃ ‘‘seyyathidaṃ, sappi navanīta’’ntiādi pāḷiyaṃ vuttaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti idañca pācittiyavatthuparicchedadassanatthaṃ vuttaṃ, na pana kappiyavatthuparicchedadassanatthaṃ. Na hi akappiyamaṃsasattānaṃ sappiādīni na kappanti. Ekañhi manussavasātelaṃ ṭhapetvā sabbesaṃ khīrasappinavanītavasātelesu akappiyaṃ nāma natthi. Sappibhattanti ettha kiñcāpi sappisaṃsaṭṭhaṃ bhattaṃ sappibhattaṃ, sappi ca bhattañca sappibhattantipi viññāyati, aṭṭhakathāsu pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’ti kāraṇaṃ vatvā dukkaṭasseva daḷhataraṃ katvā vuttattā na sakkā aññaṃ vattuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

Mūlanti kappiyabhaṇḍaṃ sandhāya vuttaṃ. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. Keci pana ‘‘pācittiyeneva anāpatti vuttā, sūpodanaviññattidukkaṭaṃ pana hotiyevā’’ti vadanti, taṃ na gahetabbaṃ. Kappiyasappinā akappiyasappināti ca idaṃ kappiyākappiyamaṃsānaṃ vasena vuttaṃ, tasmā kappiyamaṃsasappinā akappiyamaṃsasappināti evamettha attho gahetabbo. Nānāvatthukānīti sappinavanītādīnaṃ vasena vuttaṃ.

261. Mahānāmasikkhāpadena kāretabboti ettha –

‘‘Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya, tato ce uttari sādiyeyya, pācittiya’’nti (pāci. 306) –

Idaṃ mahānāmasikkhāpadaṃ nāma. Iminā ca sikkhāpadena saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti, ettakāyeva rattiyo ettakāni vā bhesajjāni viññāpetabbānīti. Atha tato rattipariyantato vā bhesajjapariyantato vā uttari na bhesajjakaraṇīyena vā bhesajjaṃ aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññī hutvā pañca bhesajjāni viññāpento na bhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ. Etāni pāṭidesanīyavatthūnīti pāḷiyaṃ āgatasappiādīni sandhāya vuttaṃ. Pāḷiyaṃ anāgatāni pana akappiyasappiādīni bhikkhunīnampi dukkaṭavatthūnīti veditabbaṃ. Sūpodanaviññattiyanti bhikkhūnaṃ pācittiyavatthūni bhikkhunīnaṃ pāṭidesanīyavatthūni ca ṭhapetvā avasesaviññattiṃ sandhāya vuttaṃ. Sesamettha uttānameva. Paṇītabhojanatā, agilānatā, akataviññattiyā paṭilābho, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

263. Dasame ayyavosāṭitakānīti pitupiṇḍassetaṃ adhivacanaṃ. Ummāreti susāne katagehassa attano gehassa vā ummāre. Ghanabaddhoti ghanamaṃsena sambaddho, kathinasaṃhatasarīroti vuttaṃ hoti.

264. Mukhadvāranti galanāḷikaṃ. Āhāranti ajjhoharitabbaṃ yaṃkiñci yāvakālikādiṃ. Āhareyyāti mukhadvāraṃ paveseyya. Mukhena vā paviṭṭhaṃ hotu nāsikāya vā, galena ajjhoharaṇīyattā sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Yasmā pana te bhikkhū anāhārepi udake āhārasaññāya dantapone ca mukhadvāraṃ āhaṭaṃ idanti saññāya kukkuccāyiṃsu, tasmā vuttaṃ ‘‘te bhikkhū adinnaṃ…pe… sammā atthaṃ asallakkhetvā kukkuccāyiṃsū’’ti. Udakañhi yathāsukhaṃ pātuṃ dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati, tassa pana rasaṃ gilituṃ na vaṭṭati. Sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva. Anajjhoharantena pana dantakaṭṭhaṃ vā hotu aññaṃ vā, kiñci mukhe pakkhipituṃ vaṭṭati.

265. Akallakoti gilāno sahatthā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Uccāraṇamattanti ukkhipanamattaṃ. Ekadesenapīti aṅguliyāpi phuṭṭhamattena. Taṃ ce paṭiggaṇhāti, sabbaṃ paṭiggahitamevāti veṇukoṭiyā bandhitvā ṭhapitattā. Sacepi bhūmiyaṃ ṭhitameva ghaṭaṃ dāyakena hatthapāse ṭhatvā ghaṭaṃ dassāmīti dinnaveṇukoṭiggahaṇavasena paṭiggaṇhāti, ubhayakoṭibaddhaṃ sabbampi paṭiggahitameva hoti. Bhikkhussa atthāya apīḷetvā pakatiyā pīḷiyamānaucchurasaṃ sandhāya ‘‘gaṇhathā’’ti vuttattā ‘‘abhihāro na paññāyatī’’ti vuttaṃ. Hatthapāse ṭhitassa pana bhikkhussa atthāya pīḷiyamānā ucchuto paggharantaṃ rasaṃ gaṇhituṃ vaṭṭati, doṇikāya sayaṃ paggharantaṃ ucchurasaṃ majjhe āvaritvā āvaritvā vissajjitampi gaṇhituṃ vaṭṭati. Katthaci aṭṭhakathāsu.

Asaṃhārimeti thāmamajjhimena purisena asaṃhāriye. ‘‘Tintiṇikādipaṇṇesū’’ti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabbaṃ. Puñchitvā paṭiggahetvāti ettha ‘‘puñchite paṭiggahaṇakiccaṃ natthi, tasmā puñchitvā gahetvāti evamattho gahetabbo’’ti vadanti. Puñchitvā paṭiggahetvā vāti evamettha attho daṭṭhabbo. Patte patitarajanacuṇṇañhi abbhantaraparibhogatthāya aparihaṭabhāvato paṭiggahetvā paribhuñjituṃ vaṭṭati. Pubbābhogassa anurūpena ‘‘anupasampannassa datvā…pe… vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ nāma na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati.

Bhikkhussa detīti aññassa bhikkhussa deti. Kañjikanti khīrarasādiṃ yaṃkiñci dravaṃ sandhāya vuttaṃ. Hatthato mocetvā puna gaṇhāti, uggahitakaṃ hotīti āha ‘‘hatthato amocentenevā’’ti. Ālulentānanti ālolentānaṃ, ayameva vā pāṭho. Āharitvā bhūmiyaṃ ṭhapitattā abhihāro natthīti āha ‘‘patto paṭiggahetabbo’’ti. Paṭhamataraṃ uḷuṅkato thevā patte patantīti ettha ‘‘yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso’’ti vadanti. Carukenāti khuddakabhājanena. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti mukhavaṭṭiṃ ukkhipitvā hatthe phusāpite gaṇhituṃ vaṭṭati. Kecīti abhayagirivāsino. Esa nayoti kāyapaṭibaddhapaṭibaddhampi kāyapaṭibaddhamevāti ayaṃ nayo. Tathā ca tattha kāyapaṭibaddhe taṃpaṭibaddhe ca thullaccayameva vuttaṃ.

Tenāti yassa bhikkhuno santikaṃ gataṃ, tena. Tasmāti yasmā mūlaṭṭhasseva paribhogo anuññāto, tasmā. Taṃ divasaṃ hatthena gahetvā dutiyadivase paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hotīti āha ‘‘anāmasitvā’’ti. Appaṭiggahitattā ‘‘sannidhipaccayā anāpattī’’ti vuttaṃ. Appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hotīti āha ‘‘paṭiggahetvā pana paribhuñjitabba’’nti. ‘‘Taṃ divasaṃ…pe… na tato para’’nti vacanato taṃ divasaṃ hatthena gahetvā vā aggahetvā vā ṭhapitaṃ dutiyadivase appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, hatthena gahetvā ṭhapitaṃ dutiyadivase paṭiggahetvā paribhuñjantassa pana uggahitakapaṭiggahitaṃ hoti. Appaṭiggahitameva hi hatthena gahetvā ṭhapitaṃ. ‘‘Sāmaṃ gahetvā paribhuñjitu’’nti hi vacanato appaṭiggahitasseva tasmiṃ divase paribhogo anuññāto. Tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘taṃ diyyamānaṃ patatīti ettha yathā gaṇabhojanādīsu gilānādīnaṃ kukkuccāyantānaṃ gaṇabhojanaṃ anuññātaṃ, evamidhāpi bhagavatā paṭiggahitameva kukkuccavinodanatthaṃ anuññāta’’nti, taṃ na gahetabbaṃ. ‘‘Taṃ diyyamānaṃ patatī’’ti avisesena vuttattā catūsupi kālikesu ayaṃ nayo veditabbo.

Satthakenāti paṭiggahitasatthakena. Kasmā panettha uggahitapaccayā sannidhipaccayā vā doso na siyāti āha ‘‘na hi taṃ paribhogatthāya pariharantī’’ti. Imināva bāhiraparibhogatthaṃ sāmaṃ gahetvā anupasampannena dinnaṃ vā gahetvā pariharituṃ vaṭṭatīti dīpeti. Tasmā pattasammakkhanādiatthaṃ sāmaṃ gahetvā parihaṭatelādiṃ sace paribhuñjitukāmo hoti, paṭiggahetvā paribhuñjantassa anāpatti. Abbhantaraparibhogatthaṃ pana sāmaṃ gahitaṃ paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hoti, appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, abbhantaraparibhogatthameva anupasampannena dinnaṃ gahetvā pariharantassa siṅgīloṇakappo viya sannidhipaccayā āpatti hoti. Keci pana ‘‘thāmamajjhimassa purisassa uccāraṇamattaṃ hotītiādinā vuttapañcaṅgasampattiyā paṭiggahaṇassa ruhanato bāhiraparibhogatthampi sace anupasampannena dinnaṃ gaṇhāti, paṭiggahitamevā’’ti vadanti. Evaṃ sati idha bāhiraparibhogatthaṃ anupasampannena dinnaṃ gahetvā pariharantassa sannidhipaccayā āpatti vattabbā siyā, ‘‘na hi taṃ paribhogatthāya pariharantī’’ti ca na vattabbaṃ, tasmā bāhiraparibhogatthaṃ gahitaṃ paṭiggahitaṃ nāma na hotīti veditabbaṃ. Yadi evaṃ pañcasu paṭiggahaṇaṅgesu ‘‘paribhogatthāyā’’ti visesanaṃ vattabbanti? Na vattabbaṃ. Paṭiggahaṇañhi paribhogatthameva hotīti ‘‘paribhogatthāyā’’ti visuṃ avatvā ‘‘tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti ettakameva vuttaṃ. Apare pana ‘‘satipi paṭiggahaṇe ‘na hi taṃ paribhogatthāya pariharantī’ti idha aparibhogatthāya pariharaṇe anāpatti vuttā’’ti vadanti. Udukkhalamusalāni khiyyantīti ettha udukkhalamusalānaṃ khayena pisitakoṭṭitabhesajjesu sace āgantukavaṇṇo paññāyati, na vaṭṭati.

Suddhaṃ udakaṃ hotīti rukkhasākhādīhi gaḷitvā patanaudakaṃ sandhāya vuttaṃ. Patto vāssa paṭiggahetabboti etthāpi pattagataṃ chupitvā dentassa hatthalaggena āmisena dosābhāvatthaṃ pattapaṭiggahaṇanti abbhantaraparibhogatthameva paṭiggahaṇaṃ veditabbaṃ. Yaṃ sāmaṇerassa patte patati…pe… paṭiggahaṇaṃ na vijahatīti ettha punappunaṃ gaṇhantassa attano patte pakkhittameva ‘‘attano santaka’’nti sanniṭṭhānakaraṇato hatthagataṃ paṭiggahaṇaṃ na vijahati, paricchinditvā dinnaṃ pana gaṇhantassa gahaṇasamayeyeva ‘‘attano santaka’’nti sanniṭṭhānassa katattā hatthagataṃ paṭiggahaṇaṃ vijahati. Kesañci atthāya odanaṃ pakkhipatīti ettha anupasampannassa atthāya pakkhipantepi ‘‘āgantvā gaṇhissatī’’ti sayameva pakkhipitvā ṭhapanato paṭiggahaṇaṃ na vijahati, anupasampannassa hatthe pakkhittaṃ pana anupasampanneneva ṭhapitaṃ nāma hotīti paṭiggahaṇaṃ vijahati pariccattabhāvato. Tena vuttaṃ ‘‘sāmaṇera…pe… pariccattattā’’ti.

Paṭiggahaṇūpagaṃ bhāraṃ nāma thāmamajjhimassa purisassa ukkhepārahaṃ. Kiñcāpi avissajjetvāva aññena hatthena pidahantassa doso natthi, tathāpi na pidahitabbanti aṭṭhakathāpamāṇeneva gahetabbaṃ. Macchikavāraṇatthanti ettha ‘‘sacepi sākhāya laggarajaṃ patte patati, sukhena paribhuñjituṃ sakkāti sākhāya paṭiggahitattā abbhantaraparibhogatthamevidha paṭiggahaṇanti mūlapaṭiggahaṇameva vaṭṭatī’’ti vuttaṃ. Apare pana ‘‘macchikavāraṇatthanti ettha vacanamattaṃ gahetvā bāhiraparibhogatthaṃ gahita’’nti vadanti. Tasmimpi asatīti cāṭiyā vā kuṇḍake vā asati. Anupasampannaṃ gāhāpetvāti taṃyeva ajjhoharaṇīyabhaṇḍaṃ anupasampannena gāhāpetvā. Therassa pattaṃ anutherassāti therassa pattaṃ attanā gahetvā anutherassa deti. Tuyhaṃ yāguṃ mayhaṃ dehīti ettha evaṃ vatvā sāmaṇerassa pattaṃ gahetvā attanopi pattaṃ tassa deti. Ettha panāti paṇḍito sāmaṇerotiādipattaparivattanakathāya. Kāraṇaṃ upaparikkhitabbanti yathā mātuādīnaṃ telādīni haranto tathārūpe kicce anupasampannena aparivattetvāva paribhuñjituṃ labhati, evamidha pattaparivattanaṃ akatvā paribhuñjituṃ na labhatīti ettha kāraṇaṃ vīmaṃsitabbanti attho.

Ettha pana ‘‘sāmaṇerehi gahitataṇḍulesu parikkhīṇesu avassaṃ amhākaṃ sāmaṇerā saṅgahaṃ karontīti vitakkuppatti sambhavati, tasmā taṃ parivattetvāva paribhuñjitabbaṃ. Mātāpitūnaṃ atthāya pana chāyatthāya vā gahaṇe paribhogāsā natthi, tasmā taṃ vaṭṭatī’’ti kāraṇaṃ vadanti. Teneva ācariyabuddhadattattherenapi vuttaṃ –

‘‘Mātāpitūnamatthāya, telādiharatopi ca;

Sākhaṃ chāyādiatthāya, imesaṃ na visesati.

‘‘Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāma ta’’nti.

Idamevettha yuttataraṃ avassaṃ tathāvidhavitakkuppattiyā sambhavato. Na sakkā hi ettha vitakkaṃ sodhetunti. Mātādīnaṃ atthāya haraṇe pana nāvassaṃ tathāvidhavitakkuppattīti sakkā vitakkaṃ sodhetuṃ. Yattha hi vitakkaṃ sodhetuṃ sakkā, tattha nevatthi doso. Teneva vakkhati ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti.

Niccāletuṃ na sakkotīti niccāletvā sakkharā apanetuṃ na sakkoti. Ādhārake patto ṭhapito hotīti paṭiggahetabbapattaṃ sandhāya vuttaṃ. Cāletīti vinā kāraṇaṃ cāleti. Satipi kāraṇe bhikkhūnaṃ paribhogārahaṃ cāletuṃ na vaṭṭati. Kiñcāpi ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) tādise ābādhe attano atthāya āmakamaṃsapaṭiggahaṇaṃ anuññātaṃ, ‘‘āmakamaṃsapaṭiggahaṇā paṭivirato hotī’’ti ca sāmaññato paṭikkhittaṃ, tathāpi attano aññassa vā bhikkhuno atthāya aggahitattā ‘‘sīhavighāsādiṃ…pe… vaṭṭatī’’ti vuttaṃ. Sakkoti vitakkaṃ sodhetunti mayhampi detīti vitakkassa anuppannabhāvaṃ sallakkhetuṃ sakkoti, sāmaṇerassa dassāmīti suddhacittena mayā gahitanti vā sallakkhetuṃ sakkoti.

Sace pana mūlepi paṭiggahitaṃ hotīti ettha ‘‘gahetvā gate mayhampi dadeyyunti saññāya sace paṭiggahitaṃ hotī’’ti vadanti. Koṭṭhāse karotīti bhikkhusāmaṇerā ca attano attano abhirucitaṃ koṭṭhāsaṃ gaṇhantūti sabbesaṃ samake koṭṭhāse karoti. Gahitāvasesanti sāmaṇerehi gahitakoṭṭhāsato avasesaṃ. Gaṇhitvāti ‘‘mayhaṃ idaṃ gaṇhissāmī’’ti gahetvā. Idha gahitāvasesaṃ nāma tena gaṇhitvā puna ṭhapitaṃ. Paṭiggahetvāti tadahu paṭiggahetvā. Teneva ‘‘yāvakālikena yāvajīvikasaṃsagge doso natthī’’ti vuttaṃ. Sace pana purimadivase paṭiggahetvā ṭhapitā hoti, sāmisena mukhena tassā vaṭṭiyā dhūmaṃ pivituṃ na vaṭṭati. Samuddodakenāti appaṭiggahitasamuddodakena. Yasmā katakaṭṭhi udakaṃ pasādetvā visuṃ tiṭṭhati, tasmā ‘‘abbohārika’’nti vuttaṃ. Laggatīti mukhe hatthe ca udake sukkhe setavaṇṇaṃ dassentaṃ laggati. Pānīyaṃ gahetvāti attanoyeva atthāya gahetvā. Sace pana pītāvasesaṃ tattheva ākirissāmīti gaṇhāti, puna paṭiggahaṇakiccaṃ natthi. Vikkhambhetvāti viyūhitvā, apanetvāti attho.

Mahābhūtesūti sarīranissitesu mahābhūtesu. Patatīti vicchinditvā patati. Vicchinditvā patitameva hi paṭiggahetabbaṃ, na itaraṃ. Alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭatīti ettha mattikatthāya pathaviṃ khaṇitumpi vaṭṭatīti veditabbaṃ. Sappadaṭṭhakkhaṇeyeva vaṭṭatīti asati kappiyakārake sāmaṃ gahetvā paribhuñjituṃ vaṭṭati, aññadā paṭiggahāpetvā paribhuñjitabbaṃ. Sesamettha uttānameva. Appaṭiggahitatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

273. Acelakavaggassa paṭhamasikkhāpade tesanti titthiyānaṃ. Tatthāti bhājane. Itoti pattato. Sace titthiyo vadatīti ‘‘paṭhamameva maṃ sandhāya abhiharitvā ṭhapitaṃ mayhaṃ santakaṃ hoti, imasmiṃ bhājane ākirathā’’ti vadati, vaṭṭati. Sesamettha uttānameva. Aññatitthiyatā, ajjhoharaṇīyatā, ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imāni panettha tīṇi aṅgāni.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

274. Dutiyaṃ uttānatthameva. Anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanā, evaṃ uyyojentassa upacārātikkamoti imāni panettha tīṇi aṅgāni.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

280. Tatiye piṭṭhasaṅghāṭoti dvārabāhāyetaṃ adhivacanaṃ. Khuddakaṃ nāma sayanigharaṃ vitthārato pañcahatthappamāṇaṃ hoti, tassa ca majjhimaṭṭhānaṃ piṭṭhasaṅghāṭato aḍḍhateyyahatthappamāṇameva hoti, tasmā tādise sayanighare piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā nisinno piṭṭhivaṃsaṃ atikkamitvā nisinno nāma hoti. Evaṃ nisinno ca majjhaṃ atikkamitvā nisinno nāma hotīti āha ‘‘iminā majjhātikkamaṃ dassetī’’ti. Yathā vā tathā vā katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassa. Sacittakanti anupavisitvā nisīdanacittena sacittakaṃ. Sesamettha uttānameva. Pariyuṭṭhitarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imāni panettha cattāri aṅgāni.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

284-289. Catutthapañcamesu natthi kiñci vattabbaṃ.

6. Cārittasikkhāpadavaṇṇanā

298. Chaṭṭhe pakativacanenāti ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Āpucchitabboti ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena āpucchitabbo. Sesamettha uttānameva. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharappavesanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imāni panettha pañca aṅgāni.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

303. Sattame mahānāmo nāmāti anuruddhattherassa bhātā bhagavato cūḷapitu putto. Suddhodano sakkodano sukkodano dhotodano amitodanoti ime hi pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī, tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa, ānandatthero amitodanassa. So bhagavato kaniṭṭho, mahānāmo mahallakataro sakadāgāmī ariyasāvako. Tena vuttaṃ ‘‘mahānāmo nāma…pe… ariyasāvako’’ti.

305-306. Pāḷiyaṃ ajjaṇhoti ajja ekadivasanti attho, ‘‘ajjano’’ti vā attho gahetabbo, no amhākaṃ. Kālaṃ āharissathāti sve harissatha. Tato ce uttari sādiyeyyāti sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettakāyeva vā rattiyo ettakāni vā bhesajjāni viññāpetabbānī’’ti, tato rattipariyantato vā bhesajjapariyantato vā uttari viññāpento sādiyeyya. ‘‘Imehi tayā bhesajjehi pavāritamha, amhākañca imināva bhesajjena attho’’ti ācikkhitvā viññāpetumpi gilānova labhati.

310. Yasmā saṅghapavāraṇāyamevāyaṃ vidhi, tasmā ‘‘ye attano puggalikāya pavāraṇāya pavāritā’’ti vuttaṃ. Sesaṃ uttānameva. Saṅghapavāraṇatā, bhesajjaviññatti, agilānatā, pariyantātikkamoti imāni panettha cattāri aṅgāni.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

311. Aṭṭhamaṃ uttānatthameva. Uyyuttasenā, dassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpapaccayassa āpadāya vā abhāvoti imāni panettha cattāri aṅgāni.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

317. Navamasikkhāpadampi uttānameva. Tirattātikkamo, senāya sūriyassa atthaṅgamo, gilānatādīnaṃ abhāvoti imāni panettha tīṇi aṅgāni.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

322. Dasame kati te lakkhāni laddhānīti tava sarappahārassa lakkhaṇabhūtā kittakā janā tayā laddhāti attho, kittakā tayā viddhāti vuttaṃ hoti. Sesamettha uttānameva. Uyyodhikādidassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpapaccayassa āpadāya vā abhāvoti imāni panettha tīṇi aṅgāni.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

326-328. Surāpānavaggassa paṭhamasikkhāpade vatiyāti gāmaparikkhepavatiyā. Pāḷiyaṃ piṭṭhasurādīsu piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā piṭṭhasurā. Evaṃ pūve odane ca bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā odanasurāti ca vuccati. ‘‘Kiṇṇā’’ti pana tassā surāya bījaṃ vuccati. Ye surāmodakātipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Bījato paṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato, tālanāḷikerādīnaṃ puppharasassa gahitaabhinavakālatoyeva ca paṭṭhāya.

329. Loṇasovīrakaṃ suttañca anekehi bhesajjehi abhisaṅkhato amajjabhūto āsavaviseso. Vāsaggāhāpanatthanti sugandhibhāvaggāhāpanatthaṃ. Acittakaṃ lokavajjanti ettha yaṃ vattabbaṃ, taṃ paṭhamapārājikavaṇṇanāyaṃ vuttanayena veditabbaṃ. Sesamettha uttānameva. Majjabhāvo, tassa pānañcāti imāni panettha dve aṅgāni.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Dutiye bhikkhunīpi anupasampannaṭṭhāne ṭhitāti ettha bhikkhupi bhikkhuniyā anupasampannaṭṭhāne ṭhitoti veditabbo. Sesamettha uttānameva. Hasādhippāyatā, upasampannassa kāyena kāyāmasananti imāni panettha dve aṅgāni.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

335. Tatiyaṃ uttānatthameva. Uparigopphakatā, hasādhippāyena kīḷananti imāni panettha dve aṅgāni.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

344. Catutthe gārayho ācariyuggaho na gahetabboti yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītakaṃ viyāti evamādiko gārayhācariyavādo na gahetabbo. Lokavajje ācariyuggaho na vaṭṭatīti lokavajjasikkhāpade āpattiṭṭhāne yo ācariyavādo, so na gahetabbo, lokavajjaṃ atikkamitvā ‘‘idaṃ amhākaṃ ācariyuggaho’’ti vadantassa uggaho na vaṭṭatīti adhippāyo. Suttānulomaṃ nāma aṭṭhakathā. Paveṇiyā āgatasamodhānaṃ gacchatīti ‘‘paveṇiyā āgato ācariyuggahova gahetabbo’’ti evaṃ vutte mahāaṭṭhakathāvādeyeva saṅgahaṃ gacchatīti adhippāyo. Sesamettha uttānameva. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti imāni panettha dve aṅgāni.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Pañcamaṃ uttānatthameva. Upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyamananti imāni panettha dve aṅgāni.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

350. Chaṭṭhe bhaggā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘bhaggā’’ti vuccati. Tena vuttaṃ ‘‘bhaggāti janapadassa nāma’’nti. Susumāragireti evaṃnāmake nagare. Tassa kira nagarassa māpanatthaṃ vatthuvijjācariyena nagaraṭṭhānassa pariggaṇhanadivase avidūre susumāro saddamakāsi giraṃ nicchāresi. Atha anantarāyena nagare māpite tameva susumāragiraṇaṃ subhanimittaṃ katvā susumāragiraṃtvevassa nāmaṃ akaṃsu. Keci pana ‘‘susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti ‘susumāragirī’ti vuccatī’’ti vadanti. Tathā vā hotu aññathā vā, nāmametaṃ tassa nagarassāti āha ‘‘susumāragiranti nagarassa nāma’’nti. Bhesakaḷāti ghampaṇḍanāmako gacchaviseso. Keci ‘‘setarukkho’’tipi vadanti. Tesaṃ bahulatāya pana taṃ vanaṃ bhesakaḷāvanantveva paññāyittha. ‘‘Bhesagaḷāvane’’tipi pāṭho. ‘‘Bheso nāma eko yakkho ayuttakārī, tassa tato gaḷitaṭṭhānatāya taṃ vanaṃ bhesagaḷāvanaṃ nāma jāta’’nti hi keci.

352. Jotikaraṇeti aggikaraṇe. Sesamettha uttānameva. Agilānatā, anuññātakaraṇābhāvo, visibbetukāmatā, samādahananti imāni panettha cattāri aṅgāni.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

357. Sattamasikkhāpadassa pāḷiyaṃ asambhinnenāti amakkhitena, anaṭṭhenāti attho. Orenaddhamāsaṃ nahāyeyyāti nahātadivasato paṭṭhāya addhamāse aparipuṇṇe nahāyeyya. Sesamettha uttānameva. Majjhimadeso, ūnakaddhamāse nahānaṃ, samayānaṃ vā nadīpāragamanassa vā āpadānaṃ vā abhāvoti imāni panettha tīṇi aṅgāni.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368. Aṭṭhame ‘‘cammakāranīlaṃ nāma pakatinīla’’nti tīsupi gaṇṭhipadesu vuttaṃ. Gaṇṭhipade pana ‘‘cammakārā udake tipumalaṃ ayagūthañca pakkhipitvā cammaṃ kāḷaṃ karonti, taṃ cammakāranīla’’nti vuttaṃ. Sesamettha uttānameva. Vuttappakārassa cīvarassa akatakappatā, anaṭṭhacīvarāditā, nivāsanaṃ vā pārupanaṃ vāti imāni panettha tīṇi aṅgāni.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

374. Navame apaccuddhāraṇanti ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā’’tiādinā akatapaccuddhāraṃ. Yena vinayakammaṃ katanti yena saddhiṃ vinayakammaṃ kataṃ. Tiṃsakavaṇṇanāyanti nissaggiyavaṇṇanāyaṃ. Paribhogena kāyakammaṃ, apaccuddhārāpanena vacīkammaṃ. Sesamettha uttānameva. Sāmaṃ vikappitassa apaccuddhāro, vikappanupagacīvaratā, paribhogoti imāni panettha tīṇi aṅgāni.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Cīvaraapanidhānasikkhāpadavaṇṇanā

377. Dasamaṃ uttānatthameva. Upasampannassa santakānaṃ pattādīnaṃ apanidhānaṃ, vihesetukāmatā vā hasādhippāyatā vāti imāni panettha dve aṅgāni.

Cīvaraapanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

382. Sappāṇakavaggassa paṭhamasikkhāpade usuṃ saraṃ assati khipatīti issāso, dhanusippakusaloti āha ‘‘dhanuggahācariyo’’ti. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhantīti dhanuggahā, tesaṃ ācariyo dhanuggahācariyo. Appamattena vattaṃ kātabbanti yathā te pāṇā na maranti, evaṃ sūpaṭṭhitassatinā senāsane vattaṃ kātabbaṃ. Sesamettha uttānameva. Aṅgānipi manussaviggahe vuttanayena veditabbānīti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

387. Dutiye udakasaṇṭhānakappadeseti yattha bhūmibhāge udakaṃ nikkhittaṃ santiṭṭhati, na sahasā parikkhayaṃ gacchati, tādise padese. Sesamettha uttānameva. Aṅgāni siñcanasikkhāpade vuttanayāneva.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiye yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na dentīti tesaṃ pavattiākāradassanatthaṃ vuttaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvāva kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti. Sesamettha uttānameva. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imāni panettha tīṇi aṅgāni.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. Catutthe tassevāti yo āpanno, tasseva. Ārocetīti paṭicchādanatthameva mā kassaci ārocesīti vadati. Vatthupuggaloti āpannapuggalo. Yenassa ārocitanti yena dutiyena assa tatiyassa ārocitaṃ. Koṭi chinnā hotīti yasmā paṭicchādanapaccayā āpattiṃ āpajjitvāva dutiyena tatiyassa ārocitaṃ, tasmā tappaccayā puna tena āpajjitabbāpattiyā abhāvato āpattiyā koṭi chinnā nāma hoti.

400. ‘‘Anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā’’ti idaṃ duṭṭhullārocanasikkhāpadaṭṭhakathāya na sameti. Vuttañhi tattha (pāci. aṭṭha. 82) ‘‘anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo, sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmā’’ti. ‘‘Ārocane anupasampannassa duṭṭhullaṃ aññathā adhippetaṃ, paṭicchādane aññathā’’ti etthāpi visesakāraṇaṃ na dissati, tasmā aṭṭhakathāya pubbenāparaṃ na sameti. Avirodhaṃ icchantena pana vīmaṃsitabbamettha kāraṇaṃ. Sesamettha uttānameva. Upasampannassa duṭṭhullāpattijānanaṃ, paṭicchādetukāmatāya nārocessāmīti dhuranikkhepoti imāni panettha dve aṅgāni.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

402. Pañcame rūpasuttanti heraññikānaṃ suttaṃ. Duruttānanti akkosavasena duruttānaṃ, duruttattāyeva durāgatānaṃ. Vacanapathānanti ettha vacanameva tadatthaṃ ñātukāmānaṃ ñāpetukāmānañca pathoti vacanapatho. Dukkhamānanti dukkhena khamitabbānaṃ.

404. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ assāti gabbhavīso. Hāyanavaḍḍhananti gabbhamāsesu adhikesu uttarihāyanaṃ, ūnesu vaḍḍhananti veditabbaṃ. Ekūnavīsativassanti dvādasamāse mātukucchismiṃ vasitvā mahāpavāraṇāya jātakālato paṭṭhāya ekūnavīsativassaṃ. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. ‘‘Tiṃsarattidivo māso’’ti (a. ni. 3.71; 8.43; vibha. 1023) vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, tatiye saṃvacchare ekamāsaṃ adhikamāsavasena pariccajantā vassaṃ uddhaṃ kaḍḍhantīti attho, tasmā tatiyo saṃvaccharo terasamāsiko hoti, saṃvaccharassa pana dvādasamāsikattā aṭṭhārasasu vassesu adhikamāse visuṃ gahetvā ‘‘cha māsā vaḍḍhantī’’ti vuttaṃ. Tatoti chamāsato. Nikkaṅkhā hutvāti adhikamāsehi saddhiṃ paripuṇṇavīsativassattā nibbematikā hutvā. Yaṃ pana vuttaṃ tīsu gaṇṭhipadesu ‘‘aṭṭhārasannaṃyeva vassānaṃ adhikamāse gahetvā gaṇitattā sesavassadvayassapi adhikāni divasāni honteva, tāni adhikadivasāni sandhāya ‘nikkaṅkhā hutvā’ti vutta’’nti, taṃ na gahetabbaṃ. Na hi dvīsu vassesu adhikadivasāni nāma visuṃ upalabbhanti tatiye vasse vassukkaḍḍhanavasena adhikamāse pariccatteyeva atirekamāsasambhavato. Tasmā dvīsu vassesu atirekadivasāni nāma visuṃ na sambhavanti.

Nanu ca ‘‘te dve māse gahetvā vīsativassāni paripuṇṇāni hontī’’ti kasmā vuttaṃ, ekūnavīsativassamhi puna aparasmiṃ vasse pakkhitte vīsativassāni paripuṇṇāni hontīti āha ‘‘ettha pana…pe… vutta’’nti. Anekatthattā nipātānaṃ pana-saddo hi-saddatthe, ettha hīti vuttaṃ hoti. Idañhi vuttassevatthassa samatthanavasena vuttaṃ. Iminā ca imaṃ dīpeti ‘‘yaṃ vuttaṃ ‘ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādentī’ti, tattha gabbhamāsepi aggahetvā dvīhi māsehi aparipuṇṇavīsativassaṃ sandhāya ‘ekūnavīsativassa’nti vuttaṃ, tasmā adhikamāsesu dvīsu gahitesu vīsativassāni paripuṇṇāni nāma hontī’’ti. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativasso hotīti jātadivasato paṭṭhāya vīsativasso samāno gabbhamāsehi saddhiṃ ekavīsativasso hoti.

406. Aññaṃ upasampādetīti upajjhāyo kammavācācariyo vā hutvā upasampādeti. Sesamettha uttānameva. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imāni panettha tīṇi aṅgāni.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

407. Chaṭṭhasikkhāpadaṃ uttānatthameva. Theyyasatthakabhāvo, jānanaṃ, saṃvidhānaṃ, avisaṅketena gamananti imāni panettha cattāri aṅgāni.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

412. Sattame natthi kiñci vattabbaṃ.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Aṭṭhame bādhayiṃsūti haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantarikasabhāvā cetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, taṃnibbattanena anantarakaraṇasīlā, anantarappayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassāti micchācāralakkhaṇābhāvato vuttaṃ. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ. Ariyāya pana pavattaṃ apāyasaṃvattanikameva, nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā na saggantarāyikatā, mokkhantarāyikatā pana mokkhatthāya paṭipattiyā vidūsanato. Abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti.

Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yāhi ariye upavadati, tā cetanā ariyūpavādā jātā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ dibbacakkhukathāyaṃ vuttameva. Sañcicca āpannā āpattiyoti sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭadubbhāsitampi saggamaggaphalānaṃ antarāyaṃ karoti. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno, na vuṭṭhāti sesagarukāpattiṃ āpanno, na deseti lahukāpattiṃ āpanno.

Ayaṃ bhikkhūti ariṭṭho bhikkhu. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjakāmaguṇaparibhogarasaṃ samānetvā. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, paccayaparibhogo. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepanato. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Mahāsamuddaṃ bandhantena viyāti setukaraṇavasena mahāsāgaraṃ bandhantena viya. Sabbaññutaññāṇena saddhiṃ paṭivirujjhantoti sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena saha paṭivirujjhanto. Āṇācakketi paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’tiādidesanāsaṅkhāte ca āṇācakke.

Aṭṭhikaṅkalaṃ nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā ‘‘kaṅkala’’nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkala-saddo niruḷho. Anudahanaṭṭhenāti anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya, ittarapaccupaṭṭhānaṭṭhena muhuttakaraṇīyatāya, tāvakālikaṭṭhena parehi abhibhavanatāya, sabbaṅgapaccaṅgapalibhañjanaṭṭhena bhedanādiadhikaraṇabhāvena, ugghāṭasadisatāya adhikuṭṭanaṭṭhena, avaṇe vaṇaṃ uppādetvā anto anupavisanabhāvatāya vinivijjhanaṭṭhena, diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.

Pāḷiyaṃ ‘‘thāmasā parāmāsā’’tiādīsu evamattho veditabbo. Thāmasāti diṭṭhithāmena, tassā diṭṭhiyā thāmagatabhāvenāti attho. Parāmāsāti diṭṭhiparāmāsena, diṭṭhisaṅkhātaparāmāsenāti attho. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamettha sacca’’nti abhinivisitvā. Voharatīti katheti. Yato ca kho te bhikkhūti yadā te bhikkhū. Evaṃbyākho ahaṃ, bhante, bhagavatāti idaṃ esa attano laddhiṃ nigūhitukāmatāya natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati. Buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi. Kassa nu kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Sesamettha uttānameva. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imāni panettha tīṇi aṅgāni.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

424. Navame payogagaṇanāyāti dānaggahaṇappayogagaṇanāya. Saṃvāse kammapariyosānavasena, sahaseyyāya ekasmiṃ nipanne itarassa nipajjanapayogavasena āpattiparicchedo veditabbo. Ettha ca padabhājane ‘‘ekacchanne’’ti avisesena vuttattā nānūpacārepi ekacchanne nipajjantassa āpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ukkhittasambhogasikkhāpadavaṇṇanā) vuttaṃ ‘‘saha vā seyyaṃ kappeyyāti nānūpacārepi ekacchanne nipajjeyyā’’ti. Paṇṇattiṃ ajānantena arahatāpi kiriyābyākatacittena āpajjitabbattā ‘‘ticitta’’nti vuttaṃ. Yaṃ pana kenaci vuttaṃ ‘‘ticittanti ettha vipākābyākatacittena saha vā seyyaṃ kappeyyāti evamattho daṭṭhabbo, aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjatī’’ti, taṃ na gahetabbaṃ. Na hi sacittakasikkhāpadavītikkamo arahato na sambhavati. Teneva pathavīkhaṇanādīsu sacittakasikkhāpadesu ticittameva vuttaṃ. Sesamettha uttānameva. Akatānudhammatā, jānanā, sambhogādikaraṇanti imāni panettha tīṇi aṅgāni.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

428. Dasame pireti nipātapadaṃ. Sambodhane vattamānaṃ para-saddena samānatthaṃ vadantīti āha ‘‘para amāmakā’’ti, amhākaṃ anajjhattikabhūtāti attho. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti evampettha attho veditabbo. Sesamettha purimasikkhāpadadvaye vuttanayameva.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Sahadhammikavaggassa paṭhamasikkhāpade vācāya vācāya āpattīti anādariyabhayā lesena evaṃ vadantassa āpatti. Sesamettha uttānameva. Upasampannassa paññattena vacanaṃ, asikkhitukāmatāya evaṃ vacananti imāni panettha dve aṅgāni.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

438. Dutiye vinayassa pariyāpuṇanaṃ vinayapariyattīti āha ‘‘vinayaṃ pariyāpuṇantāna’’ntiādi. Suguttoti yathā karaṇḍake pakkhittamaṇikkhandho viya na nassati vipattiṃ na pāpuṇāti, evaṃ suṭṭhu gopito. Surakkhitoti tasseva pariyāyavacanaṃ. Yathā hi kilesacorehi avilumpanīyo hoti, evaṃ sabbadā sūpaṭṭhitassatitāya suṭṭhu rakkhito. Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannakukkuccena abhibhūtānaṃ. Sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado. Sahadhammenāti sakāraṇena vacanena. Suniggahitaṃ niggaṇhātīti yathā na puna sīsaṃ ukkhipanti, atha kho appaṭibhānā maṅkubhūtāyeva honti, evaṃ suṭṭhu niggaṇhāti.

Alajjitāti ya-kāralopena niddeso, alajjitāyāti vuttaṃ hoti. Aññāṇatātiādīsupi eseva nayo. Mando momūhoti aññāṇabhāvena mando, avisayato momūho, mahāmūḷhoti attho.

Attapaccatthikāti attano paccatthikā. Vajjiputtakā dasavatthudīpakā. Parūpahāraaññāṇakaṅkhāparavitāraṇādivādāti ettha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ disvā mārakāyikā devatā ‘‘arahato asuciṃ upasaṃharantī’’ti maññanti seyyathāpi pubbaseliyā aparaseliyā ca, te parūpahāravādā. Yesaṃ pana arahato itthipurisādīnaṃ nāmagottādīsu ñāṇappavattiyā abhāvena atthi arahato aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi arahato kaṅkhā, yasmā cassa tāni vatthūni pare vitārenti pakāsenti ācikkhanti, tasmā atthi arahato paravitāraṇāti imā tisso laddhiyo seyyathāpi etarahi pubbaseliyānaṃ, te aññāṇakaṅkhāparavitāraṇavādā. Niggaho pana nesaṃ kathāvatthuppakaraṇe vuttanayeneva veditabbo.

Cattāro maggā ca phalāni cāti ukkaṭṭhaniddesavasena vuttaṃ, catasso paṭisambhidā tisso vijjā cha abhiññāti ayampi adhigamasaddhammoyeva. Ca-kāro vā avuttasampiṇḍanattho daṭṭhabbo. Keci therāti dhammakathikā. Āhaṃsūti paṃsukūlikattherā evaṃ āhaṃsu.

Kadā panāyaṃ kathā udapādīti? Ayañhettha anupubbikathā (a. ni. aṭṭha. 1.1.130) – imasmiṃ kira dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi ‘‘mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha bhante, yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu, sabbesaṃ bhayaṃ na bhavissatī’’ti. Tadā samuddatīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā ‘‘amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā’’ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā vasiṃsu, kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.

Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake ekakkharampi ekabyañjanampi avināsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgatapavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū ‘‘there passissāmā’’ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi ‘‘pariyatti nu kho sāsanassa mūlaṃ, udāhu paṭipattī’’ti. Paṃsukūlikattherā ‘‘paṭipatti mūla’’nti āhaṃsu, dhammakathikā ‘‘pariyattī’’ti. Atha ne therā ‘‘tumhākaṃ dvinnampi janānaṃ vacanamatteneva na sakkā viññātuṃ, jinabhāsitaṃ suttaṃ āharathā’’ti āhaṃsu. Suttaṃ āharituṃ na bhāroti –

‘‘Ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti (dī. ni. 2.214). ‘‘Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ, paṭipattisārakaṃ, mahārāja, satthusāsanaṃ, paṭipatti tiṭṭhantī tiṭṭhatī’’ti (mi. pa. 4.1.7) –

Suttaṃ āhariṃsu.

Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭṭhapanatthāya imaṃ suttaṃ āhariṃsu –

‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;

Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke, sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti.

Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ. Dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇī na ghaṭīyati, evameva āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi vijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu upanibaddhesu yāva akkharāni dharanti, tāva nidhikumbhī naṭṭhā nāma na hoti, evameva pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti. Tassādheyyoti tassāyatto.

439. So panāti so pātimokkho. Sesamettha uttānameva. Garahitukāmatā, upasampannassa santike sikkhāpadavivaṇṇanañcāti imāni panettha dve aṅgāni.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

443. Tatiyaṃ uttānameva. Mohāropanaṃ, mohetukāmatā, vuttanayena sutabhāvo, mohananti imāni panettha cattāri aṅgāni.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

452. Catutthe rattacittoti kāyasaṃsaggarāgena rattacitto. Sace pana methunarāgena ratto pahāraṃ deti, dukkaṭameva. Sesamettha uttānameva. Kupitatā, na mokkhādhippāyatā, upasampannassa pahāradānanti imāni panettha tīṇi aṅgāni.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

457. Pañcame na paharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya pahaṭe purimasikkhāpadena pācittiyaṃ, uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Tattha keci tāva vadanti ‘‘pahārapaccayā eva dukkaṭaṃ, uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro, na ca pacchā pahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatī’’ti.

Mayaṃ panettha evaṃ takkayāma ‘‘uggiraṇassa attano sabhāveneva asaṇṭhitattā tappaccayā pācittiyena na bhavitabbaṃ, asuddhacittena katapayogattā pana na sakkā ettha anāpattiyā bhavitunti dukkaṭaṃ vuttaṃ. ‘Na paharitukāmatāya dinnattā’ti iminā ca pahārapaccayā purimasikkhāpadena pācittiyāsambhave kāraṇaṃ vuttaṃ, na pana pahārapaccayā dukkaṭasambhave. Na hi apaharitukāmatāya pahāre dinne purimasikkhāpadena pahārapaccayā pācittiyena dukkaṭena vā bhavituṃ yutta’’nti. ‘‘Tiracchānādīnaṃ asucikaraṇādiṃ disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti. Sesamettha uttānameva. Kupitatā, na mokkhādhippāyatā, upasampannassa talasattiuggiraṇanti imāni panettha tīṇi aṅgāni.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

459. Chaṭṭhaṃ uttānatthameva. Upasampannatā, saṅghādisesassa amūlakatā, anuddhaṃsanā, taṅkhaṇavijānanāti imāni panettha cattāri aṅgāni.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

464. Sattamampi uttānatthameva. Upasampannatā, aphāsukāmatā, kukkuccuppādananti imāni panettha tīṇi aṅgāni.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

471. Aṭṭhame sutisamīpanti saddasamīpaṃ. Suyyatīti hi suti, saddassetaṃ adhivacanaṃ. Tassa samīpaṃ upassuti, saddasamīpanti vuttaṃ hoti. Gaṇṭhipadesu ca suyyatīti sutīti saddova vutto. Yattha pana ṭhitena sakkā hoti saddaṃ sotuṃ, tattha tiṭṭhanto saddasamīpe ṭhito nāma hotīti āha ‘‘yattha ṭhatvā’’tiādi. Keci pana ‘‘suṇāti etthāti suti. Yattha ṭhito suṇāti, tassa ṭhānassetaṃ nāmaṃ. Tassa samīpaṃ upassutī’’ti vadanti, evaṃ pana gayhamāne yasmiṃ ṭhāne ṭhito suṇāti, tassa āsanne aññasmiṃ padese tiṭṭhatīti āpajjati. Aṭṭhakathāyañca upassuti-saddasseva atthaṃ dassetuṃ ‘‘yattha ṭhatvā sakkā hoti, tesaṃ vacanaṃ sotu’’nti vuttaṃ, na suti-saddassa. Tasmā pubbanayovettha pasatthataro. Atha vā upecca suyyati etthāti upassuti, ṭhānaṃ. Yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti evamattho gahetabbo. Mantentanti bhummatthe upayogavacananti āha ‘‘mantayamāne’’ti.

473. Ekaparicchedānīti ‘‘siyā kiriyaṃ, siyā akiriya’’nti iminā nayena ekaparicchedāni. Imāni hi tīṇi sikkhāpadāni kadāci kiriyato samuṭṭhahanti, kadāci akiriyato, na ekakkhaṇeyeva kiriyākiriyato samuṭṭhahanti. Sesamettha uttānameva. Upasampannatā, codanādhippāyo, savananti imāni panettha tīṇi aṅgāni.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammapaṭibāhanasikkhāpadavaṇṇanā

474. Navamaṃ uttānatthameva. Dhammakammatā, dhammakammanti saññā, chandaṃ datvā khiyyananti imāni panettha tīṇi aṅgāni.

Kammapaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃ adatvā gamanasikkhāpadavaṇṇanā

479. Dasamaṃ uttānatthameva. Vinicchayakathāya pavattamānatā, dhammakammatā, dhammakammasaññitā, samānasīmāyaṃ ṭhitatā, samānasaṃvāsakatā, kopetukāmatāya hatthapāsavijahananti imāni panettha cha aṅgāni.

Chandaṃ adatvā gamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

484. Ekādasamampi uttānatthameva. Upasampannatā, dhammena laddhasammutitā, saṅghena saddhiṃ vikappanupagacīvaradānaṃ, pacchā khīyitukāmatāya khiyyanāti imāni panettha cattāri aṅgāni.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

489. Dvādasame natthi kiñci vattabbaṃ.

Niṭṭhito sahadhammikavaggo aṭṭhamo.

9. Rājavaggo

1. Antepurasikkhāpadavaṇṇanā

497-499. Rājavaggassa paṭhamasikkhāpade aṭṭhakathāyaṃ sabbaṃ uttānatthameva. Pāḷiyaṃ pana ayamanuttānapadattho. Kataṃ vā karissanti vāti methunavītikkamanaṃ kataṃ vā karissanti vā. Imesanti padaṃ vibhattivipariṇāmaṃ katvā ubhayattha yojetabbaṃ ‘‘imehi kataṃ ime karissantī’’ti. Ratananti maṇiratanādīsu yaṃkiñci. Ubhatoti dvīhi pakkhehi. ‘‘Ubhato sujāto’’ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya, sujāta-saddo ca ‘‘sujāto cārudassano’’tiādīsu ārohasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Saṃsuddhā gahaṇī assāti saṃsuddhagahaṇiko, saṃsuddhā tassa mātukucchīti vuttaṃ hoti. ‘‘Samavepākiniyā gahaṇiyā’’ti ettha pana yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato kammajatejodhātu ‘‘gahaṇī’’ti vuccati.

Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. ‘‘Yuga’’nti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā, pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahito hoti. Yuga-saddo cettha ekasesena daṭṭhabbo yugo ca yugo ca yugoti. Evañhi tattha tattha dvandaṃ gahitameva hoti, tasmā tato uddhaṃ sabbepi pubbapurisā pitāmahayugaggahaṇeneva gahitā. Evaṃ yāva sattamo pitāmahayugo, tāva saṃsuddhagahaṇiko.

Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti āha ‘‘jātivādenā’’ti. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena tassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhanti. Sesamettha uttānameva. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imāni panettha pañca aṅgāni.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

502. Dutiye mahālataṃ nāmāti patikulaṃ gacchantiyā kira tassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo tattha tattha appetabbaṭṭhāne appanavasena viniyogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca veḷuriyalohitaṅkamasāragallādīhi sattavaṇṇehi ca ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva itthī naṃ dhāretuṃ sakkoti. Taṃ sandhāyetaṃ vuttaṃ.

506. Āvasathassa pana suppapāto vā musalapāto vā upacāro nāmāti yojetabbaṃ. Āvasathoti cettha antoārāme vā hotu aññattha vā, attano vasanaṭṭhānaṃ vuccati. Chandenapi bhayenapīti vaḍḍhakīādīsu chandena, rājavallabhesu bhayena. Tameva bhikkhuṃ āsaṅkantīti vissaritvā gamanakāle attano pacchato aññassābhāvā āsaṅkanti. Patirūpaṃ nāma ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā. Yadi hi taṃ ratanasammataṃ āmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlaṃ gahessati. Anāmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlachinnapalibodho nirapekkho gamissati. Samādapetvāti aññaṃ samādapetvā, ‘‘uddissa ariyā tiṭṭhanti, esā ariyānayācanā’’ti (jā. 1.7.59) vuttanayena yācitvāti attho. Sesamettha uttānameva. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imāni panettha cattāri aṅgāni.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

508. Tatiye ariyamaggassāti ettha saggamaggopi saṅgahetabbo. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā hi kathā tiracchānakathā. Tiracchānabhūtanti tirokaraṇabhūtaṃ vibandhanabhūtaṃ. Rājapaṭisaṃyuttaṃ kathanti (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; a. ni. aṭṭha. 3.10.69-70) rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattakathaṃ. Ettha ca ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃmahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana aniccatāpaṭisaṃyuttā kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehassitakathāva tiracchānakathā. Yuddhepi bharatayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti.

Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālāgandhaṃ sīlavantānaṃ adamha, cetiyapūjaṃ akarimhā’’ti kathetuṃ vaṭṭati. Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’ti evaṃ vattuṃ vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavasena na vaṭṭati, ‘‘saddho ahosi, khayaṃ gato’’ti evameva vaṭṭati. Visikhākathāpi ‘‘asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavaseneva na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’icceva vaṭṭati.

Kumbhaṭṭhānakathāti kuṭaṭṭhānakathā udakatitthakathā vuccati, kumbhadāsīkathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ‘‘ayaṃ loko kena nimmito, asukena pajāpatinā brahmunā issarena vā nimmito, kāko seto aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattā’’ti evamādikā lokāyatavitaṇḍasallāpakathā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgarassa rañño puttehi khatattā sāgaro. Khato amhehīti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā.

Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma hoti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā chattiṃsa tiracchānakathāti vuccati. Iti vāti hi ettha iti-saddo pakāratthe, -saddo vikappatthe. Idaṃ vuttaṃ hoti – ‘‘evaṃpakāraṃ ito aññaṃ vā tādisaṃ niratthakakathaṃ kathentī’’ti. Ādiatthe vā iti-saddo ‘‘iti vā iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.10, 194) viya, evamādiṃ aññampi tādisaṃ kathaṃ kathentīti attho.

512. Aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti iminā dutiyaleḍḍupāto idha upacāroti dasseti. Sesamettha uttānameva. Santaṃ bhikkhuṃ anāpucchanā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imāni panettha tīṇi aṅgāni.

Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

517. Catutthe taṃ assa atthīti paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ tassa pācittiyassa atthīti bhedanakaṃ, pācittiyaṃ. Assatthiatthe a-kārapaccayo daṭṭhabbo. Vāsijaṭeti vāsidaṇḍake. Sesamettha uttānameva. Sūcigharatā, aṭṭhimayāditā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha tīṇi aṅgāni.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

522. Pañcame chedanakaṃ vuttanayamevāti chedanameva chedanakaṃ, taṃ tassa atthīti chedanakanti imamatthaṃ atidissati. Sesamettha uttānameva. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

526. Chaṭṭhe tūlaṃ pakkhipitvāti heṭṭhā cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Poṭakitūlanti erakatūlādi yaṃkiñci tiṇajātīnaṃ tūlaṃ. Sesamettha uttānameva. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni. Attanā kārāpitassa hi paṭilābhamatteneva pācittiyaṃ. Teneva padabhājane ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabba’’nti vuttaṃ. Kenaci pana ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyaṃ viya dissati, paribhogeyeva āpatti daṭṭhabbā. ‘Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’ti vacanaṃ ettha sādhaka’’nti vuttaṃ, taṃ tassa matimattaṃ. Na hi ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti idaṃ attanā kārāpitaṃ sandhāya vuttaṃ, karaṇakārāpanapaccayā ca iminā sikkhāpadena pācittiyaṃ vuttaṃ, na paribhogapaccayā. ‘‘Na, bhikkhave, tūlonaddhaṃ mañcaṃ vā pīṭhaṃ vā paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti hi khandhake vuttattā attanā vā kataṃ hotu aññena vā, paribhuñjantassa paribhogapaccayā dukkaṭameva, na pācittiyaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

531. Sattame yaṃ vattabbaṃ, taṃ nisīdanasanthatasikkhāpade vuttameva. Nisīdanassa pamāṇātikkantatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

537-542. Aṭṭhamanavamadasamesu natthi vattabbaṃ, aṅgānipi sattameva vuttanayeneva veditabbāni.

Niṭṭhito rājavaggo navamo.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Khuddakavaṇṇanā samattā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

6. Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyasikkhāpadavaṇṇanā

552. Pāṭidesanīyesu paṭhame ‘‘gārayhaṃ āvusotiādi paṭidesetabbākāradassana’’nti vacanato pāḷiyaṃ āgatanayeneva āpatti desetabbā. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Sesamettha uttānameva. Paripuṇṇūpasampannatā, aññātikatā, antaraghare ṭhitāya hatthato sahatthā paṭiggahaṇaṃ, yāvakālikatā, ajjhoharaṇanti imāni panettha pañca aṅgāni.

557-562. Dutiyatatiyacatutthesu natthi vattabbaṃ, aṅgesu pana dutiye paripuṇṇūpasampannatā, pañcabhojanatā, antaraghare ṭhitāya anuññātappakārato aññathā vosāsanā, anivāraṇā, ajjhohāroti imāni pañca aṅgāni.

Tatiye sekkhasammatatā, pubbe animantitatā, agilānatā, gharūpacārokkamanaṃ, ṭhapetvā niccabhattādīni aññaṃ āmisaṃ gahetvā bhuñjananti imāni pañca aṅgāni.

Catutthe yathāvuttaāraññakasenāsanatā, yāvakālikassa atatthajātakatā, agilānatā, agilānāvasesakatā, appaṭisaṃviditatā, ajjhārāme paṭiggahaṇaṃ, ajjhoharaṇanti imāni satta aṅgāni.

Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggavaṇṇanā

Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena tādinā.

576. Sikkhā karaṇīyāti ‘‘evaṃ nivāsessāmī’’ti ārāmepi antaragharepi sabbattha sikkhā kattabbā. Ettha ca yasmā vattakkhandhake vuttavattānipi sikkhitabbattā sekhiyāneva honti, tasmā pārājikādīsu viya paricchedo na kato, cārittanayadassanatthañca ‘‘yo pana bhikkhu olambento nivāseyya, dukkaṭa’’nti evaṃ āpattināmena avatvā ‘‘sikkhā karaṇīyā’’ti evaṃ sabbasikkhāpadesu pāḷi āropitā. Padabhājane pana ‘‘āpatti dukkaṭassā’’ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Yasmā aṭṭhaṅgulamattaṃ otāretvā nivatthameva nisinnassa caturaṅgulamattaṃ hoti, tasmā ubhopete aṭṭhakathāvādā ekaparicchedā. Te sabbeti nivāsanadosā.

Taṃ panāti taṃ anādariyaṃ. Kiñcāpi kurundivādaṃ pacchā vadantena ‘‘parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattī’’ti ayamattho patiṭṭhāpito, tathāpi nivāsanavattaṃ sādhukaṃ uggahetabbameva. Sañcicca anuggaṇhantassa anādariyaṃ siyā. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. parimaṇḍalasikkhāpadavaṇṇanā) vuttaṃ ‘‘ajānantassāti parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, apica nivāsanavattaṃ uggahetabba’’nti.

Sacittakanti vatthuvijānanacittena paṇṇattivijānanacittena ca sacittakaṃ ‘‘anādariyaṃ paṭiccā’’ti vuttattā. ‘‘Pāṇātipātādi viya nivāsanadoso lokagarahito na hotīti paṇṇattivajja’’nti phussadevatthero āha. Upatissatthero pana ‘‘yasmā anādariyavaseneva āpajjitabbattā kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, sañcicca vītikkamanañca domanassitasseva hoti, tasmā lokavajjaṃ akusalacittaṃ dukkhavedana’’nti āha. Anādariyaṃ, anāpattikāraṇābhāvo, aparimaṇḍalanivāsananti imāni panettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha purimāni dve tattha tattha vuttapaṭipakkhakaraṇañcāti tīṇiyeva honti.

577. Dutiyādīsu anekappakāraṃ gihipārutanti setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutantiādi anekappabhedaṃ gihipārutaṃ. Tassattho khandhakeyeva āvi bhavissati. Vihārepīti buddhupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578. ‘‘Suppaṭicchanno’’ti vuttattā ‘‘sasīsaṃ pāruto sabbathā suppaṭicchannattā suppaṭicchanno nāma hotī’’ti yassa siyā, taṃ sandhāyāha ‘‘na sasīsaṃ pārutenā’’tiādi.

582. Ekasmiṃ pana ṭhāne ṭhatvāti ettha ‘‘gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva, tathā gāme pūja’’nti tīsupi gaṇṭhipadesu vuttaṃ.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586. Dutiyavagge hasanīyasmiṃ vatthusminti hāsajanake kāraṇe.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

603. Tatiyavagge patte saññā pattasaññā, sā assa atthīti pattasaññī, attano bhājane upanibandhasaññī hutvāti attho. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘patte saññaṃ katvā’’ti vuttaṃ.

604. Oloṇīti ekā byañjanavikati. ‘‘Yo koci suddho kañjikatakkādirasao’’ti keci. Sākasūpeyya-ggahaṇena yā kāci sūpeyyasākehi katā byañjanavikati vuttā. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitāti daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā) vuttaṃ ‘‘ṭhapetvā pana sūpaṃ avasesā sabbāpi sūpeyyā byañjanavikati rasaraso nāma hotī’’ti.

605. Samapuṇṇanti adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ anatikkāmetvā racitaṃ. Samabharitanti tasseva vevacanaṃ. Phalāphalādīti ādi-saddena odanādimpi saṅgaṇhāti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati. Matthake thūpīkataṃ pūvameva vaṭaṃsakasadisattā ‘‘pūvavaṭaṃsaka’’nti vuttaṃ. Pupphavaṭaṃsakādīsupi eseva nayo.

Yasmā ‘‘samatittiko piṇḍapāto paṭiggahetabbo’’ti vacanaṃ piṇḍapāto sampuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. ‘‘Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā’’ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato āpattīti dīpeti. ‘‘Patte paṭiggaṇhato ca thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā, payogo pana natthi aññatra pubbadesā’’ti kenaci vuttaṃ, taṃ na sārato paccetabbaṃ. ‘‘Na thūpīkataṃ piṇḍapātaṃ paṭiggaṇhātī’’ti vacanaṃ paṭhamaṃ thūpīkatasseva pacchā paṭiggaṇhanaṃ dīpeti. Na hi hatthagatepi patte diyyamānaṃ thūpīkataṃ gaṇhanto thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanto nāma na hoti, na ca tena samatittiko piṇḍapāto paṭiggahitoti sakkā viññātuṃ. ‘‘Thūpīkata’’nti ca bhāvanapuṃsakaniddese gayhamāne ayamattho suṭṭhutaraṃ pākaṭoyevāti.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

608. Catutthavagge sapadānanti ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā anupaṭipāṭiyā’’ti.

611. Yasmiṃ samaye ‘‘pāṇo na hantabbo’’ti rājāno bheriṃ carāpenti, ayaṃ māghātasamayo nāma. Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi āpatti. Sūpodanaviññattisikkhāpade asañcicca assatiyāti ettha ‘‘mukhe pakkhipitvā puna vippaṭisārī hutvā chaḍḍentassa aruciyā pavisante ‘asañciccā’ti vuccati, viññattimpi aviññattimpi etasmiṃ ṭhāne ṭhitaṃ sahasā gahetvā bhuñjante ‘assatiyā’ti vuccatī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

614-615. Ujjhāne saññā ujjhānasaññā, sā assa atthīti ujjhānasaññī. ‘‘Mayūraṇḍaṃ atimahanta’’nti vacanato mayūraṇḍappamāṇo kabaḷo na vaṭṭati. Keci pana ‘‘mayūraṇḍato mahanto na vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ, ‘‘nātimahanta’’nti ca atimahantasseva paṭikkhittattā khuddake āpatti na dissati. ‘‘Mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo’’ti iminā pana sāruppavasena khuddakampi paṭikkhipitvā paricchedo na dassitoti veditabbaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

618. Pañcamavagge sabbaṃ hatthanti ettha hattha-saddo tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddā’’tiādīsu viya, samudāye pavattavohārassa avayavepi vattanato ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. Chaṭṭhavagge sītīkatoti sītaṭṭo, sītapīḷitoti vuttaṃ hoti. Silakabuddhoti parihāsavacanametaṃ. Silakañhi kañci disvā ‘‘buddho aya’’nti voharanti.

634. Vilīvacchattanti veṇuvilīvehi kataṃ chattaṃ. Tatthajātakadaṇḍakena katanti tālapaṇṇaṃ saha daṇḍakena chinditvā tameva chattadaṇḍaṃ karonti gopālakādayo viya, taṃ sandhāyetaṃ vuttaṃ. Chattapādukāya vā ṭhitaṃ hotīti ettha chattapādukā vuccati chattādhāro. Yasmiṃ chattaṃ apatamānaṃ katvā ṭhapenti, tādisikāya chattapādukāya ṭhitaṃ chattaṃ ‘‘chatta’’nti ajjhāharitabbaṃ. ‘‘Chattaṃ chattapādukāya ṭhita’’ntipi paṭhanti, tatthāpi ayamevattho.

637. Cāpoti majjhe vaṅkā kācadaṇḍasadisā dhanuvikati. Kodaṇḍoti vaṭṭaladaṇḍā dhanuvikati. Paṭimukkanti pavesitaṃ laggitaṃ.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

647. Sattamavagge paṭicchanno hutvāti so kira rattibhāge uyyānaṃ gantvā ambaṃ abhiruhitvā sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi ‘‘sace idāni otaritvā gamissāmi, disvā maṃ coroti gahessanti, rattibhāge gamissāmī’’ti. Athekaṃ viṭapaṃ abhiruhitvā nilīno acchi. Taṃ sandhāyetaṃ vuttaṃ. So rukkhato otaranto ekaṃ olambinisākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘tesaṃ dvinnampi antarā rukkhato patito’’ti. Pāḷiyā atthaṃ na jānantīti attano gahaṇassa atthaṃ na jānanti.

Jātakapāḷiyaṃ (jā. 1.4.33) pana ayaṃ gāthā –

‘‘Sabbamidaṃ carimaṃ kataṃ, ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti;

Yo ca mantaṃ adhīyatī’’ti. –

Evamāgatā. Tassāyamattho (jā. aṭṭha. 3.4.33) – sabbamidaṃ carimaṃ katanti yaṃ amhehi tīhi janehi kataṃ, sabbamidaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravaṃ garahitvā puna itare dveyeva garahanto ‘‘ubho dhammaṃ na passare’’tiādimāha. Tattha ubhoti ime dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tatova dhammapakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ –

‘‘Dhammo have pāturahosi pubbe,

Pacchā adhammo udapādi loke’’ti. (jā. 1.11.28);

Yo cāyanti yo ca ayaṃ nīce nisīditvā mante ajjhāpeti, yo ca ucce nisīditvā adhīyatīti.

Sālīnanti ayaṃ gāthāpi –

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevita’’nti. (jā. 1.4.34) –

Evaṃ jātake āgatā. Tattha sucinti paṇḍaraṃ parisuddhaṃ. Maṃsūpasecananti nānappakārāya maṃsavikatiyā sittaṃ bhuñje, bhuñjāmīti attho. Sesaṃ pākaṭameva.

Dhiratthūti dhi atthu, nindā bhavatūti attho, garahāma taṃ mayanti vuttaṃ hoti. Laddhalābhoti dhanalābhaṃ yasalābhañca sandhāya vadati. Vinipātanahetunāti vinipātanassa hetubhāvena. Vutti nāma hotīti yathāvutto duvidhopi lābho apāyasaṃvattanikatāya samparāye vinipātanahetubhāvena pavattanato sampati adhammacaraṇena pavattanato ca vutti nāma hotīti attho. Evarūpā yā vuttīti evarūpā dhanalābhayasalābhasaṅkhātā yā vutti. Adhammacaraṇena vāti -saddo sampiṇḍanattho. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇādhivacanametaṃ.

Pādukavaggavaṇṇanā niṭṭhitā.

Sesaṃ uttānameva.

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

Adhikaraṇasamathesu yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ āgataṭṭhāneyeva dassayissāma.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Bhikkhuvibhaṅgavaṇṇanā niṭṭhitā.

Mahāvibhaṅgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgavaṇṇanā

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Paṭhamapārājikasikkhāpadavaṇṇanā

656. Bhikkhunīvibhaṅge yoti yo bhikkhunīnaṃ vibhaṅgo. Migāranattāti majjhapadalopenetaṃ vuttanti āha ‘‘migāramātuyā pana nattā hotī’’ti. Migāramātāti visākhāyetaṃ adhivacanaṃ. Navakammādhiṭṭhāyikanti navakammasaṃvidhāyikaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutaṃ dhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘satipubbaṅgamāya paññāyā’’ti. Sati pubbaṅgamā etissāti satipubbaṅgamā. Pubbaṅgamatā cettha padhānabhāvo ‘‘manopubbaṅgamā’’tiādīsu viya. Atthaggahaṇe pana paññāya byāpāro adhiko paṭivijjhitabbassa atthassa atigambhīrattāti āha ‘‘paññāpubbaṅgamāya satiyā’’ti. Ālasiyavirahitāti kosajjarahitā. Yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti, ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphārikena cittena sabbakiccaṃ nipphādeti.

Sabbā bhikkhuniyo satthuladdhūpasampadā saṅghato laddhūpasampadāti duvidhā. Garudhammapaaggahaṇena hi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpasampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṅghato laddhūpasampadā. Tāpi ekatoupasampannā ubhatoupasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekatoupasampannā bhikkhusaṅghato eva laddhūpasampadattā, itarā ubhatoupasampannā ubhatosaṅghe upasampannattā. Ehibhikkhunībhāvena upasampannā pana bhikkhuniyo na santi tāsaṃ tathā upasampadāya abhāvato. Yadi evaṃ ‘‘ehi bhikkhunī’’ti idha kasmā vuttanti? Desanāya sotapatitabhāvato. Ayañhi sotapatitatā nāma katthaci labbhamānassapi aggahaṇena hoti, yathā abhidhamme manodhātuniddese (dha. sa. 160-161) labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitāya na uddhaṭaṃ katthaci desanāya asambhavato, yathā tattheva vatthuniddese (dha. sa. 984 ādayo) hadayavatthu. Katthaci alabbhamānassapi gahaṇavasena yathāṭhitakappīniddese. Yathāha –

‘‘Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikareyyā’’ti (pu. pa. 17).

Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ. Parikappavacanañhetaṃ ‘‘sace bhagavā bhikkhunībhāvayogyaṃ kañci mātugāmaṃ ‘ehi bhikkhunī’ti vadeyya, evaṃ bhikkhunībhāvo siyā’’ti.

Kasmā pana bhagavā evaṃ na kathesīti? Tathā katādhikārānaṃ abhāvato. Ye pana ‘‘anāsannāsannihitabhāvato’’ti kāraṇaṃ vatvā ‘‘bhikkhū eva hi satthu āsannacārino sadā sannihitā ca honti, tasmā te eva ‘ehibhikkhū’ti vattabbataṃ arahanti, na bhikkhuniyo’’ti vadanti, taṃ tesaṃ matimattaṃ satthu āsannadūrabhāvassa bhabbābhabbabhāvasiddhattā. Vuttañhetaṃ bhagavatā –

‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo, atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passati. Yojanasate cepi so, bhikkhave, bhikkhu vihareyya, so ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana bhikkhunīnaṃ ehibhikkhunūpasampadāya ayogyatā veditabbā.

Yadi evaṃ yaṃ taṃ therīgāthāsu bhaddāya kuṇḍalakesāya vuttaṃ –

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

Ehi bhaddeti maṃ avaca, sā me āsūpasampadā’’ti. (therīgā. 109);

Tathā apadānepi

‘‘Āyācito tadā āha, ehi bhaddeti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasa’’nti. (apa. therī 2.3.44);

Taṃ kathanti? Nayidaṃ ehibhikkhunībhāvena upasampadaṃ sandhāya vuttaṃ, upasampadāya pana hetubhāvato ‘‘yā satthu āṇatti, sā me āsūpasampadā’’ti vuttā. Tathā hi vuttaṃ aṭṭhakathāyaṃ (therīgā. aṭṭha. 111) ‘‘ehi bhadde bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassūti maṃ avaca āṇāpesi, sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosī’’ti. Apadānagāthāyampi evameva attho gahetabbo. Tasmā bhikkhunīnaṃ ehibhikkhunūpasampadā natthiyevāti niṭṭhamettha gantabbaṃ. Yathā cetaṃ sotapatitavasena ‘‘ehi bhikkhunī’’ti vuttaṃ, evaṃ ‘‘tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idampi sotapatitavaseneva vuttanti daṭṭhabbaṃ saraṇagamanūpasampadāyapi bhikkhunīnaṃ asambhavato.

659. Bhikkhuvibhaṅge ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti avatvā ‘‘samāpajjeyyā’’ti vuttattā ‘‘bhikkhu āpattiyā na kāretabbo’’ti vuttaṃ. Tabbahulanayenāti kiriyāsamuṭṭhānasseva bahulabhāvato. Dissati hi tabbahulanayena tabbohāro yathā ‘‘brāhmaṇagāmo’’ti. Brāhmaṇagāmepi hi antamaso rajakādīni pañca kulāni santi. ti kiriyāsamuṭṭhānatā.

662. Tathevāti kāyasaṃsaggarāgena avassutoyevāti attho. Sesamettha uttānameva.

Paṭhamapārājikasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapārājikasikkhāpadavaṇṇanā

666. Dutiye ‘‘kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpanna’’nti vacanato ‘‘uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā’’tiādivacanato ca bhikkhunīvibhaṅgaṃ patvā sādhāraṇāni sikkhāpadāni bhikkhūnaṃ uppannavatthusmiṃyeva ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā’’tiādinā nayena savisesampi avisesampi mātikaṃ ṭhapetvā anukkamena padabhājanaṃ āpattibhedaṃ tikacchedaṃ anāpattivārañca anavasesaṃ vatvā vitthāresi. Saṅgītikārakehi pana asādhāraṇapaññattiyoyeva idha vitthāritāti veditabbā.

Atha uparimesu dvīsu apaññattesu aṭṭhannaṃ pārājikānaṃ aññataranti idaṃ vacanaṃ na yujjatīti āha ‘‘idañca pārājikaṃ pacchā paññatta’’ntiādi. Yadi evaṃ imasmiṃ okāse kasmā ṭhapitanti āha ‘‘purimena pana saddhiṃ yugaḷattā’’tiādi, purimena saddhiṃ ekasambandhabhāvato idha vuttanti adhippāyo. ‘‘Aṭṭhannaṃ pārājikānaṃ aññatara’’nti vacanato ca vajjapaṭicchādikaṃ yā paṭicchādeti, sāpi vajjapaṭicchādikāyevāti daṭṭhabbaṃ. Kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassitameva hotīti katvā ‘‘dukkhavedana’’nti vuttaṃ. Sesamettha uttānameva.

Dutiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

668. Tatiyaṃ uttānatthameva.

4. Catutthapārājikasikkhāpadavaṇṇanā

675. Catutthe lokassādamittasanthavavasenāti lokassādasaṅkhātassa mittasanthavassa vasena. Vuttamevatthaṃ pariyāyantarena vibhāvetuṃ ‘‘kāyasaṃsaggarāgenā’’ti vuttaṃ.

Tissitthiyo methunaṃ taṃ na seveti (pari. aṭṭha. 481) yā tisso itthiyo vuttā, tāsupi yaṃ taṃ methunaṃ nāma, taṃ na sevati. Tayo puriseti tayo purisepi upagantvā methunaṃ na sevati. Tayo ca anariyapaṇḍaketi ubhatobyañjanasaṅkhāte tayo anariye, tayo ca paṇḍaketi imepi cha jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasminti anulomapārājikavasenapi attano nimitte methunaṃ nācarati. Chejjaṃ siyā methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti ayaṃ pañho aṭṭhavatthukaṃva sandhāya vutto. Tassā hi methunadhammassa pubbabhāgakāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti. Chedoyeva chejjaṃ.

Methunadhammassa pubbabhāgattāti iminā methunadhammassa pubbabhāgabhūto kāyasaṃsaggoyeva tattha methunadhamma-saddena vutto, na dvayaṃdvayasamāpattīti dīpeti. Vaṇṇāvaṇṇoti dvīhi sukkavissaṭṭhi vuttā. Gamanuppādananti sañcarittaṃ. Sabbapadesūti ‘‘saṅghāṭikaṇṇaggahaṇaṃ sādiyeyyā’’tiādīsu. Sesamettha uttānameva. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamassa vatthussa pūraṇanti imāni panettha tīṇi aṅgāni.

Catutthapārājikasikkhāpadavaṇṇanā niṭṭhitā.

Bhikkhunīvibhaṅge pārājikakaṇḍavaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṃ niṭṭhitaṃ.

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño vā tehi āṇatto. Dutiyassa ārocetīti etthāpi dvīsu janesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti āha ‘‘dutiyassa ārocetīti etthāpi eseva nayo’’ti. Gatigatanti cirakālapavattaṃ.

Āpattīti āpajjanaṃ. Saha vatthujjhācārāti vatthuvītikkamena saha. Sahayoge karaṇavacanappasaṅge idaṃ nissakkavacanaṃ. Yanti yaṃ dhammaṃ. Nissāretīti āpannaṃ bhikkhunisaṅghamhā nissāreti. Hetumhi cāyaṃ kattuvohāro. Nissāraṇahetubhūto hi dhammo nissāraṇīyoti vutto. Gīvāyeva hoti, na pārājikaṃ anāṇattiyā gahitattā. Yathā dāsadāsīvāpīādīni sampaṭicchituṃ na vaṭṭati, evaṃ tesaṃ atthāya aḍḍakaraṇampi na vaṭṭatīti āha ‘‘ayaṃ akappiyaaḍḍo nāma, na vaṭṭatī’’ti.

Ettha ca sace adhikaraṇaṭṭhānaṃ gantvā ‘‘amhākaṃ eso dāso, dāsī, vāpī, khettaṃ, ārāmo, ārāmavatthu, gāvo, ajā, kukkuṭā’’tiādinā voharati, akappiyaṃ. ‘‘Ayaṃ amhākaṃ ārāmiko, ayaṃ vāpī itthannāmena saṅghassa bhaṇḍadhovanatthāya dinnā, ito khettato ārāmato uppajjanakacatupaccayā ito gāvito mahiṃsito ajāto uppajjanakagorasā itthannāmena saṅghassa dinnāti pucchite vā apucchite vā vattuṃ vaṭṭatī’’ti vadanti. Sesamettha uttānameva. Anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti imāni panettha dve aṅgāni.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Dutiye mallagaṇabhaṭiputtagaṇādikantiādīsu mallagaṇo nāma nārāyanabhattiko tattha tattha pānīyaṭṭhapanapokkharaṇīkhaṇanādipuññakammakārako gaṇo, bhaṭiputtagaṇo nāma kumārabhattikagaṇo. Dhammagaṇoti sāsanabhattigaṇo anekappakārapuññakammakārakagaṇo vuccati. Gandhikaseṇīti anekappakārasugandhivikatikārako gaṇo. Dussikaseṇīti pesakārakagaṇo. Kappagatikanti kappiyabhāvaṃ gataṃ.

Vuṭṭhāpentiyāti upasampādentiyā. ‘‘Coriṃ vuttanayena anāpucchā pabbājentiyā dukkaṭa’’nti vadanti. Paṇṇattiṃ ajānantā ariyāpi vuṭṭhāpentīti vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ‘‘ticitta’’nti vuttanti veditabbaṃ. Sesamettha uttānameva. Coritā, corisaññā, aññatra anuññātakāraṇā vuṭṭhāpananti imāni panettha tīṇi aṅgāni.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

692. Tatiye parikkhepaṃ atikkāmentiyāti sakagāmato aññassa gāmassa parikkhepaṃ atikkāmentiyā. ‘‘Gāmantaraṃ gaccheyyā’’ti hi vacanato aññassa gāmassa parikkhepaṃ atikkāmentiyā eva āpatti, na sakagāmassa. Añño hi gāmo gāmantaraṃ. Aparikkhittassa gāmassa upacāranti ettha upacāra-saddena gharūpacārato paṭhamaleḍḍupātasaṅkhātaṃ parikkhepārahaṭṭhānaṃ gahitaṃ, na tato dutiyaleḍḍupātasaṅkhāto upacāroti āha ‘‘parikkhepārahaṭṭhāna’’nti. Teneva pāḷiyaṃ ‘‘upacāraṃ atikkāmentiyā’’ti vuttaṃ. Aññathā yathā vikālagāmappavisanasikkhāpade ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa upacāraṃ okkamantassā’’ti (pāci. 513) vuttaṃ, evamidhāpi ‘‘parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā aparikkhittassa gāmassa upacāraṃ okkamantiyā’’ti vadeyya. Saṅkhepato vuttamatthaṃ vibhajitvā dassento ‘‘apicetthā’’tiādimāha. Vihārassa catugāmasādhāraṇattāti iminā ‘‘vihārato ekaṃ gāmaṃ gantuṃ vaṭṭatī’’ti ettha kāraṇamāha. Vihārassa catugāmasādhāraṇattāyeva hi catūsu gāmesu yaṃkiñci ekaṃ gāmaṃ gantuṃ vaṭṭati.

Yatthāti yassaṃ nadiyaṃ. ‘‘Paṭhamaṃ pādaṃ uttārentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ uttārentiyā āpatti saṅghādisesassā’’ti vacanato nadiṃ otaritvā padasā uttarantiyā eva āpattīti āha ‘‘setunā gacchati, anāpattī’’tiādi. Paratīrameva akkamantiyā anāpattīti nadiṃ anotaritvā yānanāvādīsu aññatarena gantvā paratīrameva akkamantiyā anāpatti. Ubhayatīresu vicaranti, vaṭṭatīti idaṃ asatipi nadīpāragamane upari vakkhamānassa vinicchayassa phalamattadassanatthaṃ vuttanti veditabbaṃ. Orimatīrameva āgacchati, āpattīti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Tameva tīranti tameva orimatīraṃ. Anāpattīti paratīraṃ gantukāmatāya abhāvato anāpatti.

Tādise araññeti ‘‘bahiindakhīlā sabbametaṃ arañña’’nti (vibha. 529) evaṃ vuttalakkhaṇe araññe. Atha tādisasseva araññassa gahitabhāvo kathaṃ viññāyatīti āha ‘‘tenevā’’tiādi. Iminā hi aṭṭhakathāvacanena īdisepi gāmasamīpe dassanūpacāre vijahite satipi savanūpacāre āpatti hotīti viññāyati. Maggamūḷhā uccāsaddaṃ karontīti āha ‘‘maggamūḷhasaddena viyā’’ti. Saddāyantiyāti saddaṃ karontiyā. Purimāyoti puretaraṃ gacchantiyo. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā, na ohātuṃ, tasmā dvinnampi anāpatti. Sesamettha uttānameva. Anantarāyena ekabhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imāni panettha tīṇi aṅgāni.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694. Catutthe kārakagaṇassāti ukkhepanīyakammakārakagaṇassa. Tecattālīsappabhedaṃ vattaṃ khandhake āvi bhavissati. Netthāravatteti nittharaṇahetumhi vatte. Sesaṃ uttānameva. Dhammena kammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imāni panettha dve aṅgāni.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Pañcame etaṃ na vuttanti ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti etaṃ niyamanaṃ na vuttaṃ. Tanti taṃ niyametvā avacanaṃ. Pāḷiyā sametīti ‘‘ekato avassute’’ti avisesetvā vuttapāḷiyā ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti imāya ca pāḷiyā sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. ‘‘Ubhatoanavassutā honti, anavassutoti jānantī paṭiggaṇhātī’’ti imassa ca anāpattivārassa ayamattho. Ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi ‘‘anavassuto’’ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpatti. Atha sayaṃ anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā ‘‘avassuto’’ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassutā ayyeti. Tvaṃ pana ayye avassutāti. Nāhaṃ ayye avassutā’’ti. Sesamettha uttānameva. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705. Chaṭṭhe parivāragāthāya ayamattho. Na deti na paṭiggaṇhātīti (pari. aṭṭha. 481) na uyyojikā deti, nāpi uyyojitā tassā hatthato gaṇhāti. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukanti evaṃ santepi avassutassa hatthato piṇḍaggahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca paribhogapaccayāti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hoti. Sesamettha uttānameva. Manussapurisatā, aññatra anuññātakāraṇā khādanīyaṃ bhojanīyaṃ gahetvā bhuñjāti uyyojanā, tena vacanena gahetvā itarissā bhojanapariyosānanti imāni panettha tīṇi aṅgāni.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasaṅghādisesasikkhāpadavaṇṇanā

709. Sattame kinnumāva samaṇiyoti kiṃ nu imā eva samaṇiyo. Tāsāhanti tāsaṃ ahaṃ. Sesaṃ uttānameva.

Sattamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

715. Aṭṭhamaṃ uttānatthameva.

9. Navamasaṅghādisesasikkhāpadavaṇṇanā

721. Navame vajjappaṭicchādikāti khuddānukhuddakavajjassa paṭicchādikā. Samanubhāsanakammakāle cettha dve tisso ekato samanubhāsitabbā.

Navamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

727. Dasamaṃ uttānatthameva.

Bhikkhunīvibhaṅge saṅghādisesavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

733. Nissaggiyesu paṭhamaṃ uttānameva.

740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti vuttaṃ. Yathādāneyeva upanetabbanti yathā dāyakena dinnaṃ, tathā upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti. Ettha ca bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhati. Sesamettha uttānameva. Akālacīvaratā, tathāsaññitā, kālacīvaranti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imāni panettha cattāri aṅgāni.

743. Tatiye metanti me etaṃ. Sakasaññāya gahitattā pācittiyaṃ dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imāni panettha tīṇi aṅgāni.

748-752. Catutthe āhaṭasappiṃ datvāti attano datvā. Yamakaṃ pacitabbanti sappiñca telañca ekato katvā pacitabbaṃ. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imāni panettha tīṇi aṅgāni.

753. Pañcame ti thullanandā. Ayanti ayaṃ sikkhamānā. Cetāpetvāti jānāpetvā icceva atthoti idha vuttaṃ, mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. aññacetāpanasikkhāpadavaṇṇanā) pana ‘‘aññaṃ cetāpetvāti attano kappiyabhaṇḍena idaṃ nāma āharāti aññaṃ parivattāpetvā’’ti vuttaṃ, tasmā ‘‘cetāpetvā’’ti imassa parivattāpetvātipi attho daṭṭhabbo. Aññaṃ cetāpeyyāti ‘‘evaṃ me idaṃ datvā aññampi āharissatī’’ti maññamānā ‘‘na me iminā attho, idaṃ nāma me āharā’’ti tato aññaṃ cetāpeyya.

758. Chaṭṭhe dhammakiccanti puññakammaṃ. Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassāyeva nissaggiyaṃ nissaṭṭhapaṭilābho ca, tasmā tāya bhikkhuniyā nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ, na attanā gahetabbaṃ. Aññassatthāyāti cīvarādīsu aññatarassatthāya. Aññuddisikenāti purimassevatthadīpanaṃ. Parikkhārenāti kappiyabhaṇḍena.

764. Sattame sayaṃ yācitakenāti sayaṃ yācitakenāpīti attho. Teneva pāḷiyaṃ ‘‘tena ca parikkhārena sayampi yācitvā’’ti vuttaṃ, tatoyeva mātikāṭṭhakathāyaṃ ‘‘saññācikenāti sayaṃ yācitakenāpī’’ti attho vutto.

768-773. Aṭṭhamanavamadasamāni uttānatthāneva.

784. Ekādasame yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne ‘‘vadeyyāsi yenattho’’ti vuttāya ‘‘catukkaṃsaparamaṃ viññāpetabba’’nti paricchedaṃ dassetīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. garupāvuraṇasikkhāpadavaṇṇanā) ‘‘cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇe parituṭṭhena vadeyyāsi yenatthoti vuttāya viññāpetabba’’nti vuttaṃ.

788. Dvādasamaṃ uttānatthameva.

Bhikkhunīvibhaṅge nissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ niṭṭhitaṃ.

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Lasuṇavaggavaṇṇanā

793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati. Sesamettha uttānameva. Āmakalasuṇañceva ajjhoharaṇañcāti imāni panettha dve aṅgāni.

798-802. Dutiyatatiyacatutthāni uttānatthāneva.

812. Pañcame dvinnaṃ pabbānaṃ uparīti ettha dvinnaṃ aṅgulīnaṃ saha pavesane ekekāya aṅguliyā ekekaṃ pabbaṃ katvā dvinnaṃ pabbānaṃ upari. Ekaṅgulipavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito. Udakasuddhipaccayena pana satipi phassasādiyane yathāvuttaparicchede anāpatti.

815-817. Chaṭṭhe āsumbhitvāti pātetvā. Dadhimatthūti dadhimaṇḍaṃ dadhimhi pasannodakaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imāni panettha dve aṅgāni.

822. Sattame ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti idaṃ pubbapayogadukkaṭassa nidassanamattanti āha ‘‘na kevalaṃ paṭiggahaṇeyeva hotī’’tiādi. Pamāṇanti pācittiyāpattiyā pamāṇaṃ. Imehiyeva dvīhi pācittiyaṃ hoti, nāññehi bhajjanādīhīti attho. Vuttamevatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādimāha. Taṃ pubbāparaviruddhanti punapi vuttanti vuttavādaṃ sandhāyāha. Aññāya viññattiyā laddhampi hi anāṇattiyā viññattiyā imissā aviññattiyā laddhapakkhaṃ bhajati, tasmā heṭṭhā aviññattiyā laddhe karaṇakārāpanesu visesaṃ avatvā idha visesavacanaṃ pubbāparaviruddhaṃ. Yadi cettha karaṇe pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi, tasmā aññāya viññattiyā laddhaṃ sayaṃ bhajjanādīni katvāpi kārāpetvāpi bhuñjantiyā dukkaṭamevāti idamettha sanniṭṭhānaṃ. Avisesena vuttanti karaṇakārāpanānaṃ sāmaññato vuttaṃ. Sesamettha uttānameva. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

824. Aṭṭhame nibbiṭṭhoti patiṭṭhāpito. Keṇīti rañño dātabbassa āyassetaṃ adhivacanaṃ. Ṭhānantaranti gāmajanapadādiṭhānantaraṃ. Sesamettha uttānameva. Uccārādibhāvo, anavalokanaṃ, vaḷañjanaṭṭhānaṃ, tirokuṭṭapākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imāni panettha pañca aṅgāni.

830. Navame sabbesanti bhikkhussa bhikkhuniyā ca. Idha khettapālakā ārāmādigopakā ca sāmikā eva.

836. Dasame ekapayogenāti ekadisāvalokanapayogena. Tesaṃyevāti yesaṃ naccaṃ passati. Kiñcāpi sayaṃ naccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, tathāpi aṭṭhakathāpamāṇena gahetabbanti dassetuṃ ‘‘sabbaaṭṭhakathāsu vutta’’nti āha. ‘‘Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato tato gantvāpi sabbiriyāpathehi labhati, ‘ārāme ṭhitā’ti pana ārāmapariyāpannabhāvadassanatthaṃ vuttaṃ. Itarathā nisinnāpi na labheyyā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Sesamettha uttānameva. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imāni panettha tīṇi aṅgāni.

Lasuṇavaggavaṇṇanā niṭṭhitā.

2. Andhakāravaggavaṇṇanā

841. Andhakāravaggassa paṭhame dāne vā pūjāya vāti dānanimittaṃ vā pūjānimittaṃ vā. Mantetīti katheti. Rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imāni panettha cattāri aṅgāni.

842-846. Dutiyatatiyacatutthāni uttānatthāneva.

856-857. Pañcame anovassakaṃ atikkāmentiyāti channassa anto nisīditvā pakkamantiṃ sandhāya vuttaṃ. ‘‘Upacāro dvādasahattho’’ti vadanti. Pallaṅkassa anokāseti ūrubaddhāsanassa anokāse appahonte. Purebhattatā, antaraghare nisajjā, āsanassa pallaṅkokāsatā, aññatra anuññātakāraṇā anāpucchanaṃ, vuttaparicchedātikkamoti imāni panettha pañca aṅgāni.

859-864. Chaṭṭhasattamādīni uttānatthāneva.

Andhakāravaggavaṇṇanā niṭṭhitā.

3. Naggavaggavaṇṇanā

883-887. Naggavaggassa paṭhamadutiyāni uttānatthāneva.

893. Tatiye visibbetvāti dussibbitaṃ puna sibbanatthāya visibbetvā vijaṭetvā. Aññatra catūhapañcāhāti visibbitadivasato pañca divase atikkamitvā. Nivāsanapāvuraṇūpagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imāni panettha pañca aṅgāni.

898. Catutthe pañcannaṃ cīvarānanti ticīvaraṃ udakasāṭikā saṅkaccikāti imesaṃ pañcannaṃ cīvarānaṃ. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imāni panettha cattāri aṅgāni.

902. Pañcamaṃ uttānatthameva.

907. Chaṭṭhe cīvaralābhanti labhitabbacīvaraṃ. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imāni panettha tīṇi aṅgāni.

911. Sattamaṃ uttānatthameva.

916. Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena caranti kīḷanti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘ghaṭakena kīḷanakā’’ti. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.13) pana ‘‘kumbhathūṇaṃ nāma caturassaambaṇakatāḷa’’nti vuttaṃ. Caturassaambaṇakatāḷaṃ nāma rukkhasāradantādīsu yena kenaci caturassaambaṇaṃ katvā catūsu passesu cammena onandhitvā katavāditabhaṇḍaṃ. Bimbisakantipi tasseva vevacanaṃ, taṃ vādenti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘bimbisakavādakātipi vadantī’’ti. Samaṇacīvaratā, ṭhapetvā sahadhammike mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imāni panettha tīṇi aṅgāni.

920. Navamaṃ uttānatthameva.

927. Dasame dhammikaṃ kathinuddhāranti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūlako ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitakena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyena kammena antarā uddharīyati, tassa so uddhāro dhammikoti vuccati, evarūpaṃ kathinuddhāranti attho. Sesaṃ uttānatthameva.

Naggavaggavaṇṇanā niṭṭhitā.

932. Tuvaṭṭavagge sabbaṃ uttānameva.

5. Cittāgāravaggavaṇṇanā

978. Cittāgāravaggassa paṭhame kīḷanaupavananti antonagare ṭhitaṃ sandhāya vuttaṃ, kīḷanuyyānanti bahinagare ṭhitaṃ sandhāya. Pāṭekkā āpattiyoti gīvāya parivaṭṭanappayogagaṇanāya āpattiyo, na ummīlanagaṇanāya. ‘‘Ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpattī’’ti vacanato ‘‘antoārāme tattha tattha gantvā naccādīni passituṃ labhatī’’tipi siddhaṃ.

982. Dutiyādīni uttānatthāneva.

1015. Navame hatthiādīsu sippa-saddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu manta-saddo. Tattha āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto, khīlanamanto nāma dārusārakhīlaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto, agadappayogo visayojanaṃ. Nāgamaṇḍalanti sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

1018. Dasamaṃ uttānatthameva.

Cittāgāravaggavaṇṇanā niṭṭhitā.

1021. Ārāmavagge sabbaṃ uttānatthameva.

1067. Gabbhinivaggepi sabbaṃ suviññeyyameva.

8. Kumāribhūtavaggavaṇṇanā

1119. Kumāribhūtavaggassa paṭhame sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge sabbapaṭhamaṃ vuttā dve sikkhamānā. Sikkhamānā icceva vattabbāti sammutikammādīsu evaṃ vattabbā. Gihigatāti vā kumāribhūtāti vā na vattabbāti sace vadanti, kammaṃ kuppatīti adhippāyo. Ito paraṃ navamapariyosānaṃ uttānatthameva.

1163. Dasame apubbasamuṭṭhānasīsanti paṭhamapārājikasamuṭṭhānādīsu terasasu samuṭṭhānesu ananuññātasamuṭṭhānaṃ sandhāya vuttaṃ. Tañhi ito pubbe tādisassa samuṭṭhānasīsassa anāgatattā ‘‘apubbasamuṭṭhānasīsa’’nti vuttaṃ.

1166. Ekādasamādīni uttānatthāneva.

Kumāribhūtavaggavaṇṇanā niṭṭhitā.

9. Chattupāhanavaggavaṇṇanā

1214. Chattupāhanavaggassa ekādasame upacāraṃ sandhāyāti samantā dvādasahatthupacāraṃ sandhāya. Sesaṃ sabbattha uttānameva.

Chattupāhanavaggavaṇṇanā niṭṭhitā.

Giraggasamajjādīni acittakāni lokavajjānīti vuttattā naccanti vā vaṇṇakanti vā ajānitvāva passantiyā vā nahāyantiyā vā āpattisambhavato vatthuajānanacittena acittakāni, naccanti vā vaṇṇakanti vā jānitvā passantiyā vā nahāyantiyā vā akusaleneva āpajjanato lokavajjānīti veditabbāni. Corīvuṭṭhāpanādīni corītiādinā vatthuṃ jānitvā karaṇe eva āpattisambhavato sacittakāni, upasampadādīnaṃ ekantaakusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabbā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Sesamettha uttānatthameva.

Bhikkhunīvibhaṅge khuddakavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

Pāṭidesanīyasikkhāpadavaṇṇanā

1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu.

Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Ye pana pañcasattati sekhiyā dhammā uddiṭṭhā, ye ca tesaṃ anantarā sattādhikaraṇavhayā dhammā uddiṭṭhāti sambandho. Tattha tesanti tesaṃ sekhiyānaṃ. Sattādhikaraṇavhayāti sattādhikaraṇasamathasaṅkhātā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho.

Yathā niṭṭhitāti sambandho. Sabbāsavapahaṃ magganti sabbāsavavighātakaṃ arahattamaggaṃ patvā sasantāne uppādetvā. Passantu nibbutinti maggañāṇalocanena nibbānaṃ sacchikarontu, pappontūti vā pāṭho. Tattha nibbutinti khandhaparinibbānaṃ gahetabbaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ.

Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.

Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

Pācittiyavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mahāvagga-ṭīkā

1. Mahākhandhakaṃ

Bodhikathāvaṇṇanā

Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ vibhaṅgo abhedena gahito. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho khandhako, khandhānaṃ vā pakāsanato dīpanato khandhako. ‘‘Khandhā’’ti cettha pabbajjupasampadādivinayakammasaṅkhātā cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandhasaddo dissati ‘‘dārukkhandho aggikkhandho’’tiādīsu viya. Apica bhāgarāsaṭṭhatāpettha yujjatiyeva tāsaṃ paññattīnaṃ bhāgato rāsito ca vibhattattā. Khandhakovidāti paññattibhāgarāsaṭṭhavasena khandhaṭṭhe kovidā.

Padabhājanīye yesaṃ padānaṃ atthā yehi aṭṭhakathānayehi pakāsitāti yojetabbaṃ. Te ce puna vadeyyāmāti te ce aṭṭhakathānaye punapi vadeyyāma. Atha vā padabhājanīye yesaṃ padānaṃ ye atthā heṭṭhā pakāsitā, te ce atthe puna vadeyyāmāti yojetabbaṃ. Imasmiṃ pakkhe hi-saddo padapūraṇe daṭṭhabbo. Pariyosānanti saṃvaṇṇanāpariyosānaṃ. Uttānā ceva ye atthāti ye atthā pubbe apakāsitāpi uttānā agambhīrā.

1. Visesakāraṇaṃ natthīti ‘‘yena samayena āyasmato sāriputtattherassa sikkhāpadapaññattiyācanahetubhūto parivitakko udapādi, tena samayenā’’tiādinā vuttakāraṇaṃ viya idha visesakāraṇaṃ natthi. Ayamabhilāpoti ‘‘tena samayenā’’ti ayamabhilāpo. Kiṃ panetassa vacane payojananti yadi visesakāraṇaṃ natthi, etassa vacane kiṃ payojananti adhippāyo. Nidānadassanaṃ payojananti yojetabbaṃ. Tameva vibhāvetuṃ ‘‘yā hi bhagavatā’’tiādi vuttaṃ.

Mahāvelā viya mahāvelā, vipulavālukapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahante vālikarāsimhīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ. Tenāha ‘‘urūti vālikā vuccatī’’ti.

Ito paṭṭhāya ca –

Yasmā suttantapāḷīnaṃ, attho saṅkhepavaṇṇito;

Tasmā mayaṃ karissāma, tāsaṃ atthassa dīpanaṃ.

Najjāti (udā. aṭṭha. 1) nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti ‘‘nelañjalāyā’’ti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlaṃjalāyāti vattabbe nerañjarāyāti vutta’’nti vadanti, nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘bodhirukkhamūle’’ti vuttaṃ. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷava. khaggavisāṇasuttaniddesa 121) ettha maggañāṇaṃ bodhīti vuttaṃ, ‘‘pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) ettha sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi ‘‘bodhirukkho’’tveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhatīti bhagavā bodhi. Tena bujjhantena sannissitattā so rukkho ‘‘bodhirukkho’’ti nāmaṃ labhi. Aṭṭhakathāyaṃ pana ekadeseneva atthaṃ dassetuṃ ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādi vuttaṃ. Mūleti samīpe. Paṭhamābhisambuddhoti anunāsikalopenāyaṃ niddesoti āha ‘‘paṭhamaṃ abhisambuddho’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso, tasmā abhisambuddho hutvā sabbapaṭhamaṃ bodhirukkhamūle viharatīti evamettha sambandho veditabbo.

Atha kho bhagavāti ettha athāti tasmiṃ samayeti evamattho gahetabbo anekatthattā nipātānaṃ, yasmiṃ samaye abhisambuddho hutvā bodhirukkhamūle viharati, tasmiṃ samayeti attho. Teneva udānapāḷiyaṃ (udā. 2) ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī’’ti vuttaṃ. Athāti vā pacchāti imasmiṃ atthe nipāto, tasmā abhisambodhito pacchāti evamattho gahetabbo. Khoti padapūraṇe nipāto. Satta ahāni sattāhaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā ‘‘sattāha’’nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhapuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavasena vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathābhujitena ekeneva pallaṅkena.

Vimuttisukhapaṭisaṃvedīti ettha tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu paṭippassaddhivimuttisaṅkhātā bhagavato phalavimutti adhippetāti āha ‘‘vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno’’ti. Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ. Tāya vimuttiyā jātaṃ, sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. ‘‘Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti. Bhagavā hi catutthajjhānikaṃ arahattaphalasamāpattiṃ samāpajjati, na itaraṃ. Atha vā ‘‘tesaṃ vūpasamo sukho’’tiādīsu (dī. ni. 2.221, 272) yathā saṅkhāradukkhavūpasamo ‘‘sukho’’ti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha ‘‘sukha’’nti veditabbā.

Athāti adhikāratthe nipāto, khoti padapūraṇe. Tesu adhikāratthena ‘‘athā’’ti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamauppādamanasikāro. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ. Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.

Paccayākāranti avijjādipaccayadhammaṃ. Paṭiccāti paṭimukhaṃ gantvā, kāraṇasāmaggiṃ apaṭikkhipitvāti attho. Paṭimukhagamanañca paccayassa kāraṇasāmaggiyā aṅgabhāvena phalassa uppādanameva. Apaṭikkhipitvāti pana vinā tāya kāraṇasāmaggiyā aṅgabhāvaṃ agantvā sayameva na uppādetīti attho. Etena kāraṇabahutā dassitā. Avijjādiekekahetusīsena hi hetusamūho niddiṭṭho. Sahiteti samudite, avinibbhutteti attho. Avijjādiko hi paccayadhammo sahiteyeva aññamaññaṃ avinibbhogavuttidhamme uppādeti. Iminā paccayuppannadhammabahutā dassitā. Ubhayenapi ‘‘ekaṃ na ekato’’tiādinayo (vibha. aṭṭha. 226 saṅkhārapadaniddesa; visuddhi. 2.617) dīpito hoti. Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi, na anekaṃ, nāpi anekehi kāraṇehi ekaṃ, anekehi pana kāraṇehi anekameva hoti. Tathā hi anekehi utupathavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādiaṅkurasaṅkhātaṃ phalamuppajjamānaṃ dissati. Yaṃ panetaṃ ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti ekekahetuphaladīpanaṃ kataṃ, tattha payojanaṃ na vijjati.

Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. ‘‘Phassapaccayā vedanā’’ti hi ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassavavatthānato. ‘‘Semhasamuṭṭhānā ābādhā’’ti (mahāni. 5) pākaṭattā ekaṃ hetuṃ āha. Pākaṭo hi ettha semho, na kammādayo. ‘‘Ye keci, bhikkhave, akusalā dhammā, sabbete ayonisomanasikāramūlakā’’ti asādhāraṇattā ekaṃ hetuṃ āha. Asādhāraṇo hi ayonisomanasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti. Tasmā avijjā tāvettha vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Evaṃ sabbattha ekekahetuphaladīpane yathāsambhavaṃ nayo netabbo. Tenāhu porāṇā –

‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho’’ti.

Paccetumarahatīti paṭicco. Yo hi naṃ pacceti abhisameti, tassa accantameva dukkhavūpasamāya saṃvattati. Sammā saha ca uppādetīti samuppādo. Paccayadhammo hi attano phalaṃ uppādento sampuṇṇameva uppādeti, na vikalaṃ. Ye ca dhamme uppādeti, te sabbe saheva uppādeti, na ekekaṃ. Iti paṭicco ca so samuppādo cāti paṭiccasamuppādoti evampettha attho daṭṭhabbo. Vitthāroti paṭiccasamuppādapadavaṇṇanāpapañco. Mayampi taṃ atipapañcabhayā idha na dassayissāma, evaṃ parato vakkhamānampi vitthāraṃ. Anulomapaṭilomanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Svevāti so eva paccayākāro. Purimanayena vā vuttoti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto paccayākāro. Pavattiyāti saṃsārappavattiyā. Manasi akāsīti yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho.

Avijjāpaccayātiādīsu (vibha. aṭṭha. 225; visuddhi. 2.586-587; udā. aṭṭha. 1) avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati, vijjamānesu na javatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Sā ‘‘dukkhe aññāṇa’’ntiādinā catubbidhā veditabbā. Paṭicca naṃ na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakāraṭṭho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyā kusalākusalacetanā. Te puññāpuññāneñcābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena bāttiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatanti, āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe bāttiṃsavidhaṃ. Tassati paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhasatavidhā ca. Upādiyatīti upādānaṃ, taṃ kāmupādānādivasaena catubbidhaṃ.

Bhavati bhāvayati cāti bhavo, so kammopapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ. Uppādaṭṭhitivasena dvedhā khanatīti vā dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho sabbapadehi ‘‘sambhavantī’’ti padassa yojanā kātabbā. Evañhi avijjāpaccayā saṅkhārā sambhavantīti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Tenevāha ‘‘avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo’’ti. Evametassa…pe… samudayo hotīti ettha pana ayamattho. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.

Accantameva saṅkhārehi virajjati etenāti virāgo, ariyamaggoti āha ‘‘virāgasaṅkhātena maggenā’’ti. Asesaṃ nirodhā asesanirodhā, asesetvā nissesetvā nirodhā samucchindanā anusayappahānavasena aggamaggena avijjāya accantasamugghātatoti attho. Yadipi heṭṭhimamaggehipi pahīyamānā avijjā accantasamugghātavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagamanīyā hi avijjā paṭhamamaggena pahīyati, tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattiyā paccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti, arahattamaggeneva pana sā anavasesaṃ pahīyatīti. Anuppādanirodho hotīti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho hoti. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā, aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti. Evaṃ niruddhānanti evaṃ anuppādanirodhena niruddhānaṃ. Kevala-saddo niravasesavācako ca hoti ‘‘kevalā aṅgamagadhā’’tiādīsu. Asammissavācako ca ‘‘kevalā sālayo’’tiādīsu. Tasmā ubhayathāpi atthaṃ vadati ‘‘sakalassa, suddhassa vā’’ti. Tattha sakalassāti anavasesassa sabbabhavādigatassa. Sattavirahitassāti paraparikappitajīvarahitassa.

Apicettha kiñcāpi ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho’’ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayassa abhāve so so paccayuppannadhammo nirujjhati na pavattatīti dassanatthaṃ idha ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho…pe… dukkhakkhandhassa nirodho hotī’’ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.

Yadā haveti ettha haveti byattanti imasmiṃ atthe nipāto. Keci pana ‘‘haveti āhave yuddhe’’ti atthaṃ vadanti, ‘‘yodhetha māraṃ paññāvudhenā’’ti (dha. pa. 40) hi vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Ārammaṇūpanijjhānalakkhaṇenāti ārammaṇūpanijjhānasabhāvena. Lakkhaṇūpanijjhānalakkhaṇenāti etthāpi eseva nayo. Tattha ārammaṇūpanijjhānaṃ nāma aṭṭha samāpattiyo kasiṇārammaṇassa upanijjhāyanato. Lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ, maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ, phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. No kallo pañhoti ayutto pañho, duppañho esoti attho. Ādisaddena –

‘‘Phusatīti ahaṃ na vadāmi. Phusatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, phusatī’ti? Evañcāhaṃ na vadāmi, evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, phasso’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘saḷāyatanapaccayā phasso, phassapaccayā vedanā’ti. Ko nu kho, bhante, vedayatīti? No kallo pañhoti bhagavā avoca, vedayatīti ahaṃ na vadāmi, vedayatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, vedayatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, vedanā’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘phassapaccayā vedanā, vedanāpaccayā taṇhā’’’ti (saṃ. ni. 2.12) –

Evamādiṃ pāḷisesaṃ saṅgaṇhāti.

Ādinā ca nayenāti ettha ādi-saddena pana ‘‘katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātīti. ‘No kallo pañho’ti bhagavā avocā’’ti evamādiṃ saṅgaṇhāti. Nanu cettha ‘‘katamaṃ nu kho, bhante, jarāmaraṇa’’nti (saṃ. ni. 2.35) idaṃ supucchitanti? Kiñcāpi supucchitaṃ, yathā pana satasahassagghanake suvaṇṇathālake vaḍḍhitassa subhojanassa matthake āmalakamatte gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva ‘‘kassa ca panidaṃ jarāmaraṇa’’nti iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañho jātoti.

Soḷasa kaṅkhāti ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (saṃ. ni. 2.20; ma. ni. 1.18) evamāgatā atītānāgatapaccuppannavisayā soḷasavidhā kaṅkhā.

Tattha (ma. ni. aṭṭha. 1.18; saṃ. ni. aṭṭha. 2.2.20) ahosiṃ nu kho, na nu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati, kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā tathā vā pavattati. Apica ayonisomanasikāroyevettha kāraṇaṃ. Evaṃ ayonisomanasikārassa pana kiṃ kāraṇanti? Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha ‘‘na manasi karotī’’ti. Na pana tattha puthujjanabhāvo kāraṇaṃ, saddhammasavanakalyāṇamittādīni tattha kāraṇāni. Na hi macchamaṃsādīni attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro’’ti kaṅkhati.

Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataro’’ti kaṅkhati. Keci pana ‘‘issaranimmānādiṃ nissāya ‘kena nu kho kāraṇena ahosi’nti hetuto kaṅkhatī’’ti vadanti.

Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso’’ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

Bhavissāmi nu kho, na nu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti, cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo. Taṃ suttaṃ muṇḍesuṃ. So uṭṭhāya ‘‘ahaṃ nu kho cūḷamātāya putto’’ti cintesi. Evaṃ ‘‘ahaṃ nu khosmī’’ti kaṅkhā hoti.

No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ ‘‘maccho’’ti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni ‘‘dve yakkhā’’ti cintetvā pahari, evaṃ ‘‘no nu khosmī’’ti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Appaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca pātalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca ekacce rājāno viya attani devasaññino honti.

Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya ‘‘dīgho nu khosmi, rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro’’ti kaṅkhanto ‘‘kathaṃ nu khosmī’’ti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

Kuto āgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

Vapayantīti viapayanti, ikāralopenāyaṃ niddeso. Byapayantīti vuttaṃ hoti. Tenāha ‘‘vapayanti apagacchantī’’ti. Apagamanañca anuppattinirodhavasenāti āha ‘‘nirujjhantī’’ti.

3. Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsantīti? Vipassanāmaggañāṇesu pavattamānesu. Tattha vipassanāñāṇe tāva vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti. Maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohapaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo. Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena lokuttarānaṃ tadadhimuttatāvasena maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.

Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesi.

‘‘Kāmā te paṭhamā senā’’tiādinā nayena vuttappakāraṃ mārasenanti –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho ca aṭṭhamā.

‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukha’’nti. (su. ni. 438-441; mahāni. 28) –

Iminā nayena vuttappakāraṃ mārasenaṃ.

Tattha (su. ni. aṭṭha. 2.439-41; mahāni. aṭṭha. 28) yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttampi cetaṃ ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādhati, tāya bādhitānaṃ pariyesana taṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ ‘‘tava senā’’ti niddisantena ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti vuttaṃ. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchatīti attho. Sopi brāhmaṇoti sopi khīṇāsavabrāhmaṇo.

Idāni ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi. Rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi. Rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsī’’ti evaṃ vuttāya udānapāḷiyā (udā. 1) imissā ca khandhakapāḷiyā avirodhaṃ dassetuṃ ‘‘udāne panā’’tiādi āraddhaṃ. Ettha tassa vasenāti tassa paccayākārapajānanassa paccayakkhayādhigamassa ca vasena. Ekekameva koṭṭhāsanti anulomapaṭilomesu ekekameva koṭṭhāsaṃ. Pāṭipadarattiyā evaṃ manasākāsīti rattiyā tīsupi yāmesu anulomapaṭilomaṃyeva manasākāsi. Bhagavā kira ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammapavicayavaseneva vihāsi. Tasmā antarantarā dhammapaccavekkhaṇavasena uppāditamanasikāresu pāṭipadarattiyā uppāditaṃ manasikāraṃ sandhāya imissaṃ khandhakapāḷiyaṃ evaṃ vuttanti adhippāyo.

Bodhikathāvaṇṇanā niṭṭhitā.

Ajapālakathāvaṇṇanā

4. Tassa sattāhassa accayenāti pallaṅkasattāhassa apagamanena. Tamhā samādhimhā vuṭṭhahitvāti tato arahattaphalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahitvā. Aññepi buddhattakarāti visākhapuṇṇamito paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetubhūtānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā. ‘‘Ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho santīti yojanā. Ekaccānaṃ devatānanti yā adhigatamaggā sacchikatanirodhā ekapadesena buddhaguṇe jānanti, tā ṭhapetvā tadaññāsaṃ devatānaṃ. Animisehīti dhammapītivipphāravasena pasādavibhāvaniccaladalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. ‘‘Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anuttarassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jāta’’ntipi vadanti. Teneva aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) ‘‘ratanagharaṃ nāma na ratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ratanagharanti veditabba’’nti vuttaṃ.

Kasmā panāyaṃ ajapālanigrodho nāma jātoti āha ‘‘tassa kirā’’tiādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmāssa ‘ajapālanigrodho’ti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho. Ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Apare pana vadanti ‘‘yasmā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ ruḷha’’nti. Sabbathāpi nāmametaṃ tassa rukkhassa.

Vimuttisukhaṃ paṭisaṃvedentoti dhammaṃ vicinantoyeva antarantarā vimuttisukhañca paṭisaṃvedento. ‘‘Dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento’’ti evaṃ vā ettha pāṭho gahetabbo. Udānaṭṭhakathāyampi (udā. aṭṭha. 4) hi ayameva pāṭho. Dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgappakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattippakaraṇaṃ, kathāvatthuṃ nāma, yamakaṃ nāma, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti. Tatthassa saṇhasukhumaṭṭhānamhi citte otiṇṇe pīti uppajji, pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi, chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandaṃ chaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā. Pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā. Pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinibbijjha udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā. Sīsato saṃparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇarasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi kira tā rasmiyo anantalokadhātuyo gacchantiyeva. Na kevalañca imasmiṃyeva sattāhe dhammaṃ vicinantassa sarīrato rasmiyo nikkhamiṃsu, atha kho ratanagharasattāhepi paṭṭhānaṃ sammasantassa evameva sarīrato rasmiyo nikkhantā evāti veditabbaṃ.

Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) –

‘‘Imesu ca ekavīsatiyā divasesu ekadivasepi satthu sarīrato rasmiyo na nikkhantā, catutthe pana sattāhe pacchimuttarāya disāya ratanaghare nisīdi. Tattha dhammasaṅgaṇiṃ sammasantassapi sarīrato rasmiyo na nikkhantā. Vibhaṅgappakaraṇaṃ, dhātukathaṃ, puggalapaññattiṃ, kathāvatthuppakaraṇaṃ, yamakappakaraṇaṃ sammasantassapi rasmiyo na nikkhantā. Yadā pana mahāpakaraṇaṃ oruyha ‘hetupaccayo ārammaṇapaccayo…pe… avigatapaccayo’ti sammasanaṃ ārabhi, athassa catuvīsatisamantapaṭṭhānaṃ sammasantassa ekantato sabbaññutaññāṇaṃ mahāpakaraṇe okāsaṃ labhi. Yathā hi timirapiṅgalamahāmaccho caturāsītiyojanasahassagambhīre mahāsamuddeyeva okāsaṃ labhati, evameva sabbaññutaññāṇaṃ ekantato mahāpakaraṇeyeva okāsaṃ labhi.

‘‘Satthu evaṃ laddhokāsena sabbaññutaññāṇena yathāsukhaṃ saṇhasukhumadhammaṃ sammasantassa sarīrato nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇarasmiyo nikkhamiṃsu. Kesamassūhi ceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamiṃsu, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya sampasāritamecakapaṭaṃ viya ca ahosi. Chavito ceva akkhīnañca pītaṭṭhānehi pītarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virociṃsu. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā cīnapiṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapāribaddhakabandhujīvakakusumasamparikiṇṇā viya ca virociṃsu. Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasindhuvārasumanamallikādikusumasañchannā viya ca virociṃsu. Mañjiṭṭhapabhassarā pana tamhā tamhā sarīrappadesā nikkhamiṃsu. Iti tā chabbaṇṇarasmiyo nikkhamitvā ghanamahāpathaviṃ gaṇhiṃsu.

‘‘Catunahutādhikadviyojanasatasahassabahalā mahāpathavī niddhantasuvaṇṇapiṇḍi viya ahosi. Pathaviṃ bhinditvā heṭṭhā udakaṃ gaṇhiṃsu. Pathavīsandhārakaṃ aṭṭhanahutādhikacatuyojanasatasahassabahalaṃ udakaṃ suvaṇṇakalasehi āsiñcamānavilīnasuvaṇṇaṃ viya ahosi. Udakaṃ vinivijjhitvā vātaṃ aggahesuṃ. Channavutādhikanavayojanasatasahassabahalo vāto samussitasuvaṇṇakkhandho viya ahosi. Vātaṃ vinivijjhitvā heṭṭhā ajaṭākāsaṃ pakkhandiṃsu. Uparibhāgena uggantvāpi catumahārājike gaṇhiṃsu. Te vinivijjhitvā tāvatiṃse, tato yāme, tato tusite, tato nimmānaratī, tato paranimmitavasavattī, tato nava brahmaloke, tato vehapphale, tato pañca suddhāvāse vinivijjhitvā cattāro āruppe gaṇhiṃsu. Cattāro ca āruppe vinivijjhitvā ajaṭākāsaṃ pakkhandiṃsu.

‘‘Tiriyabhāgehi anantā lokadhātuyo pakkhandiṃsu, ettake ṭhāne candamhi candappabhā natthi, sūriye sūriyappabhā natthi, tārakarūpesu tārakarūpappabhā natthi, devatānaṃ uyyānavimānakapparukkhesu sarīre ābharaṇesūti sabbattha pabhā natthi. Tisahassimahāsahassilokadhātuyā ālokapharaṇasamattho mahābrahmāpi sūriyuggamane khajjopanako viya ahosi, candasūriyatārakarūpadevatuyyānavimānakapparukkhānaṃ paricchedamattakameva paññāyittha. Ettakaṃ ṭhānaṃ buddharasmīhiyeva ajjhotthaṭaṃ ahosi. Ayañca neva buddhānaṃ adhiṭṭhāniddhi, na bhāvanāmayiddhi. Saṇhasukhumadhammaṃ pana sammasato lokanāthassa lohitaṃ pasīdi, vatthurūpaṃ pasīdi, chavivaṇṇo pasīdi. Cittasamuṭṭhānā vaṇṇadhātu samantā asītihatthamatte padese niccalā aṭṭhāsī’’ti.

Evaṃ nisinneti tamhā samādhimhā vuṭṭhahitvā nisinne. Eko brāhmaṇoti nāmagottavasena anabhiññāto apākaṭo eko brāhmaṇo. ‘‘Huṃ hu’’nti karonto vicaratīti sabbaṃ acokkhajātikaṃ passitvā jigucchanto ‘‘huṃ hu’’nti karonto vicarati. Etadavocāti (udā. aṭṭha. 4) etaṃ idāni vattabbaṃ ‘‘kittāvatā nu kho’’tiādivacanaṃ avoca. Tattha kittāvatāti kittakena pamāṇena. Nu-ti saṃsayatthe nipāto, kho-ti padapūraṇe. Bho-ti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampati samāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampati samāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramāno aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca, tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto ‘‘bho gotamā’’ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhanto anomānadītīre pabbaji, tato pabhuti ‘‘samaṇo gotamo’’ti cando viya sūriyo viya pākaṭo paññāto hoti, na ca tassa gottajānane kāraṇaṃ gavesitabbaṃ. Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca ‘‘kittāvatā’’ti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. ‘‘Katame’’ti pana iminā tesaṃ sarūpaṃ pucchati.

Udānaṃ udānesīti ‘‘yo brāhmaṇo’’tiādikaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ sutvā. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na asekkhabhāgiyaṃ vā nibbedhabhāgiyaṃ vā. Esā hi dhammatāti. Vedehi vā antanti ettha antaṃ nāma sabbasaṅkhārapariyosānaṃ nibbānaṃ. Ime ussadā natthīti sabbaso ime pahīnattā na santi.

Ajapālakathāvaṇṇanā niṭṭhitā.

Mucalindakathāvaṇṇanā

5. Mucalindamūleti (udā. aṭṭha. 11) ettha mucalindo vuccati nīparukkho, yo ‘‘niculo’’tipi vuccati, tassa samīpeti attho. Keci pana ‘‘mucaloti tassa rukkhassa nāmaṃ, vanajeṭṭhakatāya pana mucalindoti vutta’’nti vadanti. Udapādīti sakalacakkavāḷagabbhaṃ pūrento mahāmegho udapādi. Evarūpo kira megho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā, idha buddhuppādakāle udapādi. Pokkharaṇiyā nibbattoti pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto. Sakabhavanāti attano nāgabhavanato. Evaṃ bhogehi parikkhipitvāti satta vāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃ vihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. ‘‘Phaṇaṃ karitvā’’tipi pāṭho, soyevattho.

Tassa kira nāgarājassa etadahosi ‘‘bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi ‘‘evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. ‘‘Tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī’’ti idha vuttaṃ. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.284) pana –

‘‘Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi, ‘icchiticchitena iriyāpathena satthā viharissatī’ti nāgarājassa ajjhāsayo ahosi, tasmā evaṃ mahantaṃ okāsaṃ parikkhipi, majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumacelavitānaṃ ahosi, catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā’’ti –

Vuttaṃ. Icchiticchitena iriyāpathena viharissatīti ca nāgarājassa ajjhāsayamattametaṃ, bhagavā pana yathānisinnova sattāhaṃ vītināmesi.

Kiñcāpi…pe… cintetuṃ yuttanti ettha keci vadanti ‘‘uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgarājassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ mā uṇhaṃ bādhayitthā’’ti. Saupasaggapadassa attho upasaggena vināpi viññāyatīti āha ‘‘viddhanti ubbiddha’’nti, sā cassa ubbiddhatā upakkilesavigamena dūrabhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūta’’nti. Indanīlamaṇi viya dibbati jotatīti devo, ākāso. Viditvāti ‘‘idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo’’ti ñatvā. Viniveṭhetvāti apanetvā. Attano rūpanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.

Etamatthaṃ viditvāti ‘‘vivekasukhapaṭisaṃvedino yattha katthaci sukhameva hotī’’ti etaṃ atthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi. Sutadhammassāti vissutadhammassa. Tenāha ‘‘pakāsitadhammassā’’ti. Akuppanabhāvoti akuppanasabhāvo.

Mucalindakathāvaṇṇanā niṭṭhitā.

Rājāyatanakathāvaṇṇanā

6. Osadhaharītakaṃ upanesīti na kevalaṃ osadhaharītakameva, dantakaṭṭhampi upanesi. Paccaggheti ettha purimaṃ atthavikappaṃ keci na icchanti, teneva ācariyadhammapālattherena vuttaṃ ‘‘paccaggheti abhinave. Paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti paribhuñjanti vā’’ti.

Rājāyatanakathāvaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

7. Āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti paramparāya sattānaṃ dhammasampaṭipattiyā brahmuno yācanānimittanti taṃ dassento ‘‘brahmunā yācite desetukāmatāyā’’tiādimāha.

Adhigatoti paṭividdho, sayambhūñāṇena ‘‘idaṃ dukkha’’ntiādinā yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Yo hi alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato ca visesato ca sukhena passituṃ na sakkā, atha kho kicchena kenaci kadācideva daṭṭhabbo. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Yañhi daṭṭhumeva na sakkā, tassa ogāhetvā anubujjhane kathā eva natthi avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ.

Santoti anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato vūpasantasabbapariḷāhatāya santo nibbuto, santārammaṇatāya vā santo. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Padhānabhāvaṃ nītoti paṇīto. Atha vā paṇītoti atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Santapaṇītabhāveneva cettha asecanakatāya atappakatā daṭṭhabbā. Idañhi dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti uttamañāṇavisayattā takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo saṇho. Paṇḍitavedanīyoti bālānaṃ avisayattā sammāpaṭipadaṃ paṭipannehi paṇḍitehi eva veditabbo.

Allīyanti abhiramitabbaṭṭhena seviyantīti ālayā, pañca kāmaguṇāti āha ‘‘sattā pañcakāmaguṇe allīyanti, tasmā te ālayāti vuccantī’’ti. Tattha pañcakāmaguṇe allīyantīti pañcakāmaguṇe sevantīti attho. Teti pañca kāmaguṇā. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālīyanti abhiramaṇavasena sevantīti ālayā, aṭṭhasataṃ taṇhāvicaritāni, tehi ālayehi ramantīti ālayarāmāti evampettha attho daṭṭhabbo. Ime hi sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandantiyeva. Yatheva hi susajjitapupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammoditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha. Ratāti niratā. Suṭṭhu muditāti ativiya muditā anukkaṇṭhanato.

Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Saṅkhārādipaccayānañhi avijjādīnaṃ etaṃ adhivacanaṃ idappaccayatāpaṭiccasamuppādoti. Sabbasaṅkhārasamathotiādi sabbaṃ atthato nibbānameva. Yasmā hi taṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā ‘‘sabbasaṅkhārasamatho’’ti vuccati. Sabbasaṅkhatavisaṃyutte hi nibbāne saṅkhāravūpasamapariyāyo ñāyāgatoyevāti. Idaṃ panettha nibbacanaṃ – sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamathoti.

Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā samucchedavasena pariccattā honti, aṭṭhasatappabhedā sabbāpi taṇhā khīyanti, sabbe kilesarāgā virajjanti, jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho’’ti vuccati, yā panesā taṇhā tena tena bhavena bhavantaraṃ bhavanikantibhāvena vinati saṃsibbati, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Kilamathoti kāyakilamatho. Vihesāpi kāyavihesāyeva, citte pana ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā. Ettha ca ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā, sā ca kho desanāya atthaṃ ajānantānañca appaṭipajjantānañca vasena. Jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova, tenāha bhagavā ‘‘na ca maṃ dhammādhikaraṇaṃ vihesetī’’ti. Teneva vuttaṃ ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti.

Apissūti sampiṇḍanatthe nipāto. So na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsūti dīpeti. Bhagavantanti paṭisaddayogena sāmiatthe upayogavacananti āha ‘‘bhagavato’’ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti. Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanattā gāthātthassa anuacchariyatā tassa vuddhippatti ca veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahaṃsu, upaṭṭhānañca vitakkayitabbatāti āha ‘‘parivitakkayitabbabhāvaṃ pāpuṇiṃsū’’ti.

Kicchenāti na dukkhappaṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Ha-iti vā byattanti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigataṃ dhammaṃ desetunti yojanā. Halanti vā alanti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu viya. ‘‘Pakāsita’’ntipi paṭhanti, desitanti attho. Evaṃ kicchena adhigatassa dhammassa alaṃ desitaṃ pariyattaṃ desitaṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi, phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehīti attho. Atha vā rāgadosaparetehīti rāgadosānugatehi, rāgena ca dosena ca anubandhehīti attho.

Paṭisotagāminti (dī. ni. aṭṭha. 2.65; ma. ni. aṭṭha. 1.281; saṃ. ni. aṭṭha. 1.1.172) niccagāhādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ pavattaṃ catusaccadhammanti attho. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetunti adhippāyo. Rāgadosaparetatāpi nesaṃ sammuḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti, avijjārāsinā ajjhotthaṭāti attho.

Appossukkatāya cittaṃ namatīti kasmā panassa evaṃ cittaṃ nami, nanu esa ‘‘muttohaṃ mocessāmi, tiṇṇohaṃ tāressāmi,

Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.55) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccameva, tadeva paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa ‘‘ime sattā kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasātelapītapilotikā viya añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamuḷhā, te kiṃ nāma paṭivijjhissantī’’ti cintayato kilesagahanapaccavekkhaṇānubhāvenapi evaṃ cittaṃ nami.

‘‘Ayaṃ dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭi viya aṇu. Mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassapi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassapi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassapi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenapi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti dhammagambhīratāya paccavekkhaṇānubhāvenapi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā ‘‘mama appossukkatāya citte namamāne mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpeti, santo vata bho dhammo paṇīto’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

8. Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto, tatra naṃ sahampati brahmāti sañjānanti. Taṃ sandhāyāha ‘‘brahmuno sahampatissā’’ti. Nassati vatāti so kira imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Appaṃ rāgādirajaṃ yesaṃ te sabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu viya karaṇatthe paccattavacanaṃ, assavanatāyāti attho. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi pūraṇakassapādīhi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Te kira buddhakolāhalānussavena sañjātakutūhalā lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara ugghāṭehīti. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato vāti āha ‘‘sele yathā pabbatamuddhaniṭṭhito’’ti. Tassattho ‘‘selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthī’’ti. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo. Paññā hi abbhuggataṭṭhena pāsādoti abhidhamme niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani yathāṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkhāti. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ anujjalabhāvato, kuṭikāsu pana aggijālāmattameva paññāyeyya ujjalabhāvato, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti ñāṇagginā anujjalabhāvato anuḷārabhāvato ca, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthamāgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya ca, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīrātiādīsu bhagavā sātisayacatubbidhasammappadhānavīriyavantatāya vīro, devaputtamaccukilesābhisaṅkhārānaṃ vijitattā vijitasaṅgāmo, jātikantārādito veneyyasatthaṃ vāhanasamatthatāya nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi ‘‘iṇaṃ dehī’’ti tajjamānopi pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa taṃ iṇaṃ hoti, evameva yo yamhi kāmacchandena rajjati, taṇhāgahaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi viheṭhiyamānānaṃ itthīnaṃ viya. Kasmā? Iṇasadisattā kāmacchandassa.

9. Ajjhesananti garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanā eva. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti. Heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippeto, tasmā uppaliniyanti uppalavaneti evamattho gahetabbo. Ito paresupi eseva nayo. Antonimuggaposīnīti yāni udakassa anto nimuggāneva hutvā pussanti vaḍḍhanti, tāni antonimuggaposīni. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni sūriyarasmisamphassaṃ āgamayamānāni, tāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni, āharitvā pana dīpetabbānīti aṭṭhakathāyaṃ pakāsitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṅkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ugghaṭitaññūti vuccati. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti, ayaṃ vuccati puggalo padaparamo. Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyye, macchakacchapabhakkhapupphāni viya padaparame ca addasa, passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiññeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ ‘‘ye te sattā kammāvaraṇena samannāgatā vipākāvaraṇena samannāgatā kilesāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 826-827). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā ‘‘ettakā rāgacaritā, ettakā dosa, moha, vitakka, saddhā, buddhicaritā’’ti cha koṭṭhāse akāsi, evaṃ katvā dhammaṃ desessāmīti cintesi. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekāti daṭṭhabbaṃ.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapito mahākaruṇūpanissayena sayambhūñāṇena adhigatattāti dasseti. ‘‘Apārutaṃ tesaṃ amatassa dvāra’’nti keci paṭhanti. Pamuñcantu saddhanti sabbe attano saddhaṃ muñcantu vissajjentu pavedentu, mayā desite dhamme mayi ca attano saddahanākāraṃ uṭṭhāpentūti attho. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ, na bhāsissāmīti cintesiṃ, idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Satthusantikañhi upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma sakaṭṭhānagamanameva.

Brahmayācanakathāvaṇṇanā niṭṭhitā.

Pañcavaggiyakathāvaṇṇanā

10. Etadahosīti etaṃ ahosi, ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kiresa. So hi tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgalo, tenassa ‘‘āḷāro’’ti nāmaṃ ahosi. Kālāmoti gottaṃ. Paṇḍitoti (ma. ni. aṭṭha. 1.284) paṇḍiccena samannāgato, samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena samannāgatoti attho. Byattoti veyyattiyena samannāgato, samāpattipaṭilābhapaccayena pārihārikapaññāsaṅkhātena byattabhāvena samannāgatoti attho. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Atha vā medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evamettha attho daṭṭhabbo. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati.

Bhagavatopi kho ñāṇaṃ udapādīti bhagavatopi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni parihāni assāti mahājāniyo. Akkhaṇe nibbattatthā idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthi, evaṃ mahājāniyo jātoti dasseti. Kiṃ pana bhagavatā taṃ attano buddhānubhāvena dhammaṃ ñāpetuṃ na sakkāti? Āma na sakkā, na hi paratoghosamantarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127).

Udakoti tassa nāmaṃ, rāmassa pana puttatāya rāmaputto. Abhidosakālakatoti aḍḍharatte kālakato. Bhagavatopi kho ñāṇaṃ udapādīti idhāpi kira bhagavā devatāya kathitavacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento ‘‘hiyyo aḍḍharatte kālaṃ katvā udako rāmaputto nevasaññānāsaññāyatane nibbatto’’ti addasa, tasmā evaṃ vuttaṃ. Sesaṃ purimasadisameva.

Bahūpakārāti bahuupakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke panete pañcavaggiyā nāma? Ye te –

Rāmo dhajo lakkhaṇo cāpi mantī;

Koṇḍañño ca bhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā;

Chaḷaṅgavā mantaṃ viyākariṃsūti. (ma. ni. aṭṭha. 1.284; jā. aṭṭha. 1.nidānakathā; apa. aṭṭha. 1.avidūrenidānakathā);

Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hohiti cakkavattī, pabbajamāno buddho’’ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ ‘‘imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī’’ti. Tesu purimā tayo yathāmantapadaṃ gatā. Ete hi lakkhaṇamantasaṅkhātavedavacanānurūpaṃ paṭipannā dve gatiyo bhavanti anaññāti vuttaniyāmena nicchinituṃ asakkontā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Te attanā laddhaṃ tuṭṭhidānaṃ ñātakānaṃ vissajjetvā ‘‘ayaṃ mahāpuriso agāre na ajjhāvasissati, ekantena buddho bhavissatī’’ti nibbematikā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā, tesaṃ puttātipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Ete kira daharakāleva bahū mante jāniṃsu, tasmā ne brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te ‘‘pacchā amhehi puttadārajaṭaṃ chinditvā na sakkā bhavissati pabbajitu’’nti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana ‘‘kiṃ bho mahāpuriso mahābhinikkhamanaṃ nikkhanto’’ti pucchanti. Manussā ‘‘kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu vividhanāṭakamajjhe devo viya sampattiṃ anubhotī’’ti vadanti. Te sutvā ‘‘na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī’’ti appossukkā vihariṃsuyeva.

Kasmā panettha bhagavā ‘‘bahukārā kho me pañcavaggiyā’’ti āha. Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ca ekato sassaṃ akaṃsu. Tattha jeṭṭhassa ‘‘ekasmiṃ sasse nava vāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi ‘‘gabbhakāle gabbhaṃ phāletvā dassāmī’’ti. Kaniṭṭho ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitena yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, veṇiyo purisabhāravasena bandhitvā kalāpakaraṇe kalāpaggaṃ, khale kalāpānaṃ ṭhapanadivase khalaggaṃ, madditvā vīhīnaṃ rāsikaraṇadivase khalabhaṇḍaggaṃ, koṭṭhāgāre dhaññassa pakkhipanadivase koṭṭhagganti evaṃ ekasmiṃ sasse nava vāre aggadānaṃ adāsi. Kaniṭṭho pana khalato dhaññaṃ uddharitvā gahaṇadivase adāsi. Tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. ‘‘Navannaṃ aggadānānaṃ dinnattā’’ti idañca tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti? ‘‘Bahukārā kho me pañcavaggiyā’’ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.

Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ ‘‘isipatana’’nti saṅkhaṃ gataṃ, migānaṃ pana abhayatthāya dinnattā ‘‘migadāyo’’ti vuccati. Tena vuttaṃ ‘‘isipatane migadāye’’ti. Aññe buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti, amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā ‘‘upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati, atha puna nibbinno āgamma arahattaṃ sacchikarissatī’’ti ñatvā aṭṭhārasayojanaṃ maggaṃ padasāva agamāsi. Tena vuttaṃ ‘‘yena bārāṇasī, tena cārikaṃ pakkāmī’’ti.

11. Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni, bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarā-saddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Idha pana yojetvā eva vutto. Addhānamagganti addhānasaṅkhātaṃ maggaṃ, dīghamagganti attho. Addhānagamanasamayassa vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa ‘‘pariyodāto’’ti vutto, na setabhāvena. Etassa pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi, nayaggāhīpaññā kiresā tassa ājīvakassa.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ sabbaso ñeyyāvaraṇassa pahīnattā. Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu rajjanadussanamuyhanādinā kilesalepena alitto. Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Appahātabbampi hi kusalābyākataṃ tappaṭibaddhakilesappahānena pahīnattā na hotīti jahitameva hoti. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasena vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Kiñcāpi hi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthi. Natthi me paṭipuggaloti mayhaṃ sīlādīhi guṇehi paṭinidhibhūto puggalo nāma natthi. Sammāsambuddhoti hetunā nayena cattāri saccāni sayaṃ buddho. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto, kilesānaṃ yeva nibbutattā nibbuto.

Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchanti āhanissāmi. Amatadundubhinti veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā ‘‘amatadundubhī’’ti vuttā, dhammacakkapaṭilābhāya taṃ amatabheriṃ paharissāmīti gacchāmīti vuttaṃ hoti.

Arahasi anantajinoti anantajinopi bhavituṃ yuttoti attho. Anantañāṇo jitakilesoti anantajino. Hupeyyapāvusoti āvuso evampi nāma bhaveyya, evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayañhissa pabbajjāya paccayo jāto. Katādhikāro hesa. Tathā hi bhagavā tena samāgamanatthaṃ padasāva taṃ maggaṃ paṭipajji. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.

Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi, jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ. Migaluddako dūraṃ migavaṃ gacchanto ‘‘amhākaṃ arahante mā pamajjī’’ti cāpaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamantaṃ nikkhipitvā ‘‘sace cāpaṃ labhāmi, jīvāmi. No ce, marāmī’’ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha.

Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṅkhaṇaṃyeva gantvā ‘‘kiṃ, bhante, aphāsuka’’nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vada bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī’’ti āha. Upako ‘‘sace cāpaṃ labhāmi, jīvāmi, no ce, mayhameva maraṇaṃ seyyo’’ti āha. Jānāsi kira, bhante, kiñci sippanti? Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti. So āha ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgaviko ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi, ‘‘subhaddo’’tissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle ‘‘maṃsahārakassa putta migaluddakassa putta mā rodi mā rodī’’tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. ‘‘Bhadde tvaṃ maṃ anāthoti maññasi, atthi me anantajino nāma sahāyo, tassāhaṃ santikaṃ gamissāmī’’ti āha. Cāpā ‘‘evamayaṃ aṭṭīyatī’’ti ñatvā punappunaṃ kathesi. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane, atha kho bhagavā paṭikacceva bhikkhū āṇāpesi ‘‘yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā’’ti. Upakopi kho ‘‘kuhiṃ anantajino vasatī’’ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā ‘‘kuhiṃ anantajino’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So ca bhagavantaṃ disvā ‘‘sañjānātha maṃ bhagavā’’ti āha. Āma upaka sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka mahallakosi jāto, pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattikkhaṇeyeva ca arahattaṃ pāpuṇi. Avihe nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

‘‘Upako palagaṇḍo ca, pukkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.50, 105);

12. Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato pubbe anuṭṭhitadukkaracaraṇato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibahubhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Asaṇṭhahantāti buddhānubhāvena buddhatejena abhibhūtā attano katikāya ṭhātuṃ asakkontā. Nāmena ca āvusovādena ca samudācarantīti ‘‘gotamā’’ti ca ‘‘āvuso’’ti ca vadanti, ‘‘āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimha, mukhodakaṃ dantakaṭṭhaṃ adamha, vutthapariveṇaṃ sammajjimha, pacchā te ko vattapaṭipattiṃ akāsi, kacci amhesu pakkantesu na cintayitthā’’ti evarūpaṃ kathaṃ kathentīti attho.

Na cirassevāti acireneva. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca, ete pana ubhayathāpi kulaputtāyeva. Agārasmāti gharā. Agārāya hitaṃ agāriyaṃ, kasigorakkhādi kuṭumbaposanakammaṃ vuccati. Natthi ettha agāriyanti anagāriyaṃ. Pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja viharissathāti pāpuṇitvā sampādetvā viharissatha.

Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasatapasatamuggayūsādiāharaṇādinā dukkarakaraṇena. Uttari manussadhammāti manussadhammato upari. Alaṃ ariyaṃ kātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti, ñāṇadassanameva ñāṇadassanaviseso, alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti ca dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti (saṃ. ni. 5.1081; mahāva. 16) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘sattāhakālakato āḷāro kālāmo’’’ti (ma. ni. 1.284; 2.340; mahāva. 10) ettha sabbaññutaññāṇaṃ. Idha pana sabbaññutaññāṇapadaṭṭhāno ariyamaggo sabbaññutaññāṇameva vā adhippetaṃ.

Abhijānātha me noti abhijānātha nu me. Evarūpaṃ pabhāvitametanti ettha evarūpaṃ vākyabhedanti attho, api nu ahaṃ uruvelāyaṃ padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā ‘‘āvuso, mayaṃ yattha katthaci gamissāmāti mā vitakkayittha, mayhaṃ obhāso vā kammaṭṭhānanimittaṃ vā paññāyatī’’ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā ‘‘addhā esa buddho jāto’’ti saddahitvā ‘‘no hetaṃ bhante’’ti āhaṃsu. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti bhagavā pañcavaggiye bhikkhū ‘‘buddho aha’’nti jānāpetuṃ asakkhi. Aññā cittaṃ upaṭṭhāpesunti aññāya arahattappattiyā cittaṃ upaṭṭhapesuṃ abhinīhariṃsu.

Dhammacakkappavattanasuttavaṇṇanā

13. Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā, dve bhāgāti attho. Bhāgavacano hettha anta-saddo ‘‘pubbante ñāṇaṃ aparante ñāṇa’’ntiādīsu (dha. sa. 1063) viya. Imassa pana padassa uccāraṇasamakālaṃ pavattanigghoso buddhānubhāvena heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tasmiṃyeva samaye paripakkakusalamūlā saccābhisambodhāya katādhikārā aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu. Pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā dhammacakkappavattanasuttaṃ ārabhanto ‘‘dveme, bhikkhave, antā’’tiādimāha.

Tattha pabbajitenāti gihibandhanaṃ chetvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā nānuyuñjitabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo, kilesakāmasaṃyuttassa sukhassa anugatoti attho. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako tehi sevitabbatāya. Pothujjanikoti puthujjanena andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo, na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, dukkhakaraṇaṃ dukkhuppādananti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attabādhanehi dukkhāvaho. Majjhimā paṭipadāti ariyamaggaṃ sandhāya vuttaṃ. Maggo hi kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, ete dve ante na upeti na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā majjhimā, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca paṭipadāti, tathā lobho eko anto, doso eko anto. Sassataṃ ekaṃ antaṃ, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

Cakkhukaraṇītiādīhi tameva paṭipadaṃ thometi. Paññācakkhuṃ karotīti cakkhukaraṇī. Sā hi catunnaṃ saccānaṃ dassanāya saṃvattati pariññābhisamayādibhedassa dassanassa pavattanaṭṭhenāti ‘‘cakkhukaraṇī’’ti vuccati. Tayidaṃ satipi paṭipadāya anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesupasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Atha vā nibbānāyāti anupādisesanibbānāya. ‘‘Upasamāyā’’ti hi iminā saupādisesanibbānaṃ gahitaṃ.

Idāni taṃ majjhimappaṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjesi. Tattha ayamevāti avadhāraṇavacanaṃ aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Ariyoti kilesānaṃ ārakattā ariyo niruttinayena. Aripahānāya saṃvattatītipi ariyo arayo pāpadhammā yanti apagacchanti etenāti katvā. Ariyena bhagavatā desitattā ariyassa ayantipi ariyo, ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Ettha pana ariyakaro ariyotipi uttarapadalopena ariya-saddasiddhi veditabbā. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko. Maggaṅgasamudāye hi maggavohāro, samudāyo ca samudāyīhi samannāgato nāma hoti. Ayaṃ panettha vacanattho – attano avayavabhūtāni aṭṭhaṅgāni etassa santīti aṭṭhaṅgikoti. Paramatthato pana aṅgāniyeva maggo pañcaṅgikatūriyādīni viya, na ca aṅgavinimutto chaḷaṅgo vedo viya. Kilese mārento gacchatīti maggo niruttinayena, nibbānaṃ maggati gavesatīti vā maggo. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto gavesanto viya hoti. Nibbānatthikehi maggīyatīti vā maggo vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthapaṭipattito. Gammati vā tehi paṭipajjīyatīti maggo. Ettha pana ādiantavipariyāyena saddasiddhi veditabbā.

Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Sabbaliṅgavibhattivacanasādhāraṇo hi ayaṃ nipāto. Ekamekampi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccasampaṭivedhe, maggappaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyeva, aññathā samuditānampi tesaṃ maggakiccaṃ na sambhaveyyāti. Sammādiṭṭhiādīsu sammā passatīti sammādiṭṭhi, sammā saṅkappeti sampayuttadhamme nibbānasaṅkhāte ārammaṇe abhiniropetīti sammāsaṅkappo, sammā vadati etāyāti sammāvācā, sammā karoti etenāti sammākammaṃ, tadeva sammākammanto, sammā ājīvati etenāti sammāājīvo, sammā vāyamati ussahatīti sammāvāyāmo, sammā sarati anussaratīti sammāsati, sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ nibbacanaṃ veditabbaṃ. Idāni ayaṃ kho sā bhikkhaveti tameva paṭipadaṃ nigamento āha. Tassattho – yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito aṭṭhaṅgiko maggo, ayaṃ kho sā bhikkhave…pe… nibbānāya saṃvattatīti.

14. Evaṃ majjhimapaṭipadaṃ sarūpato dassetvā idāni cattāri ariyasaccāni dassetuṃ ‘‘idaṃ kho pana, bhikkhave’’tiādimāha. Tattha (visuddhi. 2.530) dukkhanti ettha du-iti ayaṃ saddo kucchite dissati. Kucchitañhi puttaṃ ‘‘duputto’’ti vadanti, khaṃ-saddo pana tucche. Tucchañhi ākāsaṃ ‘‘kha’’nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekaupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato, tasmā kucchitattā tucchattā ca ‘‘dukkha’’nti vuccati. Yasmā panetaṃ buddhādayo ariyā paṭivijjhanti, tasmā ‘‘ariyasacca’’nti vuccati. Ariyapaṭivijjhitabbañhi saccaṃ purimapade uttarapadalopena ‘‘ariyasacca’’nti vuttaṃ. Ariyassa tathāgatassa saccantipi ariyasaccaṃ. Tathāgatena hi sayaṃ adhigatattā paveditattā tato eva ca aññehi adhigamanīyattā taṃ tassa hotīti. Atha vā etassa abhisambuddhattā ariyabhāvasiddhito ariyasādhakaṃ saccantipi ariyasaccaṃ pubbe viya uttarapadalopena. Avitathabhāvena vā araṇīyattā adhigantabbattā ariyaṃ saccantipi ariyasaccaṃ. Saccatthaṃ pana catunnampi saccānaṃ parato ekajjhaṃ dassayissāma.

Idāni taṃ dukkhaṃ ariyasaccaṃ sarūpato dassetuṃ ‘‘jātipi dukkhā’’tiādimāha. Tatrāyaṃ jāti-saddo anekattho. Tathā hesa ‘‘ekampi jātiṃ dvepi jātiyo’’ti (dī. ni. 1.31; ma. ni. 1.148) ettha bhave āgato. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāye. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇe. ‘‘Yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’ti (mahāva. 124) ettha paṭisandhiyaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūtiyaṃ. ‘‘Akkhitto anupakuṭṭho jātivādenā’’ti (dī. ni. 1.303) ettha kule. Svāyamidha gabbhaseyyakānaṃ paṭisandhito paṭṭhāya yāva mātukucchimhā nikkhamanaṃ, tāva pavattesu khandhesu, itaresaṃ paṭisandhikkhaṇesvevāti daṭṭhabbo. Ayampi ca pariyāyakathāva, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti nāma.

Kasmā panesā dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Tattha kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmadukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhā vedanā ceva sesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādikāyikacetasikā ābādhā pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesadukkhaṃ saccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati. Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tenāhu porāṇā –

‘‘Jāyetha no ce narakesu satto;

Tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ na kuhiṃ patiṭṭhaṃ;

Iccāha dukkhāti munīdha jātiṃ.

‘‘Dukkhaṃ tiracchesu kasāpatoda-

Daṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ;

Vinā tahiṃ jāti tatopi dukkhā.

‘‘Petesu dukkhaṃ pana khuppipāsā-

Vātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi;

Tasmāpi dukkhaṃ muni jātimāha.

‘‘Tibbandhakāre ca asayha sīte;

Lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti;

Yato ayaṃ jāti tatopi dukkhā.

‘‘Yañcāpi gūthanarake viya mātu gabbhe;

Satto vasaṃ ciramato bahi nikkhamañca;

Pappoti dukkhamatighoramidampi natthi;

Jātiṃ vinā itipi jāti ayañhi dukkhā.

‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci;

Atthīdha kiñcidapi dukkhamidaṃ kadāci;

Nevatthi jātivirahena yato mahesi;

Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti. (visuddhi. 2.541; vibha. aṭṭha. 191; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Jarāpi dukkhāti ettha pana duvidhā jarā saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakkhandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā jarā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca dukkhā. Yañhi aṅgapaccaṅgasithilabhāvaindriyavikāravirūpatāyobbanavināsavīriyāvisādasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenāhu porāṇā –

‘‘Aṅgānaṃ sithilībhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti. (visuddhi. 2.542; vibha. aṭṭha. 192; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Byādhipi dukkhoti idaṃ padaṃ vibhaṅge dukkhasaccaniddesapāḷiyaṃ na āgataṃ, teneva visuddhimaggepi dukkhasaccaniddese taṃ na uddhaṭaṃ, dhammacakkapavattanasuttantapāḷiyaṃyeva pana upalabbhati, tasmā tatthevimassa vacane aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ.

Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca. Yaṃ sandhāya vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Yaṃ sandhāya vuttaṃ ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581; jā. 1.11.88), taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Tayidaṃ dukkhassa vatthubhāvato dukkhanti veditabbaṃ. Tenāhu porāṇā –

‘‘Pāpassa pāpakammādi-nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

‘‘Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

‘‘Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti. (visuddhi. 2.543; vibha. aṭṭha. 193; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Imasmiñca ṭhāne ‘‘sokaparidevadukkhadomanassupāyāsāpi dukkhā’’ti vibhaṅge dukkhasaccaniddese āgataṃ, idha pana taṃ natthi, tatthāpi kāraṇaṃ pariyesitabbaṃ.

Appiyehi sampayogo dukkhoti ettha appiyasampayogo nāma amanāpehi sattasaṅkhārehi samodhānaṃ. Sopi dukkhavatthuto dukkho. Tenāhu porāṇā –

‘‘Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

Tadupakkamasambhūta-matha kāye yato idha.

‘‘Tato dukkhadvayassāpi, vatthuto so mahesinā;

Dukkho vuttoti viññeyyo, appiyehi samāgamo’’ti.

Piyehi vippayogo dukkhoti ettha pana piyavippayogo nāma manāpehi sattasaṅkhārehi vinābhāvo. Sopi sokadukkhassa vatthuto dukkho. Tenāhu porāṇā –

‘‘Ñātidhanādiviyogā;

Sokasarasamappitā vitujjanti;

Bālā yato tatoyaṃ;

Dukkhoti mato piyavippayogo’’ti.

Yampicchaṃ na labhatīti ettha ‘‘aho vata mayaṃ na jātidhammā assāmā’’tiādīsu alabbhaneyyavatthūsu icchāva ‘‘yampicchaṃ na labhati, tampi dukkha’’nti vuttā, sāpi dukkhavatthuto dukkhā. Tenāhu porāṇā –

‘‘Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

‘‘Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

Yasmā tasmā jino dukkhaṃ, icchitālābhamabravī’’ti.

Saṃkhittena pañcupādānakkhandhā dukkhāti ettha pana yasmā indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavāni viya rukkhesu upādānakkhandhesuyeva nibbattanti, upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, manorathavighātappattānañca icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, tasmā taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcupādānakkhandhesu saṅkhipitvā dassetuṃ ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti bhagavā avoca. Tenāhu porāṇā –

‘‘Jātippabhutikaṃ dukkhaṃ, yaṃ vuttamidha tādinā;

Avuttaṃ yañca taṃ sabbaṃ, vinā ete na vijjati.

‘‘Yasmā tasmā upādāna-kkhandhā saṅkhepato ime;

Dukkhāti vuttā dukkhanta-desakena mahesinā’’ti.

Evaṃ sarūpato dukkhasaccaṃ dassetvā idāni samudayasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhasamudaya’’ntiādimāha. Tattha saṃ-iti ayaṃ saddo ‘‘samāgamo sameta’’ntiādīsu saṃyogaṃ dīpeti, u-iti ayaṃ ‘‘uppannaṃ udita’’ntiādīsu uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇanti dukkhassa saṃyoge uppattikāraṇattā ‘‘dukkhasamudaya’’nti vuccati. Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punabbhavo uttarapadalopena, punabbhavo sīlametissāti ponobbhavikā. Nandīrāgena sahagatāti nandīrāgasahagatā. Idaṃ vuttaṃ hoti ‘‘nandanato rajjanato ca nandīrāgabhāvaṃ sabbāsu avatthāsu appaccakkhāya vuttiyā nandīrāgasahagatā’’ti. Tatratatrābhinandinīti yatra yatra attabhāvo nibbattati, tatratatrābhinandinī.

Seyyathidanti nipāto, tassa sā katamāti ceti ayamattho. Rūpataṇhādibhedena chabbidhāyeva taṇhā pavattiākārabhedato kāmataṇhādivasena tividhā vuttā. Rūpataṇhāyeva hi yadā cakkhussa āpāthamāgataṃ rūpārammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti. Yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya sassatadiṭṭhiyā saddhiṃ pavattati, tadā bhavataṇhā nāma hoti. Sassatadiṭṭhisahagato hi rāgo ‘‘bhavataṇhā’’ti vuccati. Yadā pana tadevārammaṇaṃ ucchijjati vinassatīti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti. Ucchedadiṭṭhisahagato hi rāgo ‘‘vibhavataṇhā’’ti vuccati. Esa nayo saddataṇhādīsupi.

Kasmā panettha taṇhāva samudayasaccaṃ vuttāti? Visesahetubhāvato. Avijjā hi bhavesu ādīnavaṃ paṭicchādentī diṭṭhiādiupādānañca tattha tattha abhinivisamānaṃ taṇhaṃ abhivaḍḍheti, dosādayopi kammassa kāraṇaṃ honti, taṇhā pana taṃtaṃbhavayonigativiññāṇaṭṭhitisattāāvāsasattanikāyakulabhogissariyādivicittataṃ abhipatthentī kammavicittatāya upanissayataṃ kammassa ca sahāyabhāvaṃ upagacchantī bhavādivicittataṃ niyameti, tasmā dukkhassa visesahetubhāvato aññesupi avijjāupādānakammādīsu sutte abhidhamme ca avasesakilesākusalamūlādīsu vuttesu dukkhahetūsu vijjamānesu taṇhāva ‘‘samudayasacca’’nti vuttāti veditabbaṃ.

Idāni dukkhanirodhaṃ ariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodha’’ntiādimāha. Tattha yasmā ni-saddo abhāvaṃ, rodha-saddo ca cārakaṃ dīpeti, tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakasaṅkhātassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi ‘‘dukkhanirodha’’nti vuccati. Dukkhassa vā anuppādanirodhapaccayattā dukkhanirodhaṃ. Dukkhanirodhaṃ dassentena cettha ‘‘yo tassāyeva taṇhāyā’’tiādinā nayena samudayanirodho vutto, so kasmā vuttoti ce? Samudayanirodhena dukkhanirodho. Byādhinimittavūpasamena byādhivūpasamo viya hi hetunirodhena phalanirodho, tasmā samudayanirodheneva dukkhaṃ nirujjhati, na aññathā. Tenāha –

‘‘Yathāpi mūle anupaddave daḷhe;

Chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate;

Nibbattatī dukkhamidaṃ punappuna’’nti. (dha. pa. 338);

Iti yasmā samudayanirodheneva dukkhaṃ nirujjhati, tasmā bhagavā dukkhanirodhaṃ dassento samudayanirodhena desesi. Sīhasamānavuttino hi tathāgatā. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā hetumhi paṭipajjanti, na phale. Yathā hi sīho yenattani saro khitto, tattheva attano balaṃ dasseti, na sare, tathā buddhānaṃ kāraṇe paṭipatti, na phale. Titthiyā pana suvānavuttino. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā attakilamathānuyogadesanādīhi phale paṭipajjanti, na hetumhi. Yathā hi sunakhā kenaci leḍḍuppahāre dinne bhussantā leḍḍuṃ khādanti, na pahāradāyake uṭṭhahanti, evaṃ aññatitthiyā dukkhaṃ nirodhetukāmā kāyakhedamanuyujjanti, na kilesanirodhanaṃ, evaṃ tāva dukkhanirodhassa samudayanirodhavasena desanāya payojanaṃ veditabbaṃ.

Ayaṃ panettha attho. Tassāyeva taṇhāyāti tassā ‘‘ponobbhavikā’’ti vatvā kāmataṇhādivasena vibhattataṇhāya. Virāgo vuccati maggo. ‘‘Virāgā vimuccatī’’ti (ma. ni. 1.245; saṃ. ni. 3.12, 59) hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti pahānaṃ vuccati, tasmā anusayasamugghātato aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā, atthato pana sabbāneva etāni nibbānassa vevacanāni. Paramatthato hi dukkhanirodho ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā virajjati ceva nirujjhati ca, tasmā ‘‘virāgo’’ti ca ‘‘nirodho’’ti ca vuccati. Yasmā ca tadeva āgamma tassā cāgādayo honti, kāmaguṇālayādīsu cettha ekopi ālayo natthi, tasmā cāgo paṭinissaggo mutti anālayoti vuccati.

Idāni dukkhanirodhagāminipaṭipadāariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodhagāminī’’tiādimāha. Yasmā panetaṃ ariyasaccaṃ dukkhanirodhaṃ gacchati ārammaṇavasaena tadabhimukhabhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā ‘‘dukkhanirodhagāminī paṭipadā’’ti vuccati. Sesamettha vuttanayameva. Ko pana nesaṃ dukkhādīnaṃ saccaṭṭhoti? Yo paññācakkhunā upaparikkhiyamānānaṃ māyāva viparīto, marīciva visaṃvādako, titthiyānaṃ attā viya anupalabbhasabhāvo ca na hoti, atha kho bādhanappabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva, esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Ettha ca aggilakkhaṇaṃ nāma uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhede visaṃvādakaṃ viparītaṃ abhūtaṃ vā kadācipi na hoti, ‘‘jātidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 5.57) evaṃ vuttajātiādikā lokapakatīti veditabbā. ‘‘Ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, manussādīnaṃ uddhaṃ dīghatā, vuddhiniṭṭhappattānaṃ puna avaḍḍhananti evamādikā ca lokapakatī’’ti vadanti.

Apica –

Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, iti saccaṃ visattikā.

Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

Tacchaniyyānabhāvattā, iti so saccasammato.

Iti tacchāvipallāsa-bhūtabhāvaṃ catūsupi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti. (vibha. aṭṭha. 189);

15. Pubbe ananussutesūti ito pubbe ‘‘idaṃ dukkha’’ntiādinā na anussutesu assutapubbesu catusaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha paccakkhato dassanaṭṭhena cakkhu viyāti cakkhu, ñāṇaṭṭhena ñāṇaṃ, pakārato jānanaṭṭhena paññā, paṭivijjhanaṭṭhena vijjā, saccappaṭicchādakassa mohandhakārassa vidhamanato obhāsanaṭṭhena ālokoti vuttaṃ. Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ.

16. Yāvakīvañcāti yattakaṃ kālaṃ. Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Saccañāṇādivasena hi tayo parivaṭṭā etassāti tiparivaṭṭanti vuccati ñāṇadassanaṃ. Ettha ca ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya’’nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva ‘‘pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita’’nti evaṃ tassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ.

Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti ca bhagavato arahattamaggo idhādhippeto. Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti paccaññāsinti abhisambuddho ahaṃ patto paṭivijjhitvā ṭhitoti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇānaṃ yāthāvato dassanasamatthaṃ paccavekkhaṇañāṇañca pana me udapādi. Akuppā me vimuttīti ayaṃ mayhaṃ arahattaphalavimutti akuppā paṭipakkhehi na kopetabbāti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā maggasaṅkhātakāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā anākuppārammaṇānaṃ lokiyasamāpattīnaṃ tadabhāvato. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthake sutte. Niggāthakañhi suttaṃ pucchāvissajjanasahitaṃ ‘‘veyyākaraṇa’’nti vuccati. Bhaññamāneti bhaṇiyamāne, desiyamāneti attho. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Vītamalanti anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlyamalāpagamena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383 ādayo) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416 ādayo) āsavakkhayo, idha pana sotāpattimaggo adhippeto. Catusaccasaṅkhātesu dhammesu tesaṃ dassanaṭṭhena cakkhūti dhammacakkhu, heṭṭhimesu vā tīsu maggadhammesu ekaṃ sotāpattimaggasaṅkhātaṃ cakkhūti dhammacakkhu, samathavipassanādhammanibbattatāya sīlāditividhadhammakkhandhabhūtatāya vā dhammamayaṃ cakkhūtipi dhammacakkhu, tassa uppattiākāradassanatthaṃ ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ, yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ asammohappaṭivedhavasena paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.

17. Dhammacakketi paṭivedhañāṇañceva desanāñāṇañca pavattanaṭṭhena cakkanti dhammacakkaṃ. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattakaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Tadubhayaṃ imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva bhagavā pavatteti nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhite pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā. Taṃ sandhāya ‘‘pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesu’’ntiādi vuttaṃ. Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā ‘‘etaṃ bhagavatā’’tiādīni vadantā anussāvayiṃsu. Obhāsoti sabbaññutaññāṇānubhāvena pavatto cittapaccayautusamuṭṭhāno obhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Bhagavato hi dhammacakkappavattanassa ārambhe viya parisamāpanepi ativiya uḷāratamaṃ pītisomanassaṃ udapādi.

18. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Ettha ca dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃnivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhiṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Pavattiādīsu ‘‘evaṃ nukho na nukho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādīsu guṇesu suppatiṭṭhitattā visāradabhāvaṃ veyyattiyaṃ patto adhigato. Svāyaṃ vesārajjappattisuppatiṭṭhitabhāvo katthāti āha ‘‘satthusāsane’’ti. Attanā paccakkhato adhigatattā na paraṃ pacceti, parassa saddhāya ettha nappavattati, na tassa paro paccetabbo atthīti aparappaccayo.

Labheyyāhanti labheyyaṃ ahaṃ, āyācanavacanametaṃ. Ehīti āyācitānaṃ pabbajjūpasampadānaṃ anumatabhāvappakāsanavacanaṃ, tasmā ehi sampaṭicchāhi yathāyācitaṃ pabbajjūpasampadavisesanti attho. Iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Tenevāha ‘‘ehi bhikkhūti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosī’’ti. Cara brahmacariyanti uparimaggattayasaṅkhātaṃ brahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammā dukkhassa antakiriyāya. Idhāpi ‘‘avocā’’ti sambandhitabbaṃ. ‘‘Nava koṭisahassānī’’tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti upasampadā.

19. Nīhārabhattoti nīhaṭabhatto, gāmato bhikkhaṃ nīharitvā bhikkhūhi dinnabhattoti attho. Bhagavā hi daharakumārake viya te bhikkhū pariharanto pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ apavisitvā antovihāreyeva vasi.

Dhammacakkappavattanasuttavaṇṇanā niṭṭhitā.

Anattalakkhaṇasuttavaṇṇanā

20. Āmantesīti āsāḷhīpuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite aññāsikoṇḍaññappamukhe pañcavaggiye ‘‘idāni tesaṃ āsavakkhayāya dhammaṃ desessāmī’’ti pañcamiyā pakkhassa āmantesi. Anattāti avasavattanaṭṭhena asāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenāti evaṃ catūhi kāraṇehi anattā. Tattha ‘‘uppannaṃ rūpaṃ ṭhitiṃ mā pāpuṇātu, ṭhānappattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamayatū’’ti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho. Sāmibhūtassa kassaci abhāvo asāmikaṭṭho. Nivāsīkārakavedakaadhiṭṭhāyakavirahena tato suññatā suññataṭṭho. Paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho. Idāni anattataṃyeva vibhāvetuṃ ‘‘rūpañca hidaṃ bhikkhave’’tiādimāha. Tattha attā abhavissāti kārako vedako sayaṃvasīti evaṃbhūto attā abhavissāti adhippāyo. Evañhi sati rūpassa ābādhāya saṃvattanaṃ ayujjamānakaṃ siyā. Kāmañcettha ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na ca labbhati rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti’’ rūpe kassaci anissaratā tassa ca avasavattanākāro dassito. Vedanādīsupi eseva nayo.

21. Taṃ kiṃmaññatha bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Aniccaṃ bhanteti bhante yasmā hutvā na hoti, tasmā aniccaṃ. Yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamanena na hoti, tasmā na niccanti aniccaṃ, addhuvanti adhippāyo. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccappaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Ettha khaṇe khaṇe uppajjanavasena nirujjhanavasena ca pavattanato uppādavayavantatā. Taṅkhaṇikatāya tāvakālikatā. Vipariṇāmavantatāya vipariṇāmakoṭi. Rūpañhi uppādādivikārāpajjanena vipariṇāmantaṃ vināsaṃ pāpuṇāti. Niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccā hi dhammā, teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma.

Dukkhaṃ bhanteti bhante paṭipīḷanākārena dukkhaṃ. Uppādajarābhaṅgavasena hi rūpassa nirantaraṃ bādhati, paṭipīḷanākārenassa dukkhatā. Atha vā santāpaṭṭhena dukkhamaṭṭhena dukkhavatthukaṭṭhena sukhapaṭikkhepaṭṭhena cāti catūhi kāraṇehi dukkhaṃ. Ettha ca santāpo nāma dukkhadukkhatādivasena santāpanaṃ paridahanaṃ. Tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇāmasabhāvaṃ. Kallaṃ nūti yuttaṃ nu. Tanti evaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Etaṃ mamāti taṇhāgāho mamaṅkārabhāvato. Esohamasmīti mānagāho ahaṅkārabhāvato. Eso me attāti diṭṭhigāho attabhāvavipallāsaggāhato. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhigāhānaṃ vasena yuttaṃ nu taṃ samanupassitunti vuttaṃ hoti.

Iti bhagavā aniccadukkhavasena anattalakkhaṇaṃyeva dassesi. Bhagavā hi katthaci aniccavasena anattataṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. Tathā hi ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ceva veti cā’ti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati. ‘Cakkhu attā’ti yo vadeyya, iti cakkhu anattā’’ti imasmiñca chachakkasutte (ma. ni. 3.422) aniccavasena anattataṃ dassesi. ‘‘Rūpañca hidaṃ, bhikkhave, attā abhavissa…pe… evaṃ me rūpaṃ mā ahosī’’ti imasmiṃyeva anattalakkhaṇasutte dukkhavasena anattataṃ dassesi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba’’nti imasmiṃ arahantasutte (saṃ. ni. 3.76-77) ubhayavasena anattataṃ dassesi. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ, anattā apākaṭaṃ. Paribhogabhājanādīsu hi bhinnesu ‘‘aho anicca’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Sarīre gaṇḍapiḷakāsu vā uṭṭhitāsu kaṇṭakena vā viddhā ‘‘aho dukkha’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā, tena naṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dassesi. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.

22. Tasmātihāti tasmā icceva vuttaṃ. Ti-kāra ha-kārā nipātā, yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmāti attho. Yaṃ kiñcīti anavasesapariyādānametaṃ. Yanti hi sāmaññena aniyamadassanaṃ, kiñcīti pakārato bhedaṃ āmasitvā aniyamadassanaṃ. Ubhayenapi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā napuṃsakaniddesārahaṃ sabbaṃ byāpetvā saṅgaṇhāti, tasmā anavasesapariyādānametaṃ ‘‘yaṃ kiñcī’’ti. Evañca sati aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tattha adhippetatthaṃ adhicca pavattanato atippasaṅgassa niyamanatthaṃ ‘‘rūpa’’nti vuttaṃ. Evaṃ padadvayenapi rūpassa asesapariggaho kato hoti. Athassa atītādivibhāgaṃ ārabhati ‘‘atītānāgatapaccuppanna’’ntiādinā. Tañhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsupi.

Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhamanāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgekautusamuṭṭhānaekāhārasamauṭṭhānañca pubbāpariyavasena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānaṃ taṃtaṃsamayavantaṃ rūpaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikkhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, idamevettha nippariyāyaṃ, sesā pariyāyakathā.

Ajjhattaṃ vā bahiddhā vāti cakkhādipañcavidhaṃ rūpaṃ attabhāvaṃ adhikicca pavattattā ajjhattaṃ, sesaṃ tato bāhirattā bahiddhā. Apica niyakajjhattampi idha ajjhattaṃ, parapuggalikampi ca bahiddhāti veditabbaṃ. Oḷārikaṃ vā sukhumaṃ vāti cakkhādīni nava, āpodhātuvajjā tisso dhātuyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ, sesaṃ tato viparītattā sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yaṃ ārammaṇaṃ katvā akusalavipākaviññāṇaṃ uppajjati, taṃ hīnaṃ aniṭṭhabhāvato. Yaṃ pana ārammaṇaṃ katvā kusalavipākaviññāṇaṃ uppajjati, taṃ paṇītaṃ iṭṭhabhāvato. Yathā hi akusalavipāko sayaṃ aniṭṭho aniṭṭhe eva uppajjati, na iṭṭhe, evaṃ kusalavipākopi sayaṃ iṭṭho iṭṭheyeva uppajjati, na aniṭṭhe. Yaṃ dūre santike vāti yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre, itaraṃ suppaṭivijjhasabhāvattā santike. Apicettha okāsatopi upādāyupādāya dūrasantikatā veditabbā. Taṃ sabbanti taṃ atītādīhi padehi visuṃ niddiṭṭhaṃ sabbaṃ rūpaṃ. Sammappaññāya daṭṭhabbanti sahavipassanāya maggapaññāya daṭṭhabbaṃ.

kāci vedanātiādīsu pana santativasena ca khaṇavasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha (visuddhi. 2.497 ādayo) santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavidhavisayasamāyogappavattā ca divasampi buddharūpaṃ passantassa dhammaṃ suṇantassa pavattasaddhādisahitavedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇavasena khaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavasena veditabbo. Oḷārikasukhumabhedo ‘‘akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā’’tiādinā nayena vibhaṅge (vibha. 11) vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalavedanā sāvajjakiriyahetuto kilesasantāpasabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpasabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpasabhāvato sabyāpajjato sāvajjato ca kiriyābyākatāya oḷārikā, kusalābyākatā pana vuttavipariyāyato akusalāya sukhumā. Dvepi kusalākusalavedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.

Sabhāvavasena pana dukkhavedanā nirassādato savipphārato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā. Puggalavasena pana asamāpannassa vedanā nānārammaṇavikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā. Lokiyalokuttaravasena pana sāsavā vedanā lokiyā. Sā āsavuppattihetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, sā vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.

Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ ‘‘abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Asamāpannassa vedanā oḷārikā, sāsavā vedanā oḷārikā’’ti (vibha. 11). Yathā ca dukkhavedanā, evaṃ sukhādayopi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ – abyākatā jātivasena kusalākusalāhi sukhumā. Na tattha ‘‘katamā abyākatā, kiṃ dukkhā, kiṃ sukhā, kiṃ samāpannassa, kiṃ asamāpannassa, kiṃ sāsavā, kiṃ anāsavā’’ti evaṃ sabhāvādibhedo parāmasitabbo. Esa nayo sabbattha.

Apica ‘‘taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā’’ti vacanato akusalādīsupi lobhasahagatāya dosasahagatavedanā aggi viya attano nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā, avisesena akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.

Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā, tato bhāvanāmayā. Bhāvanāmayāpi duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumāva. Arūpāvacarā ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyavedanāsu dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca.

Okāsavasena cāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattī sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnappaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti veditabbā. Dūrapadaṃ pana akusalā vedanā kusalābyākatāhi vedanāhi dūre, santikapadaṃ akusalā vedanā akusalāya vedanāya santiketiādinā nayena vibhattaṃ. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato ca saṃsaṭṭhato ca sarikkhato ca akusalāya santiketi. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi evameva veditabbaṃ.

23. Sutavāti āgamādhigamasaṅkhātena bāhusaccena samannāgatattā sutavā. Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā. Virāgā vimuccatīti virāgena maggeneva hetubhūtena paṭippassaddhivimuttivasena vimuccati. Iminā cattāri sāmaññaphalāni kathitāni. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti iminā pana paccavekkhaṇañāṇaṃ kathitaṃ. Khīṇā jātītiādīhi tassa bhūmi. Tena hi ñāṇena ariyasāvako paccavekkhanto ‘‘khīṇā jātī’’tiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā maggabrahmacariyaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā ariyasāvako attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā ariyasāvako attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvā imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti.

24. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti te bhikkhū sakamanā tuṭṭhamanā, pītisomanassehi vā samattamanā hutvā karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ sukathitaṃ sulapitaṃ ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti matthakena sampaṭicchantā anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Ayañhi abhinanda-saddo ‘‘abhinandati abhivadatī’’tiādīsu (saṃ. ni. 3.5; 4.114, 118) taṇhāyapi āgato. ‘‘Annamevābhinandanti, ubhaye devamānusā’’tiādīsu (saṃ. ni. 1.43) upagamanepi.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgata’’nti. (dha. pa. 219; vi. va. 861) –

Ādīsu sampaṭicchanepi. ‘‘Abhinanditvā anumoditvā’’tiādīsu (ma. ni. 1.205) anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ ‘‘anumodiṃsu ceva sampaṭicchiṃsu cā’’ti. Anupādāya āsavehi cittāni vimucciṃsūti anuppādanirodhena nirujjhamānehi āsavehi anupādāya aggahetvā kañci dhammaṃ ‘‘ahaṃ mamā’’ti anādiyitvāva cittāni vimucciṃsu. Cha arahantoti bhagavatā saddhiṃ cha janā arahanto. Aññesaṃ pana devabrahmānampi arahattappattisambhavato idaṃ manussaarahanteyeva sandhāya vuttanti āha ‘‘cha manussā arahanto hontī’’ti.

Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.

Pañcavaggiyakathā niṭṭhitā.

Yasassa pabbajjākathāvaṇṇanā

25. Idāni yasassa pabbajjaṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādi āraddhaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – hemantikotiādīsu (dī. ni. aṭṭha. 2.42; a. ni. aṭṭha. 2.3.39) yattha sukhaṃ hoti hemantakāle vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – hemante vāso hemantaṃ uttarapadalopena, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo. Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātibahūni nātitanūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumachiddāni, uṇhappavesanatthāya bhittiniyyūhāni hariyanti, bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavikiriyāni kambalādīni vaṭṭanti, khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni vipulajātāni honti, bhūmattharaṇāni sītavikiriyāni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavikiriyāni, vātapānasamīpesu cettha navā cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti, tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nahāpanādiparikammakarāpi itthiyova. Pitā kira ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapāpesi. Pañcahi kāmaguṇehīti rūpasaddādīhi pañcahi kāmakoṭṭhāsehi. Samappitassāti sammā appitassa, upetassāti attho. Samaṅgībhūtassāti tasseva vevacanaṃ. Paricārayamānassāti parito cārayamānassa, tasmiṃ tasmiṃ kāmaguṇe indriyāni cārayamānassāti attho. Āḷambaranti paṇavaṃ. Vikesikanti muttakesaṃ, vippakiṇṇakesanti attho. Vikkheḷikanti vissandamānalālaṃ. Vippalapantiyoti viruddhaṃ palapantiyo vā rudantiyo vā. Susānaṃ maññeti āmakasusānaṃ viya addasa sakaṃ parijananti sambandho. Udānaṃ udānesīti saṃvegavasena udānaṃ udānesi, saṃvegavasappavattaṃ vācaṃ nicchāresīti attho.

26. Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādīhi kilesehi anupaddutaṃ anupassaṭṭhañca. Anupubbiṃ kathanti (dī. ni. aṭṭha. 2.75; ma. ni. aṭṭha. 2.69) dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evamanupaṭipāṭikathaṃ. Tattha dānakathā nāma ‘‘idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ, idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyaññā mahāgovindamahāyaññā mahāsudassanamahāyaññā vessantaramahāyaññāti aneke mahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyātentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detī’’ti evamādinā dānaguṇappaṭisaṃyuttakathā.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Dānañhi nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, paresaṃ vā santakaṃ haratīti aṭṭhānametaṃ. Tasmā dānaṃ dadanto sīlaṃ samādātuṃ sakkotīti dānānantaraṃ sīlaṃ vuttaṃ. Apica dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogayasasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā.

Sīlakathā nāma ‘‘sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo sīlasadisā patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatī’’ti evamādisīlaguṇappaṭisaṃyuttakathā.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassanatthaṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathā nāma ‘‘ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī’’ti evamādisaggaguṇapaṭisaṃyuttakathā. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi.

Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya ayampi saggo anicco addhuvo, na ettha chandarāgo kātabboti dassanatthaṃ ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; pāci. 417) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso, aniccatādinā appassādatādinā ca dūsitabhāvoti attho. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Okāroti lāmakabhāvo nihīnabhāvo aseṭṭhehi sevitabbatā seṭṭhehi na sevitabbatā ca. Saṃkilesoti tehi sattānaṃ saṃkilissanaṃ, vibādhetabbatā upatāpetabbatāti attho.

Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Yattakā ca kāmesu ādīnavā, paṭipakkhato tattakāva nekkhamme ānisaṃsā. Apica ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpārato’’tiādinā nayena nekkhamme ānisaṃsaṃ pakāsesi, pabbajjāya jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Ettha ca saggaṃ kathetvā svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathāpi anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti kāmesu ādīnavo okāro saṃkileso nekkhamme ca ānisaṃso pakāsitoti daṭṭhabbaṃ.

Kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittanti attho. Assaddhiyādayo vā yasmā cittassa rogabhūtā tadā tassa vigatā, tasmā kallacittaṃ arogacittanti attho. Diṭṭhimānādikilesavigamena muducittaṃ, kāmacchandādivigamena vinīvaraṇacittaṃ, sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evampettha attho veditabbo. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā ca pana sāti? Ariyasaccadesanā. Tenevāha ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti.

Seyyathāpītiādinā upamāvasena tassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhapaṭipadakhippābhiññatā ca dassitā hoti. Virajantiādi vuttanayameva. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā ūsagomayachārikakhārakehi kāḷakapadese sammadditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sīlasutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

27. Assadūteti āruḷhaasse dūte. Iddhābhisaṅkhāranti iddhikiriyaṃ. Abhisaṅkharesīti abhisaṅkhari, akāsīti attho. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi hi so puttaṃ passeyya, puttassapi arahattappatti seṭṭhissapi dhammacakkhupaṭilābho na siyā. Adiṭṭhasaccopi hi ‘‘dehi te mātuyā jīvita’’nti yācanto kathañhi nāma vikkhepaṃ paṭibāhitvā bhagavato dhammadesanānusārena ñāṇaṃ pesetvā dhammacakkhuṃ paṭilabheyya, yaso ca evaṃ tena yāciyamāno kathaṃ taṃ vikkhepaṃ paṭibāhitvā arahatte patiṭṭhaheyya.

Etadavocāti bhagavato dhammadesanaṃ abbhanumodamāno etaṃ ‘‘abhikkantaṃ bhante’’tiādivacanaṃ avoca. Abhikkanta-saddo cāyamidha abbhanumodane, tasmā sādhu sādhu bhanteti vuttaṃ hoti.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

Imināva lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Seyyathāpītiādinā catūhi upamāhi bhagavato desanaṃ thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharatti ghanavanasaṇḍameghapaṭalehi caturaṅgatame.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto ‘‘esāha’’ntiādimāha. Tattha esāhanti eso ahaṃ. Upāsakaṃ maṃ bhagavā dhāretūti maṃ bhagavā ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho. Ajjataggeti etthāyaṃ agga-saddo ādiatthe, tasmā ajjataggeti ajjataṃ ādiṃ katvāti evamattho veditabbo. Ajjatanti ajjabhāvaṃ. ‘‘Ajjadagge’’ti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti evaṃ attasanniyyātanena saraṇaṃ agamāsi. Evaṃ ‘‘abhikkanta’’ntiādīnaṃ anuttānapadattho veditabbo, vitthāro pana heṭṭhā verañjakaṇḍavaṇṇanāyaṃ āgatoyevāti idha na dassito.

28. Bhūmiṃ paccavekkhantassāti attanā diṭṭhamatthaṃ paccavekkhantassa. Iddhābhisaṅkhāraṃ paṭippassambhesīti yathā taṃ seṭṭhi gahapati tattha nisinnova yasaṃ kulaputtaṃ passati, tathā adhiṭṭhāsīti attho. Adhivāsetūti sampaṭicchatu. Ajjatanāyāti yaṃ me tumhesu sakkāraṃ karoto ajja bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ karonto tuṇhībhāvena adhivāsesi, seṭṭhissa anuggahatthaṃ manasāva sampaṭicchīti vuttaṃ hoti. ‘‘Ehi bhikkhū’’ti bhagavā avocāti tassa kira iddhimayapattacīvarassa upanissayaṃ olokento anekāsu jātīsu cīvarādiaṭṭhaparikkhāradānaṃ disvā ‘‘ehi bhikkhū’’ti avoca. So tāvadeva bhaṇḍu kāsāvavasano aṭṭhahi bhikkhuparikkhārehi sarīre paṭimukkeheva vassasaṭṭhikatthero viya bhagavantaṃ namassamānova nisīdi. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapeti, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ.

29. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamantaṃ pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdiṃsūti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdiṃsūti attho. Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaatthaṃ sandassetvā kusale ca dhamme samādapetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi.

Yasassa pabbajjākathāvaṇṇanā niṭṭhitā.

Catugihisahāyapabbajjākathāvaṇṇanā

30. Idāni tassa sahāyānaṃ pabbajjaṃ dassento ‘‘assosuṃ kho’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – seṭṭhino ca anuseṭṭhino ca yesaṃ kulānaṃ tāni seṭṭhānuseṭṭhīni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ, paveṇivasena āgatehi seṭṭhīhi ca anuseṭṭhīhi ca samannāgatānaṃ kulānanti attho. Vimalotiādīni tesaṃ puttānaṃ nāmāni. Kesamassuṃ ohāretvāti kesañca massuñca oropetvā. Kāsāyāni vatthānīti kasāyarasapītāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni. Orakoti ūnako lāmako. Sesamettha vuttanayameva.

Catugihisahāyapabbajjākathāvaṇṇanā niṭṭhitā.

Paññāsagihisahāyapabbajjākathāvaṇṇanā

31. Paññāsamattānaṃ gihisahāyānaṃ pabbajjāyapi yaṃ vattabbaṃ, taṃ vuttameva. Imesaṃ pana sabbesaṃ pubbayogo vattabboti taṃ dassetuṃ ‘‘yasaādīnaṃ kulaputtānaṃ ayaṃ pubbayogo’’tiādimāha. Tattha vaggabandhanenāti gaṇabandhanena, ekībhūtāti vuttaṃ hoti. Anāthasarīrānīti anāthāni matakaḷevarāni. Paṭijaggantāti bahi nīharitvā jhāpentā.

Paññāsagihisahāyapabbajjākathāvaṇṇanā niṭṭhitā.

Mārakathāvaṇṇanā

32. Idāni saraṇagamanūpasampadaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi āraddhaṃ. Tatrāyaṃ anupubbapadavaṇṇanā (saṃ. ni. aṭṭha. 1.1.141) – muttāhanti mutto ahaṃ. Cārikanti anupubbagamanacārikaṃ, gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikanti attho. Carathāti divasaṃ yojanaparamaṃ gacchantā caratha. Mā ekena dve agamitthāti ekena maggena dvīsu gatesu ekasmiṃ dhammaṃ desente ekena tuṇhībhūtena ṭhātabbaṃ hoti, tasmā evamāha. Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ, tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikagāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, sesā majjhaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa suttassa majjhe bahukampi anusandhi majjhameva, nidānaṃ ādi, idamavocāti pariyosānaṃ. Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvi karotha.

Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā sattā santīti attho. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Tenevāha ‘‘anadhigataṃ nādhigacchantā visesādhigamato parihāyantī’’ti. Senānigamoti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi, tasmā so padeso ‘‘senānigamo’’ti vuccati. ‘‘Senānigāmo’’tipi pāṭho, senāni nāma sujātāya pitā, tassa gāmoti attho. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmi.

33. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro, pare pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho adhipati vasavattī antako namuci pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti ‘‘ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassa sātaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na’’nti cintetvā upasaṅkami.

Sabbapāsehīti sabbehi kilesapāsehi. Ye dibbā ye ca mānusāti ye dibbakāmaguṇasaṅkhātā mānusakakāmaguṇasaṅkhātā ca kilesapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mahābandhanabaddhoti mahatā kilesabandhanena baddho, mahati vā bandhane baddho, kilesabandhanassa ṭhānabhūte bhavacārake baddhoti attho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. ‘‘Na me samaṇa mokkhasī’’ti ca idaṃ māro ‘‘muttāhaṃ, bhikkhave, sabbapāsehī’’ti bhagavato vacanaṃ asaddahanto vadati, saddahantopi vā ‘‘evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā’’ti santajjento kohaññe ṭhatvā vadati.

Nihatoti tvaṃ mayā nihato, nibbisevanabhāvaṃ gamito parājitoti attho. Antalikkhe carante pañcābhiññepi bandhatīti antalikkhacaro. Rāgapāso hi antalikkhacaresupi kiccasādhanato ‘‘antalikkhacaro’’ti vuccati, teneva naṃ māropi antalikkhacaroti maññati. Manasi jātoti mānaso, manasampayuttoti attho. Sesamettha uttānatthameva.

Mārakathāvaṇṇanā niṭṭhitā.

Pabbajjūpasampadākathāvaṇṇanā

34. ‘‘Anujānāmi bhikkhave’’tiādikāya pana pāḷiyā yo pabbajjūpasampadāvinicchayo vattabbo, taṃ vitthārato dassetuṃ ‘‘pabbajjāpekkhaṃ kulaputtaṃ pabbājentenā’’tiādimāha. Tattha ye puggalā paṭikkhittāti sambandho. Sayaṃ pabbājetabboti kesacchedanādīni sayaṃ karontena pabbājetabbo. Kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti hi imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati. Etesu ekaṃ dve vāpi karonto tathā voharīyatiyeva, tasmā etaṃ pabbājehīti kesacchedanaṃ kāsāyacchādanañca sandhāya vuttaṃ. Upajjhāyaṃ uddissa pabbājetīti etthāpi eseva nayo. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati. Bhikkhuto añño pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero panā’’tiādi. Bhabbarūpoti bhabbasabhāvo. Tamevatthaṃ pariyāyantarena vibhāveti ‘‘sahetuko’’ti. Ñātoti pākaṭo. Yasassīti parivārasampattiyā samannāgato.

Vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ pākaṭaṃ karontenāti sambandho. Tattha kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlā. Manuññepi (visuddhi. 1.183; vibha. aṭṭha. 356; sārattha. ṭī. pārājikakaṇḍa 2.162) hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘‘kesamissakamidaṃ, haratha na’’nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānato paṭikūlā. Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍisaṇṭhānaṃ. Saṅkāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisā, taṃ ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti. Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā paramajegucchāti evaṃ āsayato paṭikūlā. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti evaṃ okāsato paṭikūlātiādinā nayena tacapañcakassa vaṇṇādivasena paṭikūlabhāvaṃ pakāsentenāti attho.

Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontenāti ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kunthatiṇesu na vammikamatthako jānāti ‘‘mayi kunthatiṇāni jātānī’’ti, nāpi kunthatiṇāni jānanti ‘‘mayaṃ vammikamatthake jātānī’’ti, evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘‘mayi kesā jātā’’ti, nāpi kesā jānanti ‘‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūtiādinā nayena nijjīvanissattabhāvaṃ pakāsentena. Pubbeti purimabuddhānaṃ santike. Madditasaṅkhāroti nāmarūpavavatthānena ceva paccayapariggahavasena ca ñāṇena parimadditasaṅkhāro. Bhāvitabhāvanoti kalāpasammasanādinā sabbaso kusalabhāvanāya pūraṇena bhāvitabhāvano.

Adinnaṃ na vaṭṭatīti ettha pabbajjā na ruhatīti vadanti. Anuññātaupasampadāti ñatticatutthakammena anuññātaupasampadā. Ṭhānakaraṇasampadanti ettha urādīni ṭhānāni, saṃvutādīni karaṇānīti veditabbāni. Anunāsikantaṃ katvā dānakāle antarā vicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekasambandhānī’’ti vuttaṃ. Vicchinditvāti ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā. Sabbamassa kappiyākappiyaṃ ācikkhitabbanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādibhedaṃ kappiyākappiyaṃ ācikkhitabbaṃ. Ābhisamācārikesu vinetabboti iminā sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ, tattha ca kattabbassa akaraṇe akattabbassa ca karaṇe daṇḍakammāraho hotīti dīpeti.

Pabbajjūpasampadākathāvaṇṇanā niṭṭhitā.

Dutiyamārakathāvaṇṇanā

35. Atha kho bhagavā vassaṃvuṭṭhotiādikāya pana pāḷiyā ayaṃ apubbapadavaṇṇanā. Yonisomanasikārāti upāyamanasikārena, aniccādīsu aniccādito manasikaraṇenāti attho. Yoniso sammappadhānāti upāyavīriyena, anuppannākusalānuppādanādividhinā pavattavīriyenāti attho. Vimuttīti ukkaṭṭhaniddesena arahattaphalavimutti vuttā. Ajjhabhāsīti ‘‘ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi ‘pāpuṇāthā’ti ussāhaṃ karoti, paṭibāhessāmi na’’nti cintetvā abhāsi. Mārapāsenāti kilesapāsena. Sesamettha vuttanayameva.

Dutiyamārakathāvaṇṇanā niṭṭhitā.

Bhaddavaggiyakathāvaṇṇanā

36. Tiṃsabhaddavaggiyavatthumhi yathābhirantaṃ viharitvāti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādīnaṃ vipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi, tesaṃ sampattiyā ‘‘idha phāsuṃ viharāmā’’ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā tīsu patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, sotāpattimaggādīnaṃ vā paresaṃ upanissayo hoti, tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti, tāsaṃ abhāve pakkamanti. Tena vuttaṃ ‘‘yathāajjhāsayaṃ viharitvā’’ti. Ajjhogāhetvāti pavisitvā. Tiṃsamattāti tiṃsapamāṇā. Sesamettha vuttanayameva.

Bhaddavaggiyakathāvaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā

37-38. Uruvelakassapavatthumhi jaṭiloti jaṭādharo. Jaṭā assa atthīti hi jaṭilo. Netīti nāyako, sāmaṃ vineti attano laddhiṃ sikkhāpetīti vināyako. Sace te kassapa agarūti kassapa sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Agyāgāreti aggisālāyaṃ. Ubhinnaṃ sajotibhūtānanti ubhosu sajotibhūtesu pajjalitesu. Yatra hi nāmāti yo nāma.

39. Ajjaṇhoti ajja ekadivasaṃ. Aggisālamhīti agyāgāre. Sumanamanasoti sundaracittasaṅkhātamano. Tejodhātūsu kusaloti tejokasiṇasamāpattīsu kusalo. Udicchareti ullokesuṃ, parivāresunti vā attho. Pattamhi odahitvāti patte pakkhipitvā. Dhuvabhattenāti niccabhattena.

40. Abhikkantāya rattiyāti ettha abhikkanta-saddo khaye vattati, tena parikkhīṇāyarattiyāti attho. Ete hi cattāro mahārājāno majjhimayāmasamanantare āgatā. Niyāmo kiresa devatānaṃ, yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantare āgacchanti. Abhikkantavaṇṇāti abhirūpachavivaṇṇā, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇavatthālaṅkārakāyādīhi obhāsaṃ muñcamānādivasena ca dibbaṃ iddhānubhāvañca nimminitvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārāhārabhakkhā, rūpāvacarā pana anabhisaṅkhatena kāyena āgantuṃ na sakkonti sukhumatararūpattā. Tesañhi atisukhumova attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattanti. Mūlapaṭisandhirūpañhi nesaṃ ativiya sukhumamahārūpaṃ, kevalaṃ taṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

Kevalakappanti ettha kevala-saddassa anavasesattaṃ attho, kappa-saddassa samantabhāvo, tasmā kevalakappaṃ vanasaṇḍanti anavasesaṃ samantato vanasaṇḍanti attho. Anavasesaṃ pharituṃ samatthassapi hi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbaso pharatīti dassetuṃ samantattho kappa-saddo gahito. Atha vā īsaṃ asamatthaṃ kevalakappaṃ. Bhagavato pabhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhūyati, sūriyādīnampi pana pabhaṃ sā abhibhuyya tiṭṭhatīti. Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, cando viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Devatānañhi sarīrābhā dasadvādasayojanamattaṭṭhānaṃ tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīsu samuṭṭhitā pabhā. Catuddisāti catūsu disāsu. Yatra hi nāmāti yaṃ nāma.

43. Aṅgamagadhāti ubho aṅgamagadharaṭṭhavāsino. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti attho. Tividhañhi pāṭihāriyaṃ iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyanti. Tattha ‘‘idha bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāva’’ntiādinayappavattaṃ (dī. ni. 1.238-239; ma. ni. 1.147; saṃ. ni. 2.70; 5.834) iddhividhameva iddhipāṭihāriyaṃ. ‘‘Idha bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati ‘evampi te mano, itthampi te mano’’’tiādinayappavattaṃ (paṭi. ma. 3.30) parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. ‘‘Idha bhikkhu evamanusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ mānasā karittha, idaṃ pajahatha, idaṃ upasampajja viharathā’’’ti (paṭi. ma. 3.30) evamādinayappavattā sāvakānaṃ buddhānañca sabbakālaṃ desetabbadhammadesanā anusāsanīpāṭihāriyaṃ.

Tattha (udā. aṭṭha. 1) pāṭihāriyapadassa vacanatthaṃ paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ vattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilesena katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Svātanāyāti sve dātabbassa atthāya.

44. Paṃsukūlaṃ uppannaṃ hotīti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Vicittapāṭihāriyadassanatthāva sā pariyesanā. Yasmā pāṇinā phuṭṭhamatte sā pokkharaṇī nimmitā ahosi, tasmā vuttaṃ ‘‘pāṇinā pokkharaṇiṃ khaṇitvā’’ti.

46-49. Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha ‘‘jaṭilā’’ti vuttā. Antaraṭṭhakāsu himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnamantare aṭṭharattīsu himapatanakāle. Nerañjarāya ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjantā vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjananimujjanampi karontīti punappunaṃ ummujjananimujjanānipi karonti. Tattha hi keci ‘‘ekummujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi ‘‘ekanimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayeneva avinābhāvato ummujjanampi katvā pakkamanti. Apare ‘‘punappunaṃ ummujjananimujjanāni katvā nahāte pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ ‘‘ummujjantipi nimujjantipi ummujjananimujjanampi karontī’’ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ.

50-51. Udakavāhakoti udakogho. Reṇuhatāyāti rajogatāya, rajokiṇṇāyāti vuttaṃ hoti. Neva ca kho tvaṃ kassapa arahāti etena tadā kassapassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggasamāpannoti etena sekkhabhāvaṃ. Ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggoti paṭipadā. Assasīti bhaveyyāsi. Cirapaṭikāti cirakālato paṭṭhāya, nāgadamanato paṭṭhāyāti attho. Khārikājamissanti ettha khārīti araṇīkamaṇḍalusūciādayo tāpasaparikkhārā, taṃ haraṇakājaṃ khārikājaṃ. Aggihutamissanti dabbiādiaggipūjopakaraṇaṃ.

52-53. Upasaggoti upaddavo. Idāni aḍḍhuḍḍhāni pāṭihāriyasahassāni ekato gaṇetvā dassetuṃ ‘‘bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsū’’tiādi āraddhaṃ. Nāgadamanādīni pana soḷasa pāṭihāriyāni idha na gaṇitāni, tehi saddhiṃ soḷasātirekaaḍḍhuḍḍhapāṭihāriyasahassānīti veditabbaṃ.

Ādittapariyāyasuttavaṇṇanā

54. Idāni tassa bhikkhusahassassa ādittapariyāyadesanāya arahattappattiṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi āraddhaṃ. Tattha gayāyaṃ viharati gayāsīseti gayānāmikāya nadiyā avidūre bhavattā gāmo gayā nāma, tassaṃ gayāyaṃ viharati. Samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi. Yattha bhikkhusahassassa okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ ‘‘gayāsīse’’ti, gayāgāmassa āsanne gayāsīsanāmake piṭṭhipāsāṇe viharatīti vuttaṃ hoti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi. Bhagavā hi taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tena parivārito nisīditvā ‘‘katarā nu kho etesaṃ dhammakathā sappāyā’’ti cintento ‘‘ime sāyaṃ pātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā dassessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī’’ti sanniṭṭhānamakāsi. Atha nesaṃ tathā desetuṃ ‘‘sabbaṃ, bhikkhave, āditta’’ntiādinā imaṃ ādittapariyāyaṃ abhāsi.

Tattha (saṃ. ni. aṭṭha. 3.4.23) sabbaṃ nāma catubbidhaṃ sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha –

‘‘Na tassa addiṭṭhamidhatthi kiñci;

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ;

Tathāgato tena samantacakkhū’’ti (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddesa 32; paṭi. ma. 1.121) –

Idaṃ sabbasabbaṃ nāma. ‘‘Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā’’ti (saṃ. ni. 4.23) idaṃ āyatanasabbaṃ nāma. ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. ‘‘Sabbadhammesu vā paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ tajjā manoviññāṇadhātū’’ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ, tebhūmakā dhammā sakkāyasabbaṃ, catubhūmakā dhammā āyatanasabbaṃ, yaṃ kiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesupi ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā, na lakkhaṇapaññattiyoti. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ, tatthāpi idha vipassanupagadhammāva gahetabbā.

Cakkhūti (dha. sa. aṭṭha. 596; saṃ. ni. aṭṭha. 3.4.1) dve cakkhūni ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ buddhacakkhu dhammacakkhu samantacakkhu dibbacakkhu paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ ‘‘buddhacakkhunā lokaṃ volokento’’ti (dī. ni. 2.69; ma. ni. 1.283) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (dī. ni. 1.355; saṃ. ni. 5.1081) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ ‘‘pāsādamāruyha samantacakkhū’’ti (dī. ni. 2.70; ma. ni. 1.282) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannañāṇaṃ, yaṃ ‘‘dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.148, 284) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ ‘‘cakkhuṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) āgataṃ. Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti saṅkhepato terasa sambhārā honti, vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti ime kammasamuṭṭhānā tāva cattāroti cattālīsa sambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge (visuddhi. 2.436) vuttāva.

Tattha yadidaṃ pasādacakkhu, tañca gahetvā bhagavā ‘‘cakkhu āditta’’ntiādimāha. Tattha ādittanti padittaṃ, sampajjalitaṃ ekādasahi aggīhi ekajālībhūtanti attho. Cakkhusannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ, cakkhussa vā kāraṇabhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Kāmaṃ rūpālokamanasikārādayopi tassa viññāṇassa kāraṇaṃ, te pana sādhāraṇakāraṇaṃ, cakkhu asādhāraṇanti asādhāraṇakāraṇenāyaṃ niddeso yathā ‘‘yavaṅkuro’’ti. Sotaviññāṇādīsupi eseva nayo. Cakkhusannissito phasso cakkhusamphasso, cakkhuviññāṇasampayuttaphassassetaṃ adhivacanaṃ. Sotasamphassādīsupi eseva nayo. Cakkhusamphassapaccayā uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vedanāya cakkhusamphassassa paccayabhāve vattabbameva natthi. Cakkhusamphasso hi sahajātāya vedanāya sahajātādivasena, asahajātāya upanissayādivasena paccayo hoti. Teneva ‘‘cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā’’ti vuttaṃ. Sotadvāravedanādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Dhammāti dhammārammaṇaṃ. Manoviññāṇanti sahāvajjanakaṃ javanaṃ. Manosamphassoti bhavaṅgasahajāto phasso. Vedayitanti āvajjanavedanāya saddhiṃ javanavedanā. Bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Āvajjanaṃ vā bhavaṅgato amocetvā manoti sāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti dhammārammaṇameva. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgāvajjanasahajāto phasso. Vedayitanti javanasahajātā vedanā, bhavaṅgāvajjanasahajātāpi vaṭṭatiyeva.

Rāgagginātiādīsu rāgova anudahanaṭṭhena aggīti rāgaggi. Rāgo hi tikhiṇaṃ hutvā uppajjamāno satte anudahati jhāpeti, tasmā ‘‘aggī’’ti vuccati. Itaresupi dvīsu eseva nayo. Tatrimāni vatthūni (dī. ni. aṭṭha. 3.305; vibha. aṭṭha. 924) – ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpaṃ olokayamānā ṭhitā. Athassā anto rāgo tikhiṇataro hutvā uppanno, tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayapadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sannissayaṃ, tena sā bhikkhunī jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘‘ayaṃ daharā ṭhitā, pakkosatha na’’nti āhaṃsu. Ekā gantvā ‘‘kasmā ṭhitāsī’’ti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu.

Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Tesu (dī. ni. aṭṭha. 1.47-48) kira eko devaputto ‘‘nakkhattaṃ kīḷissāmī’’ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā ‘‘bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya etaṃ disvā pītiyā uddhumāto viya bhijjamāno viya ca gacchatī’’ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā ‘‘tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā’’ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati. Kuddhassa hi so kodho itarasmiṃ akujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakaṃ patvā aggi viya nibbāyati, tasmā akuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Ubhosu hi kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ niddahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Idaṃ dosassa anudahanatāya vatthu.

Mohassa pana anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Te (dī. ni. aṭṭha. 1.45-46) kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya ‘‘āhāraṃ paribhuñjimha, na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajiraṇato ca, karajaṃ mandaṃ mudusukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ patiṭṭhātuṃ asakkontaṃ sakkaṃ devarājānaṃ ‘‘oḷārikakāyaṃ adhiṭṭhāhī’’ti āha, tasmā te ekaṃ āhāravelaṃ atikkamitvā saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti.

Ko pana tesaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, so heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamo hoti. Taṃ yathāsakaṃ divasavasena divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti. So jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī’’ti vadanti.

Ke pana te khiḍḍāpadosikā nāma devāti? Ime nāmāti aṭṭhakathāyaṃ vicāraṇā natthi, ‘‘kammajatejo balavā hoti, karajaṃ manda’’nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino evaṃ karonti, te evaṃ cavantīti veditabbā. Keci panāhu ‘‘nimmānaratiparanimmitavasavattino te devā. Khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti. Manopadosikā pana cātumahārājikāti aṭṭhakathāyameva vuttaṃ. Keci pana ‘‘khiḍḍāpadosikāpi cātumahārājikāyevā’’ti vadanti. Evaṃ tāva rāgādayo tayo anudahanaṭṭhena ‘‘aggī’’ti veditabbā. Jātiādittayaṃ pana nānappakāradukkhavatthubhāvena anudahanato aggi. Sokādīnaṃ anudahanatā pākaṭāyeva. Sesamettha vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhabhāvassa kathitattā.

Ādittapariyāyasuttavaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.

Bimbisārasamāgamakathāvaṇṇanā

55. Idāni ‘‘atha kho bhagavā gayāsīse yathābhirantaṃ viharitvā’’tiādīsu yā sā anuttānapadavaṇṇanā, taṃ dassetuṃ ‘‘laṭṭhivaneti tāluyyāne’’tiādi āraddhaṃ. Tattha tāluyyāneti tālarukkhānaṃ bahubhāvato evaṃladdhanāme uyyāne. Appekacce yena bhagavā tenañjaliṃ paṇāmetvātiādīsu añjaliṃ paṇāmetvāti ye ubhatopakkhikā, te sandhāyetaṃ vuttaṃ. Te kira evaṃ cintayiṃsu ‘‘sace no micchādiṭṭhikā codessanti ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ ‘kiṃ añjalimattakaraṇenapi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā’ti vakkhāmā’’ti. Nāmagottaṃ sāvetvāti ‘‘bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgato’’ti vadantā nāmaṃ sāventi nāma, ‘‘bho gotama, ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato’’ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā ‘‘ekaṃ dve kathāsallāpe karonte vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittā mattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

Kisakovadānoti ettha kisakānaṃ ovadāno kisakovadānoti imaṃ tāva atthavikappaṃ dassetuṃ ‘‘tāpasacariyāya kisasarīrattā’’tiādi vuttaṃ. Aggihuttanti aggiparicaraṇaṃ. Rūpādayova idha kāmanīyaṭṭhena ‘‘kāmā’’ti vuttāti āha ‘‘ete rūpādayo kāme’’ti. Yaññā abhivadantīti yāgahetu ijjhantīti vadanti. Upadhīsūti ettha cattāro upadhī kāmupadhi khandhupadhi kilesupadhi abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.167) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato ‘‘upadhī’’ti vuccanti, tesu khandhupadhi idhādhippetoti āha ‘‘khandhupadhīsu malanti ñatvā’’ti. Yaññā malameva vadantīti yāgahetu malameva ijjhatīti vadanti. Yiṭṭheti mahāyāge. Huteti divase divase kattabbaaggiparicaraṇe. Kāmabhave asattanti kāmabhave alaggaṃ, tabbinimuttanti vuttaṃ hoti.

57-58. Āsīsanāti patthanā. Dibbasuvaṇṇesupi siṅgīsuvaṇṇassa sabbaseṭṭhattā ‘‘siṅgīnikkhasavaṇṇo’’ti vuttaṃ. Yatheva hi manussaparibhoge suvaṇṇe yuttikataṃ hīnaṃ, tato rasaviddhaṃ seṭṭhaṃ, rasaviddhato ākaruppannaṃ, tato yaṃ kiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇesupi cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ, tasmā taṃ sabbaseṭṭhaṃ. Siṅgīnikkhanti ca nikkhaparimāṇena siṅgīsuvaṇṇena kataṃ suvaṇṇapaṭṭaṃ. Ūnakanikkhena katañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati, nikkhena kataṃ ghaṭṭanamajjanañceva khamati vaṇṇavantañca hoti. Nikkhaṃ pana vīsatisuvaṇṇanti keci. Pañcavīsatisuvaṇṇanti apare. Majjhimanikāyaṭṭhakathāyaṃ pana ‘‘nikkhaṃ nāma pañcasuvaṇṇā’’ti vuttaṃ. Suvaṇṇo nāma catudharaṇanti vadanti.

Dasasu ariyavāsesu vutthavāsoti –

‘‘Idha, (dī. ni. 3.348; a. ni. 10.20) bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.

‘‘Kathañca, bhikkhave, bhikkhu pañcaṅgavippahīno hoti? Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.

‘‘Kathañca, bhikkhave, bhikkhu chaḷaṅgasamannāgato hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hoti.

‘‘Kathañca, bhikkhave, bhikkhu ekārakkho hoti? Idha, bhikkhave, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho, bhikkhave, bhikkhu ekārakkho hoti.

‘‘Kathañca, bhikkhave, bhikkhu caturāpasseno hoti? Idha, bhikkhave, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho, bhikkhave, bhikkhu caturāpasseno hoti.

‘‘Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? Idha, bhikkhave, bhikkhu yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.

‘‘Kathañca, bhikkhave, bhikkhu samavayasaṭṭhesano hoti? Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

‘‘Kathañca, bhikkhave, bhikkhu anāvilasaṅkappo hoti? Idha, bhikkhave, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti. Evaṃ kho, bhikkhave, bhikkhu anāvilasaṅkappo hoti.

‘‘Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti? Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.

‘‘Kathañca, bhikkhave, bhikkhu suvimuttacitto hoti? Idha, bhikkhave, bhikkhuno rāgācittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho, bhikkhave, bhikkhu suvimuttacitto hoti.

‘‘Kathañca, bhikkhave, bhikkhu suvimuttapañño hoti? Idha, bhikkhave, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti, ‘doso me pahīno…pe… moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti. Evaṃ kho, bhikkhave, bhikkhu suvimuttapañño hotī’’ti (dī. ni. 3.348; a. ni. 10.20) –

Evamāgatesu dasasu ariyavāsesu vutthavāso.

Tattha vasanti etthāti vāsā, ariyānaṃ eva vāsāti ariyavāsā anariyānaṃ tādisānaṃ vāsānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā. Ekārakkhoti ekā satisaṅkhātā ārakkhā etassāti ekārakkho. Khīṇāsavassa (dī. ni. aṭṭha. 3.348; a. ni. aṭṭha. 3.10.20) hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.

Caturāpassenoti cattāri apassenāni apassayā etassāti caturāpasseno. Saṅkhāyāti ñāṇena (dī. ni. aṭṭha. 3.308). Paṭisevatīti ñāṇena ñatvā sevitabbayuttakameva sevati. Tassa vitthāro ‘‘paṭisaṅkhā yoniso cīvaraṃ paribhuñjatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena veditabbo. Saṅkhāyekaṃ adhivāsetīti ñāṇena ñatvā adhivāsetabbayuttakameva adhivāseti. Vitthāro panettha ‘‘paṭisaṅkhā yoniso khamo hoti sītassā’’tiādinā (ma. ni. 1.24) nayena veditabbo. Parivajjetīti ñāṇena ñatvā parivajjetabbayuttakameva parivajjeti. Tassa vitthāro ‘‘paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī’’tiādinā nayena veditabbo. Vinodetīti ñāṇena ñatvā vinodetabbameva vinodeti nudati nīharati anto vasituṃ na deti. Tassa vitthāro ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena veditabbo.

Panuṇṇapaccekasaccoti (a. ni. aṭṭha. 2.4.38; dī. ni. aṭṭha. 3.348) ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiyekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhaṭāni pahīnāni assāti panuṇṇapaccekasacco. Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjupagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni, ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhatāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭivissajjitāni. Sabbāneva cetāni ariyamaggādhigamato pubbe gahitassa diṭṭhiggāhassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti (dī. ni. aṭṭha. 3.348; a. ni. aṭṭha. 3.10.20) ettha avayāti anūnā. Saṭṭhāti nissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammā vissaṭṭhasabbaesanoti attho. ‘‘Rāgā cittaṃ vimutta’’ntiādīhi maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato. ‘‘Rāgo me pahīno’’tiādīhi paccavekkhaṇāmukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti. Tattha pañcaṅgavippahānapaccekasaccāpanodanaesanāsamavayasajjanāni ‘‘saṅkhāyekaṃ paṭisevati adhivāseti parivajjeti vinodetī’’ti vuttesu apassenesu vinodanā ca maggakiccāneva, itare ca maggeneva samijjhanti.

Dasabaloti kāyabalasaṅkhātāni ñāṇabalasaṅkhātāni ca dasa balāni etassāti dasabalo. Duvidhañhi tathāgatassa balaṃ kāyabalaṃ ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha 76; udā. aṭṭha. 75; bu. vaṃ. aṭṭha. 1.39; paṭi. ma. aṭṭha. 2.2.44; cūḷani. aṭṭha. 81);

Imāni hi dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa kāyabalaṃ. Nārāyanasaṅghātabalantipi idameva vuccati. Tattha nārā vuccanti rasmiyo, tā bahū nānāvidhā tato uppajjantīti nārāyanaṃ, vajiraṃ, tasmā vajirasaṅghātabalanti attho. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ āgatameva. Tatrāyaṃ pāḷi (ma. ni. 1.148; a. ni. 10.21) –

‘‘Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (1)

‘‘Puna caparaṃ, sāriputta, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti…pe…. (2)

‘‘Puna caparaṃ, sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti…pe…. (3)

‘‘Puna caparaṃ, sāriputta, tathāgato anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ pajānāti…pe…. (4)

‘‘Puna caparaṃ, sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti…pe…. (5)

‘‘Puna caparaṃ, sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti…pe…. (6)

‘‘Puna caparaṃ, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti…pe…. (7)

‘‘Puna caparaṃ, sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ? Ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati…pe…. (8)

‘‘Puna caparaṃ, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti…pe…. (9)

‘‘Puna caparaṃ, sāriputta, tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati…pe… idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalānī’’ti. (10)

Tattha (ma. ni. aṭṭha. 1.148; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760) ṭhānañca ṭhānatoti kāraṇañca kāraṇato. ‘‘Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu.

Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesampi cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhiyamāno vicarati, tasmā tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi ‘‘esa apādako bhavissati, esa dvipādako, esa catuppādo, esa bahuppādo’’ti jānāti. Pettivisaye nibbattamānampi ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu ‘‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, etaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sabbaṃ purimasadisaṃ. Tasmā tesu ca keci devaloke nibbattanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva jānāti. ‘‘Iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke, tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggahe eva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva, esa paccayapariggaheyeva, esa lakkhaṇārammaṇikavipassanāyameva, esa paṭhamaphaleyeva, esa dutiyaphale eva, esa tatiyaphale eva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti.

Anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena sabbajhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Tametaṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Sabbañāṇānañca vitthārakathāya vinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 760) vutto. Pubbenivāsānussatidibbacakkhuāsavakkhayañāṇakathā pana verañjakaṇḍe (pārā. 12) vitthāritāyeva.

Imāni kho sāriputtāti yāni pubbe ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādikathā hoti ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo’’ti, taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇaṃ sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Iti yathāvuttakāyabalena ceva ñāṇabalena ca samannāgatattā bhagavā ‘‘dasabalo’’ti vuccati.

Dasahi asekkhehi aṅgehi upetoti ‘‘asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī’’ti (dī. ni. 3.348, 360) evaṃ vuttehi dasahi asekkhadhammehi samannāgato. Asekkhā sammādiṭṭhiādayo ca sabbe phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā ‘‘sammā dassanaṭṭhena sammādiṭṭhi, sammā pajānanaṭṭhena sammāñāṇa’’nti. Atthi hi dassanajānanānaṃ visaye pavattiākāraviseso. Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattisahagatadhammā saṅgahitāti veditabbā. Ariyaphalasampayuttadhammāpi hi sabbaso paṭipakkhato vimuttataṃ upādāya vimuttīti vattabbataṃ labhanti.

59. Vacanasaddena appasaddanti ārāmupacārena gacchato addhikajanassapi vacanasaddena appasaddaṃ. Nagaranigghosasaddenāti avibhāvitatthena nagare manussānaṃ nigghosasaddena. Manussehi samāgamma ekajjhaṃ pavattitasaddo hi nigghoso. Anusañcaraṇajanassāti antosañcārino janassa. Manussānaṃ rahassakiriyaṭṭhāniyanti manussānaṃ rahassakaraṇassa yuttaṃ anucchavikaṃ. Vivekānurūpanti ekībhāvassa anurūpaṃ. Sesamettha uttānameva.

Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.

Sāriputtamoggallānapabbajjākathāvaṇṇanā

60. Idāni ‘‘tena kho pana samayena sañcayo paribbājako’’tiādīsu apubbapadavaṇṇanaṃ dassento ‘‘sāriputtamoggallānā’’tiādimāha. Tattha sārībrāhmaṇiyā putto sāriputto, moggallībrāhmaṇiyā putto moggallāno. Amhākaṃ kira (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu) bhagavato nibbattito puretarameva sāriputto rājagahanagarassa avidūre upatissagāme sārībrāhmaṇiyā nāma kucchiyaṃ paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggallībrāhmaṇiyā kucchiyaṃ paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upanayiṃsu. Nāmaggahaṇadivase sārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā ‘‘upatisso’’ti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā ‘‘kolito’’ti nāmaṃ akaṃsu. Tena vuttaṃ ‘‘gihikāle upatisso kolitoti evaṃ paññāyamānanāmā’’ti.

Aḍḍhateyyasatamāṇavakaparivārāti ettha pañcapañcasatamāṇavakaparivārātipi vadanti. Vuttañhetaṃ aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.189-190) –

‘‘Upatissamāṇavakassa kīḷanatthāya nadiṃ vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārāni honti, kolitamāṇavakassa pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā hontī’’ti.

Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti. Tesaṃ dvinnampi ekaṭṭhāneyeva mañcakaṃ bandhanti. Dvepi ekatova nisīditvā samajjaṃ passitvā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvijjanti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvijjanaṃ vā dāyaṃ dātuṃ yuttaṭṭhāne dāyadānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu ‘‘kiṃ ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti ārammaṇaṃ gahetvā nisīdiṃsu. Tato kolito upatissaṃ āha ‘‘samma upatissa, na tvaṃ aññadivasesu viya haṭṭhapahaṭṭho, anattamanadhātukosi, kiṃ te sallakkhita’’nti. ‘‘Samma kolita, etesaṃ olokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhīti. Tvaṃ pana kasmā anattamanoti. Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso evamāha ‘‘amhākaṃ ubhinnaṃ sucintitaṃ, mokkhadhammaṃ pana gavesantehi ekā pabbajjā laddhuṃ vaṭṭati, kassa santike pabbajāmā’’ti.

Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcahi māṇavakasatehi saddhiṃ sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimadditvā ‘‘ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttaripi atthī’’ti pucchiṃsu. Sañcayo ‘‘ettakova, sabbaṃ tumhehi ñāta’’nti āha. Tassa kathaṃ sutvā cintayiṃsu ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā avassaṃ mokkhadhammadesakaṃ ācariyaṃ labhissāmā’’ti. Te tato paṭṭhāya ‘‘yattha yattha paṇḍitā samaṇabrāhmaṇā atthī’’ti suṇanti, tattha tattha gantvā pañhasākacchaṃ karonti, tehi puṭṭhaṃ pañhaṃ añño kathetuṃ samattho nāma natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā ‘‘samma kolita, yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’’ti katikaṃ akaṃsu. Imameva vatthuṃ saṅkhipitvā dassento ‘‘tatra nesaṃ mahājanaṃ disvā…pe… katikaṃ akaṃsū’’ti āha.

Tattha channaparibbājakassāti setapaṭadharassa paribbājakassa. Tena nāyaṃ naggaparibbājakoti dasseti. Pāsādikena abhikkantenātiādīsu pāsādikenāti pasādāvahena sāruppena samaṇānucchavikena. Abhikkantenāti gamanena. Paṭikkantenāti nivattanena. Ālokitenāti purato dassanena. Vilokitenāti ito cito dassanena. Samiñjitenāti pabbasaṅkocanena. Pasāritenāti tesaṃyeva pasāraṇena. Sabbattha itthambhūtalakkhaṇe karaṇavacanaṃ, tasmā satisampajaññakehi vabhisaṅkhatattā pāsādikaabhikkantapaṭikkantaālokitavilokitasamiñjitapasārito hutvāti vuttaṃ hoti. Okkhittacakkhūti heṭṭhākhittacakkhu. Iriyāpathasampannoti tāya pāsādikaabhikkantāditāya sampannairiyāpatho. Atthikehi upaññātanti ‘‘maraṇe sati amatenapi bhavitabba’’nti evaṃ anumānañāṇena ‘‘atthī’’ti upagataṃ nibbānaṃ nāma, taṃ magganto pariyesanto yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyanti sambandho. Sudinnakaṇḍe vuttappakāranti ‘‘dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ, tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti, tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabba’’nti evaṃ vuttappakāraṃ.

Appaṃ vā bahuṃ vā bhāsassūti paribbājako ‘‘ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā pāvada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā evamāha. Nirodho ca nirodhupāyo ca ekadesasarūpekasesanayena ‘‘nirodho’’ti vuttoti dassento ‘‘atha vā’’tiādimāha. Paṭipādentoti nigamento. Imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādīti ettha paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhahi. Itarapadadvayaṃ sotāpannakāle niṭṭhāsīti veditabbaṃ.

Bahukehi kappanahutehīti ettha dasa dasakāni sataṃ, dasa satāni sahassaṃ, sahassānaṃ sataṃ satasahassaṃ, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ ekanahutanti veditabbaṃ.

61. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamīti (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu) sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha ‘‘bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti. Veḷuvane paribbājakāti. ‘‘Bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā ‘yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’ti, ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmī’’ti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi.

62. Sāriputtaṃ paribbājakaṃ etadavocāti ‘‘ajja mayhaṃ sahāyassa mukhavaṇṇo na aññadivasesu viya, addhā anena amataṃ adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchanto etadavoca. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā sabbaṃ pavattiṃ ārocetvā tameva gāthaṃ abhāsi. Gāthāpariyosāne moggallāno paribbājako sotāpattiphale patiṭṭhahi. Tena vuttaṃ ‘‘atha kho moggallānassa paribbājakassa…pe… dhammacakkhuṃ udapādī’’ti. Gacchāma mayaṃ, āvuso, bhagavato santiketi ‘‘kahaṃ samma satthā vasatī’’ti pucchitvā ‘‘veḷuvane kira samma, evaṃ no ācariyena assajittherena kathita’’nti vutte evamāha.

Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ moggallānaṃ paribbājakaṃ evamāha ‘‘amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassapi kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalappaṭivedhaṃ karissatī’’ti. Tato dvepi janā sañcayassa santikaṃ agamaṃsu. Tena vuttaṃ ‘‘atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsū’’ti. Upasaṅkamitvā ca ‘‘ācariya, tvaṃ kiṃ karosi, loke buddho uppanno, svākkhāto dhammo, suppaṭipanno saṅgho, āyāma dasabalaṃ passissāmā’’ti. So ‘‘kiṃ vadatha tātā’’ti tepi vāretvā lābhaggayasaggappavattimeva nesaṃ dīpeti. Te ‘‘amhākaṃ evarūpo antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā jānāthā’’ti āhaṃsu. Sañcayo ‘‘ime ettakaṃ jānantā mama vacanaṃ na karissantī’’ti ñatvā ‘‘gacchatha tumhe tātā, ahaṃ mahallakakāle antevāsikavāsaṃ vasituṃ na sakkomī’’ti āha. Te anekehipi kāraṇasatehi taṃ bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ agamaṃsu. Pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu, aḍḍhateyyasatā tehi saddhiṃ agamaṃsu. Tena vuttaṃ ‘‘atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsū’’ti.

Vimutteti yathāvuttalakkhaṇe nibbāne tadārammaṇāya phalavimuttiyā adhimutte ne sāriputtamoggallāne byākāsīti sambandho.

Evaṃ byākaritvā ca satthā catuparisamajjhe dhammaṃ desento nesaṃ parisāya cariyavasena dhammadesanaṃ vaḍḍhesi, ṭhapetvā dve aggasāvake sabbepi aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi, sabbesaṃ kesamassu antaradhāyi, iddhimayapattacīvaraṃ kāyapaṭibaddhaṃ ahosi. Aggasāvakānampi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya. Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavāḷagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhaṃ okkamanto satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramīñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato addhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ patto. Tenevāha ‘‘mahāmoggallānatthero sattahi divasehi arahatte patiṭṭhito, sāriputtatthero addhamāsenā’’ti.

Yadipi mahāmoggallānatthero na cirasseva arahattaṃ patto, dhammasenāpati tato cirena, evaṃ santepi sāriputtattherova mahāpaññataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto satta divase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi, evaṃ sammasanto addhamāsaṃ vāyami. Ukkaṃsagatassa sāvakānaṃ sammasanacārassa nippadesena pavattiyamānattā sāvakapāramīñāṇassa ca tathā paripācetabbattā. Yathā hi puriso ‘‘veṇuyaṭṭhiṃ gaṇhissāmī’’ti mahājaṭaṃ veṇuṃ disvā ‘‘jaṭaṃ chindantassa papañco bhavissatī’’ti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo tathārūpameva veṇuṃ disvā sace sampattayaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmīti kacchaṃ bandhitvā mahantena satthena veṇujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya, ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati, evaṃsampadamidaṃ imesaṃ dvinnaṃ therānaṃ padhānaṃ.

Sammasanacāro ca nāmettha vipassanābhūmi veditabbā sammasanaṃ carati etthāti sammasanacāroti katvā. Tattha buddhānaṃ sammasanacāro dasasahassalokadhātuyaṃ sattasantānagatā anindriyabaddhā ca saṅkhārāti vadanti. Koṭisatasahassacakkavāḷesūti apare. Tathā hi attaniyavasena paṭiccasamuppādanayaṃ otaritvā chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattaṃ. Paccekabuddhānaṃ sasantānagatehi saddhiṃ majjhimadesavāsīsattasantānagatā anindriyabaddhā ca saṅkhārā sammasanacāroti vadanti. Jambudīpavāsīsantānagatāti keci. Sasantānagate sabbadhamme parasantānagate ca santānavibhāgaṃ akatvā bahiddhābhāvasāmaññato sammasanaṃ, ayaṃ sāvakānaṃ sammasanacāro. Moggallānatthero pana bahiddhā dhammepi sasantānavibhāgena keci keci uddharitvā sammasi, tañca kho ñāṇena phuṭṭhamattaṃ katvā. Tena vuttaṃ ‘‘yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto’’ti. Tattha ñāṇena nāma yāvatā neyyaṃ vattitabbaṃ, tāvatā avattanato ‘‘yaṭṭhikoṭiyā uppīḷento viyā’’ti vuttaṃ, anupadadhammavipassanāya abhāvato ‘‘ekadesameva sammasanto’’ti vuttaṃ. Dhammasenāpatinopi yathāvuttasāvakānaṃ vipassanāya bhūmiyeva sammasanacāro. Tattha pana thero sātisayaṃ niravasesaṃ anupadañca sammā vipassi. Tena vuttaṃ ‘‘sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasī’’ti.

Ettha ca sukkhavipassakā lokiyābhiññappattā pakatisāvakā mahāsāvakā aggasāvakā paccekabuddhā sammāsambuddhāti chasu janesu sukkhavipassakānaṃ jhānābhiññāhi anadhigatapaññānepuññattā andhānaṃ viya icchitapadesokkamanaṃ vipassanākāle icchiticchitadhammabhāvanā natthi, te yathāpariggahitadhammamatteyeva vipassanaṃ vaḍḍhenti. Lokiyābhiññappattā pana pakatisāvakā yena mukhena vipassanaṃ ārabhanti, tato aññenapi vipassanaṃ vitthārikaṃ kātuṃ sakkonti vipulañāṇattā. Mahāsāvakā abhinīhārasampannattā tato sātisayaṃ vipassanaṃ vitthārikaṃ kātuṃ sakkonti. Aggasāvakesu dutiyo abhinīhārasampattiyā samādhānassa sātisayattā vipassanaṃ tatopi vitthārikaṃ karoti. Paṭhamo pana tatopi mahāpaññatāya sāvakehi asādhāraṇaṃ katvā vipassanaṃ vitthārikaṃ karoti. Paccekabuddhā tehipi mahābhinīhāratāya attano abhinīhārānurūpaṃ tatopi vitthārikaṃ vipassanaṃ karonti. Buddhānaṃ sammadeva paripūritapaññāpāramīpabhāvitā sabbaññutaññāṇādhigamassa anurūpā yathā nāma katavālavedhaparicayena sarabhaṅgasadisena dhanuggahena khitto saro antarā rukkhalatādīsu asajjamāno lakkheyeva patati, na sajjati na virajjati, evaṃ antarā asajjamānā avirajjamānā vipassanā sammasanīyadhammesu yāthāvato nānānayehi pavattati, yaṃ ‘‘mahāvajirañāṇa’’nti vuccati.

Etesu ca sukkhavipassakānaṃ vipassanācāro khajjotappabhāsadiso, abhiññappattapakatisāvakānaṃ dīpappabhāsadiso, mahāsāvakānaṃ ukkāppabhāsadiso, aggasāvakānaṃ osadhitārakappabhāsadiso, paccekabuddhānaṃ candappabhāsadiso, sammāsambuddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadiso hutvā upaṭṭhāti. Tathā sukkhavipassakānaṃ vipassanācāro andhānaṃ yaṭṭhikoṭiyā gamanasadiso, lokiyābhiññappattapakatisāvakānaṃ daṇḍakasetugamanasadiso, mahāsāvakānaṃ jaṅghasetugamanasadiso, aggasāvakānaṃ sakaṭasetugamanasadiso, paccekabuddhānaṃ mahājaṅghamaggagamanasadiso, sammāsambuddhānaṃ mahāsakaṭamaggagamanasadiso. Tathā buddhānaṃ paccekabuddhānañca vipassanā cintāmayañāṇasaṃvaḍḍhitattā sayambhūñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaḍḍhitattā paropadesasambhūtāti veditabbā.

Idāni ubhinnampi therānaṃ pubbayogaṃ dassetuṃ ‘‘atīte kirā’’tiādimāha. Taṃ sabbaṃ uttānatthameva.

63. Giribbajanagaranti samantā pabbataparikkhittaṃ vajasadisaṃ hutvā tiṭṭhatīti giribbajanti evaṃladdhanāmaṃ rājagahanagaraṃ. Usūyanakiriyāya kammabhāvaṃ sandhāya ‘‘upayogatthe vā’’ti vuttaṃ.

Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.

Upajjhāyavattakathāvaṇṇanā

64. Vajjāvajjaṃ upanijjhāyatīti upajjhāyo, natthi upajjhāyo etesanti anupajjhāyakā. Tenāha ‘‘vajjāvajjaṃ upanijjhāyakena garunā virahitā’’ti. Tattha vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Vuddhiattho hi ayamakāro ‘‘phalāphala’’ntiādīsu viya. Uttiṭṭhapattanti ettha ucchiṭṭha-saddasamānattho uttiṭṭha-saddo. Tenevāha ‘‘tasmiñhi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vutta’’nti. Piṇḍāya caraṇakapattanti iminā pana pattassa sarūpadassanamukhena ucchiṭṭhakappanāya kāraṇaṃ vibhāvitaṃ. Tasminti tasmiṃ piṇḍāya caraṇakapatte.

65. Sagāravā sappatissāti ettha garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravā. Garunā kismiñci vutte gāravavasena patissavanaṃ patisso, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Saha patissenāti sappatissā, ovādaṃ sampaṭicchantāti attho. Patissīyatīti vā patisso, garukātabbo. Tena saha patissenāti sappatissā. Aṭṭhakathāyaṃ pana byañjanavicāraṃ akatvā atthamattameva dassetuṃ ‘‘garukabhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā’’ti vuttaṃ. Sāhūti sādhu. Lahūti agaru, mama tuyhaṃ upajjhāyabhāve bhāriyaṃ nāma natthīti attho. Opāyikanti upāyapaṭisaṃyuttaṃ te upajjhāyaggahaṇaṃ iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti vuttaṃ hoti. Patirūpanti anurūpaṃ tava upajjhāyaggahaṇanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena. Sampādehīti tividhasikkhaṃ nipphādehīti attho. Kāyena vāti hatthamuddādiṃ dassento kāyena vā viññāpeti. Gahito tayā…pe… viññāpetīti ‘‘sāhū’’tiādīsu ekaṃ vadantoyeva imamatthaṃ viññāpetīti vuccati. Tenevāha ‘‘idameva hī’’tiādi. Sādhūti sampaṭicchanaṃ sandhāyāti upajjhāyena ‘‘sāhū’’ti vutte saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanavacanaṃ sandhāya. Kasmā nappamāṇanti āha ‘‘āyācanadānamattena hī’’tiādi, saddhivihārikassa ‘‘upajjhāyo me, bhante, hohī’’ti āyācanamattena, upajjhāyassa ca ‘‘sāhū’’tiādinā dānavacanamattenāti attho. Na ettha sampaṭicchanaṃ aṅganti saddhivihārikassa sampaṭicchanavacanaṃ ettha upajjhāyaggahaṇe aṅgaṃ na hoti.

66. Sammāvattanāti sammāpavatti. Assāti saddhivihārikassa. Tādisameva mukhadhovanodakaṃ dātabbanti utumhi sarīrasabhāve ca ekākāre tādisameva dātabbaṃ. Dve cīvarānīti pārupanaṃ saṅghāṭiñca sandhāya vadati. Yadi evaṃ ‘‘saṅghāṭiyo’’ti kasmā vuttanti āha ‘‘sabbañhi cīvaraṃ saṅghaṭitattā saṅghāṭīti vuccatī’’ti. Padavītihārehīti ettha padaṃ vītiharati etthāti padavītihāro, padavītiharaṇaṭṭhānaṃ dūtavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Padānaṃ vā vītiharaṇaṃ abhimukhaṃ haritvā nikkhepo padavītihāroti evamettha attho daṭṭhabbo. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vutta na-kārato paṭṭhāya. Sabbattha dukkaṭāpatti veditabbāti ‘‘īdisesu gilānopi na muccatī’’ti dassanatthaṃ vuttaṃ. Aññampi hi yathāvuttaṃ upajjhāyavattaṃ anādariyena akarontassa agilānassa vattabhede sabbattha dukkaṭameva. Teneva vakkhati ‘‘agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ. Na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭamevā’’ti (mahāva. aṭṭha. 64). Āpattiyā āsannavācanti āpattijanakameva vacanaṃ sandhāya vadati. Yāya hi vācāya āpattiṃ āpajjati, sā vācā tassā āpattiyā āsannāti vuccati.

Cīvarena pattaṃ veṭhetvāti ettha ‘‘uttarāsaṅgassa ekena kaṇṇena veṭhetvā’’ti gaṇṭhipadesu vuttaṃ. Gāmeti gāmapariyāpanne tādise kismiñci padese. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Tikkhattuṃ pānīyena pucchitabboti sambandho, ādimhi majjhe anteti evaṃ tikkhattuṃ pucchitabboti attho. Upakaṭṭhoti āsanno. Dhotavālikāyāti nirajāya parisuddhavālikāya. Sace pahotīti vuttamevatthaṃ vibhāveti ‘‘na kenaci gelaññena abhibhūto hotī’’ti. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

67. Saddhivihārikavattakathā uttānatthāyeva.

Nasammāvattanādikathāvaṇṇanā

68. Nasammāvattanādikathāyaṃ gehassitapemanti ‘‘pitā me aya’’nti evaṃ uppannapemaṃ. Upajjhāyamhi pitucittupaṭṭhānameva hi idha gehassitapemaṃ nāma. Na hi idaṃ akusalapakkhiyaṃ gehassitapemaṃ sandhāya vuttaṃ paṭividdhasaccānaṃ pahīnānugedhānaṃ tadasambhavato, na ca bhagavā bhikkhū saṃkilese niyojeti, gehassitapemasadisattā pana pemamukhena mettāsineho idha vuttoti veditabbaṃ. ‘‘Tesu eko vattasampanno bhikkhu…pe… tesaṃ anāpattī’’ti vacanato sace eko vattasampanno bhikkhu ‘‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ antevāsikaṃ vā gilānaṃ upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’’ti vadati, te eva vā saddhivihārikādayo ‘‘bhante, tumhe kevalaṃ appossukkā hothā’’ti vadanti, vattaṃ vā na sādiyanti, tato paṭṭhāya ācariyupajjhāyānaṃ anāpattīti vadanti. Sesamettha uttānameva.

Nasammāvattanādikathāvaṇṇanā niṭṭhitā.

Rādhabrāhmaṇavatthukathāvaṇṇanā

69. Rādhabrāhmaṇavatthumhi kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Adhikāranti adhikiriyaṃ, sakkāranti vuttaṃ hoti. Kataṃ jānantīti kataññuno, kataṃ pākaṭaṃ katvā jānantīti katavedino. Kiṃ pana thero bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ upasampadañca na jānātīti? No na jānāti. Yadi evaṃ ‘‘kathāhaṃ, bhante, taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti kasmā āhāti imaṃ anuyogaṃ sandhāyāha ‘‘kiñcāpi āyasmā sāriputto’’tiādi. Parimaṇḍalehīti paripuṇṇehi. Aññathā vā vattabbaṃ aññathā vadatīti ‘‘bhante’’ti vattabbaṃ ‘‘bandhe’’ti vadati.

71-73. Samanantarāti anantaraṃ. Paṇṇattivītikkamaṃ karotīti sikkhāpadavītikkamaṃ karoti. Attabhāvapariharaṇatthaṃ nissīyantīti nissayā, piṇḍiyālopabhojanādikā cattāro paccayā. Tattha piṇḍiyālopabhojananti jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Atirekalābhoti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādi. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākaṃ gāhāpetvā dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Vitthārakathā nesaṃ senāsanakkhandhakavaṇṇanāyaṃ āvi bhavissati.

Vihāroti pākāraparicchinno sakalo āvāso. Aḍḍhayogoti

Dīghapāsādo. Garuḷasaṇṭhānapāsādotipi vadanti. Pāsādoti caturassapāsādo. Hammiyanti muṇḍacchadanapāsādo. Apare pana bhaṇanti ‘‘vihāro nāma dīghamukhapāsādo, aḍḍhayogo ekapassacchadanakasenāsanaṃ, tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassacchadanakaṃ hoti, pāsādo āyatacaturassapāsādo, hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayutta’’nti. Guhāti pabbataguhā. Pūtimuttanti yaṃ kiñci muttaṃ. Yathā suvaṇṇavaṇṇopi kāyo ‘‘pūtikāyo’’ti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva. Sesamettha uttānatthameva.

Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

75. Upasenavatthumhi āciṇṇanti caritaṃ vattaṃ anudhammatā. Kacci bhikkhu khamanīyanti bhikkhu kacci tuyhaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ, na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ sakkā, na kiñci antarāyaṃ dassetīti. Jānantāpi tathāgatātievamādi yaṃ parato ‘‘kati vassosi tvaṃ bhikkhū’’tiādinā pucchi, tassa parihāradassanatthaṃ vuttaṃ. Tatrāyaṃ saṅkhepattho – tathāgatā nāma jānantāpi sace tādisaṃ pucchākāraṇaṃ hoti, pucchanti. Sace pana tādisaṃ pucchākāraṇaṃ natthi, jānantāpi na pucchanti. Yasmā pana buddhānaṃ ajānanaṃ nāma natthi, tasmā ‘‘ajānantāpī’’ti na vuttaṃ. Kālaṃ viditvā pucchantīti sace tassā pucchāya so kālo hoti, evaṃ taṃ kālaṃ viditvā pucchanti. Sace na hoti, evampi kālaṃ viditvāva na pucchanti. Evaṃ pucchantāpi ca atthasaṃhitaṃ tathāgatā pucchanti, yaṃ atthanissitaṃ kāraṇanissitaṃ, tadeva pucchanti, no anatthasaṃhitaṃ. Kasmā? Yasmā anatthasaṃhite setughāto tathāgatānaṃ. Setu vuccati maggo, maggeneva tādisassa vacanassa ghāto samucchedoti vuttaṃ hoti.

Idāni atthasaṃhitanti ettha yaṃ atthanissitaṃ vacanaṃ tathāgatā pucchanti, taṃ dassento ‘‘dvīhi ākārehī’’tiādimāha. Tattha ākārehīti kāraṇehi. Dhammaṃ vā desessāmāti aṭṭhuppattiyuttaṃ suttaṃ vā pubbacaritakāraṇayuttaṃ jātakaṃ vā kathayissāma. Sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti sāvakānaṃ vā tāya pucchāya vītikkamaṃ pākaṭaṃ katvā garukaṃ vā lahukaṃ vā sikkhāpadaṃ paññapessāma āṇaṃ ṭhapessāma. Atilahunti atisīghaṃ.

76. Aññatitthiyavatthumhi aññatitthiyapubboti pubbe aññatitthiyo bhūtoti aññatitthiyapubbo. Ettha (a. ni. aṭṭha. 2.3.62) ca titthaṃ jānitabbaṃ, titthakaro jānitabbo, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā ‘‘tittha’’nti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma pūraṇakassapādiko. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Te hi titthe jātāti titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno, karaṇatthe upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Pasūroti tassa nāmaṃ. Paribbājakoti gihibandhanaṃ pahāya pabbajjupagato.

Taṃyeva titthāyatananti ettha dvāsaṭṭhidiṭṭhisaṅkhātaṃ titthameva āyatananti titthāyatanaṃ, titthaṃ vā etesaṃ atthīti titthino, titthiyā, tesaṃ āyatanantipi titthāyatanaṃ. Āyatananti ca ‘‘assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇapatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.

‘‘Manorame āyatane, sevanti naṃ vihaṅgamā;

Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti. (a. ni. 5.38) –

Ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni, bhikkhave, vimuttāyatanānī’’ti (a. ni. 5.26) ettha kāraṇaṃ, taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imāsuyeva dvāsaṭṭhiyā diṭṭhīsu sañjāyanti, samosaramānāpi etāsuyeva samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ imāyeva dvāsaṭṭhi diṭṭhiyo kāraṇaṃ, tasmā yathāvuttaṃ titthameva sañjātiādinā atthena āyatananti titthāyatanaṃ, tenevatthena titthīnaṃ āyatanantipi titthāyatanaṃ.

Āyasmato nissāya vacchāmīti ettha āyasmatoti upayogatthe sāmivacanaṃ, āyasmantaṃ nissāya vasissāmīti attho. Byatto…pe… vuttalakkhaṇoyevāti parisupaṭṭhāpakabahussutaṃ sandhāya vadati. Pañcahupāli aṅgehītiādīsu yaṃ vattabbaṃ, taṃ parato āvi bhavissati.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Paṇāmanākhamāpanākathāvaṇṇanā

80. Yaṃ pubbe lakkhaṇaṃ vuttanti sambandho, ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti potthakesu pāṭho dissati, ‘‘na teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ panettha pāṭho veditabbo. Saddhivihārikassa vuttalakkhaṇena nissayantevāsikassa āpatti na veditabbāti evaṃ panettha atthopi veditabbo. Aññathā ‘‘nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabba’’nti idaṃ virujjheyya. Idañhi vacanaṃ nissayantevāsikassa amuttanissayasseva vattaṃ akarontassa āpattīti dīpeti. Tasmā saddhivihārikassa yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpatti, nissayantevāsikassa pana amuttanissayasseva āpattīti gahetabbaṃ. Teneva visuddhimaggepi (visuddhi. 1.41) ñātipalibodhakathāyaṃ

‘‘Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhaginī bhātāti evamādikā. Te gilānā imassa palibodhā honti, tasmā so palibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo. Tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariya uddesācariya nissayantevāsika uddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā’’ti –

Vibhāgena vuttaṃ. Ayañca vibhāgo ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ pāṭhe sati na yujjeyya. Ayañhi pāṭho saddhivihārikassa viya nissayantevāsikassapi yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpattīti imamatthaṃ dīpeti, tasmā vuttanayenevettha pāṭho gahetabbo.

Pabbajjaupasampadadhammantevāsikehi pana…pe… tāva vattaṃ kātabbanti pabbajjācariyaupasampadācariyadhammācariyānaṃ

Etehi yathāvuttavattaṃ kātabbaṃ. Tattha yena sikkhāpadāni dinnāni, ayaṃ pabbajjācariyo. Yena upasampadakammavācā vuttā, ayaṃ upasampadācariyo. Yo uddesaṃ paripucchaṃ vā deti, ayaṃ dhammācariyoti veditabbaṃ. Sesamettha uttānameva.

Paṇāmanākhamāpanākathāvaṇṇanā niṭṭhitā.

Nissayapaṭippassaddhikathāvaṇṇanā

83. Nissayapaṭippassaddhikathāyaṃ disaṃ gatoti puna āgantukāmo anāgantukāmo vā hutvā vāsatthāya kañci disaṃ gato. Bhikkhuno sabhāgatanti pesalabhāvaṃ. Oloketvāti upaparikkhitvā. Vibbhante…pe… tattha gantabbanti ettha sace kenaci karaṇīyena tadaheva gantuṃ asakkonto katipāhena gamissāmīti gamane saussāho hoti, rakkhatīti vadanti. Mā idha paṭikkamīti mā idha pavisi. Tatreva vasitabbanti tattheva nissayaṃ gahetvā vasitabbaṃ. Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatīti ettha upajjhāyena pariccattattā upajjhāyasamodhānaparihāro natthi, tasmā upajjhāyena samodhānagatassapi ācariyassa santike gahitanissayo na paṭippassambhati.

Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha ‘‘pakkantoti disaṃ gato’’tiādinā upajjhāyassa pakkamane yo vinicchayo vutto, so tattha vuttanayeneva idhāpi sakkā viññātunti taṃ avatvā ‘‘koci ācariyo āpucchitvā pakkamatī’’tiādinā aññoyeva nayo āraddho, ayañca nayo upajjhāyapakkamanepi veditabboyeva. Īdisesu hi ṭhānesu ekattha vuttalakkhaṇaṃ aññatthāpi daṭṭhabbaṃ. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hotīti ettha ettāvatā disāpakkanto nāma hotīti antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti bahiupacārasīmāyaṃ antevāsikasaddhivihārikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma aññasmiṃ senāsane vasanti, antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvāpi vasato nissayo na paṭippassambhati. ‘‘Sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetī’’tiādi sabbaṃ upajjhāyassa āṇattiyampi veditabbaṃ. Sesamettha uttānameva.

Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.

Upasampādetabbapañcakakathāvaṇṇanā

84. Pañcahi, bhikkhave, aṅgehi samannāgatenātiādīsu na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero na gahetabbo. Ayamattho aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 3.5.251-253) vuttoyeva.

‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –

Imassa anurūpavasena paṭhamaṃ tāva attasampattiyaṃ niyojetuṃ ‘‘na asekkhena sīlakkhandhenā’’tiādi vuttaṃ, na āpattiaṅgavasena. Tattha asekkhena sīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Asekkhassa ayanti hi asekkho, sīlakkhandho. Evaṃ sabbattha. Evañca katvā vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇassapi asekkhatā upapannā. Asekkhasīlanti ca na maggaphalameva adhippetaṃ, atha kho yaṃkiñci asekkhasantāne pavattasīlaṃ lokiyalokuttaramissakassa sīlassa idhādhippetattā. Samādhikkhandhādīsupi vimuttikkhandhapariyosānesu ayameva nayo. Tasmā yathā sīlasamādhipaññakkhandhā missakā adhippetā, evaṃ vimuttikkhandhopīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva. Vimuttiñāṇadassanaṃ pana lokiyameva. Teneva saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.135) vuttaṃ ‘‘purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyamevā’’ti.

Assaddhotiādīsu tīsu vatthūsu saddhā etassa natthīti assaddho. Sukkapakkhe saddahatīti saddho, saddhā vā etassa atthītipi saddho. Natthi etassa hirīti ahiriko, akusalasamāpattiyā ajigucchamānassetaṃ adhivacanaṃ. Hirī etassa atthīti hirimā. Na ottappatīti anottappī, akusalasamāpattiyā na bhāyatīti vuttaṃ hoti. Tabbiparīto ottappī. Kucchitaṃ sīdatīti kusīto, hīnavīriyassetaṃ adhivacanaṃ. Āraddhaṃ vīriyaṃ etassāti āraddhavīriyo, sammappadhānayuttassetaṃ adhivacanaṃ. Muṭṭhā sati etassāti muṭṭhassati, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etassāti upaṭṭhitassati, niccaṃ ārammaṇābhimukhappavattasatissetaṃ adhivacanaṃ.

Adhisīle sīlavipanno ca ajjhācāre ācāravipanno ca āpajjitvā avuṭṭhito. Sassatucchedasaṅkhātaṃ antaṃ gaṇhāti gāhayatīti vā antaggāhikā, micchādiṭṭhi. Purimāni dve padānīti ‘‘na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā’’ti imāni dve padāni.

Abhivisiṭṭho uttamo samācāroti abhisamācāro, abhisamācārova sikkhitabbato sikkhāti ābhisamācārikā sikkhā, abhisamācāraṃ vā ārabbha paññattā sikkhā ābhisamācārikā. Maggabrahmacariyassa ādibhūtāti ādibrahmacariyakā, ubhatovibhaṅgapariyāpannasikkhāyetaṃ adhivacanaṃ. Teneva ‘‘ubhatovibhaṅgapariyāpannaṃ ādibrahmacariyakaṃ, khandhakavattapariyāpannaṃ ābhisamācārika’’nti visuddhimagge (visuddhi. 1.11) vuttaṃ. Tasmā sekkhapaṇṇattiyanti ettha sikkhitabbato sabbāpi ubhatovibhaṅgapariyāpannā paṇṇattīti gahetabbā. Teneva gaṇṭhipadepi vuttaṃ ‘‘sekkhapaṇṇattiyanti pārājikamādiṃ katvā sikkhitabbasikkhāpadapaññattiya’’nti. Sesamettha uttānatthameva.

Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.

Aññatitthiyapubbavatthukathāvaṇṇanā

86. Aññatitthiyavatthumhi ājīvako acelakoti duvidho naggaparibbājakoti āha ‘‘naggaparibbājakasseva ājīvakassa vā’’tiādi. Tattha ājīvako upari ekameva vatthaṃ upakacchake pavesetvā paridahati, heṭṭhā naggo. Acelako sabbena sabbaṃ naggoyeva.

87. Āmisakiñcikkhasampadānaṃ nāma appamattakasseva deyyadhammassa anuppadānaṃ. Rūpūpajīvikāti attano rūpaṃyeva nissāya jīvantiyo. Vesiyā gocaro mittasanthavavasena upasaṅkamitabbaṭṭhānaṃ assāti vesiyāgocaro. Esa nayo sabbattha. Yobbanappattā yobbanātītā vāti ubhayenapi mahallikā anividdhakumāriyova vadati. Bhikkhuniyo nāma ussannabrahmacariyā, tathā bhikkhūpi. Tesaṃ aññamaññavisabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyāti āha ‘‘tāhi saddhiṃ khippameva vissāso hoti, tato sīlaṃ bhijjatī’’ti. Sesamettha uttānameva.

Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.

Pañcābādhavatthukathāvaṇṇanā

88. Pañcābādhavatthumhi nakhapiṭṭhippamāṇanti ettha ‘‘kaniṭṭhaṅgulinakhapiṭṭhi adhippetā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo’’ti iminā sāmaññato lakkhaṇaṃ dassitaṃ, tasmā yattha katthaci sarīrāvayavesu nakhapiṭṭhippamāṇaṃ vaḍḍhanakapakkhe ṭhitañce, na vaṭṭatīti siddhaṃ. Evañca sati nakhapiṭṭhippamāṇampi avaḍḍhanakapakkhe ṭhitañce, sabbattha vaṭṭatīti āpannaṃ, tañca na sāmaññato adhippetanti padesaviseseyeva niyametvā dassento ‘‘sace panā’’tiādimāha. Sace hi avisesena nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ vaṭṭeyya, ‘‘nivāsanapārupanehi pakatipaacchanne ṭhāne’’ti padesaniyamaṃ na kareyya, tasmā nivāsanapārupanehi pakatipaṭicchannaṭṭhānato aññattha nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitampi na vaṭṭatīti siddhaṃ, nakhapiṭṭhippamāṇato khuddakataraṃ pana avaḍḍhanakapakkhe vaḍḍhanakapakkhe vā ṭhitaṃ hotu, vaṭṭati nakhapiṭṭhippamāṇato khuddakatarassa vaḍḍhanakapakkhe avaḍḍhanakapakkhe vā ṭhitassa mukhādīsuyeva paṭikkhittattā.

Gaṇḍepi imināva nayena vinicchayo veditabbo. Tattha pana mukhādīsu kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti visuṃ na dassito. ‘‘Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitopi na vaṭṭatī’’ti ettakameva hi tattha vuttaṃ, tathāpi kuṭṭhe vuttanayena mukhādīsu kolaṭṭhippamāṇato khuddakataropi gaṇḍo na vaṭṭatīti viññāyati, tasmā avaḍḍhanakapakkhe ṭhitopīti ettha pi-saddo avuttasampiṇḍanattho. Tena kolaṭṭhimattato khuddakataropi na vaṭṭatīti ayamattho dassitoyevāti ayamamhākaṃ khanti. Pakativaṇṇe jāteti rogahetukassa vikāravaṇṇassa abhāvaṃ sandhāya vuttaṃ. Kolaṭṭhimattakoti badaraṭṭhippamāṇo. Suchaviṃ kāretvāti sañjātachaviṃ kāretvā. ‘‘Sañchaviṃ kāretvā’’tipi pāṭho, vijjamānachaviṃ kāretvāti attho. Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumavasena padumapattavaṇṇaṃ. Sosabyādhīti khayarogo.

Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.

Rājabhaṭādivatthukathāvaṇṇanā

90-96. Rājabhaṭādivatthūsu āhaṃsūti manussā vadiṃsu. Tasmā…pe… evamāhāti yasmā sayaṃ dhammassāmī, tasmā bhikkhūhi apabbājitabbaṃ coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento ‘‘na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti āha. Uparamantīti viramanti nivattanti. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikabandhanaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīni vivaritvā. Apassamānānaṃ vā palāyatīti purisaguttiyaṃ purisānaṃ apassamānānaṃ palāyati. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.

97. Abhisekādīsu bandhanāgārādīni sodhenti, taṃ sandhāyāha ‘‘sabbasādhāraṇena vā nayenā’’ti. Sace sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo ‘‘mayampi dāsiyo homā’’ti sayameva dāsipaṇṇaṃ likhāpenti, na vaṭṭati. Takkaṃ sīse āsittakasadisāva hontīti yathā adāse karontā takkena sīsaṃ dhovitvā adāsaṃ karonti, evaṃ ārāmikavacanena dinnattā adāsāva teti adhippāyo. Takkāsiñcanaṃ pana sīhaḷadīpe cārittanti vadanti. Neva pabbājetabboti vuttanti kappiyavacanena dinnepi saṅghassa ārāmikadāsattā evaṃ vuttaṃ. Nissāmikadāso nāma yassa sāmikā saputtadārādayo matā honti, na koci tassa pariggāhako, sopi pabbājetuṃ na vaṭṭati, taṃ pana attanāpi bhujissaṃ kātuṃ vaṭṭati. Ye vā pana tasmiṃ raṭṭhe sāmino, tehipi kārāpetuṃ vaṭṭati. ‘‘Devadāsiputtaṃ pabbājetuṃ vaṭṭatī’’ti tīsu gaṇṭhipadesu vuttaṃ. Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadanti. Sesaṃ sabbattha uttānameva.

Rājabhaṭādivatthukathāvaṇṇanā niṭṭhitā.

Nissayamuccanakakathāvaṇṇanā

103. Nissayamuccanakassa vattesu pañcakachakkesu pana ubhayāni kho pana…pe… anubyañjanasoti ettha ‘‘sabbopi cāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñātāyaṃ ñāto hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Āpattiṃ jānātītiādīsu ca ‘‘pāṭhe avattamānepi ‘idaṃ nāma katvā idaṃ āpajjatī’ti jānāti ce, vaṭṭatī’’ti tattheva vuttaṃ. Tañca kho pubbe pāṭhe paguṇe kateti gahetabbanti ca ācariyupajjhāyānampi eseva nayoti ca keci vadanti. Sesamettha uttānameva.

Nissayamuccanakakathāvaṇṇanā niṭṭhitā.

Rāhulavatthukathāvaṇṇanā

105. Rāhulavatthumhi tattheva vihariṃsūti sabbepi te arahattaṃ pattakālato paṭṭhāya ariyā nāma majjhattāva hontīti rañño pahitasāsanaṃ dasabalassa anārocetvāva tattha vihariṃsu. Ekadivasaṃ jātaṃ kāḷudāyiṃ nāma amaccanti ayaṃ kira (a. ni. aṭṭha. 1.1.225) padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi. Jātadivase bodhisattena saddhiṃyeva jātoti taṃ divasaṃyeva dukūlacumbaṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā catasso nidhikumbhiyo ārohaniyahatthī kaṇḍako channo kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātoti udāyītveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyī nāma jāto. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

Saṭṭhimattāhi gāthāhīti –

‘‘Aṅgārino dāni dumā bhadante;

Phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti;

Samayo mahāvīra bhāgīrasānaṃ. (theragā. 527)

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

Ādikāhi saṭṭhimattāhi gāthāhi. ‘‘Pokkharavassanti pokkharapattavaṇṇamudaka’’nti gaṇṭhipadesu vuttaṃ. Pokkharapattappamāṇaṃ majjhe uṭṭhahitvā anukkamena satapaṭalaṃ sahassapaṭalaṃ hutvā vassanakavassantipi vadanti. Tasmiṃ kira vassante temetukāmāva tementi, na itare. Ekopi rājā vā…pe… gato natthīti dhammadesanaṃ sutvā pakkantesu ñātīsu ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantetvā gato natthi. Pitāpissa suddhodanamahārājā ‘‘mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī’’ti animantetvāva agamāsi, gantvā pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi.

Kulanagareti ñātikulassa nagare. Uṇhīsato paṭṭhāyāti sīsato paṭṭhāya. Uṇhīsanti hi uṇhīsasadisattā bhagavato paripuṇṇanalāṭassa paripuṇṇasīsassa ca etaṃ adhivacanaṃ. Bhagavato hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ saṇhatamatāya suvaṇṇavaṇṇatāya pabhassaratāya paripuṇṇatāya ca rañño baddhauṇhīsapaṭṭo viya virocati. Bhagavato kira imaṃ lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci kumbhasīsā, keci pabbhārasīsā, bhagavato pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapubbuḷasadisampi hoti. Teneva uṇhīsaveṭhitasīsasadisattā uṇhīsaṃ viya sabbattha parimaṇḍalasīsattā ca uṇhīsasīsoti bhagavā vuccati.

Narasīhagāthāhi nāma aṭṭhahi gāthāhīti –

‘‘Siniddhanīlamudukuñcitakeso;

Sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso;

Raṃsijālavitato narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā; apa. aṭṭha. 1.santikenidānakathā) –

Evamādikāhi aṭṭhahi gāthāhi. Gaṇṭhipadesu pana –

‘‘Cakkavaraṅkitarattasupādo;

Lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarachattavibhūsitapādo;

Esa hi tuyha pitā narasīho.

‘‘Sakyakumāravaro sukhumālo;

Lakkhaṇacittikapuṇṇasarīro;

Lokahitāya gato naravīro;

Esa hi tuyha pitā narasīho.

‘‘Puṇṇasasaṅkanibho mukhavaṇṇo;

Devanarāna piyo naranāgo;

Mattagajindavilāsitagāmī;

Esa hi tuyha pitā narasīho.

‘‘Khattiyasambhavaaggakulīno;

Devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto;

Esa hi tuyha pitā narasīho.

‘‘Āyatayuttasusaṇṭhitanāso;

Gopakhumo abhinīlasunetto;

Indadhanūabhinīlabhamūko;

Esa hi tuyha pitā narasīho.

‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo;

Sīhahanū migarājasarīro;

Kañcanasucchaviuttamavaṇṇo;

Esa hi tuyha pitā narasīho.

‘‘Siniddhasugambhiramañjusaghoso;

Hiṅgulabandhukarattasujivho;

Vīsativīsatisetasudanto;

Esa hi tuyha pitā narasīho.

‘‘Añjanavaṇṇasunīlasukeso;

Kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo;

Esa hi tuyha pitā narasīho.

‘‘Gacchatinilapathe viya cando;

Tāragaṇāpariveṭhitarūpo;

Sāvakamajjhagato samaṇindo;

Esa hi tuyha pitā narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā) –

Imā nava gāthāyopi ettha dassitā, tā pana ‘‘aṭṭhahi gāthāhī’’ti vacanena na samenti. Uṇhīsato paṭṭhāya yāva pādatalāti vuttānukkamopi tattha na dissati. Bhikkhāya caratīti bhikkhācāro.

Uttiṭṭheti uttiṭṭhitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjheyyāti piṇḍacārikavattaṃ hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana nappamajjati nāma, evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhāya cariyadhammaṃ caranto dhammacārī idhaloke ca paraloke ca catūhipi iriyāpathehi sukhaṃ viharatīti attho.

Dutiyagāthāya na naṃ duccaritanti vesiyādibhede agocare caranto naṃ bhikkhācariyadhammaṃ duccaritaṃ carati nāma, evaṃ acaritvā taṃ dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesamettha vuttatthameva. Imaṃ pana dutiyagāthaṃ pitu nivesanaṃ gantvā abhāsīti veditabbaṃ. Teneva theragāthāsaṃvaṇṇanāyaṃ (theragā. aṭṭha. 1.156 nandattheragāthāvaṇṇanā) ācariyadhammapālattherena vuttaṃ ‘‘dutiyadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘dhammaṃ care sucarita’nti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti. Dhammapadaṭṭhakathāyampi (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ ‘‘punadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā ‘dhammaṃ care’ti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti.

Dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsīti punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālakato’ti āha. Ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipinti vutte idāni kathaṃ saddahissatha, pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Taṃ sutvā rājā anāgāmiphale patiṭṭhahi.

Kesavissajjananti kulamariyādavasena kesoropanaṃ. Paṭṭabandhoti yuvarājapaṭṭabandho. Abhinavagharappavesanamaho gharamaṅgalaṃ, vivāhakaraṇamaho āvāhamaṅgalaṃ. Chattamaṅgalanti yuvarājachattamaṅgalaṃ. Janapadakalyāṇīti (udā. aṭṭha. 22) janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātāti atikkantā mānusaṃ vaṇṇaṃ, appattā dibbaṃ vaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pana pañcahi kalyāṇehi samannāgatattā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi. Attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nahārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nivalipalitā, ayamassā vayakalyāṇatā. Iti imehi pañcahi kalyāṇehi samannāgatattā janapadakalyāṇīti vuccati.

Tuvaṭanti sīghaṃ. Sopi bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsīti. So kira tathāgate gāravena ‘‘pattaṃ vo bhante gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi ‘‘sopānasīse pattaṃ gaṇhissatī’’ti. Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto satthu gāravena ‘‘pattaṃ gaṇhathā’’ti vattumpi asakkonto ‘‘idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati. Janapadakalyāṇiyā ca vuttavacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Nandakumārañhi abhisekamaṅgalaṃ na tathā pīḷesi, yathā janapadakalyāṇiyā vuttavacanaṃ, tenassa cittasantāpo balavā ahosi. Atha naṃ ‘‘imasmiṃ ṭhāne nivattissati, imasmiṃ ṭhāne nivattissatī’’ti cintentameva satthā vihāraṃ netvā ‘‘pabbajissasi nandā’’ti āha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā ‘‘āma pabbajissāmī’’ti āha. Satthā ‘‘tena hi nandaṃ pabbājethā’’ti vatvā pabbājesi. Tena vuttaṃ ‘‘anicchamānaṃyeva bhagavā pabbājesī’’ti. ‘‘Satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesī’’ti dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ, aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.230) pana –

‘‘Mahāsattopi sabbaññutaṃ patvā pavattitavaradhammacakko lokānuggahaṃ karonto rājagahato kapilavatthuṃ gantvā paṭhamadassaneneva pitaraṃ sotāpattiphale patiṭṭhāpesi, punadivase pitu nivesanaṃ gantvā rāhulamātāya ovādaṃ katvā sesajanassapi dhammaṃ kathesi, punadivase nandakumārassa abhisekagehappavesanaāvāhamaṅgalesu vattamānesu tassa nivesanaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetuṃ vihārābhimukho pāyāsī’’ti –

Vuttaṃ, idha pana ‘‘bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesī’’ti vuttaṃ, sabbampetaṃ ācariyena taṃtaṃbhāṇakānaṃ tathā tathā anussavavasena pariharitvā āgatabhāvato tattha tattha tathā tathā vuttanti natthettha ācariyavacane pubbāparavirodho.

Brahmarūpavaṇṇanti brahmarūpasamānarūpaṃ. Tyassāti te assa. Vaṭṭānugatanti vaṭṭapariyāpannaṃ. Savighātanti dukkhasahitattā savighātaṃ, sadukkhanti attho. Sattavidhaṃ ariyadhananti –

‘‘Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhana’’nti. (a. ni. 7.5-6) –

Evaṃ vuttaṃ sattavidhaṃ ariyadhanaṃ. Uñchācariyāyāti bhikkhācariyāya. Puttasineho uppajjamāno sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca tiṭṭhatīti āha ‘‘puttapemaṃ bhante…pe… aṭṭhimiñjaṃ āhacca tiṭṭhatī’’ti. Puttasineho hi balavabhāvato sahajātapītivegassa savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Yatra hi nāmāti yo nāma. Sesamettha uttānameva.

Rāhulavatthukathāvaṇṇanā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

106. Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadānītiādīsu sikkhitabbāni padāni sikkhāpadāni, sikkhākoṭṭhāsāti attho. Sikkhāya vā padāni sikkhāpadāni, adhisīlaadhicittaadhipaññāsikkhāya adhigamupāyāti attho. Atthato pana kāmāvacarakusalacittasampayuttā viratiyo, taṃsampayuttadhammā panettha taggahaṇeneva gahetabbā. Saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññatarappavattā vadhakacetanā pāṇātipāto, tato pāṇātipātā.

Veramaṇīti verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati, ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti vā tajjentī viya nīharatīti veramaṇī. Viramati etāyāti vā viramaṇīti vattabbe niruttinayena ‘‘veramaṇī’’ti vuttaṃ. Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā viratiyo. Sā ‘‘pāṇātipātādiṃ viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto’’ti evamādinā nayena vibhaṅge (vibha. 704) vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana samādānavasappavattā virati adhippetāti lokuttarāya viratiyā samādānavasena pavattiasambhavato kāmāvacarakusalacittasampayuttā viratiyo gahetabbā.

Adinnādānā veramaṇītiādīsu adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ, theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ. Yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaañano tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ.

Abrahmacariyaṃ nāma aseṭṭhacariyaṃ dvayaṃdvayasamāpatti. Sā hi ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; 2.42) hīḷitattā aseṭṭhā appasatthā cariyāti vā aseṭṭhānaṃ nihīnānaṃ itthipurisānaṃ cariyāti vā aseṭṭhacariyaṃ, aseṭṭhacariyattā abrahmacariyanti ca vuccati, atthato pana asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggappaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ.

Musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo musā vadīyati vuccati etāyāti katvā.

Surāmerayamajjappamādaṭṭhānāti ettha surāti pūvasurā piṭṭhasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye surāmodakāti vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakaāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Taṃ sabbampi madakaraṇavasena majjaṃ pivantaṃ madayatīti katvā. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivanti, tassā etaṃ adhivacanaṃ. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjappamādaṭṭhānaṃ, tasmā surāmerayamajjappamādaṭṭhānā.

Vikālabhojanāti aruṇuggamanato paṭṭhāya yāva majjhanhikā. Ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojanaṃ, yāgubhattādi sabbaṃ yāvakālikavatthu. Yathā ca ‘‘rattūparato’’ti (dī. 1.10, 194; ma. ni. 1.293; 3.14) ettha rattiyā bhojanaṃ rattīti uttarapadalopena vuccati, evamettha bhojanajjhoharaṇaṃ bhojananti. Vikāle bhojanaṃ vikālabhojanaṃ, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaṇāti attho. Atha vā na ettha kammasādhano bhuñjitabbatthavācako bhojanasaddo, atha kho bhāvasādhano ajjhoharaṇatthavācako gahetabbo, tasmā vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ. Kassa pana ajjhoharaṇanti? Yāmakālikādīnaṃ anuññātattā vikālabhojana-saddassa vā yāvakālikajjhoharaṇe niruḷhattā yāvakālikassāti viññāyati, atthato pana kāyadvārappavattā vikāle yāvakālikajjhoharaṇacetanā ‘‘vikālabhojana’’nti veditabbā.

Naccagītavāditavisūkadassanāti ettha sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Naccādīnañhi dassanaṃ sachandarāgappavattito saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ na anulometi. Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ. Attanā payojiyamānaṃ parehi payojāpiyamānañcettha naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddehi gāyanagāyāpanavādanavādāpanāni, tasmā attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā ca veramaṇīti evamettha attho daṭṭhabbo. Naccādīni attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭati. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathā sakaṃ visayaālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanā’’ icceva vuttaṃ. Teneva vuttaṃ ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Dassanakamyatāya upasaṅkamitvā passato eva cettha vītikkamo hoti, ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthagataṃ passato siyā saṃkileso, na vītikkamo.

Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānāti ettha mālāti yaṃ kiñci pupphaṃ. Kiñcāpi hi mālā-saddo loke baddhamālavācako, sāsane pana ruḷhiyā pupphesupi vutto, tasmā yaṃ kiñci pupphaṃ baddhamabaddhaṃ vā, taṃ sabbaṃ ‘‘mālā’’ti daṭṭhabbaṃ. Gandhanti vāsacuṇṇadhūmādikaṃ vilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti vilepanatthaṃ pisitvā paṭiyattaṃ yaṃ kiñci chavirāgakaraṇaṃ. Piḷandhanaṃ dhāraṇaṃ, ūnaṭṭhānapūraṇaṃ maṇḍanaṃ, gandhavasena chavirāgavasena ca sādiyanaṃ vibhūsanaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.10) majjhimanikāyaṭṭhakathāyañca (ma. ni. aṭṭha. 1.293) ‘‘piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāmā’’ti vuttaṃ. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘mālādīsu dhāraṇādīni yathāsaṅkhyaṃ yojetabbānī’’ti ettakameva vuttaṃ. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, sā dhāraṇamaṇḍanavibhūsanaṭṭhānaṃ.

Uccāsayanamahāsayanāti ettha uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanañca mahāsayanañca uccāsayanamahāsayanaṃ. Uccāsayanaṃ vuccati pamāṇātikkantaṃ mañcādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ āsandādi. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’ icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā uccāsayanamahāsayanasayanāti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti, āsanakiriyāpubbakattā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti veditabbaṃ.

Jātarūparajatapaṭiggahaṇāti ettha jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇaṃ jātarūparajatapaṭiggahaṇaṃ. Tividhañcettha paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttaṃ, tasmā neva uggahetuṃ na uggahāpetuṃ na upanikkhittaṃ vā sādituṃ vaṭṭati. Imāni pana dasa sikkhāpadāni gahaṭṭhānampi sādhāraṇāni. Vuttañhetaṃ visuddhimagge (visuddhi. 13) ‘‘upāsakaupāsikānaṃ niccasīlavasena pañca sikkhāpadāni, sati vā ussāhe dasa, uposathaṅgavasena aṭṭhāti idaṃ gahaṭṭhasīla’’nti. Ettha hi dasāti sāmaṇerehi rakkhitabbasīlamāha ghaṭikārādīnaṃ viya. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.sādhāraṇavisesavavatthāna) ‘‘ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca sādhāraṇāni niccasīlavasena, uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamaṃ cekaṃ aṅgaṃ katvā sabbapacchimavajjāni sabbānipi sāmaṇerehi sādhāraṇāni, pacchimaṃ pana sāmaṇerānameva visesabhūta’’nti vuttaṃ, taṃ ‘‘sati vā ussāhe dasā’’ti iminā na sameti. Nāsanavatthūti liṅganāsanāya vatthu, adhiṭṭhānaṃ kāraṇanti vuttaṃ hoti.

107. Kintīti kena nu kho upāyena. ‘‘Attano pariveṇanti idaṃ puggalikaṃ sandhāya vutta’’nti gaṇṭhipadesu vuttaṃ. Ayamettha gaṇṭhipadakārānaṃ adhippāyo – ‘‘vassaggena pattasenāsana’’nti iminā tassa vassaggena pattaṃ saṅghikasenāsanaṃ vuttaṃ, ‘‘attano pariveṇa’’nti imināpi tasseva puggalikasenāsanaṃ vuttanti. Ayaṃ panettha amhākaṃ khanti – ‘‘yattha vā vasatī’’ti iminā saṅghikaṃ vā hotu puggalikaṃ vā, tassa nibaddhavasanakasenāsanaṃ vuttaṃ. ‘‘Yattha vā paṭikkamatī’’ti iminā pana yaṃ ācariyassa upajjhāyassa vā vasanaṭṭhānaṃ upaṭṭhānādinimittaṃ nibaddhaṃ pavisati, taṃ ācariyupajjhāyānaṃ vasanaṭṭhānaṃ vuttaṃ. Tasmā tadubhayaṃ dassetuṃ ‘‘ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti āha. Tattha attano pariveṇanti iminā ācariyupajjhāyānaṃ vasanaṭṭhānaṃ dassitaṃ, vassaggena pattasenāsananti iminā pana tassa vasanaṭṭhānaṃ. Tadubhayampi saṅghikaṃ vā hotu puggalikaṃ vā, āvaraṇaṃ kātabbamevāti. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kātabbattā kammanti daṇḍakammaṃ, āvaraṇādi.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā

108. Daṇḍakammamassa karothāti assa daṇḍakammaṃ yojetha āṇāpetha. Daṇḍakammanti vā niggahakammaṃ, tasmā niggahamassa karothāti vuttaṃ hoti. Esa nayo sabbattha īdisesu ṭhānesu. Senāsanaggāho ca paṭippassambhatīti iminā ca chinnavasso ca hotīti dīpeti. Sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabboti ettha sace yāvatatiyaṃ vuccamāno na oramati, saṅghaṃ apaloketvā nāsetabbo. Puna pabbajjaṃ yācamānopi apaloketvā pabbājetabboti vadanti. Pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchati. Apaloketvā lābho dātabboti chinnavassatāya vuttaṃ. Itarāni pañca sikkhāpadānīti vikālabhojanādīni pañca. Accayaṃ desāpetabboti ‘‘accayo maṃ, bhante, accagamā’’tiādinā nayena desāpetabbo.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.

Paṇḍakavatthukathāvaṇṇanā

109. Paṇḍakavatthumhi ‘‘yo kāḷapakkhe itthī hoti, juṇhapakkhe puriso, ayaṃ pakkhapaṇḍako’’ti keci vadanti, aṭṭhakathāyaṃ pana ‘‘kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammatī’’ti apaṇḍakapakkhe pariḷāhavūpasamasseva vuttattā paṇḍakapakkhe ussannapariḷāhatā paṇḍakabhāvāpattīti viññāyati, tasmā idamevettha sārato paccetabbaṃ. Itthibhāvo pumbhāvo vā natthi etassāti abhāvako. Tasmiṃ yevassa pakkhe pabbajjā vāritāti ettha ‘‘apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apaṇḍakapakkhe pabbajito sace kilesakkhayaṃ pāpuṇāti, na nāsetabbo’’ti vadanti, taṃ tesaṃ matimattaṃ paṇḍakassa kilesakkhayāsambhavato khīṇakilesassa ca paṇḍakabhāvānupapattito. Ahetukapaṭisandhikathāyañhi avisesena paṇḍakassa ahetukapaṭisandhitā vuttā. Āsittausūyapakkhapaṇḍakānañca paṭisandhito paṭṭhāyeva paṇḍakasabhāvo, na pavattiyaṃyevāti vadanti. Teneva ahetukapaṭisandhiniddese jaccandhabadhirādayo viya paṇḍako jātisaddena visesetvā na niddiṭṭho. Idhāpi catutthapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 2.233) ‘‘abhabbapuggale dassentena paṇḍakatiracchānagataubhatobyañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito, maggo pana vārito’’ti avisesena vuttaṃ.

Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.

Theyyasaṃvāsakavatthukathāvaṇṇanā

110. Theyyasaṃvāsakavatthumhi kolaññāti mātuvaṃse pituvaṃse ca jātā mātāpituppabhutisabbañātayo. Theyyāya saṃvāso etassāti theyyasaṃvāsako. So ca na saṃvāsamattasseva thenako idhādhippeto, atha kho liṅgassa tadubhayassa ca thenakopīti āha ‘‘tayo theyyasaṃvāsakā’’tiādi. Na yathāvuḍḍhaṃ vandanaṃ sādiyatīti yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ na sādiyati. Yathāvuḍḍhaṃ vandanaṃ sādiyatīti attanā musāvādaṃ katvā dassitavassānurūpaṃ yathāvuḍḍhaṃ vandanaṃ sādiyati. Bhikkhuvassagaṇanādikoti iminā na ekakammādikova idha saṃvāso nāmāti dasseti.

Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā. Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho. Yo hi rājabhayādiṃ vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ saṃvasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanācitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsakatā na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyanepi atheyyasaṃvāsakatā dassitā. Sabbapāsaṇḍiyabhattāni bhuñjantoti ca iminā avūpasantatayenapi saṃvāsaṃ asādiyanteneva vasitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā sabbapāsaṇḍiyabhattāni bhuñjantoti idaṃ vutta’’nti, tasmā rājabhayādīhi gahitaliṅgatāyevettha suddhacittatāti gahetabbaṃ.

Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā vīthicatukkādīsu ṭhapetvā dātabbabhattāni. Kāyaparihāriyānīti kāyena pariharitabbāni. Abbhuggacchantīti abhimukhaṃ gacchanti. Kammantānuṭṭhānenāti kasigorakkhādikammakaraṇena. Tadeva pattacīvaraṃ ādāya vihāraṃ gacchatīti cīvarāni nivāsanapārupanavasena ādāya pattañca aṃsakūṭe laggetvā vihāraṃ gacchati. Nāpi sayaṃ jānātīti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti vā ‘‘evaṃ kātuṃ na labhatī’’ti vā ‘‘evaṃ pabbajito samaṇo na hotī’’ti vā na jānāti. Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotīti idaṃ pana nidassanamattaṃ. Anupasampannakāleyevāti iminā upasampannakāle sutvā sacepi nāroceti, theyyasaṃvāsako na hotīti dīpeti.

Sikkhaṃ appaccakkhāya…pe… theyyasaṃvāsako na hotīti idaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgathenako hoti, liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsathenako hotīti vuttaṃ. Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvāti etthāpi idameva kāraṇaṃ daṭṭhabbaṃ. Parato sāmaṇero saliṅge ṭhitotiādinā sāmaṇerassa vuttavidhānesupi atheyyasaṃvāsakapakkhe ayameva nayo. Bhikkhuniyāpi eseva nayoti vuttamevatthaṃ ‘‘sāpi hi gihibhāvaṃ patthayamānā’’tiādinā vibhāveti. Yo koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti etena gihisantakaṃ dassitaṃ. Sayaṃ sāmaṇerova…pe… theyyasaṃvāsako na hotīti ettha kiñcāpi theyyasaṃvāsako na hoti, pārājikaṃ pana āpajjatiyeva. Sesamettha uttānameva.

Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.

Titthiyapakkantakakathāvaṇṇanā

Titthiyapakkantakakathāyaṃ tesaṃ liṅge ādinnamatte titthiyapakkantako hotīti ‘‘titthiyo bhavissāmī’’ti gatassa liṅgaggahaṇeneva tesaṃ laddhipi gahitāyeva hotīti katvā vuttaṃ. Kenaci pana ‘‘tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hotī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘titthiyo bhavissāmī’’ti gatassa liṅgasampaṭicchanato aññaṃ laddhiggahaṇaṃ nāma atthi. Liṅgasampaṭicchaneneva hi so gahitaladdhiko hoti. Teneva ‘‘vīmaṃsanatthaṃ kusacīrādīni…pe… yāva na sampaṭicchati, tāva taṃ laddhi rakkhati. Sampaṭicchitamatte titthiyapakkantako hotī’’ti vuttaṃ. Naggova ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭanti ‘‘ājīvako bhavissa’’nti asuddhacittena gamanapaccayā dukkaṭaṃ vuttaṃ. Naggena hutvā gamanapaccayāpi dukkaṭā na muccatiyeva. Kūṭavassaṃ gaṇentoti kūṭavassaṃ gaṇetvā saṃvāsaṃ sādiyantoti adhippāyo.

Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.

111. Tiracchānagatavatthu uttānameva.

Mātughātakādivatthukathāvaṇṇanā

112. Mātughātakādivatthūsu apavāhananti apagamanaṃ, patikaraṇanti attho. Yathā samānajātikassa vikopane kammaṃ garutaraṃ, na tathā vijātikassāti āha ‘‘manussitthibhūtā’’ti. Puttasambandhena mātupitusamaññā, dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyatoti nippariyāyasiddhataṃ dassetuṃ ‘‘janikā mātā’’ti vuttaṃ. Yathā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadasūrabhāvāpatti yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘sayampi manussajātikenevā’’ti. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttaṃ, taṃnibbattanena anantarakaraṇasīlaṃ, anantarapayojanaṃ vā ānantariyaṃ, tena ānantariyena mātughātakakammena. Pitughātakepi yena manussabhūto janako pitā sayampi manussajātikeneva satā sañcicca jīvitā voropito, ayaṃ ānantariyena pitughātakakammena pitughātakotiādinā sabbaṃ veditabbanti āha ‘‘pitughātakepi eseva nayo’’ti.

Parivattitaliṅgampi (ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) mātaraṃ pitaraṃ vā jīvitā voropentassa ānantariyakammaṃ hotiyeva. Satipi hi liṅgaparivatte so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, nāññoti. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañcettha kathetabbaṃ. ‘‘Eḷakaṃ māremī’’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Eḷakābhisandhinā pana mātāpitiaasandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati ānantariyavatthuabhāvato. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyānānantarabhāve pamāṇaṃ. Katānantariyakammo ca ‘‘tassa kammassa vipākaṃ paṭibāhissāmī’’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati, pabbajjañca na labhati.

115. Icchamānanti odātavatthavasanaṃ icchamānaṃ. Tenevāha ‘‘gihibhāve sampaṭicchitamatteyevā’’ti. Saṅghabhedakakathāvitthāro parato āvi bhavissati. Catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ. Duṭṭhacittenāti vuttamevatthaṃ vibhāveti ‘‘vadhakacittenā’’ti. Vadhakacetanāya hi dūsitacittaṃ idha duṭṭhacittaṃ nāma. Lohitaṃ uppādetīti ettha tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānaṃ sañcitaṃ hoti. Devadattena paviddhasilato bhijjitvā gatasakkhalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tenassa puññakammameva ahosi. Tenāha ‘‘jīvako viyā’’tiādi.

Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ garutaraṃ. Cetiyavatthuṃ bhinditvā gacchante bodhimūlepi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, satthu rūpakāyapaṭijaggane viya puññampi hoti.

Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.

Ubhatobyañjanakavatthukathāvaṇṇanā

116. Ubhato byañjanamassa atthīti ubhatobyañjanakoti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, purimapade ca vibhattialopoti dasseti. Byañjananti cettha itthinimittaṃ purisanimittañca adhippetaṃ. Atha ubhatobyañjanakassa ekameva indriyaṃ, udāhu dveti? Ekameva ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No’’ti (yama. 3.indriyayamaka.188) ekasmiṃ santāne indriyadvayassa paṭisiddhattā, tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. Yadi evaṃ dutiyabyañjanakassa abhāvo āpajjati. Indriyañhi byañjanakāraṇaṃ vuttaṃ, tañca tassa natthīti? Vuccate – na tassa indriyaṃ dutiyabyañjanakāraṇaṃ. Kasmā? Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti, tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati, tasmā veditabbametaṃ ‘‘na tassa taṃ byañjanakāraṇaṃ, kammasahāyaṃ pana rāgacittamevettha kāraṇa’’nti.

Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yadi paṭisandhiyaṃ purisaliṅgaṃ, yadi paṭisandhiyaṃ itthiliṅganti ca paṭisandhiyaṃ liṅgasabbhāvo kurundiyaṃvutto, so ca ayutto. Pavattiyaṃyeva hi itthiliṅgādīni samuṭṭhahanti, na paṭisandhiyaṃ. Paṭisandhiyaṃ pana indriyameva samuṭṭhāti, na liṅgādīni. Na ca indriyameva liṅganti sakkā vattuṃ indriyaliṅgānaṃ bhinnasabhāvattā. Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 632) –

‘‘Itthattaṃ itthibhāvoti ubhayaṃ ekatthaṃ, itthisabhāvoti attho. Ayaṃ kammajo paṭisandhisamuṭṭhito. Itthiliṅgādi pana itthindriyaṃ paṭicca pavatte samuṭṭhitaṃ. Yathā bīje sati bījaṃ paṭicca bījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthibhāvasaṅkhāte itthindriye sati itthiliṅgādīni honti. Bījaṃ viya hi itthindriyaṃ, bījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthiliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthiliṅgādīni cakkhuviññeyyānipi manoviññeyyānipī’’ti.

Tenevāha ‘‘tattha vicāraṇakkamo vitthārato aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya veditabbo’’ti.

Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.

Anupajjhāyakādivatthukathāvaṇṇanā

117. Sikkhāpadaṃ apaññattaṃ hotīti idheva paññattaṃ sikkhāpadaṃ sandhāya vuttaṃ. Upajjhaṃ aggāhāpetvāti ‘‘upajjhāyo me, bhante, hohī’’ti evaṃ upajjhaṃ aggāhāpetvā. Kammavācāya pana upajjhāyakittanaṃ kataṃyevāti daṭṭhabbaṃ. Aññathā ‘‘puggalaṃ na parāmasatī’’ti vuttakammavipattisambhavato kammaṃ kuppeyya, teneva ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhaṃ aggāhāpetvā’’icceva vuttaṃ. Yathā ca aparipuṇṇapattacīvarassa upasampādanakāle kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti asantavatthuṃ kittetvā kammavācāya katāyapi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti asantaṃ puggalaṃ kittetvā kevalaṃ santapadanīhārena kammavācāya katāya upasampadā ruhatiyevāti daṭṭhabbaṃ. Tenevāha ‘‘kammaṃ pana na kuppatī’’ti. ‘‘Na, bhikkhave, anupajjhāyako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti ettakameva vatvā ‘‘so ca puggalo anupasampanno’’ti avuttattā kammavipattilakkhaṇassa ca asambhavato ‘‘taṃ na gahetabba’’nti vuttaṃ. ‘‘Pañcavaggakaraṇañce, bhikkhave, kammaṃ paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 390) paṇḍakādīnampi ubhatobyañjanakapariyantānaṃ gaṇapūrakabhāveyeva kammaṃ kuppati, na aññathāti āha ‘‘ubhatobyañjanakupajjhāyapariyosānesupi eseva nayo’’ti.

Anupajjhāyakādivatthukathāvaṇṇanā niṭṭhitā.

Apattakādivatthukathāvaṇṇanā

118. Aññe vā bhikkhū dātukāmā hontīti sambandho. Anāmaṭṭhapiṇḍapātanti aggahitaaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamako āmisabhāgoti ettha kiñcāpi sāmaṇerānaṃ āmisabhāgassa samakameva diyyamānattā visuṃ sāmaṇerabhāgo nāma natthi, heṭṭhā gacchantaṃ pana bhattaṃ kadāci mandaṃ bhaveyya, tasmā upari aggahetvā sāmaṇerapāḷiyāva gahetvā dātabboti adhippāyo. Niyatapabbajjasseva cāyaṃ bhāgo dīyati. Teneva ‘‘apakkaṃ patta’’ntiādi vuttaṃ.

Apattakādivatthukathāvaṇṇanā niṭṭhitā.

Hatthacchinnādivatthukathāvaṇṇanā

119. Ajapadaketi ajapadasaṇṭhāne padese. Brahmujugattoti brahmā viya ujugatto. Avaseso sattoti iminā lakkhaṇena rahitasatto. Etena ṭhapetvā mahāpurisaṃ cakkavattiñca itare sattā khujjapakkhikāti dasseti. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu namantā purato namanti. Dīghasarīrā pana ekena passena vaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti, pavedhamānā gacchanti. Parivaṭumoti samantato vaṭṭalo.

Aṭṭhisirācammasarīroti aṭṭhisirācammamattasarīro. Kappasīsoti dvidhābhūtasīso. Kekaroti tiriyaṃ passanto. ‘‘Udakatārakā nāma udakapubbuḷa’’nti gaṇṭhipadesu vuttaṃ. Akkhitārakāti akkhibhaṇḍakā. Nippakhumakkhīti akkhidalalomehi virahitaakkhiko. Pakhuma-saddo hi loke akkhidalalomesu niruḷho. Paṭaṅgamaṇḍūko nāma mahāmukhamaṇḍūko. Eḷamukhoti niccapaggharaṇakalālamukho. Sabbañcetanti ‘‘kacchugatto vā’’tiādiṃ sandhāya vadati. Vātaṇḍikoti aṇḍakesu vuddhirogena samannāgato. Vikaṭoti tiriyaṃ gamanapādehi samannāgato, yassa ca caṅkamato jāṇukā bahi gacchanti. Paṇhoti pacchato parivattapādehi samannāgato, yassa caṅkamato jāṇukā anto pavisanti.

Kudaṇḍapādatāya kāraṇaṃ vibhāveti ‘‘majjhe saṅkuṭitapādattā’’ti. Agge saṅkuṭitapādattāti kuṇḍapādatāya kāraṇanidassanaṃ. Kuṇḍapādasseva gamanasabhāvaṃ vibhāveti ‘‘piṭṭhipādaggena caṅkamanto’’ti. Mammananti khalitavacanaṃ. Yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetaṃ adhivacanaṃ.

Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.

Alajjīnissayavatthukathāvaṇṇanā

120. Nissayapaṭisaṃyuttavatthūsu bhikkhūhi samāno sīlādiguṇabhāgo assāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatā. Dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbanti ettha ‘‘yāva bhikkhusabhāgataṃ jānāmī’’ti ābhogaṃ vināpi anissitena vasituṃ vaṭṭatīti adhippāyo. Bhikkhusabhāgataṃ pana jānanto ‘‘sve gamissāmi, kiṃ me nissayenā’’ti aruṇaṃ uṭṭhapetuṃ na labhati. ‘‘Purāruṇā uṭṭhahitvāva gamissāmī’’ti ābhogena sayantassa sace aruṇo uggacchati, vaṭṭati. ‘‘Sattāhaṃ vasissāmī’’ti ālayaṃ karontena pana nissayo gahetabboti ‘‘sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenā’’ti jānane dhuraṃ nikkhipitvā vasituṃ na labhati, bhikkhusabhāgataṃ upaparikkhitvā nissayo gahetabboti attho.

Gamikādinissayavatthukathāvaṇṇanā

121. Antarāmagge vissamanto vā…pe… anāpattīti asati nissayadāyake anāpatti. Tassa nissāyāti pāḷianurūpato vuttaṃ, taṃ nissāyāti attho. Sace pana āsāḷhīmāse…pe… tattha gantabbanti ettha sace so vassūpanāyikāya āsannāya gantukāmo suṇāti ‘‘asuko mahāthero āgamissatī’’ti, tañce āgameti, vaṭṭati. Āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhati. Keci pana ‘‘sace so gacchanto jīvitantarāyaṃ brahmacariyantarāyaṃ vā passati, tattheva vasitabba’’nti vadanti.

Gottena anussāvanānujānanakathāvaṇṇanā

122. ‘‘Itthannāmo itthannāmassa āyasmato’’ti nāmakittanassa anussāvanāya āgatattā ‘‘nāhaṃ ussahāmi therassa nāmaṃ gahetu’’nti vuttaṃ, ‘‘āyasmato pippalissa upasampadāpekkho’’ti evaṃ nāmaṃ gahetuṃ na ussahāmīti attho. ‘‘Gottenapi anussāvetu’’nti vacanato yena vohārena voharati, tena vaṭṭatīti siddhaṃ. ‘‘Konāmo te upajjhāyo’’ti puṭṭhenapi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbāti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Kiñcāpi ‘‘itthannāmo itthannāmassa āyasmato’’ti pāḷiyaṃ ‘‘āyasmato’’ti padaṃ pacchā vuttaṃ, kammavācāpāḷiyaṃ pana ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti paṭhamaṃ likhitanti taṃ uppaṭipāṭiyā vuttanti na paccetabbaṃ. Pāḷiyañhi ‘‘itthannāmo itthannāmassa āyasmato’’ti atthamattaṃ dassitaṃ, tasmā pāḷiyaṃ avuttopi ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti kammavācāpāḷiyaṃ payogo dassito. ‘‘Na me diṭṭho ito pubbe iccāyasmā sāriputto’’ti ca ‘‘āyasmā sāriputto atthakusalo’’ti ca paṭhamaṃ ‘‘āyasmā’’ti payogassa dassanatoti vadanti. Katthaci ‘‘āyasmato buddharakkhitattherassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, sāvanaṃ hāpetīti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharaakhatassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvanānaṃ taṃ na vaṭṭatīti vadanti. Sace pana sabbaṭṭhānepi eteneva pakārena vadati, vaṭṭati.

Dveupasampadāpekkhādivatthukathāvaṇṇanā

123. Ekānussāvaneti ettha ekato anussāvanaṃ etesanti ekānussāvanāti asamānādhikaraṇavisayo bāhiratthasamāsoti daṭṭhabbaṃ. Tenevāha ‘‘dve ekatoanussāvane’’ti. Tattha ekatoti ekakkhaṇeti attho, vibhattialopena cāyaṃ niddeso. Purimanayeneva ekatoanussāvane kātunti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayena dvīhi vā tīhi vā ācariyehi ekena vā ekatoanussāvane kātuṃ.

Upasampadāvidhikathāvaṇṇanā

126. Vajjāvajjaṃ upanijjhāyatīti upajjhāti iminā upajjhāyasaddasamānattho upajjhāsaddopīti dasseti.

Cattāronissayādikathāvaṇṇanā

130. Sambhogeti dhammasambhoge āmisasambhoge ca. Anāpatti sambhoge saṃvāseti ettha ca ayamadhippāyo – yasmā ayaṃ osāraṇakammassa katattā pakatattaṭṭhāne ṭhito, tasmā na ukkhittakena saddhiṃ sambhogādipaccayā pācittiyaṃ, nāpi alajjinā saddhiṃ paribhogapaccayā dukkaṭaṃ alajjīlakkhaṇānupapattito. Yo hi ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā vaṭṭati vikāle ucchu khāditunti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati ‘‘vaṭṭatī’’ti tathāsaññitāya, yo vā pana āpattimāpannabhāvaṃ paṭijānitvā ‘‘na paṭikaromī’’ti abhinivisati, ayaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjīpuggalo’’ti. (pari. 359) –

Vuttalakkhaṇe apatanato alajjī nāma na hoti. Tasmā yathā pubbe yāva ukkhepanīyakammaṃ kataṃ, tāva tena saddhiṃ sambhoge saṃvāse ca anāpatti, evamidhāpīti sabbathā anāpattiṭṭhāneyeva anāpatti vuttāti veditabbaṃ. Na hi bhagavā alajjinā saddhiṃ sambhogapaccayā āpattisambhave sati ‘‘anāpatti sambhoge saṃvāse’’ti vadati. Tato yamettha kenaci ‘‘anāpatti sambhoge saṃvāse’’ti iminā pācittiyena anāpatti vuttā, ‘‘alajjīparibhogapaccayā dukkaṭaṃ pana āpajjatiyevā’’ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Sesamettha uttānameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Mahākhandhakavaṇṇanā niṭṭhitā.

2. Uposathakkhandhakaṃ

Sannipātānujānanādikathāvaṇṇanā

132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte vā idaṃ kattabba’’ntiādinā kathenti.

134. ‘‘Suṇātu me bhante’’tiādīsu yaṃ vattabbaṃ, taṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vitthārato āgatamevāti na idha vitthārayissāma, atthikehi pana tatoyeva gahetabbaṃ.

135. Āpajjitvā vā vuṭṭhitoti ettha ārocitāpi āpatti asantī nāma hotīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ ‘‘yassa pana evaṃ anāpannā vā āpatti āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā, tassa sā āpatti asantī nāma hotī’’ti. Musāvādo nāma vacībhedapaccayā hotīti āha ‘‘na musāvādalakkhaṇenā’’ti. Bhagavato pana vacanenāti sampajānamusāvāde kiṃ hoti? ‘‘Dukkaṭaṃ hotī’’ti iminā vacanena. Vacīdvāre akiriyasamuṭṭhānā āpatti hotīti yasmā yassa bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi, yasmā pana āvi kātabbaṃ na āvi akāsi, tenassa vacīdvāre akiriyasamuṭṭhānā āpatti hoti.

Vācāti vācāya, ya-kāralopenāyaṃ niddeso. Kenaci manujena vācāya anālapantoti yojetabbaṃ. Giraṃ no ca pare bhaṇeyyāti ‘‘ime sossantī’’ti parapuggale sandhāya saddampi na nicchāreyya. Āpajjeyya vācasikanti vācato samuṭṭhitaṃ āpattiṃ āpajjeyya.

Antarāyakaroti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyakaro. Tassa bhikkhuno phāsu hotīti avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena tassa bhikkhuno sukhā paṭipadā sampajjatīti attho.

Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.

Sīmānujānanakathāvaṇṇanā

138. Itaropīti suddhapaṃsupabbatādiṃ sandhāya vadati. Hatthippamāṇo nāma pabbato heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho. Tasmāti yasmā ekena na vaṭṭati, tasmā. Dvattiṃsapalaguḷapiṇḍappamāṇatā thūlatāya gahetabbā, na tulagaṇanāya. Antosāramissakānanti antosārarukkhehi missakānaṃ. Sūcidaṇḍakappamāṇoti sīhaḷadīpe lekhanadaṇḍappamāṇoti vadanti, so ca kaniṭṭhaṅguliparimāṇoti daṭṭhabbaṃ. Etanti navamūlasākhāniggamanaṃ. Parabhāge kittetuṃ vaṭṭatīti bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aparāya ekanti evaṃ catūsu ṭhānesu kittetuṃ vaṭṭati.

Yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatīti sikkhākaraṇīyaṃ āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā titthena vā atitthena vā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati. Bhikkhuniyā eva gahaṇañcettha bhikkhunīvibhaṅge bhikkhuniyā vasena nadīlakkhaṇassa pāḷiyaṃ āgatattā teneva nayena dassanatthaṃ kataṃ. Sīmaṃ bandhantānaṃ nimittaṃ hotīti ayaṃ vuttalakkhaṇā nadī samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nimittaṃ hoti. Ajjhottharitvā āvaraṇaṃ pavattatiyevāti āvaraṇaṃ ajjhottharitvā sandatiyeva. Appavattamānāti asandamānudakā. Āvaraṇañhi patvā nadiyā yattake padese udakaṃ asandamānaṃ santiṭṭhati, tattha nadīnimittaṃ kātuṃ na vaṭṭati. Upari sandamānaṭṭhāneyeva vaṭṭati, asandamānaṭṭhāne pana udakanimittaṃ kātuṃ vaṭṭati. Ṭhitameva hi udakanimitte vaṭṭati, na sandamānaṃ. Tenevāha ‘‘pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭatī’’ti. Nadiṃ bhinditvāti mātikāmukhadvārena nadīkūlaṃ bhinditvā. Ukkhepimanti kūpato viya ukkhipitvā gahetabbaṃ.

Siṅghāṭakasaṇṭhānāti tikoṇaracchāsaṇṭhānā. Mudiṅgasaṇṭhānāti mudiṅgabherī viya majjhe vitthatā ubhosu koṭīsu saṅkoṭitā hoti. Upacāraṃ ṭhapetvāti pacchā sīmaṃ bandhantānaṃ sīmāya okāsaṃ ṭhapetvā. Antonimittagatehi panāti ekassa gāmassa upaḍḍhaṃ anto kattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā vuttaṃ. Āgantabbanti ca sāmīcivasena vuttaṃ, nāyaṃ niyamo ‘‘āgantabbamevā’’ti. Tenevāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Abaddhāya hi sīmāya nānāgāmakhettānaṃ nānāsīmasabhāvattā tesaṃ anāgamanepi vaggakammaṃ na hoti, tasmā anāgamanampi vaṭṭati. Baddhāya pana sīmāya ekasīmabhāvato puna aññasmiṃ kamme kariyamāne anto sīmagatehi āgantabbamevāti āha ‘‘avippavāsasīmā…pe… āgantabba’’nti. Nimittakittanakāle asodhitāyapi sīmāya nevatthi doso nimittakittanassa apalokanādīsu aññatarābhāvato.

Bhaṇḍukammāpucchanaṃ sandhāya pabbajjā-gahaṇaṃ. Sukhakaraṇatthanti sabbesaṃ sannipātanaparissamaṃ pahāya appatarehi sukhakaraṇatthaṃ. Ekavīsati bhikkhū gaṇhātīti vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū gaṇhāti. Idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati. Na sakkhissantīti avippavāsasīmāya baddhabhāvaṃ asallakkhetvā ‘‘samānasaṃvāsakameva samūhanissāmā’’ti vāyamantā na sakkhissanti. Baddhāya hi avippavāsasīmāya taṃ asamūhanitvā ‘‘samānasaṃvāsakasīmaṃ samūhanissāmā’’ti katāyapi kammavācāya asamūhatāva hoti sīmā. Paṭhamañhi avippavāsaṃ samūhanitvā pacchā sīmā samūhanitabbā. Ekaratanappamāṇā suviññeyyatarā hotīti katvā vuttaṃ ‘‘ekaratanappamāṇā vaṭṭatī’’ti. Ekaṅgulamattāpi sīmantarikā vaṭṭatiyeva. Tattakenapi hi sīmā asambhinnāva hoti.

Avasesanimittānīti mahāsīmāya bāhirapasse nimittāni. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ, āciṇṇakaraṇeneva ca sammoho na hotīti āha ‘‘khaṇḍasīmatova paṭṭhāya bandhitabbā’’ti. Kuṭigeheti kuṭighare, bhūmighareti attho. Udukkhalanti khuddakāvāṭaṃ. Nimittaṃ na kātabbanti taṃ rājiṃ vā udukkhalaṃ vā nimittaṃ na kātabbaṃ.

Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāsappadesaṃ na otarati. Heṭṭhāpi otaratīti sace heṭṭhā antobhittiyaṃ ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. Otaramānā ca uparisīmappamāṇena na otarati, samantā bhittippamāṇena otarati. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti sace heṭṭhā ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. No ce, na otaratīti adhippāyo. Sabbo pāsādo sīmaṭṭho hotīti uparimatalena saddhiṃ ekābaddhabhittiko vā hotu mā vā, sabbopi pāsādo sīmaṭṭhova hoti.

Tālamūlakapabbateti tālamūlasadise pabbate. So ca heṭṭhā mahanto hutvā anupubbena tanuko hotīti daṭṭhabbaṃ. Paṇavasaṇṭhāno majjhe tanuko hoti mūle agge ca vitthato. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā paṇavasaṇṭhānassa majjhe. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Antoleṇaṃ hotīti pabbatassa anto leṇaṃ hoti. Sīmāmāḷaketi khaṇḍasīmāmāḷake. Mahāsīmaṃ sodhetvā vā kammaṃ kātabbanti mahāsīmagatā bhikkhū hatthapāsaṃ vā ānetabbā, sīmato vā bahi kātabbāti adhippāyo. Gaṇṭhipadesu pana ‘‘mahāsīmagatehi bhikkhūhi taṃ sākhaṃ vā pārohaṃ vā anāmasitvā ṭhātabbanti adhippāyo’’ti vuttaṃ, taṃ na gahetabbaṃ. Purimanayepīti khaṇḍasīmāya uṭṭhahitvā mahāsīmāya oṇatarukkhepi. Ukkhipāpetvā kātuṃ na vaṭṭatīti khaṇḍasīmāya anto ṭhitattā rukkhassa tattha ṭhito hatthapāsaṃyeva ānetabboti ukkhipāpetvā kātuṃ na vaṭṭati.

140. Pārayatīti ajjhottharati. Pārāti sīmāpekkho itthiliṅganiddeso. Assāti bhaveyya. Idhādhippetanāvāya pamāṇaṃ dassento āha ‘‘yā sabbantimena paricchedena…pe… tayo jane vahatī’’ti. Iminā ca vuttappamāṇato khuddakā nāvā vijjamānāpi idha asantapakkhaṃ bhajatīti dīpeti. Avassaṃ labbhaneyyā dhuvanāvāva hotīti sambandho. Rukkhaṃ chinditvā katoti pāṭhaseso. Paratīre sammukhaṭṭhāneti orimatīre sabbapariyantanimittassa sammukhaṭṭhāne. Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvāti ettha sace ekaṃ gāmakhettaṃ hoti, ubhosu tīresu sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā sammannitabbā. Nānāgāmakkhettaṃ ce, samānasaṃvāsakasīmābandhanakāle anāgantumpi vaṭṭati. Avippavāsasīmāsammutiyaṃ pana āgantabbameva. Yasmā ubhosu tīresu nimittakittanamattena dīpako saṅgahito nāma na hoti, tasmā dīpakepi nimittāni visuṃ kittetabbānevāti āha ‘‘dīpakassa orimante ca pārimante ca nimittaṃ kittetabba’’nti. Dīpakasikharanti dīpakamatthakaṃ. Pabbatasaṇṭhānāti dīpakassa ekato adhikatarattā vuttaṃ.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

142. Vatthuvasena vuttanti ‘‘mayañcamhā asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā’’ti vatthumhi pātimokkhasavanassa āgatattā vuttaṃ. Uposathappamukhaṃ nāma uposathāgārassa sammukhaṭṭhānaṃ. Pāḷiyaṃ ‘‘paṭhamaṃ nimittā kittetabbā’’ti ettakameva vatvā sīmāsammutiyaṃ viya ‘‘pabbatanimittaṃ pāsāṇanimitta’’ntiādinā visesetvā nimittānaṃ adassitattā ‘‘khuddakāni vā…pe… yāni kānici nimittānī’’ti vuttaṃ. Kittetuṃ vaṭṭatīti iminā sambandho.

Avippavāsasīmānujānanakathāvaṇṇanā

144. Assāti bhikkhunisaṅghassa. Dvepi sīmāyoti paṭhamaṃ vuttā avippavāsasīmā samānasaṃvāsakasīmā ca. Na kammavācaṃ vaggaṃ karontīti kammavācaṃ na bhindanti, kammaṃ na kopentīti adhippāyo. Etthāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti ettha. Gāmañca gāmūpacārañca na ottharatīti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. Sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhaṃ gacchati. Ekampi kulaṃ paviṭṭhaṃ vāti abhinavakatagehesu sabbapaṭhamaṃ ekampi kulaṃ paviṭṭhaṃ atthi. Agataṃ vāti porāṇakagāme aññesu gehāni chaḍḍetvā gatesu ekampi kulaṃ agataṃ atthi.

Avippavāsasīmā na samūhantabbāti mahāsīmaṃ sandhāya vadati. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi bandhantā tādisaṃ ṭhānaṃ pahāya aññasmiṃ vivitte okāse bandhanti. Appeva nāma samūhanituṃ sakkhissantīti avippavāsasīmaṃyeva samūhanituṃ sakkhissanti, na khaṇḍasīmaṃ. Paṭibandhituṃ pana na sakkhissantevāti khaṇḍasīmāya aññātattā na sakkhissanti. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Uposathassa visuṃ gahitattā avasesakammavasena samānasaṃvāsatā veditabbā.

Gāmasīmādikathāvaṇṇanā

147. Aparicchinnāyāti baddhasīmāvasena akataparicchedāya. Yena kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetīti dīpeti. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti, tattha ‘‘aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’’ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā, evaṃ sati yujjeyya. Teneva mātikāṭṭhakathāya līnatthappakāsaniyaṃ vuttaṃ ‘‘aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkantopi kopeti. Kasmā? Attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthaṭattā sīmāsambhedo hoti, tasmā kopetī’’ti. ‘‘Idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca iminā adhippāyena vuttanti gahetabbaṃ sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā. Teneva hi ‘‘attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabbaṃ.

Sabbattha saṅgho nisīdatīti hatthapāsaṃ avijahitvā nisīdati. Udakukkhepasīmākammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo, tasmā samantato nadiyā abhāvā udakukkhepe payojanaṃ natthi. Udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā na ca siyāti sāmīcidassanatthaṃ ‘‘añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva. Tenevāhu porāṇā ‘‘yattakena sīmāsaṅkaro na hoti, tattakampi ṭhapetuṃ vaṭṭatī’’ti. Ūnakaṃ pana na vaṭṭatīti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmāsambhedasaṅkā siyāti taṃnivāraṇatthameva vuttaṃ.

Gacchantiyā pana nāvāya kātuṃ na vaṭṭatīti ettha udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabbaṃ. Sīmaṃ vā sodhetvāti ettha sīmasodhanaṃ nāma gāmasīmādīsu ṭhitānaṃ hatthapāsānayanādi. ‘‘Nadiṃ vināsetvā taḷākaṃ karontī’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhānadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti taḷākarakkhaṇatthaṃ ekamantena chaḍḍitamudakaṃ. Deve avassanteti dubbuṭṭhikāle vassānepi deve avassante. Uppatitvāti uttaritvā. Gāmanigamasīmaṃ ottharitvā pavattatīti vuttappakāre vassakāle cattāro māse abbocchinnā pavattati. Vihārasīmanti baddhasīmaṃ sandhāya vadati.

Agamanapatheti yattha tadaheva gantvā paccāgantuṃ na sakkā hoti, tādise padese araññasīmāsaṅkhameva gacchatīti sattabbhantarasīmaṃ sandhāya vadati. Tesanti macchabandhānaṃ. Gamanapariyantassa oratoti gamanapariyantassa orimabhāge dīpakaṃ pabbatañca sandhāya vuttaṃ, na samuddappadesaṃ.

148. Saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ antokaritvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmāsambhedo na hotīti vuttaṃ. Sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitena rukkhena ajjhotthaṭattā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabbaṃ.

Gāmasīmādikathāvaṇṇanā niṭṭhitā.

Uposathabhedādikathāvaṇṇanā

149. Adhammena vaggaṃ uposathakammanti ettha yattha cattāro vasanti, tattha pātimokkhuddeso anuññāto. Yattha dve vā tayo vā vasanti, tattha pārisuddhiuposatho. Idha pana tathā akatvā catunnaṃ vasanaṭṭhāne pārisuddhiuposathassa katattā tiṇṇaṃ vasanaṭṭhāne ca pātimokkhassa uddiṭṭhattā ‘‘adhammenā’’ti vuttaṃ. Yasmā sabbeva na sannipatiṃsu, chandapārisuddhi ca saṅghamajjhaṃyeva āgacchati, na gaṇamajjhaṃ, tasmā ‘‘vagga’’nti vuttaṃ.

Pātimokkhuddesakathāvaṇṇanā

150. Evametaṃ dhārayāmīti ‘‘sutā kho panāyasmantehī’’ti ettha ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’ti vattabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘tatthāyasmante pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi…pe… tasmā tuṇhī, evametaṃ dhārayāmīti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidāna’ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī’’ti vuttaṃ. Sutenāti sutapadena. Savarabhayanti vanacarakabhayaṃ. Tenāha ‘‘aṭavimanussabhaya’’nti. ‘‘Avasesaṃ sutena sāvetabba’’nti vacanato nidānuddese aniṭṭhite sutena sāvetabbaṃ nāma natthīti āha ‘‘dutiyādīsu uddesesū’’ti. Uddiṭṭhauddesāpekkhañhi avasesaggahaṇaṃ, tasmā nidāne uddiṭṭhe pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ.

Tīhipi vidhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya suttassa osāraṇā osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Suttassa tadatthassa vā sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti paṭhamaṃ ussāretvā pacchā atthaṃ kathentena. Manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭatīti ettha uccatare nisinnenapi manussānaṃ bhaṇāhīti visesetvāyeva vattuṃ vaṭṭati, avisesetvā pana na vaṭṭati. Sajjhāyaṃ karontenāti yattha katthaci nisīditvā sajjhāyaṃ karontena. Theroti yo koci attanā vuḍḍhataro. Ekaṃ āpucchitvāti ekaṃ vuḍḍhataraṃ āpucchitvā. Aparo āgacchatīti aparo tatopi vuḍḍhataro āgacchati.

Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.

Pātimokkhuddesakaajjhesanādikathāvaṇṇanā

155. Codanāvatthu nāma ekaṃ nagaraṃ. Saṅghauposathādibhedena navavidhanti saṅghe uposatho gaṇe uposatho puggale uposathoti evaṃ kārakavasena tayo, suttuddeso pārisuddhiuposatho adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo, cātuddasiko pannarasiko sāmaggīuposathoti evaṃ divasavasena tayoti navavidhaṃ. Catubbidhaṃ uposathakammanti adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammanti evaṃ catubbidhampi uposathakammaṃ. Duvidhaṃ pātimokkhanti bhikkhupātimokkhaṃ bhikkhunīpātimokkhanti duvidhaṃ pātimokkhaṃ. Navavidhaṃ pātimokkhuddesanti bhikkhūnaṃ pañca uddesā, bhikkhunīnaṃ ṭhapetvā aniyatuddesaṃ avasesā cattāroti navavidhaṃ pātimokkhuddesaṃ.

Pakkhagaṇanādiuggahaṇānujānanakathāvaṇṇanā

158-161. Samannāharathāti sallakkhetha. Pariyesitabbānīti bhikkhācārena pariyesitabbāni.

Disaṃgamikādivatthukathāvaṇṇanā

163. Utuvasseyevāti hemantagimhesuyeva.

Pārisuddhidānakathāvaṇṇanā

164. Yena kenaci aṅgapaccaṅgena viññāpetīti manasā cintetvā hatthappayogādinā yena kenaci viññāpeti. Saṅgho nappahotīti dvinnaṃ dvinnaṃ antarā hatthapāsaṃ avijahitvā paṭipāṭiyā ṭhātuṃ nappahoti. Itarā pana biḷālasaṅkhalikapārisuddhi nāmāti ettha keci vadanti ‘‘biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā, yathā sā na katthaci gacchati, tathā sāpi na gacchatīti adhippāyo. Itarathā visesanaṃ niratthakaṃ hotī’’ti. Apare pana ‘‘yathā bahūhi manussehi ekassa biḷālassa attano attano saṅkhalikā gīvāya ābaddhā biḷāle gacchante gacchanti ābaddhattā, na aññasmiṃ biḷāle gacchante gacchanti anābaddhattā, evamevassa bhikkhussa bahūhi saṅkhalikasadisā chandapārisuddhi dinnā, sā tasmiṃ bhikkhusmiṃ gacchante gacchati tasmiṃ saṅkhalikā viya ābaddhattā, na aññasmiṃ anābaddhattā’’ti vadanti. Sabbampetaṃ na sārato paccetabbaṃ. Ayaṃ panettha sāro – yathā saṅkhalikāya paṭhamavalayaṃ dutiyaṃyeva valayaṃ pāpuṇāti, na tatiyaṃ, evamayampi pārisuddhidāyakena yassa dinnā, tato aññattha na gacchatīti saṅkhalikasadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikagahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.

Chandadānakathāvaṇṇanā

165. ‘‘Santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘karaṇīya’’nti vuttaṃ. Tassa sammutidānakiccaṃ natthi. ‘‘Hatthapāsaṃ ānetabboyevā’’ti gaṇṭhipadesu vuttaṃ.

Saṅghuposathādikathāvaṇṇanā

168. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇanti vuttaṃ, pubbakaraṇato pacchā kātabbampi uposathakammato paṭhamaṃ kātabbattā pubbakiccanti vuttaṃ. Ubhayampi cetaṃ uposathakammato paṭhamaṃ kattabbattā katthaci pubbakiccamicceva voharīyati ‘‘kiṃ saṅghassa pubbakicca’’ntiādīsu viya.

Uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183). Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro bhikkhū pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā ‘‘vatthusabhāgā’’ti vuccanti. Etāsu hi avijjamānāsu visabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāyā’’ti (mahāva. 154) vacanato gahaṭṭho, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī sikkhamānā sāmaṇero sāmaṇerī sikkhāpaccakkhātako antimavatthuajjhāpannako āpattiyā adassane ukkhittako āpattiyā appaṭikamme ukkhittako pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunīdūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, sova adhippeto, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.

Ajja me uposatho pannarasotipīti pi-saddena pāḷiyaṃ āgatanayeneva ‘‘ajja me uposatho’’tipi vattuṃ vaṭṭatīti dīpeti. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) pana ‘‘ajja me uposatho cātuddasoti vā pannarasoti vā vatvā adhiṭṭhāmīti vattabba’’nti vuttaṃ.

Saṅghuposathādikathāvaṇṇanā niṭṭhitā.

Āpattipaṭikammavidhikathāvaṇṇanā

169. Nanu ca ‘‘na, bhikkhave, sāpattikena uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti evaṃ sāpattikassa uposathakaraṇe visuṃ paññattā āpatti na dissati, tasmā bhagavatā paññattaṃ ‘‘na sāpattikena uposatho kātabbo’’ti idaṃ kasmā vuttanti āha ‘‘yassa siyā āpatti…pe… paññattaṃ hotīti veditabba’’nti. Kiñcāpi visuṃ paññattā āpatti na dissati, atha kho ‘‘yassa siyā āpatti, so āvikareyyā’’tiādiṃ vadantena atthato paññattāyevāti adhippāyo.

Pārisuddhidānapaññāpanena cāti imināva ‘‘sāpattikena pārisuddhipi na dātabbā’’ti dīpitaṃ hoti. Na hi sāpattiko samāno ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti vattumarahati. Tasmā pārisuddhiṃ dentena paṭhamaṃ santī āpatti desetabbā ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vatvā uposatho kātabbo. ‘‘Pātimokkhaṃ sotabba’’nti vacanato yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. ‘‘Puna nibbematiko hutvā desetabbaṃ na cā’’ti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthi. ‘‘Ito vuṭṭhahitvā paṭikarissāmīti etthāpi eseva nayo’’ti gaṇṭhipadesu vuttaṃ. Yathā sabbo saṅgho sabhāgāpattiṃ āpajjitvā ‘‘suṇātu me bhante, saṅgho…pe… paṭikarissatī’’ti ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tīhi ‘‘suṇantu me āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissanti, tadā tassa santike taṃ āpattiṃ paṭikarissantī’’ti gaṇañattiṃ ṭhapetvā, dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekenapi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā kātuṃ vaṭṭatīti ca vadanti.

Āpattipaṭikammavidhikathāvaṇṇanā niṭṭhitā.

Liṅgādidassanakathāvaṇṇanā

179. Ācārasaṇṭhānanti ācārasaṇṭhiti. Ākarīyati pakāsīyati etenāti ākāro. Līnaṃ gamayati bodhetīti liṅgaṃ. Nimiyanti paricchijja ñāyanti etenāti nimittaṃ. Uddisīyanti apadisīyanti etenāti uddeso. ‘‘Amhākaṃ ida’’nti aññātaṃ aviditanti aññātakaṃ. Tañca atthato parasantakaṃyevāti āha ‘‘aññesaṃ santaka’’nti.

180. Nānāsaṃvāsakabhāvanti laddhinānāsaṃvāsakabhāvaṃ. Tassa abhibhavo nāma tesaṃ laddhivissajjāpananti āha ‘‘taṃ diṭṭhiṃ na nissajjāpentīti attho’’ti.

Nagantabbagantabbavārakathāvaṇṇanā

181. Uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbāti garukaṃ pātimokkhuddesaṃ vissajjetvā lahukassa akattabbattā vuttaṃ. Āraññakenāpi bhikkhunāti ekacārikena āraññakabhikkhunā, yattha vā saṅghapahonakā bhikkhū na santi, tādise araññe vasantena. Tattha uposathaṃ katvāva gantabbanti tassa vasanaṭṭhāne saṅghuposathassa appavattanato vuttaṃ. Uposathantarāyoti attano uposathantarāyo.

Vajjanīyapuggalasandassanakathāvaṇṇanā

183. Hatthapāsupagamanameva pamāṇanti bhikkhunīādayo ṭhitā vā hontu nisinnā vā, tesaṃ hatthapāsupagamanameva āpattiyā pamāṇanti adhippāyo, tasmā ekasīmāyampi hatthapāsaṃ jahāpetvā uposathaṃ kātuṃ vaṭṭati. Sesamettha uttānameva.

Uposathakkhandhakavaṇṇanā niṭṭhitā.

3. Vassūpanāyikakkhandhakaṃ

Vassūpanāyikānujānanakathāvaṇṇanā

184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito aparaṃ dinaṃ, pāṭipadanti attho. Assāti āsāḷhīpuṇṇamiyā.

Vassāne cārikāpaṭikkhepādikathāvaṇṇanā

185. Anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbāti ettha anapekkhagamanena upacārātikkame āpatti veditabbā, sāpekkhagamanena aññattha aruṇuṭṭhāpanena āpatti veditabbā.

Sattāhakaraṇīyānujānanakathāvaṇṇanā

187-189. Tīṇi parihīnānīti bhikkhunīnaṃ vaccakuṭiādīnaṃ paṭikkhittattā pahīnāni. Vāreyyanti āvāhavivāhamaṅgalaṃ. Suttantoti attano paguṇasuttanto. Na palujjatīti na vinassati na antaradhāyati.

Pahiteyeva anujānanakathāvaṇṇanā

199. Bhikkhugatikoti bhikkhunissitako. So pana yasmā bhikkhūhi saddhiṃ vasati, tasmā vuttaṃ ‘‘bhikkhūhi saddhiṃ vasanakapuriso’’ti. Sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanaṃ ratticchedo. Animantitena gantuṃ na vaṭṭatīti ettha animantitattā sattāhakiccaṃ adhiṭṭhahitvā gacchantassapi vassacchedo ceva dukkaṭañca hotīti veditabbaṃ. Yathāvuttañhi ratticchedakāraṇaṃ vinā tirovihāre vasitvā āgacchissāmīti gacchatopi vassacchedaṃ vadanti. Gantuṃ vaṭṭatīti sattāhakaraṇīyena gantuṃ vaṭṭati. Evaṃ gacchantena ca antoupacārasīmāyaṃ ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavassova hotīti vadanti. Bhaṇḍakanti cīvaraṃ sandhāya vuttaṃ. Pahiṇantīti cīvaradhovanādikammena pahiṇanti. Sampāpuṇituṃ na sakkoti, vaṭṭatīti ettha ‘‘ajjeva āgamissāmī’’ti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti vadanti. ‘‘Ācariyaṃ passissāmī’’ti pana gantuṃ labhatīti ‘‘agilānampi ācariyaṃ upajjhāyaṃ vā passissāmī’’ti sattāhakaraṇīyena gantuṃ labhati. Sace pana naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭatīti evaṃ sattāhakaraṇīyena gataṃ antosattāheyeva puna āgacchantaṃ sace ācariyo upajjhāyo vā ‘‘ajja mā gacchā’’ti vadati, vaṭṭati, sattāhātikkamepi anāpattīti adhippāyo, vassacchedo pana hotiyevāti daṭṭhabbaṃ sattāhassa bahiddhā vītināmitattā.

Antarāye anāpattivassacchedakathāvaṇṇanā

201. Sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabboti iminā vassacchedakāraṇe sati sattāhakaraṇīyena gantuṃ vaṭṭatīti dīpeti.

Vajādīsu vassūpagamanakathāvaṇṇanā

203. ‘‘Idha vassaṃ upemī’’ti tikkhattuṃ vattabbanti satthassāvihārattā ‘‘imasmiṃ vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti ettakameva vattabbaṃ. Satthe pana vassaṃ upagantuṃ na vaṭṭatīti kuṭikādīnaṃ abhāve ‘‘idha vassaṃ upemī’’ti vacībhedaṃ katvā upagantuṃ na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo. Vippakiratīti visuṃ visuṃ gacchati. Tīsu ṭhānesu natthi vassacchede āpattīti tehi saddhiṃ gacchantasseva natthi āpatti, tehi viyujjitvā gamane pana āpattiyeva, pavāretuñca na labhati.

Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā

204. Seyyathāpi pisācillikāti ettha pisācā eva pisācillikā, pisācadārakātipi vadanti. Pavisanadvāraṃ yojetvāti sakavāṭabaddhameva yojetvā. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. Idañca yebhuyyena vuttanti veditabbaṃ rukkhādīsu padaracchadanāyapi kuṭikāya vassūpagamanassa vuttattā. Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyāti vadanti. Pāḷiyaṃ pana avisesena vuttattā aṭṭhakathāyañca dutiyapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 1.84) ‘‘vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenapi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ. No ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ, na tveva asenāsanikena vassaṃ upagantabba’’nti daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato mañco. Tassa idaṃ upari idaṃ heṭṭhāti natthi, parivattetvā atthatopi tādisova hoti, taṃ susāne devaṭṭhāne ca ṭhapenti, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kataṃ gehampi ‘‘ṭaṅkitamañco’’ti vuccati.

Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā niṭṭhitā.

Adhammikakatikakathāvaṇṇanā

205. Tassā lakkhaṇaṃ mahāvibhaṅge vuttanti catutthapārājikasaṃvaṇṇanāyaṃ ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissāmā’’ti (pārā. 228) ettha dassitaṃ adhammikakatikavattalakkhaṇaṃ sandhāya vadati, paratopi senāsanakkhandhakavaṇṇanāyaṃ adhammikaṃ katikavattaṃ āvi bhavissatiyeva.

Paṭissavadukkaṭāpattikathāvaṇṇanā

207. Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ vasantassa dutiye ‘‘vasāmī’’ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati, puna paṭhameyeva ‘‘vasāmī’’ti citte uppanne dutiyo paṭippassambhati, tasmā ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti vuttaṃ. Paṭissavassa visaṃvādanapaccayā hontampi dukkaṭaṃ satiyeva paṭissave hotīti āha ‘‘tassa tassa paṭissave dukkaṭa’’nti. Tenevāha ‘‘tañca kho…pe… pacchā visaṃvādanapaccayā’’ti.

Akaraṇīyoti sattāhakaraṇīyena akaraṇīyo. Sakaraṇīyoti sattāhakaraṇīyeneva sakaraṇīyo. Yadi evaṃ ‘‘sattāhakaraṇīyena akaraṇīyo sakaraṇīyo’’ti ca kasmā na vuttanti? ‘‘Akaraṇīyo’’ti vuttepi sattāhakaraṇīyena sakaraṇīyākaraṇīyatā viññāyatīti katvā na vuttaṃ. Yadi evaṃ parato ‘‘sattāhakaraṇīyena pakkamatī’’ti vāradvayepi ‘‘sakaraṇīyo pakkamatī’’ti ettakameva kasmā na vuttanti? Vuccate – tattha ‘‘sattāhakaraṇīyenā’’ti avatvā ‘‘sakaraṇīyo pakkamatī’’ti vutte so taṃ sattāhaṃ bahiddhā vītināmetīti na sakkā vattunti ‘‘sattāhakaraṇīyena pakkamatī’’ti vuttaṃ. Evañhi vutte sattāhassa adhikatattā so taṃ sattāhaṃ bahi vītināmetīti sakkā vattuṃ.

Ettha ca ādimhi cattāro vārā nirapekkhagamanaṃ sandhāya vuttā, tatthāpi purimā dve vārā vassaṃ anupagatassa vasena vuttā, pacchimā pana dve vārā vassaṃ upagatassa vasena, tato paraṃ dve vārā sāpekkhagamanaṃ sandhāya vuttā, tatthāpi paṭhamavāro sāpekkhassapi sattāhakaraṇīyena gantvā taṃ sattāhaṃ bahiddhā vītināmentassa vassacchedadassanatthaṃ vutto, itaro vuttanayeneva gantvā antosattāhe nivattantassa vassacchedābhāvadassanatthaṃ. ‘‘So sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti ayaṃ pana vāro navamito paṭṭhāya gantvā sattāhaṃ bahiddhā vītināmentassapi vassacchedābhāvadassanatthaṃ vutto. Ettha ca ‘‘akaraṇīyo pakkamatī’’ti dutiyavārassa anāgatattā navamito paṭṭhāya gacchantenapi satiyeva karaṇīye gantabbaṃ, nāsatīti daṭṭhabbaṃ. Ime ca satta vārā bahiddhā katauposathikassa vasena āgatā, apare satta antovihāraṃ gantvā katauposathassa vasenāti evaṃ purimikāya vasena cuddasa vārā vuttā, tato paraṃ pacchimikāya vasena teyeva cuddasa vārā vuttāti evametesaṃ nānākaraṇaṃ veditabbaṃ.

Imehi pana sabbavārehi vuttamatthaṃ sampiṇḍetvā dassetuṃ ‘‘so tadaheva akaraṇīyotiādīsū’’tiādi āraddhaṃ. Ko pana vādo dvīhatīhaṃ vasitvā antosattāhe nivattantassāti vassaṃ upagantvā dvīhatīhaṃ vasitvā sattāhakaraṇīyena gantvā antosattāhe nivattantassa ko pana vādo, kathā eva natthīti adhippāyo. Asatiyā pana vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedaṃ katvā na upeti.

Komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā ‘‘cātumāsinī’’ti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudānaṃ samūho, kumudāni eva vā komudā, te ettha atthīti ‘‘komudī’’ti vuccati, kumudavatīti vuttaṃ hoti. Sesamettha uttānameva.

Paṭissavadukkaṭāpattikathāvaṇṇanā niṭṭhitā.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

4. Pavāraṇakkhandhakaṃ

Aphāsukavihārakathāvaṇṇanā

209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā upaṭṭhāpeyyāti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeyya. Samuggapāti nāma samuggapuṭasadisā pāti. Appahariteti aparūḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanañca yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ. Appāṇaketi nippāṇake, piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āluḷite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpeyyāti nimujjāpeyya.

Vaccaghaṭanti ācamanakumbhī. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhārikaṃ. Hatthavikārenāti hatthasaññāya. Hatthehi ukkhipanaṃ hatthavilaṅghanaṃ. Tenāha ‘‘hatthukkhepakenā’’ti. Atha vā vilaṅgheti desantaraṃ pāpeti etenāti vilaṅghako, hattho eva vilaṅghako hatthavilaṅghako, tena hatthavilaṅghakena, aññamaññaṃ saṃsibbitahatthenāti vuttaṃ hoti. Dve hi janā hatthena hatthaṃ saṃsibbetvā dvīsu hatthesu ṭhapetvā uṭṭhapentā hatthavilaṅghakena uṭṭhapenti nāma. Titthiyasamādānanti titthiyehi samādātabbaṃ.

Aphāsukavihārakathāvaṇṇanā niṭṭhitā.

Pavāraṇābhedakathāvaṇṇanā

212. Dvemā, bhikkhave, pavāraṇā cātuddasikā ca pannarasikā cāti ettha purimavassaṃvutthānaṃ pubbakattikapuṇṇamā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā, pacchimavassaṃvutthānañca pacchimakattikapuṇṇamā eva vāti ime tayo pavāraṇadivasāti veditabbā. Idañca pakaticārittavasena vuttaṃ, tathārūpapaccaye pana sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati, teneva mahāvihāre bhikkhū cātuddasiyā pavāretvā pannarasiyā kāyasāmaggiṃ denti, cetiyagirimahadassanatthampi aṭṭhamiyā gacchanti, tampi cātuddasiyaṃ pavāretukāmānaññeva hoti.

Pavāraṇādānānujānanakathāvaṇṇanā

213. Sace pana vuḍḍhataro hotīti sace pavāraṇadāyako bhikkhu vuḍḍhataro hoti. Tena ca bhikkhunāti pavāraṇadāyakena bhikkhunā.

Anāpattipannarasakakathāvaṇṇanā

222. Pannarasakesu pavāritamatteti pavāritasamanantaraṃ. Avuṭṭhitāya parisāyāti pavāretvā pacchā aññamaññaṃ kathentiyā. Ekaccāya vuṭṭhitāyāti ekaccesu yathānisinnesu ekaccesu sakasakaṭṭhānaṃ gatesu. Puna pavāritabbanti punapi sabbehi samāgantvā pavāretabbaṃ. Āgacchanti samasamā, tesaṃ santike pavāretabbanti gate anānetvā nisinnānaññeva santike pavāretabbaṃ. Sabbāya vuṭṭhitāya parisāya āgacchanti samasamā, tesaṃ santike pavāretabbanti yadi sabbe vuṭṭhahitvā gatā sannipātetuñca na sakkā, ekacce sannipātetvā pavāretuṃ vaṭṭati, ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hoti. Uposathepi eseva nayo.

Pavāraṇāṭhapanakathāvaṇṇanā

237. ‘‘Natthi dinna’’ntiādinayappavattā dasavatthukā micchādiṭṭhi. ‘‘Hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā’’tiādinā sassatucchedasaṅkhātaṃ antaṃ gaṇhātīti antaggāhikā.

Bhaṇḍanakārakavatthukathāvaṇṇanā

240. Catutthe kate suṇantīti catutthe pannarasikuposathe kate amhākaṃ pavāraṇaṃ ṭhapessantīti suṇanti. Evampi dve cātuddasikā hontīti tatiyena saddhiṃ dve cātuddasikā honti.

Pavāraṇāsaṅgahakathāvaṇṇanā

241. Ayaṃ pavāraṇāsaṅgaho ekassa dinnopi sabbesaṃ dinnova hotīti āha ‘‘ekassapi vasena dātabbo’’ti. Āgantukā tesaṃ senāsanaṃ gahetuṃ na labhantīti sacepi saṭṭhivassabhikkhū āgacchanti, tesaṃ senāsanaṃ gahetuṃ na labhanti. Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhanti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Pavāraṇakkhandhakavaṇṇanā niṭṭhitā.

5. Cammakkhandhakaṃ

Soṇakoḷivisavatthukathāvaṇṇanā

242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti.

Soṇassa pabbajjākathāvaṇṇanā

243. Suttattho pana suttavaṇṇanātoyeva gahetabboti etthāyaṃ suttavaṇṇanā. Sītavaneti (a. ni. aṭṭha. 3.6.55) evaṃnāmake vane. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanasatāni māpitāni, tesu thero attano sappāyaṃ caṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa caṅkamanakoṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ ‘‘atha kho āyasmato’’tiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti ‘‘sace ahaṃ ugghaṭitaññū vā vipañcitaññū vā neyyo vā, na me cittaṃ na vimucceyya, addhā pana padaparamo, yena me cittaṃ na muccatī’’ti sanniṭṭhānaṃ katvā ‘‘saṃvijjanti kho panā’’tiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.

Pāturahosīti therassa cittācāraṃ ñatvā ‘‘ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahoḍḍhaṃ gaṇhitvā vīṇopamakammaṭṭhānaṃ kathessāmī’’ti sītavane pāturahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanampi paññapetvāva padhānaṃ karonti, aññaṃ alabhamānā purāṇapaṇṇāni saṅgharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññapetvāva padhānaṃ akāsi, taṃ sandhāya vuttaṃ ‘‘paññatte āsane’’ti.

Taṃ kiṃ maññasīti satthā ‘‘imassa bhikkhuno avasesakammaṭṭhānena attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamāne khippameva sallakkhessatī’’ti vīṇopamaṃ kathetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa ‘‘amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana āsane nisinneneva sakkā uggaṇhitu’’nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –

‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā’’ti. –

Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.

Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhāhīti vīriyasampayuttaṃ samathaṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ adhiṭṭhāhīti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadāpi balavatīyeva vaṭṭati. Tañca pana nesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) āgatanayena veditabbaṃ. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇha nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.

Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi ca kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpo. Ātappati kilesehīti ātāpo, vīriyaṃ. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato na cireneva. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.

244. Vusitavāti vutthabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhāya khayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vihatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti ‘‘paviveke adhimutto aha’’nti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākaroti. Imināva nayena sabbavāresu attho daṭṭhabbo. Apicettha ‘‘nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbāna’’nti eke vadanti. Apare ‘‘asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta’’nti vadanti. Ayaṃ panettha sāro – ‘‘sabbesvevetesu arahattampi nibbānampi kathitamevāti.

Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti amissakataṃ. Kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva naṃ saṅkampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.

Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa pubbabhāgapaṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassa ānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthameva.

Soṇassa pabbajjākathāvaṇṇanā niṭṭhitā.

Sabbanīlikādipaṭikkhepakathāvaṇṇanā

246. Addāriṭṭhakavaṇṇāti abhinavāriṭṭhaphalavaṇṇā. Udakena tintakākapattavaṇṇātipi vadanti.

Ajjhārāme upāhanapaṭikkhepakathāvaṇṇanā

248. Abhijīvanti etenāti abhijīvanikaṃ. Kintaṃ? Sippaṃ. Tenāha ‘‘yena sippenā’’tiādi.

Kaṭṭhapādukādipaṭikkhepakathāvaṇṇanā

251. Uṇṇāhi katapādukāti uṇṇālomamayakambalehi, uṇṇālomehi eva vā katapādukā. Na, bhikkhave, gāvīnaṃ visāṇesu gahetabbantiādīsu ‘‘mokkhādhippāyena visāṇādīsu gahetuṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ.

Yānādipaṭikkhepakathāvaṇṇanā

253. Anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭakanti ettha ‘‘anujānāmi, bhikkhave, purisayuttaṃ, anujānāmi, bhikkhave, hatthavaṭṭaka’’nti evaṃ paccekavākyaparisamāpanaṃ adhippetanti āha ‘‘purisayuttaṃ itthisārathi vā…pe… purisā vā, vaṭṭatiyevā’’ti. Pīṭhakasivikanti pīṭhakayānaṃ. Pāṭaṅkinti andolikāyetaṃ adhivacanaṃ.

Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā

254. Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyarūpākulo akappiyamañco pallaṅko’’ti sārasamāse vuttaṃ. ‘‘Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷakojavo. ‘‘Caturaṅgulādhikāni kira tassa lomānī’’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Vānacitro uṇṇāmayattharaṇoti bhitticchedādivasena vicitro uṇṇāmayattharaṇo. Ghanapupphako uṇṇāmayattharaṇoti uṇṇāmayalohitattharaṇo. Pakatitūlikāti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) vuttaṃ, sārasamāse pana ‘‘uddalomīti ekato uggatapupphaṃ. Ekantalomīti ubhato uggatapuppha’’nti vuttaṃ. ‘‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’’nti ācariyadhammapālattherena vuttaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Dīghanikāyaṭṭhakathāyaṃ panettha ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitāni vaṭṭantī’’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāyaṃ pana gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā tūlikaṃ…pe… vaṭṭantī’’ti vuttanti apare.

Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinapaveṇī’’ti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ, tañca lohitavitānaṃ idhādhippetanti āha ‘‘uparibaddhena rattavitānenā’’ti. ‘‘Rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ. Mahāupadhānanti pamāṇātikkantaṃ upadhānaṃ. Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ (dī. ni aṭṭha. 1.15) ‘‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni, dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhatī’’ti avisesena vuttaṃ, senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 297) pana ‘‘agilānassa sīsupadhānañca pādupadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’’ti vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ labhatīti veditabbaṃ.

Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā niṭṭhitā.

Gihivikatānuññātādikathāvaṇṇanā

256. Abhinissāya nisīditunti apassāya nisīdituṃ.

Soṇakuṭikaṇṇavatthukathāvaṇṇanā

257. Papatake pabbateti ettha ‘‘pavatte pabbate’’tipi paṭhanti, pavattanāmake pabbateti attho. Soṇo upāsakotiādīsu (udā. aṭṭha. 46) nāmena soṇo nāma, tīhi saraṇagamanehi upāsakattapaṭivedanena upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti ca vattabbe ‘‘kuṭikaṇṇo’’ti evaṃ abhiññāto, na sukumārasoṇoti adhippāyo. Ayañhi āyasmato mahākaccānassa santike dhammaṃ sutvā sāsane abhippasanno saraṇesu ca sīlesu ca patiṭṭhito papatake pabbate chāyūdakasampanne ṭhāne vihāraṃ kāretvā theraṃ tattha vasāpetvā catūhi paccayehi upaṭṭhāti. Tena vuttaṃ ‘‘āyasmato mahākaccānassa upaṭṭhāko hotī’’ti.

So kālena kālaṃ therassa upaṭṭhānaṃ gacchati, thero cassa dhammaṃ deseti, tena saṃvegabahulo dhammacariyāyaṃ ussāhajāto viharati. So ekadā satthena saddhiṃ vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ uṭṭhāya gato, na ekopi soṇaṃ pabodhesi, sabbe vissaritvā agamiṃsu. So pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto satthena gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ virūpadassanaṃ bībhacchaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna ‘‘kosi tva’’nti pucchi. Petosmi, bhanteti. Kasmā evaṃ karosīti? Attano pubbakammenāti. Kiṃ pana taṃ kammanti? Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, samaṇe ca bhikkhāya upagate ‘‘tumhākaṃ maṃsaṃ khādathā’’ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmīti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.

Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi, tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya jīvikaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā ‘‘amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnaṃ bhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū’’ti akkosiṃsu. Te tena kammena niraye paccitvā tassa vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.

So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kuraragharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ ārocesi. Theropissa pavattinivattīsu ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ upagantvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci. Tena vuttaṃ ‘‘atha kho soṇo upāsako…pe… pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Tattha yathā yathātiādipadānaṃ ayaṃ saṅkhepattho – yena yena ākārena ayyo mahākaccāno dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti pakāseti, tena tena me upaparikkhato evaṃ hoti ‘‘yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… caritu’’nti.

Evaṃ attano parivitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo ‘‘icchāmahaṃ bhante’’tiādimāha. Thero pana ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti upadhāretvā ñāṇaparipākaṃ āgamayamāno ‘‘dukkaraṃ kho’’tiādinā pabbajjāchandaṃ nivāresi. Tattha ekaseyyanti adutiyaseyyaṃ. Ettha ca seyyāsīsena ‘‘eko tiṭṭhati, eko gacchati, eko nisīdatī’’tiādinā nayena vuttaṃ catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekikā hutvā sayanamattaṃ. Ekabhattanti ‘‘ekabhattiko hoti rattūparato virato vikālabhojanā’’ti (dī. ni. 1.10, 194; ma. ni. 1.293 a. ni. 3.71) evaṃ vuttaṃ vikālabhojanā viratiṃ sandhāya vadati. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhānaṃ sāsanaṃ anuyuñjāti niccasīlauposathasīlaniyamādibhedaṃ pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgañca sīlaṃ tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etañhi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha ‘‘kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariya’’nti.

Tattha kālayuttanti cātuddasīpañcaddasīaṭṭhamīpāṭihārikapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ sabbanti adhippāyo. Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammā paṭipattiyaṃ yogyaṃ kārāpetuṃ vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭippassambhīti indriyānaṃ aparipakkattā saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭippassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyampi pabbajjāya cittaṃ uppajji, therassa ca ārocesi, dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā ‘‘idāni naṃ pabbājetuṃ kālo’’ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ ‘‘dutiyampi kho soṇo…pe… upasampādesī’’ti.

Tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimadeseyeva vasiṃsu, tasmā tattha katipayā eva ahesuṃ. Te ca ekasmiṃ gāme eko, ekasmiṃ nigame dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacideva karaṇīyena pakkamiṃsu, kañci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi. Theropi tadā ekavihārī ahosi. Tena vuttaṃ ‘‘tiṇṇaṃ vassānaṃ…pe… sannipātāpetvā’’ti.

Vassaṃvutthassāti vassaṃ upagantvā vusitavato. Ediso ca ediso cāti evarūpo ca evarūpo ca. ‘‘Evarūpāya nāma rūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgato’’ti sutoyeva me so bhagavā. Na ca mayā sammukhā diṭṭhoti ettha pana puthujjanasaddhāya eva āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasa aṭṭhakavaggiyāni satthu sammukhā aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā atthadhammapaṭisaṃvedī hutvā bhaṇanto dhammupasañhitapāmojjādimukhena samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti.

Keci panāhu ‘‘na ca mayā sammukhā diṭṭhoti idaṃ rūpakāyadassanameva sandhāya vuttaṃ. Āyasmā hi soṇo pabbajitvā therassa santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā ‘upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha citta’nti uparimaggatthāya vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ ‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’ti (saṃ. ni. 3.87). Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosī’’ti.

Pāsādikantiādipadānaṃ attho aṭṭhakathāyameva vutto. Tattha visūkāyikavipphanditānanti paṭipakkhabhūtānaṃ diṭṭhicittavipphanditānanti attho. Pāsādikanti (udā. aṭṭha. 10) vā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrappabhāya sampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasaāveṇikabuddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā parikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādakaṃ vā. Santindriyanti cakkhādipañcindriyalolatāvigamena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathaṃ anuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya niratthakavācābhāvato ravādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ apunāgamanato apaccāgamanato kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca ‘‘pāsādika’’nti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, ‘‘pasādanīya’’nti iminā dhammakāyena. ‘‘Santindriya’’ntiādinā sesehi pamāṇabhūtataṃ dīpeti, tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha ‘‘vihāro’’ti adhippeto. Vatthunti vasituṃ.

258. Ajjhokāse vītināmetvāti (udā. aṭṭha. 46) ajjhokāse nisajjāya vītināmetvā. ‘‘Yasmā bhagavā āyasmato soṇassa samāpattisamāpajjanena paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisī’’ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhaṃ āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho.

Sabbāneva aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni (mahāni. 1) soḷasa suttāni. Sarena abhāsīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasikaraṇakāle byañjanāni vā micchā ropeti, padapaccābhaṭṭhaṃ vā karoti, na evamayaṃ. Iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ ‘‘sumanasikatānīti suṭṭhu manasi katānī’’ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭhu upadhārite sakkā pāḷi sammā ussāretuṃ. Kalyāṇiyāpi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānaṃ vacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato. Vissaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagalāyāti elaṃ vuccati doso, taṃ na paggharatīti anelagalā, tāya niddosāyāti attho. Atha vā anelagalāyāti anelāya ca agalāya ca, niddosāya agalitapadabyañjanāya aparihīnapadabyañjanāyāti attho. Tathā hi naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo’’ti (a. ni. 1.198, 206) etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ ñāpetuṃ samatthāya.

Kativassoti so kira majjhimavayassa tatiye koṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchīti keci, taṃ akāraṇaṃ. Evaṃ santaṃ samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādaṃ āpannosīti pana anuyuñjituṃ satthā ‘‘kativassosī’’ti taṃ pucchi. Tenevāha ‘‘kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī’’ti. Tattha kissāti kiṃkāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi, kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti vatthukāmesu kilesakāmesu ca. Ādīnavoti doso. Apicāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhamituṃ asakkhiṃ. Kasmā? Sambādho gharāvāso, uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha ‘‘bahukicco bahukaraṇīyo’’ti.

Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi gharāvāse na pakkhandati, aññadatthu padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiṃ nivattiñca sammadeva jānanto pavattiyaṃ taṃnimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha disvā ādīnavaṃ loketi sabbasmimpi saṅkhāraloke ‘‘anicco dukkho vipariṇāmadhammo’’tiādīnavaṃ dosaṃ paññācakkhunā passitvā. Etena vipassanācāro kathito. Ñatvā dhammaṃ nirūpadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā, nissaraṇavivekāsaṅkhatāmatasabhāvato maggañāṇena paṭivijjhitvā. ‘‘Disvā ñatvā’’ti imesaṃ padānaṃ ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya cassa disvā āsavā parikkhīṇā hontī’’tiādīsu (ma. ni. 1.271) viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati. Kasmā? Pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya suci suddhapuggalo rājahaṃso viya uccāraṭṭhāne pāpe saṃkiliṭṭhadhamme na ramati nābhinandati. ‘‘Pāpo na ramatī suci’’ntipi pāṭho, tassattho – pāpo puggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya uccāraṭṭhānaṃ asuciṃ saṃkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti.

Soṇakuṭikaṇṇavatthukathāvaṇṇanā niṭṭhitā.

259. Kāḷasīhoti kāḷamukhavānarajāti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

Cammakkhandhakavaṇṇanā niṭṭhitā.

6. Bhesajjakkhandhakaṃ

Pañcabhesajjādikathāvaṇṇanā

261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti.

262. Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ sandhāya vuttaṃ.

263. Piṭṭhehīti pisitehi. Ubbhidaṃ nāma ūsarapaṃsumayaṃ.

264. Chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadanti.

265. Suvaṇṇagerukoti suvaṇṇatutthādi. Añjanūpapisananti añjanatthāya upapisitabbaṃ yaṃ kiñci cuṇṇajātaṃ.

268. Sāmaṃ gahetvāti ettha sappadaṭṭhassa atthāya aññena bhikkhunā gahitampi sāmaṃ gahitasaṅkhameva gacchatīti veditabbaṃ.

269. Gharadinnakābādho nāma vasīkaraṇatthāya gharaṇiyā dinnabhesajjasamuṭṭhito ābādho. Tenāha ‘‘vasīkaraṇapāṇakasamuṭṭhitarogo’’ti. Ghara-saddo cettha abhedena gharaṇiyā vattamāno adhippeto. ‘‘Akaṭayūsenāti anabhisaṅkhatena muggayūsena. Kaṭākaṭenāti mugge pacitvā acāletvāva parissāvitena muggasūpenā’’ti gaṇṭhipadesu vuttaṃ.

Guḷādianujānanakathāvaṇṇanā

272. Guḷakaraṇanti guḷakaraṇaṭṭhānaṃ, ucchusālanti vuttaṃ hoti.

274. Avissatthāti sāsaṅkā.

276. Appamattakepi pavārentīti appamattakepi gahite pavārenti, ‘‘bahumhi gahite aññesaṃ nappahotī’’ti maññamānā appamattakaṃ gahetvā pavārentīti adhippāyo. Paṭisaṅkhāpi paṭikkhipantīti ‘‘divā bhojanatthāya bhavissatī’’ti sallakkhetvāpi paṭikkhipanti.

279. Sambādhe dahanakammaṃ paṭikkhepābhāvo vaṭṭati.

280. Ubhatopasannāti ubhayato pasannā. Māghātoti ‘‘mā ghātetha pāṇino’’ti evaṃ māghātaghositadivaso.

Yāgumadhugoḷakādikathāvaṇṇanā

282. Madhugoḷakanti sakkarādisaṃyuttapūvaṃ. Āyuṃ detīti āyudānaṃ deti. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhānanti yuttamuttapaṭibhānaṃ. Vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhaṃ karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Anuppavecchatīti deti. Vātañca byapanetīti sambandhitabbaṃ.

283. Nanu ca ‘‘paramparabhojanena kāretabbo’’ti kasmā vuttaṃ. Paramparabhojanañhi pañcannaṃ bhojanānaṃ aññatarena nimantitassa taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhuñjantassa hoti, ime ca bhikkhū bhojjayāguṃ paribhuñjiṃsu, pañcasu bhojanesu aññataranti āha ‘‘bhojjayāguyā hi pavāraṇā hotī’’ti. Yasmā pañcannaṃ bhojanānaṃ aññataraṃ paṭikkhipantassa vuttā pavāraṇā bhojjayāguṃ paṭikkhipantassapi hotiyeva, tasmā bhojjayāgupi odanagatikāyevāti adhippāyo.

284. Sukhumojaṃ pakkhipiṃsūti ‘‘bhagavā paribhuñjissatī’’ti maññamānā pakkhipiṃsu.

Pāṭaligāmavatthukathāvaṇṇanā

285. Pāṭaligāmoti (udā. aṭṭha. 76) evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaṅgaṇaṭṭhāne dve tayo pāṭalaṅkurā pathavito ubbhijjitvā nikkhamiṃsu. Tena taṃ ‘‘pāṭaligāmo’’ tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Pāṭaligāmikāti pāṭaligāmavāsino. Upāsakāti te kira bhagavato paṭhamadassanena keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ ‘‘upāsakā’’ti. Yena bhagavā tenupasaṅkamiṃsūti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā ‘‘etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatīti ekapasse issarānaṃ bhaṇḍapaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatī’’ti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahatiṃ sālaṃ kāresuṃ, tassa nāmaṃ āvasathāgāranti. Āgantvā vasanti ettha āgantukāti āvasatho, tadeva āgāraṃ āvasathāgāraṃ.

Taṃ divasañca taṃ niṭṭhānaṃ agamāsi. Te tattha gantvā iṭṭhakakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ dvārakoṭṭhakato paṭṭhāya oloketvā ‘‘idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintesuṃ, tasmiṃyeva ca khaṇe ‘‘bhagavā taṃ gāmaṃ anuppatto’’ti assosuṃ, tena te uppannapītisomanassā ‘‘amhehi bhagavā gantvāpi ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma, tathā bhikkhusaṅghaṃ, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma, iti tīhi ratanehi paribhutte pacchā amhākaṃ paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu ‘‘adhivāsetu no, bhante, bhagavā āvasathāgāra’’nti. Tenupasaṅkamiṃsūti (dī. ni. aṭṭha. 3.297-298; ma. ni. aṭṭha. 2.22) kiñcāpi taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva paññapessāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yenāvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti ettha santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari. Atha vā santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddesovāyaṃ, yathā sabbameva santhataṃ hoti, evaṃ santharitvāti attho. Sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vaṭṭatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ cātujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ ‘‘sabbasanthariṃ āvasathāgāraṃ santharitvā’’ti.

Āsanānīti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññapetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ attharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattādāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhādīni paññapāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ ‘‘āsanāni paññapetvā’’ti.

Udakamaṇikanti mahākucchikaṃ samekhalaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṅgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Tena vuttaṃ ‘‘udakamaṇikaṃ patiṭṭhāpetvā’’ti.

Telapadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu daṇḍadīpikāsu yonakarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telapadīpe jalayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmikaupāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliādayo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamīti ‘‘yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ surattaṃ dupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādayamāno viya, kañcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya ca sacakkavāḷasineruyugandharamahāpathaviṃ cāletvā gahitanigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā vanagahanato kesarasīho viya, udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnatarusaṇḍato nikkhami.

Athassa kāyato meghamukhato vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te ca naṃ parivāretvā ṭhitabhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vītarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattī, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivuto viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāmīnaṃ maggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanarasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, uparikesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ aggahesuṃ, heṭṭhāpādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānañca maṃsavinimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjiṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭṭaparikkhittā viya, verambhavātasamuddhatakiṃsukakaṇikārakikirātapupphacuṇṇasamokiṇṇā viya cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu.

Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalatārakapabhāsitaṃ viya gaganatalaṃ, vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsāya pāramīhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattena viya nibbattitaṃ nāvāsahassassa bhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassassa bhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.

Imāya buddharasmiyā obhāsamānassapi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato vāmapasse dakkhiṇapasse. Jātisumanacampakavanamālikārattuppalanīluppalabakulasinduvārādipupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikamahaāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayamānā mukharā viya akaṃsu. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76) –

‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

‘‘Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;

Gacchanto sirisampanno, sobhate dvipaduttamo.

‘‘Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasānupalimpati.

‘‘Ninnaṃ ṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

‘‘Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

‘‘Nātidūre uddharati, nāccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

‘‘Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cātisaṇikaṃ yāti, gacchamāno samāhito.

‘‘Uddhaṃ adho tiriyañca, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattañhi pekkhati.

‘‘Nāgavikkantacāro so, gamane sobhate jino;

Cāru gacchati lokaggo, hāsayanto sadevake.

‘‘Usabharājāva sobhanto, cātucārīva kesarī;

Tosayanto bahū satte, gāmaseṭṭhaṃ upāgamī’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi gāthābandhehi vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ, ‘‘dukkathita’’nti vā ‘‘atitthena pakkhando’’ti vā na vattabbo. Aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vadantā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ pāṭaligāmaṃ pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamī’’ti.

Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuddhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthaṃ bhagavā pāde pakkhālesi. Apica upādinnakasarīraṃ nāma sītikātabbampi hotīti tadatthampi bhagavā nahānapādadhovanāni karotiyeva. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nahāpetvā dukūlacumbaṭena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativiya virocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

‘‘Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

‘‘Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇi verocano yathā.

‘‘Mahāsālova samphullo, merurājāvalaṅkato;

Suvaṇṇathūpasaṅkāso, padumo kosako yathā.

‘‘Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocathā’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

Pāṭaligāmike upāsake āmantesīti yasmā tesu upāsakesu bahū janā sīle patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ ‘‘pañcime gahapatayo’’tiādinā dhammadesanatthaṃ āmantesi. Tattha dussīloti nissīlo (dī. ni. aṭṭha. 2.149; a. ni. aṭṭha. 3.5.213; udā. aṭṭha. 76). Abhāvattho hettha du-saddo ‘‘duppañño’’tiādīsu viya. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Ettha ca ‘‘dussīlo’’ti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ ‘‘sīlavipanno’’ti vuttaṃ, tena ‘‘dussīlo’’ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena. Pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Pāpako kittisaddoti gahaṭṭhassa ‘‘asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāma satthusāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ pāpako kittisaddo abbhuggacchati.

Avisāradoti gahaṭṭho tāva ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissantī’’ti vā, ‘‘rājakulassa vā dassantī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno dappito viya vadati, sopi ajjhāsayena maṅku hotiyeva vippaṭisārībhāvato.

Sammūḷho kālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlyakammānaṃ samādāya vattitaṭṭhānāni āpāthamāgacchanti. So ummīletvā attano puttadārādidassanavasena idhalokaṃ passati, nimīletvā gatinimittupaṭṭhānavasena paralokaṃ passati, tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti. Sattisatena pahariyamāno viya aggijālāya āliṅgiyamāno viya ca hoti. So ‘‘vāretha vārethā’’ti viravantova marati. Tena vuttaṃ ‘‘sammūḷho kālaṃ karotī’’ti.

Kāyassa bhedāti upādinnakakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā āyassa āgamanassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkaṭakārinoti vinipāto, vinassantā vā ettha nipatanti saṃbhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānaṃ vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenatthena apāyo ceva duggati ca sabbasampattisamussayehi vinipātattā vinipātoti ca vuccati. Nirayaggahaṇena pana avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati.

Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso – sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa sampādanena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti.

Pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññāsu gāmanigamarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññāni gharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti, tasmā pāṭaligāmikā upāsakā ānisaṃsadassāvitāya visesato sīlagarukāti sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanappamāṇaṃ mahāmadhuṃ cakkayantena pīḷetvā sumadhurarasaṃ pāyamāno viya ca pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathentopi ‘‘āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena paribhutto, mayā ca bhikkhusaṅghena ca paribhutte dhammaratanenapi paribhuttoyeva hoti, evaṃ tīhi ratanehi paribhutte aparimeyyova vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṅghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī’’ti evaṃ nānānayavicittaṃ bahuṃ dhammakathaṃ kathetvā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295, 315) –

Evaṃ ayampi āvāsadāne ānisaṃso ayampi āvāsadāne ānisaṃsoti bahudeva rattiṃ atirekadiyaḍḍhayāmaṃ āvāsadānānisaṃsaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassadāni tumhe kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Tiyāmarattiñhi nisīditvā vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyya, bhikkhusaṅghopi ca mahā, tassa sayananisajjānaṃ okāsaṃ laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesi.

Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Te kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiṃ parikkhipāpetvā kappiyamañcaṃ paññapetvā tattha kappiyapaccattharaṇāni attharitvā upari suvaṇṇarajatatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelapadīpaṃ āropayiṃsu ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissametukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ ‘‘suññāgāraṃ pāvisī’’ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvutte ṭhāne sīhaseyyaṃ kappesi. Etaṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti.

Pāṭaligāmavatthukathāvaṇṇanā niṭṭhitā.

Sunidhavassakāravatthukathāvaṇṇanā

286. Sunidhavassakārāti (dī. ni. 2.153; udā. aṭṭha. 76) sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā, mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmantasaṅkhāte bhūmippadese nagaraṃ māpenti, pubbe ‘‘pāṭaligāmo’’ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā māpentīti attho. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhapacchindanatthaṃ. Vatthūnīti gharavatthūni gharapatiṭṭhāpanaṭṭhānāni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpathaviyaṃ tiṃsahatthamatte ṭhāne ‘‘idha nāgānaṃ nivāsapariggaho, idha yakkhānaṃ, idha bhūtānaṃ nivāsapariggaho, idha pāsāṇo vā khāṇuko vā atthī’’ti jānanti, te tadā sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānā viya taṃtaṃgehāni māpenti.

Atha vā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatā ca. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti ‘‘idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanañca sotuṃ labhissāma, manussādānaṃ datvā amhākaṃ pattiṃ dassantī’’ti. Assaddhā devatāpi ‘‘attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ kathañca sotuṃ labhissāmā’’ti tathā karonti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitaṃ manussaṃ, ekasmiñca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evamevaṃ sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha ‘‘tāvatiṃsehī’’ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunidhavassakārā nagaraṃ māpentīti dasseti.

Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍaganthikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissati, aññattha vikkayaṃ agacchantampi idha vikkayaṃ gacchissati, tasmā idheva puṭaṃ bhindissatīti attho. Āyanti yāni catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti, tānissa bhāvīni āyāni dasseti. Aggito vātiādīsu ca-kārattho -saddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetumpi naṃ na sakkhissati, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati.

Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācārakālaṃ āgamayamāno nisīdi. Sunidhavassakārāpi ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe upagate pucchissati ‘satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti, ‘upasaṅkamimhā’ti ca vutte ‘nimantayittha, na nimantayitthā’ti pucchissati, ‘na nimantayimhā’ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ ‘‘atha kho sunidhavassakārā’’tiādi. Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyapaṭibaddhaṃ katvā, cīvaraṃ pārupitvā pattaṃ hatthena gahetvāti attho.

Sīlavantetthāti sīlavante ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyyapattiṃ dadeyya. Pūjitā pūjayantīti ‘‘ime manussā amhākaṃ ñātakāpi na honti, tathāpi no pattiṃ dentīti ārakkhaṃ susaṃvihitaṃ karothā’’ti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, tathāpi catumāsachamāsantare no balikammaṃ karontī’’ti mānenti uppannaparissayaṃ haranti. Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

Anumoditvāti tehi tadā pasutapuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunidhavassakārāpi ‘‘yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise’’ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā gotamatitthaṃ nāma nāhosi. Pūrāti puṇṇā. Samatittikāti tīrasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Tīhipi padehi ubhatokūlasamaṃ paripuṇṇabhāvameva vadati. Uḷumpanti pāragamanatthāya lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññasambandhe kātuṃ āṇiyo koṭṭetvā nāvāsaṅkhepena kataṃ. Kullanti veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kataṃ.

Etamatthaṃ viditvāti etaṃ mahājanassa gaṅgudakamattassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṅghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Udānagāthāya attho pana aṭṭhakathāyaṃ dassitoyeva. Tattha udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ aṇṇavanti adhivacanaṃ, na samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīraṃ vitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā eva pallalāni tesaṃ ataraṇato. Kullañhi jano bandhatīti kullaṃ bandhituṃ āyāsaṃ āpajjati. Vinā eva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca tiṇṇā paratīre patiṭṭhitā.

Sunidhavassakāravatthukathāvaṇṇanā niṭṭhitā.

Koṭigāme saccakathāvaṇṇanā

287. Koṭigāmoti mahāpanādassa rañño pāsādakoṭiyaṃ katagāmo, patitassa pāsādassa thupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmoti attho. Ariyasaccānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Anubodho cettha pubbabhāgiyañāṇaṃ, paṭivedho maggañāṇena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhasambandho tadubhayābhāvahetukañca vaṭṭe saṃsaraṇaṃ, tasmā vuttaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Tattha sandhāvitanti paṭisandhiggahaṇavasena bhavato bhavantarupagamanena sandhāvitaṃ. Saṃsaritanti aparāparaṃ cavanupapajjanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho veditabbo.

Saṃsitanti saṃsaritaṃ. Bhavanetti samūhatāti dīgharajjuyā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ, taṇhārajjuyā baddhasattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, sā bhavato bhavaṃ nayanasamatthā taṇhārajju ariyamaggasatthena suṭṭhu hatā chinnā appavattikatāti bhavanetti samūhatā.

Ambapālīvatthukathāvaṇṇanā

288. Yānassa bhūmīti yattha sakkā hoti yānaṃ āruyha yānena gantuṃ, ayaṃ yānassa bhūmi nāma. Yānā paccorohitvāti vihārassa bahidvārakoṭṭhake yānato orohitvā.

Licchavīvatthukathāvaṇṇanā

289. Nīlāti idaṃ sabbasaṅgāhakavacanaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi nesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇialaṅkārehi nīlapupphehi ca alaṅkatā. Te kira alaṅkārā suvaṇṇavicittāpi indanīlamaṇiobhāsehi ekanīlā viya khāyanti, rathāpi nesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladhajanīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodayaṭṭhiyopi nīlāyevāti iminā nayena sabbapadesu attho veditabbo. Paṭivaṭṭesīti pahari. Kissa je ambapālīti je-ti ālapanaṃ, bhoti ambapāli kiṃkāraṇāti vuttaṃ hoti. Sāhāranti ettha āharanti imasmā rājapurisā balinti āhāro, tabbhuttajanapado. Tena sahitaṃ sāhāraṃ, sajanapadanti attho. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti mātugāmena. Upacāravacanañhetaṃ, itthīsu yadidaṃ ambakā mātugāmo jananikāti. Olokethāti passatha. Apalokethāti apavattitvā oloketha, punappunaṃ passathāti attho. Upasaṃharathāti upanetha, imaṃ licchavīparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavīrājānopīti tāvatiṃsehi samake katvā passathāti attho.

Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe niyojetīti? Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanatthaṃ. Tatra kira ekacce bhikkhū osannavīriyā, te sampattiyā palobhento ‘‘appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā’’ti samaṇadhamme ussāhajananatthaṃ āha. Atha vā nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana ‘‘dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattī’’ti anupubbikathāya sampattikathanaṃ viya daṭṭhabbaṃ. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Na cirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti, atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū ‘‘tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī’’ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ca vattasīsena ca. Sā hi dhuttā itthī animantetvāpi ‘‘nimantesi’’nti vadeyyāti tesaṃ ahosi. Dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

Licchavīvatthukathāvaṇṇanā niṭṭhitā.

Sīhasenāpativatthukathāvaṇṇanā

290. Abhiññātāti (a. ni. aṭṭha. 3.8.12) ñātā paññātā pākaṭā. Santhāgāreti mahājanassa santhambhanāgāre vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu dvāresu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthaṃ kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavīrājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaṃyeva paññattesu mahārahapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakulakiccañceva lokatthakiriyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti. Paṇḍitā hi te rājāno saddhāsampannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ bhinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti.

Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo sarīravaṇṇo guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – ‘‘dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūrentena ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā’’ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu. Dhammassa vaṇṇaṃ bhāsantā panete ‘‘bhagavatā dhammo desito, nikāyato pañca nikāyā honti, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī’’ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘satthu dhammadesanaṃ sutvā paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattauparajjasenāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇayitvā nikkhamma satthu varasāsane pabbajanti, setacchattaṃ pahāya pabbajitānaṃ bhaddiyamahārājamahākappinapukkusātiādirājapabbajitānaṃyeva buddhakāle asīti sahassāni ahesuṃ, anekakoṭidhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālaputtādīnaṃ paricchedo natthi, evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī’’ti pabbajjāsaṅkhepavasena saṅghaguṇaṃ kathayiṃsu.

Sīho senāpatīti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno, te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā ‘‘raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā’’ti vicinantā sīharājakumāraṃ disvā ‘‘ayaṃ sakkhissatī’’ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇakambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ ‘‘sīho senāpatī’’ti. Nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotīti sesarājūnampi parisāya antare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena. Na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.

Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto ‘‘sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī’’ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca ‘‘senāpati imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti bahū vadanti, sace tvaṃ kañci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi, ahaṃ te yuttaṭṭhānaññeva pesessāmi, ayuttaṭṭhānato nivāressāmī’’ti. So taṃ kathaṃ anussaritvā ‘‘sace maṃ pesessati, gamissāmi. No ce, na gamissāmī’’ti cintetvā yena nigaṇṭho nāṭaputto tenupasaṅkami.

Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo ‘‘yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī’’ti anattamano hutvā ‘‘paṭibāhanupāyamassa karissāmī’’ti cintetvā ‘‘kiṃ pana tva’’ntiādimāha. Evaṃ vadanto carantaṃ goṇaṃ tuṇḍe paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikujjanto viya ca sīhassa uppannaṃ pītiṃ vināsesi. Gamikābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhīti so vūpasanto.

Dutiyampi khoti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāvasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā ‘‘ekapadepi ekabyañjanepi avakkhalitaṃ nāma natthī’’ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsa ārammaṇavibhattiyo vaḷañjentī’’ti paṭipadāvasena saṅghaguṇe kathayiṃsu.

Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā ‘‘itipi so bhagavā’’ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, ‘‘svākkhāto bhagavatā dhammo’’tiādinā suttantapariyāyeneva dhammaguṇe, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi ‘‘imesaṃ licchavīrājakulānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇasamannāgato so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī’’ti. Athassa ‘‘kiñhi me karissanti nigaṇṭhā’’ti vitakko udapādi. Tattha kiñhi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiissariyayasavisesaṃ dassanti, nāpi anāpucchitā māressanti, aphalaṃ etesaṃ āpucchananti adhippāyo.

Divā divassāti divassa divā majjhanhike atikkantamatte. Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakanaḷakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje ‘‘aphalā nigaṇṭhā, nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthu santika’’nti gamanaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca ‘‘cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantu’’nti ‘‘ye keci dasabalassa santikaṃ gantukāmo, sabbe nikkhamantū’’ti ghosanaṃ kāretvā pañca rathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi.

Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asītianubyañjanabyāmappabhādvattiṃsamahāpurisalakkhaṇāni chabbaṇṇā ghanabuddharasmiyo disvā ‘‘evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me’’ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhamma-saddo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so evaṃ parehi tathā vuccamāno. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhakāraṇaṃ natthīti. Anabbhakkhātukāmāti na abhūtena vattukāmā.

291-292. Atthi sīha pariyāyotiādīnaṃ attho verañjakaṇḍe āgatanayeneva veditabbo. Paramena assāsenāti catumaggacatuphalasaṅkhātena uttamaassāsena. Assāsāya dhammaṃ desetīti assāsanatthāya santhambhanatthāya dhammaṃ deseti. Iti bhagavā aṭṭhahaṅgehi sīhasenāpatissa dhammaṃ deseti.

293. Anuviccakāranti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vutta hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante ‘‘kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? ‘‘Evaṃ no mahantabhāvo āvi bhavissatī’’ti ca, sace panassa ‘‘kimahaṃ ete saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkaraṃ dāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. Tenāha ‘‘paṭākaṃ parihareyyu’’nti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbepi dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutaṃ me taṃ bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti ‘‘mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti evaṃ vadatī’’ti. Taṃ sandhāya ayaṃ ‘‘sutaṃ me ta’’ntiādimāha.

294. Pavattamaṃsanti pakatiyā pavattaṃ kappiyamaṃsaṃ, mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakālikoti āha ‘‘attānaṃ paṭicca kata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa, na karaṇakārāpanavasena. Paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā ‘‘buddhaṃ etassa atthīti buddho’’ti. Atha vā paṭicca kammaṃ phusatīti pāṭhaseso daṭṭhabbo, svāyaṃ etaṃ maṃsaṃ paṭicca taṃ pāṇavadhakakammaṃ phusatīti attho. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ, hotu kiṃ imināti attho. Na ca pana teti ete āyasmantā dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantīti padaṃ daṭṭhabbaṃ, na lajjantīti attho.

Sīhasenāpativatthukathāvaṇṇanā niṭṭhitā.

Kappiyabhūmianujānanakathāvaṇṇanā

295. Abhilāpamattanti desanāmattaṃ. Āmisakhādanatthāyāti tattha tattha chaḍḍitassa āmisassa khādanatthāya. Anuppageyevāti pātoyeva. Oravasaddanti mahāsaddaṃ. Taṃ pana avatvāpīti andhakaṭṭhakathāyaṃvuttanayena avatvāpi. Pi-saddena tathā vacanampi anujānāti. Aṭṭhakathāsu vuttanayenāti sesaaṭṭhakathāsu vuttanayena. ‘‘Kappiyakuṭiṃ karomā’ti vā, ‘kappiyakuṭī’ti vā vutte sādhāraṇalakkhaṇa’’nti sabbaaṭṭhakathāsu vuttaussāvanantikākuṭikaraṇalakkhaṇaṃ. Cayanti adhiṭṭhānaṃ. Yato paṭṭhāyāti yato iṭṭhakato silato mattikāpiṇḍato vā paṭṭhāya. Paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭantīti bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā bhūmiyaṃ patiṭṭhāpiyamānā iṭṭhakādayo bhūmigatikattā ‘‘kappiyakuṭiṃ karomā’’ti vatvā patiṭṭhāpetuṃ na vaṭṭanti. Yadi evaṃ bhūmiyaṃ nikhaṇitvā patiṭṭhāpiyamānā thambhā kasmā tathā vatvā patiṭṭhāpetuṃ vaṭṭantīti āha ‘‘thambhā pana…pe… vaṭṭantī’’ti. Saṅghasantakamevāti vāsatthāya kataṃ saṅghikasenāsanaṃ sandhāya vadati. Bhikkhusantakanti vāsatthāya eva kataṃ bhikkhussa puggalikasenāsanaṃ. Mukhasannidhīti iminā antovutthadukkaṭameva dīpitaṃ.

Kappiyabhūmianujānanakathāvaṇṇanā niṭṭhitā.

Keṇiyajaṭilavatthukathāvaṇṇanā

300. Yena āpaṇaṃ tadavasarītiādīsu āpaṇanti ekassa nigamassetaṃ adhivacanaṃ. Tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā ‘‘āpaṇa’’ntveva saṅkhaṃ gato. Tassa pana nigamassa avidūre nadītīre ghanacchāyo ramaṇīyabhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Keṇiyoti tassa nāmaṃ. Jaṭiloti āharimajaṭādharo tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā vasati. Assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ phalaṃ muñcatīti vadanti. So divā kāsāvāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati.

Pavattāroti (dī. ni. aṭṭha. 1.285; ma. ni. aṭṭha. 2.427; a. ni. aṭṭha. 3.5.192) pavattayitāro, pāvacanavasena vattāroti attho. Yesanti yesaṃ santakaṃ. Mantapadanti mantasadde bahikatvā raho bhāsitabbaṭṭhena mantā eva taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, vedavacanaṃ. Gītanti aṭṭhakādīhi dasahi porāṇabrāhmaṇehi udāttānudāttādisarasampattivasena sajjhāyitaṃ. Pavuttanti pāvacanavasena aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, iruvedayajuvedasāmavedādivasena tatthāpi paccekaṃ mantabrāhmaṇādivasena sajjhāyanavācakādivasena ca piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato vaṭṭasannissitena vacanena saha saṃsanditvā mante ganthesuṃ. Aparāpare pana okkākarājakālādīsu uppannabrāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā. Paṭiyādāpetvāti sappimadhusakkarādīhi ceva maricehi ca susaṅkhataṃ pānaṃ paṭiyādāpetvā.

‘‘Mahā kho keṇiya bhikkhusaṅgho’’ti kasmā bhagavā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya. Titthiyā hi ‘‘aho vatāyaṃ appiccho, yo nimantiyamānopi na sādiyatī’’ti upanimantiyamānassa paṭikkhepe pasīdantīti keci, akāraṇañcetaṃ. Natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ, ayaṃ pana aḍḍhatelasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo brāhmaṇo tīhi purisasatehi saddhiṃ pabbajissati, ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbeva gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti ‘‘cirassampi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī’’ti, sayañca vippaṭisārī bhavissati. Paṭikkhepe pana kate ‘‘samaṇo gotamo punappunaṃ ‘tvañca brāhmaṇesu abhippasanno’ti brāhmaṇānaṃ nāmaṃ gaṇhātī’’ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā bhikkhū hutvā bhuñjissanti, evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho bho gotamāti iminā idaṃ dīpeti ‘‘bho gotama, kiṃ jātaṃ, yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī’’ti. Ṭhapetvā dhaññaphalarasanti ettha taṇḍuladhovanodakampi dhaññarasoyevāti vadanti. Anujānāmi, bhikkhave, ucchurasanti ettha nikkasaṭo ucchuraso sattāhakālikoti veditabbaṃ.

Imāhi gāthāhīti (ma. ni. aṭṭha. 2.400) imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato ‘‘aggihuttamukhā yaññā’’ti vuttaṃ, aggihuttaseṭṭhā aggijuhanappadhānāti attho. Brāhmaṇā hi ‘‘aggimukhā devā’’ti aggijuhanapubbakaṃ yaññaṃ vidahanti. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī ‘‘chandaso mukha’’nti vuttā, sāvittī vedassa pubbaṅgamāti attho taṃpubbakattā vedasavanassa. Manussānaṃ seṭṭhabhāvato rājā ‘‘mukha’’nti vutto. Ogāhantīnaṃ nadīnaṃ ādhārabhāvato gantabbaṭṭhānabhāvena paṭisaraṇato ca sāgaro ‘‘mukha’’nti vutto. Candasamāyogena ‘‘ajja kattikā, ajja rohiṇī’’ti saññāyanato nakkhattāni abhibhavitvā ālokakaraṇato nakkhattehi ativisesasommabhāvato ca ‘‘nakkhattānaṃ mukhaṃ cando’’ti vuttaṃ. ‘‘Dīpasikhā aggijālā asanivicakka’’nti evamādīnaṃ tapantānaṃ vijjulatānaṃ aggattā ādicco ‘‘tapataṃ mukha’’nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya ‘‘puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha’’nti vuttaṃ. Tena saṅgho puññassa āyamukhaṃ aggadakkhiṇeyyabhāvenāti dasseti.

Keṇiyajaṭilavatthukathāvaṇṇanā niṭṭhitā.

Rojamallavatthukathāvaṇṇanā

301. Rojavatthumhi vihāroti gandhakuṭiṃ sandhāya āhaṃsu. Ataramānoti aturanto, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikachiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā tiracchānajātikā koṭenti, tathā akoṭetvā majjhe chiddasamīpe manussā koṭenti, idaṃ dvārakoṭakavattanti dīpentā vadanti. Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato ‘‘bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vuttaṃ.

Rojamallavatthukathāvaṇṇanā niṭṭhitā.

Vuḍḍhapabbajitavatthukathāvaṇṇanā

303. Ātumāvatthumhi aññataro vuḍḍhapabbajitoti subhaddo nāma aññataro bhikkhu vuḍḍhakāle pabbajitattā ‘‘vuḍḍhapabbajito’’ti vutto. Dve dārakāti sāmaṇerabhūmiyaṃ ṭhitā dve puttā. Nāḷiyāvāpakenāti nāḷiyā ceva thavikāya ca. Saṃhariṃsūti yasmā manussā te dārake mañjubhāṇine paṭibhānavante disvā kāretukāmāpi akāretukāmāpi kārentiyeva, katakāle ca ‘‘kiṃ gaṇhissatha tātā’’ti pucchanti. Te vadanti ‘‘na amhākaṃ aññena kenaci attho, pitā pana no bhagavato āgatakāle yāgudānaṃ kātukāmo’’ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti harituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Tasmā te dārakā bahuṃ loṇampi telampi sappimpi taṇḍulampi khādanīyampi saṃhariṃsu.

Ātumāyaṃ viharatīti ātumaṃ nissāya viharati. Bhusāgāreti bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānasadisaṃ kataṃ, tadā bhagavā tattha vasi. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi ‘‘upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ānītatelādīniyeva saṅghassa pahonti, hatthakammamattaṃ me dethā’’ti. Kiṃ, bhante, karomāti? ‘‘Idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma paṭhamaṃ bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃkiñci khādanīyaṃ nāma, sabbaṃ pavisati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumagāmanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhāpetvā vanditvā ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti āha. Tena vuttaṃ ‘‘atha kho so vuḍḍhapabbajito tassā rattiyā accayena bahutaraṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesī’’ti. Jānantāpi tathāgatā pucchantītiādi vuttanayameva. Kutāyanti kuto ayaṃ. Sesamettha uttānameva.

304. Dasabhāgaṃ datvāti dasamabhāgaṃ datvā. Tenevāha ‘‘dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo’’ti.

Vuḍḍhapabbajitavatthukathāvaṇṇanā niṭṭhitā.

Catumahāpadesakathāvaṇṇanā

305. Parimaddantāti upaparikkhantā. Pattuṇṇadese sañjātavatthaṃ pattuṇṇaṃ. Koseyyavisesoti hi abhidhānakose vuttaṃ. Cīnadese somāradese ca sañjātavatthāni cīnasomārapaṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhimayikaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ khomādīnaṃ aññataraṃ hotīti tesaṃyeva anulomaṃ. Devatāhi dinnacīvaraṃ devadattiyaṃ. Taṃ kapparukkhe nibbattaṃ jālinīdevakaññāya anuruddhattherassa dinnavatthasadisaṃ. Tampi khomādīnaññeva anulomaṃ hoti tesu aññatarabhāvato. Dve paṭā desanāmeneva vuttāti tesaṃ sarūpadassanaparametaṃ, nāññaṃ nivattanaparaṃ pattuṇṇapaṭassapi desanāmeneva vuttattā. Tumbāti bhājanāni. Phalatumboti lābuādi. Udakatumboti udakukkhipanakakuṭako. Kilañjacchattanti veḷuvilīvehi vāyitvā katachattaṃ. Sambhinnarasanti sammissitarasaṃ. Pānakaṃ paṭiggahitaṃ hotīti ambapānādipānakaṃ paṭiggahitaṃ hoti, taṃ vikālepi kappati asambhinnarasattā. Tena tadahupaṭiggahitena saddhinti tena sattāhakālikena tadahupaṭiggahitena saddhiṃ. Sesamettha suviññeyyameva.

Catumahāpadesakathāvaṇṇanā niṭṭhitā.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

7. Kathinakkhandhakaṃ

Kathinānujānanakathāvaṇṇanā

306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesampi bhavissatīti attho. Anāmantetvā caraṇanti cārittasikkhāpade vuttanayena anāpucchitvā kulesu caraṇaṃ. Matakacīvaranti matassa santakaṃ cīvaraṃ. Tatruppādena ābhatanti vihārasantakena khettavatthuādinā ānītaṃ.

Paṭhamapavāraṇāya pavāritāti idaṃ vassacchedaṃ akatvā vassaṃvutthabhāvasandassanatthaṃ vuttaṃ antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato. Teneva ‘‘appavāritā vā’’ti avatvā ‘‘chinnavassā vā pacchimikāya upagatā vā na labhantī’’ti ettakameva vuttaṃ. Aññasmiṃ vihāre vutthavassāpi na labhantīti nānāsīmāya aññasmiṃ vihāre vutthavassā imasmiṃ vihāre kathinatthāraṃ na labhantīti attho. Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. Dānakammavācāti kathinadussadānakammavācā. Akātuṃ na labbhatīti iminā anādariyena akarontassa dukkaṭanti dīpeti. Kammavācā pana ekāyeva vaṭṭatīti kathinatthārasāṭakassa dānakāle vuttā ekāyeva kammavācā vaṭṭati. Puna tassa aññasmiṃ vatthe diyyamāne kammavācāya dātabbakiccaṃ natthi, apalokanameva alanti adhippāyo.

308. Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Esa nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. ‘‘Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacana’’nti gaṇṭhipadesu vuttaṃ. Mahāpaccariyaṃ kurundiyañca ‘‘vuttavacananidassanaṃ byañjane eva bhedo, atthe natthīti dassanatthaṃ kata’’nti vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Sāruppaṃ hotīti samaṇasāruppaṃ hoti. Rattinissaggiyenāti rattiatikkantena.

Kathinānujānanakathāvaṇṇanā niṭṭhitā.

Ādāyasattakādikathāvaṇṇanā

311. Ayanti āsāvacchediko kathinuddhāro. Idha na vuttoti pāḷiyaṃ mātikāpadabhājane savanantikānantaraṃ na vutto. Tatthāti tasmiṃ sīmātikkantike kathinuddhāre. ‘‘Sīmātikkantiko nāma cīvarakālasīmātikkantiko’’ti kenaci vuttaṃ. ‘‘Bahisīmāyaṃ cīvarakālasamayassa atikkantattā sīmātikkantiko’’ti ayaṃ amhākaṃ khanti. Sahubbhāre ‘‘so katacīvaro’’ti pāṭho dissati, evañca sati cīvarapalibodho paṭhamaṃ chijjatīti viññāyati, idha pana parivārapāḷiyañca ‘‘dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti (pari. 415) vacanato taṃ na sameti, tasmā vīmaṃsitabbamettha kāraṇaṃ.

312. ‘‘Samādāyavāro ādāyavārasadiso, upasaggamattamettha viseso’’ti gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto ‘samādāya pakkamatī’ti vuccatī’’ti vadanti. Puna samādāyavārepi teyeva dassitāti sambandho. Vippakatacīvare pakkamanantikassa kathinuddhārassa asambhavato ‘‘yathāsambhava’’nti vuttaṃ. Pakkamanantiko hi kathinuddhāro niṭṭhitacīvarasseva vasena vutto ‘‘bhikkhu atthatakathino katacīvaraṃ ādāya pakkamatī’’ti vuttattā, tasmā so vippakatacīvaro na sambhavatīti chaḷeva ubbhārā tattha dassitā.

Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā, tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyasamādāyavāravasena dve chakkavārā, tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha paṭhamattikaṃ antosīmāyaṃ ‘‘paccessaṃ na paccessa’’nti imaṃ vidhiṃ anāmasitvā bahisīmāyameva ‘‘na paccessa’’nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. Dutiyattikaṃ antosīmāyaṃ ‘‘na paccessa’’nti pavattaṃ. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Anadhiṭṭhitenāti ca ‘‘paccessaṃ na paccessa’’nti evaṃ anadhiṭṭhitena, aniyamitenāti attho. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ antosīmāyaṃ ‘‘paccessa’’nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhaṃ hotīti catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ.

316-320. Tato idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna ‘‘vippakatacīvaraṃ ādāyā’’ti tatiyaṃ pannarasakaṃ, ‘‘samādāyā’’ti catutthaṃ pannarasakaṃ dassitanti evaṃ cattāri pannarasakāni veditabbāni. Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti veditabbaṃ. Tato paraṃ ‘‘cīvarāsāya pakkamatī’’tiādinā nayena niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tikāni āsāvacchedikāni tīṇi ca tikānīti etaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamaṃ dvādasakaṃ labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya ‘‘antosīmāyaṃ paccessa’’nti vuttaṃ. Taṃ dutiyacatukke ‘‘so bahisīmagato suṇātī’’tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāyavasenapi labbhamānaṃ iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitabbāni. Karaṇīyadvādasakepi yathādassitaṃ anāsāyadvādasakaṃ avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni.

321-322. Yasmā disaṃgamikanavake ‘‘disaṃgamiko pakkamatī’’ti vacaneneva ‘‘na paccessa’’nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā ca āvāsapalibodhābhāvo dassito. Cīvarapaṭivīsaṃ apavilāyamānoti iminā cīvarapalibodhasamaṅgitamassa dasseti. Tattha cīvarapaṭivīsanti attano pattabbacīvarabhāgaṃ. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ.

324. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Ādāyasattakādikathāvaṇṇanā niṭṭhitā.

Kathinakkhandhakavaṇṇanā niṭṭhitā.

8. Cīvarakkhandhakaṃ

Jīvakavatthukathāvaṇṇanā

329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ.

Pajjotarājavatthukathādivaṇṇanā

334-336. Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya vicchiko nābhippadesaṃ āruḷho, sā tassa samphassena gabbhaṃ gaṇhi. Taṃ sandhāya vuttaṃ ‘‘vicchikassa jāto’’ti. Ussannadosoti sañcitapittādidoso.

Varayācanakathāvaṇṇanā

337. Itarītarenāti itarena itarena. Itara-saddo pana aniyamavacano dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ ‘‘appagghenapi mahagghenapi yena kenacī’’ti. Mahāpiṭṭhiyakojavanti hatthipiṭṭhīsu attharitabbatāya mahāpiṭṭhiyanti laddhasamaññaṃ caturaṅgulapupphaṃ kojavaṃ.

Kambalānujānanādikathāvaṇṇanā

340. Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvāyeva chaḍḍetvā gatā. So eva sāmīti akatāya katikāya yena gahitaṃ, sova sāmī.

Cīvarapaṭiggāhakasammutiādikathāvaṇṇanā

342-343. Dhuravihāraṭṭhāneti vihāradvārassa sammukhaṭṭhāne. Vihāramajjheyeva sammannitabbanti sabbesaṃ jānanatthāya vihāramajjheyeva nisinnehi sammannitabbaṃ. Tulābhūtoti tulāsadiso. Vaṇṇāvaṇṇaṃ katvāti sabbakoṭṭhāse agghato samake katvā. Tenevāha ‘‘same paṭivīse ṭhapetvā’’ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsassa dānaṃ. Phātikammanti sammuñjanībandhanādihatthakammaṃ. Ukkuṭṭhiṃ karontīti mahāsaddaṃ karonti. Samapaṭivīso dātabboti karissāmāti yācantānaṃ paṭiññāmattenapi samakoṭṭhāso dātabbo.

Cīvararajanakathāvaṇṇanā

344. Rajanakumbhiyā majjhe ṭhapetvāti antorajanakumbhiyā majjhe ṭhapetvā evaṃ vaṭṭādhārake antorajanakumbhiyā pakkhitte majjhe udakaṃ tiṭṭhati, vaṭṭādhārakato bahi samantā antokumbhiyaṃ rajanacchalli. Rajanaṃ pakkhipitunti rajanacchalliṃ pakkhipituṃ.

Ticīvarānujānanakathāvaṇṇanā

346. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhamukhiyā.

Atirekacīvarādikathāvaṇṇanā

348. Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti kālātītavatthānaṃ. Uddharitvā allīyāpanakhaṇḍanti dubbalaṭṭhānaṃ apanetvā allīyāpanavatthakhaṇḍaṃ.

Visākhāvatthukathāvaṇṇanā

349-351. Visākhāvatthumhi kallakāyāti akilantakāyā pītisomanassehi phuṭasarīrā. Gatīti ñāṇagati ñāṇādhigamo. Abhisamparāyoti ñāṇābhisamparāyo ñāṇasahito peccabhāvo.

Taṃ bhagavā byākarissatīti ‘‘so bhikkhu sotāpanno sakadāgāmī’’tiādinā tassa taṃ ñāṇagatiṃ, tato paraṃ ‘‘niyato sambodhiparāyaṇo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’’tiādinā (saṃ. ni. 5.1004) ñāṇābhisamparāyañca āvi karissati. Sovaggikanti saggasaṃvattanikaṃ. Sokaṃ nudati vinodetīti sokanudaṃ.

Nisīdanādianujānanakathāvaṇṇanā

353. Dukkhaṃ supatīti nānāvidhasupinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatīti paṭibujjhantopi uttasitvā salomahaṃso dukkhaṃ paṭibujjhati.

Pacchimavikappanupagacīvarādikathāvaṇṇanā

359-362. Aṭṭhapadakacchannena pattamukhaṃ sibbitunti aṭṭhapadaphalakākārena pattamukhe tattha tattha gabbhaṃ dassetvā sibbituṃ. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāreyeva ṭhapetuṃ vaṭṭatīti adhippāyo.

Saṅghikacīvaruppādakathāvaṇṇanā

363. Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikatthāya veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti nāḷikeraārāmāditatruppādato. ‘‘Vassāvāsikalābhavasena vā matakacīvaravasena vā tatruppādavasena vā aññena vā kenaci ākārena saṅghaṃ uddissa uppannacīvaraṃ, sabbaṃ tasseva atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātī’’ti avisesato vatvāpi puna vassāvāsikalābhavasena uppanne labbhamānavisesaṃ dassetuṃ ‘‘yaṃ pana ida’’ntiādi āraddhaṃ. Tattha idhāti abhilāpamattametaṃ. ‘‘Vassaṃvutthasaṅghassa demā’’ti vuttepi soyeva nayo. Anatthatakathinassapi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti. Kenaci pana ‘‘idha-saddena niyamitattā’’ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Tathā hi idha-saddena aniyametvāpi ‘‘vassaṃvutthasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā antohemante vassāvāsikalābhavasena dinnaṃ cīvaraṃ anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti, teneva parato aṭṭhasu mātikāsu ‘‘vassaṃvutthasaṅghassa detī’’ti imassa mātikāpadassa vinicchaye (mahāva. aṭṭha. 379) ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti vuttaṃ. Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho.

‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Gimhānassa paṭhamadivasato paṭṭhāya uppannameva hi piṭṭhisamaye uppannattā ‘‘kiṃ atītavasse idaṃ vassāvāsika’’ntiādinā pucchitabbaṃ, teneva paratopi vakkhati ‘‘gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘atītavassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī’ti. Sace ‘atītavassaṃvutthānaṃ dammī’ti vadati, taṃantovassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Potthakesu pana ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ na yujjati. Na hi piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇāti, sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, teneva parato vakkhati ‘‘asukavihāre vassaṃvutthasaṅghassāti vadati, tatra vassaṃvutthānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 379).

Ṭhitikā pana na tiṭṭhatīti ettha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya pana ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhamārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. Duggahitāni hontīti ettha saṅghikāneva hontīti adhippāyo. Gahitameva nāmāti ‘‘imassa idaṃ patta’’nti kiñcāpi na viditaṃ, te pana bhāgā atthato tesaṃ pattāyevāti adhippāyo. Itovāti therānaṃ dātabbatoyeva.

Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.

Upanandasakyaputtavatthukathāvaṇṇanā

364. Sattāhavārena aruṇameva uṭṭhāpetīti etaṃ vacanamattameva ekasmiṃ vihāre sattāhakiccābhāvato. Idanti ekādhippāyadānaṃ. Nānālābhehītiādīsu nānā visuṃ visuṃ lābho etesūti nānālābhā, dve vihārā, tehi nānālābhehi. Nānā visuṃ visuṃ pākārādīhi paricchinno upacāro etesanti nānūpacārā, tehi nānūpacārehi. Ekasīmavihārehīti ekūpacārasīmāyaṃ dvīhi vihārehi.

Gilānavatthukathāvaṇṇanā

365. Palipannoti nimuggo, makkhitoti attho. Uccāretvāti ukkhipitvā. Samānācariyakoti ettha sacepi ekassa ācariyassa eko antevāsiko hoti, eko saddhivihāriko, etepi aññamaññaṃ samānācariyakā evāti vadanti.

366. Bhesajjaṃ yojetuṃ asamattho hotīti vejjena ‘‘idañcidañca bhesajjaṃ gahetvā iminā yojetvā dātabba’’nti vutte tathā kātuṃ asamatthoti attho. Nīhātunti nīharituṃ, chaḍḍetunti attho.

Matasantakakathāvaṇṇanā

367-369. Bhikkhussa kālakateti ettha kālakata-saddo bhāvasādhanoti āha ‘‘kālakiriyāyā’’ti. Tattha tattha saṅghassāti tasmiṃ tasmiṃ vihāre saṅghassa.

Saṅghe bhinne cīvaruppādakathāvaṇṇanā

376. Yattha pana dakkhiṇodakaṃ pamāṇanti bhikkhū yasmiṃ raṭṭhe dakkhiṇodakapaaggahaṇamattenapi deyyadhammassa sāmino hontīti adhippāyo. Parasamuddeti jambudīpe.

378. Matakacīvaraṃ adhiṭṭhātīti ettha maggaṃ gacchanto tassa kālakiriyaṃ sutvā avihāraṭṭhāne ce dvādasaratanabbhantare aññesaṃ bhikkhūnaṃ abhāvaṃ ñatvā ‘‘idaṃ cīvaraṃ mayhaṃ pāpuṇātī’’ti adhiṭṭhāti, svādhiṭṭhitaṃ.

Aṭṭhacīvaramātikākathāvaṇṇanā

379. Puggalādhiṭṭhānanayena vuttanti ‘‘sīmāyadāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānanayena vuttaṃ. Parikkhepārahaṭṭhānena paricchinnāti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassa antopi upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. Bhikkhunīnaṃ ārāmappavesanasenāsanāpucchanādi parivāsamānattārocanavassacchedanissayasenāsanaggāhādi vidhānanti idaṃ sabbaṃ imissāyeva upacārasīmāya vasena veditabbaṃ. Lābhatthāya ṭhapitasīmā lābhasīmā. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. ‘‘Samānasaṃvāsakasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti.

Buddhādhivutthoti buddhena bhagavatā adhivuttho. Ekasminti ekasmiṃ vihāre. Pākavaṭṭanti dānavaṭṭaṃ. Vattatīti pavattati. Paṃsukūlikānampi vaṭṭatīti ‘‘tuyhaṃ demā’’ti avatvā ‘‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā paṃsukūlikānaṃ vaṭṭati. Vicāritamevāti upāhanatthavikādīnamatthāya vicāritameva.

Upaḍḍhaṃ dātabbanti yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti ekā vā bhikkhunī, antamaso anupasampannassapi upaḍḍhameva dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhatīti idaṃ aṭṭhakathāpamāṇeneva gahetabbaṃ. Na hettha visesakāraṇaṃ upalabbhati. Tathā hi ‘‘ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sāmaññavisesavacanehi saṅgahitattā yathā puggalo visuṃ labhati, evamidhāpi ‘‘bhikkhusaṅghassa ca tuyhañcā’’ti sāmaññavisesavacanasabbhāvato bhavitabbameva visuṃ puggalapaṭivīsenāti viññāyati, tasmā aṭṭhakathāvacanamevettha pamāṇaṃ. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattaṭṭhānato ekameva koṭṭhāsaṃ labhati. Tattha kāraṇamāha ‘‘kasmā? Bhikkhusaṅghaggahaṇena gahitattā’’ti, bhikkhusaṅghaggahaṇeneva puggalassapi gahitattāti adhippāyo. Bhikkhusaṅghassa harāti vuttepi haritabbanti īdisaṃ gihiveyyāvaccaṃ na hotīti katvā vuttaṃ.

Lakkhaṇaññū vadantīti idaṃ sanniṭṭhānavacanaṃ, aṭṭhakathāsu anāgatattā pana evaṃ vuttaṃ. Bahiupacārasīmāyaṃ…pe… sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānaṃ sabbesaṃ pāpuṇātīti adhippāyo. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) ‘‘sace pana bahiupacārasīmāyaṃ ṭhito ‘vassaṃvutthasaṅghassā’ti vadati, yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti vuttaṃ. Gaṇṭhipadesu pana ‘‘vassāvāsassa ananurūpe padese ṭhatvā vuttattā vassaṃvutthānaṃ avutthānañca sabbesaṃ pāpuṇātī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘vassaṃvutthasaṅghassa dammī’’ti vutte avutthavassānaṃ pāpuṇāti. Evaṃ vadatīti ‘‘vassaṃvutthasaṅghassa dammī’’ti vadati. Uddesaṃ gahetuṃ āgatoti tassa santike uddesaṃ agahitapubbassapi uddesaṃ gaṇhissāmīti āgatakālato paṭṭhāya antevāsikabhāvūpagamanato vuttaṃ. Sesamettha suviññeyyameva.

Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

9. Campeyyakkhandhakaṃ

Kassapagottabhikkhuvatthukathāvaṇṇanā

380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti saṅkhaṃ agamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā ‘‘gaggarā’’ti laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ, tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya ‘‘gaggarāya pokkharaṇiyā tīre’’ti vuttaṃ. Tantibaddhoti tanti vuccati byāpāro, tattha baddho pasuto ussukkaṃ āpannoti attho, tasmiṃ āvāse akataṃ senāsanaṃ karoti, jiṇṇaṃ paṭisaṅkharoti, kate issaro hotīti adhippāyo. Tenāha ‘‘tasmiṃ āvāse kattabbattā tantipaṭibaddho’’ti, kattabbakamme ussāhamāpannoti attho.

Ñattivipannakammādikathāvaṇṇanā

385-387. Paṭikkosantesūti nivārentesu. Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ekāya eva ñattiyā kattabbattā tato hāpanaṃ na sambhavati, anussāvanāya abhāvato pacchā ñattiṭhapanavasena dvīhi ñattīhi karaṇavasena ca aññathā karaṇaṃ natthi.

Catuvaggakaraṇādikathāvaṇṇanā

389. Ukkhepanīyakammakato kammanānāsaṃvāsako, ukkhittānuvattako laddhinānāsaṃvāsako.

Dvenissāraṇādikathāvaṇṇanā

395. Appatto nissāraṇanti ettha nissāraṇakammaṃ nāma kuladūsakānaññeva anuññātaṃ, ayañca ‘‘bālo hoti abyatto’’tiādinā niddiṭṭho kuladūsako na hoti, tasmā ‘‘appatto’’ti vutto. Yadi evaṃ kathaṃ sunissārito hotīti? Bālaabyattatādiyuttassapi kammakkhandhake ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttattā. Tenevāha ‘‘tañcesa…pe… tasmā sunissārito hotī’’ti. Tattha tanti pabbājanīyakammaṃ. Esoti ‘‘bālo’’tiādinā niddiṭṭho. Āveṇikena lakkhaṇenāti pabbājanīyakammassa āveṇikabhūtena kuladūsakabhāvalakkhaṇena.

Tañce saṅgho nissāreti, sunissāritoti ettha adhippetassa pabbājanīyakammassa vasena atthaṃ dassetvā idāni yadi ‘‘tañce saṅgho nissāretī’’ti tajjanīyādikammavasena nissāraṇā adhippetā, tadā nissāraṇaṃ sampattoyeva tajjanīyādivasena sunissāritoti byatirekamukhena atthaṃ dassetuṃ puna ‘‘tañce saṅgho nissāretī’’ti ulliṅgetvā attho kathito. Natthi etassa apadānaṃ avakhaṇḍanaṃ āpattipariyantoti anapadāno. Ekekenapi aṅgena nissāraṇā anuññātāti kammakkhandhake anuññātā. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Dvenissāraṇādikathāvaṇṇanā niṭṭhitā.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

10. Kosambakakkhandhakaṃ

Kosambakavivādakathāvaṇṇanā

451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha ‘‘so tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

453-454. Sambhamaatthavasenāti turitatthavasena. ‘‘Akāraṇe tumhehi so bhikkhu ukkhitto’’ti vadeyyāti yasmā pubbe vinayadharassa vacanena ‘‘sace āpatti hoti, desessāmī’’ti anena paṭiññātaṃ, idānipi tasseva vacanena ‘‘asañcicca assatiyā katattā natthettha āpattī’’ti anāpattisaññī, tasmā ‘‘akāraṇe tumhehi so bhikkhu ukkhitto’’ti ukkhepake bhikkhū yadi vadeyyāti adhippāyo. Ukkhittānuvattake vā ‘‘tumhe āpattiṃ āpannā’’ti vadeyyāti yasmā vatthujānanacittenāyaṃ sacittakā āpatti, ayañca udakāvasese udakāvasesasaññī, tasmā sāpattikasseva ‘‘tumhe chandāgatiṃ gacchathā’’ti adhippāyena ‘‘tumhe āpattiṃ āpannā’’ti ukkhittānuvattake vadeyya.

455-456. Kammaṃ kopetīti ‘‘nānāsaṃvāsakacatuttho ce, bhikkhave, kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 389) sace saṅgho taṃ gaṇapūrakaṃ katvā kammaṃ kareyya, ayaṃ tattha nisinnopi taṃ kammaṃ kopetīti adhippāyo. Upacāraṃ muñcitvāti ettha upacāro nāma aññamaññaṃ hatthena pāpuṇanaṭṭhānaṃ.

457. Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā, hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā, viruddhavādabhūtaṃ vādaṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Bhagavantaṃ etadavocāti ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca, tañca kho neva piyakamyatāya, na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggīkārako kiresa bhikkhu, tasmāssa etadahosi ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samagge kātuṃ, appeva nāma sadevake loke aggapuggalo bhagavā sayaṃ vā gantvā attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca. Tasmā evamāhāti atthakāmattā evamāha, na bhagavato vacanaṃ anādiyanto. Ye pana tadā satthu vacanaṃ na gaṇhiṃsu, te kiñci avatvā tuṇhībhūtā maṅkubhūtā aṭṭhaṃsu, tasmā ubhayesampi satthari agāravapaṭipatti nāhosi.

Kosambakavivādakathāvaṇṇanā niṭṭhitā.

Dīghāvuvatthukathāvaṇṇanā

458. Atha kho bhagavā bhikkhū āmantesītiādīsu bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ purāvutthaṃ dassento āha. Aḍḍhoti issaro. Yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti āha ‘‘mahaddhano’’ti. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogā nāma, tasmā pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ vijitaṃ raṭṭhaṃ etassāti mahāvijito. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgārasāragabbho, koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso dhaññānañca paripuṇṇakoṭṭhāgāroti attho.

Atha vā catubbidho koso hatthī assā rathā pattīti. Yathā hi asino tikkhabhāvaparipālako paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvaparipālakattā caturaṅginī senā ‘‘koso’’ti vuccati. Tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Caturaṅginiṃ senanti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ senaṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Abbhuyyāsīti abhiuyyāsi, abhimukho hutvā nikkhamīti attho. Ekasaṅghātampīti ekappahārampi. Dhovananti dhovanudakaṃ. Parinetvāti nīharitvā. ‘‘Anatthado’’ti vattabbe da-kārassa ta-kāraṃ katvā ‘‘anatthato’’ti vuttanti āha ‘‘atha vā’’tiādi.

464. Vaggabhāvena vā puthu nānā saddo assāti puthusaddo. Samajanoti bhaṇḍane samajjhāsayo jano. Tatthāti tasmiṃ janakāye. Ahaṃ bāloti na maññitthāti bālalakkhaṇe ṭhitopi ‘‘ahaṃ bālo’’ti na maññi. Bhiyyo cāti attano bālabhāvassa ajānanato bhiyyo ca bhaṇḍanassa upariphoṭo viya saṅghabhedassa attano kāraṇabhāvampi uppajjamānaṃ na maññittha nāññāsi.

Kalahavasena pavattavācāyeva gocarā etesanti vācāgocarā. Mukhāyāmanti vivadanavasena mukhaṃ āyāmetvā bhāṇino. Na taṃ jānantīti taṃ kalahaṃ na jānanti. Kalahaṃ karonto ca taṃ na jānanto nāma natthi. Yathā pana na jānanti, taṃ dassetuṃ āha ‘‘evaṃ sādīnavo aya’’nti, ayaṃ kalaho nāma attano paresañca atthahāpanato anatthuppādanato diṭṭheva dhamme samparāye ca sādīnavo sadosoti attho. Taṃ na jānantīti taṃ kalahaṃ na jānanti. Kathaṃ na jānantīti āha ‘‘evaṃ sādīnavo aya’’nti, ‘‘evaṃ sādīnavo ayaṃ kalaho’’ti evaṃ taṃ kalahaṃ na jānantīti attho.

Akkocchi mantiādīsu akkocchīti akkosi. Avadhīti pahari. Ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. Ahāsīti mama santakaṃ pattādīsu kiñcideva avahari. Ye ca tanti ye keci devā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ ‘‘akkocchi ma’’ntiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhentā upanayhanti upanāhavasena anubandhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti attho.

Ye ca taṃ nupanayhantīti assatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ ‘‘tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsī’’ti evaṃ na upanayhanti, tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo upasammati.

Na hi verena verānīti yathā hi kheḷasiṅghāṇikādiasucimakkhitaṃ ṭhānaṃ teheva asucīhi dhovanto suddhaṃ niggandhaṃ kātuṃ na sakkoti, atha kho taṃ ṭhānaṃ bhiyyoso mattāya asuddhatarañca duggandhatarañca hoti, evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo verameva karoti. Iti verāni nāma verena kismiñcipi kāle na sammanti, atha kho vaḍḍhantiyeva. Averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti niggandhaṃ, evameva averena khantimettodakena yonisomanasikārena paṭisaṅkhānena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggo.

Na jānantīti aniccasaññaṃ na paccupaṭṭhāpentīti adhippāyo. Tato sammanti medhagāti tato tasmā kāraṇā medhagā kalahā sammanti vūpasamaṃ gacchanti. Kathaṃ te sammantīti āha ‘‘evañhī’’tiādi. Tattha evañhi te jānantāti te paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti evaṃ jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti, atha nesaṃ tāya paṭipattiyā te medhagā sammantīti adhippāyo.

Tesampi hoti saṅgatīti ye mātāpitūnaṃ aṭṭhīni chindanti, pāṇe haranti, gavādīni ca pasayha gaṇhanti, evaṃ raṭṭhaṃ vilumpamānānaṃ tesampi saṅgati hoti, kimaṅgaṃ pana tumhākaṃ na siyāti adhippāyo.

Vaṇṇāvaṇṇadīpanatthaṃ vuttāti ‘‘bālasahāyatāya ime bhikkhū kalahapasutā, paṇḍitasahāyānaṃ pana idaṃ na siyā’’ti paṇḍitasahāyassa bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvāti sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā.

Ekakā cariṃsūti ‘‘idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ amhākaṃ rajjena kāritenā’’ti raṭṭhaṃ pahāya tato mahāaraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakā cariṃsūti attho.

Ekassa caritaṃ seyyoti pabbajitassa pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyoti attho. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaguṇā vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayaṃ sahāyatā nāma, sā bālaṃ nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Mātaṅgo araññe mātaṅgaraññeti saralopena sandhi. ‘‘Mātaṅgarañño’’tipi pāṭho, araññako mātaṅgo viyāti attho. Mātaṅga-saddeneva hatthibhāvassa vuttattā nāgavacanaṃ tassa mahattavibhāvanatthanti āha ‘‘nāgoti mahantādhivacanameta’’nti. Mahantapariyāyo hi nāga-saddo hoti ‘‘etaṃ nāgassa nāgena, īsādantassa hatthino’’tiādīsu (udā. 35).

Dīghāvuvatthukathāvaṇṇanā niṭṭhitā.

Bālakaloṇakagamanakathāvaṇṇanā

465. Bālakaloṇakāragāmoti upāligahapatissa evaṃnāmako bhogagāmo. Tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā antamaso dhammabhaṇḍāgārikaṃ ānandattherampi kañci anāmantetvā sayameva pattacīvaramādāya anīkanissaṭo hatthī viya yūthanissaṭo kāḷasīho viya vātacchinno valāhako viya ca ekakova upasaṅkami. Kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādipīḷito uṇhādiṃ patthayamāno viya upasaṅkami. Atha vā bhagavatā so ādīnavo pageva pariññāto, na tena satthā nibbinno, tasmiṃ pana antovasse keci buddhaveneyyā nāhesuṃ, tena aññattha gamanaṃ tesaṃ bhikkhūnaṃ damanupāyoti pālileyyakaṃ uddissa gacchanto ekavihāriṃ āyasmantaṃ bhaguṃ sampahaṃsetuṃ tattha gato. Evaṃ gate ca satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu ‘‘āvuso ānanda satthā ekakova gato, mayaṃ anubandhissāmā’’ti. ‘‘Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacārikaṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo’’ti nivāresi, sayampi nānugañchi. Dhammiyā kathāyāti ekībhāve ānisaṃsapaṭisaṃyuttāya dhammakathāya.

Bālakaloṇakagamanakathāvaṇṇanā niṭṭhitā.

Pācīnavaṃsadāyagamanakathāvaṇṇanā

466. Yena pācīnavaṃsadāyoti tattha kasmā upasaṅkami? Yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, uṇhena phuṭṭhassa sīte, dukkhitassa sukhe abhiruci uppajjati, evameva bhagavato kosambake bhikkhū aññamaññaṃ vivādāpanne asamaggavāsaṃ vasante, samaggavāsaṃ vasante āvajjentassa ime tayo kulaputtā āpāthamāgamiṃsu, atha nesaṃ paggaṇhitukāmo upasaṅkami ‘‘evāyaṃ paṭipattianukkamena kosambakānaṃ bhikkhūnaṃ vinayanūpāyo hotī’’ti. Viharantīti sāmaggirasaṃ anubhavamānā viharanti.

Dāyapāloti (ma. ni. aṭṭha. 1.325) araññapālo. So araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa araññassa yojite dvāre nisīditvā araññaṃ rakkhati, tasmā ‘‘dāyapālo’’ti vutto. Attakāmarūpā viharantīti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno vicarati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ ‘‘attakāmarūpā viharantī’’ti.

Mā tesaṃ aphāsumakāsīti tesaṃ aphāsukaṃ mā akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi ‘‘ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya, pāsādiko ca panesa suvaṇṇavaṇṇo rasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānaṃ vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya, vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tissova paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni, ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati, so akāle ime kulaputte senāsanā vuṭṭhapessati, evaṃ sabbathāpi etesaṃ aphāsu bhavissatī’’ti. Taṃ anicchanto ‘‘mā tesaṃ aphāsumakāsī’’ti bhagavantaṃ vāreti.

Kiṃ panesa jānanto vāresi ajānantoti? Ajānanto. Sammāsambuddho hi nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ‘‘ko eso’’ti apucchitvāva jānitabbo hoti. Tadā pana bhagavā ‘‘māssu koci mama buddhānubhāvaṃ aññāsī’’ti tathārūpena iddhābhisaṅkhārena sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena viya paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti taṃ ajānantova dāyapālo vāresi.

Etadavocāti thero kira ‘‘mā samaṇā’’ti dāyapālassa kathaṃ sutvā cintesi ‘‘mayaṃ tayo janā idha viharāma, añño pabbajito nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī’’ti divāṭṭhānato uṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero ‘‘ayaṃ dāyapālo phaṇakataāsīvisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī’’ti nivārento etaṃ ‘‘māvuso, dāyapālā’’tiādivacanaṃ avoca.

Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvāva upasaṅkami? Evaṃ kirassa ahosi ‘‘mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissati, piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyo’’ti tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvā upasaṅkami. Keci pana ‘‘tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gato’’ti vadanti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakaṃ āsiñcitvā pādena pādaṃ ghaṃsento pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi.

Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro, tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ ‘‘kacci vo anuruddhā’’tiādivacanaṃ avoca. Anuruddhāti vā ekasesanayena vuttaṃ virūpekasesassapi icchitabbattā, evañca katvā bahuvacananiddeso ca samatthito hoti. Kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati, kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati, kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Yasmā paccayena akilamantena sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ.

Atha tena paṭivacane dinne ‘‘anuruddhā tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ ghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī’’ti sāmaggirasaṃ pucchanto ‘‘kacci pana vo anuruddhā samaggā’’tiādimāha. Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattupagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhāpetvā olokanato piyabhāvadīpakāni cakkhūni piyacakkhūni nāma, ‘‘kacci tathārūpehi cakkhūhi aññamaññaṃ passantā viharathā’’ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ, kathanti kāraṇapucchā, kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūhīti vuttaṃ hoti.

Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo. Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse, manokammaṃ sabbattha labbhati. Yañhi saheva vasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā ‘‘kenidaṃ vaḷañjita’’nti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana therehi saddhiṃ madhuraṃ sammodanīyakathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammakathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu ‘‘mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno evaṃ ācārasampanno’’tiādiguṇakathane parammukhā mettaṃ vacīkammaṃ nāma hoti. ‘‘Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu abyāpajjo sukhī’’ti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

Nānā hi kho no bhante kāyāti ayañhi kāyo piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no attano viya aññamaññassa hitabhāvena avirodhabhāvena bhedābhāvena samaggabhāvena ekamevāti dasseti. Kathaṃ panete sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena ‘‘mamāvuso patte malaṃ uṭṭhitaṃ, pacituṃ vaṭṭatī’’ti vutte itare ‘‘mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabba’’nti avatvā araññaṃ pavisitvā dārūni āharitvā bhinditvā pattakaṭāhe bahalatanumattikāhi lepaṃ katvā pattaṃ pacitvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. ‘‘Mamāvuso cīvaraṃ kiliṭṭhaṃ, dhovituṃ vaṭṭatī’’ti ‘‘mama paṇṇasālā uklāpā, paribhaṇḍaṃ kātuṃ vaṭṭatī’’ti paṭhamataraṃ ārocitepi eseva nayo.

Idāni tesaṃ appamādalakkhaṇaṃ pucchanto ‘‘kacci pana vo anuruddhā’’tiādimāha. Tattha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti. Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti. Phalasamāpattiratā hete pātova sarīrapaṭijagganaṃ katvā vattapaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti, so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti ‘‘dve bhikkhū pacchato, ahaṃ paṭhamataraṃ āgato’’ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivīsamattameva hoti, nisīditvā bhuñjati, yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati, katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati.

Dutiyopi āgantvāva jānāti ‘‘eko paṭhamaṃ āgato, eko pacchato’’ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti ‘‘dve paṭhamaṃ āgatā, ahaṃ pacchimo’’ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti, pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaudakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati, so kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāya vattaṃ. Idaṃ sandhāya ‘‘yo pacchā’’tiādi vuttaṃ.

Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa na karonti? Tañhi bhikkhuṃ saddo bādheyyāti. Kasmā anodissa na karonti? Anodissa sadde dinne ‘‘ahaṃ pure, ahaṃ pure’’ti dvepi nikkhameyyuṃ. Tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā uṭṭhāpenti. Taṃ sandhāyāha ‘‘hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpemā’’ti.

Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nahāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti. Tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācārapavisanakālo nikkhamanakālo nivāsanaparivattanaṃ cīvarapārupanaṃ antogāme piṇḍāya caraṇaṃ dhammakathanaṃ anumodanaṃ antogāmato nikkhamitvā bhattakiccakaraṇaṃ pattadhovanaṃ pattaosāpanaṃ pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero ‘‘amhākaṃ ettakaṃ ṭhānaṃ muñcitvā vissaṭṭhakathāpavattanena kammaṭṭhāne pamajjanaṭṭhānāni, tatthāpi mayaṃ, bhante, kammaṭṭhānaviruddhaṃ na paṭipajjāmā’’ti aññesaṃ pamādaṭṭhānesuyeva sikhāppattaṃ attano appamādalakkhaṇaṃ vissajjesi. Imināva etāni ṭhānāni muñcitvā aññattha vihārasamāpattīnaṃ avaḷañjanavasena pamādakālo nāma amhākaṃ natthīti dīpeti.

Pācīnavaṃsadāyagamanakathāvaṇṇanā niṭṭhitā.

Pālileyyakagamanakathāvaṇṇanā

467. Dhammiyā kathāyāti samaggavāse ānisaṃsapaṭisaṃyuttāya dhammakathāya. Anupubbena (udā. aṭṭha. 35) cārikaṃ caramānoti anukkamena gāmanigamapaṭipāṭiyā cārikaṃ caramāno. Yena pālileyyakaṃ tadavasarīti ekakova yena pālileyyakagāmo, taṃ avasari. Pālileyyakagāmavāsinopi paccuggantvā bhagavato dānaṃ datvā pālileyyakagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha bhagavā vasatū’’ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo laṭṭhiko sālarukkho. Bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālāya samīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ ‘‘pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle’’ti.

Atha kho bhagavato rahogatassātiādi bhagavato vivekasukhapaccavekkhaṇadassanaṃ. Ākiṇṇo na phāsu vihāsinti sambādhappatto ākiṇṇo vihāsiṃ. Kiṃ pana bhagavato sambādho atthi saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittā, hitesitāya pana sattesu anukampaṃ upādāya ‘‘mutto mocessāmī’’ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamīti idaṃ sabbabuddhānaṃ āciṇṇaṃ. Nāyamidha ākiṇṇavihāro adhippeto, idha pana tehi kalahakārakehi kosambakabhikkhūhi saddhiṃ ekavihāre vāsaṃ vihāsi, tadā vinetabbābhāvato ākiṇṇavihāraṃ katvā vuttaṃ ‘‘ahaṃ kho pubbe ākiṇṇo na phāsu vihāsi’’nti. Tenevāha ‘‘tehi kosambakehi bhikkhūhi bhaṇḍanakārakehī’’tiādi.

Daharapotakehīti daharehi hatthipotakehi, ye bhiṅkātipi vuccanti. Tehīti hatthiādīhi. Kaddamodakānīti kaddamamissāni udakāni. Ogāhāti ettha ‘‘ogāha’’ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo. Upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā ghaṃsantiyeva. Vūpakaṭṭhoti vūpakaṭṭho dūrībhūto.

Yūthāti hatthighaṭāya. Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho. Tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitaṃ katvā sākhābhaṅgena sammajjati, bhagavato mukhadhovanaṃ deti, nahānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāphalāni āharitvā satthu upaneti. Satthā tāni paribhuñjati. Tena vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’tiādi. So kira soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati. Bhagavā ‘‘hatthināgo mama nahānaṃ icchatī’’ti tattha gantvā nahānakiccaṃ karoti. Pānīyepi eseva nayo. Tasmiṃ pana sītale jāte upasaṅkamati. Taṃ sandhāya vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti.

Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā. Itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva. Imaṃ udānaṃ udānesīti imaṃ attano hatthināgassa ca vivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.

Gāthāya pana evamatthayojanā veditabbā (udā. aṭṭha. 35) – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane, yasmā buddhanāgo ‘‘ahaṃ kho pubbe ākiṇṇo vihāsi’’nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā idāni eko asahāyo vane ekavihāraṃ ramati abhinandati, tasmāssa cittaṃ nāgena sameti, tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.

Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.

Aṭṭhārasavatthukathāvaṇṇanā

473. Yo paṭibāheyya, āpatti dukkaṭassāti ettha yo senāsanārahassa senāsanaṃ paṭibāhati, tasseva āpatti. Kalahakārakādīnaṃ panettha ‘‘okāso natthī’’tiādikaṃ saṅghassa katikaṃ ārocetvā na paññapentassa ‘‘ahaṃ vuḍḍho’’ti pasayha attanāva attano paññapetvā gaṇhantaṃ ‘‘yuttiyā gaṇhathā’’ti vatvā vārentassa ca natthi āpatti. ‘‘Bhaṇḍanakārakaṃ nikkaḍḍhatīti vacanato kuladūsakassa pabbājanīyakammānuññāya ca idha kalahavūpasamanatthaṃ āgatānaṃ kosambakānampi ‘yathāvuḍḍha’nti avatvā ‘vivitte asati vivittaṃ katvāpi dātabba’nti vuttattā vivittaṃ katvā dentaṃ paṭibāhantasseva āpattī’’ti gaṇṭhipadesu vuttaṃ.

Upālisaṅghasāmaggīpucchāvaṇṇanā

476. Na mūlā mūlaṃ gantvāti mūlato mūlaṃ agantvā. Atthato apagatāti sāmaggisaṅkhātaatthato apagatā.

477. Yena naṃ paccatthikā vadeyyuṃ, taṃ na hi hotīti sambandho. Anapagatanti kāraṇato anapetaṃ, sakāraṇanti vuttaṃ hoti.

Usūyāyāti iminā dosāgatigamanassa saṅgahitattā ‘‘agatigamanenā’’ti avasesaagatigamanaṃ dassitanti veditabbaṃ. Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cā’’ti evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Mahāvaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Cūḷavagga-ṭīkā

1. Kammakkhandhakaṃ

Tajjanīyakammakathāvaṇṇanā

1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘yaṭṭhiṃ pavesaya, kunte pavesayā’’tiādīsu viya sahacaraṇañāyena ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitesu nissayavohāravasena vā paṇḍukalohitakanissitā paṇḍukalohitakasaddena vuttāti āha ‘‘tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyantī’’ti. Paṭivadathāti paṭivacanaṃ detha.

Adhammakammadvādasakakathāvaṇṇanā

4. Tīhi aṅgehi samannāgatanti paccekaṃ samuditehi vā tīhi aṅgehi samannāgataṃ. Na hi tiṇṇaṃ eva aṅgānaṃ samodhānena adhammakammaṃ hoti, ekenapi hotiyeva. ‘‘Appaṭiññāya kataṃ hotīti lajjiṃ sandhāya vutta’’nti gaṇṭhipadesu kathitaṃ.

Nanu ca ‘‘adesanāgāminiyā āpattiyā kataṃ hotī’’ti idaṃ parato ‘‘tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya, adhisīle sīlavipanno hotī’’ti iminā virujjhati. Adesanāgāminiṃ āpanno hi ‘‘adhisīle sīlavipanno’’ti vuccatīti? Tattha keci vadanti ‘‘tajjanīyakammassa hi visesena bhaṇḍanakārakattaṃ aṅga’nti aṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā āgatanidānena sameti, tasmā sabbatikesupi bhaṇḍanaṃ āropetvā bhaṇḍanapaccayā āpannāpattivasena idaṃ kammaṃ kātabbaṃ. Tasmā ‘adhisīle sīlavipanno’ti etthāpi pubbabhāge vā parabhāge vā codanāsāraṇādikāle bhaṇḍanapaccayā āpannāpattivaseneva kātabbaṃ, na kevalaṃ saṅghādisesapaccayā kātabba’’nti. Apare pana vadanti ‘‘adesanāgāminiyāti idaṃ pārājikāpattiṃyeva sandhāya vuttaṃ, na saṅghādisesaṃ. Aṭṭhakathāyaṃ pana ‘adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā’ti vuttaṃ. Tattha saṅghādisesāpattiyā vāti atthuddhāravasena vuttaṃ, ‘adhisīle sīlavipanno’ti ca idaṃ saṅghādisesaṃyeva sandhāya vuttaṃ, na pārājikaṃ. Tasmā pārājikāpattipaccayā na tajjanīyakammaṃ kātabbaṃ payojanābhāvā, saṅghādisesapaccayā kātabbanti ayamattho siddho hoti. Sukkapakkhe ‘desanāgāminiyā āpattiyā kataṃ hotī’ti iminā virujjhatīti ce? Na ekena pariyāyena saṅghādisesassapi desanāgāminīvohārasambhavato’’ti, taṃ yuttaṃ viya dissati.

Nappaṭippassambhetabbaaṭṭhārasakakathāvaṇṇanā

8. Lomaṃ pātentītiādi sammāvattanāya pariyāyavacanaṃ.

Niyassakammakathāvaṇṇanā

11. Niyassakamme ‘‘nissāya te vatthabbanti garunissayaṃ sandhāya vuttaṃ, na itara’’nti kenaci likhitaṃ. Gaṇṭhipade pana ‘‘niyassakammaṃ yasmā bālavasena karīyati, tasmā nissāya vatthabbanti nissayaṃ gāhāpetabbo’’ti vuttaṃ, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Apissūti ettha suiti nipātamattaṃ, bhikkhū api niccabyāvaṭā hontīti vuttaṃ hoti.

Pabbājanīyakammakathāvaṇṇanā

29. Pabbājanīyakamme tena hi, bhikkhave, saṅgho pabbājanīyakammaṃ paṭippassambhetūti idaṃ tesu vibbhamantesupi pakkamantesupi sammāvattanteyeva sandhāya vuttaṃ.

Paṭisāraṇīyakammakathāvaṇṇanā

33. Sudhammavatthusmiṃ macchikāsaṇḍeti evaṃnāmake nagare. Tattha kira (dha. pa. aṭṭha. 1.72 cittagahapativatthu) citto gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kātukāmo therassa hatthe udakaṃ pātetvā niyyātesi. Tasmiṃ khaṇe ‘‘patiṭṭhitaṃ buddhasāsana’’nti udakapariyantaṃ katvā mahāpathavī kampi, mahāseṭṭhi uyyāne mahāvihāraṃ kāresi. Tatthāyaṃ sudhammo bhikkhu āvāsiko ahosi. Taṃ sandhāya vuttaṃ ‘‘āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hotī’’tiādi. Tattha dhuvabhattikoti niccabhattiko.

Aparena samayena cittassa guṇakathaṃ sutvā bhikkhusahassena saddhiṃ dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. Taṃ sandhāya vuttaṃ ‘‘tena kho pana samayena sambahulā therā’’tiādi. Citto gahapati tesaṃ āgamanaṃ sutvā addhayojanamattaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā ‘‘bhante, thokaṃ dhammakathaṃ sotukāmomhī’’ti dhammasenāpatiṃ yāci. Atha naṃ thero ‘‘upāsaka, addhānenāmhā kilantarūpā, apica thokaṃ suṇāhī’’ti tassa dhammakathaṃ kathesi. Tena vuttaṃ ‘‘ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā kathāya sandassesī’’tiādi. So therassa dhammakathaṃ suṇantova anāgāmiphalaṃ pāpuṇi.

41. Nāsakkhi cittaṃ gahapatiṃ khamāpetunti so tattha gantvā ‘‘gahapati, mayhameva so doso, khamāhi me’’ti vatvāpi ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. Punadeva satthu santikaṃ paccāgamāsi. Satthā ‘‘nāssa upāsako khamissatī’’ti jānantopi ‘‘mānathaddho esa tiṃsayojanaṃ gantvāva paccāgacchatū’’ti khamanupāyaṃ anācikkhitvāva uyyojesi. Athassa puna āgatakāle nihatamānassa anudūtaṃ datvā ‘‘gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī’’ti vatvā ‘‘samaṇena nāma ‘mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā’ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. Evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī’’ti ovadanto –

‘‘Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;

Āvāsesu ca issariyaṃ, pūjā parakulesu ca.

‘‘Mameva kata maññantu, gihī pabbajitā ubho;

Mamevātivasā assu, kiccākiccesu kismici;

Iti bālassa saṅkappo, icchā māno ca vaḍḍhatī’’ti. (dha. pa. 73-74) –

Dhammapade imā gāthā abhāsi.

Sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. So upāsakena ‘‘khamāmahaṃ bhante, sace mayhaṃ doso atthi, khamatha me’’ti paṭikhamāpito satthārā dinnaovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Āpattiyā adassane ukkhepanīyakammakathāvaṇṇanā

50. Tassā adassaneyeva kammaṃ kātabbanti tassā adassaneyeva ukkhepanīyakammaṃ kātabbaṃ. Tajjanīyādikammaṃ pana āpattiṃ āropetvā tassā adassane appaṭikamme vā bhaṇḍanakārakādiaṅgehi kātabbaṃ. Sesamettha uttānameva.

Kammakkhandhakavaṇṇanā niṭṭhitā.

2. Pārivāsikakkhandhakaṃ

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake navakataraṃ pārivāsikanti attano navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attano navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti. Tenāha ‘‘antamaso mūlāyapaakassanārahādīnampī’’ti. Pāde ghaṃsenti etenāti pādaghaṃsanaṃ, sakkharakathalādi. ‘‘Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka’’nti (cūḷava. 269) hi vuttaṃ. Saddhivihārikādīnampi sādiyantassāti saddhivihārikānampi abhivādanādiṃ sādiyantassa. ‘‘Mā maṃ gāmappavesanaṃ āpucchathā’’ti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭati. Yo yo vuḍḍhoti pārivāsikesu bhikkhūsu yo yo vuḍḍho. Navakatarassa sāditunti pārivāsikanavakatarassa abhivādanādiṃ sādituṃ.

Tatthevāti saṅghanavakaṭṭhāneyeva. Attano pāḷiyā pavāretabbanti attano vassaggena pattapāḷiyā pavāretabbaṃ, na pana sabbesu pavāritesūti attho. Yadi pana na gaṇhāti na vissajjetīti yadi purimadivase attano na gaṇhāti gahetvā ca na vissajjeti. Catussālabhattanti bhojanasālāyaṃ paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse ṭhitena.

76. Añño sāmaṇero na gahetabboti upajjhāyena hutvā añño sāmaṇero na gahetabbo. Upajjhaṃ datvā gahitasāmaṇerāpīti pakatattakāle upajjhaṃ datvā gahitasāmaṇerāpi. Laddhasammutikena āṇattopi garudhammehi aññehi vā ovadituṃ labhatīti āha ‘‘paṭibalassa vā bhikkhussa bhāro kātabbo’’ti. Āgatā bhikkhuniyo vattabbāti sambandho. Savacanīyanti sadosaṃ. Jeṭṭhakaṭṭhānaṃ na kātabbanti padhānaṭṭhānaṃ na kātabbaṃ. Kiṃ tanti āha ‘‘pātimokkhuddesakena vā’’tiādi.

Rajehi hatā upahatā bhūmi etissāti rajohatabhūmi, rajokiṇṇabhūmīti attho. Paccayanti vassāvāsikalābhaṃ sandhāya vuttaṃ. Ekapasse ṭhatvāti pāḷiṃ vihāya bhikkhūnaṃ pacchato ṭhatvā. Senāsanaṃ na labhatīti seyyāpariyantabhāgitāya vassaggena gaṇhituṃ na labhati. Assāti bhaveyya. ‘‘Āgantukena ārocetabbaṃ, āgantukassa ārocetabba’’nti avisesena vuttattā sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ. Yathā bahi disvā ārocitassa bhikkhuno vihāraṃ āgate puna ārocanakiccaṃ natthi, evaṃ aññaṃ vihāraṃ gatenapi tattha pubbe ārocitassa puna ārocanakiccaṃ natthīti vadanti.

81. Avisesenāti pārivāsikassa ukkhittakassa ca avisesena. Obaddhanti palibuddhaṃ.

83. Sahavāsoti vuttappakāre channe pakatattena bhikkhunā saddhiṃ sayanameva adhippetaṃ, na sesairiyāpathakappanaṃ. Sesamettha suviññeyyameva.

Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.

3. Samuccayakkhandhakaṃ

Sukkavissaṭṭhikathāvaṇṇanā

97. Samuccayakkhandhake vuttanayena vattaṃ samādātabbanti pārivāsikakkhandhakavaṇṇanāyaṃ vuttanayena dvīhi padehi ekena vā samādātabbaṃ. Vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo. Vuttanayeneva saṅghamajjhe nikkhipitabbanti pārivāsikakkhandhake vuttanayena ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti imehi dvīhi ekena vā nikkhipitabbaṃ. Tassa ārocetvā nikkhipitabbanti anārocanena vattabhedadukkaṭaparimocanatthaṃ vuttaṃ. Dve leḍḍupāte atikkamitvāti bhikkhūnaṃ sajjhāyanasaddasavanūpacāravijahanatthaṃ vuttaṃ, mahāmaggato okkammāti maggappaṭipannabhikkhūnaṃ upacāravijahanatthaṃ, gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanatthaṃ. Anikkhittavattena antoupacāragatānaṃ sabbesampi ārocetabbattā ‘‘ayaṃ nikkhittavattassa parihāro’’ti vuttaṃ. Tattha nikkhittavattassāti vattaṃ nikkhipitvā parivasantassāti attho. Ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇanti.

Parivāsakathāvaṇṇanā

102. ‘‘Satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāvā’’tipi pāṭho. Averīti hitakāmo. Uddhaste aruṇeti uṭṭhite aruṇe. Suddhassa santiketi sabhāgasaṅghādisesaṃ anāpannassa santike. Vatthunti asucimocanādivītikkamaṃ.

Sukkavissaṭṭhīti vatthu ceva gottañcāti sukkavissaṭṭhīti idaṃ asucimocanalakkhaṇassa vītikkamassa pakāsanato vatthu ceva hoti, sajātiyasādhāraṇavijātiyavinivattasabhāvāya sukkavissaṭṭhiyā eva pakāsanato gottañca hotīti attho. Gaṃ tāyatīti hi gottaṃ. Saṅghādisesoti nāmañceva āpatti cāti saṅghādisesoti tena tena vītikkamena āpannassa āpattinikāyassa nāmappakāsanato nāmañceva hoti āpattisabhāgattā āpatti ca.

Tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbanti –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ dadeyya, esā ñatti.

Suṇātu me, bhante…pe… so parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ…pe… yācati. Saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe…

Dinnaṃ saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmīti –

Evaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca imināva nayena kammavācaṃ yojetvā abbhānaṃ kātabbaṃ.

Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ. Dasasataṃ āpattiyo rattisataṃ chādayitvāti yojetabbaṃ.

Parivāsakathāvaṇṇanā niṭṭhitā.

Attano sīmaṃ sodhetvā vihārasīmāyāti vihāre baddhasīmameva sandhāya vuttaṃ. Vihārūpacāratopi dve leḍḍupātā atikkamitabbāti bhikkhuvihāraṃ sandhāya vadati gāmūpacārātikkameneva bhikkhunīvihārūpacārātikkamassa siddhattā. Vihārassa cāti bhikkhuvihārassa. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ, tasmā gāmūpacārepi vaṭṭatīti adhippāyo.

Tattheva ṭhānaṃ paccāsīsantīti bhikkhūnaṃ ṭhānaṃ paccāsīsanti. Parivāsavattādīnanti parivāsanissayapaṭippassaddhiādīnaṃ. Yuttataraṃ dissatīti iminā anikkhittavattabhikkhunā viya bhikkhuniyāpi antoupacārasīmagatānaṃyeva ārocetabbaṃ, na gāme ṭhitānampi gantvā ārocetabbanti dīpeti. Tasmiṃ gāmeti yasmiṃ gāme bhikkhunupassayo hoti, tasmiṃ gāme. Bahi upacārasīmāya ṭhatvāti upacārasīmato bahi ṭhatvā. Sammannitvā dātabbāti ettha sammannitvā dinnāya sahavāsepi ratticchedo na hoti.

Paṭicchannaparivāsakathāvaṇṇanā

108. Visuṃ mānattaṃ caritabbanti mūlāyapaṭikassanaṃ akatvā visuṃ kammavācāya mānattaṃ gahetvā caritabbaṃ.

Sukkavissaṭṭhikathāvaṇṇanā niṭṭhitā.

Agghasamodhānaparivāsakathāvaṇṇanā

134. Ekāpattimūlakanti ‘‘ekā āpatti ekāhappaṭicchannā, ekā āpatti dvīhappaṭicchannā’’tiādinā vuttanayaṃ sandhāya vadati. Āpattivaḍḍhanakanti ‘‘ekā āpatti ekāhappaṭicchannā, dve āpattiyo dvīhappaṭicchannā’’tiādinā vuttaṃ āpattivaḍḍhanakanayaṃ sandhāya.

Dvebhikkhuvāraekādasakādikathāvaṇṇanā

181. Thullaccayādīhi missakanti ekavatthumhi pubbabhāge āpannathullaccayadukkaṭehi missakaṃ. Makkhadhammo nāma chādetukāmatā.

182. Sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampītiādi jātivasenekavacanaṃ, bhāvanapuṃsakaniddeso vā. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Samuccayakkhandhakavaṇṇanā niṭṭhitā.

4. Samathakkhandhakaṃ

Sammukhāvinayakathāvaṇṇanā

187. Samathakkhandhake saññāpetīti ettha saṃ-saddūpapado ñā-saddo tosanavisiṭṭhe avabodhane vattatīti āha ‘‘paritosetvā jānāpetī’’ti.

Sativinayādikathāvaṇṇanā

195-200. Desanāmattamevetanti ‘‘pañcimānī’’ti etaṃ desanāmattaṃ. Sativepullappattassa khīṇāsavassa dātabbo vinayo sativinayo. Amūḷhassa dātabbo vinayo amūḷhavinayo. Paṭiññātena karaṇaṃ paṭiññātakaraṇaṃ.

212. Tiṇavatthārakasadisattāti taṃsadisatāya tabbohāroti dasseti yathā ‘‘esa brahmadatto’’ti.

Adhikaraṇakathāvaṇṇanā

216. Vivādādhikaraṇassa kiṃ mūlantiādīsu vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Agāravoti (dī. ni. aṭṭha. 3.323; ma. ni. aṭṭha. 3.44) gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahāyati, uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi ‘‘kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsambuddhassa nāma lajjituṃ vaṭṭatī’’ti vutte ‘‘tuṇhī hohi, buddho buddhoti vadasi, kiṃ buddho nāmā’’ti bhaṇati, ayaṃ satthari agāravo nāma.

Yo pana dhammasavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapanto vā nisīdati, sakkaccaṃ na gaṇhāti na vāceti, ‘‘kiṃ dhamme agāravaṃ karosī’’ti vutte ‘‘tuṇhī hohi, dhammo dhammoti vadasi, kiṃ dhammo nāmā’’ti vadati, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti uddisati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ‘‘bhikkhusaṅghassa lajjituṃ vaṭṭatī’’ti vuttepi ‘‘tuṇhī hohi, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho’’tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana apūrayamāno sikkhāya na paripūrakārī nāma.

Ahitāya dukkhāya devamanussānanti (dī. ni. aṭṭha. 3.325; ma. ni. aṭṭha. 3.42; a. ni. aṭṭha. 3.6.36) ekasmiṃ vihāre dvinnaṃ bhikkhūnaṃ uppannavivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato ‘‘yaṃ bahukehi gahitaṃ, taṃ taccha’’nti dhammaṃ vissajjetvā bahutarā adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti. Evaṃ ekasmiṃ vihāre dvinnaṃ bhikkhūnaṃ uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ vā parassa parisāya vā. Āyatiṃ anavassavāyāti āyatiṃ anuppādāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parasakkārādīnaṃ issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhameva parāmasati gaṇhāti. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ nissajjāpetuṃ. Ettha ca kodhano hoti upanāhītiādinā puggalādhiṭṭhānanayena kodhūpanāhādayo akusaladhammā vivādamūlānīti dassitāni, tathā duṭṭhacittā vivadantītiādinā lobhadosamohā. Aduṭṭhacittā vivadantītiādinā ca alobhādayo vivādamūlānīti dassitāni.

217. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddassikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī.

220. Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākatanti vivādādhikaraṇaṃ kiṃ kusalaṃ akusalaṃ udāhu abyākatanti pucchati. Vivādādhikaraṇaṃ siyā kusalantiādi vissajjanaṃ. Esa nayo sesesupi. Vivadanti etenāti vivādoti āha ‘‘yena vivadanti, so cittuppādo vivādo’’ti. Kathaṃ pana so cittuppādo adhikaraṇaṃ nāmāti āha ‘‘samathehi ca adhikaraṇīyatāya adhikaraṇa’’nti, samathehi sametabbatāya adhikaraṇanti attho. Vivādahetubhūtassa hi cittuppādassa vūpasamena tappabhavassa saddassapi vūpasamo hotīti cittuppādassa samathehi adhikaraṇīyatā pariyāyo sambhavati.

222. Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākatanti ayaṃ vikappo paññattivajjaṃyeva sandhāya vutto, na lokavajjanti dassetuṃ ‘‘sandhāyabhāsitavasenā’’tiādimāha. Kasmā panettha sandhāyabhāsitavasena attho veditabboti āha ‘‘yasmiṃ hī’’tiādi. Pathavīkhaṇanādiketi ettha ādi-saddena bhūtagāmapātabyatādipaññattivajjaṃ sikkhāpadaṃ saṅgaṇhāti. Yo vinaye apakataññutāya vattasīsena sammuñjaniādinā pathavīkhaṇanādīni karoti, tadā tassuppannacittaṃ sandhāya vuttaṃ ‘‘kusalacittaṃ aṅgaṃ hotī’’ti. Aṅgaṃ hotīti ca vattasīsena karontassapi ‘‘imaṃ pathaviṃ khaṇāmī’’tiādinā vītikkamajānanavasena pavattattā taṃ kusalacittaṃ āpattādhikaraṇaṃ, kusalacittaṃ āpattiyā kāraṇaṃ hotīti attho. Na hi vītikkamaṃ ajānantassa pathavīkhaṇanādīsu āpatti sambhavati. Tasmiṃ satīti tasmiṃ kusalacitte āpattibhāvena gahite satīti adhippāyo. Tasmāti yasmā kusalacitte āpattibhāvena gahite sati ‘‘natthi āpattādhikaraṇaṃ kusala’’nti na sakkā vattuṃ, tasmā. Nayidaṃ aṅgappahonakacittaṃ sandhāya vuttanti ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti idaṃ āpattisamuṭṭhāpakabhāvena aṅgappahonakaṃ āpattiyā kāraṇabhūtaṃ cittaṃ sandhāya na vuttaṃ. Kiṃ pana sandhāya vuttanti āha ‘‘idaṃ panā’’tiādi. Bhikkhumhi kammaṭṭhānagatacittena nipanne niddāyante vā mātugāmo ce seyyaṃ kappeti, tasmiṃ khaṇe seyyākārena vattamānarūpameva āpatti, na kusalādivasappavattaṃ cittanti āha ‘‘asañcicca…pe… sahaseyyādivasena āpajjato (pari. 323 atthato samānaṃ) abyākataṃ hotī’’ti. Tasmiñhi khaṇe uṭṭhātabbe jāte anuṭṭhānato tadākārapavatto rūpakkhandhova āpatti.

‘‘Āpattiṃ āpajjanto kusalacitto vā āpajjati akusalābyākatacitto vā’’ti vacanato kusalampi āpattādhikaraṇaṃ siyāti ce? Na. Yo hi āpattiṃ āpajjatīti vuccati, so tīsu cittesu aññataracittasamaṅgī hutvā āpajjati, na aññathāti dassanatthaṃ ‘‘kusalacitto vā’’tiādi vuttaṃ. Ayañhettha attho – pathavīkhaṇanādīsu kusalacittakkhaṇe vītikkamādivasena pavattarūpasambhavato kusalacitto vā tathāpavattarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati, tathā abyākatacitto vā abyākatarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati. Pāṇātipātādiṃ akusalacitto vā akusalāpattiṃ āpajjati, rūpaṃ panettha abbohārikaṃ. Supinante ca pāṇātipātādiṃ karonto sahaseyyādivasena āpajjitabbāpattiṃ āpajjanto akusalacitto abyākatāpattiṃ āpajjatīti.

Kusalacittaṃ āpajjeyyāti eḷakalomaṃ gahetvā kammaṭṭhānamanasikārena tiyojanaṃ atikkamantassa paññattiṃ ajānitvā padaso dhammaṃ vācentassa ca āpajjitabbāpattiyā kusalacittaṃ āpajjeyya. Na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅganti tasmiṃ vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ na hoti, sayaṃ āpatti na hotīti attho. Calitappavattānanti calitānaṃ pavattānañca. Calito kāyo, pavattā vācā. Aññatarameva aṅganti kāyavācānaṃ aññatarameva āpattīti attho. Tañca rūpakkhandhapariyāpannattā abyākatanti iminā abyākatamāpattādhikaraṇaṃ, nāññanti dasseti.

Yadi evaṃ ‘‘sāpattikassa, bhikkhave, nirayaṃ vā vadāmi tiracchānayoniṃ vā’’ti vacanato abyākatassapi vipākadhammatā āpajjeyyāti? Nāpajjeyya. Asañcicca āpannā hi āpattiyo yāva so na jānāti, tāva anantarāyakarā, jānitvā chādento pana chādanappaccayā aññaṃ dukkaṭasaṅkhātaṃ akusalamāpattādhikaraṇamāpajjati, tañca akusalasabhāvattā saggamokkhānaṃ antarāyakaraṇanti sāpattikassa apāyagāmitā vuttā. Abyākataṃ pana āpattādhikaraṇaṃ avipākadhammamevāti niṭṭhamettha gantabbaṃ. Teneva porāṇagaṇṭhipadesupi ‘‘puthujjano kalyāṇaputhujjano sekkho arahāti cattāro puggale dassetvā tesu arahato āpattādhikaraṇaṃ abyākatameva, tathā sekkhānaṃ, tathā kalyāṇaputhujjanassa asañcicca vītikkamakāle abyākatameva. Itarassa akusalampi hoti abyākatampi. Yasmā cassa sañcicca vītikkamakāle akusalameva hoti, tasmā vuttaṃ ‘natthi āpattādhikaraṇaṃ kusala’nti. Sabbattha evaṃ abyākatanti vipākābhāvamattaṃ sandhāya vutta’’nti likhitaṃ. Yañca āpattādhikaraṇaṃ akusalaṃ, tampi desitaṃ vuṭṭhitaṃ vā anantarāyakaraṃ. Yathā hi ariyūpavādakammaṃ akusalampi samānaṃ accayaṃ desetvā khamāpanena payogasampattipaṭibāhitattā avipākadhammataṃ āpannaṃ ahosikammaṃ hoti, evamidampi desitaṃ vuṭṭhitaṃ vā payogasampattipaṭibāhitattā avipākadhammatāya ahosikammabhāvena anantarāyakaraṃ jātaṃ. Teneva ‘‘sāpattikassa, bhikkhave, nirayaṃ vā vadāmi tiracchānayoniṃ vā’’ti sāpattikasseva apāyagāmitā vuttā.

Adhikaraṇavūpasamanasamathakathāvaṇṇanā

228. Vivādasaṅkhāte atthe paccatthikā atthapaccatthikā.

229. Sammukhāvinayasminti sammukhāvinayabhāve.

230. Antarenāti kāraṇena.

231. Ubbāhikāya khīyanake pācitti na vuttā tattha chandadānassa natthitāya.

236. Tassa kho tanti ettha kho tanti nipātamattaṃ.

238. ‘‘Kā ca tattha tassapāpiyasikāyā’’ti potthakesu likhanti. ‘‘Kā ca tassapāpiyasikā’’ti evaṃ panettha pāṭho veditabbo.

242. Kiccādhikaraṇaṃ ekena samathena sammatīti ettha ‘‘kiccameva kiccādhikaraṇa’’nti (pārā. aṭṭha. 2.385-86) vacanato apalokanakammādīnametaṃ adhivacanaṃ. Taṃ vivādādhikaraṇādīni viya samathehi sametabbaṃ na hoti, kintu sammukhāvinayena sampajjati, tasmā sammatīti ettha sampajjatīti attho gahetabbo. Sesamettha suviññeyyameva.

Samathakkhandhakavaṇṇanā niṭṭhitā.

5. Khuddakavatthukkhandhakaṃ

Khuddakavatthukathāvaṇṇanā

243. Khuddakavatthukkhandhake aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena.

245. Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasuttaṃ.

246. Cikkalenāti silesena.

248. Sādhugītanti aniccatādipaṭisaṃyuttagītaṃ.

249. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhappayogāni. Bāhiralominti bhāvanapuṃsakaniddeso, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.

251. Imāni cattāri ahirājakulānīti (a. ni. aṭṭha. 2.4.67) idaṃ daṭṭhavise sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhaṇatthāya. Attaparittaṃkātunti attano parittāṇatthāya attaparittaṃ nāma kātuṃ anujānāmīti attho.

Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassetuṃ ‘‘evañca pana bhikkhave’’tiādimāha. Tattha (jā. aṭṭha. 2.2.105) virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Sahayoge cetaṃ karaṇavacanaṃ, etehi saha mayhaṃ mittabhāvoti vuttaṃ hoti apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu.

Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā, te hi appamāṇā nāma. Sesadvayesupi eseva nayo, pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇanābhīti lomasanābhiko makkaṭako. Sarabūti gharagoḷikā. Katā me rakkhā kataṃ me parittanti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho. Sohanti yassa mama etehi sabbehipi mettaṃ, so ahaṃ bhagavato namo karomi, vipassīādīnañca sattannaṃ sammāsambuddhānaṃ namo karomīti sambandho.

Aññamhi chetabbamhīti rāgānusayaṃ sandhāya vadati. Tādisaṃ vā dukkhanti muṭṭhiādīhi dukkhaṃ uppādentassa.

252. Jālāni parikkhipāpetvāti parissayamocanatthañceva pamādena gaḷitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālāni karaṇḍakākārena parikkhipāpetvā. Candanagaṇṭhi āgantvā jāle laggāti eko kira rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu sambhijjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇesu ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tasmiṃ jāle laggi. Taṃ sandhāyetaṃ vuttaṃ. Lekhanti likhitagahitaṃ cuṇṇaṃ. Uḍḍitvāti veḷuparamparāya uddhaṃ pāpetvā, uṭṭhāpetvāti vuttaṃ hoti. Oharatūti iddhiyā otāretvā gaṇhatu.

Pūraṇakassapādayo cha satthāro. Tattha (dī. ni. aṭṭha. 1.151-152; ma. ni. aṭṭha. 1.312) pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto. Tenassa ‘‘pūraṇo’’ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa kataṃ ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā ‘‘na kata’’nti. So ‘‘kimahaṃ ettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Evamayaṃ gaṇācariyo hutvā ‘‘satthā’’ti loke pākaṭo ahosi.

Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyanāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ ‘‘tāta mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi, so sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ‘‘ajito kesakambalo’’ti vuccati. Tattha kesakambalo nāma manussānaṃ kesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā ‘‘pakudho kaccāyano’’ti vuccati. Sītūdakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpanissirikaladdhiko esa.

Sañcayoti tassa nāmaṃ. Belaṭṭhassa putto belaṭṭhaputto. ‘‘Amhākaṃ gaṇṭhanakileso palibundhanakileso natthi, kilesagaṇṭhirahitā maya’’nti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto.

Piṇḍolabhāradvājoti (udā. aṭṭha. 36) piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ ‘‘patta’’nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Thero heṭṭhāmañce pattaṃ nikujjitvā ṭhapeti. So ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ. Athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo. Gottena pana bhāradvājoti ubhayaṃ ekato katvā ‘‘piṇḍolabhāradvājo’’ti vuccati.

‘‘Atha kho āyasmā piṇḍolabhāradvājo…pe… etadavocā’’ti kasmā evamāhaṃsu? So kira (dha. pa. aṭṭha. 2.180 devorohaṇavatthu) seṭṭhi neva sammādiṭṭhi, na micchādiṭṭhi, majjhattadhātuko. So cintesi ‘‘mayhaṃ gehe candanaṃ bahu, kiṃ nu kho iminā karissāmī’’ti. Athassa etadahosi ‘‘imasmiṃ loke ‘mayaṃ arahanto, mayaṃ arahanto’ti vattāro bahū, ahaṃ ekaṃ arahantampi na jānāmi, gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vakkhāmi. Yo taṃ gahessati, tassa saputtadāro saraṇaṃ gamissāmī’’ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā ‘‘yo imasmiṃ loke arahā, so ākāsena āgantvā imaṃ pattaṃ gaṇhātū’’ti āha.

Tadā cha satthāro ‘‘amhākaṃ esa anucchaviko, amhākameva naṃ dehī’’ti vadiṃsu. So ‘‘ākāsenāgantvā gaṇhathā’’ti āha. Chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi ‘‘gacchatha seṭṭhiṃ evaṃ vadetha ‘amhākaṃ ācariyasseva anucchaviko, mā appamattakassa kāraṇā ākāsena āgamanaṃ kari, dehi kira te patta’nti’’. Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi ‘‘ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū’’ti āha. Nāṭaputto sayaṃ gantukāmo hutvā antevāsikānaṃ saññaṃ adāsi ‘‘ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ ‘ācariya kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā’ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā’’ti. So tattha gantvā seṭṭhiṃ āha ‘‘mahāseṭṭhi ayaṃ patto aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta’’nti. Bhante, ākāsena uppatitvāva gaṇhathāti. Tato nāṭaputto ‘‘tena hi apetha apethā’’ti antevāsike apanetvā ‘‘ākāse uppatissāmī’’ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā ‘‘ācariya, kiṃ nāmetaṃ karotha, chavassa dārumayapattassa kāraṇā paṭicchannaguṇena tumhehi mahājanassa dassitena ko attho’’ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha ‘‘mahāseṭṭhi, ime me uppatituṃ na denti, dehi me patta’’nti. Uppatitvāva gaṇhatha bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi pattaṃ na labhiṃsuyeva.

Atha sattame divase āyasmato ca moggallānassa āyasmato ca piṇḍolabhāradvājassa ‘‘rājagahe piṇḍāya carissāmā’’ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ ‘‘hambho pubbe cha satthāro ‘mayaṃ arahantāmhā’ti vicariṃsu, rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā ṭhapayato ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vadantassa, ekopi ‘ahaṃ arahā’ti ākāse uppatanto natthi, ajja no loke arahantānaṃ natthibhāvo ñāto’’ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha ‘‘sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhasāsanaṃ pariggaṇhantā viya vadanti, tvañca mahiddhiko mahānubhāvo, gacchetaṃ pattaṃ ākāsena gantvā gaṇhāhī’’ti. ‘‘Āvuso moggallāna, tvaṃ ‘iddhimantānaṃ aggo’ti pākaṭo, tvaṃ etaṃ gaṇha, tayi pana aggaṇhante ahaṃ gaṇhissāmī’’ti āha. Atha āyasmā mahāmoggallāno ‘‘gaṇhāvuso’’ti āha. Iti te lokassa arahantehi asuññabhāvadassanatthaṃ evamāhaṃsu.

Tikkhattuṃ rājagahaṃ anupariyāyīti tikkhattuṃ rājagahaṃ anugantvā paribbhami. ‘‘Sattakkhattu’’ntipi vadanti. Thero kira abhiññāpādakaṃ jhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ antantena paricchindanto tūlapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutappamāṇassa nagarassa apidhānaṃ viya paññāyi. Nagaravāsino ‘‘pāsāṇo no avattharitvā gaṇhātī’’ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu. Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dasseti. Mahājano theraṃ disvā ‘‘bhante piṇḍolabhāradvāja, tava pāsāṇaṃ gāḷhaṃ katvā gaṇha, mā no sabbe nāsayī’’ti āha. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā ‘‘otara sāmī’’ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ gahetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā pāṭihāriyaṃ nāddasaṃsu, te sannipatitvā ‘‘bhante, amhākampi pāṭihāriyaṃ dassehī’’ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassento vihāraṃ agamāsi. Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā ‘‘ānanda, kasseso saddo’’ti pucchi. Tena vuttaṃ ‘‘assosi kho bhagavā…pe… kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo’’ti.

Vikubbaniddhiyā pāṭihāriyaṃ paṭikkhittanti ettha vikubbaniddhi nāma ‘‘so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā, vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evamāgatā pakativaṇṇavijahanavikāravasena pavattā iddhi. Adhiṭṭhāniddhi pana ‘‘pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti ‘bahuko homī’’’ti (paṭi. ma. 3.10 dasaiddhiniddesa) evaṃ vibhajitvā dassitā adhiṭṭhānavasena nipphannā iddhi.

253-254. Na acchupiyantīti na suphassitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni. Bhūmiādhāraketi valayādhārake. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake bahūhi daṇḍakehi kataādhārake vāti attho, tīhi daṇḍehi kato pana na vaṭṭati. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti ettha dve ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatīti vadanti. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikānaṃ. Parivattitvā tattheva patiṭṭhātīti ettha ‘‘parivattitvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’’ti gaṇṭhipadesu vuttaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Tanukamiḍḍhikāyāti khuddakamiḍḍhikāya. Miḍḍhantepi ādhārake ṭhapetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ādhāraka’’nti hi vacanato miḍḍhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārake ṭhapanokāsassa aniyamitattāti vadanti. ‘‘Pattamāḷo nāma vaṭṭetvā pattānaṃ agamanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā kato’’ti gaṇṭhipadesu vuttaṃ.

255. Ghaṭikanti upari yojitaṃ aggaḷaṃ. Tāvakālikaṃ paribhuñjituṃ vaṭṭatīti sakideva gahetvā tena āmisaṃ paribhuñjitvā chaḍḍetuṃ vaṭṭatīti adhippāyo. Ghaṭikaṭāheti bhājanakapāle. Abhuṃ meti ettha bhavatīti bhū, vaḍḍhi. Na bhūti abhū, avaḍḍhi. Bhayavasena pana sā itthī ‘‘abhu’’nti āha, vināso mayhanti attho. Chavasīsassa pattanti chavasīsamayaṃ pattaṃ. Pakativikārasambandhe cetaṃ sāmivacanaṃ, abhedepi vā bhedūpacārenāyaṃ vohāro ‘‘silāputtakassa sarīra’’ntiādīsu viya.

Cabbetvāti khāditvā. Ekaṃ udakagaṇḍusaṃ gahetvāti vāmahattheneva pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetvā. Ucchiṭṭhahatthenāti sāmisena hatthena. Ettāvatāti ekagaṇḍusagahaṇamattena. Luñcitvāti tato maṃsaṃ uddharitvā. Etesu sabbesu paṇṇattiṃ jānātu vā mā vā, āpattiyeva.

256. Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. ‘‘Anuvātaṃ paribhaṇḍanti kilañjādīsu karontī’’ti gaṇṭhipadesu vuttaṃ. Bidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa duguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā duguṇaṃ kātabbaṃ. Paṭiggahanti aṅgulikañcukaṃ.

257-259. Pāti nāma paṭiggahaṇasaṇṭhānena kato bhājanaviseso. Na sammatīti nappahoti.

260-262. Nīcavatthukaṃ cinitunti bahikuṭṭassa samantato nīcavatthukaṃ katvā cinituṃ. Arahaṭaghaṭiyantaṃ nāma sakaṭacakkasaṇṭhānaṃ are are ghaṭikāni bandhitvā ekena dvīhi vā paribbhamiyamānaṃ yantaṃ.

263. Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā pakkhapāsakaphalakāni ṭhapetvā.

264. ‘‘Namatakaṃ santhatasadisa’’nti gaṇṭhipadesu vuttaṃ. Cammakhaṇḍaparihārena paribhuñjitabbanti anadhiṭṭhahitvā paribhuñjitabbaṃ. Ettheva paviṭṭhānīti maḷorikāya eva antogadhāni. Pubbe pattasaṅgopanatthaṃ ādhārako anuññāto, idāni bhuñjanatthaṃ.

265. Nikkujjitabboti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikkujjitabbo, na adhomukhaṭhapanena. Tenevāha ‘‘evañca pana, bhikkhave, nikkujjitabbo’’tiādi. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā.

266. Pasādessāmāti āyācissāma. Etadavocāti ‘‘appatirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe acintetvā mayhaṃ accayaṃ paṭiggaṇhissatī’’ti maññamāno etaṃ ‘‘accayo maṃ bhante’’tiādivacanaṃ avoca. Tattha ñāyapaṭipattiṃ aticca eti pavattatīti accayo, aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Purisena madditvā abhibhavitvā pavattitopi hi aparādho atthato purisaṃ aticca abhibhavitvā pavatto nāma hoti. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā, āvuso vaḍḍha, ariyassa vinayeti esā, āvuso vaḍḍha, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

268. Bodhirājakumāravatthumhi (ma. ni. aṭṭha. 2.324 ādayo) kokanadoti kokanadaṃ vuccati padumaṃ, so ca maṅgalapāsādo olokanapadumaṃ dassetvā kato, tasmā ‘‘kokanado’’ti saṅkhaṃ labhi. Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamasopānaphalakaṃ vuttaṃ tassa sabbapacchā dussena santhatattā. Uparimasopānaphalakato paṭṭhāya hi sopānaṃ santhataṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa.

Bhagavā tuṇhī ahosīti ‘‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’’ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājaputto aputtako. Sutañcānena ahosi ‘‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’’ti. So ‘‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho imaṃ celapaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘‘nibbattissati nu kho etassa putto’’ti āvajjetvā ‘‘na nibbattissatī’’ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno samānacchandena sakuṇapotake khādi. Sacassa mātugāmo puññavā bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante ‘‘buddhānaṃ adhikāraṃ katvā patthitaṃ labhantīti loke anussavo, mayā ca mahāadhikāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’’nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi ‘‘natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikaṃ maddantā āhiṇḍantī’’ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbataṃ jānitvā akkamissanti, abhabbataṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti, tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, ‘‘pubbe bhikkhusaṅghassa adhikāraṃ katvā icchiticchitaṃ labhanti, idāni na labhanti, teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime pana paṭipattiṃ pūretuṃ na sakkontī’’ti manussā vippaṭisārino bhavissantīti imehi tīhi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ pana thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Maṅgalaṃ icchantīti maṅgalikā.

269. Bījaninti caturassabījaniṃ. Tālavaṇṭanti tālapattādīhi kataṃ maṇḍalikabījaniṃ.

270-275. ‘‘Ekapaṇṇacchattaṃ nāma tālapatta’’nti gaṇṭhipadesu vuttaṃ. Kammasatenāti ettha sata-saddo anekapariyāyo, anekena kammenāti attho, mahatā ussāhenāti vuttaṃ hoti. Rudhīti khuddakavaṇaṃ.

278. ‘‘Akāyabandhanena sañcicca asañcicca vā gāmappavesane āpatti. Saritaṭṭhānato bandhitvā pavisitabbaṃ nivattitabbaṃ vā’’ti gaṇṭhipadesu vuttaṃ. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti bahū rajjuke ekato katvā nānāvaṇṇehi suttehi veṭhetvā murajavaṭṭisadisaṃ kataṃ. Teneva dutiyapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) vuttaṃ ‘‘bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāmūlaṃ.

280-282. Muṇḍavaṭṭīti mallakammakarādayo. Pamāṇaṅgulenāti vaḍḍhakīaṅgulaṃ sandhāya vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.

6. Senāsanakkhandhakaṃ

Vihārānujānanakathāvaṇṇanā

294. Senāsanakkhandhake senāsanaṃ apaññattaṃ hotīti vihārasenāsanaṃ sandhāya vuttaṃ. Catubbidhañhi (ma. ni. aṭṭa. 1.296) senāsanaṃ vihārasenāsanaṃ mañcapīṭhasenāsanaṃ santhatasenāsanaṃ okāsasenāsananti. Tattha ‘‘mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi vihāropi aḍḍhayogopi pāsādopi hammiyampi guhāpi aṭṭopi māḷopi leṇampi veḷugumbopi rukkhamūlampi maṇḍapopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527) vacanato vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti idaṃ okāsasenāsanaṃ nāma.

Rukkhamūletiādīsu rukkhamūlasenāsanaṃ nāma yaṃkiñci sandacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbato nāma selo. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnā nānādisāsu khāyamānāsu sītena vātena bījiyamānā samaṇadhammaṃ karonti. Kandareti kaṃ vuccati udakaṃ, tena dārito udakena bhinno pabbatappadeso kandaraṃ. Yaṃ ‘‘nitamba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati, evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītaṃ katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā tattha nisinnā te bhikkhū samaṇadhammaṃ karonti. Giriguhā nāma dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ.

‘‘Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādivacanato (vibha. 531) yattha na kasanti na vapanti, tādisaṃ manussānaṃ upacāraṭṭhānaṃ atikkamitvā ṭhitaṃ araññakasenāsanaṃ ‘‘vanapattha’’nti vuccati. Ajjhokāso nāma kenaci acchanno padeso. Ākaṅkhamānā panettha cīvarakuṭiṃ katvā vasanti. Palālapuñjeti palālarāsimhi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ parikkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ. Pañca leṇānīti pañca līyanaṭṭhānāni. Nilīyanti ettha bhikkhūti leṇāni, vihārādīnametaṃ adhivacanaṃ. Supaṇṇavaṅkagehanti garuḷapakkhasaṇṭhānena katagehaṃ.

295. Anumodanagāthāsu sītanti ajjhattadhātukkhobhavasena vā bahiddhautuvipariṇāmavasaena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanadāhādīsu vā sambhavo daṭṭhabbo. Paṭihantīti bādhati. Yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena sattāhavaddhalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsārammaṇesu yattha katthaci cittaṃ upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññupakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti te bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhāpanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammā paṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

So ca sabbadado hotīti āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hotīti katvā vuttaṃ. Tathā hi (saṃ. ni. aṭṭha. 1.1.42) dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti, bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhañca uppajjati bahiddhāvikkhepābhāvato, bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhāni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti, etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.

296. Āviñchanacchiddanti yattha aṅguliṃ pavesetvā dvāraṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Āviñchanarajjunti kavāṭeyeva chiddaṃ katvā tattha pavesetvā yena rajjukena kaḍḍhantā dvāraṃ phusāpenti, taṃ āviñchanarajjukaṃ. Senāsanaparibhoge akappiyacammaṃ nāma natthīti dassanatthaṃ ‘‘sacepi dīpinaṅguṭṭhena katā hoti, vaṭṭatiyevā’’ti vuttaṃ. Cetiye vedikāsadisanti vātapānabāhāsu cetiye vedikāya viya paṭṭikādīhi dassetvā kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhitehi eva veṇusalākādīhi kataṃ.

Vihārānujānanakathāvaṇṇanā niṭṭhitā.

Mañcapīṭhādianujānanakathāvaṇṇanā

297. Poṭakitūlanti erakatiṇatūlaṃ. Poṭakigahaṇañcettha tiṇajātīnaṃ nidassanamattanti āha ‘‘yesaṃ kesañci tiṇajātikāna’’nti. Pañcavidhaṃ uṇṇāditūlampi vaṭṭatīti etthāpi ‘‘bimbohane’’ti ānetvā sambandhitabbaṃ. ‘‘Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭatī’’ti keci vadanti, vaṭṭatīti apare. Upadahantīti ṭhapenti. Sīsappamāṇanti yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hotīti dassetuṃ ‘‘yassa vitthārato tīsu kaṇṇesū’’tiādimāha. Majjhaṭṭhānaṃ muṭṭhiratanaṃ hotīti bimbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Masūraketi cammamayabhisiyaṃ. Phusitāni dātunti saññākaraṇatthaṃ bindūni dātuṃ.

298. Na nibandhatīti anibandhanīyo, na allīyatīti attho. Paṭibāhetvāti maṭṭhaṃ katvā.

Iṭṭhakācayādianujānanakathāvaṇṇanā

300. Rukkhaṃ vijjhitvāti rukkhadāruṃ vijjhitvā. Khāṇuke ākoṭetvāti dve dve khāṇuke ākoṭetvā. Taṃ āharimaṃ bhittipādanti vuttanayena khāṇuke ākoṭetvā kataṃyeva sandhāya vuttaṃ. Bhūmiyaṃ patiṭṭhāpetunti mūlena bhūmiyaṃ patiṭṭhāpetvā bhittipādassa upatthambhanavasena ussāpetvā khāṇukehi bhittipādaṃ ussāpetvā ṭhapetunti adhippāyo. Ubhato kuṭṭaṃ nīharitvā katapadesassāti yathā antodvārasamīpe nisinnehi ujukaṃ bahi oloketuṃ na sakkā hoti, evaṃ ubhohi passehi kuṭṭaṃ nīharitvā abhimukhe bhittiṃ upaṭṭhapetvā katapadesassa. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Ugghāṭanakiṭikanti daṇḍehi ukkhipitvā ṭhapanakapadarakiṭikaṃ.

Anāthapiṇḍikavatthukathāvaṇṇanā

304. Anāthapiṇḍikaseṭṭhivatthumhi (saṃ. ni. aṭṭha. 1.1.242) kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko kira rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍaṃ samagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā sakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekaṃ yānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi ‘‘idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī’’ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. ‘‘Kiṃ mahāseṭṭhi kusalaṃ dārakarūpānaṃ, nasi magge kilanto’’ti ettakova paṭisanthāro ahosi. Tena vuttaṃ ‘‘atha kho anāthapiṇḍikassa gahapatissa etadahosī’’tiādi.

Buddhoti tvaṃ gahapati vadesīti tassa kira mukhato buddhasaddaṃ sutvā anāthapiṇḍiko pañcavaṇṇaṃ pītiṃ paṭilabhati, sā tassa sīse uṭṭhahitvā yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭo ‘‘buddhoti tvaṃ gahapati vadesī’’ti evaṃ tikkhattuṃ pucchi. Akālo kho, gahapati, imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamitunti ‘‘buddhā nāma durāsadā āsīvisasadisā honti, satthā ca sivathikāya samīpe vasati, na sakkā tattha imāya velāya iminā gantu’’nti maññamāno evamāha. Buddhagatāya satiyā nipajjīti aññaṃ kiñci acintetvā buddhagatāya eva satiyā nipajji. Taṃ divasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi nuppajji, sāyamāsampi na akāsi. Sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane ‘‘buddho buddho’’ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tikkhattuṃ vuṭṭhāsi pabhātaṃ maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalanaṃ viya canduṭṭhānasūriyuṭṭhānaṃ viya ca jātaṃ. So ‘‘pamādaṃ āpannomhi, vañcitomhi, sūriyo uggato’’ti uṭṭhāya ākāsatale ṭhatvā candaṃ oloketvā ‘‘ekova yāmo gato, aññe dve atthī’’ti puna pavisitvā nipajji, etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepi tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukho ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi, pāsādā oruyha antaravīthiṃ paṭipajji.

305. Amanussāti adhigatavisesā devatā. Tathā hi tā seṭṭhissa bhāvinisampattiṃ paccakkhato sampassamānā ‘‘ayaṃ mahāseṭṭhi ‘buddhupaṭṭhānaṃ gamissāmī’ti nikkhanto paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyasaṅghassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu’’nti cintetvā dvāraṃ vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ, antonagare nava koṭiyo bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahi nikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari, makkhikā uppatitvā pakiriṃsu, duggandho nāsāpuṭaṃ abhihani, buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi andhakāro pāturahosi pītivegassa tanubhāve taṃsamuṭṭhitarūpānaṃ paridubbalabhāvato. Saddamanussāvesīti ‘‘seṭṭhissa ussāhaṃ janessāmī’’ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

Sataṃ kaññāsahassānīti purimapadānipi imināva sahassa-padena saddhiṃ sambandhitabbāni. Yatheva hi sataṃ kaññāsahassāni, evaṃ sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho, iti ekekaṃ satasahassaṃ dīpitaṃ hoti. Padavītihārassāti padaṃ vītiharati etthāti padavītihāro. So dutavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasa bhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasī kalā nāma, taṃ soḷasiṃ kalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītarovāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalāsaṅkhāte padese laṅghanasādhanavasena pavattacetanāva uttaritarāti. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā, tassā phalaṃ soḷasadhā katvāti ca vadanti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa vasena gahitaṃ. ‘‘Gandhamālādīhi pūjaṃ karissāmi, cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī’’ti gacchatopi vasena vaṭṭatiyeva.

Andhakāro antaradhāyīti so kira cintesi ‘‘ahaṃ ekakoti saññaṃ karomi, amanussā ca me anugāmino sahāyā atthi, kasmā bhāyāmī’’ti sūro ahosi. Athassa balavā buddhappasādo udapādi, tasmā andhakāro antaradhāyi. Sesavāresupi eseva nayo. Āloko pāturahosīti purimabuddhesu cirakālaparicayasambhūtassa balavato pasādassa vasena uppannāya uḷārāya buddhārammaṇāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo cittapaccayautusamuṭṭhāno āloko pāturahosi. Devatāhi katotipi vadanti, purimoyevettha yuttataro. Ehi sudattāti so kira seṭṭhi gacchamānova cintesi ‘‘imasmiṃ loke bahū pūraṇakassapādayo titthiyā ‘mayaṃ buddhā, mayaṃ buddhā’ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya’’nti. Athassa etadahosi ‘‘mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti, sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī’’ti. Satthā tassa cittaṃ ñatvā evamāha.

Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti rūpādīsu āsañjanaṭṭhena āsattiyo, taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti aggamaggena patvā. Sesamettha pāḷianusāreneva veditabbaṃ. Yañcettha anuttānamatthaṃ, taṃ aṭṭhakathāyaṃ vuttameva.

306. Vayameva veyyāyikanti āha ‘‘veyyāyikanti vayakaraṇaṃ vuccatī’’ti.

Anāthapiṇḍikavatthukathāvaṇṇanā niṭṭhitā.

Aggāsanādianujānanakathāvaṇṇanā

310-311. Dakkhiṇodakanti aggato upanīyamānaṃ dakkhiṇodakaṃ. Atha kho bhagavā bhikkhū āmantesīti (jā. aṭṭha. 1.1.36 tittirajātakavaṇṇanā) tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle ‘‘na, bhikkhave, mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ, na brāhmaṇakulā, na gahapatikulā pabbajito, na vinayadharo, na suttantiko, na ābhidhammiko, na paṭhamajjhānādilābhino, na sotāpannādayo pamāṇaṃ, atha kho, bhikkhave, imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo, idamettha pamāṇaṃ, tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko. Idāni kho pana, bhikkhave, sāriputto mayhaṃ aggasāvako anudhammacakkappavattako mamānantarasenāsanaṃ laddhuṃ arahati. So imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi. Tumhe idāneva evaṃ agāravā appatissā, gacchante gacchante kāle kinti katvā viharissathā’’ti vatvā atha nesaṃ ovādadānatthāya ‘‘pubbe, bhikkhave, tiracchānagatāpi ‘na kho panetaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā’ti sādhukaṃ vīmaṃsitvā ‘ayaṃ mahallako’ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā’’ti vatvā atītaṃ āharitvā dassetuṃ bhikkhū āmantesi.

Ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti tayo vuḍḍhā. Tesu jātisampanno jātivuḍḍho nāma, vaye ṭhito vayovuḍḍho nāma, guṇasampanno guṇavuḍḍho nāma. Tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva hotīti attho. Ayaṃ panettha piṇḍattho – bhikkhave, khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Aggāsanādianujānanakathāvaṇṇanā niṭṭhitā.

Āsanappaṭibāhanādikathāvaṇṇanā

313-4. Uddissakatanti gihīhi saṅghaṃ uddissa kataṃ. Gihivikatanti gihīhi kataṃ paññattaṃ, gihisantakanti vuttaṃ hoti. Atisamīpaṃ agantvāti bhikkhūnaṃ āsannataraṃ ṭhānaṃ agantvā.

Senāsanaggāhāpakasammutikathāvaṇṇanā

318. Paccayeneva hi taṃ paṭijagganaṃ labhissatīti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Ubbhaṇḍikā bhavissantīti ukkhittabhaṇḍā bhavissanti, attano attano parikkhāre gahetvā tattha tattha vicarissantīti attho. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷo upaṭṭhānasālā. Anudahatīti pīḷeti. Jambudīpe panāti ariyadese bhikkhū sandhāya vuttaṃ. Te kira tathā paññāpenti. Na gocaragāmo ghaṭṭetabboti vuttamevatthaṃ vibhāveti ‘‘na tattha manussā vattabbā’’tiādinā. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Tesu ce ekoti tesu manussesu eko paṇḍitapuriso. Bhaṇḍapaṭicchādananti paṭicchādanakabhaṇḍaṃ, sarīrapaṭicchādanaṃ cīvaranti attho.

Paṭijaggitabbānīti sammajjanādīhi paṭijaggitabbāni. Muṇḍavedikāyāti cetiyassa hammiyavedikāya. Hammiyavedikāti ca cetiyassa upari caturassavediyo vuccati. Paṭikkammāti vihārato apasakkitvā. Upanikkhepanti khettaṃ vā nāḷikerādiārāmaṃ vā kahāpaṇādīni vā ārāmikādīnaṃ niyyātetvā ‘‘ito uppannā vaḍḍhi vassāvāsikatthāya hotū’’ti dinnaṃ. Vattaṃ katvāti tasmiṃ senāsane kattabbavattaṃ katvā.

Puggalavaseneva kātabbanti parato vakkhamānanayena ‘‘bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’tiādinā puggalaparāmāsavaseneva kātabbaṃ, ‘‘saṅgho cīvarena kilamatī’’tiādinā pana saṅghaparāmāsavasena na kātabbaṃ. Cīvarapaccayanti cīvarasaṅkhātaṃ paccayaṃ. Vuttanti mahāaṭṭhakathāyaṃvuttaṃ. Kasmā evaṃ vuttanti āha ‘‘evañhi navako vuḍḍhatarassa, vuḍḍho ca navakassa gāhessatī’’ti, yasmā attanāva attano pāpetuṃ na sakkā, tasmā dvīsu sammatesu navako vuḍḍhatarassa, vuḍḍho ca navakassāti ubho aññamaññaṃ gāhessantīti adhippāyo. Sammatasenāsanaggāhāpakassa āṇattiyā aññena gāhitepi gāho ruhatiyevāti veditabbaṃ. Aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti kiṃ visuṃ visuṃ sammannituṃ vaṭṭati, udāhu ekatoti? Ekatopi vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti, sammutidānaṃ pana bahūnampi ekato kātuṃ vaṭṭati, teneva sattasatikakkhandhake ubbāhikasammutiyaṃ aṭṭhapi janā ekato sammatāti.

Maggoti magge katadīghasālā. Pokkharaṇīti nahāyantānaṃ pokkharaṇiyaṃ katasālā. Rukkhamūlādayo channā kavāṭabaddhāva senāsanaṃ. Vijaṭetvāti viyojetvā, visuṃ visuṃ katvāti attho. Āvāsesūti senāsanesu. Pakkhipitvāti ettha pakkhipanaṃ nāma tesu vasantānaṃ ito uppannavassāvāsikadānaṃ. Pavisitabbanti aññehi bhikkhūhi tasmiṃ mahālābhe pariveṇe vasitvā cetiye vattaṃ katvāva lābho gahetabboti adhippāyo.

Paccayaṃ vissajjetīti cīvarapaccayaṃ nādhivāseti. Ayampīti tena vissaṭṭhapaccayopi. Upanibandhitvā gāhetabbanti ‘‘imasmiṃ rukkhe vā maṇḍape vā vasitvā cetiye vattaṃ katvā gaṇhathā’’ti evaṃ upanibandhitvā gāhetabbaṃ. ‘‘Kattha nu kho vasissāmi, kattha vasantassa phāsu bhavissati, kattha vā paccayo bhavissatī’’ti evaṃ uppannena vitakkena caratīti vitakkacāriko. Araññavihāresu parissayavijānanatthaṃ icchitabbattā ‘‘pañca pañca ukkā koṭṭetabbā’’ti vuttaṃ.

Vattanti katikavattaṃ. Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvā pabbājethāti bhabbe ācārakulaputte upaparikkhitvā pabbājetha. Dasavatthukakathā nāma appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā.

Viggahasaṃvattanikavacanaṃ viggāhikaṃ. Caturārakkhaṃ ahāpentāti buddhānussati mettā asubhaṃ maraṇassatīti imaṃ caturārakkhaṃ aparihāpentā. Dantakaṭṭhakhādanavattaṃ ācikkhitabbanti ettha dantakaṭṭhakhādanavattaṃ yo devasikaṃ saṅghamajjhe osarati, tena sāmaṇerādīhi āharitvā bhikkhūnaṃ yathāsukhaṃ paribhuñjanatthāya dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammassavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañca dantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akhīṇesuyeva māḷake khīyati, tato keci therā ‘‘yehi gahitāni, te paṭiharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti. Tasmā vivādaparihāratthaṃ pamāṇaṃ sallakkhetabbaṃ. Gahaṇe pana doso natthi, maggaṃ gacchantenapi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti. Bhikkhācāravattaṃ vattakkhandhake piṇḍacārikavatte āvi bhavissati.

Pattaṭṭhāneti vassaggena āgantukabhikkhuno pattaṭṭhāne. Tesaṃ chinnavassattā ‘‘sādiyantāpi hi te neva vassāvāsikassa sāmino’’ti vuttaṃ, paṭhamaṃyeva katikāya katattā khīyantāpi ca āvāsikā neva adātuṃ labhantīti vuttaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. Saṅghikaṃ pana apalokanakammaṃ katvā gāhitanti tatruppādaṃ sandhāya vuttaṃ. Paccayavasena gāhitanti dāyakānaṃ vassāvāsikapaccayavasena gāhitaṃ sandhāya vuttaṃ. ‘‘Idha, bhikkhave, vassaṃvuttho bhikkhu vibbhamati, saṅghasseveta’’nti (mahāva. 374-375) vacanato ‘‘gataṭṭhāne…pe… saṅghikaṃ hotī’’ti vuttaṃ. Manusseti dāyakamanusse. Varabhāgaṃ sāmaṇerassāti paṭhamabhāgassa gāhitattā vuttaṃ.

Senāsanaggāhāpakasammutikathāvaṇṇanā niṭṭhitā.

Upanandavatthukathāvaṇṇanā

319. Yaṃ tayā tattha senāsanaṃ gahitaṃ…pe… idha muttaṃ hotīti yaṃ tayā tattha gāmakāvāse pacchā senāsanaṃ gahitaṃ, taṃ te gaṇhanteneva idha sāvatthiyaṃ paṭhamagahitasenāsanaṃ muttaṃ hoti. Idha dānāhaṃ …pe… tatrāpi muttanti ‘‘idānāhaṃ, āvuso, imasmiṃ gāmakāvāse gahitasenāsanaṃ muñcāmī’’ti vadantena tatrāpi gāmakāvāse gahitasenāsanaṃ muttaṃ.

320. Dīghāsanaṃ nāma mañcapīṭhavinimuttaṃ yaṃ kiñci ekato sukhaṃ nisīdituṃ pahoti. Hatthimhi nakho assāti hatthinakho. ‘‘Pāsādassa nakho nāma heṭṭhimaparicchedo, so ca hatthikumbhe patiṭṭhito’’ti gaṇṭhipadesu vuttaṃ. Gihivikatanīhārena labbhantīti gihivikatanīhārena paribhuñjituṃ labbhanti, tehi attharitvā dinnāneva nisīdituṃ labbhanti, na sayaṃ atthatāni attharāpitāni vā.

Avissajjiyavatthukathāvaṇṇanā

321. Arañjaroti bahuudakagaṇhanakā mahācāṭi. Jalaṃ gaṇhituṃ alanti arañjaro. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti gaṇṭhipadesu vuttaṃ. Pañcanimmalalocanoti maṃsadibbadhammabuddhasamantacakkhuvasena pañcalocano.

Thāvarena ca thāvaraṃ garubhaṇḍena ca garubhaṇḍanti ettha pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Jānāpetvāti bhikkhusaṅghaṃ jānāpetvā. Kappiyamañcā sampaṭicchitabbāti ‘‘saṅghassa demā’’ti dinnaṃ sandhāya vuttaṃ. Sace pana ‘‘vihārassa demā’’ti vadanti, suvaṇṇarajatamayādiakappiyamañcepi sampaṭicchituṃ vaṭṭati. Na kevalaṃ…pe… parivattetuṃ vaṭṭantīti iminā athāvarena thāvarampi athāvarampi parivattetuṃ vaṭṭatīti dasseti. Thāvarena athāvarameva hi parivattetuṃ na vaṭṭati. Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti ettha akappiyaṃ nāma suvaṇṇamayamañcādi akappiyabhisibimbohanāni ca. Mahagghaṃ kappiyaṃ nāma dantamayamañcādi pāvārādikappiyaattharaṇādīni ca.

Pārihāriyaṃ na vaṭṭatīti attano santakaṃ viya gahetvā pariharituṃ na vaṭṭati. ‘‘Gihivikatanīhāreneva paribhuñjitabba’’nti iminā sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatīti dasseti. ‘‘Paṇṇasūci nāma lekhanī’’ti mahāgaṇṭhipade vuttaṃ.

‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti gaṇṭhipadesu vuttaṃ. Aḍḍhabāhu nāma vidatthicaturaṅgulantipi vadanti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Aṭṭhaṅgulasūcidaṇḍamattoti dīghato aṭṭhaṅgulamatto pariṇāhato paṇṇasūcidaṇḍamatto. Muñjapabbajānaṃyeva pāḷiyaṃ visuṃ āgatattā ‘‘muñjaṃ pabbajañca ṭhapetvā’’ti vuttaṃ. Aṭṭhaṅgulappamāṇoti dīghato aṭṭhaṅgulappamāṇo. Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanatthaṃ katoti vadanti. Ambaṇanti phalakehi pokkharaṇīsadisaṃ katapānīyabhājanaṃ. Rajanadoṇīti yattha pakkarajanaṃ ākiritvā ṭhapenti. Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Paccattharaṇagatikanti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke, noti apare, vīmaṃsitvā gahetabbaṃ. Muṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ.

Navakammadānakathāvaṇṇanā

323. Kiñcideva samādapetvā kāressatīti sāmikoyeva kañci bhikkhuṃ samādapetvā kāressati. Utukāle paṭibāhituṃ na labhatīti hemantagimhesu aññe sampattabhikkhū paṭibāhituṃ na labhati. Tibhāganti tatiyabhāgaṃ. Sace saddhivihārikānaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍakaṭhapanaṭṭhānaṃ vā navakānaṃ vā vasanaṭṭhānaṃ dātuṃ na icchati, attano saddhivihārikānaññeva dātukāmo hotīti attho. Etañhi saddhivihārikānaṃ dātuṃ labhatīti etaṃ tatiyabhāgaṃ upaḍḍhabhāgaṃ vā dātuṃ labhati. Akataṭṭhāneti senāsanato bahi cayādīnaṃ akataṭṭhāne. Bahikuṭṭeti kuṭṭato bahi.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

324. Cakkalikanti kambalādīhi veṭhetvā cakkasaṇṭhānena pādapuñchanayoggaṃ kataṃ. Paribhaṇḍakatā bhūmi nāma saṇhamattikāhi katā kāḷavaṇṇādibhūmi. Senāsanaṃ mañcapīṭhādi. Tatheva vaḷañjetuṃ vaṭṭatīti aññehi āvāsikabhikkhūhi paribhuttanīhārena paribhuñjituṃ vaṭṭati. ‘‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’’ti gaṇṭhipadesu vuttaṃ. Dvārampītiādinā vuttadvāravātapānādayo aparikammakatāpi na apassayitabbā. Lomesūti lomesu phusantesu.

Saṅghabhattādianujānanakathāvaṇṇanā

325. Uddesabhattaṃ nimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, ‘‘uddesabhattaṃ nimantana’’ntiādivohāraṃ pattānīti ayamettha attho. Tampi anto katvāti āyatiṃ bhikkhūnaṃ kukkuccavinodanatthāya tampi saṅghabhattaṃ anto katvā.

Uddesabhattakathāvaṇṇanā

Attano vihāradvāreti vihārassa dvārakoṭṭhakasamīpaṃ sandhāya vuttaṃ. Bhojanasālāyāti bhattuddesaṭṭhānabhūtāya bhojanasālāya. ‘‘Dinnaṃ panā’’ti vatvā yathā so dāyako deti, taṃ vidhiṃ dassetuṃ ‘‘saṅghato bhante’’tiādimāha. Antaraghareti antogehe. Antoupacāragatānanti ettha gāmadvāravīthicatukkesu dvādasahatthabbhantaraṃ antoupacāro nāma. Antaragharassa upacāre pana labbhamānavisesaṃ dassetuṃ ‘‘gharūpacāro cetthā’’tiādimāha. Ekavaḷañjanti ekena dvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nivesanesu. Lajjī pesalo agatigamanaṃ vajjetvā medhāvī ca upaparikkhitvā uddisissatīti āha ‘‘pesalo lajjī medhāvī icchitabbo’’ti. Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ. Ticīvaraparivāranti ettha ‘‘udakapattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakārakaṃ labhati ce, tasseva ta’’nti gaṇṭhipadesu vuttaṃ. Attano rucivasena yaṃ kiñci vatvā āharituṃ vissajjitattā vissaṭṭhadūto nāma. Yaṃ icchatīti ‘‘uddesapattaṃ dethā’’tiādīni vadanto yaṃ icchati. Pucchāsabhāgenāti pucchāsadisena.

‘‘Ekā kūṭaṭṭhitikā nāma hotī’’ti vatvā tameva ṭhitikaṃ vibhāvento ‘‘rañño vā hī’’tiādimāha. Aññehi uddesabhattehi amissetvā visuṃyeva ṭhitikāya gahetabbattā ‘‘ekacārikabhattānī’’ti vuttaṃ. Theyyāya harantīti pattahārakā haranti. Gīvā hotīti āṇāpakassa gīvā hoti. ‘‘Manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchantīti ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti tena bhikkhunā vuttā gacchanti. Akatabhāgo nāmāti āgantukabhāgo nāma. ‘‘Sabbo saṅgho paribhuñjatū’’ti vutteti ettha ‘‘paṭhamameva ‘sabbaṃ saṅghikaṃ pattaṃ dethā’ti vatvā pacchā ‘sabbo saṅgho paribhuñjatū’ti avuttepi bhājetvāva paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ.

Nimantanabhattakathāvaṇṇanā

‘‘Ettake bhikkhū saṅghato uddisitvā dethā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’ti vatvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Piṇḍapātikānampi vaṭṭatīti bhikkhāpariyāyena vuttattā vaṭṭati. Paṭipāṭiyāti laddhapaṭipāṭiyā. Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti. Ālopasaṅkhepenāti ekekapiṇḍavasena. Ayañca nayo nimantaneyeva, na uddesabhatte. Tattha hi ekassa pahonakappamāṇaṃyeva bhājetabbaṃ, tasmā uddesabhatte ālopaṭṭhitikā nāma natthi. Acchatīti tiṭṭhati. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbe labhantī’’ti gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo – ekavāranti na ekadivasaṃ sandhāya vuttaṃ, yattakā pana bhikkhū tasmiṃ āvāse vasanti, te sabbe. Ekasmiṃ divase gahitabhikkhū aññadā aggahetvā yāva ekavāraṃ sabbe bhikkhū bhojitā honti, tāva ye jānanti, te gahetvā gantabbanti.

Salākabhattakathāvaṇṇanā

Upanibandhitvāti likhitvā. Niggahena datvāti anicchantampi niggahena sampaṭicchāpetvā. Ekagehavasenāti ekāya gharapāḷiyā vasena. Uddisitvāti ‘‘tuyhañca tuyhañca pāpuṇātī’’ti vatvā. Dūrattā niggahetvāpi vārena gāhetabbagāmo vāragāmo. Vihāravāre niyuttā vihāravārikā, vārena vihārarakkhaṇakā. Aññathattanti pasādaññathattaṃ. Phātikammameva bhavantīti vihārarakkhaṇatthāya saṅghena dātabbaatirekalābhā honti. Saṅghanavakena laddhakāleti divase divase ekekassa pāpitāni dve tīṇi ekacārikabhattāni teneva niyāmena attano pāpuṇanaṭṭhāne saṅghanavakena laddhakāle. Yassa kassaci sammukhībhūtassa pāpetvāti ettha ‘‘yebhuyyena ce bhikkhū bahisīmagatā honti, sammukhībhūtassa yassa kassaci pāpetabbaṃ sabhāgattā ekena laddhaṃ sabbesaṃ hoti, tasmimpi asati attano pāpetvā dātabba’’nti gaṇṭhipadesu vuttaṃ. Rasasalākanti ucchurasasalākaṃ.

‘‘Saṅghato nirāmisasalākāpi vihāre pakkabhattampi vaṭṭatiyevā’’ti sādhāraṇaṃ katvā visuddhimagge (visuddhi. 1.26) vuttattā ‘‘evaṃ gāhite sāditabbaṃ, evaṃ na sāditabba’’nti visesetvā avuttattā ca bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena gāhitattā pana na sāditabbāti ettha adhippāyo vīmaṃsitabbo. Yadi hi bhesajjādisalākā salākavasena gāhitā na sāditabbā siyā, saṅghato nirāmisasalākā vaṭṭatiyevāti na vadeyya, ‘‘atirekalābho saṅghabhattaṃ uddesabhatta’’ntiādivacanato (mahāva. 128) ‘‘atirekalābhaṃ paṭikkhipāmī’’ti salākavasena gāhetabbaṃ bhattameva paṭikkhittaṃ, na bhesajjaṃ. Saṅghabhattādīni hi cuddasa bhattāniyeva tena na sāditabbānīti vuttāni, khandhakabhāṇakānaṃ vā matena idha evaṃ vuttanti gahetabbaṃ. Aggato dātabbabhikkhā aggabhikkhā. Laddhā vā aladdhā vāti labhitvā vā alabhitvā vā. Nibaddhāya aggabhikkhāya appamattikāya eva sambhavato labhitvāpi punadivase gaṇhituṃ vuttaṃ. Aggabhikkhāmattanti hi ettha matta-saddo bahubhāvaṃ nivatteti.

Salākabhattaṃ nāma vihāreyeva uddisīyati vihārameva sandhāya diyyamānattāti āha ‘‘vihāre apāpitaṃ panā’’tiādi. Tatra āsanasālāyāti tasmiṃ gāme āsanasālāya. Vihāraṃ ānetvā gāhetabbanti tathā vatvā tasmiṃ divase dinnabhattaṃ vihārameva ānetvā ṭhitikāya gāhetabbaṃ. Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāmasalākaṃ attanā gahetvā. Tenāti yo attano pattaṃ vāragāmasalākaṃ disaṃgamikassa adāsi, tena. Anatikkanteyeva tasmiṃ tassa salākā gāhetabbāti yasmā upacārasīmaṭṭhasseva salākā pāpuṇāti, tasmā tasmiṃ disaṃgamike upacārasīmaṃ anatikkanteyeva tassa disaṃgamikassa pattasalākā attano pāpetvā gahetabbā.

Anāgatadivaseti ettha kathaṃ tesaṃ bhikkhūnaṃ āgatānāgatabhāvo viññāyatīti ce? Yasmā tato tato āgatā bhikkhū tasmiṃ gāme āsanasālāya sannipatanti, tasmā tesaṃ āgatānāgatabhāvo sakkā viññātuṃ. Amhākaṃ gocaragāmeti salākabhattadāyakānaṃ gāme. Bhuñjituṃ āgacchantīti ‘‘mahāthero ekakova vihāre ohīno avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti maññamānā āgacchanti.

Pakkhikabhattādikathāvaṇṇanā

Abhilakkhitesu catūsu pakkhadivasesu dātabbabhattaṃ pakkhikaṃ. Abhilakkhitesūti ettha abhīti upasaggamattaṃ, lakkhaṇīyesu icceva attho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhitabbesu sallakkhetabbesu upalakkhetabbesūti vuttaṃ hoti. Sve pakkhoti ‘‘ajja pakkhikaṃ na gāhetabba’’nti pakkhikassa aniyamattā vuttaṃ. ‘‘Sve amhākaṃ ghare lūkhabhattaṃ bhavissatī’’ti potthakesu likhanti, ‘‘pakkhabhattaṃ bhavissatī’’ti pāṭhena bhavitabbaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Nibandhāpitanti ‘‘asukavihārassā’’ti niyamitaṃ. Gāhetvā bhuñjitabbanti tasmiṃ senāsane vasantehi ṭhitikāya gāhetvā bhuñjitabbaṃ. Taṇḍulādīnipesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā. Pattaṃ pūretvā thaketvā dinnanti ‘‘guḷakabhattaṃ demā’’ti dinnaṃ. Guḷapiṇḍepi…pe… dātabboti ettha guḷapiṇḍaṃ tālapakkappamāṇanti veditabbaṃ. Sesamettha suviññeyyamevāti.

Senāsanakkhandhakavaṇṇanā niṭṭhitā.

7. Saṅghabhedakakkhandhakaṃ

Chasakyapabbajjākathāvaṇṇanā

330. Saṅghabhedakakkhandhake anupiyāyantiādīsu ‘‘anupiyā nāmā’’ti vattabbe ākārassa rassattaṃ anunāsikassa ca āgamaṃ katvā ‘‘anupiyaṃ nāmā’’ti vuttaṃ. Mallānanti mallarājūnaṃ. Na heṭṭhā pāsādā orohatīti uparipāsādato heṭṭhimatalaṃ na orohati, ‘‘heṭṭhāpāsāda’’ntipi paṭhanti. Anuruddho vā pabbājeyyāti yojetabbaṃ. Gharāvāsatthanti gharāvāsassa anucchavikaṃ kammaṃ. Udakaṃ abhinetabbanti udakaṃ āharitabbaṃ. Ninnetabbanti ābhatamudakaṃ puna nīharitabbaṃ. Niddhāpetabbanti antarantarā uṭṭhitatiṇāni uddharitvā apanetabbaṃ. Lavāpetabbanti paripakkakāle lavāpetabbaṃ. Ubbāhāpetabbanti khalamaṇḍalaṃ harāpetabbaṃ. Ujuṃ kārāpetabbanti puñjaṃ kārāpetabbaṃ. Palālāni uddharāpetabbānīti palālāni apanetabbāni. Bhusikā uddharāpetabbāti gunnaṃ khuraggehi sañchinnā bhusasaṅkhātā nāḷadaṇḍā apanetabbā. Opunāpetabbanti vātamukhe opunāpetvā palālaṃ apanetabbaṃ. Atiharāpetabbanti antokoṭṭhāgāraṃ upanetabbaṃ. Na kammāti na kammāni. Gharāvāsatthenāti upayogatthe karaṇavacanaṃ. Upajānāhīti ca upasaggamatto upa-saddo. Tenāha ‘‘gharāvāsatthaṃ jānāhī’’ti. Jānāhīti cettha paṭipajjāti attho veditabbo. Akāmakāti anicchamānā.

331-332. Yaṃ na nivattoti yasmā na nivatto. Suññāgāragatoti (udā. aṭṭha. 20) ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā.92) vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ nivāsaṭṭhānaṃ janasambādhābhāvato idha ‘‘suññāgāra’’nti adhippetaṃ. Atha vā jhānakaṇṭakānaṃ saddānaṃ abhāvato vivittaṃ yaṃ kiñci agārampi ‘‘suññāgāra’’nti veditabbaṃ. Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena nirodhasamāpattisukhena ca vītināmesi, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā ‘‘aho sukhaṃ aho sukha’’nti somanassasahitañāṇasamuṭṭhānaṃ pītisamuggāraṃ samuggirati. Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullumpanasabhāvasaṇṭhitā tassa anuggaṇhanādhippāyena bhagavantaṃ etadavocuṃ, na ujjhānavasena. Nissaṃsayanti asandehena, ekantenāti attho. Te kira bhikkhū puthujjanā tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evamāhaṃsu. Samanussarantoti ukkaṇṭhanavasena anussaranto.

Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Evaṃ bhanteti ettha pana evaṃ-saddo paṭiññāyaṃ. ‘‘Abhikkhaṇaṃ ‘aho sukhaṃ aho sukha’nti imaṃ udānaṃ udānesī’’ti yathā te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. ‘‘Kiṃ pana tvaṃ bhaddiyā’’ti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti? No na jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati. Vuttañhetaṃ ‘‘jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī’’tiādi (pārā. 16, 194). Atthavasanti kāraṇaṃ.

Antopi antepureti itthāgārassa sañcaraṇaṭṭhānabhūte rājagehassa abbhantare, yattha rājā nahānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādikatapurisehi gutti suṭṭhu samantato vihitā. Bahipi antepureti aṭṭakaraṇaṭṭhānādike antepurato bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānīrajjadesesu anto bahi ca anekesu ṭhānesu anekasatehi susaṃvihitarakkhāvaraṇaguttiyā mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni aññamaññavevacanāni. Atha vā bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi pakatikkhobhato uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti ‘‘raññā nāma sabbakālaṃ avissatthena bhavitabba’’nti vacanato sabbattha avissāsanavasena tesaṃ tesaṃ kiccakaraṇīyānaṃ accayato uppajjanakaparisaṅkāya ca uddhamuddhaṃ saṅkamāno. Utrāsīti ‘‘santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā’’ti uppannena sarīrakampampi uppādanasamatthena tāsena utrāsi. ‘‘Utrasto’’tipi paṭhanti. Viharāmīti evaṃbhūto hutvā viharāmi.

Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo. Tena vivekaṭṭhakāyataṃ dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa pariggahassa taṃnimittassa ca kilesagahanassa abhāvenevassa abhītāditāti etena cittavivekaṃ dasseti. Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenapi serivihāraṃ dasseti. Paradattavuttoti parehi dinnena cīvarādinā vattamāno. Etena sabbaso saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe vasamāno vissattho tiṭṭhati nisīdati nipajjati yenakāmañca pakkamati appaṭihatacāro, evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekasambuddhena –

‘‘Migo araññamhi yathā abaddho;

Yenicchakaṃ gacchati gocarāya;

Viññū naro serita pekkhamāno;

Eko care khaggavisāṇakappo’’ti. (su. ni. 39; apa. thera 1.1.95);

Imaṃ kho ahaṃ, bhante, atthavasanti bhagavā yadidaṃ mama etarahi paramaṃ vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno ‘‘aho sukhaṃ, aho sukha’’nti udānemi. Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ udānesi.

Yassantarato na santi kopāti yassa ariyapuggalassa antarato abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva vā na santi, maggena pahīnattā na vijjanti. Ayañhi antara-saddo kiñcāpi ‘‘mañca tvañca kimantara’’ntiādīsu (saṃ. ni. 1.228) kāraṇe dissati, ‘‘antaraṭṭhake himapātasamaye’’tiādīsu (mahāva. 346) vemajjhe, ‘‘antarā ca jetavanaṃ antarā ca sāvatthi’’ntiādīsu (udā. 13, 44) vivare, ‘‘bhayamantarato jāta’’ntiādīsu (itivu. 88; mahāni. 5) citte, idhāpi citte eva daṭṭhabbo. Tenevāha ‘‘yassa citte kopā na santī’’ti.

Abhava-saddassa vibhava-saddena atthuddhāre kāraṇamāha ‘‘vibhavoti ca abhavoti ca atthato eka’’nti. Iti-saddo pakāravacanoti āha ‘‘iti anekappakārā bhavābhavatā’’ti. Vītivattoti atikkanto. Ettha ca ‘‘yassā’’ti idaṃ yo vītivattoti vibhattivipariṇāmavasena yojetabbaṃ. Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato itibhavābhavasamatikkamanato ca bhayahetuvigamena vigatabhayaṃ. Vivekasukhena aggaphalasukhena ca sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge ṭhapetvā sabbepi upapattidevā vāyamantāpi cittacāradassanavasena dassanāya daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi hi puthujjanā viya arahato cittappavattiṃ na jānanti. Tassa dassanaṃ devānampi dullabhanti etthāpi cittacāradassanavasena tassa dassanaṃ devānampi dullabhaṃ alabbhanīyaṃ, devehipi taṃ dassanaṃ na sakkā pāpuṇitunti evamattho gahetabbo. Abhāvattho hettha du-saddo ‘‘duppañño’’tiādīsu viya.

333. Bhattābhihāroti abhiharitabbabhattaṃ. Tassa pana pamāṇaṃ dassetuṃ ‘‘pañca ca thālipākasatānī’’ti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti. Lābhasakkārasilokenāti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Manomayaṃ kāyanti jhānamanena nibbattaṃ brahmakāyaṃ. Upapannoti upagato. Attabhāvappaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakhettānīti ettha māgadhakaṃ gāmakhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakhettaṃ ito cattālīsa usabhāni, etto cattālīsa usabhānīti gāvutaṃ hoti. Majjhimaṃ ito gāvutaṃ, etto gāvutanti aḍḍhayojanaṃ hoti. Mahantaṃ ito diyaḍḍhagāvutaṃ, etto diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakhettena tīṇi, khuddakena ca majjhimena ca dve gāmakhettāni tassa attabhāvo. Tigāvutañhissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi. Rakkhassetanti rakkhassu etaṃ.

Pañcasatthukathāvaṇṇanā

334. Satthāroti gaṇasatthāro. Nāssassāti na etassa bhaveyya. Tanti taṃ satthāraṃ. Tenāti amanāpena. Samudācareyyāmāti katheyyāma. Sammannatīti amhākaṃ sammānaṃ karoti. Tenāha ‘‘sammānetī’’ti, sammannatīti vā parehi sammānīyatīti attho.

335. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vā nāsāpuṭe pakkhipeyyuṃ. Parābhavāyāti avaḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassajātā, taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiṃ paharantī tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti, sā tattheva marati. Tena vuttaṃ ‘‘attavadhāya gabbhaṃ gaṇhātī’’ti.

339. Potthanikanti churikaṃ, yaṃ kharantipi vuccati.

Nāḷāgiripesanakathāvaṇṇanā

342. Mā kuñjara nāgamāsadoti bho, kuñjara, buddhanāgaṃ vadhakacittena mā upagaccha. Dukkhanti dukkhakāraṇattā dukkhaṃ. Kathaṃ taṃ dukkhanti āha ‘‘na hi nāgahatassā’’tiādi. Nāgahatassa sugatipaṭikkhepena buddhanāgassa ghāto duggatidukkhakāraṇanti dasseti. Itoti ito jātito. Yatoti yasmā. Ito paraṃ yatoti ito paraṃ gacchantassāti vā attho. Madoti mānamado. Pamādoti pamattabhāvo. Paṭikuṭitoti saṅkuṭito. Alakkhikoti ahiriko. Yatra hi nāmāti yo nāma.

Pañcavatthuyācanakathāvaṇṇanā

343. Tikabhojananti tīhi bhuñjitabbabhojanaṃ, tiṇṇaṃ ekato paṭiggahetvā bhuñjituṃ paññapessāmīti attho. Kokālikotiādīni catunnaṃ devadattapakkhiyānaṃ gaṇapāmokkhānaṃ nāmāni. Āyukappanti ekaṃ mahākappaṃ asītibhāgaṃ katvā tato ekabhāgamattaṃ kālaṃ antarakappasaññitaṃ kālaṃ.

Āyasmantaṃ ānandaṃ etadavocāti (udā. aṭṭha. 48) devadatto sabbaṃ saṅghabhedassa pubbabhāgaṃ nipphādetvā ‘‘ekaṃseneva ajja āveṇikaṃ uposathaṃ saṅghakammañca karissāmī’’ti cintetvā etaṃ ‘‘ajjatagge’’tiādivacanaṃ avoca. Tattha aññatreva bhagavatāti vinā eva bhagavantaṃ, taṃ satthāraṃ akatvāti attho. Aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti bhagavato ovādakārakaṃ bhikkhusaṅghaṃ vinā maṃ anuvattantehi bhikkhūhi saddhiṃ āveṇikaṃ uposathaṃ saṅghakammāni ca karissāmi. Ajjatagge, bhante, devadatto saṅghaṃ bhindissatīti bhedakārakānaṃ sabbesaṃ devadattena sajjitattā ‘‘ekaṃseneva devadatto ajja saṅghaṃ bhindissatī’’ti maññamāno evamāha. Bhindissatīti dvidhā karissati.

Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ atekicchaṃ devadattena nibbattiyamānaṃ saṅghabhedakammaṃ sabbākārato viditvā. Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisānaṃ sukarā paṭipatti, na pana nesaṃ akusalakusalesūti idamatthavibhāvanaṃ udānaṃ udānesi.

Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu, sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekasambuddhena sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti tadeva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena sukaraṃ sukhena kātuṃ sakkuṇeyyaṃ. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesaṃ tatthāti dīpeti.

Saṅghabhedakathāvaṇṇanā

345. Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyātiādīsu parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ, sāvakānañca buddhānañca satataṃ dhammadesanaṃ anusāsanīpāṭihāriyaṃ, iddhividhaṃ iddhipāṭihāriyaṃ. Tattha iddhipāṭihāriyena saddhiṃ anusāsanīpāṭihāriyaṃ mahāmoggallānattherassa āciṇṇaṃ, ādesanāpāṭihāriyena saddhiṃ anusāsanīpāṭihāriyaṃ dhammasenāpatissa. Tena vuttaṃ ‘‘āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadī’’tiādi. Tadā hi dvīsu aggasāvakesu dhammasenāpati tesaṃ bhikkhūnaṃ cittacāraṃ ñatvā dhammaṃ desesi, mahāmoggallānatthero vikubbanaṃ dassetvā dhammaṃ desesi, pāḷiyañcettha dvinnampi therānaṃ desanāya dhammacakkhupaṭilābhova dassito. Dīghabhāṇakā pana evaṃ vadanti ‘‘bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittacāraṃ ñatvā dhammaṃ desesi, therassa dhammadesanaṃ sutvā pañcasatāpi bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallānatthero vikubbanaṃ dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsū’’ti. Devadattaṃ uṭṭhāpesīti jaṇṇukena hadayamajjhe paharitvā uṭṭhāpesi.

346. Sarasīti saro. Suvikkhālitanti suṭṭhu vikkhālitaṃ, suvisodhitaṃ katvāti attho. Saṃkhāditvāti suṭṭhu khāditvā. Mahiṃ vikubbatoti mahiṃ dantehi vilikhantassa. Nadīsu bhisaṃ ghasānassāti yojetabbaṃ. Nadīti cettha mahāsaro adhippeto. Jaggatoti hatthiyūthaṃ pālentassa. Bhiṅkovāti hatthipotako viya. Mamānukubbanti maṃ anukaronto.

347. Dūteyyanti dūtakammaṃ. Gantumarahatīti dūteyyasaṅkhātaṃ sāsanaṃ harituṃ dhāretvā harituṃ arahati. Sotāti yaṃ assa sāsanaṃ denti, tassa sotā. Sāvetāti taṃ uggaṇhitvā ‘‘idaṃ nāma tumhehi vutta’’nti paṭisāvetā. Uggahetāti suuggahitaṃ katvā uggahetā. Dhāretāti sudhāritaṃ katvā dhāretā. Viññātāti attanā tassa atthaṃ jānitā. Viññāpetāti paraṃ vijānāpetā. Sahitāsahitassāti ‘‘idaṃ sahitaṃ, idaṃ asahita’’nti evaṃ sahitāsahitassa kusalo upagatānupagatesu cheko sāsanaṃ ārocento sahitāsahitaṃ sallakkhetvā āroceti. Na byathatīti na vedhati na chambhati. Uggavādininti pharusavacanena samannāgataṃ. Pucchitoti paṭiññatthāya pucchito.

348. Aṭṭhahi, bhikkhave, asaddhammehītiādīsu asaddhammehīti (itivu. aṭṭha. 89) asataṃ dhammehi, asantehi vā asobhanehi vā dhammehi. Abhibhūtoti ajjhotthaṭo. Pariyādinnacittoti khepitacitto lābhādihetukena icchācārena mānamadādinā ca khayaṃ pāpitakusalacitto. Atha vā pariyādinnacittoti parito ādinnacitto, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānoti attho. Apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Atekicchoti buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho, atikicchanīyoti attho. Lābhenāti lābhena hetubhūtena. Atha vā lābhahetukena mānādinā. Lābhañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā ‘‘lābhaṃ nibbattessāmā’’ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti. Apare yathālābhaṃ labhitvā taṃnimittaṃ mānātimānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti, ayañca tādiso. Tena vuttaṃ ‘‘lābhena, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko’’tiādi. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena, asakkārahetukena vā mānādinā. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. ‘‘Ahaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti hi tassa icchā uppannā. Kokālikādayo pāpā lāmakā mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya.

349. Abhibhuyyāti abhibhavitvā madditvā.

350. Tīhi, bhikkhave, asaddhammehītiādi vuttanayameva. Oramattakena visesādhigamena antarā vosānaṃ āpādīti ettha pana ayamattho. Oramattakenāti appamattakena jhānābhiññāmattena. Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ āpādīti akatakiccova samāno ‘‘katakiccomhī’’ti maññamāno samaṇadhammato vigamaṃ āpajji. Idaṃ vuttaṃ hoti – jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate satiyeva taṃ anadhigantvā samaṇadhammato vigamaṃ āpajjīti. Iti bhagavā iminā suttena visesato puthujjanabhāve ādīnavaṃ pakāseti ‘‘bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhadukkhahetuasantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcisaṃvattanikaṃ kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavatī’’ti.

Gāthāsu ti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti – imasmiṃ sattaloke koci puggalo ekaṃsena pāpiccho mā hotūti. Tadamināpi jānātha, pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathāgati yādisī nibbatti yādiso abhisamparāyoti imināpi kāraṇena jānāthāti devadattaṃ nidassento evamāha.

Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto. Bhāvitattoti sammatoti jhānābhiññāhi bhāvitacittoti sambhāvito. Tathā hi so ‘‘mahiddhiko godhiputto, mahānubhāvo godhiputto’’ti dhammasenāpatināpi pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano kittiyā parivārena ca jalanto viya obhāsanto viya ṭhito devadattoti evaṃ vissuto pākaṭo ahosi. ‘‘Me suta’’ntipi pāṭho, mayā sutaṃ sutamattaṃ, katipāheneva atathābhūtattā tassa taṃ paṇḍiccādisavanamattamevāti attho.

So pamādaṃ anuciṇṇo, āsajja naṃ tathāgatanti so evaṃbhūto devadatto ‘‘buddhopi sākiyaputto, ahampi sākiyaputto, buddhopi samaṇo, ahampi samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko, dibbasotacetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne dhamme jānāti, ahampi te jānāmī’’ti attano pamāṇaṃ ajānitvā sammāsambuddhaṃ attanā samasamaṭṭhapanena pamādaṃ āpajjanto ‘‘idānāhaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti abhimārapayojanādinā tathāgataṃ āsajja āsādetvā viheṭhetvā. ‘‘Pamādamanujiṇṇo’’tipi paṭhanti. Tassattho – pamādaṃ vuttanayena pamajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena saheva jhānābhiññāhi anujiṇṇo parihīnoti. Avīcinirayaṃ patto, catudvāraṃ bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya ‘‘avīcī’’ti laddhanāmaṃ catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.250, 267; a. ni. 3.36);

Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dusseyya. Tameva pāpaṃ phusatīti tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpano, bhiṃsāpento viya vipulagambhīroti attho. Vādenāti dosena. Upahiṃsatīti bādhati āsādeti. Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na ruhati na tiṭṭhati, visakumbho viya samuddassa na tassa vikāraṃ janetīti attho.

Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena dukkhato aparimuttiṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ dassento ‘‘tādisaṃ mitta’’nti osānagāthamāha. Tassattho – yassa sammā paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno appicchatādiguṇasamannāgamena sakalassa vaṭṭadukkhassa khayaṃ pariyosānaṃ pāpuṇeyya, tādisaṃ buddhaṃ buddhasāvakaṃ vā paṇḍito sappañño attano mittaṃ kubbetha tena mettiṃ kareyya, tañca sevetha tameva payirupāseyyāti.

Kiṃ panetaṃ suttaṃ devadattassa nirayūpapattito pubbe bhāsitaṃ, udāhu pacchāti? Itivuttakaṭṭhakathāyaṃ (itivu. aṭṭha. 89) tāva –

‘‘Devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhikā aññatitthiyā ‘samaṇena gotamena abhisapito devadatto pathaviṃ paviṭṭho’ti abbhācikkhiṃsu. Taṃ sutvā sāsane anabhippasannā manussā ‘siyā nu kho etadevaṃ, yathā ime bhaṇantī’ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ. Atha kho bhagavā ‘na, bhikkhave, tathāgatā kassaci abhisapaṃ denti, tasmā na devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho’ti vatvā tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā idaṃ suttaṃ abhāsī’’ti –

Vuttaṃ, tasmā tesaṃ matena tassa nirayūpapattito pacchāpi bhagavā idaṃ suttamabhāsīti veditabbaṃ. Idha pana tassa nirayūpapattito paṭhamameva uppanne vatthumhi bhāsitaṃ pāḷiāruḷhanti daṭṭhabbaṃ. Teneva ‘‘avīcinirayaṃ patto’’ti idaṃ pana āsaṃsāyaṃ atītavacananti vuttaṃ, āsaṃsāti cettha avassambhāvinī atthasiddhi adhippetā. Avassambhāviniñhi atthasiddhimapekkhitvā anāgatampi bhūtaṃ viya voharanti, tañca saddalakkhaṇānusārena veditabbaṃ.

Saṅghabhedakathāvaṇṇanā niṭṭhitā.

Upālipañhakathāvaṇṇanā

351. Upālipañhe yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ dassitameva. Tattha anunayantoti anujānāpento, bhedassa anurūpaṃ vā bodhento, yathā bhedo hoti, evaṃ bhinditabbe bhikkhū viññāpentoti attho. Tenāha ‘‘na tumhāka’’ntiādi.

352. Aṭṭhārasabhedakaravatthumhi dasa akusalakammapathā saṃkiliṭṭhadhammatāya vodānadhammapaapakkhattā ‘‘adhammo’’ti dassitā, tathā upādānādayo, bodhipakkhiyadhammānaṃ ekantānavajjabhāvato natthi adhammabhāvo, bhagavatā pana desitākārena hāpetvā vaḍḍhetvā vā kathanaṃ yathādhammaṃ akathananti katvā adhammabhāvoti dassento āha ‘‘tayo satipaṭṭhānā’’tiādi. Niyyānikanti sapāṭihīraṃ appaṭihataṃ hutvā pavattatīti attho. Tathevāti iminā ‘‘evaṃ amhāka’’ntiādinā vuttamatthaṃ ākaḍḍhati. Kātabbaṃ kammaṃ dhammo nāmāti yathādhammaṃ karaṇato dhammo nāma, itaraṃ vuttavipariyāyato adhammo nāma.

Rāgavinayo…pe… ayaṃ vinayo nāmāti rāgādīnaṃ vinayanato saṃvaraṇato pajahanato paṭisaṅkhānato ca vinayo nāma, vuttavipariyāyena itaro avinayo. Vatthusampattiādivasena sabbesaṃ vinayakammānaṃ akuppatāti āha ‘‘vatthusampatti…pe… ayaṃ vinayo nāmā’’ti. Tappaṭipakkhato avinayo veditabbo. Tenāha ‘‘vatthuvipattī’’tiādi. Yāsaṃ āpannassa pabbajjā sāvasesā, tā āpattiyo sāvasesā.

354. Āpāyikotiādigāthāsu (itivu. aṭṭha. 18) saṅghassa bhedasaṅkhāte vagge ratoti vaggarato. Adhammikatāya adhamme bhedakaravatthumhi saṅghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti hitato parihāyati, catūhipi yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṅghataṭṭhena saṅghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ bhinditvā pubbe vuttalakkhaṇena saṅghabhedena bhinditvā. Kappanti antarakappasaṅkhātaṃ āyukappaṃ. Nirayamhīti avīcimahānirayamhi.

Sukhā saṅghassa sāmaggīti (itivu. aṭṭa. 19) sukhassa paccayabhāvato sāmaggī ‘‘sukhā’’ti vuttā yathā ‘‘sukho buddhānamuppādo’’ti (dha. pa. 194). Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ vā, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Samaggaṃ katvānāti bhinnaṃ saṅghaṃ saṅgharājippattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavanto icchitanibbattiyā ca modati pamodati laḷati kīḷati.

355. Siyā nu kho, bhante, saṅghabhedakotiādi pāḷianusāreneva veditabbaṃ. ‘‘Pañcahi, upāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā’’ti evaṃ parivāre (pari. 458) āgatampi saṅghabhedalakkhaṇaṃ idha vuttena kiṃ nānākaraṇanti dassetuṃ ‘‘parivāre panā’’tiādimāha. Ettha ca sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana ‘‘vaṭṭatī’’ti saññāya vā karontassa bhedova hoti, na ānantariyakammaṃ. Tato ūnaparisāya karontassa neva saṅghabhedo na ānantariyaṃ. Sabbantimena hi paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti, anuvattakānaṃ adhammavādīnaṃ mahāsāvajjaṃ kammaṃ, dhammavādino anavajjā. Sesamettha uttānamevāti.

Upālipañhakathāvaṇṇanā niṭṭhitā.

Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.

8. Vattakkhandhakaṃ

Āgantukavattakathāvaṇṇanā

356-357. Vattakkhandhake uparipiṭṭhitoti piṭṭhisaṅghāṭassa uparibhāgato, dvārabāhassa uparipadesatoti attho. Vissajjetabbanti sukkhāpanatthaṃ ātape vissajjitabbaṃ. Abhivādāpetabboti tassa vasse pucchite yadi daharo hoti, sayameva vandissati, tadā imināva vandāpito nāma hoti. Nilloketabboti oloketabbo. Yathābhāganti pubbe paññattaṃ padesabhāgaṃ anatikkamitvā. Santānakanti uṇṇanābhisuttaṃ. Ullokāti gehassa uparibhāgato paṭṭhāya, paṭhamaṃ uparibhāgo sammajjitabboti vuttaṃ hoti.

Āvāsikavattakathāvaṇṇanā

359. Mahāāvāseti mahāvihārasadise mahāāvāse.

Anumodanavattakathāvaṇṇanā

362. Pañcame nisinneti anumodanatthāya nisinne. Upanisinnakathā nāma bahūsu sannipatitesu parikathākathanaṃ.

Bhattaggavattakathāvaṇṇanā

364. Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā denti. Hatthadhovanaudakaṃ sandhāyāti bhuttāvissa bhojanāvasāne hatthadhovanaudakaṃ sandhāya. Tenevāha ‘‘antarā pipāsitena pana…pe… hatthā na dhovitabbā’’ti. Potthakesu pana ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti likhanti, ‘‘hatthā dhovitabbā’’ti pāṭhena bhavitabbanti amhākaṃ khanti. Aññathā ‘‘na tāva udakanti idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā ‘‘antarā pipāsitena panā’’tiādinā vuttaviseso na upalabbhati. Atha mataṃ ‘‘na tāva therena udakaṃ paṭiggahetabbanti idaṃ kiṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, udāhu hatthadhovanaudakaggahaṇaṃ sandhāyāti āsaṅkānivattanatthaṃ ‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’ntiādi kathita’’nti, tañca na, tattha āsaṅkāya eva asambhavato. Na hi bhagavā ‘‘yāva aññe na bhuttāvino honti, tāva pānīyaṃ na pātabba’’nti vakkhatīti sakkā viññātuṃ. Yadi cetaṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, ‘‘na tāva therena udakaṃ paṭiggahetabba’’nti udakasaddappayogo ca na kattabbo siyā, aṭṭhakathāyañca ‘‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā tena nivattitabbamatthaṃ dassentena ‘‘antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitabba’’nti ettakameva vattabbaṃ, ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti evaṃ pana na vattabbanti. Dhure nisinnā hontīti dvārasamīpe nisinnā honti.

Piṇḍacārikavattakathāvaṇṇanā

366. Parāmasatīti gaṇhāti. Ṭhapeti vāti ‘‘tiṭṭhatha, bhante’’ti vadantī ṭhapeti nāma.

Āraññikavattakathāvaṇṇanā

367. Kenajja, bhante, yuttanti kena nakkhattena ajja cando yuttoti evaṃ vadantena nakkhattaṃ pucchitaṃ hoti.

Senāsanavattakathāvaṇṇanā

369-370. Aṅgaṇeti abbhokāse. Na vuḍḍhaṃ anāpucchāti ettha tassa ovarake tadupacāre ca āpucchitabbanti vadanti. Bhojanasālādīsupi evameva paṭipajjitabbanti bhojanasālādīsupi uddesadānādi āpucchitvāva kātabbanti attho.

Vaccakuṭivattakathāvaṇṇanā

373-374. Idaṃ ativivaṭanti idaṃ ṭhānaṃ gumbādīhi appaṭicchannattā ativiya pakāsanaṃ. Nibaddhagamanatthāyāti attano nibaddhagamanatthāya. Puggalikaṭṭhānaṃ vāti attano vihāraṃ sandhāya vuttaṃ. Sesamettha suviññeyyameva.

Imasmiṃ vattakkhandhake āgatāni āgantukāvāsikagamiyānumodanabhattaggapiṇḍacārikāraññika senāsana jantāghara vaccakuṭi upajjhācariya saddhivihārika antevāsikavattāni cuddasa mahāvattāni nāma, ito aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni asīti khandhakavattānīti veditabbāni. Gaṇṭhipadesu pana ‘‘imāniyeva cuddasa mahāvattāni aggahitaggahaṇena gahiyamānāni asīti khandhakavattāānī’’ti vuttaṃ, taṃ na gahetabbaṃ.

Vattakkhandhakavaṇṇanā niṭṭhitā.

9. Pātimokkhaṭṭhapanakkhandhakaṃ

Pātimokkhuddesayācanakathāvaṇṇanā

383. Pātimokkhaṭṭhapanakkhandhake tadahūti (udā. aṭṭha. 45) tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayañhi uposatha-saddo ‘‘aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī’’tiādīsu (a. ni. 3.71; 10.46) sīle āgato. ‘‘Uposatho vā pavāraṇā vā’’tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme. ‘‘Gopālakūposatho nigaṇṭhūposatho’’tiādīsu (a. ni. 3.71) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. ‘‘Ajjuposatho pannaraso’’tiādīsu (mahāva. 168) divase. Idhāpi divaseyeva daṭṭhabbo. Tasmā tadahuposatheti tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ upāsikāya ratanapāsāde nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā ‘‘sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāvassa muddhā phalissatī’’ti tasmiṃ anukampāya tuṇhīyeva ahosi.

Abhikkantāti atikkantā parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhimukhiyā. Uddhastaṃ aruṇanti aruṇuggamanaṃ patvāpi ‘‘uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183) sikkhāpadassa apaññattattā. Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento ‘‘asukapuggalo aparisuddho’’ti avatvā ‘‘aparisuddhā, ānanda, parisā’’ti āha. Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.

Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa purisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla’’nti vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī pajānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ. Atha vā kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāraṃ. Lajjitabbatāya paṭicchādetabbassa karaṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu ‘‘kittakā samaṇā’’ti gaṇanāya ‘‘ahampi samaṇomhī’’ti micchāpaṭiññāya samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute kusumbhakapaṭadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu ca sandissanto ‘‘ahampi brahmacārī’’ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesāvassavena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ.

Diṭṭhosīti ‘‘ayaṃ na pakatatto’’ti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi āvusoti evamettha padayojanā veditabbā. Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi ‘‘thero sayameva nibbinno oramissati, idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti ‘‘bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ ‘uṭṭhehī’ti ca vutto na uṭṭhāti, idānissa nikkaḍḍhanakālo, mā saṅghassa uposathantarāyo ahosī’’ti bāhāyaṃ aggahesi. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālato nikkhāmetvā, bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayathāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhu kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamissati, acchariyamidanti dasseti. Idañca garahaṇacchariyamevāti veditabbaṃ.

Mahāsamudde aṭṭhacchariyakathāvaṇṇanā

384. Aṭṭhime, bhikkhave, mahāsamuddeti (udā. aṭṭha. 45) ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyaabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde acchariyaabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha. Asurāti devā viya na suranti na īsanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantāva abhiramanti. Sā tattha tesaṃ abhirati ime guṇe disvāti āha ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.

Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Na āyatakeneva papātoti nacchinnataṭamahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.

Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Kuṇapenāti yena kenaci hatthiassādikaḷevarena. Vāhetīti hatthena gahetvā viya vīcippahāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañcadhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā. Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – ‘‘imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmī’’ti vā ‘‘imasmiṃ kāle atimahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhāna’’nti vā na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi tīraṃ bhassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.

Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhamuttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvaṭṭakatumbakucchidhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷampi khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Lohitako padumarāgādibhedo anekavidho. Masāragallaṃ kabaramaṇi. Cittaphalikantipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timi timiṅgalo timitimiṅgaloti tisso macchajātiyo. Timiṃ gilanasamattho timiṅgalo, timiñca timiṅgalañca gilanasamattho timitimiṅgaloti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.

Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā

385. Evameva khoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassanto ‘‘evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā’’ti āha. Tattha anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.

Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūre eva. Tathāgatappavediteti tathāgatena bhagavatā sāvakesu desite akkhāte pakāsite. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi ‘‘tucchā nibbānadhātū’’ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ ‘‘pūrā nibbānadhātū’’ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttīti attho.

Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anekavidhaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –

Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratananti pavuccati. (dī. ni. aṭṭha. 2.33);

Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaññeva bhūto ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekasambuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ ‘‘tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā’’tiādi.

Ārammaṇe okkanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahananti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ uppādanaṭhāpanavasena ca catukiccasādhakattā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti tāya vā sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ ‘‘cattāro iddhipādo’’ti.

Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhā indriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññā indriyaṃ.

Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.

Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati kilesaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa vā aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti (saṃ. ni. aṭṭha. 3.5.182; vibha. aṭṭha. 466; paṭi. ma. aṭṭha. 1.1.25), ‘‘bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgaṭṭho veditabbo.

Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭhaṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇatthāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so tesaṃyeva bhedoti. Sesaṃ vuttanayameva.

Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahabhāvānaṃ kāraṇaparidīpanaṃ udānaṃ udānesi.

Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ

Āpajjati, tato aparanti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ nāpajjati, tenassa taṃ vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadeva, tasmā channaṃ chāditaṃ āpattiṃ vivaretha. Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiṃ āpajjanapuggalānaṃ attabhāvaṃ ativijjhitvā kilesavassanena na vassati na temeti, evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.

Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā niṭṭhitā.

Pātimokkhasavanārahakathāvaṇṇanā

386. Atha bhagavā cintesi ‘‘idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgato aparisuddhāya parisāya uposathaṃ uddisati, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yannūnāhaṃ ito paṭṭhāya bhikkhūnaññeva pātimokkhuddesaṃ anujāneyya’’nti, evaṃ pana cintetvā bhikkhūnaññeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti. Tattha nadānāhanti na idāni ahaṃ. Uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhaṃ pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu ‘‘suṇātu me bhante’’tiādikaṃ āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā. Channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva, tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi.

Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati, evaṃ ‘‘avakāso’’tipi vuccati. Yanti kiriyāparāmasanaṃ. Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbantiādi padatthato suviññeyyaṃ. Vinicchayato panettha yaṃ vattabbaṃ, taṃ aṭṭhakathāya vuttameva. Tattha pure vā pacchā vāti ñattito pubbe vā pacchā vā.

Dhammikādhammikapātimokkhaṭṭhapanakathāvaṇṇanā

387. Katañca akatañca ubhayaṃ gahetvāti yassa ekantena katāpi atthi, akatāpi atthi, tassa tadubhayaṃ gahetvā.

Dhammikapātimokkhaṭṭhapanakathāvaṇṇanā

389. Parisā vuṭṭhātīti yasmiṃ vatthusmiṃ pātimokkhaṃ ṭhapitaṃ, taṃ vatthuṃ avinicchinitvā kenaci antarāyena vuṭṭhāti.

393. Paccādiyatīti pati ādiyati, ‘‘akataṃ kamma’’ntiādinā puna ārabhatīti attho.

Attādānaaṅgakathāvaṇṇanā

398. Paraṃ codetuṃ attanā ādātabbaṃ gahetabbaṃ adhikaraṇaṃ attādānaṃ. Tenāha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Vassārattoti vassakālo.

Codakena paccavekkhitabbadhammakathāvaṇṇanā

399. Paṭimāsitunti parāmasituṃ. Palibodhe chinditvā…pe… adhigataṃ mettacittanti iminā appanāppattaṃ mettābhāvanaṃ dasseti. Tenevāha ‘‘vikkhambhanavasena vihatāghāta’’nti.

Codakena upaṭṭhāpetabbadhammakathāvaṇṇanā

400. No dosantaroti ettha cittapariyāyo antara-saddoti āha ‘‘na duṭṭhacitto hutvā’’ti.

Codakacuditakapaṭisaṃyuttakathāvaṇṇanā

401. Karuṇanti appanāppattaṃ karuṇajjhānaṃ. Karuṇāpubbabhāganti parikammupacāravasappavattaṃ karuṇaṃ. Mettañca mettāpubbabhāgañcāti etthāpi eseva nayo. Sesamettha suviññeyyamevāti.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.

10. Bhikkhunikkhandhakaṃ

Mahāpajāpatigotamīvatthukathāvaṇṇanā

402. Bhikkhunikkhandhake sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpati gotamīti ettha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu, tasmā puttapajāya ceva dhītupajāya ca mahantatāya ‘‘mahāpajāpatī’’ti nāmaṃ akaṃsu, idha pana gottena saddhiṃ saṃsanditvā ‘‘mahāpajāpati gotamī’’ti vuttaṃ. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi. Rājāno pasīditvā aḍḍhateyyasate aḍḍhateyyasate dārake adaṃsu. Tāni pañca kumārasatāni satthu santike pabbajiṃsu. Atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphale. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te ‘‘abhabbā mayaṃ gharāvāsassā’’ti paṭisāsanaṃ pahiṇiṃsu. Tā ‘‘na dāni amhākaṃ paragharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā’’ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā ‘‘ayye, amhākaṃ pabbajjaṃ anujānāpethā’’ti āhaṃsu. Mahāpajāpati ca tā itthiyo gahetvā yena bhagavā tenupasaṅkami, setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva. Pakkāmīti puna kapilapurameva pāvisi.

Yathābhirantaṃ viharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayena viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi. Sambahulāhi sākiyānīhi saddhinti antonivesanasmiṃyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā tāpi pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle panassā ‘‘sukumārā rājitthiyo padasā gantuṃ na sakkhissantī’’ti sākiyakoliyarājāno suvaṇṇasivikāyo upaṭṭhāpayiṃsu, tā pana ‘‘yāne āruyha gacchantīhi satthari agāravo kato hotī’’ti ekapaṇṇāsayojanikaṃ maggaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūretvā ‘‘gatagataṭṭhāne āhāraṃ paṭiyādethā’’ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati, ubho pādā kaṭakaṭṭhisamparikiṇṇā viya hutvā uddhumātā. Tena vuttaṃ ‘‘sūnehi pādehī’’ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakassa bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi ‘‘ahaṃ tathāgatena anuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto, sace satthā pabbajjaṃ anujānissati, iccetaṃ kusalaṃ. Sace nānujānissati, mahatī garahā bhavissatī’’ti vihāraṃ pavisituṃ asakkontī rodamānā aṭṭhāsi. Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena nu tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā sūnehi pādehi…pe… ṭhitāti.

Aññenapi pariyāyenāti aññenapi kāraṇena. Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharataro. Tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Sādhu bhanteti ‘‘bahukārā’’tiādīhi tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha.

Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.

Aṭṭhagarudhammakathāvaṇṇanā

403. Satthāpi ‘‘itthiyo nāma parittasaddhā, ekāyācitamatteyeva pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī’’ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya ‘‘sace, ānanda, mahāpajāpati gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā’’tiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.

Tadahupasampannassāti taṃ divasampi upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbanti mānātimānaṃ akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā uṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca kattabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanārahe ṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma, evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaddhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya.

Na akkositabbo na paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayupadaṃsanāya kāyaci paribhāsāya na paribhāsitabbo. Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanidhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovaṭo pihito, na bhikkhuniyā koci bhikkhu ovaditabbo vā anusāsitabbo vā, ‘‘bhante porāṇakattherā idañcidañca vattaṃ pūrayiṃsū’’ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsūti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruciyā ovadantu anusāsantu dhammakathaṃ kathentūti ayamettha saṅkhepo, vitthārato panesā garudhammakathā mahāvibhaṅge vuttanayeneva veditabbā.

Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvā mahāpajāpatiyā tāvamahantaṃ domanassaṃ khaṇena paṭippassambhi. Anotattadahato āhaṭena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvi karontī ‘‘seyyathāpi, bhante’’tiādikaṃ udānaṃ udānesi. Tattha daharoti taruṇo. Yuvāti yobbaññabhāve ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Ito paraṃ yaṃ yaṃ vattabbaṃ, taṃ taṃ aṭṭhakathāyaṃ dassitameva.

Tattha mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha ‘‘paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatī’’ti gaṇṭhipadesu vuttaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ. Taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana evaṃ vuttaṃ –

‘‘Paṭisambhidāpattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti.

Aṅguttaranikāyaṭṭhakathāyampi (a. ni. aṭṭha. 1.1.130) –

‘‘Buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannā’’ti –

Vuttaṃ.

Saṃyuttanikāyaṭṭhakathāyaṃ pana (saṃ. ni. aṭṭha. 2.3.156) –

‘‘Paṭhamabodhiyañhi bhikkhū paṭisambhidāpattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ, tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī’’ti –

Vuttaṃ.

Yasmā cetaṃ sabbaṃ aññamaññapaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.

Tāniyevāti tāniyeva pañca vassasahassāni. Pariyattimūlakaṃ sāsananti āha ‘‘na hi pariyattiyā asati paṭivedho atthī’’tiādi. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa, iti paṭipattitopi pariyattiyeva pamāṇaṃ. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, ‘‘esa bhikkhu puthujjano’’ti aṅguliṃ pasāretvā dassetabbo hoti, imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā, iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyattiyeva pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so ‘‘na jānāmī’’ti āha, tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti, tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yathāpi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbaṃ, tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbaṃ. Evaṃ ekantato pariyattiyeva pamāṇaṃ.

Pariyattiyā antarahitāyāti ettha pariyattīti (a. ni. aṭṭha. 1.1.130) tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle kaliyugarājāno adhammikā honti, tesu adhammikesu tesampi amaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti tesaṃ adhammikatāya na devo sammā vassati, tato sassāni na sampajjanti, tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato kāle gacchante pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati, parihāyamānaṃ matthakato paṭṭhāya parihāyati. Paṭhamameva hi mahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.

Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttaranikāye parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamañhi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhakavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamañhi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakañhi lajjino dhārenti, lābhakāmā pana ‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti. Gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha nesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati, vinayapiṭakameva dhārenti.

Gacchante kāle tampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti anantarahitāva hoti. Yāva pana manussesu catuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā ‘‘buddhehi kathitaṃ catuppadikaṃ gāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāmaṃ suṇantāpi honti asuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti.

Ciraṃ pavattissatīti pariyattiyā antarahitāyapi liṅgamattaṃ addhānaṃ pavattissati. Kathaṃ? Gacchante gacchante hi kāle cīvaraggahaṇaṃ pattaggahaṇaṃ samiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti, nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya parikkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambetvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā rajanti. Gacchante kāle rajanampi na hoti, dasacchindanaṃ ovaṭṭikāvijjhanaṃ kappamattañca katvā vaḷañjanti, puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāyaṃ vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti, tadā dakkhiṇaṃ dento jano saṅghaṃ uddissa etesampi deti. Idaṃ sandhāya bhagavatā vuttaṃ ‘‘bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti, tasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthāni pārupitvā caraṇacārittaṃ jātaṃ. Evaṃ pariyattiyā antarahitāyapi liṅgamattaṃ ciraṃ pavattissatīti veditabbaṃ.

Aṭṭhagarudhammakathāvaṇṇanā niṭṭhitā.

Bhikkhunīupasampannānujānanakathāvaṇṇanā

404-405. Yadaggenāti yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiññeva divase. Anuññattiyāti anuññāya. Ekāhaṃ, bhante ānanda, bhagavantaṃ varaṃ yācāmīti ‘‘evameva kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye’’ti paṭijānitvā idāni kasmā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Evañhi keci vadeyyuṃ ‘‘mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā bhikkhūnaṃ bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ nāhosi, sā ce varaṃ yāceyya, bhagavā anujāneyyā’’ti.

406. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti vaṭṭe saṃyojanatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmarāgādīhi visaṃyujjanatthāya. Apacayāyāti sabbassapi vaṭṭassa apacayatthāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ.

409-410. Vimānetvāti aparajjhitvā. Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiāpannāyopi. Vuttanayeneva kāretabbataṃ āpajjantīti tathākaraṇassa paṭikkhittattā dukkaṭena kāretabbataṃ āpajjanti.

413-5. Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti. Na paccāharantīti bhikkhunīnaṃ na paccāharanti. Visesakanti vattabhaṅgaṃ.

420. Tena ca bhikkhu nimantetabboti sāmīcidassanametaṃ, na pana animantiyā āpatti.

425. Tayo nissayeti senāsananissayaṃ apanetvā apare tayo nissaye. Rukkhamūlasenāsanañhi sā na labhati.

428. Anuvādaṃ paṭṭhapentīti issariyaṃ pavattenti.

430. Bhikkhudūtena upasampādentīti bhikkhuyeva dūto bhikkhudūto, tena bhikkhudūtena, bhikkhudūtaṃ katvā upasampādentīti attho.

431. Na sammatīti nappahoti. Navakammanti navakammaṃ katvā ‘‘ettakāni vassāni vasatū’’ti apaloketvā saṅghikabhūmidānaṃ.

432. Sannisinnagabbhāti patiṭṭhitagabbhā.

434. Pabbajjampi na labhatīti titthāyatanasaṅkantāya abhabbabhāvūpagamanato na labhati. Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi odissa anuññātattā vaṭṭati. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

Bhikkhunīupasampannānujānanakathāvaṇṇanā niṭṭhitā.

Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.

11. Pañcasatikakkhandhakaṃ

Saṅgītinidānakathāvaṇṇanā

437. Pañcasatikakkhandhake pāvāya kusināranti (dī. ni. aṭṭha. 2.231) pāvānagare piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipanno. Mandāravapupphaṃ gahetvāti mahācāṭippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasaṃ khoti āgacchantaṃ dūratova addasaṃ. Disvā ca pana ‘‘pucchissāmi naṃ bhagavato pavatti’’nti cittaṃ uppādetvā ‘‘sace kho pana nisinnakova pucchissāmi, satthari agāravo kato bhavissatī’’ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇapaṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhāpetvā satthari katena gāravena ājīvakassa abhimukho hutvā ‘‘apāvuso amhākaṃ satthāraṃ jānāsī’’ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanappaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ. Anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattiphaleneva yāpeti. Kulasantakampi gāmaṃ pavisitvā dvāre samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira ‘‘iminā me pacchimena attabhāvena mahājanānuggahaṃ karissāmi, ye mayhaṃ bhikkhaṃ vā denti, gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū’’ti evaṃ karoti. Tasmā samāpattibahulatāya na jāni. Iti ajānantova pucchīti vadanti, taṃ na gahetabbaṃ. Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo. Tattha yehi diṭṭhapubbo, tepi passitukāmāva. Yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te abhidassanakāmatāya gantvā ‘‘kuhiṃ bhagavā’’ti pucchantā ‘‘parinibbuto’’ti sutvā sandhāretuṃ na sakkhissanti. Cīvaraṃ chaḍḍetvā ekavatthā vā dunnivatthā vā urāni paṭipisantā parodissanti. Tattha manussā ‘‘mahākassapena saddhiṃ āgatapaṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsentī’’ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādalābhatthaṃ jānantova pucchi.

Ajja sattāhaparinibbutoti ajja divasato paṭilomato sattame ahani parinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato. Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ, tasmā tepi bāhā paggayha kandanti, ubho hatthe sīse ṭhapetvā rodanti. Chinnapātaṃ papatantīti chinnānaṃ pāto viya chinnapāto, taṃ chinnapātaṃ, bhāvanapuṃsakaniddesoyaṃ, majjhe chinnā viya hutvā yato vā tato vā patantīti attho. Āvaṭṭantīti abhimukhabhāvena vaṭṭanti. Yattha patitā, tato katipayaratanaṭṭhānaṃ vaṭṭanavaseneva gantvā puna yathāpatitameva ṭhānaṃ vaṭṭanavasena āgacchanti. Vivaṭṭantīti yattha patitā, tato nivaṭṭanti, patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchantīti attho. Apica purato vaṭṭanaṃ āvaṭṭanaṃ, passato pacchato ca vaṭṭanaṃ vivaṭṭanaṃ. Tasmā dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato samparivaṭṭamānāpi āvaṭṭanti vivaṭṭantīti vuccanti. Vītarāgāti pahīnadomanassā iṭṭhāniṭṭhesu nibbikāratāya silāthambhasadisā anāgāmikhīṇāsavā. Kāmañhi domanasse asatipi ekacco rāgo hotiyeva, rāge pana asati domanassassa asambhavoyeva. Tadekaṭṭhabhāvato hi rāgappahānena pahīnadomanassā vuttā, na khīṇāsavā eva.

Sabbeheva piyehītiādīsu piyāyitabbato piyehi manavaḍḍhanato manāpehi mātāpitābhātābhaginīādikehi. Nānābhāvoti jātiyā nānābhāvo, jātianurūpagamanena visuṃ bhāvo, asambaddhabhāvoti attho. Vinābhāvoti maraṇena vinābhāvo, cutiyā tenattabhāvena apunapavattanato vippayogoti attho. Aññathābhāvoti bhavena aññathābhāvo, bhavantaraggahaṇena ‘‘kāmāvacarasatto rūpāvacaro hotī’’tiādinā tatthāpi ‘‘manusso devo hotī’’tiādinā ca purimākārato aññākāratāti attho. Tanti tasmā. Kutettha labbhāti kuto kuhiṃ kasmiṃ nāma ṭhāne ettha etasmiṃ khandhappavatte yaṃ taṃ jātaṃ…pe… mā palujjīti laddhuṃ sakkā, na sakkā eva tādisassa kāraṇassa abhāvato. Idaṃ vuttaṃ hoti – yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohaṇaṃ katvāpi yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, tañca tathāgatassapi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenapi kandantenapi na sakkā taṃ kāraṇaṃ laddhunti.

Tena kho panāvuso, samayena subhaddo nāma vuḍḍhapabbajitotiādīsu yaṃ vattabbaṃ, taṃ nidānavaṇṇanāyaṃ (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathā) vuttanayameva.

Saṅgītinidānakathāvaṇṇanā niṭṭhitā.

Khuddānukhuddakasikkhāpadakathāvaṇṇanā

441. Samūhaneyyāti ākaṅkhamāno samūhanatu, yadi icchati, samūhaneyyāti attho. Kasmā pana ‘‘samūhanathā’’ti ekaṃseneva avatvā ‘‘ākaṅkhamāno samūhaneyyā’’ti vikappavacaneneva bhagavā ṭhapesīti? Mahākassapassa ñāṇabalassa diṭṭhattā. Passati hi bhagavā ‘‘samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī’’ti, tasmā vikappeneva ṭhapesi. Yadi asamūhananaṃ diṭṭhaṃ, tadeva ca icchitaṃ, atha kasmā bhagavā ‘‘ākaṅkhamāno samūhanatū’’ti avocāti? Tathārūpapuggalajjhāsayavasena. Santi hi keci khuddānukhuddakāni sikkhāpadāni samādāya vattituṃ anicchantā, tesaṃ tathā avuccamāne bhagavati vighāto uppajjeyya, taṃ tesaṃ bhavissati dīgharattaṃ ahitāya dukkhāya. Tathā pana vutte tesaṃ vighāto na uppajjeyya, amhākamevāyaṃ doso, yato amhesuyeva keci samūhananaṃ na icchantīti. Keci ‘‘sakalassa pana sāsanassa saṅghāyattabhāvakaraṇatthaṃ tathā vutta’’nti vadanti. Yaṃ kiñci satthārā sikkhāpadaṃ paññattaṃ, taṃ samaṇā sakyaputtiyā sirasā sampaṭicchitvā jīvitaṃ viya rakkhanti. Tathā hi te ‘‘khuddānukhuddakāni sikkhāpadāni ākaṅkhamāno saṅgho samūhanatū’’ti vuttepi na samūhaniṃsu. Aññadatthu purato viya tassa accayepi rakkhiṃsuyevāti satthu sāsanassa saṅghassa ca mahantabhāvadassanatthampi tathā vuttanti daṭṭhabbaṃ. Tathā hi āyasmā ānando aññepi vā bhikkhū ‘‘katamaṃ pana, bhante, khuddakaṃ, katamaṃ anukhuddaka’’nti na pucchiṃsu samūhanajjhāsayasseva abhāvato, teneva ekasikkhāpadampi apariccajitvā sabbesaṃ anuggahetabbabhāvadassanatthaṃ ‘‘cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī’’tiādimāhaṃsu. Evañhi vadantehi ‘‘khuddānukhuddakā ime nāmā’’ti avinicchitattā sabbesaṃ anuggahetabbabhāvo dassito hoti.

442. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesīti ettha pana keci vadanti ‘‘bhante nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddakanti milindaraññā pucchite ‘dukkaṭaṃ mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddaka’nti (mi. pa. 4.2.1) vuttattā nāgasenatthero khuddānukhuddakaṃ jāni, mahākassapatthero pana taṃ ajānanto ‘suṇātu me āvuso’tiādinā kammavācaṃ sāvesī’’ti, na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi paresaṃ vādapathopacchedanatthaṃ saṅgītikāle dhammasaṅgāhakamahātherehi gahitakoṭṭhāsesu antimakoṭṭhāsameva gahetvā milindarājānaṃ saññāpesi, mahākassapatthero pana ekasikkhāpadampi asamūhanitukāmatāya tathā kammavācaṃ sāvesi.

Tattha gihigatānīti gihipaṭisaṃyuttānīti vadanti. Gihīsu gatāni, tehi ñātāni gihigatānīti evaṃ panettha attho daṭṭhabbo. Dhūmakālo etassāti dhūmakālikaṃ citakadhūmavūpasamato paraṃ appavattanato. Appaññattantiādīsu (dī. ni. aṭṭha. 2.136; a. ni. aṭṭha. 3.7.23) navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā appaññattaṃ paññapenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammato vinayato sāsanaṃ dīpentā, khuddānukhuddakampi ca sikkhāpadaṃ asamūhanantā appaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya āyasmā yaso kākaṇḍakaputto viya ca.

443. Bhagavatā oḷārike nimitte kayiramāneti vesāliṃ nissāya cāpāle cetiye viharantena bhagavatā –

‘‘Ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenacetiyaṃ, ramaṇīyaṃ gotamakacetiyaṃ, ramaṇīyaṃ sattambacetiyaṃ, ramaṇīyaṃ bahuputtacetiyaṃ, ramaṇīyaṃ sārandadacetiyaṃ, ramaṇīyaṃ cāpālacetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho pana, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti (dī. ni. 2.166) –

Evaṃ oḷārike nimitte kayiramāne.

Mārena pariyuṭṭhitacittoti mārena ajjhotthaṭacitto. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi.

Khuddānukhuddakasikkhāpadakathāvaṇṇanā niṭṭhitā.

Brahmadaṇḍakathāvaṇṇanā

445. Ujjavanikāyāti paṭisotagāminiyā. Rajoharaṇanti rajopuñchanī. Na kulavaṃ gamentīti niratthakavināsanaṃ na gamenti. Kucchito lavo kulavo, anayavināsoti vuttaṃ hoti. ‘‘Dhammavinayasaṅgītiyā’’ti vattabbe saṅgītiyā vinayappadhānattā ‘‘vinayasaṅgītiyā’’ti vuttaṃ. Vinayappadhānā saṅgīti vinayasaṅgīti. Sesamettha suviññeyyamevāti.

Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.

12. Sattasatikakkhandhakaṃ

Dasavatthukathāvaṇṇanā

446. Sattasatikakkhandhake nikkhittamaṇisuvaṇṇāti rūpiyasikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggenāti bhikkhugaṇanāya.

447. Upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahikāti himaṃ. Dhūmo ca rajo ca dhūmarajo. Ettha purimā tayo asampattaupakkilesā, rāhu pana sampattaupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇapatāpena na tapanti guṇobhāsena na bhāsanti guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa ca merayassa pānato aviratā.

Avijjānivuṭāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sarajāti sakilesarajā. Magāti migasadisā. Tasmiṃ tasmiṃ visaye bhave vā netīti netti, taṇhāyetaṃ adhivacanaṃ. Tāya saha vattantīti sanettikā.

448. Taṃ parisaṃ etadavocāti (saṃ. ni. aṭṭha. 3.4.362) tassa kira evaṃ ahosi ‘‘kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā taṃ etehi gāhetu’’nti nayaggāhe ṭhatvā etaṃ ‘‘mā ayyā’’tiādivacanaṃ avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇakappanaṃ ‘‘assamaṇadhammo asakyaputtiyadhammo’’ti ekaṃsena dhāreyyāsi.

Tiṇanti senāsanacchadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā ‘‘tumhehi kāritaṃ senāsanaṃ ovassati, na sakkā tattha vasitu’’nti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā ‘‘tumhe vaḍḍhakī gahetvā kārāpetha, mayaṃ te saññāpessāmā’’ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ, manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Imaṃ sandhāya ‘‘pariyesitabba’’nti vuttaṃ.

Dārūti senāsane gopānasiādīsu palujjamānesu tadatthāya dāru pariyesitabbaṃ. Sakaṭanti gihivikaṭaṃ vā tāvakālikaṃ vā katvā sakaṭaṃ pariyesitabbaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukudālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso pariyesitabbo. Yaṃ kañci hi purisaṃ ‘‘hatthakammaṃ āvuso dassasī’’ti vatvā ‘‘dassāmi bhante’’ti vutte ‘‘imasmiṃ idañcidañca karohī’’ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ gāmaṇi kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.

449. Pāpakaṃ katanti asundaraṃ kataṃ.

450. Ahogaṅgoti tassa pabbatassa nāmaṃ.

451. Paṭikacceva gaccheyyanti yattha taṃ adhikaraṇaṃ vūpasametuṃ bhikkhū sannipatanti, tattha paṭhamameva gaccheyyaṃ. Sambhāvesunti pāpuṇiṃsu.

452. Aloṇakaṃ bhavissatīti aloṇakaṃ bhattaṃ vā byañjanaṃ vā bhavissati. Āsutāti sabbasambhārasajjitā. ‘‘Asuttā’’ti vā pāṭho.

453. Ujjaviṃsūti nāvaṃ āruyha paṭisotena gacchiṃsu. Pācīnakāti pācīnadesavāsino.

454. Nanu tvaṃ āvuso vuḍḍho vīsativassosīti nanu tvaṃ āvuso vīsativasso, na nissayapaṭibaddho, kasmā taṃ thero paṇāmetīti dīpenti. Garunissayaṃ gaṇhāmāti kiñcāpi mayaṃ mahallakā, etaṃ pana theraṃ garuṃ katvā vasissāmāti adhippāyo.

455. Mettāya rūpāvacarasamādhimattabhāvato ‘‘kullakavihārenā’’ti vuttaṃ, khuddakena vihārenāti attho, khuddakatā cassa agambhīrabhāvatoti āha ‘‘uttānavihārenā’’ti. Suññatāvihārenāti suññatāmukhena adhigataphalasamāpattiṃ sandhāya vuttaṃ.

457. Suttavibhaṅgeti padabhājanīye. Tena saddhinti purepaṭiggahitaloṇena saddhiṃ. Na hi ettha yāvajīvikaṃ tadahupaṭiggahitanti ‘‘kappati siṅgiloṇakappo’’ti ettha vuttasiṅgiloṇaṃ sandhāya vuttaṃ. Tañhi pure paṭiggahetvā siṅgena parihaṭaṃ na tadahupaṭiggahitaṃ. Yāvakālikameva tadahupaṭiggahitanti siṅgiloṇena missetvā bhuñjitabbaṃ aloṇāmisaṃ sandhāya vuttaṃ. Uposathasaṃyutteti uposathapaṭisaṃyutte, uposathakkhandhaketi vuttaṃ hoti. Atisaraṇaṃ atisāro, atikkamo. Vinayassa atisāro vinayātisāro. Taṃ pamāṇaṃ karontassāti dasāya saddhiṃ nisīdane yaṃ pamāṇaṃ vuttaṃ, dasāya vinā taṃ pamāṇaṃ karontassa. Sesamettha suviññeyyameva.

Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

Dvivaggasaṅgahāti cūḷavaggamahāvaggasaṅkhātehi dvīhi vaggehi saṅgahitā. Dvāvīsatipabhedanāti mahāvagge dasa, cūḷavagge dvādasāti evaṃ dvāvīsatippabhedā. Sāsaneti satthusāsane. Ye khandhakā vuttāti yojetabbaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Cūḷavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Parivāra-ṭīkā

Soḷasamahāvāro

Paññattivāravaṇṇanā

Visuddhaparivārassāti sabbaso parisuddhakhīṇāsavaparivārassa. Dhammakkhandhasarīrassāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātadhammakkhandhasarīrassa sāsaneti sambandho. Tassāti ‘‘parivāro’’ti yo saṅgahaṃ āruḷho, tassa. Pubbāgataṃ nayanti pubbe āgataṃ vinicchayaṃ.

1. Pakatatthapaṭiniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttatthassa yāya vinayapaññattiyā bhagavā pakato adhikato supākaṭo ca, taṃ vinayapaññattiṃ saddhiṃ yācanāya atthabhāvena dassento ‘‘yo so…pe… vinayapaññattiṃ paññapesī’’ti āha. Tattha vinayapaññattinti vinayabhūtaṃ paññattiṃ.

‘‘Jānatā passatā’’ti imesaṃ padānaṃ vinayassa adhikatattā tattha vuttanayena tāva atthaṃ yojetvā idāni suttantanayena dassento satipi ñāṇadassana-saddānaṃ paññāvevacanabhāve tena tena visesena tesaṃ visayavisesapavattidassanatthaṃ vijjattayavasena abhiññānāvaraṇañāṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca atthaṃ yojetvā dassento ‘‘apicā’’tiādimāha. Tattha pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammaṃ desanāpaññāya yāthāvato passatā. Arahatāti arīnaṃ, arānañca hatattā, paccayādīnañca arahattā arahatā. Sammāsambuddhenāti sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Atha vā antarāyikadhamme jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasenapettha yojanā veditabbā.

Apica ṭhānāṭṭhānādivibhāgaṃ jānatā, yathākammūpage satte passatā, savāsanaāsavānaṃ chinnattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādivasena tiṇṇampi kammānaṃ ñāṇānuparivattito sammā kāritāya passatā, davādīnaṃ abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasāveṇikabuddhadhammavasenapi yojanā kātabbā.

2. Pucchāvissajjaneti pucchāya vissajjane. Etthāti etasmiṃ pucchāvissajjane. Majjhimadeseyeva paññattīti tasmiṃyeva dese yathāvuttavatthuvītikkame āpattisambhavato. Vinītakathāti vinītavatthukathā, ayameva vā pāṭho.

Kāyena pana āpattiṃ āpajjatīti pubbabhāge sevanacittaṃ aṅgaṃ katvā kāyadvārasaṅkhātaviññattiṃ janayitvā pavattacittuppādasaṅkhātaṃ āpattiṃ āpajjati. Kiñcāpi hi cittena samuṭṭhāpitā viññatti, tathāpi cittena adhippetassa atthassa kāyaviññattiyā sādhitattā ‘‘kāyadvārena āpattiṃ āpajjatī’’ti vuccati. Imamatthaṃ sandhāyāti āpannāya āpattiyā anāpattibhāvāpādanassa asakkuṇeyyatāsaṅkhātamatthaṃ sandhāya, na bhaṇḍanādivūpasamaṃ.

3. Porāṇakehi mahātherehīti sīhaḷadīpavāsīhi mahātherehi. Ṭhapitāti potthakasaṅgahārohanakāle ṭhapitā. Catutthasaṅgītisadisā hi potthakārohasaṅgīti. Ubhatovibhaṅge dvattiṃsa vārā suviññeyyāva.

Samuṭṭhānasīsavaṇṇanā

257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni tīṇi desayi. Tāni katamānīti āha ‘‘suttanta’’ntiādi. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhatīti yadi vinayapariyatti anantarahitā tiṭṭhati pavattati, evaṃ sati paṭipattipaṭivedhasaddhammo nīyati pavattati. Vinayapariyatti pana kathaṃ tiṭṭhatīti āha ‘‘ubhatocā’’tiādi. Parivārena ganthitā tiṭṭhantīti yojetabbaṃ. Tasseva parivārassāti tasmiṃyeva parivāre.

Niyatakatanti kataniyataṃ, niyamitanti attho. Aññehi saddhinti sesasikkhāpadehi saddhiṃ. Asambhinnasamuṭṭhānānīti asaṅkarasamuṭṭhānāni.

Tasmā sikkheti yasmā vinaye sati saddhammo tiṭṭhati, vinayo ca parivārena ganthito tiṭṭhati, parivāre ca samuṭṭhānādīni dissanti, tasmā sikkheyya parivāraṃ, uggaṇheyyāti attho.

Ādimhi tāva purimanayeti ‘‘channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhātī’’tiādinā (pari. 187) paññattivāre sakiṃ āgatanayaṃ sandhāyetaṃ vuttaṃ.

258. Nānubandhe pavattininti ‘‘yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti (pāci. 1111) vuttasikkhāpadaṃ.

270. Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti vuttaṃ hoti.

Antarapeyyālaṃ

Katipucchāvāravaṇṇanā

271. Veraṃ maṇatīti rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Niyyānanti maggaṃ. Kāyapāgabbiyanti kāyapāgabbiyavasena pavattaṃ kāyaduccaritaṃ.

274. Sāraṇīyāti saritabbayuttā anussaraṇārahā addhāne atikkantepi na sammussitabbā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ kāyakammaṃ, taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kataṃ kāyakamma’’nti. Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti apakāsaṃ. Apakāsatā ca yaṃ uddissa taṃ kammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Ubhayehīti navakehi therehi ca. Piyaṃ piyāyitabbaṃ karotīti piyakaraṇo. Garuṃ garuṭṭhāniyaṃ karotīti garukaraṇo. Saṅgahāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇatthāya. Avivādāyāti saṅgahavatthubhāvato eva na vivādāya. Sati ca avivādahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘samaggabhāvāyā’’tiādi.

Paggayha vacananti kevalaṃ ‘‘devo’’ti avatvā ‘‘devatthero’’ti guṇehi thirabhāvajotanaṃ paggaṇhitvā uccaṃ katvā vacanaṃ. Mamattabodhanavacanaṃ mamāyanavacanaṃ. Ekantatirokkhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvāyeva dassento ‘‘nayanāni ummīletvā’’tiādimāha. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Imāni (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) ca mettakāyakammādīni pāḷiyaṃ bhikkhūnaṃ vasena āgatāni gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ācariyupajjhāyavattādiābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Sabbañca anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti veditabbaṃ. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ vā piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpana kammaṭṭhānakathana dhammadesanā paripucchana aṭṭhakathākathanavasena pavattiyamānaṃ tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Ettha hi dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Tenāha ‘‘neva āmisaṃ paṭivibhajitvā bhuñjatī’’tiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Dānañhi nāma na kassaci nivāritaṃ, tena dussīlassapi atthikassa sati sambhave dātabbaṃ, tañca kho karuṇāyanavasena, na vattapūraṇavasena. Sāraṇīyadhammapūrakassa appaṭivibhattabhogitāya ‘‘sabbesaṃ dātabbamevā’’ti vuttaṃ. Gilānādīnaṃ pana odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha ‘‘gilānagilānupaṭṭhāka…pe… viceyya dātumpi vaṭṭatī’’ti.

Sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanamukhena gihīnaṃ deti attano ājīvasuddhiṃ rakkhamāno, na attanāva paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. Taṃ paṭiggaṇhanto ca ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Iminā ca tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. ‘‘Taṃ paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū’’ti iminā paṭiggahaṇakālo dassito, ‘‘gahetvā…pe… passatī’’ti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidampi paṭiggahaṇato pubbevassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī’’ti, paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti, paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā’’ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.

Imaṃ (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavanto gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ detu, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ.

Ayaṃ pana sāraṇīyadhammo sāraṇīyadhammapūraṇavidhimhi susikkhitāya parisāya supūro hoti. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassapi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca ‘‘kasseso patto’’ti vatvā ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvāva rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā ‘‘mayhaṃ anavasesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārino paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, manussānaṃ piyo hoti sulabhapaccayo, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahākhīragāmaṃ upanissāya vasati. Paññāsamattā therā nāgadīpaṃ cetiyavandanatthāya gacchantā khīragāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi ‘‘laddhaṃ, bhante’’ti. Vicarimha, āvusoti. So aladdhabhāvaṃ ñatvā āha ‘‘bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā ‘‘gaṇhatha, bhante’’ti saṅghattheraṃ āha. Thero ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā ‘‘bhante, dhammena samena laddho piṇḍapāto, nikkukkuccā gaṇhathā’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucchiṃsu ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu sappurisa anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā ‘‘imasmiṃ dāne kiṃ varabhaṇḍa’’nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumā sāṭakā vaṭṭantī’’ti vatvā ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā ‘‘bhante, imaṃ dhammaṃ kadā paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti. Āma mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu bhante, anucchavikamidaṃ tumhāka’’nti vanditvā pakkāmi. Idaṃ bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Caṇḍālatissabhayena pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye ‘‘ati viya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā ‘‘ayye aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so ‘‘mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamo attano vasanaṭṭhānā nikkhanto ‘‘theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā ‘‘kiṃ ayyā’’ti pucchi. So taṃ pavattiṃ ācikkhi. Sā ‘‘ajja ekadivasaṃ vihāre vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ āgamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva therī’’ti vatvā ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi. Rukkhadevatāpi ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha ‘‘pattaṃ, bhante, dethā’’ti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Natthi etesaṃ khaṇḍanti akhaṇḍāni, taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha ‘‘sattasū’’tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti vatthante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ ‘‘akhaṇḍānī’’ti imassa adhikatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddantiādīsupi eseva nayo. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso.

Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā bhujissabhāvakaraṇato. Sīlassa ca taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tenassa vivaṭṭūpanissayatā dassitā. ‘‘Bhujissabhāvakaraṇato’’ti ca iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Aviññūnaṃ pasaṃsāya appamāṇabhāvato viññūgahaṇaṃ kataṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Atha vā ‘‘ayaṃ te sīlesu dāso’’ti catūsu vipattīsu yaṃ vā taṃ vā vipattiṃ dassetvā ‘‘imaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ anuddhaṃsetuṃ asakkuṇeyyattā aparāmaṭṭhānīti evamettha attho daṭṭhabbo. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattanikānī’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Kāmañhi puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikanti idha nādhippetaṃ, maggasīlaṃ pana ekantikaṃ niyatabhāvatoti tameva sandhāya ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyantīyeva hi taṃmaggasamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Diṭṭhisāmaññagatoti saccasampaṭivedhena samānadiṭṭhibhāvaṃ upagato.

Katipucchāvāravaṇṇanā niṭṭhitā.

Chaāpattisamuṭṭhānavārakathāvaṇṇanā

276. Paṭhamena āpattisamuṭṭhānenātiādi sabbaṃ uddesaniddesādivasena pavattapāḷiṃ anusāreneva sakkā viññātuṃ.

Samathabhedaṃ

Adhikaraṇapariyāyavārakathāvaṇṇanā

293. Lobho pubbaṅgamotiādīsu pana lobhahetu vivadanato ‘‘lobho pubbaṅgamo’’ti vuttaṃ. Evaṃ sesesupi. Ṭhānānīti kāraṇāni. Tiṭṭhanti etthāti ṭhānaṃ. Ke tiṭṭhanti? Vivādādhikaraṇādayo. Vasanti etthāti vatthu. Bhavanti etthāti bhūmi. Kusalākusalābyākatacittasamaṅgino vivadanato ‘‘nava hetū’’ti vuttaṃ. Dvādasa mūlānīti ‘‘kodhano hoti upanāhī’’tiādīni dvādasa mūlāni.

294-295. Imāneva dvādasa kāyavācāhi saddhiṃ ‘‘cuddasa mūlānī’’ti vuttāni. Satta āpattikkhandhā ṭhānānīti ettha āpattiṃ āpajjitvā paṭicchādentassa yā āpatti, tassā pubbe āpannā āpattiyo ṭhānānīti veditabbaṃ. ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti vacanato āpattādhikaraṇe akusalābyākatavasena cha hetū vuttā. Kusalacittaṃ pana aṅgaṃ hoti, na hetu.

296. Cattāri kammāni ṭhānānīti ettha ‘‘evaṃ kattabba’’nti itikattabbatādassanavasena pavattapāḷi kammaṃ nāma, yathāṭhitapāḷivasena karontānaṃ kiriyā kiccādhikaraṇaṃ nāma. Ñattiñattidutiyañatticatutthakammāni ñattito jāyanti, apalokanakammaṃ apalokanatovāti āha ‘‘ñattito vā apalokanato vā’’ti. Kiccādhikaraṇaṃ ekena samathena sammati, sampajjatīti attho. Tehi sametabbattā ‘‘vivādādhikaraṇassa sādhāraṇā’’ti vuttaṃ.

Tabbhāgiyavārakathāvaṇṇanā

298. Vivādādhikaraṇassa tabbhāgiyāti vivādādhikaraṇassa vūpasamato tappakkhikā.

Samathā samathassa sādhāraṇavārakathāvaṇṇanā

299. Ekaṃ adhikaraṇaṃ sabbe samathā ekato hutvā sametuṃ sakkonti na sakkontīti pucchanto ‘‘samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇā’’ti āha. Yebhuyyasikāya samanaṃ sammukhāvinayaṃ vinā na hotīti āha ‘‘yebhuyyasikā sammukhāvinayassa sādhāraṇā’’ti. Sativinayādīhi samanassa yebhuyyasikāya kiccaṃ natthīti āha ‘‘sativinayassa…pe… asādhāraṇā’’ti. Evaṃ sesesupi. Tabbhāgiyavārepi eseva nayo.

Vinayavārakathāvaṇṇanā

302. Sabbesampi samathānaṃ vinayapariyāyo labbhatīti ‘‘vinayo sammukhāvinayo’’tiādinā vinayavāro uddhaṭo. Siyā na sammukhāvinayoti ettha sammukhāvinayaṃ ṭhapetvā sativinayādayo sesasamathā adhippetā. Esa nayo sesesupi.

Kusalavārakathāvaṇṇanā

303. Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghasammukhatā nāma. Tassa paṭijānanacittaṃ sandhāya ‘‘sammukhāvinayo kusalo’’tiādi vuttanti vadanti. Natthi sammukhāvinayo akusaloti dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantehi karaṇakāle abyākato. Etesaṃ saṅghasammukhatādīnaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā ‘‘natthi sammukhāvinayo akusalo’’ti vuttaṃ. ‘‘Yebhuyyasikā adhammavādīhi vūpasamanakāle, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā. Sativinayo anarahato sañcicca sativinayadāne akusalo. Amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānato paṭiññāya karaṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe sañcicca karaṇe ca akusalaṃ. Sabbattha arahato vaseneva abyākata’’nti sabbametaṃ gaṇṭhipadesu vuttaṃ.

Samathavāravissajjanāvārakathāvaṇṇanā

304-305. Yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatītiādi pucchā. Yasmiṃ samaye sammukhāvinayena cātiādi tassā vissajjanaṃ, yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā bhikkhū ‘‘imaṃ nāma āpattiṃ āpannosī’’ti pucchite sati ‘‘āmā’’ti paṭijānane dvepi paṭiññātakaraṇasammukhāvinayā labbhanti. Tattha ‘‘saṅghasammukhatā dhammavinayapuggalasammukhatā’’ti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Atha vivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle ‘‘passasi, passāmī’’ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.

Saṃsaṭṭhavārakathāvaṇṇanā

306. Adhikaraṇānaṃ vūpasamova samatho nāma, tasmā adhikaraṇena vinā samathā natthīti āha ‘‘mā hevantissa vacanīyo…pe… vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti.

Samathādhikaraṇavārakathāvaṇṇanā

309-310. Samathā samathehi sammantītiādi pucchā. Siyā samathā samathehi sammantītiādi vissajjanaṃ. Tattha samathā samathehi sammantīti ettha sammantīti sampajjanti, adhikaraṇā vā pana sammanti vūpasamaṃ gacchanti, tasmā yebhuyyasikā sammukhāvinayena sammatīti ettha sammukhāvinayena saddhiṃ yebhuyyasikā sampajjati, na sativinayādīhi saddhiṃ tesaṃ tassā anupakārattāti evamattho daṭṭhabbo.

311. ‘‘Sammukhāvinayo vivādādhikaraṇena sammatī’’ti pāṭho. ‘‘Sammukhāvinayo na kenaci sammatī’’ti hi avasāne vuttattā sammukhāvinayo sayaṃ samathena vā adhikaraṇena vā sametabbo na hoti.

313. Vivādādhikaraṇaṃ…pe… kiccādhikaraṇena sammatīti ettha ‘‘suṇātu me bhante …pe… paṭhamaṃ salākaṃ nikkhipāmī’’ti evaṃ vivādādhikaraṇaṃ kiccādhikaraṇena sammatīti daṭṭhabbaṃ.

Samuṭṭhāpanavārakathāvaṇṇanā

314. Vivādādhikaraṇaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpetīti ‘‘nāyaṃ dhammo’’ti vuttamatteneva kiñci adhikaraṇaṃ na samuṭṭhāpetīti attho.

Bhajativārakathāvaṇṇanā

318-9. Katamaṃ adhikaraṇaṃ pariyāpannanti katamādhikaraṇapariyāpannaṃ, ayameva vā pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘maṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati. Dvīhi samathehi saṅgahitanti ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.

Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320. Nidānena ca niddesena ca saddhinti ettha nidānenāti sikkhāpadapaññattidesasaṅkhātena nidānena. Niddesenāti puggalādiniddesena. Ubhayenapi tassa tassa sikkhāpadassa vatthu dassitaṃ, tasmā vatthunā saddhiṃ khandhakaṃ pucchissāmīti ayamettha attho. Tatthāti tasmiṃ upasampadakkhandhake. Uttamāni padāni vuttānīti ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’tiādinā (mahāva. 99, 124) nayena uttamapadāni vuttāni. Cammasaṃyutteti cammakkhandhake.

Ekuttarikanayo

Ekakavāravaṇṇanā

321. Mūlavisuddhiyā antarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannā. ‘‘Agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpattī’’ti gaṇṭhipadesu vuttaṃ. Saussāheneva cittenāti ‘‘punapi āpajjissāmī’’ti saussāheneva cittena. Bhikkhunīnaṃ aṭṭhavatthukāya vasena cetaṃ vuttaṃ. Tenevāha ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hotī’’ti. ‘‘Dhammikassa paṭissavassa asaccāpane’’ti vuttattā adhammikapaṭissavassa visaṃvāde dukkaṭaṃ na hoti. ‘‘Tumhe vibbhamathā’’ti hi vutte suddhacitto ‘‘sādhū’’ti paṭissuṇitvā sace na vibbhamati, anāpatti. Evaṃ sabbattha. Pañcadasasu dhammesūti ‘‘kālena vakkhāmi, no akālenā’’tiādinā vuttapañcadasadhammesu. Āpattiṃ āpajjituṃ bhabbatāya bhabbāpattikā.

Ekakavāravaṇṇanā niṭṭhitā.

Dukavāravaṇṇanā

322. Dukesu nidahaneti ātape aticiraṃ ṭhapetvā nidahane. Vatthusabhāgaṃ desento desento āpajjati, āpannaṃ āpattiṃ na desessāmīti dhuraṃ nikkhipanto na desento āpajjati. Romajanapade jātaṃ romakaṃ. Pakkālakanti yavakkhāraṃ. Anuññātaloṇattā loṇānipi dukesu vuttāni.

Dukavāravaṇṇanā niṭṭhitā.

Tikavāravaṇṇanā

323. Tikesu vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvā. Mukhālambarakaraṇādibhedoti mukhabherivādanādippabhedo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpattiyo, taṃ kāyadvāre paññattasikkhāpadaṃ. Upaghātetīti vināseti. Na ādātabbanti ‘‘imasmā vihārā parampi mā nikkhama, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu’’nti vutte tassa vacanaṃ na gahetabbanti attho.

Akusalāni ceva mūlāni cāti akosallasambhūtaṭṭhena ekantākusalabhāvato akusalāni, attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato mūlāni, na akusalabhāvasādhanato. Na hi mūlato akusalānaṃ akusalabhāvo, kusalādīnaṃ vā kusalādibhāvo. Tathā ca sati momūhacittadvayamohassa akusalabhāvo na siyā.

Duṭṭhu caritānīti paccayato sampayuttadhammato pavattiākārato ca na suṭṭhu asammāpavattitāni. Virūpānīti bībhacchāni sampati āyatiñca aniṭṭharūpattā. Suṭṭhu caritānītiādīsu vuttavipariyāyena attho veditabbo. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paṇṇattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattasikkhāpadassa vītikkamo manoduccaritaṃ manodvāre paññattasikkhāpadassa abhāvato. Tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Yathāvuttāya āpattiyā avītikkamova manosucaritaṃ. Ayaṃ paṇṇattikathā.

Pāṇātipātādayo pana tisso cetanā kāyadvāre vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassapi kammassa sanāmāpariccāgato yebhuyyavuttiyā tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. kāmāvacarakusala dvārakathā, kāyakammadvāra);

Tathā catasso musāvādādicetanā kāyadvārepi vacīdvārepi uppannā vacīduccaritaṃ, abhijjhā byāpādo micchādiṭṭhīti tayo manokammabhūtāya cetanāya sampayuttadhammā manoduccaritaṃ, kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃtaṃpakkhikā vā honti abbohārikā vā. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato. Kāyena pana sikkhāpadānaṃ samādiyamāne sīlassa kāyasucaritabhāve vattabbameva natthi. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ vācasikassa vītikkamassa akaraṇavasena pavattanato. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

Tikavāravaṇṇanā niṭṭhitā.

Catukkavāravaṇṇanā

324. Catukkesu anariyavohārāti anariyānaṃ lāmakānaṃ vohārā saṃvohārā abhilāpavācā. Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā. Diṭṭhavāditāti ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

Paṭhamakappikesu paṭhamaṃ purisaliṅgameva uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Purimaṃ purisaliṅgaṃ pajahatīti yathāvuttenatthena pubbaṅgamabhāvato purimasaṅkhātaṃ purisaliṅgaṃ jahati. Sataṃ tiṃsañca sikkhāpadānīti tiṃsādhikāni sataṃ sikkhāpadāni.

Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesuyeva catūsu pārājikesu. Paṭhamo pañhoti ‘‘atthi vatthunānattatā, no āpattinānattatā’’ti ayaṃ pañho. ‘‘Atthi āpattisabhāgatā, no vatthusabhāgatā’’ti ayaṃ idha dutiyo nāma.

Anāpattivassacchedassāti natthi etasmiṃ vassacchede āpattīti anāpattivassacchedo, tassa, anāpattikassa vassacchedassāti attho. Mantābhāsāti matiyā upaparikkhitvā bhāsanato asamphappalāpavācā idha ‘‘mantābhāsā’’ti vuttā.

Navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahāti yasmā ‘‘anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatika’’nti vadantena bhagavatā bhattagge ādito paṭṭhāya aṭṭhannaṃyeva bhikkhunīnaṃ yathāvuḍḍhaṃ anuññātaṃ, avasesānaṃ āgatapaṭipāṭiyā, tasmā navamabhikkhunito paṭṭhāya sace upajjhāyāpi bhikkhunī pacchā āgacchati, na paccuṭṭhānārahā, yathānisinnāhiyeva sīsaṃ ukkhipitvā abhivādetabbattā abhivādanārahā. Ādito nisinnāsu pana aṭṭhasu yā abbhantarimā aññā vuḍḍhatarā āgacchati, sā attano navakataraṃ vuṭṭhāpetvā nisīdituṃ labhati. Tasmā sā tāhi aṭṭhahi bhikkhunīhi paccuṭṭhānārahā. Yā pana aṭṭhahipi navakatarā, sā sacepi saṭṭhivassā hoti, āgatapaṭipāṭiyāva nisīdituṃ labhati.

Idha na kappantīti vadantoti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Idha kappantītiādīsupi eseva nayo.

Catukkavāravaṇṇanā niṭṭhitā.

Pañcakavāravaṇṇanā

325. Pañcakesu ‘‘nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā’’ti (pāci. 294-297) vacanato akappiyanimantanaṃ sādiyantasseva anāmantacāro na vaṭṭatīti ‘‘piṇḍapātikassa kappantī’’ti vuttaṃ. Gaṇabhojanādīsupi eseva nayo. Adhiṭṭhahitvā bhojananti ‘‘gilānasamayo’’tiādinā ābhogaṃ katvā bhojanaṃ. Avikappanāti ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti evaṃ avikappanā.

Ayasato vā garahato vāti ettha parammukhā aguṇavacanaṃ ayaso. Sammukhā garahā. Viyasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ñātisampadāti ñātīnaṃ sampadā pāripūri bahubhāvo. Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūri dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo.

Vattaṃ paricchindīti tasmiṃ divase kātabbavattaṃ niṭṭhāpesi. Aṭṭha kappe anussarītiādinā tasmiṃ khaṇe jhānaṃ nibbattetvā pubbenivāsañāṇaṃ nibbattesīti dīpeti. Ñattiyā kammappatto hutvāti ñattiyā ṭhapitāya anussāvanakammappatto hutvāti attho.

Mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ, attano pana mandattā momūhattā aññāṇeneva āraññiko hoti. Pāpiccho icchāpakatoti ‘‘araññe me viharantassa ‘ayaṃ āraññiko’ti catuppaccayasakkāraṃ karissanti, ‘ayaṃ bhikkhu lajjī pavivitto’tiādīhi ca guṇehi sambhāvessantī’’ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā āraññiko hotīti attho. Tenāha ‘‘araññavāsena paccayalābhaṃ patthayamāno’’ti. Ummādavasena araññaṃ pavisitvā viharanto ummādā cittakkhepā āraññiko nāma hoti. Vaṇṇitanti idaṃ āraññikaṅgaṃ nāma buddhehi buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññiko hoti.

Pañcakavāravaṇṇanā niṭṭhitā.

Chakkavāravaṇṇanā

326. Chakkesu chabbassaparamatā dhāretabbanti padabhājanaṃ dassitaṃ. Sesaṃ uttānameva.

Chakkavāravaṇṇanā niṭṭhitā.

Sattakavāravaṇṇanā

327. Sattakesu chakke vuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni dvidhā katvā dvinnaṃ sattakānaṃ vasena yojetabbāni.

Āpattiṃ jānātīti āpattiṃyeva ‘‘āpattī’’ti jānāti. Sesapadesupi eseva nayo. Ābhicetasikānanti ettha (ma. ni. aṭṭha. 1.66) abhicetoti pākatikakāmāvacaracittehi sundaratāya paṭipakkhato visuddhattā ca abhikkantaṃ visuddhacittaṃ vuccati, upacārajjhānacittassetaṃ adhivacanaṃ. Abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiññeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti. Nikāmalābhīti nikāmena lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī vipulānaṃ, yathāparicchedeneva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāripanthike pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva vikkhambheti, na sakkoti kālamānanāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ.

Āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha ceto-vacanena arahattaphalasampayutto samādhi, paññā-vacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ (saṃ. ni. 5.520). Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ (saṃ. ni. 5.516). Iti kho, bhikkhave, rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī’’ti (a. ni. 2.32). Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbāti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Sutamayañāṇādinā viya parappaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtāya attanoyeva paññāya paccakkhaṃ katvā, na sayambhūñāṇabhūtāyāti adhippāyo. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati.

Sattakavāravaṇṇanā niṭṭhitā.

Aṭṭhakavāravaṇṇanā

328. Aṭṭhakesu aṭṭhānisaṃse sampassamānenāti –

‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, te ce, bhikkhave, bhikkhū taṃ bhikkhuṃ evaṃ jānanti ‘ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukehi, bhikkhave, bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo’’ti (mahāva. 453) –

Ādinā vuttaaṭṭhānisaṃse sampassamānena. Tena hi saddhiṃ uposathādiakaraṇaṃ ādīnavo bhedāya saṃvattanato, karaṇaṃ ānisaṃso sāmaggiyā saṃvattanato. Tasmā ete aṭṭhānisaṃse sampassamānena na so bhikkhu ukkhipitabboti attho.

Dutiyaaṭṭhakepi aṭṭhānisaṃse sampassamānenāti –

‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, so ce, bhikkhave, bhikkhu te bhikkhū evaṃ jānāti ‘ime kho āyasmanto bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā byattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ, sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukena, bhikkhave, bhikkhunā paresampi saddhāya sā āpatti desetabbā’’ti (mahāva. 453) –

Ādinā vuttaaṭṭhānisaṃse sampassamānenāti attho.

Pāḷiyaṃ āgatehi sattahīti ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’ti, bhaṇitassa hoti ‘musā mayā bhaṇita’nti vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāva’’nti (pārā. 220) evamāgatehi sattahi.

Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavuttho rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgīkamāhuposathanti etaṃ pāṇātipātādīni asamācarantena upavutthauposathaṃ aṭṭhahi aṅgehi samannāgatattā ‘‘aṭṭhaṅgika’’nti vadanti.

‘‘Akappiyakataṃ hoti appaṭiggahitaka’’ntiādayo aṭṭha anatirittā nāma. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhakavasena yojetvā veditabbānīti purimāni aṭṭha ekaṃ aṭṭhakaṃ, tato ekaṃ apanetvā sesesupi ekekaṃ pakkhipitvāti evamādinā nayena aññānipi aṭṭhakāni kātabbānīti attho.

Aṭṭhakavāravaṇṇanā niṭṭhitā.

Navakavāravaṇṇanā

329. Navakesu āghātavatthūnīti (dī. ni. aṭṭha. 3.340; a. ni. aṭṭha. 3.9.29) āghātakāraṇāni. Āghātapaṭivinayānīti āghātassa paṭivinayakāraṇāni. Taṃ kutettha labbhāti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’ti etasmiṃ puggale kuto labbhā kena kāraṇena sakkā laddhuṃ. ‘‘Paro nāma parassa attano cittaruciyā anatthaṃ karotī’’ti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikkopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbaṃ niratthakabhāvatoti attho. Kammassakā hi sattā, te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattamevāti adhippāyo. Atha vā taṃ kopakaraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ yadidaṃ khandhapañcakaṃ yaṃ ‘‘satto’’ti vuccati, te ca saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. ‘‘Kuto lābhā’’tipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyuṃ aññatra anatthuppattitoti attho. Imasmiñca atthe tanti nipātamattameva hoti.

Taṇhaṃ paṭiccāti (dī. ni. aṭṭha. 2.103; a. ni. aṭṭha. 3.9.23) dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha esitataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇappaṭilābho. So hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkena vinicchināti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Ajjhosānanti ‘‘ahaṃ, mama’’nti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayheva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhaṇaṃ. Adhi karotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho, pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavasena ‘‘tuvaṃ tuva’’nti vacanaṃ.

Adhiṭṭhitakālato paṭṭhāya na vikappetabbānīti vikappentena adhiṭṭhānato pubbe vā

Vikappetabbaṃ, vijahitādhiṭṭhānaṃ vā pacchāvikappetabbaṃ. Avijahitādhiṭṭhānaṃ pana na vikappetabbanti adhippāyo. Dukkaṭavasena vuttānīti ‘‘vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī’’tiādinā (pāci. 150) nayena adhammakamme dve navakāni dukkaṭavasena vuttāni.

Navakavāravaṇṇanā niṭṭhitā.

Dasakavāravaṇṇanā

330. Dasakesu natthi dinnantiādivasena veditabbāti ‘‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti (ma. ni. 2.94, 225; 3.91, 116; saṃ. ni. 3.210) evamāgataṃ sandhāya vuttaṃ. Sassato lokotiādivasenāti ‘‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti (ma. ni. 1.269) evamāgataṃ saṅgaṇhāti.

Micchādiṭṭhiādayo micchāvimuttipariyosānāti ‘‘micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttī’’ti (vibha. 970) evamāgataṃ sandhāya vadati. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpakaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttisaññitā. Samathakkhandhake niddiṭṭhāti ‘‘oramattakaṃ adhikaraṇaṃ hoti, na ca gatigataṃ, na ca saritasārita’’ntiādinā (cūḷava. 204) niddiṭṭhā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyāyo.

Dasakavāravaṇṇanā niṭṭhitā.

Ekādasakavāravaṇṇanā

331. Ekādasakesu na vodāyantīti na pakāsanti. Suyuttayānasadisāya katāyāti icchiticchitakāle sukhena pavattetabbattā yuttayānaṃ viya katāya. Yathā patiṭṭhā hotīti sampattīnaṃ yathā patiṭṭhā hoti. Anu anu pavattitāyāti bhāvanābahulīkārehi anu anu pavattitāya.

Sukhaṃ supatītiādīsu (a. ni. aṭṭha. 3.11.15; visuddhi 1.258) yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati, niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti āha ‘‘pāpakameva na passatī’’tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ. Tattha pāpakameva na passatīti yathā aññe attānaṃ corehi samparivāritaṃ viya, vāḷehi upaddutaṃ viya, papāte patantaṃ viya ca passanti, evaṃ pāpakameva supinaṃ na passati. Bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passatīti cetiyaṃ vandanto viya, pūjaṃ karonto viya, dhammaṃ suṇanto viya ca hoti.

Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya, sīse piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ piyo, evaṃ amanussānampi piyo hoti visākhatthero viya. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā, saṃkiccasāmaṇerasseva satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti, ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi. Eko luddako ‘‘taṃ vijjhissāmī’’ti hatthena samparivattetvā dīghadaṇḍakaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vivaṭṭamānā gatā, neva upacārabalena na appanābalena, kevalaṃ pana vacchake balavahitacittatāya. Evaṃ mahānubhāvā mettā. Khippaṃ samādhiyatīti kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamanussaritabhāvato khippameva samādhiyati. Mukhavaṇṇo vippasīdatīti bandhanā pamuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷhova niddaṃ okkamanto viya kālaṃ karoti.

Ekādasakavāravaṇṇanā niṭṭhitā.

Ekuttarikanayavaṇṇanā niṭṭhitā.

Uposathādipucchāvissajjanāvaṇṇanā

332. ‘‘Saṅghaṃ, bhante, pavāremītiādi pavāraṇākathā nāmā’’ti gaṇṭhipadesu vuttaṃ.

Atthavasapakaraṇavaṇṇanā

334. Paṭhamapārājikavaṇṇanāyameva vuttanti ‘‘saṅghasuṭṭhutāyā’’tiādīnaṃ atthavaṇṇanaṃ sandhāya vuttaṃ. Dasakkhattuṃ yojanāya padasataṃ vuttanti ekamūlakanaye dasakkhattuṃ yojanāya katāya saṅkhalikanaye vuttapadehi saddhiṃ padasataṃ vuttanti evamattho gahetabbo. Aññathā ekamūlake eva naye na sakkā padasataṃ laddhuṃ. Ekamūlakanayehi purimapacchimapadāni ekato katvā ekekasmiṃ vāre nava nava padāni vuttānīti dasakkhattuṃ yojanāya navuti padāniyeva labbhanti. Tasmā tāni navuti padāni saṅkhalikanaye baddhacakkavasena yojite dasa padāni labbhantīti tehi saddhiṃ padasatanti sakkā vattuṃ. Ito aññathā pana ubhosupi nayesu visuṃ visuṃ atthasataṃ dhammasatañca yathā labbhati, tathā paṭhamapārājikasaṃvaṇṇanāyameva amhehi dassitaṃ, taṃ tattha vuttanayeneva gahetabbaṃ. Purimapacchimapadāni ekattena gahetvā ‘‘padasata’’nti vuttattā ‘‘tattha pacchimassa pacchimassa padassa vasena atthasataṃ, purimassa purimassa vasena dhammasata’’nti vuttaṃ. Tasmiṃ padasate ‘‘saṅghasuṭṭhū’’tiādinā vuttapurimapadānaṃ vasena dhammasataṃ, ‘‘saṅghaphāsū’’tiādinā vuttapacchimapadānaṃ vasena atthasatanti adhippāyo.

Mahāvaggavaṇṇanā niṭṭhitā.

Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335. Aḍḍhuḍḍhasatānīti tīṇi satāni paññāsañca sikkhāpadāni. Viggahanti manussaviggahaṃ. Atirekanti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti ‘‘suddhakāḷakāna’’nti vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā’’ti (pāci. 1029) vuttasikkhāpadaṃ. Antaravāsakanti aññātikāya bhikkhuniyā cīvarapaṭiggaṇhanaṃ. Rūpiyanti rūpiyasaṃvohāraṃ. Suttanti ‘‘sāmaṃ suttaṃ viññāpetvā tantavāyehī’’ti (pārā. 637) vuttasikkhāpadaṃ. Ujjhāpanaketi ujjhāpanake khiyyanake pācittiyaṃ. Pācitapiṇḍanti bhikkhunīparipācitaṃ. Cīvaraṃ datvāti ‘‘samaggena saṅghena cīvaraṃ datvā’’ti (pāci. 485) vuttasikkhāpadaṃ. Vosāsantīti ‘‘bhikkhū paneva kulesu nimantitā bhuñjanti, tatra cesā bhikkhunī’’ti (pāci. 558) vuttapāṭidesanīyaṃ. Giragganti ‘‘yā pana bhikkhunī naccaṃ vā gītaṃ vā’’ti (pāci. 834) vuttasikkhāpadaṃ. Cariyāti ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) ca, ‘‘vassaṃvutthā cārikaṃ na pakkameyyā’’ti (pāci. 974) ca vuttasikkhāpadadvayaṃ. Chandadānenāti pārivāsikena chandadānena.

Pārājikāni cattārīti bhikkhunīnaṃ cattāri pārājikāni. Kuṭīti kuṭikārasikkhāpadaṃ. Kosiyanti kosiyamissakasikkhāpadaṃ. Seyyāti anupasampannena sahaseyyasikkhāpadaṃ. Khaṇaneti pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmasikkhāpadaṃ. Siñcanti sappāṇakaudakasiñcanaṃ. Mahāvihāroti mahallakavihāro. Aññanti aññavādakaṃ. Dvāranti yāva dvārakosā. Sahadhammoti sahadhammikaṃ vuccamāno. Payopānanti surusurukārakaṃ. Eḷakalomānīti eḷakalomadhovāpanaṃ. Pattoti ūnapañcabandhanapatto. Ovādoti bhikkhunupassayaṃ upasaṅkamitvā ovādo. Bhesajjanti taduttaribhesajjaviññāpanaṃ. Sūcīti aṭṭhimayādisūcigharaṃ. Āraññikoti ‘‘yāni kho pana tāni āraññakāni senāsanānī’’tiādinā (pāci. 570) vuttapāṭidesanīyaṃ. Ovādoti ‘‘yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyyā’’ti (pāci. 1055) vuttasikkhāpadaṃ.

Pārājikāni cattārītiādinā chasu nagaresu paññattaṃ ekato sampiṇḍitvā sāvatthiyā paññattaṃ visuṃ gaṇetvā sabbāneva sikkhāpadāni dvīhi rāsīhi saṅgaṇhāti.

Sattanagaresu paññattasikkhāpadavaṇṇanā niṭṭhitā.

Catuvipattivaṇṇanā

336. Ekatiṃsa garukā nāma ubhato aṭṭha pārājikā, bhikkhūnaṃ terasa, bhikkhunīnaṃ dasa saṅghādisesā. Aṭṭhettha anavasesāti etesu yathāvuttagarukesu sādhāraṇāsādhāraṇavasena aṭṭha pārājikā anavasesā nāma.

Asādhāraṇādivaṇṇanā

338. ‘‘Dhovanañca paṭiggaho’’ti gāthā aṭṭhakathācariyānaṃ. Tattha dhovanañca paṭiggahoti aññātikāya bhikkhuniyā cīvaradhovāpanaṃ cīvarapaṭiggahaṇañca. Koseyya…pe… dve lomāti eḷakalomavagge ādito satta sikkhāpadāni vuttāni. Vassikāti vassikasāṭikasikkhāpadaṃ. Āraññakena cāti sāsaṅkasikkhāpadaṃ vuttaṃ. Paṇītanti paṇītabhojanaviññatti. Ūnanti ūnavīsativassasikkhāpadaṃ. Nisīdane ca yā sikkhā, vassikā yā ca sāṭikāti nisīdanavassikasāṭikānaṃ pamāṇātikkamo.

Āpattikkhandhā ceva uposathādīni ca ‘‘pārājikasaṅghādisesā’’tiādinā vibhattattā ‘‘vibhattiyo’’ti vuttāni. Tevīsati saṅghādisesāti bhikkhunīnaṃ āgatāni dasa, bhikkhūnaṃ terasāti tevīsati. Dvecattālīsa nissaggiyātiādīsupi eseva nayo. Dvīhi…pe… kiccaṃ ekena sammatīti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.

339. Niraṅkatoti saṅghamhā apasārito.

Adhikaraṇabhedavaṇṇanā

340. Yasmā adhikaraṇaṃ ukkoṭento samathappattameva ukkoṭeti, tasmā ‘‘vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī’’tiādi vuttaṃ.

341. Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho. Yenāpi vinicchayenāti pāḷimuttakavinicchayameva sandhāya vuttaṃ. Khandhakato ca parivārato ca suttenāti khandhakaparivārato ānītasuttena. Nijjhāpentīti paññāpenti.

342. Kiccaṃ nissāya uppajjanakakiccānanti pubbe kataukkhepanīyādikiccaṃ nissāya uppajjanakakiccānaṃ. Kīdisānaṃ? Yāvatatiyasamanubhāsanādīnaṃ.

343. Taṃ hīti taṃ vivādādhikaraṇaṃ.

344. Adhikaraṇesu yena adhikaraṇena sammanti, taṃ dassetuṃ vuttanti yadā adhikaraṇehi sammanti, tadā kiccādhikaraṇeneva sammanti, na aññehi adhikaraṇehīti dassanatthaṃ vuttanti adhippāyo.

353. ‘‘Sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā’’ti pucchitvāpi ‘‘kammassa kiriyā karaṇa’’ntiādinā sammukhāvinayassa samuṭṭhānāni avibhajitvāva sativinayādīnaṃ channaññeva cha samuṭṭhānāni vibhattāni, taṃ kasmāti āha ‘‘kiñcāpi sattannaṃ samathāna’’ntiādi. Sativinayādīnaṃ viya saṅghasammukhatādīnaṃ kiccayatā nāma natthīti āha ‘‘kammasaṅgahābhāvenā’’ti.

Dutiyagāthāsaṅgaṇikavaṇṇanā

359. Mantaggahaṇanti aññamaññaṃ saṃsandanaṃ. Anu anu sandhānaṃ anusandhitanti bhāvasādhano anusandhitasaddoti āha ‘‘anusandhitanti kathānusandhī’’ti.

Saṅgāmadvayavaṇṇanā

365. Ṭhānanisajjavattādinissitāti ‘‘evaṃ ṭhātabbaṃ, evaṃ nisīditabba’’nti evamādikā. Saññājananatthanti cuditakacodakānaṃ saññuppādanatthaṃ. Anuyogavattaṃ kathāpetvāti ‘‘kiṃ anuyogavattaṃ jānāsī’’ti pucchitvā teneva kathāpetvā.

375. Nīlādivaṇṇāvaṇṇavasenāti nīlādivaṇṇavasena ārogyatthādiavaṇṇavasena ca.

Kathinabhedavaṇṇanā

404. Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammampi na labhatīti esa udakāharaṇādipayogo attano purejātapaccayabhāve pubbakaraṇavasena uddiṭṭhesu dhovanādidhammesu ekadhammampi na labhati attano purejātassa pubbakaraṇasaṅgahitassa dhammassa natthitāya.

412. Rūpādīsu dhammesūti vaṇṇagandhādīsu suddhaṭṭhakadhammesu.

416. Purimā dveti imasmiṃ adhikāre paṭhamaṃ vuttā antarubbhārasahubbhārā, na pakkamanantikādayo dve uddhārā.

Upālipañcakavaṇṇanā

420-421. Omaddakārakoti omadditvā abhibhavitvā kārako. Upatthambho na dātabboti sāmaggivināsāya anubalaṃ na dātabbaṃ. Diṭṭhāvikammampi katvāti ‘‘na metaṃ khamatī’’ti diṭṭhiṃ āvi katvāpi.

Vohāravaggavaṇṇanā

424. Kāyappayogena āpajjitabbā kāyappayogā. Vacīpayogena āpajjitabbā vacīpayogā. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsu ṭhānesūti ñattidutiyañatticatutthakammesu. Tasmāti yasmā mahāaṭṭhakathāyaṃ vuttanayena ubhatovibhaṅgā asaṅgahitā, tasmā. Yaṃ kurundiyaṃ vuttaṃ, taṃ gahetabbanti sambandho.

Diṭṭhāvikammavaggavaṇṇanā

425. ‘‘Catūhi pañcahī’’ti vacanato dvīhi vā tīhi vā ekato desetuṃ vaṭṭati, tato paraṃ na vaṭṭati. Māḷakasīmāyāti khaṇḍasīmāya. Avippavāsasīmāyāti mahāsīmāya.

Musāvādavaggavaṇṇanā

444. Pariyāyena jānantassa vuttamusāvādoti yassa kassaci jānantassa pariyāyena vuttamusāvādoti attho.

446. Anuyogo na dātabboti tena vuttaṃ anādiyitvā tuṇhī bhavitabbanti attho.

Bhikkhunovādavaggavaṇṇanā

454. Ekūnavīsatibhedāyāti maggapaccavekkhaṇādivasena ekūnavīsatibhedāya.

Adhikaraṇavūpasamavaggavaṇṇanā

458. Pañcahi kāraṇehīti idaṃ atthanipphādanakāni tesaṃ pubbabhāgāni ca kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ pañcannaṃ samānayogakkhemattā. Anussāvanenāti bhedassa anurūpasāvanena. Yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanenāti attho. Tenāha ‘‘nanu tumhe’’tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena pākaṭaṃ katvā bhedakaravatthudīpanaṃ voharaṇaṃ. Tattha attanā vinicchitamattaṃ rahassavasena viññāpanaṃ anussāvananti dasseti. Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito pamāṇaṃ, itare pana tesaṃ sambhārabhūtā. Tenāha ‘‘vohārā’’tiādi. Tatthāti voharaṇe.

Kathinatthāravaggavaṇṇanā

467. Antarā vuttakāraṇenāti ‘‘tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyyā’’tiādinā vuttakāraṇena.

Samuṭṭhānavaṇṇanā

470. Pubbe vuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ. Bhiṃsāpanādīni katvāti bhiṃsāpanādinā āpattiṃ āpajjitvāti adhippāyo.

Aparadutiyagāthāsaṅgaṇikaṃ

Kāyikādiāpattivaṇṇanā

474. Vinaye garukā vinayagarukā. Kiñcāpi idaṃ dvīsu gāthāsu āgataṃ, aññehi pana missetvā vuttabhāvato nānākaraṇaṃ paccetabbaṃ.

Desanāgāminiyādivaṇṇanā

475. Dve saṃvāsakabhūmiyoti ettha bhūmīti avatthā. Aṅgahīnatā kāraṇavekallavasenapi veditabbāti āha ‘‘apicetthā’’tiādi. Esa nayoti ‘‘apicetthā’’tiādinā vuttanayo. Vanappatiṃ chindantassa pārājikanti adinnādāne vanappatikathāya āgataṃ parasantakaṃ sandhāya vuttaṃ. Vissaṭṭhichaḍḍaneti sukkavissaṭṭhiyā mocane. Dukkaṭā katāti dukkaṭaṃ vuttaṃ. Paṭhamasikkhāpadamhiyevāti bhikkhunovādakavaggassa paṭhamasikkhāpadeyeva. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ.

Pācittiyavaṇṇanā

476. Abbhuṇhasīloti abhinavasīlo.

478. Asuttakanti suttavirahitaṃ, suttato apanītaṃ natthīti attho.

Sedamocanagāthā

Avippavāsādipañhavaṇṇanā

479. Sedamocanagāthāsu tahinti tasmiṃ puggale. ‘‘Akappiyasambhogo nāma methunadhammādī’’ti gaṇṭhipadesu vuttaṃ. Esā pañhā kusalehi cintitāti liṅgavipallāsavasenetaṃ vuttaṃ, eso pañho kusalehi cintitoti attho.

Dasāti avandiye dasa. Ekādasāti paṇḍakādayo ekādasa. Ubbhakkhake na vadāmīti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhiṃ vivajjiyāti iminā vaccamaggapassāvamaggesu.

Gāmantarapariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ sandhāyāti ettha nadī bhikkhuniyā gāmapariyāpannā, paratīraṃ gāmantarapariyāpannaṃ. Tattha paratīre paṭhamaleḍḍupātappamāṇo gāmūpacāro nadīpariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ natthi, paratīrañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi, paratīre pana paṭhamaleḍḍupātasaṅkhāte gāmūpacāreyeva pādaṃ ṭhapeti. Antare abhidhamme vuttanayena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā nāma hotīti veditabbaṃ.

Bhikkhūnaṃ santike ekatoupasampannā nāma mahāpajāpatipamukhā pañcasatasākiniyo bhikkhuniyo. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.

Pārājikādipañhavaṇṇanā

480. Saha dussena methunavītikkamassa sakkuṇeyyatāya ‘‘dussakuṭiādīni sandhāyā’’ti vuttaṃ. Liṅgaparivattaṃ sandhāya vuttāti ‘‘liṅgaparivatte sati paṭiggahaṇassa vijahanato sāmaṃ gahetvā bhuñjituṃ na vaṭṭatī’’ti liṅgaparivattanaṃ sandhāya vuttā.

481. Suppatiṭṭhitanigrodhasadisanti yojanadviyojanādiparamaṃ mahānigrodhaṃ sandhāya vuttaṃ.

Sedamocanagāthāvaṇṇanā niṭṭhitā.

Pañcavaggo

Kammavaggavaṇṇanā

483. Kammavagge ummattakassa bhikkhuno ummattakasammuti ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭati, tattha nisinnepi na kuppati niyamābhāvato. Asammukhā kate pana dosābhāvaṃ dassetuṃ ‘‘asammukhākataṃ sukataṃ hotī’’ti vuttaṃ. Dūtena upasampadā pana sammukhā kātuṃ na sakkā kammavācānānattasambhavato. Pattanikkujjanādayo hatthapāsato apanītamattepi kātuṃ vaṭṭanti. Saṅghasammukhatātiādīsu yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho kammaṃ karoti, tassa sammukhabhāvo puggalasammukhatā. Kattikamāsassa pavāraṇamāsattā ‘‘ṭhapetvā kattikamāsa’’nti vuttaṃ. Paccukkaḍḍhitvā ṭhapitadivaso cāti kāḷapakkhe cātuddasiṃ vā pannarasiṃ vā sandhāya vuttaṃ. Dve ca puṇṇamāsiyoti paṭhamapacchimavassūpagatānaṃ vasena vuttaṃ.

485. Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca. Saṃyogo paro etasmāti saṃyogaparo, na saṃyogaparo asaṃyogaparo. Āyasmato buddharakkhitatherassa yassa na khamatīti ettha ta-kāra na-kārasahitākāro asaṃyogaparo. Karaṇānīti kaṇṭhādīni.

488. Anukkhittā pārājikaṃ anāpannā ca pakatattāti āha ‘‘pakatattā anukkhittā’’tiādi. Tattha anissāritāti purimapadasseva vevacanaṃ. Parisuddhasīlāti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu dvīsu vā nisinnesu ekassa vā dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva hotīti adhippāyo.

Apalokanakammakathāvaṇṇanā

495-496. Kāyasambhogasāmaggīti sahaseyyapaṭiggahaṇādi. So ratoti subhe rato. Suṭṭhu oratoti vā sorato. Nivātavuttīti nīcavutti. Paṭisaṅkhāti paṭisaṅkhāya ñāṇena upaparikkhitvā. Yaṃ taṃ avandiyakammaṃ anuññātanti sambandho. Imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammameva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā upalakkhīyatīti ‘‘kammalakkhaṇa’’nti vuccati. Etampi kammalakkhaṇamevāti vuttakammalakkhaṇaṃ dassetuṃ ‘‘acchinnacīvarajiṇṇacīvaranaṭṭhacīvarāna’’ntiādi vuttaṃ. Iṇapalibodhampīti iṇameva palibodho iṇapalibodho, tampi dātuṃ vaṭṭati. Sace tādisaṃ bhikkhuṃ iṇāyikā palibundhanti, tatruppādatopi tassa iṇaṃ sodhetuṃ vaṭṭatīti adhippāyo.

Chattaṃ vā vedikaṃ vāti ettha vedikāti cetiyassa upari caturassacayo vuccati. Chattanti tato uddhaṃ valayāni dassetvā kato aggacayo vuccati. Cetiyassa upanikkhepatoti cetiye navakammattāya upanikkhittato, cetiyasantakatoti vuttaṃ hoti. Aññā katikā kātabbāti purimakatikāya asaṅgahitattā vuttaṃ. Tehīti yesaṃ puggalikaṭṭhāne tiṭṭhanti, tehi. Dasabhāganti dasamabhāgaṃ. Tatthāti tasmiṃ vihāre. Mūleti pubbe. ‘‘Ito paṭṭhāya bhājetvā khādantū’’ti vacaneneva yathāsukhaṃ paribhogo paṭikkhitto hotīti āha ‘‘purimakatikā paṭippassambhatī’’ti.

Anuvicaritvāti pacchato pacchato gantvā. Apaccāsīsantenāti tesaṃ santikā

Paccayaṃ apaccāsīsantena. Mūlabhāganti vuttamevatthaṃ vibhāveti ‘‘dasabhāgamatta’’nti. Akatāvāsaṃ vā katvāti tato uppannaāyena katvā. Jaggitakāle ca na vāretabbāti jaggitānaṃ pupphaphalabharitakāle na vāretabbā. Jagganakāleti jaggituṃ āraddhakāle. Ñattikammaṭṭhānabhedeti ñattikammassa ṭhānabhede.

Kammavaggavaṇṇanā niṭṭhitā.

Apaññatte paññattavaggavaṇṇanā

500. Satta āpattikkhandhā paññattaṃ nāmāti sambandho. Kakusandhakoṇāgamanakassapā eva satta āpattikkhandhe paññapesuṃ, vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesunti āha ‘‘kakusandhañca…pe… antarā kenaci apaññatte sikkhāpade’’ti. Sesamettha suviññeyyameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Parivāraṭṭhakathāvaṇṇanā samattā.

Nigamanakathāvaṇṇanā

Avasānagāthāsu pana ayamattho. Vibhattadesananti ubhatovibhaṅgakhandhakaparivārehi vibhattadesanaṃ vinayapiṭakanti yojetabbaṃ. Tassāti tassa vinayassa.

Tatridantiādi paṭhamapārājikavaṇṇanāyaṃ vuttanayameva.

Satthumahābodhivibhūsitoti satthunā paribhuttamahābodhivibhūsito maṇḍito, tassa mahāvihārassa dakkhiṇabhāge uttamaṃ yaṃ padhānagharanti sambandho. Tattha padhānagharanti taṃnāmakaṃ pariveṇaṃ. Sucicārittasīlena, bhikkhusaṅghena sevitanti idampi padhānagharavisesanaṃ.

Tatthāti tasmiṃ padhānaghare. Cārupākārasañcitanti manāpena pākārena parikkhittaṃ. Sītacchāyatarūpetanti ghananicitapattasañchannasākhāpasākhatāya sītacchāyehi rukkhehi upetaṃ. Vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannamadhurasītaludakapuṇṇatāya sampannā salilāsayā assāti sampannasalilāsayo. Uddisitvāti buddhasiriṃ nāma theraṃ nissāya, tassa ajjhesanaṃ nissāyāti vuttaṃ hoti. Iddhāti atthavinicchayādīhi iddhā phītā paripuṇṇā.

Sirinivāsassāti siriyā nivāsaṭṭhānabhūtassa. Jayasaṃvacchareti jayappattasaṃvacchare. Ayanti theraṃ buddhasiriṃ uddissa yā vinayavaṇṇanā āraddhā, ayaṃ. Dhammūpasaṃhitāti kusalasannissitā. Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento ‘‘ciraṭṭhitattha dhammassā’’tiādimāha. Tattha samācitanti upacitaṃ. Sabbassa ānubhāvenāti sabbassa tassa puññassa tejena. Sabbepi pāṇinoti kāmāvacarādibhedā sabbe sattā. Saddhammarasasevinoti yathārahaṃ bodhittayādhigamavasena saddhammarasasevino bhavantu. Sesamettha suviññeyyameva.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Vinaye pāṭavatthāya, sāsanassa ca vuḍḍhiyā;

Vaṇṇanā yā samāraddhā, vinayaṭṭhakathāya sā.

Sāratthadīpanī nāma, sabbaso pariniṭṭhitā;

Tiṃsasahassamattehi, ganthehi parimāṇato.

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne, vasaṃ jetavane imaṃ;

Atthabyañjanasampannaṃ, akāsiṃ suvinicchayaṃ.

Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.

Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Sāratthadīpanī nāma vinayaṭīkā niṭṭhitā.