Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vinayasaṅgaha-aṭṭhakathā

Ganthārambhakathā

Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ;

Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ.

Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ;

Samāharitvā ekattha, dassayissamanākulaṃ.

Tatrāyaṃ mātikā –

‘‘Divāseyyā parikkhāro, bhesajjakaraṇampi ca;

Parittaṃ paṭisanthāro, viññatti kulasaṅgaho.

‘‘Macchamaṃsaṃ anāmāsaṃ, adhiṭṭhānavikappanaṃ;

Cīvarenavināvāso, bhaṇḍassa paṭisāmanaṃ.

‘‘Kayavikkayasamāpatti, rūpiyādipaṭiggaho;

Dānavissāsaggāhehi, lābhassa pariṇāmanaṃ.

‘‘Pathavī bhūtagāmo ca, duvidhaṃ sahaseyyakaṃ;

Vihāre saṅghike seyyaṃ, santharitvāna pakkamo.

‘‘Kālikānipi cattāri, kappiyā catubhūmiyo;

Khādanīyādipaṭiggāho, paṭikkhepapavāraṇā.

‘‘Pabbajjā nissayo sīmā, uposathapavāraṇaṃ;

Vassūpanāyikā vattaṃ, catupaccayabhājanaṃ.

‘‘Kathinaṃ garubhaṇḍāni, codanādivinicchayo;

Garukāpattivuṭṭhānaṃ, kammākammaṃ pakiṇṇaka’’nti.

1. Divāseyyavinicchayakathā

1. Tattha divāseyyāti divānipajjanaṃ. Tatrāyaṃ vinicchayo – ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77) vacanato divā nipajjantena dvāraṃ saṃvaritvā nipajjitabbaṃ. Ettha ca kiñcāpi pāḷiyaṃ ‘‘ayaṃ nāma āpattī’’ti na vuttā, vivaritvā nipannadosena pana uppanne vatthusmiṃ dvāraṃ saṃvaritvā nipajjituṃ anuññātattā asaṃvaritvā nipajjantassa aṭṭhakathāyaṃ dukkaṭaṃ (pārā. aṭṭha. 1.77) vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi aṭṭhakathā ṭhapitā. ‘‘Atthāpatti divā āpajjati, no ratti’’nti (pari. 323) imināpi cetaṃ siddhaṃ.

2. Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ, kīdisaṃ na saṃvaritabbaṃ? Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajesu viya rukkhasūcikaṇṭakadvāraṃ, gāmathakanakaṃ cakkalakayuttadvāraṃ, phalakesu vā kiṭikāsu vā dve tīṇi cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ, āpaṇesu viya kataṃ ugghāṭanakiṭikadvāraṃ, dvīsu tīsu ṭhānesu veḷusalākā gopphetvā paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ, dussasāṇidvāranti evarūpaṃ dvāraṃ na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ dussasāṇidvārameva anāpattikaraṃ, avasesāni paṇāmentassa āpatti. Divā paṭisallīyantassa pana parivattakadvārameva āpattikaraṃ, sesāni saṃvaritvā vā asaṃvaritvā vā nipajjantassa āpatti natthi, saṃvaritvā pana nipajjitabbaṃ, etaṃ vattaṃ.

3. Parivattakadvāraṃ kittakena saṃvutaṃ hoti? Sūcighaṭikāsu dinnāsu saṃvutameva hoti. Apica kho sūcimattepi dinne vaṭṭati, ghaṭikāmattepi dinne vaṭṭati, dvārabāhaṃ phusitvā ṭhapitamattepi vaṭṭati, īsakaṃ aphusitepi vaṭṭati, sabbantimena vidhinā yāvatā sīsaṃ nappavisati, tāvatā aphusitepi vaṭṭati. Sace bahūnaṃ vaḷañjanaṭṭhānaṃ hoti, bhikkhuṃ vā sāmaṇeraṃ vā ‘‘dvāraṃ, āvuso, jaggāhī’’ti vatvāpi nipajjituṃ vaṭṭati. Atha bhikkhū cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti, ‘‘ete dvāraṃ jaggissantī’’ti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ pana ‘‘upāsakampi āpucchitvā vā ‘esa jaggissatī’ti ābhogaṃ katvā vā nipajjituṃ vaṭṭati, kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ. Evaṃ sabbatthapi yo yo theravādo vā aṭṭhakathāvādo vā pacchā vuccati, so sova pamāṇanti gahetabbaṃ.

4. Atha dvārassa udukkhalaṃ vā uttarapāsako vā bhinno hoti aṭṭhapito vā, saṃvarituṃ na sakkoti, navakammatthaṃ vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato hoti, aṭṭaṃ vā bandhanti, yathā saṃvarituṃ na sakkoti. Evarūpe antarāye sati asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi, laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ. Sace nisseṇimatthake thakanakaṃ hoti, thaketvāpi nipajjitabbaṃ. Gabbhe nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃ kiñci saṃvaritvā nipajjituṃ vaṭṭati. Sace ekakuṭṭake gehe dvīsu passesu dvārāni katvā vaḷañjanti, dvepi dvārāni jaggitabbāni, tibhūmakepi pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti, saṅghattherena dvārapālassa ‘‘dvāraṃ jaggāhī’’ti vatvā vā ‘‘dvārajagganaṃ nāma etassa bhāro’’ti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ. Yāva saṅghanavakena evameva kātabbaṃ. Pure pavisantānaṃ ‘‘dvārajagganaṃ nāma pacchimānaṃ bhāro’’ti evaṃ ābhogaṃ kātumpi vaṭṭati. Anāpucchā vā ābhogaṃ akatvā vā antogabbhe vā asaṃvutadvāre bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi ‘‘dvārajagganaṃ nāma mahādvāre dvārapālassa bhāro’’ti ābhogaṃ katvā nipajjituṃ vaṭṭatiyeva. Evaṃ lohapāsādādīsu ākāsatale nipajjantenapi dvāraṃ saṃvaritabbameva.

Ayañhettha saṅkhepo – idaṃ divāpaṭisallīyanaṃ yena kenaci parikkhitte sadvārabandhe ṭhāne kathitaṃ, tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yattha katthaci sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace mahāpariveṇaṃ hoti mahābodhiyaṅgaṇalohapāsādaṅgaṇasadisaṃ bahūnaṃ osaraṇaṭṭhānaṃ, yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ āruhitvāpi vicaranti, tattha saṃvaraṇakiccaṃ natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate vuṭṭhāti, anāpatti. Sace pana pabujjhitvā puna supati, āpatti. Yo pana ‘‘aruṇe uggate vuṭṭhahissāmī’’ti paricchinditvāva dvāraṃ asaṃvaritvā rattiṃ nipajjati, yathāparicchedameva vuṭṭhāti, tassa āpattiyeva. Mahāpaccariyaṃ pana ‘‘evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’’ti vuttaṃ.

5. Yo pana bahudeva rattiṃ jaggitvā addhānaṃ vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpatti. Sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyeva. Nisīditvā apassāya supantassa anāpatti. Yopi ca ‘‘niddaṃ vinodessāmī’’ti caṅkamanto patitvā sahasā vuṭṭhāti, tassapi anāpatti. Yo pana patitvā tattheva sayati, na vuṭṭhāti, tassa āpatti.

Ko muccati, ko na muccatīti? Mahāpaccariyaṃ tāva ‘‘ekabhaṅgena nipannako eva muccati. Pāde pana bhūmito mocetvā nipannopi yakkhagahitakopi visaññībhūtopi na muccatī’’ti vuttaṃ. Kurundaṭṭhakathāyaṃ pana ‘‘bandhitvā nipajjāpitova muccatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘yo caṅkamanto mucchitvā patito tattheva supati, tassapi avisayatāya āpatti na dissati. Ācariyā pana evaṃ na kathayanti, tasmā āpattiyevāti mahāpadumattherena vuttaṃ. Dve pana janā āpattito muccantiyeva, yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito’’ti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Divāseyyavinicchayakathā samattā.

2. Parikkhāravinicchayakathā

6. Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ, chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ vaṭṭati, na vaṇṇamaṭṭhatthāya. Chattapaṇṇesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehatthambhesu viya ghaṭako vā vāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti, sāpi na vaṭṭati. Ghaṭakaṃ vā vāḷarūpakaṃ vā bhinditvā dhāretabbaṃ, lekhāpi ghaṃsitvā vā apanetabbā, suttakena vā daṇḍo veṭhetabbo. Daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭati.

7. Cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃ kiñci sūcikammavikāraṃ karonti, paṭṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā muggaraṃ vā evamādi sabbaṃ na vaṭṭati, pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭṭakañca pāsakapaṭṭakañca aṭṭhakoṇampi soḷasakoṇampi karonti, tattha agghiyagayamuggarādīni dassenti, kakkaṭakkhīni ukkiranti, sabbaṃ na vaṭṭati, catukoṇameva vaṭṭati, koṇasuttapīḷakā ca cīvare ratte duviññeyyarūpā vaṭṭanti. Kañjikapiṭṭhakhaliaalakādīsu cīvaraṃ pakkhipituṃ na vaṭṭati, cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati, gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.

Rajanesu ca haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati, mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattañca nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttakaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati (mahāva. aṭṭha. 344).

8. Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ, bhūmiyaṃ jāṇukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthena paharituṃ pana vaṭṭati, tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ. Eko cīvaraṃ gahetvā tiṭṭhati, aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā pīḷakā vā na vaṭṭati, nāsetvā paribhuñjitabbaṃ.

9. Patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi vā, na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti ‘‘maṇivaṇṇaṃ karissāmā’’ti, na vaṭṭati, telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhittikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati.

Dhamakaraṇachattakassa upari vā heṭṭhā vā dhamakaraṇakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati.

10. Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti, kakkaṭakkhīni uṭṭhāpenti, na vaṭṭati, ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati. Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṃ kiñci vikārarūpaṃ kātuṃ na vaṭṭati, tattha tattha acchīni dassetvā mālākammādīni vā katvā koṭṭitakāyabandhanampi na vaṭṭati, ujukameva pana macchakaṇṭakaṃ vā khajjūripattakaṃ vā maṭṭhakapaṭṭikaṃ vā katvā koṭṭetuṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāripi vaṭṭanti, tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati, dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭati.

Kāyabandhanavidhe aṭṭhamaṅgalādikaṃ yaṃ kiñci vikārarūpaṃ na vaṭṭati, paricchedalekhāmattaṃ vaṭṭati. Vidhakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti, ayampi vaṭṭati.

11. Añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākammalatākammamakaradantakagomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati, ghaṃsitvā vā bhinditvā vā yathā vā na paññāyati, tathā suttakena veṭhetvā vaḷañjetabbā. Ujukameva pana caturaṃsā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhatopissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti, gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati.

Añjanīsalākāyapi vaṇṇamaṭṭhakammaṃ na vaṭṭati, añjanīthavikāyapi yaṃ kiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikakosakepi. Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati, tathā sipāṭikāya. Ekavaṇṇasuttena pana yena kenaci yaṃ kiñci sibbituṃ vaṭṭati.

12. Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati, gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalikepi maṇikaṃ vā pīḷakaṃ vā yaṃ kiñci uṭṭhāpetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vāpi araṇidhanuke vā uparipellanadaṇḍake vā mālākammādi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati.

Dantakaṭṭhacchedanavāsiyampi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, ujukameva kappiyalohena ubhosu vā passesu caturaṃsaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakuḷamattañca vaṭṭati.

13. Telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Mañcapīṭhe bhisibimbohane bhūmattharaṇe pādapuñchane caṅkamanabhisiyā sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakathalikāya phalakapīṭhake valayādhārake daṇḍādhārake pattapidhāne tālavaṇṭe bījaneti etesu sabbaṃ mālākammādi vaṇṇamaṭṭhakammaṃ vaṭṭati.

14. Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanā. Viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati. Tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā ‘‘mā amhākaṃ sīmāya senāsanaṃ karothā’’ti. Anādiyitvā karontiyeva, punapi vattabbā ‘‘mā evaṃ akattha, mā amhākaṃ uposathapavāraṇānaṃ antarāyamakattha, mā sāmaggiṃ bhindittha, tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatī’’ti. Sace balakkārena karontiyeva, yadā tesaṃ lajjiparisā ussannā hoti, sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ ‘‘tumhākaṃ āvāsaṃ harathā’’ti. Sace yāvatatiyaṃ pesite haranti, sādhu. No ce haranti, ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadanagopānasīiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ ‘‘tumhākaṃ dabbasambhāre harathā’’ti. Sace haranti, sādhu. No ce haranti, atha tesu dabbasambhāresu himavassavātātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā, na labbhā codetuṃ ‘‘tumhehi amhākaṃ dabbasambhārā nāsitā’’ti vā ‘‘tumhākaṃ gīvā’’ti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatameva hoti. Yopi bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā vicarantaṃ disvā chindāpeyya vā bhindāpeyya vā, anupavajjo, so neva codetabbo na sāretabbo, na taṃ labbhā vattuṃ ‘‘ayaṃ nāma mama parikkhāro tayā nāsito, taṃ me dehī’’ti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Parikkhāravinicchayakathā samattā.

3. Bhesajjādikaraṇavinicchayakathā

15. Bhesajjakaraṇaparittapaṭisanthāresu pana bhesajjakaraṇe tāva ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyāti. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati. Karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ, sace natthi, attano santakaṃ kātabbaṃ. Sace attanopi natthi, bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ, alabhantena gilānassa atthāya akataviññattiyāpi āharitvā kātabbaṃ.

16. Aparesampi pañcannaṃ kātuṃ vaṭṭati mātu pitu tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassa cāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati, tāva vihāre vasati. Tesu sace mātāpitaro issarā honti na paccāsīsanti, akātuṃ vaṭṭati. Sace pana rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Bhesajjaṃ paccāsīsantānaṃ bhesajjaṃ dātabbaṃ, yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāraṃ ānetvā jaggati, sabbaṃ parikammaṃ anāmasantena kātabbaṃ, khādanīyabhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero, evaṃ sahatthena nhāpanasambāhanādīni katvā upaṭṭhātabbo. Ye ca mātāpitaro upaṭṭhahanti paṭijagganti, tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati, aññaṃ vā kiñci kammaṃ karoti, tassa roge uppanne yāva ñātakā na passanti, tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti, tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ.

17. Aparesampi dasannaṃ kātuṃ vaṭṭati jeṭṭhabhātu kaniṭṭhabhātu jeṭṭhabhaginiyā kaniṭṭhabhaginiyā cūḷamātuyā mahāmātuyā cūḷapituno mahāpituno pitucchāya mātulassāti. Tesaṃ pana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti yācanti ca ‘‘detha no, bhante, tumhākaṃ paṭidassāmā’’ti, tāvakālikaṃ dātabbaṃ. Sacepi na yācanti, ‘‘amhākaṃ bhesajjaṃ atthi, tāvakālikaṃ gaṇhathā’’ti vatvā vā ‘‘yadā tesaṃ bhavissati, tadā dassantī’’ti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti, gahetabbaṃ. No ce denti, na codetabbā. Ete dasa ñātake ṭhapetvā aññesaṃ na kātabbaṃ.

Etesaṃ puttaparamparāya pana yāva sattamā kulaparivaṭṭā, tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātu jāyā, bhaginiyā sāmiko vā gilāno hoti, ñātakā ce, tesampi vaṭṭati. Aññātakā ce, bhātu ca bhaginiyā ca katvā dātabbaṃ ‘‘tumhākaṃ jagganaṭṭhāne dethā’’ti. Atha vā tesaṃ puttānaṃ katvā dātabbaṃ ‘‘tumhākaṃ mātāpitūnaṃ dethā’’ti. Etenupāyena sabbapadesu vinicchayo veditabbo.

Tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ, aññātakehi attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyassa āharāmā’’ti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti, saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi, attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayeneva pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Eseva nayo ācariyantevāsikesupi. Aññopi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsīsantena bhesajjaṃ kātabbaṃ.

18. Saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ, tatra ce koci gilāno hoti, tassatthāya vissāsena ‘‘bhesajjaṃ katvā bhante dethā’’ti vadanti, neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti ‘‘bhante, asukassa nāma rogassa kiṃ bhesajjaṃ karontī’’ti, ‘‘idañcidañca gahetvā karontī’’ti vattuṃ vaṭṭati. ‘‘Bhante, mayhaṃ mātā gilānā, bhesajjaṃ tāva ācikkhathā’’ti evaṃ pucchite pana na ācikkhitabbaṃ, aññamaññaṃ pana kathā kātabbā ‘‘āvuso, asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū’’ti. Idañcidañca bhesajjaṃ bhanteti. Taṃ sutvā itaro mātu bhesajjaṃ karoti, vaṭṭati. Mahāpadumatthero kira vasabharaññopi deviyā roge uppanne ekāya itthiyā āgantvā pucchito ‘‘na jānāmī’’ti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā ‘‘bhante, pupphapūjaṃ karothā’’ti āhaṃsu. Thero ‘‘ācariyabhāgo nāma aya’’nti kappiyavasena gāhāpetvā pupphapūjamakāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.

19. Paritte pana ‘‘gilānassa parittaṃ karotha, bhante’’ti vutte na kātabbaṃ, ‘‘parittaṃ bhaṇathā’’ti vutte pana bhaṇitabbaṃ. Sacepissa evaṃ hoti ‘‘manussā nāma na jānanti, akariyamāne vippaṭisārino bhavissantī’’ti, kātabbaṃ. ‘‘Parittodakaṃ parittasuttaṃ katvā dethā’’ti vutte pana tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjitvā dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti, dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā ‘‘parittaṃ bhaṇathā’’ti vadanti, kātabbaṃ. No ce jānanti, ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākiritvā suttañca ṭhapetvā gacchanti ‘‘parittaṃ karotha, parittaṃ bhaṇathā’’ti, na pādā apanetabbā. Manussā hi vippaṭisārino honti. Antogāmepi gilānassa atthāya vihāraṃ pesenti ‘‘parittaṃ bhaṇantū’’ti, bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti, āṭānāṭiyasuttādīni bhaṇitabbāni. ‘‘Āgantvā gilānassa sikkhāpadāni dentu, dhammaṃ kathentu, rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu, dhammaṃ kathentū’’ti pesitepi gantvā sikkhāpadāni dātabbāni, dhammo kathetabbo. ‘‘Matānaṃ parivāratthaṃ āgacchantū’’ti pakkosanti, na gantabbaṃ. ‘‘Sīvathikadassane asubhadassane ca maraṇassatiṃ paṭilabhissāmā’’ti kammaṭṭhānasīsena gantuṃ vaṭṭati. ‘‘Pahāredinne matepi amaraṇādhippāyassa anāpatti vuttā’’ti na ettakeneva amanussagahitassa pahāro dātabbo, tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ, ratanasuttādīni parittāni bhaṇitabbāni, ‘‘mā sīlavantaṃ bhikkhuṃ viheṭhehī’’ti dhammakathā kātabbā, āṭānāṭiyaparittaṃ vā bhaṇitabbaṃ.

Idha pana āṭānāṭiyaparittassa parikammaṃ veditabbaṃ (dī. ni. aṭṭha. 3.282). Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ (khu. pā. 9.1 ādayo; su. ni. 143 ādayo) dhajaggasuttaṃ (saṃ. ni. 1.249) ratanasuttanti (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ. Taṃ bhaṇantena ca bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā otāraṃ labhanti. Parittakaraṇaṭṭhānaṃ haritūpalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ. Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi samparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ, paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evampi mocetuṃ asakkontena vihāraṃ netvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā, sabbasannipāto ghosetabbo, vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha ‘‘bhikkhusaṅgho tumhākaṃ āgamanaṃ patimānetī’’ti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labhati, tato amanussagahitako ‘‘tvaṃ konāmosī’’ti pucchitabbo, nāme kathite nāmeneva ālapitabbo, ‘‘itthannāma tuyhaṃ mālāgandhādīsu patti, āsanapūjāyaṃ patti, piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhī’’ti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ ‘‘tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā’’ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ, idaṃ bhikkhūnaṃ parikammaṃ. Evaṃ paritte paṭipajjitabbaṃ.

20. Paṭisanthāre pana ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – anāmaṭṭhapiṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitūnaṃ tāva dātabbo. Sacepi kahāpaṇagghanako hoti, saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassa cāti etesampi dātabbo. Tattha paṇḍupalāsassa thālake pakkhipitvāpi dātuṃ vaṭṭati, taṃ ṭhapetvā aññesaṃ agārikānaṃ mātāpitūnampi na vaṭṭati. Pabbajitaparibhogo hi agārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapātho nāmesa sampattassa dāmarikacorassapi issariyassapi dātabbo. Kasmā? Te hi adīyamānepi ‘‘na dentī’’ti āmasitvā dīyamānepi ‘‘ucchiṭṭhakaṃ dentī’’ti kujjhanti, kuddhā jīvitāpi voropenti, sāsanassapi antarāyaṃ karonti. Rajjaṃ patthayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ anāmaṭṭhapiṇḍapāte paṭipajjitabbaṃ.

Paṭisanthāro ca nāmāyaṃ kassa kātabbo, kassa na kātabbo? Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ? Āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā ‘‘pānīyaṃ pivā’’ti dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi, taṇḍulā dātabbā. Avelāya sampattopi ‘‘gacchāhī’’ti na vattabbo, sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsīyanteneva kātabbaṃ. ‘‘Manussā nāma catupaccayadāyakā, evaṃ saṅgahe kariyamāne punappunaṃ pasīditvā upakāraṃ karissantī’’ti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ. Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu, bhātarā saddhiṃ jambudīpagatassa mahānāgarañño vatthu, piturājassa rajje catunnaṃ amaccānaṃ vatthu, abhayacoravatthūti evamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.

Tatrāyaṃ ekavatthudīpanā – sīhaḷadīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kadambanadiṃ na uttaranti, cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro ‘‘cetiyagiriṃ vilumpissāmī’’ti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero ‘‘sappiphāṇitādīni atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Corānaṃ detha’’. ‘‘Taṇḍulā atthī’’ti. ‘‘Atthi, bhante, saṅghassatthāya āhaṭā taṇḍulā ca pakkasākañca goraso cā’’ti. ‘‘Bhattaṃ sampādetvā corānaṃ dethā’’ti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā ‘‘kenāyaṃ paṭisanthāro kato’’ti pucchiṃsu. ‘‘Amhākaṃ ayyena abhayattherenā’’ti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu ‘‘mayaṃ ‘saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmā’ti āgatā, tumhākaṃ pana iminā paṭisanthārena mayaṃ pasannā, ajja paṭṭhāya vihāre dhammikārakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu, cetiyaṃ vandantū’’ti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti, vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā nadītīraṃ pāpetvā nivattanti.

Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā ‘‘thero issaravatāya saṅghasantakaṃ corānaṃ adāsī’’ti. Thero sannipātaṃ kārāpetvā āha ‘‘corā ‘saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā’ti āgamiṃsu, atha tesaṃ mayā ‘etaṃ na harissantī’ti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha, tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethā’’ti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu ‘‘therena kato paṭisanthāro sukato, codetuṃ vā sāretuṃ vā na labbhati, gīvā vā avahāro vā natthī’’ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhesajjādikaraṇavinicchayakathā samattā.

4. Viññattivinicchayakathā

21. Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, ‘‘sahāyatthāya kammakaraṇatthāya purisaṃ dethā’’ti yācituṃ vaṭṭati, purisena kattabbaṃ hatthakammasaṅkhātaṃ purisattakaraṃ yācituṃ vaṭṭatiyeva. Hatthakammañhi kiñci vatthu na hoti, tasmā taṃ ṭhapetvā migaluddakamacchabandhanakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. ‘‘Kiṃ, bhante, āgatāttha kena kammenā’’ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi. Migaluddakādayo pana sakakammaṃ na yācitabbā, ‘‘hatthakammaṃ dethā’’ti aniyametvāpi na yācitabbā. Evaṃ yācitā hi te ‘‘sādhu, bhante’’ti bhikkhū uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana ‘‘vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā’’ti yācitabbā, phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakakiccapasutampi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ kathento niddāyanto vā viharati, evarūpaṃ ayācitvāpi ‘‘ehi re idaṃ vā idaṃ vā karohī’’ti yadicchakaṃ kārāpetuṃ vaṭṭati.

Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti. Sace hi bhikkhu pāsādaṃ kāretukāmo hoti, thambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ ‘‘hatthakammaṃ laddhuṃ vaṭṭati upāsakā’’ti. ‘‘Kiṃ kātabbaṃ, bhante’’ti? ‘‘Pāsāṇatthambhā uddharitvā dātabbā’’ti. Sace te uddharitvā vā denti, uddharitvā nikkhitte attano thambhe vā denti, vaṭṭati. Athāpi vadanti ‘‘amhākaṃ, bhante, hatthakammaṃ kātuṃ khaṇo natthi, aññaṃ uddharāpetha, tassa mūlaṃ dassāmā’’ti, uddharāpetvā ‘‘pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethā’’ti vattuṃ vaṭṭati. Eteneva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ, iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ, chadanatthāya gehacchādakānaṃ, cittakammatthāya cittakārānanti yena yena attho hoti, tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati, hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca sabbaṃ anajjhāvutthakaṃ āharāpetabbaṃ.

22. Na kevalañca pāsādaṃ kāretukāmena, mañcapīṭhapattaparissāvanadhamakaraṇacīvarādīni kārāpetukāmenapi dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ. Sace pana kātuṃ na icchanti, bhattavetanaṃ paccāsīsanti, akappiyakahāpaṇādi na dātabbaṃ, bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati. Hatthakammavasena pattaṃ kāretvā tatheva pācetvā navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena ‘‘bhikkhāya āgato’’ti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidhātabbo. Sace upāsikā ‘‘kiṃ, bhante’’ti pucchati, ‘‘navapakko patto, puñchanatelena attho’’ti vattabbaṃ. Sace sā ‘‘dehi, bhante’’ti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti nāma na hoti, gahetuṃ vaṭṭati.

23. Bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti. Tatra ce upāsakā bhikkhū ṭhite disvā sayameva āsanāni āharāpenti, nisīditvā gacchantehi āpucchitvā gantabbaṃ, anāpucchā gatānampi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ pana vattaṃ. Sace bhikkhūhi ‘‘āsanāni āharathā’’ti vuttehi āhaṭāni honti, āpucchitvāva gantabbaṃ, anāpucchā gatānaṃ vattabhedo ca naṭṭhañca gīvā. Attharaṇakojavakādīsupi eseva nayo.

Makkhikā bahukā honti, ‘‘makkhikabījaniṃ āharathā’’ti vattabbaṃ, pucimandasākhādīni āharanti, kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāyaṃ udakabhājanaṃ rittaṃ hoti, ‘‘dhamakaraṇaṃ gaṇhāhī’’ti na vattabbaṃ. Dhamakaraṇañhi rittabhājane pakkhipanto bhindeyya, ‘‘nadiṃ vā taḷākaṃ vā gantvā udakaṃ āharā’’ti pana vattuṃ vaṭṭati, ‘‘gehato āharā’’ti neva vattuṃ vaṭṭati, na āhaṭaṃ paribhuñjituṃ. Āsanasālāya vā araññe vā bhattakiccaṃ karontehi tattha jātakaṃ anajjhāvutthakaṃ yaṃ kiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti, hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati, alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva purisattakare nayo.

24. Goṇaṃ pana aññātakaappavāritaṭṭhānato āharāpetuṃ na vaṭṭati, āharāpentassa dukkaṭaṃ. Ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā sāmikā paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā bhijjati vā nassati vā, sāmikā ce sampaṭicchanti, iccetaṃ kusalaṃ. No ce sampaṭicchanti, gīvā hoti. Sace ‘‘tumhākaṃyeva demā’’ti vadanti, na sampaṭicchitabbaṃ. ‘‘Vihārassa demā’’ti vutte pana ‘‘ārāmikānaṃ ācikkhatha jagganatthāyā’’ti vattabbā.

25. ‘‘Sakaṭaṃ dethā’’tipi aññātakaappavārite vattuṃ na vaṭṭati, viññatti eva hoti, dukkaṭaṃ āpajjati. Ñātakapavāritaṭṭhāne pana vaṭṭati, tāvakālikaṃ vaṭṭati, kammaṃ pana katvā puna dātabbaṃ. Sace nemiādīni bhijjanti, pākatikāni katvā dātabbaṃ, naṭṭhe gīvā hoti. ‘‘Tumhākameva demā’’ti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati. Esa nayo vāsipharasukuṭhārīkudālanikhādanesu valliādīsu ca parapariggahitesu. Garubhaṇḍappahonakesuyeva valliādīsu viññatti hoti, na tato oraṃ.

26. Anajjhāvutthakaṃ pana yaṃ kiñci āharāpetuṃ vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. Senāsanapaccaye pana ‘‘āhara dehī’’ti viññattimattameva na vaṭṭati, parikathobhāsanimittakammāni vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā kiñci senāsanaṃ icchato ‘‘imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatī’’ti vā ‘‘yutta’’nti vā ‘‘anurūpa’’nti vātiādinā nayena vacanaṃ parikathā nāma. Upāsakā tumhe kuhiṃ vasathāti. Pāsāde, bhanteti. ‘‘Kiṃ bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatī’’ti evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti, khīle ākoṭāpeti, ‘‘kiṃ idaṃ, bhante’’ti vutte ‘‘idha āvāsaṃ karissāmā’’ti evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana viññattipi vaṭṭati, pageva parikathādīni.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Viññattivinicchayakathā samattā.

5. Kulasaṅgahavinicchayakathā

27. Kulasaṅgahoti pupphaphalādīhi kulānaṃ saṅgaho kulasaṅgaho. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.431) – kulasaṅgahatthāya mālāvacchādīni ropetuṃ vā ropāpetuṃ vā siñcituṃ vā siñcāpetuṃ vā pupphāni ocinituṃ vā ocināpetuṃ vā ganthituṃ vā ganthāpetuṃ vā na vaṭṭati. Tattha akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakammanti imāni pañca jānitabbāni.

28. Tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ, āvāṭassa khaṇanaṃ khaṇāpanaṃ, mālāvacchassa ropanaṃ ropāpanaṃ, āḷiyā bandhanaṃ bandhāpanaṃ, udakassa secanaṃ secāpanaṃ, mātikāya sammukhakaraṇaṃ, kappiyaudakasiñcanaṃ, hatthapādamukhadhovananahānodakasiñcanaṃ. Kappiyavohāro nāma ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā’’tiādivacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, nacirasseva upakārāya saṃvattantī’’tiādivacanaṃ. Obhāso nāma kudālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Evaṃ ṭhitañhi sāmaṇerādayo disvā ‘‘thero kārāpetukāmo’’ti gantvā karonti. Nimittakammaṃ nāma kudālakhaṇittivāsipharasuudakabhājanāni āharitvā samīpe ṭhapanaṃ.

29. Imāni pañcapi kulasaṅgahatthāya ropanaropāpanādīsu na vaṭṭanti. Phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati, itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘kappiyavohāropi vaṭṭati, yañca attano paribhogatthāya vaṭṭati, taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāyapi vaṭṭatī’’ti vuttaṃ. Ārāmatthāya pana vanatthāya chāyatthāya ca akappiyavohāramattameva na vaṭṭati, sesaṃ vaṭṭati. Na kevalañca sesaṃ, yaṃ kiñci mātikampi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭatī’’ti vuttaṃ. Ārāmādiatthāya pana ropitassa vā ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati.

30. Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo – kuladūsanatthāya akappiyapathaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva dukkaṭañca, tathā akappiyavohārena ropāpentassa. Kappiyapathaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatrāpi sakiṃ āṇattiyā bahūnampi ropane ekameva sapācittiyadukkaṭaṃ vā suddhadukkaṭaṃ vā hoti. Paribhogatthāya kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi akappiyapathaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu vibhatto, mahāpaccariyaṃ pana vibhattoti.

Siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ, kuladūsanaparibhogatthāya dukkaṭampi. Kappiyena tesaṃyeva dvinnaṃ atthāya dukkaṭaṃ, paribhogatthāya cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne pana dhārāvacchedavasena payogabahulatāya ca āpattibahulatā veditabbā.

Kulasaṅgahatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni, aññattha pācittiyāneva. Bahūni pana pupphāni ekapayogena ocinanto payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto bahumpi ocināti, ekameva sapācittiyadukkaṭaṃ, aññatra pācittiyameva.

31. Ganthanaganthāpanesu pana sabbāpi cha pupphavikatiyo veditabbā – ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Tattha ganthimaṃ nāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ. Daṇḍakena vā daṇḍakaṃ, vaṇṭena vā vaṇṭaṃ ganthetvā katameva hi ganthimaṃ. Taṃ bhikkhussa vā bhikkhuniyā vā kātumpi akappiyavacanena kārāpetumpi na vaṭṭati, ‘‘evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī’’tiādinā pana kappiyavacanena kārāpetuṃ vaṭṭati.

Gopphimaṃ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhatovaṇṭikamālāvasena gopphanaṃ, vākaṃ vā rajjuṃ vā diguṇaṃ katvā tattha avaṇṭakāni nīpapupphādīni pavesetvā paṭipāṭiyā bandhanti, etampi gopphimameva. Sabbaṃ purimanayeneva na vaṭṭati.

Vedhimaṃ nāma savaṇṭakāni vassikapupphādīni vaṇṭe, avaṇṭakāni vakulapupphādīni attano chiddesu sūcitālahīrādīhi vinivijjhitvā āvunanti, etaṃ vedhimaṃ nāma. Taṃ purimanayeneva na vaṭṭati. Keci pana kadalikkhandhamhi kaṇṭake vā tālahīrādīni vā pavesetvā tattha pupphāni vinivijjhitvā ṭhapenti, keci kaṇṭakasākhāsu, keci pupphachattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā ṭhapitakaṇṭakesu, keci dhammāsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni salākāhi vijjhanti, chattādhichattaṃ viya karonti, taṃ atioḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitānavedikanāgadantakapupphapaṭicchakatālapaṇṇaguḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Na hetaṃ vedhimaṃ hoti. Dhammarajjuyampi eseva nayo.

Veṭhimaṃ nāma pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti, keci aṭṭha aṭṭha vā dasa dasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake vā padumahatthake vā karonti, taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati. Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati. Aṃsabhaṇḍikaṃ nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā bhaṇḍikaṃ katvā tasmiṃ pasibbake viya pupphāni pakkhipanti, ayaṃ vuccati aṃsabhaṇḍikā, etaṃ kātuṃ vaṭṭati. Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti, tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ vaṭṭati, heṭṭhā daṇḍakaṃ pana bandhituṃ na vaṭṭati.

Pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā purimaṭṭhānaṃ atikkāmeti, ettāvatā pūrimaṃ nāma hoti, ko pana vādo anekakkhattuṃ parikkhipantassa. Nāgadantakantarehi pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati, etampi pūrimaṃ nāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati. Mālāguṇehi pupphapaṭaṃ karonti, tatrāpi ekameva mālāguṇaṃ harituṃ vaṭṭati. Puna paccāharato pūrimameva hoti. Taṃ sabbaṃ purimanayeneva na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā parikkhipitvā puna itarassa bhikkhuno dātuṃ vaṭṭati, tenapi tatheva kātuṃ vaṭṭati.

Vāyimaṃ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. Cetiye pupphajālaṃ karontassa ekamekamhi jālachiddake dukkaṭaṃ. Bhittichattabodhitthambhādīsupi eseva nayo. Pupphapaṭaṃ pana parehi pūritampi vāyituṃ na labbhati. Gopphimapuppheheva hatthiassādirūpakāni karonti, tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kaḷambakena aḍḍhacandakena ca saddhiṃ aṭṭha pupphavikatiyo vuttā.

32. Tattha kaḷambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto. Aḍḍhacandakoti aḍḍhacandākārena mālāguṇaparikkhepo. Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana ‘‘dve tayo mālāguṇe ekato katvā pupphadāmakaraṇampi vāyimaṃyevā’’ti vuttaṃ. Tampi idha pūrimaṭṭhāneyeva paviṭṭhaṃ. Na kevalañca pupphadāmameva, piṭṭhamayadāmampi geṇḍukapupphadāmampi kurundiyaṃ vuttaṃ. Kharapattadāmampi sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ, na kārāpetuṃ vaṭṭati, pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyeva.

Yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṃ kiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti, tassa dukkaṭaṃ, parasantakaṃ deti, dukkaṭameva. Theyyacittena deti, bhaṇḍagghena kāretabbo. Esa nayo saṅghikepi. Ayaṃ pana viseso – senāsanatthāya niyamitaṃ issaravatāya dadato thullaccayanti.

33. Pupphaṃ nāma kassa dātuṃ vaṭṭati, kassa na vaṭṭatīti? Mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Tañca kho vatthupūjanatthāya, maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭati. Sammatena pupphabhājakena pupphabhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ pana ‘‘sampattagihīnaṃ upaḍḍhabhāgaṃ’’, mahāpaccariyaṃ ‘‘cūḷakaṃ dātuṃ vaṭṭatī’’ti vuttaṃ. Asammatena apaloketvā dātabbaṃ. Ācariyupajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti, therā pātova sampattānaṃ saddhivihārikādīnaṃ upāsakādīnaṃ vā ‘‘tvaṃ idaṃ gaṇha, tvaṃ idaṃ gaṇhā’’ti denti, pupphadānaṃ nāma na hoti. ‘‘Cetiyaṃ pūjessāmā’’ti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etampi pupphadānaṃ nāma na hoti. Upāsake akkapupphādīhi pūjente disvā ‘‘vihāre kaṇikārapupphādīni atthi, upāsakā tāni gahetvā pūjethā’’ti vattumpi vaṭṭati. Bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe ‘‘kiṃ, bhante, atidivā paviṭṭhatthā’’ti pucchanti, ‘‘vihāre pupphāni bahūni, pūjaṃ akarimhā’’ti vadanti. Manussā ‘‘bahūni kira vihāre pupphānī’’ti punadivase pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti dānañca denti, vaṭṭati.

34. Manussā ‘‘mayaṃ, bhante, asukadivasaṃ nāma pūjessāmā’’ti pupphavāraṃ yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pageva pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni apassantā ‘‘kuhiṃ, bhante, pupphānī’’ti vadanti, sāmaṇerehi ocinitvā ṭhapitāni, tumhe pana pūjetvā gacchatha, saṅgho aññaṃ divasaṃ pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti, vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘therā sāmaṇerehi dāpetuṃ na labhanti, sace sayameva tāni pupphāni tesaṃ denti, vaṭṭati. Therehi pana ‘sāmaṇerehi ocinitvā ṭhapitānī’ti ettakameva vattabba’’nti vuttaṃ. Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni ādāya āgantvā sāmaṇere ‘‘ocinitvā dethā’’ti vadanti, ñābhisāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā palāyitabbaṃ, ocinitvā dātuṃ vaṭṭati. Sace pana koci dhammakathiko ‘‘bahūni upāsakā vihāre pupphāni, yāgubhattādīni ādāya gantvā pupphapūjaṃ karothā’’ti vadati, tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘etaṃ akappiyaṃ na vaṭṭatī’’ti avisesena vuttaṃ.

35. Phalampi attano santakaṃ vuttanayeneva mātāpitūnañca sesañātīnañca dātuṃ vaṭṭati. Kulasaṅgahatthāya pana dentassa vuttanayeneva attano santake parasantake saṅghike senāsanatthāya niyamite ca dukkaṭādīni veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ vā dātuṃ vaṭṭati, phaladānaṃ na hoti. Phalabhājakenapi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati, asammatena apaloketvā dātabbaṃ. Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā ‘‘tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni, rukkhā vā dassetabbā ‘ito gahetuṃ labbhatī’’’ti. ‘‘Idha phalāni sundarāni, ito gaṇhathā’’ti evaṃ pana na vattabbaṃ. Attano santakaṃ sirīsacuṇṇaṃ vā aññaṃ vā yaṃ kiñci kasāvaṃ kulasaṅgahatthāya deti, dukkaṭaṃ. Parasantakādīsupi vuttanayeneva vinicchayo veditabbo. Ayaṃ pana viseso – saṅghassa rakkhitagopitāpi rukkhachalli garubhaṇḍamevāti. Mattikadantakaṭṭhaveḷupaṇṇesupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva vinicchayo veditabbo.

36. Jaṅghapesaniyanti gihīnaṃ dūteyyaṃ sāsanaharaṇakammaṃ vuccati, taṃ na kātabbaṃ. Gihīnañhi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ. Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassapi ajjhohāre ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi pacchā ‘‘ayaṃ dāni so gāmo, handa naṃ sāsanaṃ ārocemī’’ti maggā okkamantassapi pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana ‘‘bhante, tasmiṃ gāme itthannāmassa kā pavattī’’ti pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso natthi. Pañcannaṃ pana sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa sāsanaṃ harituṃ vaṭṭati, gihīnañca kappiyasāsanaṃ, tasmā ‘‘mama vacanena bhagavato pāde vandathā’’ti vā ‘‘cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathā’’ti vā ‘‘cetiye gandhapūjaṃ karothā’’ti vā ‘‘pupphapūjaṃ karothā’’ti vā ‘‘bhikkhū sannipātetha, dānaṃ dassāma, dhammaṃ desāpayissāmā’’ti vā īdisesu sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni hi etāni, na gihīnaṃ gihikammapaṭisaṃyuttānīti. Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi sahadhammikānaṃ na kappanti. Abhūtārocanarūpiyasaṃvohārehi uppannapaccayasadisāva honti.

Pabbājanīyakammakato pana yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Paṭippassaddhakammenapi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ, tato uppannapaccayā na gahetabbā, āsavakkhayapattenapi na gahetabbā, akappiyāva honti. ‘‘Kasmā na gaṇhathā’’ti pucchitena ‘‘pubbe evaṃ katattā’’ti vutte sace vadanti ‘‘na mayaṃ tena kāraṇena dema, idāni sīlavantatāya demā’’ti, gahetabbā. Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti, tato pakatidānameva gahetuṃ vaṭṭati. Yaṃ vaḍḍhetvā denti, taṃ na vaṭṭati. Yasmā ca pucchitapañhe doso natthi, tasmā aññampi bhikkhuṃ pubbaṇhe vā sāyanhe vā antaragharaṃ paviṭṭhaṃ koci puccheyya ‘‘kasmā, bhante, carathā’’ti. Yenatthena carati, taṃ ācikkhitvā ‘‘laddhaṃ na laddha’’nti vutte sace na laddhaṃ, ‘‘na laddha’’nti vatvā yaṃ so deti, taṃ gahetuṃ vaṭṭati.

37. ‘‘Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṃ…pe… na ca, bhikkhave, paṇidhāya caṅkamitabbaṃ…pe… na ca, bhikkhave, paṇidhāya ṭhātabbaṃ…pe… na ca, bhikkhave, paṇidhāya nisīditabbaṃ…pe… na ca, bhikkhave, paṇidhāya seyyā kappetabbā, yo kappeyya, āpatti dukkaṭassā’’ti (pārā. 223 ādayo) vuttattā ‘‘evaṃ (pārā. aṭṭha. 2.223) araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjito’’ti evaṃ patthanaṃ katvā araññe na vasitabbaṃ. Evaṃ paṇidhāya ‘‘araññe vasissāmī’’ti gacchantassa padavāre padavāre dukkaṭaṃ, tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapārupanādīsu sabbakiccesu payoge payoge dukkaṭaṃ, tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā, dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo ‘‘dhutaṅgaṃ rakkhissāmī’’ti vā ‘‘gāmante me vasato cittaṃ vikkhipati, araññaṃ sappāya’’nti cintetvā vā ‘‘addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmī’’ti vā ‘‘araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vā ‘‘araññavāso nāma bhagavatā pasattho, mayi ca araññe vasante bahū sabrahmacārī gāmantaṃ hitvā āraññakā bhavissantī’’ti vā evaṃ anavajjavāsaṃ vasitukāmo hoti, teneva vasitabbaṃ. Piṇḍāya carantassapi ‘‘abhikkantādīni saṇṭhapetvā piṇḍāya carissāmī’’ti nivāsanapārupanakiccato pabhuti yāva bhojanapariyosānaṃ, tāva payoge payoge dukkaṭaṃ, sambhāvanaṃ labhatu vā mā vā, dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnaṃ. Caṅkamanādīsupi eseva nayo.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kulasaṅgahavinicchayakathā samattā.

6. Macchamaṃsavinicchayakathā

38. Macchamaṃsesu pana macchaggahaṇena sabbampi jalajaṃ vuttaṃ. Tattha akappiyaṃ nāma natthi. Maṃsesu pana manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ vasena dasa maṃsāni akappiyāni. Tattha manussamaṃse thullaccayaṃ, sesesu dukkaṭaṃ. Iti imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati. Vasāsu pana ekā manussavasāva na vaṭṭati. Khīrādīsu akappiyaṃ nāma natthi. Imesu pana akappiyamaṃsesu aṭṭhiādīsu vā yaṃ kiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti, tadā desetabbā. ‘‘Apucchitvāva khādissāmī’’ti gaṇhato paṭiggahaṇepi dukkaṭaṃ, ‘‘pucchitvā khādissāmī’’ti gaṇhato anāpatti. Uddissakataṃ pana jānitvā khādantasseva āpatti, pacchā jānanto āpattiyā na kāretabbo (mahāva. aṭṭha. 281).

Tattha (pārā. aṭṭha. 2.410) uddissakataṃ nāma bhikkhūnaṃ atthāya vadhitvā sampāditaṃ macchamaṃsaṃ. Ubhayampi hi uddissakataṃ na vaṭṭati. Tampi adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vaṭṭati. Tikoṭiparisuddhañhi macchamaṃsaṃ bhagavatā anuññātaṃ adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. Tattha adiṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti asutaṃ. Aparisaṅkitaṃ pana diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavinimuttaparisaṅkitañca ñatvā tabbipakkhato jānitabbaṃ. Kathaṃ? Idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ diṭṭhaparisaṅkitaṃ, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kata’’nti vadanti, kappati.

Na heva kho bhikkhū passanti, apica kho suṇanti ‘‘manussā kira jālavāgurādihatthā gāmato vā nikkhamanti, araññe vā vicarantī’’ti. Dutiyadivase ca tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kata’’nti vadanti, kappati.

Na heva kho pana bhikkhū passanti na suṇanti, apica kho tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ tadubhayavinimuttaparisaṅkitaṃ nāma, etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ vā atthāya kataṃ, pavattamaṃsaṃ vā kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita’’nti vadanti, kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematiko hoti, taṃ sabbaṃ kappati.

39. Sace pana ekasmiṃ vihāre bhikkhūnaṃ uddissakataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ pana vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi ‘‘amhākaṃ atthāya kata’’nti jānanti, aññepi ‘‘etesaṃ atthāya kata’’nti jānanti, sabbesampi na vaṭṭati. Sabbe na jānanti, sabbesampi vaṭṭati. Pañcasu hi sahadhammikesu yassa vā tassa vā atthāya uddissakataṃ sabbesaṃ na kappati.

Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ca attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so taṃ tassa saddhāya paribhuñjati, kassa āpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi, uddissakatañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissakatañhi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyeva, tasmā āpattibhīrukena rūpaṃ sallakkhentenapi pucchitvāva maṃsaṃ paṭiggahetabbaṃ. Paribhogakāle ‘‘pucchitvā paribhuñjissāmī’’ti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsampi hi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīni ca migamaṃsādisadisāni, tasmā pucchitvā gahaṇameva vattanti vadanti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Macchamaṃsavinicchayakathā samattā.

7. Anāmāsavinicchayakathā

40. Anāmāsanti na parāmasitabbaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.281) – yasmā mātā vā hotu dhītā vā bhaginī vā, itthī nāma sabbāpi brahmacariyassa pāribanthikāva anāmāsā ca, tasmā ‘‘ayaṃ me mātā, ayaṃ me dhītā, ayaṃ me bhaginī’’ti gehassitapemena āmasatopi dukkaṭameva vuttaṃ. Imaṃ pana bhagavato āṇaṃ anussarantena sacepi nadīsotena vuyhamānaṃ mātaraṃ passati, neva hatthena parāmasitabbā, paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃharitabbo. Tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ, ‘‘ettha gaṇhāhī’’ti pana na vattabbā. Gahite ‘‘parikkhāraṃ kaḍḍhāmī’’ti kaḍḍhantena gantabbaṃ. Sace pana bhāyati, purato purato gantvā ‘‘mā bhāyī’’ti samassāsetabbā. Sace bhāyamānā puttassa sahasā khandhe vā abhiruhati, hatthe vā gaṇhāti, na ‘‘apehi mahallike’’ti niddhunitabbā, thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi eseva nayo. Tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā, na tveva āmasitabbā.

Na kevalañca mātugāmassa sarīrameva anāmāsaṃ, nivāsanapārupanampi ābharaṇabhaṇḍampi antamaso tiṇaṇḍupakaṃ vā tālapaṇṇamuddikaṃ vā upādāya anāmāsameva. Tañca kho nivāsanapāvuraṇaṃ piḷandhanatthāya ṭhapitameva. Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti, vaṭṭati. Ābharaṇabhaṇḍesu pana sīsapasādhanadantasūciādikappiyabhaṇḍaṃ ‘‘imaṃ, bhante, tumhākaṃ dema, gaṇhathā’’ti dīyamānaṃ sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ pana anāmāsameva, dīyamānampi na gahetabbaṃ. Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ, itthisaṇṭhānena kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayarūpampi anāmāsameva. Paribhogatthāya pana ‘‘idaṃ tumhākaṃ hotū’’ti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe, paribhogārahaṃ paribhoge upanetuṃ vaṭṭati.

41. Yathā ca itthirūpakaṃ, evaṃ sattavidhaṃ dhaññampi anāmāsameva. Tasmā khettamajjhena gacchantena tatthajātakampi dhaññaphalaṃ na āmasantena gantabbaṃ. Sace gharadvāre vā antarāmagge vā dhaññaṃ pasāritaṃ hoti, passena ca maggo atthi, na maddantena gantabbaṃ. Gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ paññapetvā denti, nisīdituṃ vaṭṭati. Keci āsanasālāya dhaññaṃ ākiranti, sace sakkā hoti harāpetuṃ, harāpetabbaṃ. No ce, ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññapetvā nisīditabbaṃ. Sace okāso na hoti, manussā dhaññamajjheyeva paññapetvā denti, nisīditabbaṃ. Tatthajātakāni muggamāsādīni aparaṇṇānipi tālapanasādīni vā phalāni kīḷantena na āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana rukkhato patitāni phalāni ‘‘anupasampannānaṃ dassāmī’’ti gaṇhituṃ vaṭṭati.

42. Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallanti imesu dasasu ratanesu muttā adhotā aviddhā yathājātāva āmasituṃ vaṭṭati, sesā anāmāsāti vadanti, taṃ na gahetabbaṃ. Mahāpaccariyaṃ pana ‘‘muttā dhotāpi adhotāpi anāmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharogassa bhesajjatthāya pana vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ. Antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito anāmāso, yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vuttaṃ, tampi mahāpaccariyaṃ paṭikkhittaṃ. Pacitvā kato kācamaṇiyeveko vaṭṭatīti vuttaṃ. Veḷuriyepi maṇisadisova vinicchayo.

Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso anāmāso, pānīyasaṅkho dhotopi adhotopi āmāsova. Sesañca añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā dhotaviddhā ratanasaṃyuttā muggavaṇṇāva anāmāsā, sesā satthakanighaṃsanādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katāti vadanti. Pavāḷaṃ dhotaviddhaṃ anāmāsaṃ, sesaṃ āmāsañca bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ. Mahāpaccariyaṃ pana ‘‘dhotampi adhotampi sabbaṃ anāmāsañca na ca sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ.

Rajatañca jātarūpañca katabhaṇḍampi akatabhaṇḍampi sabbena sabbaṃ bījato paṭṭhāya anāmāsañca asampaṭicchanīyañca. Uttararājaputto kira suvaṇṇacetiyaṃ kārāpetvā mahāpadumattherassa pesesi. Thero ‘‘na kappatī’’ti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni honti, etānipi anāmāsāni. Cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā, tasmā tesaṃ keḷāpayituṃ vaṭṭatīti vuttaṃ. Kurundhiyaṃ pana tampi paṭikkhittaṃ, suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti sabbaṭṭhakathāsu vuttaṃ. Senāsanaparibhoge pana sabbopi kappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā, bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭanti. Lohitaṅkamasāragallā dhotaviddhā anāmāsā, itare āmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ pana ‘‘dhotāpi adhotāpi sabbaso anāmāsā, na ca sampaṭicchituṃ vaṭṭantī’’ti paṭikkhittaṃ.

43. Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ, bhaṇḍamūlatthāya dīyamānampi na sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi dhanujiyāpi patodopi tomaropi aṅkusopi antamaso vāsipharasuādīnipi āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā tomaro vā ṭhapito hoti, vihāraṃ jaggantena ‘‘harantū’’ti sāmikānaṃ pesetabbaṃ. Sace na haranti, taṃ acālentena vihāro paṭijaggitabbo. Yuddhabhūmiyaṃ pana patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati. Itarānipi viyojetvā kiñci satthakatthāya, kiñci kattaradaṇḍādiatthāya gahetuṃ vaṭṭati. ‘‘Idaṃ gaṇhathā’’ti dīyamānaṃ pana vināsetvā ‘‘kappiyabhaṇḍaṃ karissāmī’’ti sabbampi sampaṭicchituṃ vaṭṭati.

Macchajālapakkhijālādīnipi phalakajālikādīnipi saraparittāṇānipi sabbāni anāmāsāni, paribhogatthāya labbhamānesu pana jālaṃ tāva ‘‘āsanassa vā cetiyassa vā upari bandhissāmi, chattaṃ vā veṭhessāmī’’ti gahetuṃ vaṭṭati. Saraparittāṇaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. Parūparodhanivāraṇañhi etaṃ, na uparodhakaranti. Phalakaṃ ‘‘dantakaṭṭhabhājanaṃ karissāmī’’ti gahetuṃ vaṭṭati.

Cammavinaddhāni vīṇābheriādīni anāmāsāni. Kurundiyaṃ pana ‘‘bherisaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ āropitacammampi vīṇādaṇḍakopi sabbaṃ anāmāsa’’nti vuttaṃ. Onahituṃ vā onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhatiyeva. Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvāva antarantare sammajjitabbaṃ, kacavarachaḍḍanakāle pana kacavaraniyāmeneva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya sampaṭicchitumpi vaṭṭati, paribhogatthāya labbhamānesu pana vīṇādoṇikañca bheripokkharañca dantakaṭṭhabhājanaṃ karissāma, cammaṃ satthakakosakanti evaṃ tassa tassa parikkhārassa upakaraṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Anāmāsavinicchayakathā samattā.

8. Adhiṭṭhānavikappanavinicchayakathā

44. Adhiṭṭhānavikappanesu pana – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ, paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) vacanato ticīvarādiniyāmeneva adhiṭṭhahitvā paribhuñjitukaāmena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana nāmaṃ aggahetvāva ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vatvā vikappetabbaṃ. Tattha (pārā. aṭṭha. 2.469) ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Assa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghaso muṭṭhipañcako, tiriyaṃ dvihatthopi vaṭṭati. Pārupanenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷaka’’nti adhiṭṭhātabbaṃ.

Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso, tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca ‘‘imaṃ paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭṭaṃ vā khaṇḍaṃ vā sibbantena puna adhiṭṭhātabbaṃ. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi.

Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati, na vaṭṭatīti? Mahāpadumatthero kirāha ‘‘ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ, sace parikkhāracoḷādhiṭṭhānaṃ labheyya, udositasikkhāpade parihāro niratthako bhaveyyā’’ti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu ‘‘parikkhāracoḷampi bhagavatāva ‘adhiṭṭhātabba’nti vuttaṃ, tasmā vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametaṃ. Ticīvaraṃ ‘parikkhāracoḷa’nti adhiṭṭhahitvā paribhuñjituṃ vaṭṭati, udositasikkhāpade (pārā. 471 ādayo) pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kirāha ‘‘mayaṃ pubbe mahātherānaṃ assumhā ‘araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti, sāmantavihāre dhammassavanatthāya gatānañca tesaṃ sūriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti, tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī’’’ti. Mahāpaccariyampi vuttaṃ ‘‘pubbe āraññikā bhikkhū abaddhasīmāya dupparihāranti ticīvaraṃ parikkhāracoḷameva adhiṭṭhahitvā paribhuñjiṃsū’’ti.

45. Vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi vaṭṭati, ekampi vaṭṭati, bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakāraṃ vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā, ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, yāva ekaṃ dhovīyati, tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti. Apare pana therā ‘‘nidhānamukhametaṃ, bahūnipi vaṭṭantī’’ti vadanti. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanūpagapacchimacīvarappamāṇaṃ ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbameva. Tassa pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi, taṃ pana dīghato vaḍḍhakīhatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ hoti. Tatrāyaṃ pāḷi ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358). Bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentena anadhiṭṭhitepi natthi āpatti. Mañcabhisi pīṭhabhisi bimbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva.

Sace pana (pārā. aṭṭha. 2.636-38) ñātakapavāritaṭṭhānato suttaṃ labhitvā ñātakapavāriteneva tantavāyena aññena vā mūlaṃ datvā cīvaraṃ vāyāpeti, vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānañhi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropāpetvā ‘‘tumhākaṃ, bhante, idaṃ cīvaraṃ gaṇheyyāthā’’ti niyyātitepi eseva nayo.

Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā ‘‘ahaṃ, bhante, tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, cīvaraṃ niṭṭhita’’nti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Sace tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhataṃ cīvaraṃ sundara’’nti. Kuhiṃ, āvuso, cīvaranti. Itthannāmassa hatthe pesitanti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana vāyāpanamūlaṃ adinnaṃ hoti, yāva kākaṇikamattampi avasiṭṭhaṃ, tāva rakkhati.

46. Adhiṭṭhitacīvaraṃ (pārā. aṭṭha. 2.469) pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti? Aññassa dānena acchinditvā gahaṇena vissāsaggāhena hīnāyāvattanena sikkhāpaccakkhānena kālakiriyāya liṅgaparivattanena paccuddharaṇena chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ, tañca nakhapiṭṭhippamāṇena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañca vinividdhachiddameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti, rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa, tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakassa pana dīghantato vidatthippamāṇasseva, tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati, tasmā jāte chidde ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati, khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ kārāpentassapi adhiṭṭhānaṃ adhiṭṭhānamevāti. Ayaṃ tāva adhiṭṭhāne vinicchayo.

47. Vikappane pana dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, tissāya sikkhamānāya, tissassa sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Tato itarena purimanayeneva ‘‘tisso bhikkhū’’ti vā…pe… ‘‘tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Dvinnaṃ vikappanānaṃ kiṃ nānākaraṇaṃ? Sammukhāvikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti, parammukhāvikappanāyaṃ pareneva vikappāpetvā pareneva paccuddharāpeti, idamettha nānākaraṇaṃ. Sace pana yassa vikappeti, so paññattikovido na hoti, na jānāti paccuddharituṃ, taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā parena paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Evaṃ tāva cīvare adhiṭṭhānavikappanānayo veditabbo.

48. Patte pana ayaṃ nayo – pattaṃ adhiṭṭhahantena ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova adhiṭṭhātabbo. Tassa pamāṇaṃ ‘‘aḍḍhāḷhakodanaṃ gaṇhātī’’tiādinā (pārā. 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.602 ādayo) – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāni honti, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

Ukkaṭṭhato upaḍḍhappamāṇo majjhimo nāma patto. Majjhimato upaḍḍhappamāṇo omako. Tasmā sace magadhanāḷiyā nāḷikodanādisabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace magadhanāḷiyā upaḍḍhanāḷikodanādisabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ omakukkaṭṭho nāma patto. Evamete nava pattā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako cāti. Tasmā ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānūpagā na vikappanūpagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā.

Pamāṇayuttānampi etesaṃ adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ – ayopatto pañcahi pākehi, mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago. Ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva. Sace ekopi pāko ūno hoti, kākaṇikamattampi vā mūlaṃ adinnaṃ, na adhiṭṭhānūpago. Sace pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha adhiṭṭhahitvā paribhuñjathā’’ti, neva adhiṭṭhānūpago hoti, pākassa hi ūnattā pattasaṅkhyaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti, tasmā pāke ca mūle ca suniṭṭhiteyeva adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago, sveva vikappanūpago. So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ‘‘ahaṃ bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, patto niṭṭhito’’ti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhato patto sundaro’’ti. ‘‘Kuhiṃ, āvuso, patto’’ti? ‘‘Itthannāmassa hatthe pesito’’ti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ, tasmā dasāhaṃ anatikkāmetvāva adhiṭṭhātabbo vikappetabbo vā.

Tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti, vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena ‘‘imaṃ pattaṃ paccuddharāmī’’ti vā ‘‘etaṃ pattaṃ paccuddharāmī’’ti vā vatvā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā ‘‘idaṃ pattaṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo. Vacībhedaṃ katvā vācāya vā adhiṭṭhābhabbo. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Adhiṭṭhahantena pana ekakena adhiṭṭhātumpi vaṭṭati, aññassa santike adhiṭṭhātumpi vaṭṭati. Aññassa santike ayamānisaṃso – sacassa ‘‘adhiṭṭhito nu kho me, no’’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatīti. Sace koci dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, na sabbe adhiṭṭhātabbā, ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Eteneva upāyena vassasatampi pariharituṃ sakkā.

Evaṃ appamattassa siyā adhiṭṭhānavijahananti? Siyā. Sace hi sayaṃ pattaṃ aññassa deti, vibbhamati vā, sikkhaṃ vā paccakkhāti, kālaṃ vā karoti, liṅgaṃ vāssa parivattati, paccuddharati vā, patte vā chiddaṃ hoti, adhiṭṭhānaṃ vijahati. Vuttañcetaṃ –

‘‘Dinnavibbhantapaccakkhā, kālakiriyākatena ca;

Liṅgapaccuddharā ceva, chiddena bhavati sattama’’nti. (pārā. aṭṭha. 2.608) –

Coragahaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati? Yena kaṅgusitthaṃ nikkhamati ceva pavisati ca. Idañhi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ. Tasmiṃ chidde ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayaṃ tāvettha adhiṭṭhāne vinicchayo.

49. Vikappane pana dve vikappanā sammukhāvikappanā ceva parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Tato itarena purimanayena ‘‘tisso bhikkhū’’ti vā…pe… ‘‘tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Ayaṃ vikappane nayo.

50. Evaṃ adhiṭṭhahitvā vikappetvā ca paribhuñjantena patte bhinne kiṃ kātabbanti? Yassa patte rājimukhavaṭṭito heṭṭhā dvaṅgulappamāṇā na hoti tena na kiñci kātabbaṃ. Yassa (pārā. aṭṭha. 2.612-3) pana tādisā ekāpi rāji hoti, tena tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭena vā kenaci vā baddhasilesena paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo. Sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhukasitthakalākhāsajjurasādīhi bandhituṃ na vaṭṭati, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo, ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso, ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso, ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca, ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ca ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti, sveva patto paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalakena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti, ayaṃ apatto, añño viññāpetabbo. Viññāpentena ca saṅghavasena pavāritaṭṭhāne pañcabandhaneneva pattena aññaṃ pattaṃ viññāpetuṃ vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭati. Pattaṃ labhitvā paribhuñjantena ca yāgurandhanarajanapacanādinā aparibhogena na paribhuñjitabbo, antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati. Mañcapīṭhachattanāgadantakādike adesepi na nikkhipitabbo. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, pattādhāraka’’ntiādinā (cūḷava. 254) nayena khandhake vuttoyeva.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Adhiṭṭhānavikappanavinicchayakathā samattā.

9. Cīvaravippavāsavinicchayakathā

51. Cīvarenavināvāsoti ticīvarādhiṭṭhānena adhiṭṭhitānaṃ tiṇṇaṃ cīvarānaṃ aññatarena vippavāso. Evaṃ adhiṭṭhitesu hi tīsu cīvaresu ekenapi vinā vasituṃ na vaṭṭati, vasantassa saha aruṇuggamanā cīvaraṃ nissaggiyaṃ hoti, tasmā aruṇuggamanasamaye cīvaraṃ aḍḍhateyyaratanappamāṇe hatthapāse katvā vasitabbaṃ. Gāmanivesanaudositaaḍḍamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsesu pana ayaṃ viseso (pārā. aṭṭha. 2.477-8) – sace ekassa rañño gāmabhojakassa vā santako gāmo hoti, yena kenaci pākārena vā vatiyā vā parikhāya vā parikkhitto ca, evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yattha katthaci yathārucitaṭṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Sace pana aparikkhitto hoti, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa vā gharassa hatthapāse samantā aḍḍhateyyaratanabbhantare vasitabbaṃ. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti, cīvaraṃ nissaggiyameva hoti.

Sace nānārājūnaṃ vā bhojakānaṃ vā gāmo hoti vesālīkusinārādisadiso parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā vatthabbaṃ, tattha saddasaṅghaṭṭanena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vatthabbaṃ nagaradvāramūle vā. Tatrāpi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyanagaradvāramūlānaṃ hatthapāse vasitabbaṃ. Gharassa pana cīvarassa vā hatthapāse vattabbameva natthi.

Sace ghare aṭṭhapetvā ‘‘sabhāye ṭhapessāmī’’ti sabhāyaṃ gacchanto hatthaṃ pasāretvā ‘‘handimaṃ cīvaraṃ ṭhapehī’’ti evaṃ nikkhepasukhe hatthapāsagate kismiñci āpaṇe cīvaraṃ nikkhipati, tena purimanayeneva sabhāye vā vatthabbaṃ, dvāramūle vā tesaṃ hatthapāse vā vasitabbaṃ.

Sace nagarassa bahūnipi dvārāni honti bahūni ca sabhāyāni, sabbattha vasituṃ na vaṭṭati. Yassā pana vīthiyā cīvaraṃ ṭhapitaṃ, yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca, tassa sabhāyassa ca dvārassa ca hatthapāse vasitabbaṃ. Evañhi sati sakkā cīvarassa pavattiṃ jānituṃ. Sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ, sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati, vīthihatthapāso na rakkhati, gharassa hatthapāse vatthabbaṃ. Sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā ṭhitaṃ, purato vā pacchato vā hatthapāseyeva aruṇaṃ uṭṭhāpetabbaṃ. Sabhāye nikkhipitvā pana sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse vā aruṇaṃ uṭṭhāpetabbaṃ. Sace pana gāmo aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ ghare tassa gharassa vā hatthapāse vatthabbaṃ.

Sace (pārā. 480) ekakulassa santakaṃ nivesanaṃ hoti parikkhittañca nānāgabbhaṃ nānāovarakaṃ, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Sace aparikkhittaṃ, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ gabbhassa hatthapāse vā. Sace nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhaṃ nānāovarakaṃ, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇe gharadvāramūle vā gabbhassa vā gharadvāramūlassa vā hatthapāse. Sace aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ gabbhassa vā hatthapāse. Udositaaḍḍamāḷapāsādahammiyesupi nivesane vuttanayeneva vinicchayo veditabbo.

Sace ekakulassa nāvā hoti, antonāvāyaṃ cīvaraṃ nikkhipitvā antonāvāyaṃ vatthabbaṃ. Sace nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti, tasmiṃ ovarake vatthabbaṃ ovarakassa hatthapāse vā.

Sace ekakulassa sattho hoti, tasmiṃ satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Sace nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā cīvarassa hatthapāse vasitabbaṃ. Sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati, antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihāro labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti, gāmaparihāro ceva nadīparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti, satthasamīpeyeva vasitabbaṃ. Sace gacchanto sattho sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ, tattha vasitabbaṃ.

Sace ekakulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Sace nānākulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā dvāramūle vatthabbaṃ dvāramūlassa hatthapāse vā. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ.

Sace ekakulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Sace nānākulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ dvāramūlassa vā hatthapāse. Sace aparikkhittaṃ hoti, cīvarassa hatthapāse vasitabbaṃ. Pupphārāmaphalārāmesupi khette vuttanayeneva vinicchayo veditabbo.

Sace ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Sace aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ tassa vihārassa vā hatthapāse.

Sace ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ. Viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti, tasmā tādisassa rukkhassa sākhacchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā viṭape vā ṭhapeti, upari aññasākhacchāyāya phuṭṭhokāseyeva ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati, chāyāya gataṭṭhāne ṭhapetuṃ vaṭṭatiyeva. Sace nānākulassa rukkhamūlaṃ hoti, cīvarassa hatthapāse vasitabbaṃ.

Ajjhokāse pana agāmake araññe cīvaraṃ ṭhapetvā tassa samantā sattabbhantare vasitabbaṃ. Agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Tādise araññe majjhe ṭhitassa samantā sattabbhantaraparicchedo, vinibbedhena cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhapitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye kesaggamattampi puratthimaṃ disaṃ gacchati, pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Nissaggiyaṃ pana cīvaraṃ anissajjitvā paribhuñjanto dukkaṭaṃ āpajjati.

52. Sace padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccūsasamaye ‘‘nahāyissāmī’’ti tīṇi cīvarāni tīre ṭhapetvā nadiṃ otarati, nahāyantasseva cassa aruṇaṃ uṭṭhahati, kiṃ kātabbaṃ? So hi yadi uttaritvā cīvaraṃ nivāseti, nissaggiyaṃ cīvaraṃ, anissajjitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati. Atha naggo gacchati, evampi dukkaṭaṃ āpajjatīti? Nāpajjati. So hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti, tāva tesaṃ cīvarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti, naṭṭhacīvarassa ca akappiyaṃ nāma natthi, tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti, antarāmagge manussā sañcaranti, ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgaṃ bhikkhuṃ na passati, bhikkhācāraṃ gatā honti, saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ hoti, pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti, janākiṇṇā na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ, ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni.

Sace therā bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchimayāme sayitukāmā honti, attano attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhati. Daharānampi purato gacchantānaṃ theresu asampattesu eseva nayo. Maggaṃ virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo. Sace pana daharā ‘‘mayaṃ, bhante, muhuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmā’’ti vatvā yāva aruṇuggamanā sayanti, cīvarañca nissaggiyaṃ hoti, nissayo ca paṭippassambhati. Dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ disvā therā ‘‘ayaṃ maggo’’, daharā ‘‘ayaṃ maggo’’ti vatvā aññamaññassa vacanaṃ aggahetvā gatā, saha aruṇassa uggamanā cīvarāni ca nissaggiyāni honti, nissayo ca paṭippassambhati. Sace daharā maggato okkamma ‘‘antoaruṇeyeva nivattissāmā’’ti bhesajjatthāya gāmaṃ pavisitvā āgacchanti, asampattānaṃyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā muhuttaṃ ṭhatvā ‘‘gamissāmā’’ti ṭhatvā vā nisīditvā vā gacchanti, antarā aruṇe uggate cīvarāni ca nissaggiyāni honti, nissayo ca paṭippassambhati.

Sace ‘‘antoaruṇeyeva āgamissāmā’’ti antosīmāyaṃ gāmaṃ paviṭṭhānaṃ antarā aruṇo uggacchati, neva cīvarāni nissaggiyāni honti, na nissayo paṭippassambhati. Sace pana ‘‘vibhāyatu tāvā’’ti nisīdanti, aruṇe uggate na cīvarāni nissaggiyāni honti, nissayo pana paṭippassambhati. Sace yepi ‘‘antoaruṇeyeva āgamissāmā’’ti sāmantavihāraṃ dhammassavanatthāya saussāhā gacchanti, antarāmaggeyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace dhammagāravena ‘‘yāvapariyosānaṃ sutvāva gamissāmā’’ti nisīdanti, saha aruṇassa uggamanā cīvarānipi nissaggiyāni honti, nissayo ca paṭippassambhati. Therena daharaṃ cīvaradhovanatthāya gāmakaṃ pesentena attano cīvaraṃ paccuddharitvāva dātabbaṃ, daharassapi cīvaraṃ paccuddharāpetvāva ṭhapetabbaṃ. Sace asatiyā gacchati, attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ. Sace thero na sarati, daharova sarati, daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ ‘‘bhante, tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathā’’ti. Attanopi cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ ekassa satiyāpi āpattimokkho hoti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Cīvaravippavāsavinicchayakathā samattā.

10. Bhaṇḍapaṭisāmanavinicchayakathā

53. Bhaṇḍassa paṭisāmananti paresaṃ bhaṇḍassa gopanaṃ. Paresañhi (pāci. aṭṭha. 506) kappiyavatthu vā hotu akappiyavatthu vā, antamaso mātu kaṇṇapiḷandhanaṃ kālapaṇṇampi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbaṃ. ‘‘Idaṃ paṭisāmetvā dehī’’ti pana vutte ‘‘na vaṭṭatī’’ti paṭikkhipitabbaṃ. Sace ‘‘paṭisāmehī’’ti pātetvā gacchanti, palibodho nāma hoti, paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā ‘‘attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā’’ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati, balakkārena pātetvā gatesu ca paṭisāmetuṃ.

Sace (pārā. aṭṭha. 1.111) attano hatthe paṭisāmanatthāya ṭhapitaṃ bhaṇḍaṃ sāmikena ‘‘dehi me bhaṇḍa’’nti yācito adātukāmo ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, sampajānamusāvādepi adinnādānassa payogattā dukkaṭaṃ. ‘‘Kiṃ tumhe bhaṇatha, nevidaṃ mayhaṃ anurūpaṃ, na tumhāka’’ntiādīni vadantassapi dukkaṭameva. ‘‘Raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, dassati nu kho me, no’’ti sāmiko vimatiṃ uppādeti, bhikkhussa thullaccayaṃ. Tassa pharusādibhāvaṃ disvā sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu ‘‘kilametvā naṃ dassāmī’’ti dāne saussāho, rakkhati tāva. Sacepi so dāne nirussāho, bhaṇḍasāmiko pana gahaṇe saussāho, rakkhatiyeva. Yadi pana tasmiṃ dāne nirussāho bhaṇḍasāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. Yadipi mukhena ‘‘dassāmī’’ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepe pārājikaṃ. Taṃ pana saṅgopanatthāya attano hatthe parehi ṭhapitaṃ bhaṇḍaṃ aguttadesato ṭhānā cāvetvā guttaṭṭhāne ṭhapanatthāya harato anāpatti. Theyyacittenapi ṭhānā cāventassa avahāro natthi. Kasmā? Attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. Theyyacittena paribhuñjatopi eseva nayo.

54. Pañcannaṃ sahadhammikānaṃ santakaṃ pana yaṃ kiñci parikkhāraṃ paṭisāmetuṃ vaṭṭati. Sace āgantuko bhikkhu āvāsikānaṃ cīvarakammaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ‘‘ete saṅgopessantī’’ti maññamāno nahāyituṃ vā aññatra vā gacchati, sace taṃ āvāsikā saṅgopenti, iccetaṃ kusalaṃ. No ce, naṭṭhe gīvā na hoti. Sacepi so ‘‘idaṃ, bhante, ṭhapethā’’ti vatvā gacchati, itare ca kiccapasutattā na jānanti, eseva nayo. Athāpi te ‘‘idaṃ, bhante, ṭhapethā’’ti vuttā ‘‘mayaṃ byāvaṭā’’ti paṭikkhipanti, itaro ca ‘‘avassaṃ ṭhapessantī’’ti anādiyitvā gacchati, eseva nayo. Sace pana te tena yācitā vā ayācitā vā ‘‘mayaṃ ṭhapessāma, tvaṃ gacchā’’ti vadanti, taṃ saṅgopitabbaṃ. No ce saṅgopenti, naṭṭhe gīvā. Kasmā? Sampaṭicchitattā.

Yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesampi anārocetvāva dūre bhikkhācāraṃ gacchati, tāni ce corā haranti, tasseva gīvā. Yo pana bhikkhu bhikkhūhi ‘‘oropetha, bhante, pattacīvarāni, kālo salākaggahaṇassā’’ti vutto ‘‘samāgatātthā’’ti pucchitvā ‘‘āma samāgatāmhā’’ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā ‘‘tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ paṭijaggitvā gaccheyyāthā’’ti vatvā gacchati. Tatra ceko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puñchanto uṭṭhahitvā udakaṭṭhānaṃ mukhadhovanatthaṃ gacchati, taṃ khaṇaṃ disvā corā tassa pattacīvaraṃ haranti, suhaṭaṃ, bhaṇḍāgārikassa gīvā na hoti.

Sacepi koci bhaṇḍāgārikassa anārocetvāva bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmimpi naṭṭhe bhaṇḍāgārikassa gīvā na hoti. Sace pana bhaṇḍāgāriko taṃ disvā ‘‘aṭṭhāne ṭhapita’’nti gahetvā ṭhapeti, naṭṭhe tasseva gīvā. Sacepi ṭhapitabhikkhunā ‘‘mayā, bhante, īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā’’ti vutto ‘‘sādhū’’ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, naṭṭhe tasseva gīvā. ‘‘Nāhaṃ jānāmī’’ti paṭikkhipantassa pana natthi gīvā. Yopi tassa passantasseva ṭhapeti, bhaṇḍāgārikañca na sampaṭicchāpeti, naṭṭhaṃ sunaṭṭhameva. Sace pana naṃ bhaṇḍāgāriko aññatra ṭhapeti, naṭṭhe gīvā. Sace bhaṇḍāgāraṃ suguttaṃ, sabbo saṅghassa cetiyassa ca parikkhāro tattheva ṭhapīyati, bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇaṃ disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. Bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tattheva samaṇadhammānuyogena nisinnassa vā tattheva nisīditvā kenaci kammena byāvaṭassa vā uccārapassāvapīḷitassapi sato tattheva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭameva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādapaccayā corā haranti, sabbaṃ tasseva gīvā. ‘‘Uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatī’’ti vadanti. Uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo, tasmā gīvā na hoti.

55. Yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā taṃ gahetvā ‘‘dvāraṃ vivarā’’ti vadanti, yāvatatiyaṃ na vivaritabbaṃ. Yadi pana te corā ‘‘sace na vivarasi, tañca māressāma, dvārañca bhinditvā parikkhāraṃ harissāmā’’ti pharasuādīni ukkhipanti, ‘‘mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo natthī’’ti vivarituṃ vaṭṭati. Idhāpi ‘‘avisayattā gīvā natthī’’ti vadanti. Sace koci āgantuko kuñcikaṃ vā deti, dvāraṃ vā vivarati, yattakaṃ corā haranti, sabbaṃ tassa gīvā. Saṅghena bhaṇḍāgāraṃ guttatthāya sūciyantakañca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti, tasseva gīvā. Sūciyantakañca kuñcikamuddikañca yojetvā nipannaṃ panetaṃ sace corā āgantvā ‘‘dvāraṃ vivarāhī’’ti vadanti, tattha purimanayeneva paṭipajjitabbaṃ. Evaṃ suguttaṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā umaṅgena vā pavisitvā haranti, na tassa gīvā.

Sace bhaṇḍāgāre aññepi therā vasanti, vivaṭe dvāre attano attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ na jaggati, sace tattha kiñci avaharīyati, bhaṇḍāgārikassa issaravatāya bhaṇḍāgārikasseva gīvā, therehi pana sahāyehi bhavitabbaṃ. Ayañhi sāmīci. Yadi bhaṇḍāgāriko ‘‘tumhe bahi ṭhatvā tumhākaṃ parikkhāraṃ gaṇhatha, mā pavisitthā’’ti vadati, tesañca eko lolamahāthero sāmaṇerehi ceva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati ceva nipajjati ca, yattakaṃ bhaṇḍaṃ nassati, sabbaṃ tassa gīvā, bhaṇḍāgārikena pana avasesatherehi ca sahāyehi bhavitabbaṃ. Atha bhaṇḍāgārikova lolasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati ceva nipajjati ca, yattakaṃ nassati, sabbaṃ tasseva gīvā. Tasmā bhaṇḍāgārikeneva tattha vasitabbaṃ, avasesehi appeva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgāreti.

56. Ye pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito, tesaṃyeva gīvā, itarehi pana sahāyehi bhavitabbaṃ. Yadi pana saṅgho bhaṇḍāgārikassa vihāreyeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati, naṭṭhaṃ tasseva gīvā. Bhikkhācāraṃ pavisantehi atirekacīvaraṃ rakkhaṇatthāya ṭhapitavihāravārikassapi yāgubhattaṃ vā nivāpaṃ vā labhamānasseva bhikkhācāraṃ gacchato yaṃ tattha nassati, sabbaṃ gīvā. Na kevalañca ettakameva, bhaṇḍāgārikassa viya yaṃ tassa pamādapaccayā nassati, sabbaṃ gīvā.

Sace vihāro mahā hoti, aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. Īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ, vihāravārikā vā dve tayo ṭhapetabbā. Sace tesampi appamattānaṃ ito cito ca rakkhataṃyeva kiñci nassati, gīvā na hoti. Vihāravārike bandhitvā haritabhaṇḍampi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍampi na tesaṃ gīvā. Sace vihāravārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati, nibaddhaṃ katvā pana na ṭhapetabbā. Manussā hi vippaṭisārino honti ‘‘vihāravārikāyeva amhākaṃ bhattaṃ bhuñjantī’’ti, tasmā parivattetvā parivattetvā ṭhapetabbā. Sace tesaṃ sabhāgā salākabhattādīni āharitvā denti, iccetaṃ kusalaṃ. No ce denti, vāraṃ gāhāpetvā nīharāpetabbāni. Sace vihāravāriko dve tisso yāgusalākā ca cattāri pañca salākabhattāni ca labhamāno bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. Sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā natthi, bhikkhū vihāravāraṃ gahetvā attano attano nissitake vihāraṃ jaggāpenti, sampattavāraṃ aggahetuṃ na labhati. Yathā aññe bhikkhū karonti, tatheva kātabbaṃ. Bhikkhūhi pana asahāyassa vā adutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthi, evarūpassa vāro na pāpetabbo.

Yampi pākavaṭṭatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati, so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ, anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ, abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo. Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhāpetabbo. ‘‘Purisaviseso nāma ñātabbo’’ti vadanti. Uposathāgārapaṭimāgharajagganakassa pana diguṇaṃ yāgubhattaṃ, devasikaṃ taṇḍulanāḷi, saṃvacchare ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ, na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati, cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhaṇḍapaṭisāmanavinicchayakathā samattā.

11. Kayavikkayasamāpattivinicchayakathā

57. Kayavikkayasamāpattīti kayavikkayasamāpajjanaṃ. ‘‘Iminā imaṃ dehī’’tiādinā (pārā. aṭṭha. 2.595) hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ. Ayaṃ pana kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati.

Tatrāyaṃ vinicchayo – vatthena vā vatthaṃ hotu, bhattena vā bhattaṃ, yaṃ kiñci kappiyaṃ ‘‘iminā imaṃ dehī’’ti vadati, dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti, dukkaṭaṃ, ‘‘iminā imaṃ dehī’’ti vutto vā ‘‘imaṃ dehi, imaṃ te dassāmī’’ti taṃ vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti, dukkaṭaṃ, attano bhaṇḍe parahatthaṃ, parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ pācittiyaṃ. Mātaraṃ vā pana pitaraṃ vā ‘‘imaṃ dehī’’ti vadato viññatti na hoti, ‘‘imaṃ gaṇhāhī’’ti dadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti, ‘‘imaṃ gaṇhāhī’’ti dadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhipi saddhiṃ kayavikkayaṃ, aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.

Tatrāyaṃ parivattanavidhi – bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā ‘‘amhākaṃ taṇḍulā atthi, na ca no imehi attho, bhattena pana attho’’ti vadati, puriso taṇḍule gahetvā bhattaṃ deti, vaṭṭati. Tissopi āpattiyo na honti, antamaso nimittakammamattampi na hoti. Kasmā? Mūlassa atthitāya. Yo pana evaṃ akatvā ‘‘iminā imaṃ dehī’’ti parivatteti, yathāvatthukameva. Vighāsādaṃ disvā ‘‘imaṃ odanaṃ bhuñjitvā rajanaṃ vā dārūni vā āharā’’ti vadati, rajanachalligaṇanāya dārugaṇanāya ca nissaggiyāni honti. ‘‘Imaṃ odanaṃ bhuñjitvā imaṃ nāma karothā’’ti dantakārādīhi sippikehi dhammakaraṇādīsu taṃ taṃ parikkhāraṃ kāreti, rajakehi vā vatthaṃ dhovāpeti, yathāvatthukameva. Nahāpitena kese chindāpeti, kammakārehi navakammaṃ kāreti, yathāvatthukameva. Sace pana ‘‘idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti na vadati, ‘‘idaṃ bhattaṃ bhuñja, bhuttosi, bhuñjissasi, idaṃ nāma karohī’’ti vadati, vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ, tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evamidhāpi desetabbaṃ.

Yaṃ kiñci kappiyabhaṇḍaṃ gaṇhitukāmatāya agghaṃ pucchituṃ vaṭṭati, tasmā ‘‘ayaṃ tava patto kiṃ agghatī’’ti pucchite ‘‘idaṃ nāmā’’ti vadati, sace attano kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati ‘‘upāsaka mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī’’ti. Taṃ sutvā itaro ‘‘aññaṃ thālakampi dassāmī’’ti vadati, gaṇhituṃ vaṭṭati. Sace so patto mahaggho, bhikkhuno vatthu appagghaṃ, pattasāmiko cassa appagghabhāvaṃ na jānāti, patto na gahetabbo, ‘‘mama vatthu appaggha’’nti ācikkhitabbaṃ. Mahagghabhāvaṃ ñatvā vañcetvā gaṇhantopi hi bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattasāmiko ‘‘hotu, bhante, sesaṃ mama puññaṃ bhavissatī’’ti deti, vaṭṭati. Kappiyakārakassa pana ‘‘iminā imaṃ gahetvā dehī’’ti ācikkhituṃ vaṭṭati, tasmā yassa hatthato bhaṇḍaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikampi kappiyakārakaṃ katvā ‘‘iminā imaṃ nāma gahetvā dehī’’ti ācikkhati, so ce cheko hoti, punappunaṃ apanetvā vivaditvā gaṇhāti, tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti, na jānāti gahetuṃ, vāṇijako ca taṃ vañceti, ‘‘mā gaṇhāhī’’ti vattabbo.

‘‘Idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi, amhākañca aññena appaṭiggahitakena attho’’ti vutte pana sace so taṃ gahetvā aññaṃ deti, paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā? Nāḷiyañhi avasiṭṭhatelaṃ hoti, taṃ pacchā minantassa appaṭiggahitaṃ dūseyya. Ayañca kayavikkayo nāma kappiyabhaṇḍavasena vutto. Kappiyena hi kappiyaṃ parivattentassa kayavikkayasikkhāpadena nissaggiyaṃ vuttaṃ, akappiyena pana akappiyaṃ parivattentassa, kappiyena vā akappiyaṃ akappiyena vā kappiyaṃ parivattentassa rūpiyasaṃvohārasikkhāpadena nissaggiyaṃ, tasmā ubhosu vā ekasmiṃ vā akappiye sati rūpiyasaṃvohāro nāma hoti.

58. Rūpiyasaṃvohārassa ca garubhāvadīpanatthaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭāpetvā tena lohena pattaṃ kāreti, ayaṃ patto mahāakappiyo nāma, na sakkā kenaci upāyena kappiyo kātuṃ. Sacepi taṃ vināsetvā thālakaṃ kāreti, tampi akappiyaṃ. Vāsiṃ kāreti, tāya chinnadantakaṭṭhampi akappiyaṃ. Baḷisaṃ kāreti, tena māritā macchāpi akappiyā. Vāsiṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti, tampi akappiyameva.

Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti, ayampi patto akappiyo. ‘‘Pañcannampi sahadhammikānaṃ na kappatī’’ti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ. So hi mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati.

Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayampi patto kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo. Kasmā sesānaṃ na kappatīti? Mūlassa anissaṭṭhattā.

Yo pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ime kahāpaṇe gahetvā imaṃ dehī’’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tipiṭakacūḷanāgattherassa saddhivihārikānaṃ evarūpo patto ahosi. Taṃ theropi sappissa pūretvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ.

Sace pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vā ‘‘imāhaṃ gahessāmī’’ti vā vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto sabbakappiyo buddhānampi paribhogāraho. Imaṃ pana rūpiyasaṃvohāraṃ karontena ‘‘iminā imaṃ gahetvā dehī’’ti kappiyakārakampi ācikkhituṃ na vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kayavikkayasamāpattivinicchayakathā samattā.

12. Rūpiyādipaṭiggahaṇavinicchayakathā

59. Rūpiyādipaṭiggahoti jātarūpādipaṭiggaṇhanaṃ. Tattha (pārā. aṭṭha. 2.583-4) jātarūpaṃ rajataṃ jātarūpamāsako rajatamāsakoti catubbidhaṃ nissaggiyavatthu. Tambalohādīhi kato lohamāsako. Sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā kato dārumāsako. Lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā kato jatumāsako. Yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopīti ayaṃ sabbopi rajatamāsakeneva saṅgahito. Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati. Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti, sesānaṃ atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭameva.

Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.538-9) – sace koci jātarūparajataṃ āharitvā ‘‘idaṃ saṅghassa dammi, ārāmaṃ vā karotha cetiyaṃ vā bhojanasālādīnaṃ vā aññatara’’nti vadati, idaṃ sampaṭicchituṃ na vaṭṭati. Sace pana ‘‘nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī’’ti paṭikkhitte ‘‘vaḍḍhakīnaṃ vā kammakārānaṃ vā hatthe bhavissati, kevalaṃ tumhe sukatadukkaṭaṃ jānāthā’’ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi ‘‘mama manussānaṃ hatthe bhavissati, mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya pesethā’’ti vadati, evampi vaṭṭati. Sace pana saṃghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā’’ti vadanti, paṭikkhipituṃ na vaṭṭati, ‘‘ime idaṃ bhaṇantī’’ti kappiyakārakānaṃ ācikkhitabbaṃ. ‘‘Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapetvā’’ti vutte pana ‘‘amhākaṃ gahetuṃ na vaṭṭatī’’ti paṭikkhipitabbaṃ.

Sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā ‘‘idaṃ saṃghassa dammi, cattāro paccaye paribhuñjathā’’ti vadati, tañce saṃgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpatti. Tatra ceko bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako ca ‘‘yadina kappati, mayhameva bhavissatī’’ti taṃ ādāya gacchati. So bhikkhu ‘‘tayā saṃghassa lābhantarāyo kato’’ti na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti. Tena panekena bahū anāpattikā katā. Sace pana bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitte ‘‘kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ vā mayhaṃ vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā’’ti vadati, vaṭṭati.

Catupaccayatthāya ca dinnaṃ yena yena paccayena attho hoti, taṃ tadatthaṃ upanetabbaṃ. Civaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṃgho kilamati, saṃghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi. Senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā gatesu senāsanaṃ vinassati, īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senāsanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitabbaṃ.

60. Sace koci ‘‘mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṃghassa dammī’’ti vadati, tañce saṃgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati, so purimanayeneva na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti. Tena panekena bahū anāpattikā katā. Yo pana ‘‘tādisaṃyeva taḷākaṃ dammī’’ti vatvā bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘asukañca asukañca saṅghassa taḷākaṃ atthi, taṃ kathaṃ vaṭṭatī’’ti. So vattabbo ‘‘kappiyaṃ katvā dinnaṃ bhavissatī’’ti. Kathaṃ dinnaṃ kappiyaṃ hotīti. ‘‘Cattāro paccaye paribhuñjathā’’ti vatvā dinnanti. So sace ‘‘sādhu, bhante cattāro paccaye paribhuñjathā’’ti deti, vaṭṭati. Athāpi ‘‘taḷākaṃ gaṇhathā’’ti vatvā ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘kappiyakārako atthī’’ti pucchitvā ‘‘natthī’’ti vutte ‘‘idaṃ asuko nāma vicāressati, asukassa vā hatthe mayhaṃ vā hatthe bhavissati, saṅgho kappiyabhaṇḍaṃ paribhuñjatū’’ti vadati, vaṭṭati. Sacepi ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vadati, evampi vaṭṭati. Athāpi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘kappiyasīsena gaṇhathā’’ti. ‘‘Sādhu upāsaka, saṅgho pānīyaṃ pivissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vatvā paribhuñjituṃ vaṭṭati. Athāpi ‘‘mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī’’ti vutte ‘‘sādhu upāsaka, saṅgho pānīyaṃ pivissatī’’tiādīni vatvā paribhuñjituṃ vaṭṭatiyeva.

Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapathaviṃ khaṇitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti, tañce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti, vaṭṭati. Atha manussā eva saṅghassa upakāratthāya saṅghikabhūmiṃ khaṇitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti, etampi vaṭṭati. ‘‘Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā’’ti vutte ca ṭhapetumpi labbhati. Atha te manussā rājabalinā upaddutā pakkamanti, aññe paṭipajjanti, na ca bhikkhūnaṃ kiñci denti, udakaṃ vāretuṃ labbhati, tañca kho kasikammakāleyeva, na sassakāle. Sace te vadanti ‘‘nanu, bhante, pubbepi manussā imaṃ nissāya sassaṃ akaṃsū’’ti, tato vattabbā ‘‘te saṅghassa imañca imañca upakāraṃ akaṃsu, idañcidañca kappiyabhaṇḍakaṃ adaṃsū’’ti. Sace te vadanti ‘‘mayampi dassāmā’’ti, evampi vaṭṭati.

Sace pana koci abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhakappiyabhaṇḍampi akappiyameva. Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti, vaṭṭati. Pacchinne kulavaṃse yo tassa janapadassa sāmiko, so acchinditvā kappiyavohārena puna deti cittalapabbate bhikkhunā nīhaṭaudakavāhakaṃ aḷanāgarājamahesī viya, evampi vaṭṭati. Kappiyavohārepi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapāḷibandhanādīni ca kātuṃ vaṭṭati. Taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti, gahetabbaṃ. No ce denti, na codetabbaṃ. Paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati, mattikuddharaṇapāḷibandhanādīni kāretuṃ na vaṭṭati. Sace kappiyakārakā sayameva karonti, vaṭṭati. Abyattena pana lajjibhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ kappiyaṃ, bhikkhussa pana payogapaccayā uppannena missattā visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ viya ca dubbinibhogaṃ hoti, sabbesaṃ akappiyameva.

61. Sace pana udakassa okāso atthi, taḷākassa pāḷi thirā, ‘‘yathā bahuṃ udakaṃ gaṇhāti, evaṃ karohi, tīrasamīpe udakaṃ karohī’’ti evaṃ udakameva vicāreti, vaṭṭati. Uddhane aggiṃ na pātenti, ‘‘udakakammaṃ labbhatu upāsakā’’ti vattuṃ vaṭṭati, ‘‘sassaṃ katvā āharathā’’ti vattuṃ pana na vaṭṭati. Sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedāre kārāpeti, porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti, navasasse vā aparicchinnabhāge ‘‘ettake kahāpaṇe dethā’’ti kahāpaṇe uṭṭhāpeti, sabbesaṃ akappiyaṃ.

Yo pana ‘‘kasatha vapathā’’ti avatvā ‘‘ettakāya bhūmiyā ettako nāma bhāgo’’ti evaṃ bhūmiṃ vā patiṭṭhāpeti, ‘‘ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā’’ti vadantesu kassakesu bhūmippamāṇagahaṇatthaṃ rajjuyā vā daṇḍena vā mināti, khale vā ṭhatvā rakkhati, khalato vā nīharāpeti, koṭṭhāgāre vā paṭisāmeti, tasseva taṃ akappiyaṃ. Sace kassakā kahāpaṇe āharitvā ‘‘ime saṅghassa āhaṭā’’ti vadanti, aññataro ca bhikkhu ‘‘na saṅgho kahāpaṇe khādatī’’ti saññāya ‘‘ettakehi kahāpaṇehi sāṭake āharatha, ettakehi yāguādīni sampādethā’’ti vadati, yaṃ te āharanti, taṃ sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā. Sace dhaññaṃ āharitvā ‘‘idaṃ saṅghassa āhaṭa’’nti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi vīhīhi idañcidañca āharathā’’ti vadati, yaṃ te āharanti, taṃ tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā. Sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā ‘‘idaṃ saṅghassa āhaṭa’’nti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi taṇḍulehi idañcidañca āharathā’’ti vadati, yaṃ te āharanti, taṃ sabbesaṃ kappiyaṃ. Kasmā? Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti kappiyakārakassa ācikkhitattā.

62. Pubbe pana cittalapabbate eko bhikkhu catusāladvāre ‘‘aho vata sve saṅghassa ettakappamāṇe pūve paceyyu’’nti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi. Taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase bheriyā ākoṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha – ‘‘bhante, amhehi ito pubbe neva pitūnaṃ, na pitāmahānaṃ evarūpaṃ sutapubbaṃ, ekena ayyena catusāladvāre pūvatthāya saññā katā, ito dāni pabhuti ayyā attano attano cittānurūpaṃ vadantu, amhākampi phāsuvihāro bhavissatī’’ti. Mahāthero tatova nivatti, ekabhikkhunāpi pūvo na gahito. Evaṃ pubbe tatruppādaṃ na paribhuñjiṃsu. Tasmā –

Sallekhaṃ accajantena, appamattena bhikkhunā;

Kappiyepi na kātabbā, āmisatthāya lolatāti. (pārā. aṭṭha. 2.538-9);

Yo cāyaṃ taḷāke vutto, pokkharaṇīudakavāhakamātikādīsupi eseva nayo.

63. Pubbaṇṇāparaṇṇaucchuphalāphalādīnaṃ viruhanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā ‘‘dammī’’ti vuttepi ‘‘na vaṭṭatī’’ti paṭikkhipitvā taḷāke vuttanayeneva yadā kappiyavohārena ‘‘catupaccayaparibhogatthāya dammī’’ti vadati, tadā sampaṭicchitabbaṃ, ‘‘vanaṃ dammi araññaṃ dammī’’ti vutte pana vaṭṭati. Sace manussā bhikkhūhi anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikkhūnaṃ bhāgaṃ denti, vaṭṭati, adentā na codetabbā. Sace kenacideva antarāyena tesu pakkantesu aññe karonti, na ca bhikkhūnaṃ kiñci denti, te vāretabbā. Sace vadanti ‘‘nanu, bhante, pubbe manussā idha sassāni akaṃsū’’ti, tato vattabbā ‘‘te saṅghassa idañcidañca kappiyabhaṇḍaṃ adaṃsū’’ti. Sace vadanti ‘‘mayampi dassāmā’’ti, evaṃ vaṭṭati.

Kiñci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya ‘‘sīmaṃ demā’’ti vadanti, vaṭṭati. Sīmaparicchedanatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā, bhūmi nāma anagghā, appakenapi pārājiko bhaveyya. Ārāmikānaṃ pana vattabbaṃ ‘‘iminā ṭhānena amhākaṃ sīmā gatā’’ti. Sacepi hi te adhikaṃ gaṇhanti, pariyāyena kathitattā anāpatti. Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā ‘‘cattāro paccaye paribhuñjathā’’ti denti, vaṭṭatiyeva.

Sace koci antosīmāyaṃ taḷākaṃ vā khaṇati, vihāramajjhena vā mātikaṃ neti, cetiyaṅgaṇabodhiyaṅgaṇādīni dussanti, vāretabbo. Sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti, eko bhikkhu vāreti, sova bhikkhu issaro. Sace eko bhikkhu na vāreti ‘‘netha tumhe’’ti, tesaṃyeva pakkho hoti. Saṅgho vāreti, saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti, sova issaro. Sace vāriyamānopi karoti, heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā, upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā.

Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alābukumbhaṇḍādikaṃ vā valliphalaṃ dātukāmo ‘‘etaṃ sabbaṃ ucchukhettaṃ aparaṇṇavatthuṃ valliphalāvāṭaṃ dammī’’ti vadati, saha vatthunā parāmaṭṭhattā na vaṭṭatīti mahāsumatthero āha. Mahāpadumatthero pana ‘‘abhilāpamattametaṃ, sāmikānaṃyeva hi so bhūmibhāgo, tasmā vaṭṭatī’’ti āha. ‘‘Dāsaṃ dammī’’ti vadati, na vaṭṭati. ‘‘Ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī’’ti vutte vaṭṭati. Sace ārāmiko purebhattampi pacchābhattampi saṅghasseva kammaṃ karoti, sāmaṇerassa viya sabbaṃ bhesajjaṃ paṭijagganampi tassa kātabbaṃ. Sace purebhattameva saṅghassa kammaṃ karoti, pacchābhattaṃ attano karoti, sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ karonti, tesampi karaṇakāleyeva bhattañca nivāpo ca dātabbo. Sace saṅghassa kammaṃ natthi, attanoyeva kammaṃ katvā jīvanti, te ce hatthakammamūlaṃ ānetvā denti, gahetabbaṃ. No ce denti, na kiñci vattabbā. Yaṃ kiñci rajakadāsampi pesakāradāsampi ārāmikanāmena sampaṭicchituṃ vaṭṭati.

Sace ‘‘gāvo demā’’ti vadanti, ‘‘na vaṭṭatī’’ti paṭikkhipitabbā. Imā gāvo kutoti. Paṇḍitehi pañcagorasaparibhogatthāya dinnāti. ‘‘Mayampi pañcagorasaparibhogatthāya demā’’ti vutte vaṭṭanti. Ajikādīsupi eseva nayo. ‘‘Hatthiṃ dema, assaṃ, mahiṃsaṃ, kukkuṭaṃ, sūkaraṃ demā’’ti vadanti, sampaṭicchituṃ na vaṭṭati. Sace keci manussā ‘‘appossukkā, bhante, tumhe hotha, mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmā’’ti gaṇhanti, vaṭṭati. Kukkuṭasūkare ‘‘sukhaṃ jīvantū’’ti araññe vissajjāpetuṃ vaṭṭati. ‘‘Imaṃ taḷākaṃ, imaṃ khettaṃ, imaṃ vatthuṃ vihārassa demā’’ti vutte paṭikkhipituṃ na labbhati.

64. Sace koci bhikkhuṃ uddissa dūtena hiraññasuvaṇṇādicīvaracetāpannaṃ pahiṇeyya ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti, so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhatu āyasmā cīvaracetāpanna’’nti, tena bhikkhunā so dūto evamassa vacanīyo ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti, cīvaratthikena bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā ‘‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti. Na vattabbo ‘‘tassa dehī’’ti vā ‘‘so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī’’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, āṇatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’’ti. Cīvaratthikena bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti. Na vattabbo ‘‘dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara’’nti. Sace dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeti, iccetaṃ kusalaṃ. No ce abhinipphādeti, tattha gantvā catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. ‘‘Kiṃ kāraṇā āgatosī’’ti pucchiyamānena ‘‘jānāhi, āvuso’’ti ettakameva vattabbaṃ.

Sace āsane vā nisīdati, āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Sace catukkhattuṃ codeti, catukkhattuṃ ṭhātabbaṃ. Pañcakkhattuṃ codeti, dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codeti, na ṭhātabbaṃ. Ekāya hi codanāya ṭhānadvayaṃ bhañjati. Yathā chakkhattuṃ codetvā na ṭhātabbaṃ, evaṃ dvādasakkhattuṃ ṭhatvā na codetabbaṃ. Tasmā sace codetiyeva na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti, dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā ‘‘attho me, āvuso, cīvarenā’’ti chakkhattuṃ vadati, tattha ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakimeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu. Tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. No ce sakkoti taṃ abhinipphādetuṃ, yato rājato rājamahāmattato vā assa bhikkhuno taṃ cīvaracetāpannaṃ ānītaṃ, tassa santikaṃ sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo ‘‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā tumhākaṃ santakaṃ vinassatū’’ti. Ayaṃ tattha sāmīci. Yo pana neva sāmaṃ gacchati, na dūtaṃ pāheti, vattabhede dukkaṭaṃ āpajjati.

65. Kiṃ pana (pārā. aṭṭha. 2.538-9) sabbakappiyakārakesu evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho aniddiṭṭho ca. Tattha niddiṭṭho duvidho bhikkhunā niddiṭṭho dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭhopi. Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto taṃ bhikkhuṃ upasaṅkamitvā ‘‘idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na’’nti vadati, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, dūto ‘‘atthi pana te, bhante, veyyāvaccakaro’’ti pucchati, puññatthikehi ca upāsakehi ‘‘bhikkhūnaṃ veyyāvaccaṃ karothā’’ti āṇattā vā, bhikkhūnaṃ vā sandiṭṭhasambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati ‘‘ayaṃ bhikkhūnaṃ veyyāvaccakaro’’ti, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa santike nisinno hoti, apica kho bhikkhu niddisati ‘‘asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro’’ti, so gantvā tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dadeyyāsī’’ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati ‘‘dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica gacchantova bhikkhuṃ vadati ‘‘ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu idha vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tasmiṃ khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘imassa hatthato cīvaraṃ gaṇheyyāthā’’ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā vā āroceti, aññaṃ vā pahiṇati ‘‘ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ. Vuttañhetaṃ –

‘‘Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti ‘iminā yaṃ ayyassa kappiyaṃ, taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, ‘kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabba’nti vadāmī’’ti (mahāva. 299).

Ettha codanāya parimāṇaṃ natthi, mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati, mūlasāmikānampi kathetabbaṃ. No ce icchati, na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tadañño samīpe ṭhito sutvā ‘‘āhara bho, ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī’’ti vadati. Dūto ‘‘handa bho dadeyyāsī’’ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ dadeyyāsī’’ti ettova pakkamati, ayaṃ parammukhākappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti, gahetabbaṃ. No ce, na kiñci vattabbā. Yathā ca dūtassa hatthe cīvaratthāya akappiyavatthumhi pesite vinicchayo vutto, evaṃ piṇḍapātādīnampi atthāya pesite sayaṃ āgantvā dīyamāne ca vinicchayo veditabbo.

66. Upanikkhittasādiyane pana ayaṃ vinicchayo (pārā. aṭṭha. 2.583-4) – kiñci akappiyavatthuṃ pādamūle ṭhapetvā ‘‘idaṃ ayyassa hotū’’ti vutte sacepi cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā ‘‘nayidaṃ kappatī’’ti paṭikkhipati, anāpatti. Kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā ‘‘nayidaṃ amhākaṃ kappatī’’ti na sādiyati, anāpattiyeva. Tīsu dvāresu hi yena kenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre ca vacīdvāre ca āpattiṃ āpajjati, manodvāre pana āpatti nāma natthi.

Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti ‘‘tuyhidaṃ hotū’’ti, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako ‘‘pariccattaṃ mayā tumhāka’’nti gato, añño tattha āgantvā pucchati ‘‘kiṃ, bhante, ida’’nti, yaṃ tena ca attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati ‘‘gopayissāmahaṃ, bhante, guttaṭṭhānaṃ dassethā’’ti, sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhitabbaṃ, ‘‘idha nikkhipāhī’’ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti, dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā gahetvā āgacchati, ‘‘idaṃ gahessatha, bhante’’ti vutte ‘‘upāsaka, atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī’’ti vattabbaṃ. Sace so vadati ‘‘ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā’’ti, dvāraṃ vivaritvā ‘‘imasmiṃ okāse ṭhapita’’nti vattabbaṃ, ‘‘idaṃ gaṇhā’’ti na vattabbaṃ. Evampi kappiyañca akappiyañca nissāya ṭhitameva hoti. So ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, ‘‘na mayaṃ tava bhaṇḍaṃ gaṇhāma, nikkhamāhī’’ti vattabbo.

67. Yena pana jātarūpādicatubbidhaṃ nissaggiyavatthu paṭiggahitaṃ, tena kiṃ kātabbanti? Saṅghamajjhe nissajjitabbaṃ. Kathaṃ? Tena bhikkhunā (pārā. 584) saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me nissaggiyaṃ, imāhaṃ nissajjāmī’’ti nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā, so vattabbo ‘‘āvuso, idaṃ jānāhī’’ti. Sace so bhaṇati ‘‘iminā kiṃ āharissāmī’’ti, na vattabbo ‘‘imaṃ vā imaṃ vā āharā’’ti, kappiyaṃ ācikkhitabbaṃ sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā. Ācikkhantena ca ‘‘iminā sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā āharā’’ti na vattabbaṃ, ‘‘idañcidañca saṅghassa kappiya’’nti ettakameva vattabbaṃ. Sace so tena parivattetvā kappiyaṃ āharati, rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva bhājetvā paribhuñjitabbaṃ, rūpiyapaṭiggāhakena bhāgo na gahetabbo.

Aññesaṃ (pārā. aṭṭha. 2.583-4) bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgampi labhitvā paribhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitaṃ vā tiracchānapaṭiggahitampi paṃsukūlampi na vaṭṭatiyeva. Tato āhaṭena phāṇitena senāsanadhūpanampi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā dīpāloke nipajjituṃ, kasiṇaparikammaṃ kātuṃ, potthakampi vācetuṃ na vaṭṭati. Telamadhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti, uposathāgāraṃ vā bhojanasālaṃ vā karonti, paribhuñjituṃ na vaṭṭati. Chāyāpi gehaparicchedena ṭhitāva na vaṭṭati, paricchedātikkantā āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi nāvāyapi uḷumpenāpi gantuṃ na vaṭṭati. Tena vatthunā khaṇāpitāya pokkharaṇiyā ubbhidodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati. Anto udake pana asati aññaṃ āgantukaṃ udakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati. Kītāya yena saddhiṃ kītā, taṃ āgantukampi na vaṭṭati. Taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati, tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti, sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījampi akappiyaṃ, neva bhūmiṃ, na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kiṇitvā aññāni bījāni ropitāni, phalaṃ vaṭṭati. Atha bījāni kiṇitvā kappiyabhūmiyaṃ ropitāni, phalaṃ na vaṭṭati, bhūmiyaṃ nisīdituṃ vā nipajjituṃ vā vaṭṭati.

Sace pana tattha āgato kappiyakārako taṃ parivattetvā saṅghassa kappiyaṃ sappitelādiṃ āharituṃ na jānāti, so vattabbo ‘‘āvuso, imaṃ chaḍḍehī’’ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana sammannitabbo, paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya, esā ñatti. Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (pārā. 585).

68. Tena sammatena (pārā. aṭṭha. 2.585) bhikkhunā nimittaṃ akatvā akkhīni nimīletvā nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannārahantena chaḍḍetabbaṃ. Sace nimittaṃ katvā pāteti, dukkaṭaṃ āpajjati. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na vaṭṭati, evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vāuppannapaccayā neva tassa, na aññassa vaṭṭanti, dhammena samena uppannāpi apaccavekkhitvā paribhuñjituṃ na vaṭṭanti. Cattāro hi paribhogā – theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Tasmā cīvaraṃ paribhoge paribhoge paccavekkhitabbaṃ, piṇḍapāto ālope ālope, tathā asakkontena purebhattapacchābhattapurimayāmamajjhimayāmapacchimayāmesu. Sacassa apaccavekkhato aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhati. Senāsanampi paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati, evaṃ santepi paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti, paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Catubbidhā hi suddhi – desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti.

Tattha desanāsuddhi nāma pātimokkhasaṃvarasīlaṃ. Tañhi desanāya sujjhanato ‘‘desanāsuddhī’’ti vuccati. Saṃvarasuddhi nāma indriyasaṃvarasīlaṃ. Tañhi ‘‘na punevaṃ karissāmī’’ti cittādhiṭṭhānasaṃvareneva sujjhanato ‘‘saṃvarasuddhī’’ti vuccati. Pariyeṭṭhisuddhi nāma ājīvapārisuddhisīlaṃ. Tañhi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā ‘‘pariyeṭṭhisuddhī’’ti vuccati. Paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ. Tañhi ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena vuttena paccavekkhaṇena sujjhanato ‘‘paccavekkhaṇasuddhī’’ti vuccati, tena vuttaṃ ‘‘paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattī’’ti.

Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma. Te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, gihīnaṃ paccaye paribhuñjantīti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā bhagavato paccaye paribhuñjantīti veditabbaṃ. Dhammadāyādasutta (ma. ni. 1.29 ādayo) ñcettha sādhakaṃ. Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma. Te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjanti. Iti imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesampi vaṭṭati, iṇaparibhogo na vaṭṭati, theyyaparibhoge kathāyeva natthi.

Aparepi cattāro paribhogā – lajjiparibhogo alajjiparibhogo dhammiyaparibhogo adhammiyaparibhogoti. Tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati, āpattiyā na kāretabbo. Lajjino alajjinā saddhiṃ yāva na jānāti, tāva vaṭṭati. Ādito paṭṭhāya hi alajjī nāma natthi, tasmā yadāssa alajjibhāvaṃ jānāti, tadā vattabbo ‘‘tumhe kāyadvāre vacīdvāre ca vītikkamaṃ karotha, taṃ appatirūpaṃ, mā evamakatthā’’ti. Sace anādiyitvā karotiyeva, yadi tena saddhiṃ paribhogaṃ karoti, sopi alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti, sopi nivāretabbo. Sace na oramati, ayampi alajjīyeva hoti. Evaṃ eko alajjī alajjisatampi karoti. Alajjino pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapātiyaṃ bhojanasadiso. Dhammiyādhammiyaparibhogo paccayavaseneva veditabbo. Tattha sace puggalopi alajjī, piṇḍapātopi adhammiyo, ubho jegucchā. Puggalo alajjī, piṇḍapāto dhammiyo, puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana ‘‘dussīlo saṅghato uddesabhattādīni labhitvā saṅghasseva deti, etāni yathādānameva gahitattā vaṭṭantī’’ti vuttaṃ. Puggalo lajjī, piṇḍapāto adhammiyo, piṇḍapāto jeguccho na gahetabbo. Puggalo lajjī, piṇḍapātopi dhammiyo, vaṭṭati.

Apare dve paggahā dve ca paribhogā – lajjipaggaho alajjipaggaho, dhammaparibhogo āmisaparibhogoti. Tattha alajjino lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo. Sace pana lajjī alajjiṃ paggaṇhāti, anumodanāya ajjhesati, dhammakathāya ajjhesati, kulesu upatthambheti, itaropi ‘‘amhākaṃ ācariyo īdiso ca īdiso cā’’ti tassa parisati vaṇṇaṃ bhāsati, ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo. Dhammaparibhogaāmisaparibhogesu pana yattha āmisaparibhogo vaṭṭati, dhammaparibhogopi tattha vaṭṭati. Yo pana koṭiyaṃ ṭhito, gantho tassa puggalassa accayena nassissati, taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ. Tatridaṃ vatthu – mahābhaye kira ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃ āha ‘‘āvuso mahārakkhita, etassa santike mahāniddesaṃ gaṇhāhī’’ti. ‘‘Pāpo kirāyaṃ, bhante, na gaṇhāmī’’ti. ‘‘Gaṇhāvuso, ahaṃ te santike nisīdissāmī’’ti. ‘‘Sādhu, bhante, tumhesu nisinnesu gaṇhissāmī’’ti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā ‘‘bhante, sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyya’’nti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesunti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Rūpiyādipaṭiggahaṇavinicchayakathā samattā.

13. Dānalakkhaṇādivinicchayakathā

69. Dānavissāsaggāhehi lābhassa pariṇāmananti ettha tāva dānanti attano santakassa cīvarādiparikkhārassa saddhivihārikādīsu yassa kassaci dānaṃ. Tatridaṃ dānalakkhaṇaṃ – ‘‘idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmī’’ti vā ‘‘itthannāmassa demi…pe… vissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ hotī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, dudinnaṃ duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ, sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ. Sace pana eko ‘‘idaṃ cīvaraṃ gaṇhāhī’’ti vadati, itaro ‘‘na gaṇhāmī’’ti vadati, puna so ‘‘dinnaṃ mayā tuyhaṃ, gaṇhāhī’’ti vadati, itaropi ‘‘na mayhaṃ iminā attho’’ti vadati, tato purimopi ‘‘mayā dinna’’nti dasāhaṃ atikkāmeti, pacchimopi ‘‘mayā paṭikkhitta’’nti, kassa āpattīti? Na kassaci. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ. ‘‘Itthannāmassa dehī’’ti dinnaṃ yāva parassa hatthaṃ na pāpuṇāti, tāva yo pahiṇati, tasseva santakaṃ, ‘‘itthannāmassa dammī’’ti dinnaṃ pana yassa pahīyati, tassa santakaṃ. Tasmā bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘idaṃ cīvaraṃ itthannāmassa dehī’’ti. So antarāmagge yo pahiṇati, tassa vissāsā gaṇhāti, suggahitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahitaṃ.

Bhikkhu (mahāva. 378-379) bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dehī’’ti. So antarāmagge suṇāti ‘‘yo pahiṇati, so kālakato’’ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dehī’’ti. So antarāmagge suṇāti ‘‘yassa pahīyati, so kālakato’’ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yo pahiṇati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dehī’’ti. So antarāmagge suṇāti ‘‘ubho kālakatā’’ti, yo pahiṇati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti. So antarāmagge yo pahiṇati, tassa vissāsā gaṇhāti, duggahitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti. So antarāmagge suṇāti ‘‘yo pahiṇati, so kālakato’’ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti. So antarāmagge suṇāti ‘‘yassa pahīyati, so kālakato’’ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yo pahiṇati, tassa vissāsā gaṇhāti, duggahitaṃ. Bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti. So antarāmagge suṇāti ‘‘ubho kālakatā’’ti. Yo pahiṇati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ.

Pariccajitvā dinnaṃ puna kenaci kāraṇena kupito āharāpetuṃ na labhati. Attanā dinnampi hi cīvaraṃ sakasaññāya acchindato nissaggiyaṃ, aññaṃ parikkhāraṃ antamaso sūcimpi acchindato dukkaṭaṃ. Sace pana ‘‘bhante, tumhākaṃ idaṃ sāruppa’’nti sayameva deti, gahetuṃ vaṭṭati. Atha pana ‘‘āvuso, mayaṃ tuyhaṃ ‘vattapaṭivattaṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī’ti cīvaraṃ adamhā, so dāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī’’ti evamādīni vutto ‘‘bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara’’nti deti, evampi vaṭṭati. Disāpakkamantaṃ vā pana daharaṃ ‘‘nivattetha na’’nti bhaṇati, so na nivattati, cīvare gahetvā nirundhathāti, evañce nivattati, sādhu. Sace ‘‘pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na’’nti deti, evampi vaṭṭati. Vibbhamantaṃ vā disvā ‘‘mayaṃ tuyhaṃ ‘vattaṃ karissatī’ti pattacīvaraṃ adamhā, so dāni tvaṃ vibbhamitvā carasī’’ti vadati, itaro ‘‘gaṇhatha tumhākaṃ pattacīvara’’nti deti, evampi vaṭṭati. ‘‘Mama santike upajjhaṃ gaṇhantasseva demi, aññattha gaṇhantassa na demi, vattaṃ karontasseva demi, akarontassa na demi, dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi, avibbhamantasseva demi, vibbhamantassa na demī’’ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ, āharāpetuṃ pana vaṭṭati, vissajjetvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Ayaṃ tāva dāne vinicchayo.

70. Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ –

‘‘Anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano hotī’’ti (mahāva. 356).

Tattha (pārā. aṭṭha. 1.131) sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāvajīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti. ‘‘Evarūpassa santakaṃ gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni, vissāsaggāho pana tīhi aṅgehi ruhati sandiṭṭho, jīvati, gahite attamano, sambhatto, jīvati, gahite attamano, ālapito, jīvati, gahite attamanoti. Yo pana na jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ, yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati, yopi adātukāmo, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā’’ti vutte ‘‘gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, taṃ pākatikaṃ kātuṃ vaṭṭatī’’ti vadati, ayaṃ paccāharāpetuṃ labhati. Ayaṃ vissāsaggāhe vinicchayo.

71. Lābhassa pariṇāmananti idaṃ pana aññesaṃ atthāya pariṇatalābhassa attano aññassa vā pariṇāmanaṃ sandhāya vuttaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.659-660) – saṅghassa pariṇataṃ sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi ‘‘idaṃ mayhaṃ dehī’’ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ, ‘‘imassa bhikkhuno dehī’’ti evaṃ aññassa pariṇāmentassa suddhikapācittiyaṃ. Tasmā yopi vassikasāṭikasamaye mātugharepi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ, parassa pariṇāmeti, suddhikapācittiyaṃ. Manussā ‘‘saṅghabhattaṃ karissāmā’’ti sappitelādīni āharanti, gilāno cepi bhikkhusaṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati, nissaggiyaṃ pācittiyameva. Sace pana so ‘‘tumhākaṃ sappiādīni ābhatāni atthī’’ti pucchitvā ‘‘āma, atthī’’ti vutte ‘‘mayhampi dethā’’ti vadati, vaṭṭati. Athāpi naṃ kukkuccāyantaṃ upāsakā vadanti ‘‘saṅghopi amhehi dinnameva labhati, gaṇhatha, bhante’’ti, evampi vaṭṭati.

Ekasmiṃ vihāre saṅghassa pariṇataṃ aññavihāraṃ uddisitvā ‘‘asukasmiṃ nāma vihāre saṅghassa dethā’’ti pariṇāmeti, ‘‘kiṃ saṅghassa dānena, cetiyassa pūjaṃ karothā’’ti evaṃ cetiyassa vā pariṇāmeti, dukkaṭaṃ. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti, dukkaṭameva. Niyametvā aññacetiyassa atthāya ropitamālāvacchato aññacetiyamhi pupphampi āropetuṃ na vaṭṭati, ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesaṃ aññacetiyassa dāpetuṃ vaṭṭati. Antamaso sunakhassapi pariṇataṃ ‘‘imassa sunakhassa mā dehi, etassa dehī’’ti evaṃ aññapuggalassa pariṇāmeti, dukkaṭaṃ. Sace pana dāyakā ‘‘mayaṃ saṅghabhattaṃ kātukāmā, cetiyapūjaṃ kātukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma, bhaṇatha kattha demā’’ti vadanti, evaṃ vutte tena bhikkhunā ‘‘yattha icchatha, tattha dethā’’ti vattabbā. Sace pana kevalaṃ ‘‘kattha demā’’ti pucchanti, ‘‘yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya, paṭisaṅkhāraṃ vā labheyya, ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati, tattha dethā’’ti vattuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Dānalakkhaṇādivinicchayakathā samattā.

14. Pathavīkhaṇanavinicchayakathā

72. Pathavīti dve pathavī jātā ca pathavī ajātā ca pathavīti. Tattha jātā nāma pathavī suddhapaṃsukā suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālukā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati ‘‘jātā pathavī’’ti. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, sopi vuccati ‘‘jātā pathavī’’ti. Ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālukā appapaṃsukā appamattikā yebhuyyenapāsāṇā yebhuyyenasakkharā yebhuyyenakaṭhalā yebhuyyenamarumbā yebhuyyenavālukā, daḍḍhāpi vuccati ‘‘ajātā pathavī’’ti. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, sopi vuccati ‘‘ajātā pathavī’’ti (pāci. 84-86).

Tattha jātapathaviṃ khaṇantassa khaṇāpentassa vā pācittiyaṃ. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 86) – sace sayaṃ khaṇati, pahāre pahāre pācittiyaṃ. Sace aññaṃ āṇāpeti, sakiṃ āṇatto sacepi sakaladivasaṃ khaṇati, āṇāpakassa ekameva pācittiyaṃ. Sace pana kusīto hoti, punappunaṃ āṇāpetabbo, taṃ āṇāpetvā khaṇāpentassa vācāya vācāya pācittiyaṃ. Sace ‘‘pokkharaṇiṃ khaṇāhī’’ti vadati, vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti. Tasmā ayaṃ kappiyavohāro. Esa nayo ‘‘vāpiṃ taḷākaṃ āvāṭaṃ khaṇā’’tiādīsupi. ‘‘Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā’’ti vattuṃ pana na vaṭṭati. ‘‘Kandaṃ khaṇa, mūlaṃ khaṇā’’ti aniyametvā vattuṃ vaṭṭati, ‘‘imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā’’ti vattuṃ na vaṭṭati.

73. Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo, taṃ apanetuṃ vaṭṭati, bahalo na vaṭṭati. Ātapena sukkhakaddamo phalati, tatra yo heṭṭhā pathaviyā asambandho, tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti, vātapahārena calati, taṃ apanetuṃ vaṭṭati. Pokkharaṇīādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati. Sace omakacātumāsaṃ ovaṭṭhaṃ, chindituṃ bhindituṃ vā vaṭṭati, cātumāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati, devena atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati.

Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khaṇanti, sace tattha paṭhamameva sukhumarajaṃ patati, taṃ devena ovaṭṭhaṃ hoti, cātumāsaccayena akappiyapathavīsaṅkhyaṃ gacchati. Udake pariyādinne soṇḍiṃ sodhentehi vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati, pacchā rajaṃ patati, taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patati. Piṭṭhipāsāṇe sukhumarajaṃ hoti, deve phusāyante allīyati, tampi cātumāsaccayena vikopetuṃ na vaṭṭati. Akatapabbhāre vammiko uṭṭhito hoti, yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati, omakacātumāsaṃ ovaṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikamattikāyampi eseva nayo. Gaṇḍuppādagūthamūsikukkaragokaṇṭakādīsupi eseva nayo. Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho hoti, ekadivasampi na vaṭṭati. Kasitaṭṭhāne naṅgalacchinnamattikāpiṇḍaṃ gaṇhantassa eseva nayo.

Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā atirekacātumāsaṃ ovaṭṭhaṃ jātapathavīsaṅkhyameva gacchati, tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā ‘‘iṭṭhakaṃ gaṇhāmi, gopānasiṃ bhittipādaṃ padarattharaṇaṃ pāsādatthambhaṃ gaṇhāmī’’ti saññāya gaṇhituṃ vaṭṭati, tena saddhiṃ mattikā patati, anāpatti, bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā, taṃ taṃ gaṇhāti, anāpatti. Antogehe mattikāpuñjo hoti, tasmiṃ ekadivasaṃ ovaṭṭhe gehaṃ chādenti. Sace sabbo tinto, cātumāsaccayena jātapathavīyeva. Athassa uparibhāgoyeva tinto, anto atinto, yattakaṃ tintaṃ, taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ vaḷañjetuṃ vaṭṭati udakena temitattā. Ekābaddhāyeva hi jātapathavī hoti, na itarāti. Abbhokāse mattikāpākāro hoti, atirekacātumāsaṃ ovaṭṭho jātapathavīsaṅkhyaṃ gacchati, tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakapākāro hoti, yebhuyyenakaṭhalaṭṭhāne tiṭṭhati, yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitamaṇḍapatthambhaṃ ito cito ca sañcāletvā pathaviṃ vikopentena gahetuṃ na vaṭṭati, ujukameva uddharituṃ vaṭṭati. Aññampi sukkharukkhaṃ sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo.

74. Navakammatthaṃ thambhaṃ vā pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti, tattha jātapathavī bhijjati, sace suddhacittā pavaṭṭenti, anāpatti. Atha pana tena apadesena pathaviṃ bhinditukāmāyeva honti, āpatti. Sākhādīni kaḍḍhantānampi pathaviyaṃ dārūni phālentānampi eseva nayo. Pathaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṃ kiñci ākoṭetuṃ vā pavesetuṃ vā na vaṭṭati, ‘‘passāvadhārāya vegena pathaviṃ bhindissāmī’’ti evaṃ passāvampi kātuṃ na vaṭṭati. Karontassa bhijjati, āpatti, ‘‘visamabhūmiṃ samaṃ karissāmī’’ti sammajjaniyā ghaṃsitumpi na vaṭṭati. Vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti, pādaṅguṭṭhakena vilikhanti, ‘‘caṅkamitaṭṭhānaṃ dassessāmā’’ti punappunaṃ bhūmiṃ bhindantā caṅkamanti, sabbaṃ na vaṭṭati, vīriyasampaggahatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati. ‘‘Hatthaṃ khovissāmā’’ti pathaviyaṃ ghaṃsanti, na vaṭṭati, aghaṃsantena pana allahatthaṃ pathaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati.

Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti, na vaṭṭati. Jātapathaviṃ dahati vā dahāpeti vā, pācittiyaṃ, antamaso pattampi pacanto yattakesu ṭhānesu aggiṃ deti vā dāpeti vā, tattakāni pācittiyāni, tasmā pattaṃ pacantenapi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati, pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakakapālādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhyaṃ gacchanti, sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ appattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti, anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭati. Daḍḍhapathaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ, sabbaṃ vikopetuṃ vaṭṭati.

Yo pana ajānanako bhikkhu araṇisahitena aggiṃ nibbattetvā hatthena ukkhipitvā ‘‘kiṃ karomī’’ti vadati, ‘‘jālehī’’ti vattabbo. ‘‘Hattho ḍayhatī’’ti vadati, ‘‘yathā na ḍayhati, tathā karohī’’ti vattabbo. ‘‘Bhūmiyaṃ pātehī’’ti pana na vattabbo. Sace hatthe ḍayhamāne pāteti, ‘‘pathaviṃ dahissāmī’’ti apātitattā anāpatti, patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭati. ‘‘Imassa thambhassa āvāṭaṃ jāna, mahāmattikaṃ jāna, thusamattikaṃ jāna, mahāmattikaṃ dehi, thusamattikaṃ dehi, mattikaṃ āhara, paṃsuṃ āhara, mattikāya attho, paṃsunā attho, imassa thambhassa āvāṭaṃ kappiyaṃ karohi, imaṃ mattikaṃ kappiyaṃ karohi, imaṃ paṃsuṃ kappiyaṃ karohī’’ti evaṃ kappiyavohārena yaṃ kiñci kārāpetuṃ vaṭṭati. Aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, evaṃ asatiyā vilikhantassa bhindantassa vā anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pathavīkhaṇanavinicchayakathā samattā.

15. Bhūtagāmavinicchayakathā

75. Bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacanaṃ. Tatrimāni pañca bījāni – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti. Tattha mūlabījaṃ nāma haliddi siṅgiveraṃ vacā vacattaṃ ativisaṃ kaṭukarohiṇī usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyanti, etaṃ mūlabījaṃ nāma. Khandhabījaṃ nāma assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññānipi atthi khandhe jāyanti khandhe sañjāyanti, etaṃ khandhabījaṃ nāma. Phaḷubījaṃ nāma ucchu veḷu naḷo, yāni vā panaññānipi atthi pabbe jāyanti pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma. Aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ, yāni vā panaññānipi atthi agge jāyanti agge sañjāyanti, etaṃ aggabījaṃ nāma. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāma (pāci. 91). Tattha bhūtagāme bhūtagāmasaññī chindati vā chindāpeti vā bhindati vā bhindāpeti vā pacati vā pacāpeti vā, pācittiyaṃ. Bhūtagāmañhi vikopentassa pācittiyaṃ, bhūtagāmaparimocitaṃ pañcavidhampi bījagāmaṃ vikopentassa dukkaṭaṃ.

76. Bījagāmabhūtagāmo (pāci. aṭṭha. 922) nāmesa atthi udakaṭṭho, atthi thalaṭṭho. Tattha udakaṭṭho sāsapamattikatilabījakādibhedā sapaṇṇikā ca apaṇṇikā ca sabbā sevālajāti, antamaso udakapappaṭakaṃ upādāya ‘‘bhūtagāmo’’ti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ oruhitvā pathaviyaṃ patiṭṭhitaṃ, tassa pathavī ṭhānaṃ. Yo udake sañcarati, tassa udakaṃ. Pathaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa, uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ, udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana ito cito caviyūhitvā nahāyituṃ vaṭṭati. Sakalañhi udakaṃ tassa ṭhānaṃ, tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati, udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Uppalinipaduminiādīni jalajavallitiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ, parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti, tilabījakasāsapamattikasevālopi udakato uddhaṭo amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu ‘‘anantakatilabījakaudakapappaṭakādīni dukkaṭavatthūnī’’ti vuttaṃ, tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ ‘‘sampuṇṇabhūtagāmaṃ na hoti, tasmā dukkaṭa’’nti vuttaṃ, tampi na sameti. Bhūtagāme hi pācittiyaṃ bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāḷiyaṃ, na aṭṭhakathāsu āgato, athetaṃ bījagāmasaṅgahaṃ gamissatīti, tampi na yuttaṃ abhūtagāmamūlattā tādisassa bījagāmassāti. Apica ‘‘garukalahukesu garuke ṭhātabba’’nti etaṃ vinayalakkhaṇaṃ.

Thalaṭṭhe chinnarukkhānaṃ avasiṭṭho haritakhāṇu nāma hoti, tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati, so bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati, so bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito, phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā, tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati, tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena? Phaḷubījagāmena. Kiṃ tato nibbattati? Na kiñci. Yadi hi nibbatteyya, bhūtagāmena saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti, kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti, bījagāmeneva pana saṅgahaṃ gacchanti. Maṇḍapatthāya vā vatiatthāya vā valliāropanatthāya vā bhūmiyaṃ nikhaṇanti, mūlesu ceva paṇṇesu ca niggatesu puna bhūtagāmasaṅkhyaṃ gacchanti, mūlamattesu pana paṇṇamattesu vā niggatesupi bījagāmena saṅgahitā eva.

Yāni kānici bījāni pathaviyaṃ vā udakena siñcitvā ṭhapitāni, kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti, sabbāni mūlamatte vā paṇṇamatte vā niggatepi bījāniyeva. Sacepi mūlāni ca upari aṅkuro ca niggacchati, yāva aṅkuro harito na hoti, tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite nīlavaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāṭhā viya mūlaṃ niggacchati, niggatepi yāva upari pattavaṭṭi na niggacchati, tāva bījagāmo nāmayeva. Nāḷikerassa tacaṃ bhinditvā dantasūci viya aṅkuro niggacchati, yāva migasiṅgasadisā nīlapattavaṭṭi na hoti, tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati.

Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vandākā vā aññā vā yā kāci rukkhe jāyitvā rukkhaṃ ottharati, rukkhova tassā ṭhānaṃ, taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti, aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti, tassāpi ayameva vinicchayo. Gehapamukhapākāravedikā cetiyādīsu nīlavaṇṇo sevālo hoti, yāva dve tīṇi pattāni na sañjāyanti, tāva aggabījasaṅgahaṃ gacchati. Pattesu jātesu pācittiyavatthu, tasmā tādisesu ṭhānesu sudhālepampi dātuṃ na vaṭṭati, anupasampannena littassa upari sinehalepo dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati, taṃ sammuñjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu, anto abbohāriko, dantakaṭṭhapūvādīsu kaṇṇakampi abbohārikameva. Vuttañhetaṃ ‘‘sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā’’ti (mahāva. 66).

77. Pāsāṇajāti pāsāṇadaddusevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makuṭaṃ hoti, tāva dukkaṭavatthu, pupphitakālato paṭṭhāya abbohārikaṃ, allarukkhato pana ahicchattakaṃ gaṇhanto rukkhatacaṃ vikopeti, tasmā tattha pācittiyaṃ. Rukkhapapaṭikāyapi eseva nayo. Yā pana indasālakakudhādīnaṃ papaṭikā rukkhato muccitvā tiṭṭhati, taṃ gaṇhantassa anāpatti. Niyyāsampi rukkhato muccitvā ṭhitaṃ sukkharukkhe vā laggaṃ gaṇhituṃ vaṭṭati, allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhīkhandhādīsu vā tatthajātakatālapaṇṇādīsu vā akkharaṃ chindantassapi eseva nayo. Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ, pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā, sāmaṇeraṃ ukkhipitvā phalaṃ gāhāpetabbaṃ. Kiñci gacchaṃ vālataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati, tesaṃ pana ussāhajananatthaṃ anākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhaṃ makkhikabījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ, tace vā patte vā antamaso nakhenapi vilekhantassa dukkaṭaṃ. Allasiṅgiverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati, uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati, mūle ca aṅkure ca jāte na vaṭṭati.

‘‘Sammuñjanīsalākāyapi tiṇāni chindissāmī’’ti bhūmiyaṃ sammajjanto sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Caṅkamantopi ‘‘chijjanakaṃ chijjatu, bhijjanakaṃ bhijjatu, caṅkamitaṭṭhānaṃ dassessāmī’’ti sañcicca pādehi akkamanto tiṇavalliādīni sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Sacepi hi tiṇaṃ vā lataṃ vā ganthiṃ karontassa bhijjati, ganthimpi kātuṃ na vaṭṭati. Tālarukkhādīsu pana corānaṃ anāruhaṇatthāya dārumakkaṭakaṃ ākoṭenti, kaṇṭake bandhanti, bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace dārumakkaṭako rukkhe allīnamattova hoti, rukkhaṃ na pīḷeti, vaṭṭati. ‘‘Rukkhaṃ chinda, lataṃ chinda, kandaṃ vā mūlaṃ vā uppāṭehī’’ti vattuṃ vaṭṭati aniyamitattā. Niyametvā pana ‘‘imaṃ rukkhaṃ chindā’’tiādi vattuṃ na vaṭṭati. Nāmaṃ gahetvāpi ‘‘ambarukkhaṃ caturaṃsavalliṃ āluvakandaṃ muñjatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehī’’tiādivacanampi aniyamitameva hoti. ‘‘Imaṃ ambarukkha’’ntiādivacanameva hi niyamitaṃ nāma, taṃ na vaṭṭati. Pattampi pacitukāmo tiṇādīnaṃ upari sañcicca aggiṃ karonto sayaṃ vā pacati, aññena vā pacāpeti, na vaṭṭati. Aniyametvā pana ‘‘mugge paca, māse pacā’’tiādi vattuṃ vaṭṭati, ‘‘ime mugge pacā’’ti evaṃ vattuṃ na vaṭṭati. ‘‘Imaṃ mūlabhesajjaṃ jāna, imaṃ mūlaṃ vā paṇṇaṃ vā dehi, imaṃ rukkhaṃ vā lataṃ vā āhara, iminā pupphena phalena vā attho, imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohī’’ti evaṃ pana vattuṃ vaṭṭati. Ettāvatā bhūtagāmaparimocitaṃ kataṃ hoti.

78. Paribhuñjantena pana bījagāmaparimocanatthaṃ puna kappiyaṃ kārāpetabbaṃ. Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ –

‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250).

Tattha aggiparijitanti agginā parijitaṃ adhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. Satthaparijitanti satthena parijitaṃ adhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Esa nayo nakhaparijite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yena kenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ, tañca kho ekadese phusantena ‘‘kappiya’’nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanānampi tuṇḍena vā dhārāya vā chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ, manussānaṃ pana sīhabyagghadīpimakkaṭānaṃ sakuntānañca nakhā tikhiṇā honti, tehi kātabbaṃ. Assamahiṃsasūkaramigagorūpādīnaṃ khurā atikhiṇā, tehi na kātabbaṃ, katampi akataṃ hoti. Hatthinakhā pana khurā na honti, tehi ca vaṭṭati. Yehi pana kātuṃ vaṭṭati, tehi tatthajātakehipi uddharitvā gahitakepi chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ.

Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchū ca dārūni ca ekato baddhāni honti, ‘‘ucchuṃ kappiyaṃ karissāmī’’ti dāruṃ vijjhati, vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni, taṃ vijjhati, na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti, ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva. Marīcapakkādīhi ca missetvā bhattaṃ āharanti, ‘‘kappiyaṃ karohī’’ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapitthaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kārāpetabbaṃ, ekābaddhaṃ hoti, kaṭāhepi kātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhūtagāmavinicchayakathā samattā.

16. Sahaseyyavinicchayakathā

79. Duvidhaṃ sahaseyyakanti ‘‘yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ (pāci. 49). Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiya’’nti (pāci. 56) evaṃ vuttaṃ sahaseyyasikkhāpadadvayaṃ sandhāya vuttaṃ. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 50-51) – anupasampannena saddhiṃ tiṇṇaṃ rattīnaṃ upari catutthadivase atthaṅgate sūriye sabbacchannasabbaparicchanne yebhuyyacchannayebhuyyaparicchanne vā senāsane pubbāpariyena vā ekakkhaṇe vā nipajjantassa pācittiyaṃ. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā yena kenaci paricchannampi sabbaparicchannamicceva veditabbaṃ. Yaṃ senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paricchannaṃ, idaṃ sabbacchannaṃ nāma senāsanaṃ. Aṭṭhakathāsu pana pākaṭavohāraṃ gahetvā vācuggatavasena ‘‘sabbacchannaṃ nāma pañcahi chadanehi channa’’nti vuttaṃ. Kiñcāpi vuttaṃ, atha kho dussakuṭiyaṃ sayantassapi na sakkā anāpatti kātuṃ, tasmā yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabbaṃ. Pañcavidhacchadaneyeva hi gayhamāne padaracchannepi sahaseyyā na bhaveyya, tasmā yaṃ senāsanaṃ bhūmito paṭṭhāya yāvachadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhittaṃ, idaṃ sabbaparicchannaṃ nāma senāsanaṃ. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittampi sabbaparicchannameva. Yassa pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato vā bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, idaṃ yebhuyyenachannaṃ yebhuyyenaparicchannaṃ nāma.

Iminā lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti, satagabbhaṃ vā catusālaṃ, ekaṃ senāsanamicceva saṅkhaṃ gacchati. Evarūpe senāsane anupasampannena saddhiṃ catutthadivase atthaṅgate sūriye nipajjantassa pācittiyaṃ vuttaṃ. Sace pana sambahulā sāmaṇerā, eko bhikkhu, sāmaṇeragaṇanāya pācittiyā. Te ce uṭṭhāyuṭṭhāya nipajjanti, tesaṃ payoge payoge bhikkhussa āpatti, bhikkhussa uṭṭhāyuṭṭhāya nipajjane pana bhikkhusseva payogena bhikkhussa āpatti. Sace sambahulā bhikkhū, eko sāmaṇero, ekopi sabbesaṃ āpattiṃ karoti. Tassa uṭṭhāyuṭṭhāya nipajjanenapi bhikkhūnaṃ āpattiyeva. Ubhayesaṃ sambahulabhāvepi eseva nayo.

80. Apicettha ekāvāsādikampi catukkaṃ veditabbaṃ. Yo hi ekasmiṃ āvāse ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassa catutthadivasato paṭṭhāya devasikā āpatti. Yopi ekasmiṃyeva āvāse nānāanupasampannehi saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu nānāanupasampannehi saddhiṃ yojanasatampi gantvā sahaseyyaṃ kappeti, tassapi catutthadivasato paṭṭhāya devasikā āpatti.

Ayañca sahaseyyāpatti nāma ‘‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’’ti vacanato antamaso pārājikavatthubhūtena tiracchānagatenapi saddhiṃ hoti, tasmā sacepi godhābiḷālamaṅgusādīsu koci pavisitvā bhikkhuno vasanasenāsane ekūpacāraṭṭhāne sayati, sahaseyyāva hoti. Yadi pana thambhānaṃ upari katapāsādassa uparimatalena saddhiṃ asambaddhabhittikassa bhittiyā upariṭhitasusiratulāsīsassa susirena pavisitvā tulāya abbhantare sayitvā teneva susirena nikkhamitvā gacchati, heṭṭhāpāsāde sayitabhikkhussa anāpatti. Sace chadane chiddaṃ hoti, tena pavisitvā antochadane vasitvā teneva pakkamati, nānūpacāre uparimatale chadanabbhantare sayitassa āpatti, heṭṭhimatale sayitassa anāpatti. Sace antopāsādeneva ārohitvā sabbatalāni paribhuñjanti, ekūpacārāni honti, tesu yattha katthaci sayitassa āpatti, sabhāsaṅkhepena kate aḍḍhakuṭṭake senāsane sayitassa tulāvāḷasaghāṭādīsu kapotādayo sayanti, āpattiyeva. Parikkhepassa bahigate nibbakosabbhantare sayanti, anāpatti. Parimaṇḍalaṃ vā caturassaṃ vā ekacchadanāya gabbhamālāya satagabbhaṃ cepi senāsanaṃ hoti, tatra ce ekena sādhāraṇadvārena pavisitvā visuṃ pākārena aparicchinnagabbhūpacāre sabbagabbhepi pavisanti, ekagabbhepi anupasampanne nipanne sabbagabbhesu nipannānaṃ āpatti. Sace sapamukhā gabbhā honti, pamukhañca upari acchannaṃ, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karoti. Sace pana gabbhacchadaneneva saddhiṃ sambandhachadanaṃ, tatra sayito sabbesaṃ āpattiṃ karoti. Kasmā? Sabbacchannattā ca sabbaparicchannattā ca. Gabbhaparikkhepoyeva hissa parikkhepo.

81. Yepi ekasāladvisālatisālacatusālasannivesā mahāpāsādā ekasmiṃ okāse pāde dhovitvā paviṭṭhena sakkā honti sabbattha anuparigantuṃ, tesupi sahaseyyāpattiyā na muccati. Sace tasmiṃ tasmiṃ ṭhāne upacāraṃ paricchinditvā katā honti, ekūpacāraṭṭhāneyeva āpatti. Dvīhi dvārehi yuttassa sudhāchadanamaṇḍapassa majjhe pākāraṃ karonti, ekena dvārena pavisitvā ekasmiṃ paricchede anupasampanno sayati, ekasmiṃ bhikkhu, anāpatti. Pākāre godhādīnaṃ pavisanamattaṃ chiddaṃ hoti, ekasmiñca paricchede godhā sayanti, anāpattiyeva. Na hi chiddena gehaṃ ekūpacāraṃ nāma hoti. Sace pākāramajjhe chinditvā dvāraṃ yojenti, ekūpacāratāya āpatti. Taṃ dvāraṃ kavāṭena pidahitvā sayanti, āpattiyeva. Na hi dvārapidahanena gehaṃ nānūpacāraṃ nāma hoti, dvāraṃ vā advāraṃ. Kavāṭañhi saṃvaraṇavivaraṇehi yathāsukhaṃ vaḷañjanatthāya kataṃ, na vaḷañjupacchedanatthāya. Sace taṃ dvāraṃ puna iṭṭhakāhi pidahanti, advāraṃ hoti, purime nānūpacārabhāveyeva tiṭṭhati. Dīghapamukhaṃ cetiyagharaṃ hoti, ekaṃ kavāṭaṃ anto, ekaṃ bahi, dvinnaṃ kavāṭānaṃ antare anupasampanno antocetiyaghare sayantassa āpattiṃ karoti ekūpacārattā.

Ayañhettha saṅkhepo – senāsanaṃ khuddakaṃ vā hotu mahantaṃ vā, aññena saddhiṃ sambandhaṃ vā asambandhaṃ vā, dīghaṃ vā vaṭṭaṃ vā caturassaṃ vā, ekabhūmikaṃ vā anekabhūmikaṃ vā, yaṃ yaṃ ekūpacāraṃ, sabbattha sahaseyyāpatti hotīti. Ettha ca yena kenaci paṭicchadanena sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenachanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenachanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenachanne pācittiyaṃ, sabbaparicchanne upaḍḍhacchanne pācittiyaṃ, yebhuyyenaparicchanne upaḍḍhacchanne pācittiyanti aṭṭha pācittiyāni. Upaḍḍhacchanne upaḍḍhaparicchanne dukkaṭaṃ, sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenachanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭanti pañca dukkaṭāni veditabbāni. Sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyenaacchanne yebhuyyenaaparicchanne, upaḍḍhacchanne cūḷakaparicchanne, upaḍḍhaparicchanne cūḷakacchanne cūḷakaparicchanne ca anāpatti. Mātugāmena saha nipajjantassapi ayameva vinicchayo. Ayañhettha viseso – anupasampannena saddhiṃ nipajjantassa catutthadivase āpatti, mātugāmena saddhiṃ paṭhamadivaseti. Yakkhipetīhi pana dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāya eva dukkaṭaṃ, sesāhi anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Sahaseyyavinicchayakathā samattā.

17. Mañcapīṭhādisaṅghikasenāsanesu paṭipajjitabbavinicchayakathā

82. Vihāre saṅghike seyyaṃ, santharitvāna pakkamoti saṅghike vihāre seyyaṃ santharitvāna aññattha vasitukāmatāya vihārato pakkamanaṃ. Tatrāyaṃ vinicchayo –

‘‘Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya’’nti (pāci. 115) –

Vacanato saṅghike vihāre seyyaṃ sayaṃ santharitvā aññena vā santharāpetvā uddharaṇādīni akatvā parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa pācittiyaṃ.

Tattha seyyā nāma bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti dasavidhā. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā, taṃ heṭṭhā pattharitvā upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakapaccattharaṇaṃ. Bhūmattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikā nāma tālapaṇṇehi vā vākehi vā katataṭṭikā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ na dissati, tasmā sīhabyagghacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Nisīdananti sadasaṃ veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthārepi. Evaṃ pana imaṃ dasavidhaṃ seyyaṃ saṅghike vihāre santharitvā vā santharāpetvā vā pakkamantena āpucchitvā pakkamitabbaṃ, āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmiṃ asati yena vihāro kārito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo, tasmimpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ dasavidhampi seyyaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ.

Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti, sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha mañcapīṭhādīni nikkhipitvā gantabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi ‘‘saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā’’ti na sampaṭicchanti, abbhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatabhikkhūnaṃ upakāraṃ bhavissatīti. Uddharitvā gacchantena pana mañcapīṭhakavāṭaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvāva gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ ṭhapayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassapi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvā bahigamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.

83. Senāsanesu pana ayaṃ āpucchitabbānāpucchitabbavinicchayo – yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena tāva āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikasenāsanaṃ gahetvāva santaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati, yāva so na gaṇhāti, tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati, tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti, ubhinnampi palibodho.

Mahāpaccariyaṃ pana vuttaṃ – sace dve tayo ekato hutvā paññapenti, gamanakāle sabbehi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto ‘‘pacchimo jaggissatī’’ti ābhogaṃ katvā gacchati, vaṭṭati, pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti, gamanakāle sabbehi vā āpucchitabbaṃ, ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvā gamanakāle tattheva netabbāni. Sace aññato ānetvā vasamānassa añño vuḍḍhataro āgacchati, na paṭibāhitabbo, ‘‘mayā, bhante, aññāvāsato ānītaṃ, pākatikaṃ kareyyāthā’’ti vattabbaṃ. Tena ‘‘evaṃ karissāmī’’ti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā neva hoti, puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Antovihāre seyyaṃ santharitvā ‘‘ajjeva āgantvā paṭijaggissāmī’’ti evaṃ sāpekkho nadīpāraṃ gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā āpucchati, nadīpūrarājacorādīsu vā kenaci palibodho hoti upadduto, na sakkoti paccāgantuṃ, evaṃbhūtassa anāpatti.

Vihārassa upacāre pana upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ. Vihārassūpacāre upaṭṭhānasālāyaṃ maṇḍape rukkhamūlepi santharitvā pakkamantassa dukkaṭameva.

84. ‘‘Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiya’’nti (pāci. 109) vacanato saṅghikāni pana mañcapīṭhādīni cattāri ajjhokāse santharitvā vā santharāpetvā vā uddharaṇādīni akatvā ‘‘ajjeva āgamissāmī’’ti gacchantassapi thāmamajjhimassa purisassa leḍḍupātātikkame pācittiyaṃ. Ettha kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā heṭṭhā ca upari ca vitthataṃ majjhe saṃkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ. Taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati, tasmā taṃ mahagghaṃ hoti.

‘‘Anujānāmi, bhikkhave, aṭṭha māse avassikasaṅkete maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti, tattha senāsanaṃ nikkhipitu’’nti (pāci. 110) vacanato pana vassikavassānamāsāti evaṃ apaññāte cattāro hemantike, cattāro gimhiketi aṭṭha māse sākhāmaṇḍape vā padaramaṇḍape vā rukkhamūle vā nikkhipituṃ vaṭṭati. Yasmiṃ pana kākā vā kulalā vā aññe vā sakuntā dhuvanivāsena kulāvake katvā vasanti, tassa rukkhassa mūle na nikkhipitabbaṃ. ‘‘Aṭṭha māse’’ti vacanato yesu janapadesu vassakāle na vassati, tesu cattāro māse nikkhipituṃ na vaṭṭatiyeva. ‘‘Avassikasaṅkete’’ti vacanato yattha hemante devo vassati, tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nataṃ hoti, evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati.

85. Abbhokāsikenapi vattaṃ jānitabbaṃ. Tassa hi sace puggalikamañcako atthi, tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañcako gahetabbo, tasmiṃ asati purāṇamañcako gahetabbo, tasmiṃ asati navavāyimo vā onaddhako vā gahetabbo. Gahetvā pana ‘‘ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsiko’’ti cīvarakuṭimpi akatvā asamaye ajjhokāse vā rukkhamūle vā paññapetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katā kuṭi atementaṃ rakkhituṃ na sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Araññe paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā navaṃ mañcapīṭhaṃ denti ‘‘saṅghikaparibhogena paribhuñjathā’’ti, vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ, sabhāgānaṃ abhāvena anovassake nikkhipitvā gantabbaṃ, anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā puna sammajjanimāḷakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassapi eseva nayo.

Yo pana bhikkhācāramaggaṃ sammajjanto gantukāmo hoti, tena sammajjitvā sace antarāmagge sālā atthi, tattha ṭhapetabbā. Sace natthi, valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā ‘‘yāvāhaṃ gāmato nikkhamāmi, tāva na vassissatī’’ti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. ‘‘Sace vassissatīti jānanto ajjhokāse ṭhapeti, dukkaṭa’’nti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti, taṃ taṃ ṭhānaṃ sammajjitvā tatra tatreva nikkhipituṃ vaṭṭati, āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – majjhato paṭṭhāya pādaṭṭhānābhimukhā vālikā haritabbā, kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ.

86. Sace vuttappakāraṃ catubbidhampi saṅghikaṃ senāsanaṃ ajjhokāse vā rukkhamūle vā maṇḍape vā anupasampannena santharāpeti, yena santharāpitaṃ, tassa palibodho. Sace pana upasampannena santharāpeti, yena santhataṃ, tassa palibodho. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 111) – thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti ‘‘gaccha divāṭṭhāne mañcapīṭhaṃ paññapehī’’ti. So tathā katvā nisinno, thero yathāruci vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti, tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati na uddharāpeti, leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ ‘‘gaccha tva’’nti bhaṇati, tena ‘‘idaṃ, bhante, mañcapīṭha’’nti ācikkhitabbaṃ. Sace thero vattaṃ jānāti, ‘‘tvaṃ gaccha, ahaṃ pākatikaṃ karissāmī’’ti vattabbaṃ. Sace bālo hoti anuggahitavatto, ‘‘gaccha, mā idha tiṭṭha, neva nisīdituṃ na nipajjituṃ demī’’ti daharaṃ tajjetiyeva. Daharena ‘‘bhante, sukhaṃ sayathā’’ti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho, purimanayeneva cassa āpatti veditabbā.

Atha pana āṇattikkhaṇeyeva daharo ‘‘mayhaṃ bhaṇḍe bhaṇḍadhovanādi kiñci karaṇīyaṃ atthī’’ti vadati, thero pana taṃ ‘‘paññapetvā gacchāhī’’ti vatvā bhojanasālato nikkhamitvā aññattha gacchati, pāduddhārena kāretabbo. Sace tattheva gantvā nisīdati, purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti, sāmaṇere tattha mañcapīṭhaṃ paññapetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento ‘‘mañcapīṭhaṃ paññapetvā tattheva nisīdā’’ti āṇāpeti, yatricchati, tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhādīni paññapetvā nisinnehi gamanakāle ārāmikānaṃ ‘‘idaṃ paṭisāmethā’’ti vattabbaṃ, avatvā gacchantānaṃ leḍḍupātātikkame āpatti.

87. Mahādhammassavanaṃ nāma hoti, tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññapenti, āvāsikānaṃyeva palibodho. Sace āgantukā ‘‘idaṃ amhākaṃ upajjhāyassa, idaṃ ācariyassā’’ti gaṇhanti, tato paṭṭhāya tesaṃ palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ pana vuttaṃ ‘‘yāva aññe na nisīdanti, tāva yehi paññattaṃ, tesaṃ bhāro, aññesu āgantvā nisinnesu nisinnakānaṃ bhāro. Sace te anuddharitvā vā anuddharāpetvā vā gacchanti, dukkaṭaṃ. Kasmā? Anāṇattiyā paññapitattā’’ti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati, tāva paññāpakānaṃ palibodho. Tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammassavanaṃ hoti, añño ussārako vā dhammakathiko vā uṭṭhāti, añño nisīdati, yo yo āgantvā nisīdati, tassa tasseva bhāro. Uṭṭhahantena pana ‘‘idamāsanaṃ tumhākaṃ bhāro’’ti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgate paṭhamaṃ nisinno uṭṭhāya gacchati, tasmiñca antoupacāraṭṭheyeva itaro āgantvā nisīdati, uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati, āpattiyā kāretabbo. ‘‘Sabbattha leḍḍupātātikkame paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiya’’nti ayaṃ nayo mahāpaccariyaṃ vuttoti.

88. Sace pana vuttappakārasenāsanato aññaṃ saṅghikaṃ cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddharati na uddharāpeti anāpucchaṃ vā gacchati, dukkaṭaṃ. Ādhārakaṃ pattapidhānakaṃ pādakaṭhalikaṃ tālavaṇṭaṃ bījanipattakaṃ yaṃ kiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassapi dukkaṭaṃ. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāya paṭisāmetabbaṃ. Sace aggisālā natthi, anovassake pabbhāre nikkhipitabbaṃ. Tasmimpi asati yattha olokentā bhikkhū passanti, tādise ṭhāne ṭhapetvā gantuṃ vaṭṭati. Aññapuggalike pana mañcapīṭhādisenāsanepi dukkaṭameva. Ettha pana ‘‘yasmiṃ vissāsaggāho na ruhati, tassa santake dukkaṭaṃ. Yasmiṃ pana vissāsaggāho ruhati, tassa santakaṃ attano puggalikameva hotī’’ti mahāpaccariyādīsu vuttaṃ. Attano puggalike pana anāpattiyeva. Yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā gacchantassapi anāpatti. Yo pana ātape otāpento ‘‘āgantvā uddharissāmī’’ti gacchati, tassapi anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Mañcapīṭhādisaṅghikasenāsanesu

Paṭipajjitabbavinicchayakathā samattā.

18. Kālikavinicchayakathā

89. Kālikānipi cattārīti ettha (pāci. aṭṭha. 255-256) yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikanti imāni cattāri kālikāni veditabbāni. Tattha purebhattaṃ paṭiggahetvā paribhuñjitabbaṃ yaṃ kiñci khādanīyabhojanīyaṃ yāva majjhanhikasaṅkhato kālo, tāva paribhuñjitabbato yāvakālikaṃ. Saddhiṃ anulomapānehi aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Sappiādi pañcavidhaṃ bhesajjaṃ paṭiggahetvā sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi paṭiggahitaṃ yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati.

90. Tattha yāvakālikesu bhojanīyaṃ nāma odano kummāso sattu maccho maṃsanti. Pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikañca ṭhapetvā avasesaṃ khādanīyaṃ nāma. Ettha (pāci. aṭṭha. 248-9) pana yaṃ tāva sakkhalimodakādi pubbaṇṇāparaṇṇamayaṃ khādanīyaṃ, tattha vattabbameva natthi. Yampi vanamūlādippabhedaṃ āmisagatikaṃ hoti. Seyyathidaṃ – mūlakhādanīyaṃ kandakhādanīyaṃ muḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti, idampi khādanīyasaṅkhyameva gacchati.

Tattha pana āmisagatikasallakkhaṇatthaṃ idaṃ mukhamattanidassanaṃ – mūlakhādanīye tāva mūlakamūlaṃ khārakamūlaṃ caccumūlaṃ tambakamūlaṃ taṇḍuleyyakamūlaṃ vatthuleyyakamūlaṃ vajakalimūlaṃ jajjharimūlanti evamādīni sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajakalimūle jaraṭṭhaṃ chinditvā chaḍḍenti, taṃ yāvajīvikaṃ hoti. Aññampi evarūpaṃ eteneva nayena veditabbaṃ. Mūlakakhārakajajjharimūlānaṃ pana jaraṭṭhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāḷiyaṃ –

‘‘Anujānāmi, bhikkhave, mūlāni bhesajjāni haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Tesaṃ cūḷapañcamūlaṃ mahāpañcamūlantiādinā nayena gaṇiyamānānaṃ gaṇanāya anto natthi, khādanīyatthañca bhojanīyatthañca apharaṇabhāvoyeva panetesaṃ lakkhaṇaṃ. Tasmā yaṃ kiñci mūlaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharati, taṃ yāvakālikaṃ, itaraṃ yāvajīvikanti veditabbaṃ. Subahuṃ vatvāpi hi imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti, tasmā nāmasaññāya ādaraṃ akatvā lakkhaṇameva dassitaṃ. Yathā ca mūle, evaṃ kandādīsupi lakkhaṇaṃ dassayissāma, tasseva vasena vinicchayo veditabbo. Yañca taṃ pāḷiyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ, tassa khandhatacapupphaphalādi sabbaṃ yāvajīvikanti vuttaṃ.

Kandakhādanīye duvidho kando dīgho ca bhisakiṃsukakandādi, vaṭṭo ca uppalakaserukakandādi, yaṃ gaṇṭhītipi vadanti. Tattha sabbesaṃ kandānaṃ jiṇṇajaraṭṭhaṭṭhānañca challi ca sukhumamūlāni ca yāvajīvikāni, taruṇo pana sukhakhādanīyo sālakalyāṇipotakakando kiṃsukapotakakando ambāṭakakando ketakakando māluvakando bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasāluādayo ca khīravallikando āluvakando siggukando tālakando nīluppalarattuppalakumudasogandhikānaṃ kandā kadalikando veḷukando kaserukakandoti evamādayo tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakakandā yāvakālikā. Khīravallikando adhoto yāvajīviko, dhoto yāvakāliko. Khīrakākolijīvikausabhakalasuṇādikandā pana yāvajīvikā. Te pāḷiyaṃ ‘‘yāni vā panaññānipi atthi mūlāni bhesajjānī’’ti evaṃ (mahāva. 263) mūlabhesajjasaṅgaheneva saṅgahitā.

Muḷālakhādanīye padumamuḷālaṃ puṇḍarīkamuḷālaṃ mūlasadisaṃyeva. Erakamuḷālaṃ kandulamuḷālanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakamuḷālaṃ yāvakālikaṃ, haliddisiṅgiveramakacicaturassavalliketakatālahintālakuntālanāḷikerapūgarukkhādimuḷālaṃ pana yāvajīvikaṃ. Taṃ sabbampi pāḷiyaṃ ‘‘yāni vā panaññānipi atthi mūlāni bhesajjānī’’ti evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ.

Matthakakhādanīye tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrivettaerakakadalīnaṃ kaḷīrasaṅkhātā matthakā, veṇukaḷīro naḷakaḷīro ucchukaḷīro mūlakakaḷīro sāsapakaḷīro satāvarikaḷīro sattannaṃ dhaññānaṃ kaḷīrāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako rukkhavalliādīnaṃ matthako yāvakāliko, haliddisiṅgiveravacamakacilasuṇānaṃ kaḷīrā, tālahintālakuntālanāḷikerakaḷīrānañca chinditvā pātito jaraṭṭhabundo yāvajīviko.

Khandhakhādanīye antopathavīgato sālakalyāṇīkhandho ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ daṇḍakakhandhāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho yāvakāliko, uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi daṇḍako karavindadaṇḍādayo ca avasesasabbakhandhā yāvajīvikā.

Tacakhādanīye ucchutacova eko yāvakāliko, sopi saraso, seso sabbo yāvajīviko. Tesaṃ pana matthakakhandhatacānaṃ tiṇṇampi pāḷiyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263).

Ettha hi etesampi saṅgaho sijjhati. Vuttakasāvāni ca sabbakappiyānīti veditabbāni.

Pattakhādanīye mūlakaṃ khārako caccu tambako taṇḍuleyyako papunnāgo vatthuleyyako vajakali jajjhari sellu siggu kāsamaddako ummācīnamuggo māso rājamāso ṭhapetvā mahānipphāvaṃ avasesanipphāvo aggimantho sunisannako setavaraṇo nāḷikā bhūmiyaṃ jātaloṇīti etesaṃ pattāni, aññāni ca evarūpāni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakāni pattāni ekaṃsena yāvakālikāni, yā panaññā mahānakhapiṭṭhimattapaṇṇā loṇirukkhe ca gacche ca ārohati, tassā pattaṃ yāvajīvikaṃ. Brahmipattañca yāvakālikanti dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ, asokapallavaṃ pana yāvajīvikaṃ. Yāni caññāni pāḷiyaṃ –

‘‘Anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Na kevalañca paṇṇāni, tesaṃ pupphaphalānipi. Yāvajīvikapaṇṇānaṃ pana phaggavapaṇṇaṃ ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ tambūlapaṇṇaṃ paduminipaṇṇanti evaṃ gaṇanavasena anto natthi.

Pupphakhādanīye mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambakapupphaṃ vajakalipupphaṃ jajjharipupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ kaserukapupphaṃ nāḷikeratālaketakānaṃ taruṇapupphāni setavaraṇapupphaṃ siggupupphaṃ uppalapadumajātikānaṃ pupphānaṃ kaṇṇikāmattaṃ agandhipupphaṃ karīrapupphaṃ jīvantī pupphanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇapupphaṃ yāvakālikaṃ, asokabakulakuyyakapunnāgacampakajātikaravīrakaṇikārakundanavamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ, tassa gaṇanāya anto natthi. Pāḷiyaṃ panassa kasāvabhesajjena saṅgaho veditabbo.

Phalakhādanīye panasalabujatālanāḷikeraambajambuambāṭakatintiṇikamātuluṅgakapitthalābukumbhaṇḍapussaphalatimbarūsakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni, yāni loke tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharanti, sabbāni tāni yāvakālikāni, nāmagaṇanavasena tesaṃ na sakkā pariyantaṃ dassetuṃ. Yāni pana pāḷiyaṃ –

‘‘Anujānāmi, bhikkhave, phalāni bhesajjāni bilaṅgaṃ pippaliṃ marīcaṃ harītakaṃ vibhītakaṃ āmalakaṃ goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Tesampi aparipakkāni acchivabimbavaraṇaketakakāsmarīādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ eḷā takkolanti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.

Aṭṭhikhādanīye labujaṭṭhi panasaṭṭhi ambāṭakaṭṭhi sālaṭṭhi khajjūrīketakatimbarūsakānaṃ taruṇaphalaṭṭhi tintiṇikaṭṭhi bimbaphalaṭṭhi uppalapadumajātīnaṃ pokkharaṭṭhīti evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ bhojanīyatthañca pharaṇakāni aṭṭhīni yāvakālikāni, madhukaṭṭhi punnāgaṭṭhi harītakādīnaṃ aṭṭhīni siddhatthakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni yāvajīvikāni. Tesaṃ pāḷiyaṃ phalabhesajjeneva saṅgaho veditabbo.

Piṭṭhakhādanīye sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni, adhotakaṃ tālapiṭṭhaṃ khīravallipiṭṭhaṃ assagandhādipiṭṭhāni ca yāvajīvikāni. Tesaṃ pāḷiyaṃ kasāvehi mūlaphalehi ca saṅgaho veditabbo.

Niyyāsakhādanīye – eko ucchuniyyāsova sattāhakāliko, sesā –

‘‘Anujānāmi, bhikkhave, jatūni bhesajjāni hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjānī’’ti (mahāva. 263) –

Evaṃ pāḷiyaṃ vuttā niyyāsā yāvajīvikā. Tattha yevāpanakavasena saṅgahitānaṃ ambaniyyāso kaṇikāraniyyāsoti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Evaṃ imesu mūlakhādanīyādīsu yaṃ kiñci yāvakālikaṃ, sabbampi imasmiṃ atthe avasesaṃ khādanīyaṃ nāmāti saṅgahitaṃ.

91. Yāmakālikesu pana aṭṭha pānāni nāma ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānanti imāni aṭṭha pānāni. Tattha (mahāva. aṭṭha. 300) ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitakehi madhusakkārakappūrādīhi yojetvā kātabbaṃ, evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenapi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu. Jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikakadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti.

Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagaakāneva. Tāni kiñcāpi pāḷiyaṃ na vuttāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. ‘‘Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa’’nti (mahāva. aṭṭha. 300) vuttattā ṭhapetvā sānulomadhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikameva. Tattha sānulomadhaññaphalaraso nāma sattannañceva dhaññānaṃ tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaeḷālukāti navannañca mahāphalānaṃ sabbesañca pubbaṇṇāparaṇṇānaṃ anulomadhaññānaṃ raso yāvakāliko, tasmā pacchābhattaṃ na vaṭṭati. ‘‘Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasa’’nti (mahāva. 300) vuttattā pakkaḍākarasaṃ ṭhapetvā yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭati. ‘‘Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasa’’nti vuttattā madhukapuppharasaṃ ṭhapetvā sabbopi puppharaso vaṭṭati.

92. Sattāhakālikaṃ nāma sappi navanītaṃ telaṃ madhu phāṇitanti imāni pañca bhesajjāni. Tattha sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā yesaṃ maṃsaṃ kappati, tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ (paci. 260). Yāvajīvikaṃ pana heṭṭhā yāvakālike mūlakhādanīyādīsu vuttanayeneva veditabbaṃ.

93. Tattha (pāci. aṭṭha. 256) aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāva kālo nātikkamati, tāva paribhuñjituṃ vaṭṭati, yāmakālikaṃ ekaṃ ahorattaṃ, sattāhakālikaṃ sattarattaṃ, itaraṃ sati paccaye yāvajīvampi paribhuñjituṃ vaṭṭati. Paṭiggahetvā ekarattaṃ vītināmitaṃ pana yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva dukkaṭaṃ, ajjhoharato pana ekamekasmiṃ ajjhohāre sannidhipaccayā pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, so uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ, tasmā pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo. Sace hi udake vā snehabhāvo, patte vā aṅgulilekhā paññāyati, duddhoto hoti, telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Yampi bhikkhū nirapekkhā sāmaṇerānaṃ pariccajanti, tañce sāmaṇerā nidahitvā denti, sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭati. Tato hi ekasitthampi ajjhoharato pācittiyameva. Akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ pācittiyaṃ, avasesesu dukkaṭena saddhiṃ.

Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ, āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace pavārito hutvā anatirittakataṃ ajjhoharati, pakatiāmise dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve, sesaakappiyamaṃse dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃse thullaccayaṃ dukkaṭañca vaḍḍhati. Yāmakālike vikālapaccayā anāpatti. Anatirittapaccayā pana vikāle sabbavikappesu anāpatti.

Sattāhakālikaṃ pana yāvajīvikañca āhāratthāya paṭiggaṇhato paṭiggaṇhanapaccayā tāva dukkaṭaṃ, ajjhoharato pana sace nirāmisaṃ hoti, ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti, yathāvatthukaṃ pācittiyameva.

94. Sattāhakālikesu pana sappiādīsu ayaṃ vinicchayo (pārā. aṭṭha. 2.622) – sappi tāva purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu, vatthugaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ nirāmisameva vaṭṭati, purebhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, abbhañjanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti anajjhoharaṇīyataṃ āpannattā. Sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisampi vaṭṭati, sace sayaṃ karoti, sattāhampi nirāmisameva vaṭṭati. Pacchābhattaṃ paṭiggahitanavanītena yena kenaci katasappi sattāhampi nirāmisameva vaṭṭati, uggahitakena kate pubbe vuttasuddhasappinayeneva vinicchayo veditabbo. Purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahupurebhattaṃ vaṭṭati, sayaṃkataṃ nirāmisameva vaṭṭati.

95. Navanītaṃ tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭati, pacchābhattato paṭṭhāya ca na vaṭṭatiyeva. Sattāhātikkamepi anāpatti savatthukassa paṭiggahitattā. Pacchābhattaṃ paṭiggahitakehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattampi ca uggahitakehi kataṃ, ubhayesampi sattāhātikkame anāpatti. Esa nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso – yattha pāḷiyaṃ āgatasappinā nissaggiyaṃ, tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ kāraṇapatirūpakaṃ vatvā manussasappi ca navanītañca paṭikkhittaṃ, taṃ duppaṭikkhittaṃ sabbaaṭṭhakathāsu anuññātattā. Parato cassa vinicchayopi āgacchissati. Pāḷiyaṃ āgatanavanītampi purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya, ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayena veditabbaṃ. Ettha pana dadhiguḷikāyopi takkabindūnipi honti, tasmā dhotaṃ vaṭṭatīti upaḍḍhattherā āhaṃsu. Mahāsivatthero pana ‘‘bhagavatā anuññātakālato paṭṭhāya takkato uddhaṭamattameva khādiṃsū’’ti āha. Tasmā navanītaṃ paribhuñjantena dhovitvā dadhitakkamakkhikākipillikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi paribhuñjituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā takkagataṃ vā, taṃ khayaṃ gamissati. Ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ pakkattā pana tasmimpi kukkuccāyanti kukkuccakā. Idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitakehi katanavanīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāparibhoganayo sappimhi vuttakkameneva gahetabbo. Telabhikkhāya paviṭṭhānaṃ pana bhikkhūnaṃ tattheva sappimpi navanītampi pakkatelampi apakkatelampi ākiranti. Tattha takkadadhibindūnipi bhattasitthānipi taṇḍulakaṇāpi makkhikādayopi honti, ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti. Paṭiggahetvā ca ṭhapitabhesajjehi saddhiṃ pacitvā natthupānampi kātuṃ vaṭṭati. Sace vaddalisamaye lajjī sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ aggimhi vilīyāpetvā parissāvetvā puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭati.

96. Telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati. Sattāhātikkame tassa bhājanagaṇanāya nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati, uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya anajjhoharaṇīyaṃ hoti, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyameva savatthukapaṭiggahitattā. Sattāhātikkamepi anāpatti, sīsamakkhanādīsu upanetabbaṃ. Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva nayo. Purebhattaṃ paṭiggahitatile bhajjitvā vā tilapiṭṭhaṃ vā sedetvā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ, purebhattaṃ sāmisampi vaṭṭati, attanā kataṃ nibbaṭṭitattā purebhattaṃ nirāmisaṃ vaṭṭati, sāmaṃpakkattā sāmisaṃ na vaṭṭati. Savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayampi anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ, abbohārikaṃ hoti sāmaṃpākagaṇanaṃ na gacchati. Sāsapatelādīsupi avatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo.

Sace pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ, taṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati, sattāhātikkame nissaggiyaṃ. Yasmā pana sāsapamadhukacuṇṇāni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā eva telaṃ karonti, tasmā etesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ sāmisampi vaṭṭati, vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso natthi. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ, bāhiraparibhoge vaṭṭati, sattāhātikkamepi anāpatti. Telakaraṇatthāya sāsapamadhukaeraṇḍakaṭṭhīni paṭiggahetvā katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ vaṭṭati, catuttha, pañcama, chaṭṭha, sattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhoge vaṭṭati. Sacepi na karoti, telatthāya gahitasāsapādīnaṃ sattāhātikkame dukkaṭameva. Pāḷiyaṃ pana anāgatāni aññānipi nāḷikeranimbakosambakaramandādīnaṃ telāni atthi, tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu viseso – sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuñca sallakkhetvā sāmaṃpākasavatthukapurebhattapacchābhattapaṭiggahitauggahitavatthuvidhānaṃ sabbaṃ vuttanayeneva veditabbaṃ.

Vasātelaṃ nāma ‘‘anujānāmi, bhikkhave, pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Ettha ca ‘‘acchavasa’’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā. Macchaggahaṇena ca susukāpi gahitā honti, vāḷamacchattā pana visuṃ vuttaṃ. Macchādiggahaṇena cettha sabbesampi kappiyamaṃsānaṃ vasā anuññātā. Maṃsesu hi dasa manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ maṃsāni akappiyāni, vasāsu ekā manussavasā. Khīrādīsu akappiyaṃ nāma natthi. Anupasampannehi kataṃ nibbaṭṭitaṃ vasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ. Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262). Tatrāpi abbohārikaṃ abbohārikameva, pacchābhattaṃ pana paṭiggahetuṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttañhetaṃ –

‘‘Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī’’ti (mahāva. 262).

Upatissattheraṃ pana antevāsikā pucchiṃsu ‘‘bhante, sappinavanītavasāni ekato pacitvā nibbaṭṭitāni vaṭṭanti, na vaṭṭantī’’ti? ‘‘Na vaṭṭanti, āvuso’’ti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati. Tato naṃ uttari pucchiṃsu ‘‘bhante, navanīte dadhiguḷikā vā takkabindu vā hoti, etaṃ vaṭṭatī’’ti? ‘‘Etampi, āvuso, na vaṭṭatī’’ti. Tato naṃ āhaṃsu ‘‘bhante, ekato pacitvā ekato saṃsaṭṭhāni tejavantāni honti, rogaṃ niggaṇhantī’’ti. ‘‘Sādhāvuso’’ti thero sampaṭicchi. Mahāsumatthero panāha ‘‘kappiyamaṃsavasāva sāmisaparibhoge vaṭṭati, itarā nirāmisaparibhoge vaṭṭatī’’ti. Mahāpadumatthero pana ‘‘idaṃ ki’’nti paṭikkhipitvā ‘‘nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti, sā tejussadattā rogaṃ niggaṇhātī’’ti vatvā ‘‘vaṭṭatī’’ti āha.

97. Madhu nāma madhukarīhi madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati, sattāhātikkame nissaggiyaṃ. Sace silesasadisaṃ mahāmadhuṃ khaṇḍaṃ katvā ṭhapitaṃ, itaraṃ vā nānābhājanesu, vatthugaṇanāya nissaggiyāni. Sace ekameva khaṇḍaṃ, ekabhājane vā itaraṃ, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, arumakkhanādīsu upanetabbaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ, yāvajīvikaṃ, madhumakkhitaṃ pana madhugatikameva. Cīrikā nāma sapakkhā dīghamakkhikā tumbaḷanāmikā ca aṭṭhipakkhikā kāḷamahābhamarā honti, tesaṃ āsayesu niyyāsasadisaṃ madhu hoti, taṃ yāvajīvikaṃ.

98. Phāṇitaṃ nāma ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikati. Taṃ phāṇitaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati, sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahū piṇḍā cuṇṇe katvā ekabhājane pakkhittā honti ghanasannivesā, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, gharadhūpanādīsu upanetabbaṃ. Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace anupasampannena kataṃ, sāmisampi vaṭṭati, sayaṃkataṃ nirāmisameva vaṭṭati, pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ aparissāvitapaṭiggahitena katampi anajjhoharaṇīyameva, sattāhātikkamepi anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi. Purebhattaṃ pana parissāvitapaṭiggahitena kataṃ sace anupasampannena kataṃ, purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sayaṃkataṃ purebhattampi nirāmisameva, pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati. Uggahitakataṃ vuttanayameva. ‘‘Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyaṃ pana ‘‘etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatī’’ti pucchaṃ katvā ‘‘ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma natthī’’ti vuttaṃ, taṃ yuttaṃ. Sītodakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati, sattāhātikkame vatthugaṇanāya dukkaṭaṃ, khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati.

99. Madhukapupphaṃ pana purebhattampi allaṃ vaṭṭati. Bhajjitampi vaṭṭati, bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitaṃ vaṭṭati. Yadi pana taṃ gahetvā merayatthāya yojenti, yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalīkhajjūrīambalabujapanasaciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikameva. Maricapakkehi phāṇitaṃ karonti, taṃ yāvajīvikaṃ. Evaṃ yathāvuttāni sattāhakālikāni sappiādīni pañca ‘‘anujānāmi, bhikkhave, pañca bhesajjānī’’ti (mahāva. 260) bhesajjanāmena anuññātattā bhesajjakiccaṃ karontu vā mā vā, āhāratthaṃ pharituṃ samatthānipi paṭiggahetvā tadahupurebhattaṃ yathāsukhaṃ, pacchābhattato paṭṭhāya sati paccaye vuttanayena sattāhaṃ paribhuñjitabbāni, sattāhātikkame pana bhesajjasikkhāpadena nissaggiyaṃ pācittiyaṃ. Sacepi sāsapamattaṃ hoti, sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ, nissajjitabbameva pācittiyañca desetabbaṃ. Nissaṭṭhaṃ paṭilabhitvā na ajjhoharitabbaṃ, na kāyikena paribhogena paribhuñjitabbaṃ, kāyo vā kāye aru vā na makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapādakaṭhalikamañcapīṭhādīnipi aparibhogāni. ‘‘Dvāravātapānakavāṭesupi hatthena gahaṇaṭṭhānaṃ na makkhetabba’’nti mahāpaccariyaṃ vuttaṃ. ‘‘Kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhetabbānī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Padīpe vā kāḷavaṇṇe vā upanetuṃ vaṭṭati. Aññena pana bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ. ‘‘Anāpatti antosattāhaṃ adhiṭṭhetī’’ti (pārā. 625) vacanato pana sattāhabbhantare sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā madhuṃ arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti anāpatti, neva nissaggiyaṃ hoti. Sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākiritukāmo hoti, bhājane ce sukhumaṃ chiddaṃ, paviṭṭhaṃ paviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati, puna adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti, sahasāva bahu telaṃ pavisitvā purāṇatelaṃ ajjhottharati, puna adhiṭṭhānakiccaṃ natthi. Adhiṭṭhitagatikameva hi taṃ hoti. Etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelaākiraṇampi veditabbaṃ.

Sace pana sattāhātikkantaṃ anupasampannassa pariccajitvā deti, puna tena attano santakaṃ katvā dinnaṃ paribhuñjituṃ vaṭṭati. Sace hi so abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammatthaṃ dadeyya, gahetvā natthukammaṃ kātabbaṃ. Sace bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo ‘‘atthi te sāmaṇera tela’’nti? ‘‘Āma, bhante, atthī’’ti. Āhara therassa bhesajjaṃ karissāmāti. Evampi vaṭṭati. Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Sace yena paṭiggahitaṃ, so itaraṃ bhaṇati ‘‘āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñjituṃ vaṭṭatī’’ti, so ca paribhogaṃ na karoti, kassa āpatti? Na kassaci. Kasmā? Yena paṭiggahitaṃ, tena vissajjitattā, itarassa appaṭiggahitattā.

100. Imesu (mahāva. aṭṭha. 305) pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janeti. Yāvakālikaṃ pana attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti. Yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti, tasmā yāvakālikena tadahupaṭiggahitena saddhiṃ saṃsaṭṭhaṃ sambhinnarasaṃ sesakālikattayaṃ tadahupurebhattameva vaṭṭati. Yāmakālikena saṃsaṭṭhaṃ pana itaradvayaṃ tadahupaṭiggahitaṃ yāva aruṇuggamanā vaṭṭati. Sattāhakālikena pana tadahupaṭiggahitena saddhiṃ saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati. Dvīhapaṭiggahitena chāhaṃ. Tīhapaṭiggahitena pañcāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā.

Sace pana ekato paṭiggahitānipi cattāri kālikāni sambhinnarasāni na honti, tassa tasseva kālassa vasena paribhuñjituṃ vaṭṭanti. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ ambapānādipānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Thaddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā tacchetvā vā tassa tassa kālassa vasena paribhuñjituṃ vaṭṭati. Sace sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kālikavinicchayakathā samattā.

19. Kappiyabhūmivinicchayakathā

101. Kappiyācatubhūmiyoti ettha ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) vacanato ussāvanantikā gonisādikā gahapati sammutīti imā catasso kappiyabhūmiyo veditabbā. Tattha (mahāva. aṭṭha. 295) ussāvanantikā tāva evaṃ kātabbā – yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro karīyati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. Paṭhamatthambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambho vā bhittipādo vā patiṭṭhāpetabbo. Kurundimahāpaccarīsu pana ‘‘kappiyakuṭi kappiyakuṭīti vatvā patiṭṭhāpetabba’’nti vuttaṃ. Andhakaṭṭhakathāyaṃ ‘‘saṅghassa kappiyakuṭiṃ adhiṭṭhāmī’’ti vuttaṃ, taṃ pana avatvāpi aṭṭhakathāsu vuttanayena vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ ‘‘thambhapatiṭṭhāpanañca vacanapariyosānañca samakālaṃ vaṭṭatī’’ti. Sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭi. Teneva mahāpaccariyaṃ vuttaṃ ‘‘bahūhi samparivāretvā vattabbaṃ, avassañhi ettha ekassapi vacananiṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatī’’ti. Iṭṭhakāsilāmattikākuṭṭakāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayeneva kappiyakuṭi kātabbā, iṭṭhakādayo bhittiyaṃ paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti, thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ ‘‘thambhehi kariyamāne catūsu koṇesu cattāro thambhā, iṭṭhakādikuṭṭe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā’’ti vuttaṃ. Tathā pana akatāyapi doso natthi, aṭṭhakathāsu hi vuttameva pamāṇaṃ.

Gonisādikā duvidhā ārāmagonisādikā vihāragonisādikāti. Tāsu yattha neva ārāmo, na senāsanāni parikkhittāni honti, ayaṃ ārāmagonisādikā nāma. Yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ vihāragonisādikā nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. ‘‘Ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmā’’ti kurundimahāpaccarīsu vuttaṃ, ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.

Gahapatīti manussā āvāsaṃ katvā ‘‘kappiyakuṭiṃ dema, paribhuñjathā’’ti vadanti, esā gahapati nāma, ‘‘kappiyakuṭiṃ kātuṃ demā’’ti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyaṃ pana ‘‘yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnakappiyakuṭi vā gahapatīti vuccatī’’ti vuttaṃ, punapi vuttaṃ ‘‘bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunupassayo vā ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vimānaṃ kappiyakuṭi hotī’’ti, taṃ suvuttaṃ. Saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭikā na hoti.

Sammuti nāma ñattidutiyakammavācāya sāvetvā sammatā. Evañca pana, bhikkhave, sammannitabbā, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo vihāro kappiyabhūmi khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 295).

Kammavācaṃ avatvā apalokanakammavasena sāvetvā katāpi sammatā eva.

102. Yaṃ (mahāva. aṭṭha. 295) imāsu catūsu kappiyabhūmīsu vuttaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhyaṃ na gacchati. Bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthañhi kappiyakuṭiyo anuññātā. Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vuttaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi ṭhapitaṃ, taṃ antovutthaṃ, tattha pakkañca antopakkaṃ nāma hoti, etaṃ na kappati. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati.

Tatrāyaṃ vinicchayo – sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu kiñci pakkhipitvā deti. Mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana ‘‘antovutthaṃ hotī’’ti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ, bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañceva sāmaṃpakkañca hoti. Etenupāyena sabbasaṃsaggā veditabbā. Yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati, ‘‘yāguṃ nibbāpemī’’ti pana cāletuṃ vaṭṭati. Uttaṇḍulabhattaṃ labhitvā pidahituṃ na vaṭṭati. Sace pana manussā pidahitvā denti, vaṭṭati. ‘‘Bhattaṃ mā nibbāyatū’’ti pidahituṃ vaṭṭati, khīratakkādīsu pana sakiṃ kuthitesu aggiṃ kātuṃ vaṭṭati punapākassa anuññātattā.

Imā pana kappiyakuṭiyo kadā jahitavatthukā honti? Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhanitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattenti, yo yo ṭhito, tattha tattha patiṭṭhāti, sabbesupi parivattitesu ajahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa upari bhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃ katvā vināsitakāle jahitavatthukāva hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesupi tadaññesu patiṭṭhātīti ajahitavatthukāva hoti. Gonisādikā pākārādīhi parikkhepe kate jahitavatthukāva hoti. Puna tasmiṃ ārāme kappiyakuṭiṃ laddhuṃ vaṭṭati. Sace pana punapi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭi hoti. Itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukāva honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi, rakkhati.

103. Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbanti? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu – karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā ‘‘bhante, kimeta’’nti pucchi. Thero ‘‘āvuso, gāmato sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyā’’ti āha. Tato naṃ tissatthero ‘‘na vaṭṭati, bhante’’ti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṃ āgato taṃ disvā tatheva pucchitvā ‘‘bhante, sahaseyyappahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī’’ti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi, taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheramāha ‘‘āvuso, tayā ‘na vaṭṭatī’ti vutte so kumbho bahi nikkhitto corehi haṭo’’ti. Tato naṃ tissatthero āha ‘‘nanu, bhante, anupasampannassa dātabbo assa, anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatī’’ti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kappiyabhūmivinicchayakathā samattā.

20. Paṭiggahaṇavinicchayakathā

104. Khādanīyādipaṭiggāhoti ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇaṃ. Tatrāyaṃ vinicchayo – pañcahi aṅgehi paṭiggahaṇaṃ ruhati, thāmamajjhimassa purisassa uccāraṇamattaṃ hoti, hatthapāso paññāyati, abhihāro paññāyati, devo vā manusso vā tiracchānagato vā kāyena kāyapaṭibaddhena nissaggiyena vā deti, tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti. Evaṃ pañcahaṅgehi paṭiggahaṇaṃ ruhati.

Tattha ṭhitanisinnanipannānaṃ vasena evaṃ hatthapāso veditabbo – sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho hatthapāso nāma.

Sace pana dāyakapaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa ca sīsena, ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsapamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā pana rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsapamāṇaṃ paricchinditabbaṃ. Evarūpe hatthapāse ṭhatvā sacepi pakkhī mukhatuṇḍakena vā hatthī vā soṇḍāya gahetvā pupphaṃ vā phalaṃ vā deti, paṭiggahaṇaṃ ruhati. Sace pana aḍḍhaṭṭhamaratanassapi hatthino khandhe nisinno tena soṇḍāya dīyamānaṃ gaṇhāti, vaṭṭatiyeva. Hatthādīsu yena kenaci sarīrāvayavena antamaso pādaṅguliyāpi dīyamānaṃ kāyena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrāvayavena gahitaṃ kāyena gahitameva hoti. Sacepi natthukaraṇiyaṃ dīyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhāti, ābhogameva hettha pamāṇaṃ.

105. Kaṭacchuādīsu pana yena kenaci upakaraṇena dinnaṃ kāyapaṭibaddhena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrasambaddhena pattathālakādinā gahitaṃ kāyapaṭibaddhena gahitameva hoti. Kāyato pana kāyapaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāye vā kāyapaṭibaddhe vā pātiyamānampi nissaggiyena payogena dinnaṃ nāma hoti. Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova ‘‘gaṇhathā’’ti vadati, na tāva abhihāro paññāyati, tasmā na gahetabbaṃ. Sace pana īsakampi onamati, bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenapi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti. Tato paṭṭhāya oropetvā ugghāṭetvā vā yaṃ icchati, taṃ gahetuṃ vaṭṭati. Bhattapacchiādimhi pana ekabhājane vattabbameva natthi.

Kājena bhattaṃ harantopi sace kājaṃ onametvā deti, vaṭṭati. Tiṃsahattho veṇu hoti, ekasmiṃ ante guḷakumbho baddho, ekasmiṃ sappikumbho, tañce paṭiggaṇhāti, sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva ‘‘rasaṃ gaṇhathā’’ti vadati, abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā deti, vaṭṭati. Bahū pattā mañce vā pīṭhe vā kaṭasāre vā doṇiyaṃ vā phalake vā ṭhapitā honti, yattha ṭhitassa dāyako hatthapāse hoti, tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yaṃ tesu pattesu dīyati, taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi ‘‘paṭiggahessāmī’’ti mañcādīni abhiruhitvā nisīdati, vaṭṭatiyeva.

Pathaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti, yaṃ yaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti, tattha tattha dīyamānameva paṭiggahitaṃ hoti. Yattha katthaci mahākaṭasārahatthattharaṇādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatīti vuttaṃ, taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ, hatthapāse pana sati yattha katthaci vaṭṭati aññatra tatthajātakā. Tatthajātake pana paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tatthajātake, evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva. Tepi hi tatthajātakasaṅkhyupagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhati. Na hi tāni sandhāretuṃ samatthānīti. Mahantesu pana paduminipaṇṇādīsu ruhati. Sace hatthapāsaṃ atikkammaṭhito dīghadaṇḍakena uḷuṅkena deti, ‘‘āgantvā dehī’’ti vattabbo. Vacanaṃ asutvā vā anādiyitvā vā patte ākiratiyeva, puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo.

106. Sace pattathavikato nīhariyamāne patte rajanacuṇṇāni honti, sati udake dhovitabbo, asati rajanacuṇṇaṃ puñchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa patte rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā, appaṭiggahetvā gaṇhato vinayadukkaṭaṃ, taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana ‘‘paṭiggahetvā dethā’’ti vutte vacanaṃ asutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭaṃ natthi, puna paṭiggahetvā aññā bhikkhā gahetabbā. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Sace bhikkhācāre sarajaṃ pattaṃ bhikkhussa deti, so vattabbo ‘‘imaṃ paṭiggahetvā bhikkhaṃ vā gaṇheyyāsi paribhuñjeyyāsi vā’’ti, tena tathā kātabbaṃ. Sace rajaṃ upari uppilavati, kañjikaṃ pavāhetvā sesaṃ bhuñjitabbaṃ. Sace antopaviṭṭhaṃ hoti, paṭiggahetabbaṃ. Anupasampanne asati hatthato amocenteneva yattha anupasampanno atthi, tattha netvā paṭiggahetabbaṃ. Sukkhabhatte patitarajaṃ apanetvā bhuñjituṃ vaṭṭati. Sace atisukhumaṃ hoti, upari bhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabbaṃ. Yāguṃ vā sūpaṃ vā purato ṭhapetvā āluḷentānaṃ bhājanato phusitāni uggantvā patte patanti, patto paṭiggahetabbo.

107. Uḷuṅkena āharitvā dentānaṃ paṭhamataraṃ uḷuṅkato thevā patte patanti, supatitā, abhihaṭattā doso natthi. Sacepi carukena bhatte ākiriyamāne carukato masi vā chārikā vā patati, abhihaṭattā nevatthi doso. Anantarassa bhikkhuno dīyamānaṃ pattato uppatitvā itarassa patte patati, supatitaṃ. Paṭiggahitameva hi taṃ hoti. Sace jajjharisākhādiṃ phāletvā ekassa bhikkhuno dentānaṃ sākhato phusitāni aññassa patte patanti, patto paṭiggahetabbo, yassa pattassa upari phālenti, tassa patte patitesu dātukāmatāya abhihaṭattā doso natthi. Pāyāsassa pūretvā pattaṃ denti, uṇhattā heṭṭhā gahetuṃ na sakkoti, mukhavaṭṭiyāpi gahetuṃ vaṭṭati. Sace tathāpi na sakkoti, ādhārakena gahetabbo. Āsanasālāya pattaṃ gahetvā nisinno bhikkhu niddaṃ okkanto hoti, neva āhariyamānaṃ, na dīyamānaṃ jānāti, appaṭiggahitaṃ hoti. Sace pana ābhogaṃ katvā nisinno hoti, vaṭṭati. Sacepi so hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyati, vaṭṭatiyeva. Pādena ādhārakaṃ akkamitvā paṭiggaṇhantassa pana jāgarantassapi anādarapaṭiggahaṇaṃ hoti, tasmā na kattabbaṃ. Keci ‘‘evaṃ ādhārakena paṭiggahaṇaṃ kāyapaṭibaddhapaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatī’’ti vadanti, taṃ vacanamattameva, atthato pana sabbampetaṃ kāyapaṭibaddhameva hoti. Kāyasaṃsaggepi cesa nayo dassito. Yampi bhikkhussa dīyamānaṃ patati, tampi sāmaṃ gahetvā paribhuñjituṃ vaṭṭati.

Tatridaṃ suttaṃ –

‘‘Anujānāmi, bhikkhave, yaṃ dīyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ, bhikkhave, dāyakehī’’ti (cūḷava. 273).

Idañca pana suttaṃ neyyatthaṃ, tasmā evamettha adhippāyo veditabbo – yaṃ dīyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya vā bhūmiyā paduminipaṇṇe vā vatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Yaṃ pana sarajāya bhūmiyaṃ patati, taṃ rajaṃ puñchitvā vā dhovitvā vā paṭiggahetvā vā paribhuñjitabbaṃ. Sace pavaṭṭantaṃ aññassa bhikkhuno santikaṃ gacchati, tena āharāpetumpi vaṭṭati. Sace taṃ bhikkhuṃ vadati ‘‘tvaṃyeva khādā’’ti, tassapi khādituṃ vaṭṭati, anāṇattena pana tena na gahetabbaṃ. ‘‘Anāṇattenapi itarassa dassāmīti gahetuṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Kasmā panetaṃ itarassa bhikkhuno gahetuṃ na vaṭṭatīti? Bhagavatā ananuññātattā. Bhagavatā hi ‘‘sāmaṃ gahetvā paribhuñjitu’’nti vadantena yasseva taṃ dīyamānaṃ patati, tassa appaṭiggahitakampi taṃ gahetvā paribhogo anuññāto. ‘‘Pariccattaṃ taṃ, bhikkhave, dāyakehī’’ti vacanena panettha parasantakabhāvo dīpito, tasmā aññassa sāmaṃ gahetvā paribhuñjituṃ na vaṭṭati, tassa pana āṇattiyā vaṭṭatīti ayaṃ kirettha adhippāyo. Yasmā ca etaṃ appaṭiggahitakattā anuññātaṃ, tasmā yathāṭhitaṃyeva anāmasitvā kenaci pidahitvā ṭhapitaṃ dutiyadivasepi paribhuñjituṃ vaṭṭati, sannidhipaccayā anāpatti, paṭiggahetvā pana paribhuñjitabbaṃ. Taṃ divasaṃyeva hi tassa sāmaṃ gahetvā paribhogo anuññāto, na tato paranti ayampi kirettha adhippāyo.

108. Idāni abbohārikanayo vuccati. Bhuñjantānañhi dantā khīyanti, nakhā khīyanti, pattassa vaṇṇo khīyati, sabbaṃ abbohārikaṃ. Satthakena ucchuādīsu phālitesu malaṃ paññāyati, etaṃ navasamuṭṭhitaṃ nāma, paṭiggahetvā paribhuñjitabbaṃ. Satthakaṃ dhovitvā phālitesu malaṃ na paññāyati, lohagandhamattaṃ hoti, taṃ abbohārikaṃ. Yampi satthakaṃ gahetvā pariharanti, tena phālitepi eseva nayo. Na hi taṃ paribhogatthāya pariharantīti. Mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalādīni khīyanti, pariharaṇakavāsiṃ tāpetvā bhesajjatthāya takke vā khīre vā pakkhipanti, tattha nīlikā paññāyati, satthake vuttasadisova vinicchayo. Āmakatakkādīsu pana sayaṃ na pakkhipitabbā, pakkhipati ce, sāmaṃpākato na muccati. Deve vassante piṇḍāya carantassa sarīrato vā cīvarato vā kiliṭṭhaudakaṃ patte patati, paṭiggahetabbaṃ. Rukkhamūlādīsu bhuñjantassa patitepi eseva nayo. Sace pana sattāhaṃ vassante deve suddhaṃ udakaṃ hoti, abbhokāsato vā patati, vaṭṭati.

109. Sāmaṇerassa odanaṃ dentena tassa pattagataṃ acchupanteneva dātabbo, patto vāssa paṭiggahetabbo. Appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hoti. Sace pana dātukāmo hutvā ‘‘āhara, sāmaṇera, pattaṃ, odanaṃ gaṇhāhī’’ti vadati, itaro ‘‘alaṃ mayha’’nti paṭikkhipati, puna ‘‘tavetaṃ mayā pariccatta’’nti ca vutte ‘‘na mayhaṃ etenattho’’ti vadati, satakkhattumpi pariccajatu, yāva attano hatthagataṃ, tāva paṭiggahitameva hoti. Sace pana ādhārake ṭhitaṃ nirapekkho ‘‘gaṇhāhī’’ti vadati, puna paṭiggahetabbaṃ. Sāpekkho ādhārake pattaṃ ṭhapetvā ‘‘etto pūvaṃ vā bhattaṃ vā gaṇhāhī’’ti sāmaṇeraṃ vadati, sāmaṇero hatthaṃ dhovitvā sacepi satakkhattuṃ gahetvā attano pattagataṃ aphusantova attano patte pakkhipati, puna paṭiggahaṇakiccaṃ natthi. Yadi pana attano pattagataṃ phusitvā tato gaṇhāti, sāmaṇerasantakena saṃsaṭṭhaṃ hoti, puna paṭiggahetabbaṃ. Keci pana ‘‘sacepi gayhamānaṃ chijjitvā tattha patati, puna paṭiggahetabba’’nti vadanti. Taṃ ‘‘ekaṃ bhattapiṇḍaṃ gaṇha, ekaṃ pūvaṃ gaṇha, imassa guḷapiṇḍassa ettakaṃ padesaṃ gaṇhā’’ti evaṃ paricchinditvā vutte veditabbaṃ, idha pana paricchedo natthi, tasmā yaṃ sāmaṇerassa patte patati, tadeva paṭiggahaṇaṃ vijahati, hatthagataṃ pana yāva sāmaṇero vā ‘‘ala’’nti na oramati, bhikkhu vā na vāreti, tāva bhikkhusseva santakaṃ, tasmā paṭiggahaṇaṃ na vijahati. Sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane kesañci atthāya bhattaṃ pakkhipati, ‘‘sāmaṇera, bhājanassa upari hatthaṃ karohī’’ti vatvā tassa hatthe pakkhipitabbaṃ. Tassa hatthato bhājane patitañhi dutiyadivase bhājanassa akappiyabhāvaṃ na karoti pariccattattā. Sace evaṃ akatvā pakkhipati, pattamiva bhājanaṃ nirāmisaṃ katvā paribhuñjitabbaṃ.

110. Dāyakā yāgukuṭaṃ ṭhapetvā gatā, taṃ daharasāmaṇero paṭiggaṇhāpetuṃ na sakkoti, bhikkhu pattaṃ upanāmeti, sāmaṇero kuṭassa gīvaṃ pattassa mukhavaṭṭiyaṃ ṭhapetvā āvajjeti, pattagatā yāgu paṭiggahitāva hoti. Atha vā bhikkhu bhūmiyaṃ hatthaṃ ṭhapeti, sāmaṇero pavaṭṭetvā hatthaṃ āropeti, vaṭṭati. Pūvapacchibhattapacchiucchubhārādīsupi eseva nayo. Sace paṭiggahaṇūpagaṃ bhāraṃ dve tayo sāmaṇerā denti, ekena vā balavatā ukkhittaṃ dve tayo bhikkhū gaṇhanti, vaṭṭati. Mañcassa vā pīṭhassa vā pāde telaghaṭaṃ vā phāṇitaghaṭaṃ vā laggenti, bhikkhussa mañcepi pīṭhepi nisīdituṃ vaṭṭati, uggahitakaṃ nāma na hoti.

Nāgadantake vā aṅkusake vā dve telaghaṭā laggitā honti upari paṭiggahitako, heṭṭhā appaṭiggahitako. Uparimaṃ gahetuṃ vaṭṭati, heṭṭhā paṭiggahitako, upari appaṭiggahitako, uparimaṃ gahetvā itaraṃ gaṇhato uparimo uggahitako hoti. Heṭṭhāmañce appaṭiggahitakaṃ telathālakaṃ hoti, tañce sammajjanto sammuñjaniyā ghaṭṭeti, uggahitakaṃ na hoti, ‘‘paṭiggahitakaṃ gaṇhissāmī’’ti appaṭiggahitakaṃ gahetvā ñatvā puna ṭhapeti, uggahitakaṃ na hoti, bahi nīharitvā sañjānāti, bahi aṭṭhapetvā haritvā tattheva ṭhapetabbaṃ, natthi doso. Sace pana pubbe vivaritvā ṭhapitaṃ, na pidahitabbaṃ. Yathā pubbe ṭhitaṃ, tatheva ṭhapetabbaṃ. Sace bahi ṭhapeti, puna na chupitabbaṃ.

111. Paṭiggahitake telādimhi kaṇṇikā uṭṭheti, siṅgiverādimhi ghanacuṇṇaṃ, taṃsamuṭṭhānameva nāma taṃ, puna paṭiggahaṇakiccaṃ natthi. Tālaṃ vā nāḷikeraṃ vā āruḷho yottena phalapiṇḍiṃ otāretvā upari ṭhitova ‘‘gaṇhathā’’ti vadati, na gahetabbaṃ. Sace añño bhūmiyaṃ ṭhito yottapāsake gahetvā ukkhipitvā deti, vaṭṭati. Saphalaṃ mahāsākhaṃ kappiyaṃ kāretvā paṭiggaṇhāti, phalāni paṭiggahitāneva honti, yathāsukhaṃ paribhuñjituṃ vaṭṭati. Antovatiyaṃ ṭhatvā vatiṃ chinditvā ucchuṃ vā timbarūsakaṃ vā denti, hatthapāse sati vaṭṭati. Daṇḍakesu apaharitvā niggataṃ gaṇhantassa vaṭṭati, paharitvā niggate aṭṭhakathāsu doso na dassito. Mayaṃ pana ‘‘yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃpatitamiva hotī’’ti takkayāma, tampi ṭhatvā gacchante yujjati suṅkaghātato pavaṭṭetvā bahipatitabhaṇḍaṃ viya. Vatiṃ vā pākāraṃ vā laṅghāpetvā denti, sace pana aputhulo pākāro, antopākāre bahipākāre ca ṭhitassa hatthapāso pahoti, hatthasatampi uddhaṃ gantvā sampattaṃ gahetuṃ vaṭṭati.

Bhikkhu gilānaṃ sāmaṇeraṃ khandhena vahati, so phalāphalaṃ disvā gahetvā khandhe nisinnova deti, vaṭṭati. Aparo bhikkhuṃ vahanto khandhe nisinnassa bhikkhuno deti, vaṭṭatiyeva. Bhikkhu phaliniṃ sākhaṃ chāyatthāya gahetvā gacchati, phalāni khādituṃ citte uppanne paṭiggahāpetvā khādituṃ vaṭṭati. Macchikavāraṇatthaṃ kappiyaṃ kāretvā paṭiggaṇhāti, khāditukāmo ce hoti, mūlapaṭiggahaṇameva vaṭṭati, khādantassa natthi doso. Bhikkhu paṭiggahaṇārahaṃ bhaṇḍaṃ manussānaṃ yāne ṭhapetvā maggaṃ gacchati, yānaṃ kaddame laggati, daharo cakkaṃ gahetvā ukkhipati, vaṭṭati, uggahitakaṃ nāma na hoti. Nāvāya ṭhapetvā nāvaṃ arittena vā pājeti, hatthena vā kaḍḍhati, vaṭṭati. Uḷumpepi eseva nayo. Cāṭiyaṃ vā kuṇḍake vā ṭhapetvāpi taṃ anupasampannena gāhāpetvā anupasampannaṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Tasmimpi asati anupasampannaṃ gāhāpetvā taṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati.

Upāsakā gamikabhikkhūnaṃ pātheyyataṇḍule denti, sāmaṇerā bhikkhūnaṃ taṇḍule gahetvā attano taṇḍule gahetuṃ na sakkonti, bhikkhū tesaṃ taṇḍule gaṇhanti, sāmaṇerā attanā gahitataṇḍulesu khīṇesu itarehi taṇḍulehi yāguṃ pacitvā sabbesaṃ pattāni paṭipāṭiyā ṭhapetvā yāguṃ ākiranti, paṇḍito sāmaṇero attano pattaṃ gahetvā therassa deti, therassa pattaṃ dutiyattherassāti evaṃ sabbānipi parivatteti, sabbehi sāmaṇerassa santakaṃ bhuttaṃ hoti, vaṭṭati. Sacepi sāmaṇero apaṇḍito hoti, attano patte yāguṃ sayameva pātuṃ ārabhati, ‘‘āvuso, tuyhaṃ yāguṃ mayhaṃ dehī’’ti therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hoti, neva uggahitapaccayā, na sannidhipaccayā vajjaṃ phusanti. Ettha pana mātāpitūnaṃ telādīni, chāyādīnaṃ atthāya sākhādīni ca harantānaṃ imesañca viseso na dissati, tasmā kāraṇaṃ upaparikkhitabbaṃ.

112. Sāmaṇero bhattaṃ pacitukāmo taṇḍule dhovitvā niccāletuṃ na sakkoti, bhikkhunā taṇḍule ca bhājanañca paṭiggahetvā taṇḍule dhovitvā niccāletvā bhājanaṃ uddhanaṃ āropetabbaṃ, aggi na kātabbo, pakkakāle vivaritvā pakkabhāvo jānitabbo. Sace duppakkaṃ hoti, pākatthāya pidahituṃ na vaṭṭati, rajassa vā chārikāya vā apatanatthāya vaṭṭati, pakkakāle oropituṃ bhuñjitumpi vaṭṭati, puna paṭiggahaṇakiccaṃ natthi. Sāmaṇero paṭibalo pacituṃ, khaṇo panassa natthi katthaci gantukāmo, bhikkhunā sataṇḍulodakaṃ bhājanaṃ paṭiggahetvā uddhanaṃ āropetvā ‘‘aggiṃ jāletvā gacchā’’ti vattabbo. Tato paraṃ purimanayeneva sabbaṃ kātuṃ vaṭṭati. Bhikkhu yāguatthāya suddhabhājanaṃ āropetvā udakaṃ tāpeti, vaṭṭati. Tatte udake sāmaṇero taṇḍule pakkhipati, tato paṭṭhāya bhikkhunā aggi na kātabbo, pakkayāguṃ paṭiggahetvā pātuṃ vaṭṭati. Sāmaṇero yāguṃ pacati, hatthakukkuccako bhikkhu kīḷanto bhājanaṃ āmasati, pidhānaṃ āmasati, uggataṃ pheṇaṃ chinditvā paharati, tasseva pātuṃ na vaṭṭati, durupaciṇṇaṃ nāma hoti. Sace pana dabbiṃ vā uḷuṅkaṃ vā gahetvā anukkhipanto āloḷeti, sabbesaṃ na vaṭṭati, sāmaṃpākañceva hoti durupaciṇṇañca. Sace ukkhipati, uggahitakampi hoti.

113. Bhikkhunā piṇḍāya caritvā ādhārake patto ṭhapito hoti. Tatra ce añño lolabhikkhu kīḷanto pattaṃ āmasati, pattapidhānaṃ āmasati, tasseva tato laddhabhattaṃ na vaṭṭati. Sace na pattaṃ ukkhipitvā ṭhapeti, sabbesaṃ na vaṭṭati. Tatthajātakaphalinisākhāya vā valliyā vā gahetvā cāleti, tasseva tato laddhaphalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati. ‘‘Phalarukkhaṃ pana apassayituṃ vā tattha kaṇṭakaṃ vā bandhituṃ vaṭṭati, durupaciṇṇaṃ na hotī’’ti mahāpaccariyaṃ vuttaṃ. Araññe patitaṃ pana ambaphalādiṃ disvā ‘‘sāmaṇerassa dassāmī’’ti āharitvā dātuṃ vaṭṭati. Sīhavighāsādiṃ disvāpi ‘‘sāmaṇerassa dassāmī’’ti paṭiggahetvā vā appaṭiggahetvā vā āharitvā dātuṃ vaṭṭati. Sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭati, neva āmakamaṃsapaṭiggahaṇapaccayā, na uggahitakapaccayā vajjaṃ phusati. Mātāpitūnaṃ atthāya telādīni gahetvā gacchato antarāmagge byādhi uppajjati, tato yaṃ icchati, taṃ paṭiggahetvā paribhuñjituṃ vaṭṭati. Sace pana mūlepi paṭiggahitaṃ hoti, puna paṭiggahaṇakiccaṃ natthi. Mātāpitūnaṃ taṇḍule āharitvā deti, te tatoyeva yāguādīni sampādetvā tassa denti, vaṭṭati, sannidhipaccayā uggahitapaccayā vā doso natthi.

114. Bhikkhu pidahitvā udakaṃ tāpeti, yāva parikkhayā paribhuñjituṃ vaṭṭati. Sace panettha chārikā patati, paṭiggahetabbaṃ. Dīghasaṇḍāsena thālakaṃ gahetvā telaṃ pacantassa chārikā patati, hatthena amuñcanteneva pacitvā otāretvā paṭiggahetabbaṃ. Sace aṅgārāpi dārūnipi paṭiggahetvā ṭhapitāni, mūlapaṭiggahaṇameva vaṭṭati. Bhikkhu ucchuṃ khādati, sāmaṇero ‘‘mayhampi dethā’’ti vadati, ‘‘ito chinditvā gaṇhā’’ti vutto gaṇhāti, avasese puna paṭiggahaṇakiccaṃ natthi. Guḷapiṇḍaṃ khādantassapi eseva nayo. Vuttokāsato chinditvā gahitāvasesañhi ajahitapaṭiggahaṇameva hoti. Bhikkhu guḷaṃ bhājento paṭiggahetvā koṭṭhāse karoti, bhikkhūpi sāmaṇerāpi āgantvā ekaggahaṇeneva ekamekaṃ koṭṭhāsaṃ gaṇhanti, gahitāvasesaṃ paṭiggahitameva hoti. Sace lolasāmaṇero gaṇhitvā gaṇhitvā puna ṭhapeti, tassa gahitāvasesaṃ appaṭiggahitakameva hoti.

Bhikkhu dhūmavaṭṭiṃ paṭiggahetvā dhūmaṃ pivati, mukhañca kaṇṭho ca manosilāya litto viya hoti, yāvakālikaṃ bhuñjituṃ vaṭṭati, yāvakālikena yāvajīvikasaṃsagge doso natthi. Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsacchiddehi dhūmo pavisati, byādhipaccayā pupphaṃ vā phalaṃ vā upasiṅghati, abbohārikattā vaṭṭati. Bhattuggāro tāluṃ āhacca antoyeva pavisati, avisayattā vaṭṭati, mukhaṃ paviṭṭhaṃ pana ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati, āpattiyeva. Sace sukhumaṃ āmisaṃ hoti, raso na paññāyati, abbohārikapakkhaṃ bhajati. Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkhāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgiverādīnaṃ aṅkurā nikkhamanti, puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati, paṭiggahetvā ṭhapitaloṇodakaṃ loṇaṃ hoti, loṇaṃ vā udakaṃ hoti, raso vā phāṇitaṃ hoti, phāṇitaṃ vā raso hoti, mūlapaṭiggahaṇameva vaṭṭati.

Himakarakā udakagatikā eva. Pārihārikena katakaṭṭhinā udakaṃ pasādenti, taṃ abbohārikaṃ, āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapitthaphalādīhi pasāditaṃ purebhattameva vaṭṭati. Pokkharaṇīādīsu udakaṃ bahalaṃ hoti, vaṭṭati. Sace pana mukhe hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti, paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti, vaṭṭati. Kakudhasobbhādayo honti rukkhato patitehi pupphehi sañchannodakā. Sace puppharaso na paññāyati, paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti, raso paññāyati, paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇacchannaudakepi eseva nayo.

Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ, pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalimallikā pakkhittā honti, vāsamattaṃ tiṭṭhati, taṃ abbohārikaṃ. Dubhiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesakaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo, mūlapaṭiggahaṇameva vaṭṭati, appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ.

115. Mahābhūtesu kiṃ vaṭṭati, kiṃ na vaṭṭatīti? Khīraṃ tāva vaṭṭati, kappiyamaṃsakhīraṃ vā hotu akappiyamaṃsakhīraṃ vā, pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yaṃ panettha ṭhānato cavitvā patte vā hatthe vā patati, taṃ paṭiggahetabbaṃ, aṅgalaggaṃ paṭiggahitakameva. Uṇhapāyāsaṃ bhuñjantassa sedo aṅgulianusārena ekābaddhova hutvā pāyāse santiṭṭhati, piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭito vā pattatalaṃ orohati, ettha paṭiggahaṇakiccaṃ natthi, jhāmamahābhūte idaṃ nāma na vaṭṭatīti natthi, dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ pana manussaṭṭhimpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati. Cattāri mahāvikaṭāni asati kappiyakārake sāmaṃ gahetvā paribhuñjituṃ vaṭṭanti. Ettha ca dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati. Chārikāya asati sukkhadāruṃ jhāpetvā chārikā gahetabbā. Sukkhadārumhi asati alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭati. Idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma, sappadaṭṭhakkhaṇeyeva vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Paṭiggahaṇavinicchayakathā samattā.

21. Pavāraṇāvinicchayakathā

116. Paṭikkhepapavāraṇāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjamānena yassa kassaci abhihaṭabhojanassa paṭikkhepasaṅkhātā pavāraṇā. Sā ca na kevalaṃ paṭikkhepamattena hoti, atha kho pañcaṅgavasena. Tatrimāni pañcaṅgāni – asanaṃ, bhojanaṃ, dāyakassa hatthapāse ṭhānaṃ, abhihāro, abhihaṭassa paṭikkhepoti. Tattha asananti vippakatabhojanaṃ, bhuñjamāno cesa puggalo hotīti attho. Bhojananti pavāraṇappahonakaṃ bhojanaṃ, odanādīnañca aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Dāyakassa hatthapāse ṭhānanti pavāraṇappahonakaṃ bhojanaṃ gaṇhitvā dāyakassa aḍḍhateyyahatthappamāṇe okāse avaṭṭhānaṃ. Abhihāroti hatthapāse ṭhitassa dāyakassa kāyena abhihāro. Abhihaṭassa paṭikkhepoti evaṃ abhihaṭassa kāyena vā vācāya vā paṭikkhepo. Iti imesaṃ pañcannaṃ aṅgānaṃ vasena pavāraṇā hoti. Vuttampi cetaṃ –

‘‘Pañcahi, upāli, ākārehi pavāraṇā paññāyati, asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyatī’’ti (pari. 428).

117. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 238-9) – ‘‘asana’’ntiādīsu tāva yaṃ asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tatra sālīti antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakudrūsako ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti. Nīvāravarakacorakā cettha dhaññānulomāti vadanti, dhaññāni hontu dhaññānulomāni vā, etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘bhattaṃ pacissāmā’’ti vā ‘‘yāguṃ pacissāmā’’ti vā ‘‘ambilapāyāsādīsu aññataraṃ pacissāmā’’ti vā yaṃ kiñci sandhāya pacantu, sace uṇhaṃ sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odanasaṅgahameva gacchati, pavāraṇaṃ janeti. Sace odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti.

Yopi pāyāso vā paṇṇaphalakaḷīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti āvajjitvā pivituṃ sakkā, hatthena gahitokāsepi odhiṃ na dasseti, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalabhūtā ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanubhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane ‘‘yāguṃ dassāmā’’ti bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti. Kiñcāpi tanuko hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti, sace sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā paññāyati, pavāraṇaṃ janeti, suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññataṇḍule aññehi veṇutaṇḍulādīhi vā kaṇḍamūlaphalehi vā yehi kehici kataṃ bhattampi pavāraṇaṃ na janeti, pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti, janeti. Mahāpaccariyaṃ ‘‘pupphiatthāya bhattampi pavāraṇaṃ janetī’’ti vuttaṃ. Pupphiatthāya bhattaṃ nāma pupphikhajjakatthāya kuthitudake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti, vaṭṭati, neva sattusaṅkhyaṃ, na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti, pūvaṃ vā karonti, na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti.

Kummāso nāma yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti.

Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekabaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāsānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulānaṃ cuṇṇaṃ pavāreti, kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti, bhajjitapiṭṭhaṃ vā yaṃ kiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva.

Ayaṃ pana viseso – sace yāguṃ pivantassa yāgusitthamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ yaṃ kiñci pavāraṇappahonakaṃ paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, na pavāreti. Kasmā? Avatthutāya. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati, ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu, yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Akappiyamaṃsaṃ vā khādanto akappiyamaṃsaṃ paṭikkhipati, purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṃ kiñci kappiyabhojanaṃ paṭikkhipati, pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati, pavāreti. Akappiyabhojanaṃ paṭikkhipati, na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.

118. Evaṃ ‘‘asana’’ntiādīsu yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati, taṃ utvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo – asanaṃ bhojananti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmimpi sati aññaṃ pañcasu bhojanesu ekampi paṭikkhipati, pavāreti. Katthaci bhojanaṃ natthi, āmisagandhamattaṃ paññāyati, na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi, patte atthi, tasmiṃ pana āsane abhuñjitukāmo, vihāraṃ vā pavisitvā bhuñjitukāmo, aññassa vā dātukāmo tasmiṃ ce antare bhojanaṃ paṭikkhipati, na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā. ‘‘Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati, tassapi pavāraṇā na hotī’’ti mahāpaccariyaṃ vuttaṃ. Yathā ca patte, evaṃ hatthepi. Mukhepi vā vijjamānaṃ bhojanaṃ sace anajjhoharitukāmo hoti, tasmiñca khaṇe aññaṃ paṭikkhipati, na pavāreti. Ekasmiñhi pade vuttaṃ lakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttañhi tattha ‘‘mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī’’ti.

Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho ‘‘hatthapāso’’ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ.

Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ūrūsu vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvā ‘‘bhattaṃ gaṇhāhī’’ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā ‘‘gaṇhāhī’’ti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā ‘‘gaṇhathā’’ti vutte paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ‘‘ito odanaṃ gaṇhāhī’’ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, daharo ‘‘alaṃ mayha’’nti paṭikkhipati, na pavāreti. Kasmā? Therassa dūrabhāvato dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu ‘‘idaṃ bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Parivesanāyaeko ekena hatthena odanapacchiṃ, ekena kaṭacchuṃ gahetvā bhikkhuṃ parivisati, tatra ce añño āgantvā ‘‘ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī’’ti vatvā gahitamattameva karoti, parivesako eva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti, kaṭacchunā uddhaṭabhatte pana hoti. Kaṭacchunā abhihāroyeva hi tassa abhihāro. ‘‘Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevā’’ti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte dīyamāne itaro pattaṃ hatthena pidahati, pavāraṇā natthi. Kasmā? Aññassa abhihaṭe paṭikkhittattā.

Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi, kāyena abhihaṭaṃ pana yena kenaci ākārena kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo. Tatra kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā makkhikābījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketi. Vācāya paṭikkhepo nāma ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā vadati. Evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti.

119. Eko abhihaṭe bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ ‘‘ākira ākira, koṭṭetvā koṭṭetvā pūrehī’’ti vadati, ettha kathanti? Mahāsumatthero tāva ‘‘anākiraṇatthāya vuttattā pavāraṇā hotī’’ti āha. Mahāpadumatthero pana ‘‘ākira pūrehīti vadantassa nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā ‘‘kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī’’ti āha, tatrāpi ‘‘evaṃ nāgamissatīti vuttattā pavāraṇā hotī’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘gaṇhissasīti vadantassa nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Eko samaṃsakaṃ rasaṃ abhiharitvā ‘‘rasaṃ gaṇhathā’’ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. ‘‘Macchamaṃsarasa’’nti vutte paṭikkhipato pavāraṇā hoti, ‘‘idaṃ gaṇhathā’’ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā ‘‘maṃsarasaṃ gaṇhathā’’ti vadati, ‘‘tattha ce sāsapamattampi maṃsakhaṇḍaṃ atthi, taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti, vaṭṭatī’’ti abhayatthero āha.

Maṃsarasena āpucchantaṃ mahāthero ‘‘muhuttaṃ āgamehī’’ti vatvā ‘‘thālakaṃ, āvuso, āharā’’ti āha, ettha kathanti? Mahāsumatthero tāva ‘‘abhihārakassa gamanaṃ upacchinnaṃ, tasmā pavāretī’’ti āha. Mahāpadumatthero pana ‘‘ayaṃ kuhiṃ gacchati, kīdisaṃ etassa gamanaṃ, gaṇhantassapi nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Kaḷīrapanasādīhi missetvā maṃsaṃ pacanti, taṃ gahetvā ‘‘kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā’’ti vadanti, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. Sace pana ‘‘macchasūpaṃ maṃsasūpa’’nti vā ‘‘idaṃ gaṇhathā’’ti vā vadanti, pavāreti, maṃsakarambako nāma hoti. Taṃ dātukāmopi ‘‘karambakaṃ gaṇhathā’’ti vadati, vaṭṭati, na pavāreti, ‘‘maṃsakarambaka’’nti vā ‘‘ida’’nti vā vutte pana pavāreti. Esa nayo sabbesu macchamaṃsamissakesu.

120. ‘‘Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ ‘uddissakata’nti maññamāno paṭikkhipati, pavāritova hotī’’ti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu vuttā. Evañhi tattha vuttaṃ – piṇḍacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vadati, na pavāreti, ‘‘bhattaṃ gaṇhathā’’ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ayamettha adhippāyo – ‘‘yāgumissakaṃ gaṇhathā’’ti vadati, tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Yāgu mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ, kāraṇaṃ panettha duddasaṃ. ‘‘Bhattamissakaṃ gaṇhathā’’ti vadati, bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva. Bhattaṃ vā yāguṃ vā anāmasitvā ‘‘missakaṃ gaṇhathā’’ti vadati, tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti, pavāreti, appataraṃ na pavāreti, idañca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi, tasmā karambakanti vutte pavāraṇā natthi, idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ, bahukhīre khīraṃ, bahusappimhi ca pāyāse sappiṃ gaṇhathāti visuṃ katvā deti, taṃ paṭikkhipato pavāraṇā natthi.

Yo pana gacchanto pavāreti, so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Yāne vā hatthiassapiṭṭhe vā candamaṇḍale vā sūriyamaṇḍale vā nisīditvā pavāritena yāva majjhanhikaṃ, tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti, ṭhiteneva, yo nisinno pavāreti, nisinneneva paribhuñjitabbaṃ, taṃ taṃ iriyāpathaṃ vikopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā sañcarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritena nipanneneva paribhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

121. Pavāritena pana kiṃkātabbanti? Yena iriyāpathena pavārito hoti, taṃ vikopetvā aññena iriyāpathena ce bhuñjati, atirittaṃ kārāpetvā bhuñjitabbaṃ. Anatirittaṃ pana yaṃ kiñci yāvakālikasaṅgahitaṃ khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, ajjhohāre ajjhohāre pācittiyaṃ.

Tattha anatirittaṃ nāma nātirittaṃ, na adhikanti attho. Taṃ pana yasmā kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti, tasmā padabhājane vuttaṃ –

‘‘Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā ca pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti avuttaṃ hoti, na gilānātirittaṃ hoti, etaṃ anatirittaṃ nāmā’’ti (pāci. 239).

Tattha akappiyakatanti yaṃ tattha phalaṃ vā kandamūlādiṃ vā pañcahi samaṇakappehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma. Taṃ akappiyaṃ ‘‘alametaṃ sabba’’nti evaṃ atirittaṃ katampi ‘‘akappiyakata’’nti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo ‘‘alametaṃ sabba’’nti atirittaṃ karoti, tena pavāraṇappahonakabhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. ‘‘Alametaṃ sabba’’nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca na gilānātirittaṃ, tadubhayampi ‘‘anatiritta’’nti veditabbaṃ.

122. Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ. Teneva vuttaṃ padabhājane –

‘‘Atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti vuttaṃ hoti, gilānātirittaṃ hoti, etaṃ atirittaṃ nāmā’’ti (pāci. 239).

Apicettha bhuttāvinā kataṃ hotīti anantaranisinnassa sabhāgassa bhikkhuno pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi ‘‘bhuttāvināva kataṃ hotī’’ti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo – dve bhikkhū pātoyeva bhuñjamānā pavāritā honti, ekena tattheva nisīditabbaṃ, itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākiritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā? Yañhi tassa hatthe laggaṃ, taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti, hatthadhovanakiccaṃ natthi. Sace pana evaṃ ‘kappiyaṃ kāretvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ vā patte ākira’nti yena paṭhamaṃ kappiyaṃ kataṃ hoti, so puna kātuṃ na labhati. Yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabbaṃ. Yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabbaṃ. Yañca akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tenapi yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamāne paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamaṃ katena saddhiṃ bhuñjituṃ vaṭṭati.

Kappiyaṃ karontena ca na kevalaṃ patteyeva, kuṇḍepi pacchiyampi yattha katthaci purato ṭhapetvā onāmitabhājane kātabbaṃ. Taṃ sace bhikkhusataṃ pavāritaṃ hoti, sabbesaṃ bhuñjituṃ vaṭṭati, appavāritānampi vaṭṭati. Yena pana kappiyaṃ kataṃ, tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti, atirittaṃ kārāpetvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi, āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ, kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti, sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ.

Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti, taṃ gilānātirittaṃ, atha kho yaṃ kiñci gilānaṃ uddissa ‘‘ajja vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yāmakālikaṃ pana sattāhakālikaṃ yāvajīvikaṃ vā yaṃ kiñci anatirittaṃ āhāratthāya paribhuñjantassa ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana yāmakālikādīni āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva, asaṃsaṭṭhāni pana sati paccaye bhuñjantassa anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pavāraṇāvinicchayakathā samattā.

22. Pabbajjāvinicchayakathā

123. Pabbajjāti ettha pana pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye pāḷiyaṃ ‘‘na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo’’tiādinā (mahāva. 89) paṭikkhittā puggalā, te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 88) – kuṭṭhaṃ gaṇḍo kilāso soso apamāroti imehi pañcahi ābādhehi phuṭṭho na pabbājetabbo, pabbājento pana dukkaṭaṃ āpajjati ‘‘yo pabbājeyya, āpatti dukkaṭassā’’ti vuttattā. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃ kiñci kiṭibhadaddaukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapāvuraṇehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. ‘‘Mukhe pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ, nakhapiṭṭhito ca khuddakatarampi na vaṭṭatiyevā’’ti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenapi pakativaṇṇe jāteyeva pabbājetabbo, godhāpiṭṭhisadisacuṇṇaokiraṇasarīrampi pabbājetuṃ na vaṭṭati.

Gaṇḍoti medagaṇḍo vā hotu añño vā, yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhite vaṭṭati, mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenapi sarīraṃ sacchaviṃ kārāpetvā pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanakā viya aṅgulikā viya ca tattha tattha lambanti, etepi gaṇḍāyeva, tesu sati pabbājetuṃ na vaṭṭati. Daharakāle khīrapīḷakā yobbannakāle ca mukhe kharapīḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati. Aññā pana sarīre kharapīḷakā nāma, aparā padumakaṇṇikā nāma honti, aññā sāsapabījakā nāma sāsapamattāyeva sakalasarīraṃ pharanti, sabbā kuṭṭhajātikāva, tāsu sati na pabbājetabbo.

Kilāsoti na bhijjanakaṃ na paggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ. Yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo. Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti, appamattakepi pana apamāre sati na pabbājetabbo.

124. ‘‘Na, bhikkhave, rājabhaṭo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 90) vacanato rājabhaṭopi na pabbājetabbo. Ettha ca amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭoti saṅkhyaṃ gacchati, so na pabbājetabbo. Tassa pana puttanattabhātukā ye rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ ‘‘na dānāhaṃ devassa bhaṭo’’ti āpucchati, yena vā yaṃkāraṇā vetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā ‘‘pabbajassū’’ti raññā anuññāto hoti, tampi pabbājetuṃ vaṭṭati.

125. Coropi dhajabandho na pabbājetabbo ‘‘na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 91) vuttattā. Tattha dhajaṃ bandhitvā viya vicaratīti dhajabandho, mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthaduhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca ‘‘asuko nāma idaṃ idaṃ karotī’’ti, so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti, so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tussanti, sace pana na tussanti, na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañca sīlāni samādiyati, tañce manussā evaṃ jānanti, pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorā eva vā adissamānā theyyaṃ karonti, pacchāpi ‘‘iminā nāma idaṃ kata’’nti na paññāyanti, tepi pabbājetuṃ vaṭṭati.

126. Kārabhedako pana coro na pabbājetabbo ‘‘na, bhikkhave, kārabhedako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 92) vuttattā. Tattha kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃ kiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā apassamānānaṃ vā palāyati, so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro, kevalaṃ hatthakammaṃ akaronto ‘‘evaṃ no apalāyanto karissatī’’ti rājayuttādīhi baddho, so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, sopi palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto ‘‘nidhānaṃ iminā laddha’’nti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tattheva pabbājetuṃ na vaṭṭati, palāyitvā gataṃ pana gataṭṭhāne pabbājetuṃ vaṭṭati.

127. ‘‘Na, bhikkhave, likhitako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 93) vacanato pana likhitako coro na pabbājetabbo. Tattha likhitako nāma yo koci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā ‘‘itthannāmo yattha dissati, tattha gahetvā māretabbo’’ti vā ‘‘hatthapādādīni assa chinditabbānī’’ti vā ‘‘ettakaṃ nāma daṇḍaṃ āharāpetabbo’’ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo.

128. Kasāhato katadaṇḍakammopi na pabbājetabbo ‘‘na, bhikkhave, kasāhato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 94) vacanato. Ettha pana yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ‘‘ayameva te daṇḍo hotū’’ti kasāhi haññati, ayameva kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu aḍḍhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, na tāva pabbājetabbo, vaṇe pana pākatike katvā pabbājetabbo. Sace pana jāṇūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti, sarīre cassa gaṇṭhiyo paññāyanti, na pabbājetabbo, phāsukaṃ katvā eva gaṇṭhīsu sannisinnāsu pabbājetabbo.

129. Lakkhaṇāhato pana katadaṇḍakammo na pabbājetabbo ‘‘na, bhikkhave, lakkhaṇahato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 95) vacanato. Etthapi katadaṇḍakammabhāvo purimanayeneva veditabbo. Yassa pana nalāṭe vā ūruādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso, yāva allavaṇo hoti, tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti chaviyā samaparicchedā, lakkhaṇaṃ na paññāyati, timaṇḍalaṃ nivatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati, appaṭicchannokāse ce, na vaṭṭati.

130. ‘‘Na, bhikkhave, iṇāyiko pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 96) vacanato iṇāyikopi na pabbājetabbo. Tattha iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. Sace panassa ñātisālohitā ‘‘mayaṃ dassāma, pabbājetha na’’nti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā ‘‘pabbājetha naṃ, ahaṃ iṇaṃ dassāmī’’ti vadati, pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassapi ārocetabbaṃ ‘‘sahetuko satto iṇapalibodhena na pabbajatī’’ti. Sace so paṭipajjati, pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi, ‘‘etaṃ dassāmī’’ti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, ‘‘pabbājetvā bhikkhāya caritvā mocessāmī’’ti pabbājetuṃ na vaṭṭati. Sace pabbājeti, dukkaṭaṃ. Palātopi ānetvā dātabbo. No ce deti, sabbaṃ iṇaṃ gīvā hoti. Ajānitvā pabbājayato anāpatti, passantena pana ānetvā iṇasāmikānaṃ dassetabbo, apassantassa gīvā na hoti.

Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi ‘‘nāhaṃ kassaci kiñci dhāremī’’ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so theraṃ upasaṅkamitvā ‘‘ayaṃ, bhante, kena pabbājito, mama ettakaṃ nāma dhanaṃ gahetvā palāto’’ti vadati, therena vattabbaṃ ‘‘mayā, upāsaka, ‘aṇaṇo aha’nti vadanto pabbājito, kiṃ dāni karomi, passa me pattacīvara’’nti. Ayaṃ tattha sāmīci. Palāte pana gīvā na hoti. Sace pana naṃ therassa sammukhāva disvā ‘‘ayaṃ mama iṇāyiko’’ti vadati, ‘‘tava iṇāyikaṃ tvameva jānāhī’’ti vattabbo, evampi gīvā na hoti. Sacepi so ‘‘pabbajito ayaṃ dāni kuhiṃ gamissatī’’ti vadati, therena ‘‘tvaṃyeva jānāhī’’ti vattabbo. Evampissa palāte gīvā na hoti. Sace pana thero ‘‘kuhiṃ dāni ayaṃ gamissati, idheva acchatū’’ti vadati, so ce palāyati, gīvā hoti. Sace so sahetuko satto hoti vattasampanno, therena ‘‘īdiso aya’’nti vattabbaṃ. Iṇasāmiko ce ‘‘sādhū’’ti vissajjeti, iccetaṃ kusalaṃ, ‘‘upaḍḍhupaḍḍhaṃ dethā’’ti vadati, dātabbaṃ. Aparena samayena atiārādhako hoti, ‘‘sabbaṃ dethā’’ti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbameva.

131. Dāsopi na pabbājetabbo ‘‘na, bhikkhave, dāso pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 97) vacanato. Tattha cattāro dāsā antojāto dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagatoti. Tattha antojāto nāma jātiyā dāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto. Ete dvepi na pabbājetabbā. Pabbājentena tattha tattha cārittavasena adāse katvā pabbājetabbā. Karamarānīto nāma tiroraṭṭhaṃ vilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni āharanti, antoraṭṭheyeva vā katāparādhaṃ kiñci gāmaṃ rājā ‘‘vilumpathā’’ti ca āṇāpeti, tato mānusakānipi āharanti, tattha sabbe purisā dāsā, itthiyo dāsiyo. Evarūpo karamarānīto dāso yehi ānīto, tesaṃ santike vasanto vā bandhanāgāre baddho vā purisehi rakkhiyamāno vā na pabbājetabbo, palāyitvā pana gato gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena ‘‘karamarānītake muñcathā’’ti vatvā vā sabbasādhāraṇena vā nayena bandhanamokkhe kate pabbājetabbova.

Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā ‘‘ahaṃ te dāso’’ti sayameva dāsabhāvaṃ upagato rājūnaṃ hatthiassagomahiṃsagopakādayo viya. Tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, tepi na pabbājetabbā. Bhujissitthiyo asaññatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti, na vaṭṭati. Bhaṭiputtagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti, tepi pabbājetuṃ na vaṭṭati, bhujisse katvā pana pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ ‘‘antojātadhanakkītake ānetvā bhikkhusaṅghassa ‘ārāmike demā’ti denti, takkaṃ sīse āsittakasadisāva honti, te pabbājetuṃ vaṭṭatī’’ti vuttaṃ. Kurundiyaṃ pana ‘‘ārāmikaṃ demāti kappiyavohārena denti, yena kenaci vohārena dinno hotu, neva pabbājetabbo’’ti vuttaṃ. Duggatamanussā ‘‘saṅghaṃ nissāya jīvissāmā’’ti vihāre kappiyakārakā honti, ete pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā, mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. Yassa pana mātā adāsī, pitā dāso, taṃ pabbājetuṃ vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti ‘‘imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī’’ti, attano vāssa dāso atthi, bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti ‘‘imaṃ pabbājetha, sace abhiramissati, adāso. Vibbhamissati ce, amhākaṃ dāsova bhavissatī’’ti, ayaṃ tāvakāliko nāma, taṃ pabbājetuṃ na vaṭṭatīti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti, sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā upasampādetvā vā pacchā jānanti, bhujissaṃ kātumeva vaṭṭati.

Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti – ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi, so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi ‘‘kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi, na kiñci ñātakaṃ passāmī’’ti. Tāta, ahaṃ anurādhapure kuladāsī, tava pitarā saddhiṃ palāyitvā idha vasāmīti. Sīlavā bhikkhu ‘‘asuddhā kira me pabbajjā’’ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi, ‘‘aticchatha, bhante’’ti vuttepi nātikkami. Te āgantvā ‘‘kiṃ, bhante’’ti pucchiṃsu. ‘‘Tumhākaṃ itthannāmā dāsī palātā atthī’’ti? ‘‘Atthi, bhante’’. Ahaṃ tassā putto, sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā ‘‘suddhā, bhante, tumhākaṃ pabbajjā’’ti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti.

132. ‘‘Na, bhikkhave, hatthacchinno pabbājetabbo. Na pādacchinno, na hatthapādacchinno, na kaṇṇacchinno, na kaṇṇanāsacchinno, na aṅgulicchinno, na aḷacchinno, na kaṇḍaracchinno, na phaṇahatthako, na khujjo, na vāmano na galagaṇḍī, na lakkhaṇāhato, na kasāhato, na likhitako, na sīpadī, na pāparogī, na parisadūsako, na kāṇo, na kuṇī, na khañjo, na pakkhahato, na chinniriyāpatho, na jarādubbalo, na andho, na mūgo, na badhiro, na andhamūgo, na andhabadhiro, na mūgabadhiro, na andhamūgabadhiro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 119) vacanato pana hatthacchinnādayopi na pabbājetabbā.

Tattha hatthacchinnoti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāvaṭṭe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinno ubhayavasena veditabbo. Aṅgulicchinnoti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti, yesu ekassapi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na pādaṃ patiṭṭhāpetuṃ sakkoti.

Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṃ aṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo. Khujjoti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividhampi pabbājetuṃ na vaṭṭati.

Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ, yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo ‘‘na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo’’ti (mahāva. 89) ettha vuttanayeneva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sīpadīti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti, evaṃ milāpetuṃ, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenapi tathā katvāva upasampādetabbo. Pāparogīti arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo, ayaṃ na pabbājetabbo.

133. Parisadūsakoti yo attano virūpatāya parisaṃ dūseti, atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakkhette khāṇuko viya, accodāto vā dadhitakkādīhi pamajjitatambalohavaṇṇo, atikiso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso mahodaro mahābhūtasadiso, abhimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kūṭakūṭasīso vā tālaphalapiṇḍisadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveṇupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena onatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlathaddhakeso vā tālahīrasadisehi kesehi samannāgato, jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato, sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato.

Sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā atimahantakkhi vā atikhuddakakkhi vā mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato, visamakkhi vā ekena mahantena, ekena khuddakena akkhinā samannāgato, visamacakkalo vā ekena uddhaṃ, ekena adhoti evaṃ visamajātehi akkhicakkehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti, nikkhantakkhi vā yassa kakkaṭasseva akkhitārakā nikkhantā honti, hatthikaṇṇo vā mahantāhi kaṇṇasakkhalīhi samannāgato, mūsikakaṇṇo vā jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalīhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalīhi kaṇṇacchiddamattameva hoti, aviddhakaṇṇo vā, yonakajātiko pana parisadūsako na hoti, sabhāvoyeva hi so tassa. Kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato, ṭaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā, madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi vā akkhipākena samannāgatakkhi vā.

Atimahantanāsiko vā atikhuddakanāsiko vā cipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko vā sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato, niccaṃ paggharitasiṅghāṇikanāso vā, mahāmukho vā yassa paṭaṅgamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ, bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato, tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhachinnako vā eḷamukho vā uppakkamukho vā saṅkhatuṇḍako vā bahi setehi anto atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā, mahādanto vā aṭṭhakadantasadisehi dantehi samannāgato, asuradanto vā heṭṭhā vā upari vā bahi nikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahituṃ, kathentasseva paññāyati, no akathentassa, taṃ pabbājetuṃ vaṭṭati. Pūtidanto vā niddanto vā atikhuddakadanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati.

Mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunīsadisamukho, dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā antopaviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa godhāya viya gattato cuṇṇāni patanti. Sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthāritavasena vuttaṃ, vinicchayo panettha pañcābādhesu vuttanayena veditabbo.

Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato, mahāūruko vā vātaṇḍiko vā mahājāṇuko vā saṅghaṭṭanajāṇuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho, vikaṭo vā saṅghaṭṭo vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā piṭṭhikapādo vā pādavemajjhato uṭṭhitajaṅgho, vaṅkapādo vā, so duvidho anto vā bahi vā parivattapādo, gaṇṭhikaṅguli vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato, sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.

134. Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo, dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyaṃ pana ekakkhikāṇo ‘‘kāṇo’’ti vutto, dviakkhikāṇo andhena saṅgahito. Mahāaṭṭhakathāyaṃ jaccandho ‘‘andho’’ti vutto. Tasmā ubhayampi pariyāyena yujjati. Kuṇīti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati. Khañjoti natajāṇuko vā bhinnajaṅgho vā majjhe saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādamajjhena caṅkamanto, agge saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādaggena caṅkamanto, aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā. Sabbopesa khañjoyeva, na pabbājetabbo.

Pakkhahatoti yassa eko hattho vā pādo vā addhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpathoti pīṭhasappī vuccati. Jarādubbaloti jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho. Yo pana mahallakopi balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa vacībhedo na pavattati, yassapi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. Badhiroti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāva. Sace pana ne saṅgho upasampādeti, sabbepi sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti.

135. Paṇḍako ubhatobyañjanako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako lohituppādako saṅghabhedako bhikkhunīdūsakoti ime pana ekādasa puggalā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 109) ādivacanato abhabbā, neva nesaṃ pabbajjā, na upasampadā ca ruhati, tasmā na pabbājetabbā na upasampādetabbā, jānitvā pabbājento upasampādento ca dukkaṭaṃ āpajjati. Ajānitvāpi pabbājitā upasampāditā ca jānitvā liṅganāsanāya nāsetabbā.

Tattha paṇḍakoti āsittapaṇḍako usūyapaṇḍako opakkamikapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tesu yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ na puṃsakapaṇḍako. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. ‘‘Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritā’’ti kurundiyaṃ vuttaṃ.

136. Ubhatobyañjanakoti (mahāva. aṭṭha. 116) itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhatobyañjanamassa atthīti ubhatobyañjanako. So duvidho hoti itthiubhatobyañjanako purisaubhatobyañjanakoti. Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti, purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ pana gaṇhāpetīti idametesaṃ nānākaraṇaṃ. Imassa pana duvidhassapi ubhatobyañjanakassa neva pabbajjā atthi, na upasampadā.

137. Theyyasaṃvāsakoti tayo theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattasseva thenitattā liṅgatthenako nāma. Yo pana bhikkhūhi pabbājito sāmaṇero samāno videsaṃ gantvā ‘‘ahaṃ dasavasso vā vīsativasso vā’’ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavaāraṇādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘‘saṃvāso’’ti veditabbo. Sikkhaṃ paccakkhāya ‘‘na maṃ koci jānātī’’ti puna evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo.

138. Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ –

‘‘Rājadubbhikkhakantāra, rogaveribhayena vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

‘‘Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatī’’ti. (mahāva. aṭṭha. 110);

Tatrāyaṃ vitthāranayo – idhekaccassa rājā kuddho hoti, so ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti, rājā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me rājabhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi ‘‘sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī’’ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana so vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So ‘‘evaṃ maṃ satthavāho gahetvā gamissatī’’ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati. So ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Veriko ‘‘kuhiṃ so’’ti pariyesanto ‘‘pabbajitvā palāto’’ti sutvā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me veribhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā ‘‘imāni cīvarāni idha nassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ ‘coro’ti gahessanti, yaṃnūnāhaṃ kāyaparihāriyāni katvā gaccheyya’’nti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū ‘‘na dāni mayaṃ taṃ muñcissāmā’’ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana ‘‘nayime maṃ hīnāyāvattabhāvaṃ jānantī’’ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho puna ‘‘dāni ahaṃ sāmaṇero bhavissāmi, theropi me uppabbajitabhāvaṃ na jānātī’’ti tadeva pattacīvaraṃ ādāya vihāraṃ gacchati, tamatthaṃ bhikkhūnaṃ na āroceti, sāmaṇerabhāvaṃ paṭijānāti, ayaṃ theyyasaṃvāsakoyeva, pabbajjaṃ na labhati. Sacepissa liṅgaggahaṇakāle evaṃ hoti ‘‘nāhaṃ kassaci ārocessāmī’’ti, vihārañca gato āroceti, gahaṇeneva theyyasaṃvāsako. Athāpissa gahaṇakāle ‘‘ācikkhissāmī’’ti cittaṃ uppannaṃ hoti, vihārañca gantvā ‘‘kuhiṃ tvaṃ, āvuso, gato’’ti vutto ‘‘na dāni maṃ ime jānantī’’ti vañcetvā nācikkhati, ‘‘nācikkhissāmī’’ti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi ‘‘ācikkhissāmī’’ti hoti, vihāraṃ gantvāpi ācikkhati, ayaṃ puna pabbajjaṃ labhati.

Aparo daharasāmaṇero mahanto vā pana abyatto. So purimanayeneva uppabbajitvā ghare vacchakagorakkhaṇādīni kammāni kātuṃ na icchati. Tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā ‘‘gaccha, samaṇova hohī’’ti gharā nīharanti. So vihāraṃ gacchati, neva naṃ bhikkhū jānanti ‘‘ayaṃ uppabbajitvā puna sayameva pabbajito’’ti, nāpi sayaṃ jānāti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti. Sace pana taṃ paripuṇṇavassaṃ upasampādenti, sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti, tena ‘‘mayā evaṃ kata’’nti bhikkhūnaṃ ācikkhitabbaṃ. Evaṃ puna pabbajjaṃ labhati. Sace pana ‘‘dāni na maṃ koci jānātī’’ti nāroceti, dhuraṃ nikkhittamatteyeva theyyasaṃvāsako.

Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyaṃ pana ‘‘eso theyyasaṃvāsako’’ti vuttaṃ, taṃ na gahetabbaṃ.

Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, ayampi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti. Sāmaṇero saliṅge ṭhito methunādiassamaṇakaraṇadhammaṃ āpajjitvāpitheyyasaṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātavattho vā methunasevanādīhi assamaṇo hutvā kāsāyaṃ nivāseti, theyyasaṃvāsako hoti.

Sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ katvā aññena vā ākārena gihinivāsanena nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhati tāva. ‘‘Sobhatī’’ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāvassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhatiyeva. Sace ‘‘sobhatī’’ti sampaṭicchati, na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhatiyeva.

Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyampi aṭṭhatvā ekapassena gantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti, bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo.

139. Titthiyapakkantakoti titthiyesu pakkanto paviṭṭhoti titthiyapakkantako, sopi na pabbājetabbo. Tatrāyaṃ vinicchayo – upasampanno bhikkhu ‘‘titthiyo bhavissāmī’’ti saliṅgeneva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ, tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva ‘‘titthiyo bhavissa’’nti kusacīrādīni nivāseti, titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṃ oloketvā ‘‘sobhati me ājīvakabhāvo, ājīvako bhavissa’’nti kāsāyāni anādāya naggo ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace panassa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā ‘‘imesaṃ pabbajjā atidukkhā’’ti disvā nivattantopi muccatiyeva. Sace pana ‘‘kiṃ tumhākaṃ pabbajjāya ukkaṭṭha’’nti pucchitvā ‘‘kesamassuluñcanādīnī’’ti vutto ekakesampi luñcāpeti, ukkuṭikappadhānādīni vā vattāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, ‘‘ayaṃ pabbajjā seṭṭhā’’ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantako hoti. Sace pana ‘‘sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī’’ti vīmaṃsanatthaṃ kusacīrādīni vā nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati laddhiṃ, tāva rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti. ‘‘Ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthiyāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī’’ti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito, tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇhantopi theyyasaṃvāsako na hoti.

140. Tiracchānagatoti nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbova imasmiṃ atthe ‘‘tiracchānagato’’ti veditabbo. So ca neva upasampādetabbo na pabbājetabbo, upasampannopi nāsetabbo.

141. Mātughātakādīsu pana yena manussitthibhūtā janikā mātā sayampi manussajātikeneva sabhā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikā mātā vā cūḷamātā vā janikāpi vā na manussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittā. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, pitughātakotveva saṅkhyaṃ gacchati, ānantariyañca phusati.

Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariko na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariko na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo.

Yo pana devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamatthaṃ jīvako viya satthena phāletvā pūtimaṃsalohitaṃ haritvā phāsukaṃ karoti, bahuṃ so puññaṃ pasavatīti.

Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā.

Yo pana pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva, balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchi tamatteyeva sā abhikkhunī hoti. Sakiṃsīlavipannaṃ pacchā dūsento sikkhamānasāmaṇerīsu ca vippaṭipajjanto neva bhikkhunīdūsako hoti, pabbajjampi upasampadampi labhati. Iti ime ekādasa abhabbapuggalā veditabbā.

142. Ūnavīsativassassa pana upasampadāyeva paṭikkhittā, na pabbajjā, tasmā paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso upasampādetabbo. Gabbhavīsopi hi paripuṇṇavīsativassotveva saṅkhyaṃ gacchati. Yathāha bhagavā –

‘‘Yaṃ, bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetu’’nti (mahāva. 124).

Tattha (pāci. aṭṭha. 404) yo dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto, so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā, taṃ atikkamitvā pāṭipade upasampādetabbo. Etenupāyena hāyanavaḍḍhanaṃ veditabbaṃ. Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti. Kasmā? Ekasmiṃ vasse cha cātuddasikauposathā honti, iti vīsatiyā vassesu cattāro māsā parihāyanti, rājāno tatiye tatiye gasse vassaṃ ukkaḍḍhanti, iti aṭṭhārasavassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsati vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti.

Ettha pana yo pavāretvā vīsativasso bhavissati, taṃ sandhāya ‘‘ekūnavīsativassa’’nti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasa māse vasi, so ekavīsativasso hoti. Yo satta māse vasi, so sattamāsādhikavīsativasso. Chamāsajāto pana na jīvati, ūnavīsativassaṃ pana ‘‘paripuṇṇavīsativasso’’ti saññāya upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ.

143. Iti imehi pabbajjādosehi virahitopi ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo’’ti (mahāva. 105) vacanato mātāpitūhi ananuññāto na pabbājetabbo. Tattha (mahāva. aṭṭha. 105) mātāpitūhīti janake sandhāya vuttaṃ. Sace dvepi atthi, dvepi āpucchitabbā. Sace pitā mato hoti mātā vā, yo jīvati, so āpucchi tabbo, pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo. So eva vā pesetabbo ‘‘gaccha mātāpitaro āpucchitvā ehī’’ti. Sace ‘‘anuññātomhī’’ti vadati, saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti, mātaraṃ āpucchitvā pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi, mātā ‘‘imaṃ pabbajethā’’ti puttaṃ bhikkhūnaṃ deti, ‘‘pitāssa kuhi’’nti vutte ‘‘cittakeḷiṃ kīḷituṃ palāto’’ti vadati, taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti, pitā pana ‘‘pabbājethā’’ti vadati, etthāpi eseva nayo. Pitā vippavuttho hoti, mātā puttaṃ ‘‘pabbājethā’’ti anujānāti, ‘‘pitāssa kuhi’’nti vutte ‘‘kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī’’ti vadati, pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

Mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaddho, tasmiṃ pabbājiyamāne ñātakā kalahaṃ vā karonti khiyyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvā pabbājetabbo, anāpucchitvā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posakā mātāpitaro nāma honti, tesupi eseva nayo. Putto attānaṃ nissāya jīvati, na mātāpitaro. Sacepi rājā hoti, āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sacepi satakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sacepi evaṃ vadanti ‘‘ayaṃ vibbhamitvā gehaṃ āgato, amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, natthi imassa āpucchanakiccaṃ, āgatāgataṃ naṃ pabbājeyyāthā’’ti, evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati.

Yopi daharakāleyeva ‘‘ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā’’ti evaṃ dinno hoti, sopi āgatāgato puna anāpucchitvāva pabbājetabbo. Yaṃ pana daharakāleyeva ‘‘imaṃ, bhante, pabbājeyyāthā’’ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti, ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā ‘‘pabbājetha ma’’nti āgacchati, ‘‘āpucchitvā ehī’’ti ca vutto ‘‘nāhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakānaṃ vā upaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī’’ti vadati, taṃ tasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā ‘‘kasmā amhākaṃ puttaṃ pabbājayitthā’’ti vadanti, tesaṃ tamatthaṃ ārocetvā ‘‘rakkhaṇatthāya naṃ pabbājayimha, paññāyatha tumhe puttenā’’ti vattabbā. ‘‘Rukkhā patissāmī’’ti abhiruhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva.

Eko videsaṃ gantvā pabbajjaṃ yācati, āpucchitvā ce gato, pabbājetabbo. No ce, daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo. Atidūrañce hoti, pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyaṃ pana vuttaṃ ‘‘sace dūraṃ hoti, maggo ca mahākantāro, ‘gantvā āpucchissāmī’ti pabbājetuṃ vaṭṭatī’’ti. Sace pana mātāpitūnaṃ bahū puttā honti, evañca vadanti ‘‘bhante, etesaṃ dārakānaṃ yaṃ icchatha, taṃ pabbājeyyāthā’’ti, dārake vīmaṃsitvā yaṃ icchati, so pabbājetabbo. Sacepi sakalena kulena vā gāmena vā anuññāto hoti ‘‘bhante, imasmiṃ kule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā’’ti, yaṃ icchati, so pabbājetabboti.

144. Evaṃ (mahāva. aṭṭha. 34) pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenapi ca sace acchinnakeso hoti, ekasīmāyañca aññepi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tatrāyaṃ āpucchanavidhi (mahāva. aṭṭha. 98) – sīmāpariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā ‘‘saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca ‘‘imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’tipi ‘‘imassa samaṇakaraṇaṃ āpucchāmī’’tipi ‘‘ayaṃ samaṇo hotukāmo’’tipi ‘‘ayaṃ pabbajitukāmo’’tipi vattuṃ vaṭṭatiyeva. Sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsati vā tiṃsaṃ vā bhikkhū vasantīti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi ‘‘eko, bhante, pabbajjāpekkho atthi, tassa bhaṇḍukammaṃ āpucchāmā’’tiādinā nayena āpucchāpetuṃ vaṭṭati. Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā ‘‘sabbe āpucchitā amhehī’’ti saññino honti, pabbajjā nāma lahukakammaṃ, tasmā pabbajito supabbajito, pabbājentassapi anāpatti.

Sace pana vihāro mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātāpetumpi dukkaraṃ, pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāya vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu aññataro vā dvaṅgulakeso vā ūnadvaṅgulakeso vā, tassa kesacchedanakiccaṃ natthi, tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulātirittakeso pana yo hoti antamaso ekasikhāmattadharopi, so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo.

145. Evaṃ āpucchitvā pabbājentena ca paripuṇṇapattacīvarova pabbājetabbo. Sace tassa natthi, yācitakenapi pattacīvarena pabbājetuṃ vaṭṭati, sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. Sace (mahāva. aṭṭha. 118) pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti, yāva patto paccati, cīvarāni ca karīyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati, thālakesu bhuñjituṃ vaṭṭati. Purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati, senāsanaggāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamo telataṇḍulamadhuphāṇitādibhesajjabhāgo vaṭṭati. Sace gilāno hoti, bhesajjamassa kātuṃ vaṭṭati, sāmaṇerassa viya sabbaṃ paṭijagganakammaṃ. Upasampadāpekkhaṃ pana yācitakena pattacīvarena upasampādetuṃ na vaṭṭati. ‘‘Na, bhikkhave, yācitakena pattacīvarena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 118) vuttaṃ. Tasmā so paripuṇṇapattacīvaroyeva upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Yācitakena pana pattena vā cīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati.

146. Paripuṇṇapattacīvaraṃ (mahāva. aṭṭha. 34) pabbājentenapi sace okāso hoti, sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti, okāsaṃ na labhati, eko daharabhikkhu vattabbo ‘‘etaṃ pabbājehī’’ti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti, vaṭṭati. Sace daharabhikkhu natthi, sāmaṇeropi vattabbo ‘‘etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī’’ti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbājito hoti. Purisañhi bhikkhuto añño pabbājetuṃ na labhati, mātugāmaṃ bhikkhunīto añño, sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ labhanti, kesoropanaṃ yena kenaci kataṃ sukataṃ.

Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto, okāsaṃ katvāpi sayameva pabbājetabbo, ‘‘mattikāmuṭṭhiṃ gahetvā nahāyitvā āgacchāhī’’ti ca na pana vissajjetabbo. Pabbajitukāmānañhi paṭhamaṃ balavaussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti, ettoyeva palāyanti, tasmā sayameva nahānatitthaṃ netvā sace nātidaharo, ‘‘nahāhī’’ti vattabbo, kesā panassa sayameva mattikaṃ gahetvā dhovitabbā. Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā piḷakā vā honti, yathā mātā puttaṃ na jigucchati, evamevaṃ ajigucchantena sādhukaṃ hatthapādato ca sīsato ca paṭṭhāya ghaṃsitvā ghaṃsitvā nahāpetabbo. Kasmā? Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññukatavedino honti.

Evaṃ nahāpanakāle pana kesamassuṃ oropanakāle vā ‘‘tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā’’ti na vattabbo, aññāpi aniyyānikakathā na vattabbā, atha khvassa ‘‘āvuso, suṭṭhu upadhārehi, satiṃ upaṭṭhāpehī’’ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ. Ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe madditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya paripakkagaṇḍo sūriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, athassa āraddhamatte kammaṭṭhānaṃ manasikāre indāsani viya pabbate kilesapabbate cuṇṇayamānaṃyeva ñāṇaṃ pavattati, khuraggeyeva arahattaṃ pāpuṇāti. Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya. Tasmāssa āditova evarūpī kathā kathetabbāti.

Kesesu pana oropitesu haliddicuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbaṭṭetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggāhāpetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti, vaṭṭati. Sace aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti ‘‘āvuso, etāni kāsāyāni gahetvā etaṃ acchādehī’’ti, taññeva vā āṇāpeti ‘‘etāni gahetvā acchādehī’’ti, sabbaṃ taṃ vaṭṭati, sabbaṃ tena bhikkhunāva dinnaṃ hoti. Yaṃ pana nivāsanaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāyaṃ vaṭṭati, adinnaṃ na vaṭṭati. Sacepi tasseva santakaṃ hoti, ko pana vādo upajjhāyamūlake.

147. Evaṃ pana dinnāni kāsāyāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ye tattha sannipatitā bhikkhū, tesaṃ pāde vandāpetvā atha saraṇagahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā ‘‘evaṃ vadehī’’ti vattabbo, ‘‘yamahaṃ vadāmi, taṃ vadehī’’ti vattabbo. Athassa upajjhāyena vā ācariyena vā ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena saraṇāni dātabbāni yathāvuttapaṭipāṭiyāva, na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharampi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.

Imañca pana saraṇagamanupasampadaṃ paṭikkhipitvā anuññātaupasampadā ekatosuddhiyā vaṭṭati, sāmaṇerapabbajjā pana ubhatosuddhiyāva vaṭṭati, no ekatosuddhiyā. Tasmā upasampadāya sace ācariyo ñattidosañceva kammavācādosañca vajjetvā kammaṃ karoti, sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bu-kāra dha-kārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti, antevāsiko na sakkoti, antevāsiko vā sakkoti, ācariyo na sakkoti, ubhopi vā na sakkonti, na vaṭṭati. Sace pana ubhopi sakkonti, vaṭṭati. Imāni ca pana dadamānena ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti evaṃ ekasambandhāni anunāsikantāni vā katvā dātabbāni, ‘‘buddhama saraṇama gacchāmī’’ti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ ‘‘nāmaṃ sāvetvā ‘ahaṃ, bhante, buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī’’ti vuttaṃ, taṃ ekaṭṭhakathāyampi natthi, pāḷiyampi na vuttaṃ, tesaṃ rucimattameva, tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppati. Ettāvatā ca sāmaṇerabhūmiyaṃ patiṭṭhito hoti.

148. Sace panesa gatimā hoti paṇḍitajātiko, athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ? Yathā bhagavatā uddiṭṭhāni. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇi, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhojanā veramaṇi, naccagītavādita visūkadassanā veramaṇi, mālāgandha vilepana dhāraṇa maṇḍana vibhūsanaṭṭhānā veramaṇi, uccāsayanamahāsayanā veramaṇi, jātarūparajatapaṭiggahaṇā veramaṇī’’ti (mahāva. 106).

Andhakaṭṭhakathāyaṃ pana ‘‘ahaṃ, bhante, itthannāmo yāvajīvaṃ pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī’’ti evaṃ saraṇadānaṃ viya sikkhāpadadānampi vuttaṃ, taṃ neva pāḷiyaṃ, na aṭṭhakathāsu atthi, tasmā yathāpāḷiyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā, sikkhāpadāni pana kevalaṃ sikkhāpadapūraṇatthaṃ jānitabbāni, tasmā pāḷiyā āgatanayeneva uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo, santikāvacaroyeva kātabbo, bāladārako viya paṭipajjitabbo, sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu abhisamācārikesu vinetabbo. Tenapi –

‘‘Anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ. Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, majjapāyī hoti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunīdūsako hotī’’ti (mahāva. 108) –

Evaṃ vuttāni dasa nāsanaṅgāni ārakā parivajjetvā ābhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbaṃ.

149. Yo pana (mahāva. aṭṭha. 108) pāṇātipātādīsu dasasu nāsanaṅgesu ekampi kammaṃ karoti, so liṅganāsanāya nāsetabbo. Tīsu hi nāsanāsu liṅganāsanāyeva idhādhippetā. Yathā ca bhikkhūnaṃ pāṇātipātādīsu tā tā āpattiyo honti, na tathā sāmaṇerānaṃ. Sāmaṇero hi kuntha kipillikampi māretvā maṅgulaṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti, tāvadevassa saraṇagamanāni ca upajjhāyaggahaṇañca senāsanaggāho ca paṭippassambhanti, saṅghalābhaṃ na labhati, liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. Atha sahasā virajjhitvā ‘‘duṭṭhu mayā kata’’nti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ natthi, yathānivatthapārutasseva saraṇāni dātabbāni, upajjhāyo dātabbo. Sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānañhi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhūnaṃ viya catupārisuddhisīlaṃ imināpi dasa sīlāni samādinnāneva honti, evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo. Adinnādāne tiṇasalākamattenapi vatthunā, abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā, musāvāde hasādhippāyatāyapi musā bhaṇite assamaṇo hoti, nāsetabbataṃ āpajjati, majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivantova sīlabhedaṃ āpajjati, na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni, etesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati, daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva.

Avaṇṇabhāsane pana ‘‘arahaṃ sammāsambuddho’’tiādīnaṃ paṭipakkhavasena buddhassa vā ‘‘svākkhāto’’tiādīnaṃ paṭipakkhavasena dhammassa vā ‘‘suppaṭipanno’’tiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi ‘‘mā evaṃ avacā’’ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. ‘‘Sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabbo’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Sace na nissajjati, tatheva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo’’ti vuttaṃ, taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo, apaṭinissajjantova nāsetabbo. Bhikkhunīdūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova, abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati, pageva upasampadanti etamatthaṃ dassetuṃ ‘‘bhikkhunīdūsako’’ti idaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.

150. ‘‘Anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati, paribhāsati, bhikkhū bhikkhūhi bhedetī’’ti (mahāva. 107) ‘‘vacanato pana imāni pañca aṅgāni, sikkhāpadesu ca pacchimāni vikālabhojanādīni pañcāti dasa daṇḍakammavatthūni. Kiṃpanettha daṇḍakammaṃ kattabba’’nti? ‘‘Anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu’’nti (mahāva. 107) vacanato yattha (mahāva. aṭṭha. 107) vasati vā pavisati vā, tattha āvaraṇaṃ kātabbaṃ ‘‘mā idha pavisā’’ti. Ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ. Tasmā na sabbo saṅghārāmo āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati ‘‘na, bhikkhave, sabbo saṅghārāmo āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā’’ti vuttattā. Na ca mukhadvāriko āhāro āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati ‘‘na, bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā’’ti vuttattā. Tasmā ‘‘ajja mā khāda mā bhuñjā’’ti vadatopi ‘‘āhārampi nivāressāmī’’ti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā ‘‘ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī’’ti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana ‘‘aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabba’’nti vuttaṃ, tasmā tampi kātabbaṃ, tañca kho ‘‘oramissati viramissatī’’ti anukampāya, na ‘‘nassissati vibbhamissatī’’tiādinayappavattena pāpajjhāsayena. ‘‘Daṇḍakammaṃ karomī’’ti ca uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati.

Upajjhāyaṃ anāpucchāpi daṇḍakammaṃ na kāretabbaṃ ‘‘na, bhikkhave, upajjhāyaṃ anāpucchā āvaraṇaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 108) vacanato. Ettha pana ‘‘tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakammamassa karothā’’ti tikkhattuṃ vutte sace so upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati. Sacepi ādito upajjhāyo vadati ‘‘mayhaṃ sāmaṇerānaṃ dose sati tumhe daṇḍakammaṃ karothā’’ti, kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ, evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati, aññesaṃ pana parisā na apalāḷetabbā, apalāḷento dukkaṭaṃ āpajjati ‘‘na, bhikkhave, aññassa parisā apalāḷetabbā, yo apalāḷeyya, āpatti dukkaṭassā’’ti (mahāva. 108) vacanato. Tasmā ‘‘tumhākaṃ pattaṃ dema, cīvaraṃ demā’’ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhitvā sāmaṇerā vā hontu upasampannā vā, antamaso dussīlabhikkhussapi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavaṃ pana vattuṃ vaṭṭati ‘‘tayā nahāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenā’’ti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati, dātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pabbajjāvinicchayakathā samattā.

23. Nissayavinicchayakathā

151. Nissayoti ettha pana ayaṃ nissayo nāma kena dātabbo, kena na dātabbo, kassa dātabbo, kassa na dātabbo, kathaṃ gahito hoti, kathaṃ paṭippassambhati, nissāya kena vasitabbaṃ, kena ca na vasitabbanti? Tattha kena dātabbo, kena na dātabboti ettha tāva ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu’’nti (mahāva. 76, 82) ca vacanato yo byatto hoti paṭibalo upasampadāya dasavasso vā atirekadasavasso vā, tena dātabbo, itarena na dātabbo. Sace deti, dukkaṭaṃ āpajjati.

Ettha (pāci. aṭṭha. 145-147) ca ‘‘byatto’’ti iminā parisupaṭṭhāpakabahussuto veditabbo. Parisupaṭṭhāpakena hi sabbantimena paricchedena parisaṃ abhivinaye vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā, asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā, kammākammañca khandhakavattañca uggahetabbaṃ, parisāya pana abhidhamme vinayanatthaṃ sace majjhimabhāṇako hoti, mūlapaṇṇāsako uggahetabbo, dīghabhāṇakena mahāvaggo, saṃyuttabhāṇakena heṭṭhimā vā tayo vaggā mahāvaggo vā, aṅguttarabhāṇakena heṭṭhā vā upari vā upaḍḍhanikāyo uggahetabbo, asakkontena tikanipātato paṭṭhāya uggahetumpi vaṭṭati. Mahāpaccariyaṃ pana ‘‘ekaṃ gaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā uggahetuṃ vaṭṭatī’’ti vuttaṃ. Jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetabbaṃ, tato oraṃ na vaṭṭati. ‘‘Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ katvā mūlapaṇṇāsakamattaṃ vaṭṭati, ‘‘na vaṭṭatī’’ti kurundaṭṭhakathāyaṃ paṭikkhittaṃ, itarāsu vicāraṇāyeva natthi. Abhidhamme kiñci gahetabbanti na vuttaṃ. Yassa pana sāṭṭhakathampi vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ, suttante ca vuttappakāro gantho natthi, parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana suttantato ca vinayato ca vuttappamāṇo gantho uggahito, ayaṃ parisupaṭṭhāko bahussutova hoti, disāpāmokkho yenakāmaṃgamo parisaṃ upaṭṭhāpetuṃ labhati, ayaṃ imasmiṃ atthe ‘‘byatto’’ti adhippeto.

Yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ, ayaṃ idha ‘‘paṭibalo’’ti adhippeto. Yaṃ pana vuttaṃ –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhena vimuttikkhandhena samannāgato hoti, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Attanā na asekkhena sīlakkhandhena samannāgato hoti, na paraṃ asekkhe sīlakkhandhe samādapetā. Attanā na asekkhena samādhikkhandhena samannāgato hoti, na paraṃ asekkhe samādhikkhandhe samādapetā. Attanā na asekkhena paññākkhandhena samannāgato hoti, na paraṃ asekkhe paññākkhandhe samādapetā. Attanā na asekkhena vimuttikkhandhena samannāgato hoti, na paraṃ asekkhe vimuttikkhandhe samādapetā. Attanā na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, na paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnadasavasso hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo’’tiādi (mahāva. 84). Tampi –

‘‘Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu’’nti (mahāva. 76, 82) ca evaṃ saṅkhepato vuttasseva upajjhāyācariyalakkhaṇassa vitthāradassanatthaṃ vuttaṃ.

Tattha (mahāva. aṭṭha. 84) kiñci ayuttavasena paṭikkhittaṃ, kiñci āpattiaṅgavasena. Tathā hi ‘‘na asekkhena sīlakkhandhenā’’ti ca ‘‘attanā na asekkhenā’’ti ca ‘‘assaddho’’ti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na āpattiaṅgavasena. Yo hi asekkhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ asakkonto assaddhiyādidosayuttova hutvā parisaṃ pariharati, tassa parisā sīlādīhi pariyāyatiyeva na vaḍḍhati, tasmā ‘‘tena na upasampādetabba’’ntiādi ayuttavasena vuttaṃ, na āpattiaṅgavasena. Na hi khīṇāsavasseva upajjhācariyabhāvo bhagavatā anuññāto, yadi tasseva anuññāto abhavissa, ‘‘sace upajjhāyassa anabhirati uppannā hotī’’tiādiṃ na vadeyya, yasmā pana khīṇāsavassa parisā sīlādīhi na parihāyati, tasmā ‘‘pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabba’’ntiādi vuttaṃ.

Adhisīle sīlavipannotiādīsu pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ, tena virahitattā appassuto. Yaṃ tena jānitabbaṃ āpattādi, tassa ajānanato duppañño. Imasmiṃ pañcake purimāni tīṇi padāni ayuttavasena vuttāni, pacchimāni dve āpattiaṅgavasena.

Āpattiṃ na jānātīti ‘‘idaṃ nāma mayā kata’’nti vutte ‘‘imaṃ nāma āpattiṃ ayaṃ āpanno’’ti na jānāti. Vuṭṭhānaṃ na jānātīti ‘‘vuṭṭhānagāminito vā desanāgāminito vā āpattito evaṃ nāma vuṭṭhānaṃ hotī’’ti na jānāti. Imasmiñhi pañcake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi āpattiaṅgavasena.

Ābhisamācārikāya sikkhāyāti khandhakavatte vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti sekkhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhammeti nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinayeti sakale vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibaloti ca sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetunti dhammena kāraṇena vissajjāpetuṃ. Imasmiṃ pañcake sabbapadesu āpatti.

‘‘Āpattiṃ na jānātī’’tiādipañcakasmiṃ vitthārenāti ubhatovibhaṅgena saddhiṃ. Na svāgatānīti na suṭṭhu āgatāni. Suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosaraatāni. Suppavattīnīti paguṇāni vācuggatāni suvinicchitāni. Suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi esa vinicchayo hotīti. Imasmiṃ pañcakepi sabbapadesu āpatti. Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo pañcakā, catutthe tīṇi padāni, pañcame dve padānīti sabbepi cattāro pañcakā ayuttavasena vuttā, catutthe pañcake dve padāni, pañcame tīṇi, chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi cattāro pañcakā āpattiaṅgavasena vuttā.

Sukkapakkhe pana vuttavipariyāyena ‘‘pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Asekkhena sīlakkhandhena samannāgato hotī’’tiādinā (mahāva. 84) aṭṭha pañcakā āgatāyeva. Tattha sabbattheva anāpatti.

152. Kassa dātabbo, kassa na dātabboti ettha pana yo lajjī hoti, tassa dātabbo. Itarassa na dātabbo ‘‘na, bhikkhave, alajjīnaṃ nissayo dātabbo, yo dadeyya, āpatti dukkaṭassā’’ti (mahāva. 120) vacanato. Nissāya vasantenapi alajjī nissāya na vasitabbaṃ. Vuttañhetaṃ ‘‘na, bhikkhave, alajjīnaṃ nissāya vatthabbaṃ, yo vaseyya, āpatti dukkaṭassā’’ti (mahāva. 120). Ettha (mahāva. aṭṭha. 120) ca alajjīnanti upayogatthe sāmivacanaṃ, alajjipuggale nissāya na vasitabbanti vuttaṃ hoti. Tasmā navaṃ ṭhānaṃ gatena ‘‘ehi, bhikkhu, nissayaṃ gaṇhāhī’’ti vuccamānenapi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo. ‘‘Anujānāmi, bhikkhave, catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmī’’ti (mahāva. 120) hi vuttaṃ. Sace ‘‘thero lajjī’’ti bhikkhūnaṃ santike sutvā āgatadivaseyeva gahetukāmo hoti, thero pana ‘‘āgamehi tāva, vasanto jānissasī’’ti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti, vaṭṭati, pakatiyā nissayagahaṇaṭṭhānaṃ gatena pana tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso natthi, okāsaṃ alabhanto ‘‘paccūsasamaye gahessāmī’’ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Sace pana ‘‘gaṇhissāmī’’ti ābhogaṃ akatvā sayati, aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. ‘‘Sattāhaṃ vasissāmī’’ti ālayaṃ karontena pana nissayo gahetabbo. Sace thero ‘‘kiṃ sattāhaṃ vasantassa nissayenā’’ti vadati, paṭikkhittakālato paṭṭhāya laddhaparihāro hoti.

‘‘Anujānāmi, bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthu’’nti vacanato pana addhānamaggappaṭipanno sace attanā saddhiṃ addhānamaggappaṭipannaṃ nissayadāyakaṃ na labhati, evaṃ nissayaṃ alabhamānena anissitena bahūnipi divasāni gantuṃ vaṭṭati. Sace pubbe nissayaṃ gahetvā vutthapubbaṃ kiñci āvāsaṃ pavisati, ekarattaṃ vasantenapi nissayo gahetabbo. Antarāmagge vissamanto vā satthaṃ vā pariyesanto katipāhaṃ vasati, anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpatti. Sace antarāmagge gilāno hoti, nissayaṃ alabhamānena anissitena vasituṃ vaṭṭati.

Gilānupaṭṭhākopi gilānena yāciyamāno anissito eva vasituṃ labhati. Vuttañhetaṃ ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthuṃ, anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu’’nti (mahāva. 121). Sace pana ‘‘yācāhi ma’’nti vuccamānopi gilāno mānena na yācati, gantabbaṃ.

‘‘Anujānāmi, bhikkhave, āraññikena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ ‘yadā patirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmī’’’ti vacanato pana yattha vasantassa samathavipassanānaṃ paṭilābhavasena phāsu hoti, tādisaṃ phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthabbaṃ. Imañca pana parihāraṃ neva sotāpanno, na sakadāgāmianāgāmiarahanto labhanti, na thāmagatassa samādhino vā vipassanāya vā lābhī, vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā hoti, ayaṃ imaṃ parihāraṃ labhati, pavāraṇāsaṅgahopi etasseva anuññāto. Tasmā iminā puggalena ācariye pavāretvā gatepi ‘‘yadā patirūponissayadāyako āgacchissati, taṃ nissāya vasissāmī’’ti ābhogaṃ katvā puna yāva āsāḷhīpuṇṇamā, tāva anissitena vatthuṃ vaṭṭati. Sace pana āsāḷhīmāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ.

153. Kathaṃ gahito hotīti ettha upajjhāyassa santike tāva upajjhaṃ gaṇhantena ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘upajjhāyo me, bhante, hohī’’ti tikkhattuṃ vattabbaṃ. Evaṃ saddhivihārikena vutte sace upajjhāyo ‘‘sāhū’’ti vā ‘‘lahū’’ti vā ‘‘opāyika’’nti vā ‘‘patirūpa’’nti vā ‘‘pāsādikena sampādehī’’ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Idameva hettha upajjhāyaggahaṇaṃ, yadidaṃ upajjhāyassa imesu pañcasu padesu yassa kassaci padassa vācāya sāvanaṃ kāyena vā atthaviññāpananti. Keci pana ‘‘sādhū’’ti sampaṭicchanaṃ sandhāya vadanti, na taṃ pamāṇaṃ. Āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenapi na kevalaṃ ‘‘iminā me padena upajjhāyo gahito’’ti ñātuṃ vaṭṭati, ‘‘ajjatagge dāni thero mayhaṃ bhāro, ahampi therassa bhāro’’ti idampi ñātuṃ vaṭṭati (mahāva. aṭṭha. 64). Vuttañhetaṃ –

‘‘Upajjhāyo, bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati, saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati, evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti (mahāva. 65).

Ācariyassa santike nissayaggahaṇepi ayameva vinicchayo. Ayaṃ panettha viseso – ācariyassa santike nissayaṃ gaṇhantena ukkuṭikaṃ nisīditvā ‘‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’’ti (mahāva. 77) tikkhattuṃ vattabbaṃ, sesaṃ vuttanayameva.

154. Kathaṃ paṭippassambhatīti ettha tāva upajjhāyamhā pañcahākārehi nissayapaṭippassaddhi veditabbā, ācariyamhā chahi ākārehi. Vuttañhetaṃ –

‘‘Pañcimā, bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā. Upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho, bhikkhave, pañca nissayapaṭippassaddhiyo upajjhāyamhā.

Chayimā, bhikkhave, nissayapaṭippassaddhiyo ācariyamhā. Ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī, upajjhāyena vā samodhānagato hoti. Imā kho, bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā’’ti (mahāva. 83).

Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 83) – pakkantoti disaṃ gato. Evaṃ gate ca pana tasmiṃ sace vihāre nissayadāyako atthi, yassa santike aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo, ekadivasampi parihāro natthi. Sace tādiso natthi, añño lajjī pesalo atthi, tassa pesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. Sace deti, iccetaṃ kusalaṃ. Atha pana ‘‘tumhākaṃ upajjhāyo lahuṃ āgamissatī’’ti pucchati, upajjhāyena ce tathā vuttaṃ, ‘‘āma, bhante’’ti vattabbaṃ. Sace vadati ‘‘tena hi upajjhāyassa āgamanaṃ āgamethā’’ti, vaṭṭati. Atha panassa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca divasāni tassa bhikkhussa sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo. Sace pana vihāre nissayadāyako natthi, upajjhāyo ca ‘‘ahaṃ katipāhena āgamissāmi, mā ukkaṇṭhitthā’’ti vatvā gato, yāva āgamanā parihāro labbhati, athāpi naṃ tattha manussā paricchinnakālato uttaripi pañca vā dasa vā divasāni vāsentiyeva, tena vihāraṃ pavatti pesetabbā ‘‘daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma āgamissāmī’’ti, evampi parihāro labbhati. Atha āgacchato antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero udakosakkanaṃ vā āgameti, sahāye vā pariyesati, taṃ ce pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati. Sace pana so ‘‘idhevāhaṃ vasissāmī’’ti pahiṇati, parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ. Vibbhante pana kālakate pakkhasaṅkante vā ekadivasampi parihāro natthi, yattha nissayo labbhati, tattha gantabbaṃ.

Āṇattīti pana nissayapaṇāmanā vuccati, tasmā ‘‘paṇāmemi ta’’nti vā ‘‘mā idha paṭikkamī’’ti vā ‘‘nīhara te pattacīvara’’nti vā ‘‘nāhaṃ tayā upaṭṭhāpetabbo’’ti vāti iminā pāḷinayena ‘‘mā maṃ gāmappavesanaṃ āpucchī’’tiādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti, tena upajjhāyo khamāpetabbo. Sace āditova na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati, tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. No ce khamati, sāmantavihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ ‘‘appeva nāma ‘sabhāgānaṃ me santike vasatī’ti ñatvāpi khameyyā’’ti. Sace evampi na khamati, tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo.

Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā, antevāsikopi evameva. Tatra sace antevāsiko ācariyaṃ āpucchati ‘‘asukaṃ nāma, bhante, ṭhānaṃ gantuṃ icchāmi kenacideva karaṇīyenā’’ti, ācariyena ca ‘‘kadā gamissasī’’ti vutto ‘‘sāyanhe vā rattiṃ vā uṭṭhahitvā gamissāmī’’ti vadati, ācariyopi ‘‘sādhū’’ti sampaṭicchati, taṃ khaṇaṃyeva nissayo paṭippassambhati. Sace pana ‘‘bhante, asukaṃ nāma ṭhānaṃ gantukāmomhī’’ti vutte ācariyo ‘‘asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasī’’ti vadati, so ca ‘‘sādhū’’ti sampaṭicchati, tato ce gato sugato. Sace pana na gacchati, nissayo na paṭippassambhati. Athāpi ‘‘gacchāmī’’ti vutte ācariyena ‘‘mā tāva gaccha, rattiṃ mantetvā jānissāmā’’ti vutto mantetvā gacchati, sugato. No ce gacchati, nissayo na paṭippassambhati. Ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati, antoupacārasīmato paṭinivattantassa na paṭippassambhati. Sace pana ācariyo antevāsikaṃ āpucchati ‘‘āvuso, asukaṃ nāma ṭhānaṃ gamissāmī’’ti, antevāsikena ca ‘‘kadā’’ti vutte ‘‘sāyanhe vā rattibhāge vā’’ti vadati, antevāsikopi ‘‘sādhū’’ti sampaṭicchati, taṃ khaṇaṃyeva nissayo paṭippassambhati, sace pana ācariyo ‘‘sve piṇḍāya caritvā gamissāmī’’ti vadati, itaro ca ‘‘sādhū’’ti sampaṭicchati, ekadivasaṃ tāva nissayo na paṭippassambhati, punadivase paṭippassaddho hoti. ‘‘Asukasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vā’’ti vatvā pana sace na gacchati, nissayo na paṭippassambhati. Athāpi ‘‘gacchāmī’’ti vutte antevāsikena ‘‘mā tāva gacchatha, rattiṃ mantetvā jānissathā’’ti vutto mantetvāpi na gacchati, nissayo na paṭippassambhati. Sace ubhopi ācariyantevāsikā kenacideva karaṇīyena bahisīmaṃ gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ leḍḍupātānaṃ antoyeva nivattati, nissayo na paṭippassambhati. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassambhati. Ācariye vibbhante kālakate pakkhasaṅkante ca taṃ khaṇaṃyeva paṭippassambhati.

Āṇattiyaṃ pana ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca ‘‘kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko’’ti sālayo hoti, nissayo na paṭippassambhati. Sacepi āriyo sālayo, antevāsiko nirālayo ‘‘na dāni imaṃ nissāya vasissāmī’’ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva, ubhinnaṃ dhuranikkhepena paṭippassambhati, paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. No ce khamati, upajjhāye vuttanayena paṭipajjitabbaṃ. Yathāpaññattaṃ pana ācariyupajjhāyavattaṃ paripūrentaṃ adhimattapemādipañcaṅgasamannāgataṃ antevāsikaṃ saddhivihārikaṃ vā paṇāmentassa dukkaṭaṃ, itaraṃ apaṇāmentassapi dukkaṭameva. Vuttañhetaṃ –

‘‘Na, bhikkhave, sammāvattanto paṇāmetabbo, yo paṇāmeyya, āpatti dukkaṭassa. Na ca, bhikkhave, asammāvattanto na paṇāmetabbo, yo na paṇāmeyya, āpatti dukkaṭassa (mahāva. 80).

‘‘Pañcahi, bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ apaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ apaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti (mahāva. 81).

‘‘Pañcahi, bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hotī’’tiādi (mahāva. 68).

Tattha (mahāva. aṭṭha. 68) nādhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehassitapemaṃ na hoti. Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hotīti attho.

Upajjhāyena vā samodhānagatoti ettha (mahāva. aṭṭha. 83) dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ, ekagāme vā piṇḍāya carantaṃ upajjhāyaṃ passati, nissayo paṭippassambhati. Upajjhāyo passati, saddhivihāriko na passati, na paṭippassambhati. Maggappaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrattā ‘‘bhikkhū’’ti jānāti, ‘‘upajjhāyo’’ti na jānāti, na paṭippassambhati. Sace jānāti, paṭippassambhati. Uparipāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvāva yāguṃ pivitvā paṭikkamati, āsanasālāya vā nisinnaṃ adisvāva ekamante bhuñjitvā pakkamati, dhammassavanamaṇḍape vā nisinnampi taṃ adisvāva dhammaṃ sutvā pakkamati, nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ. Savanavasena pana sace upajjhāyassa vihāre vā antaraghare vā dhammaṃ vā kathentassa anumodanaṃ vā karontassa saddaṃ sutvā ‘‘upajjhāyassa me saddo’’ti sañjānāti, nissayo paṭippassambhati, asañjānantassa na paṭippassambhati. Ayaṃ samodhāne vinicchayo.

155. Nissāya kena vasitabbaṃ, kena na vasitabbanti ettha pana ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ, abyattena yāvajīva’’nti (mahāva. 103) vacanato yo abyatto hoti, tena yāvajīvaṃ nissāyeva vasitabbaṃ. Sacāyaṃ (mahāva. aṭṭha. 103) vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hoti, navakatarassapi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me, āvuso, hoti, āyasmato nissāya vacchāmī’’ti evaṃ tikkhattuṃ vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenapi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘gāmappavesanaṃ āpucchāmi ācariyā’’ti vattabbaṃ. Esa nayo sabbaāpucchanesu.

Yo pana byatto hoti upasampadāya pañcavasso, tena anissitena vatthuṃ vaṭṭati. Tasmā nissayamuccanakena (pāci. aṭṭha. 145-147) upasampadāya pañcavassena sabbantimena paricchedena dve mātikā paguṇā vācuggatā kattabbā, pakkhadivasesu dhammassavanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavinda(a. ni. 5.114) mahārāhulovāda(ma. ni. 2.113 ādayo) ambaṭṭha(daī. ni. 1.254 ādayo) sadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathapavāraṇādijānanatthaṃ kammākammavinicchayo, samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ, ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso, yattha katthaci attano issariyena vasituṃ labhati. Yaṃ pana vuttaṃ –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena… na asekkhena paññākkhandhena… na asekkhena vimuttikkhandhena… na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabba’’nti (mahāva. 103). Etthāpi purimanayeneva ayuttavasena āpattiaṅgavasena ca paṭikkhepo katoti daṭṭhabbaṃ.

Bālānaṃ pana abyattānaṃ disaṃgamikānaṃ antevāsikasaddhivihārikānaṃ anuññā na dātabbā. Sace denti, ācariyupajjhāyānaṃ dukkaṭaṃ. Te ce ananuññātā gacchanti, tesampi dukkaṭaṃ. Vuttañhetaṃ –

‘‘Idha pana, bhikkhave, sambahulā bhikkhū bālā abyattā disaṃgamikā ācariyupajjhāye āpucchanti. Te, bhikkhave, ācariyupajjhāyehi pucchitabbā ‘‘kahaṃ gamissatha, kena saddhiṃ gamissathā’’ti. Te ce, bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ. Na, bhikkhave, ācariyupajjhāyehi anujānitabbā, anujāneyyuṃ ce, āpatti dukkaṭassa. Te ce, bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ce, āpatti dukkaṭassā’’ti (mahāva. 163).

Iti pāḷimuttakavinayavinicchayasaṅgahe

Nissayavinicchayakathā samattā.

24. Sīmāvinicchayakathā

156. Sīmāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) sīmā nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ bandhitvā sammatā sīmā baddhasīmā nāma. Atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti imehi ekādasahi ākārehi sīmato kammāni vipajjantīti vacanato etā vipattisīmāyo nāma.

Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkamena dakkhiṇāya disāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekanimittaṃ katvā sammatā. Chāyānimittā nāma pabbatachāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā. Nadiyā, samudde, jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā (mahāva. aṭṭha. 148) nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambu cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambu, vihārasīmā ca jambuṃ antokatvā ambaṃ kittetvā baddhā hoti. Atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ antokatvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Tasmā sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti, sīmāya upacāro ṭhapetabbo. Sace sammatā hoti, pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā. Kurundiyaṃ ‘‘vidatthimattampi’’, mahāpaccariyaṃ ‘‘caturaṅgulamattampi vaṭṭatī’’ti vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti. So pana vaḍḍhanto sīmasaṅkaraṃ karoti, tasmā na kātabbo. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā antokatvā attano sīmaṃ sammannanti, sīmāya sīmaṃ ajjhottharitā nāma hoti. Bhikkhunīnaṃ pana sīmaṃ ajjhottharitvā antopi bhikkhūnaṃ sīmaṃ sammannituṃ vaṭṭati. Bhikkhunīnampi bhikkhūnaṃ sīmāya eseva nayo. Na hi te aññamaññassa kamme gaṇapūrakā honti, na kammavācaṃ vaggaṃ karonti. Iti imā ekādasa vipattisīmāyo atikkamitvā sīmā sammannitabbā.

157. Tividhasampattiyuttā nāma nimittasampattiyā parisasampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ. Pabbato, bhante. Eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā.

Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 138) – vinayadharena pucchitabbaṃ ‘‘puratthimāya disāya kiṃ nimitta’’nti? ‘‘Pabbato, bhante’’ti. Idaṃ pana upasampanno vā ācikkhatu anupasampanno vā, vaṭṭatiyeva. Puna vinayadharena ‘‘eso pabbato nimitta’’nti evaṃ nimittaṃ kittetabbaṃ, ‘‘etaṃ pabbataṃ nimittaṃ karoma, karissāma, nimittaṃ kato, nimittaṃ hotu, hoti, bhavissatī’’ti evaṃ pana kittetuṃ na vaṭṭati. Pāsāṇādīsupi eseva nayo. Puratthimāya disāya, puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Udakaṃ, bhante. Etaṃ udakaṃ nimittanti kittetabbaṃ. Ettha pana aṭṭhapetvā puna ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante. Eso pabbato nimitta’’nti evaṃ paṭhamaṃ kittitanimittaṃ kittetvāva ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ hoti, nimittāni sakiṃ kittitānipi kittitāneva honti. Andhakaṭṭhakathāyaṃ pana ‘‘tikkhattuṃ sīmamaṇḍalaṃ bandhantena nimittaṃ kittetabba’’nti vuttaṃ.

158. Idāni nimittupagāni pabbatādīni veditabbāni – tividho pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissakoti. So tividhopi vaṭṭati, vālikarāsi pana na vaṭṭati. Itaropi hatthippamāṇato omakataro na vaṭṭati, hatthippamāṇato paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti, catūhi vā tīhi vā pabbatanimittehi sammannitumpi vaṭṭati, dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇanimittādīsupi eseva nayo. Tasmā pabbatanimittaṃ karontena pucchitabbaṃ ‘‘ekābaddho, na ekābaddho’’ti. Sace ekābaddho hoti, na kātabbo. Tañhi catūsu vā aṭṭhasu vā disāsu kittentenapi ekameva nimittaṃ kittitaṃ hoti, tasmā yo evaṃ cakkasaṇṭhānena vihārampi parikkhipitvā ṭhito pabbato, taṃ ekadisāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni.

Pāsāṇanimitte ayaguḷopi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo vaṭṭati. Pamāṇato pana hatthippamāṇo pabbatasaṅkhyaṃ gato, tasmā so na vaṭṭati, mahāgoṇamahāmahiṃsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍappamāṇo vaṭṭati, tato khuddakataro iṭṭhakā vā mahantīpi na vaṭṭati, animittupagapāsāṇānaṃ rāsipi na vaṭṭati, pageva paṃsuvālukarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti, sopi pamāṇupago ce, vaṭṭati. Piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchati, tasmā sace mahato piṭṭhipāsāṇassa ekappadesaṃ antosīmāya kattukāmā honti, taṃ akittetvā tassupari añño pāsāṇo kittetabbo. Sace piṭṭhipāsāṇupari vihāraṃ karonti, vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti, nimittassa upari vihāro hoti, nimittañca nāma bahisīmāya hoti, vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbo.

Vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati, antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ vā rukkhānaṃ vanaṃ vaṭṭati, tañca kho heṭṭhimaparicchedena catupañcarukkhamattampi, tato oraṃ na vaṭṭati, paraṃ yojanasatikampi vaṭṭati. Sace pana vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāya kātukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ.

Rukkhanimitte tacasāro tālanāḷikerādirukkho na vaṭṭati, antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍakappamāṇopi vaṭṭati. Tato oraṃ na vaṭṭati, paraṃ dvādasayojano suppatiṭṭhitanigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupagopi na vaṭṭati, tato apanetvā pana taṃ khaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati. Navamūlasākhāniggamanaṃ akāraṇaṃ, khandhaṃ chinditvā ropite pana etaṃ yujjati. Kittentena ca ‘‘rukkho’’tipi vattuṃ vaṭṭati ‘‘sākarukkho’’tipi ‘‘sālarukkho’’tipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Magganimitte araññakhettanadītaḷākamaggādayo na vaṭṭanti, jaṅghamaggo vā sakaṭamaggo vā vaṭṭati. Yo nibbijjhitvā dve tīṇi gāmantarāni gacchati, yo pana jaṅghamaggasakaṭamaggato okkamitvā puna sakaṭamaggameva otarati, ye vā jaṅghamaggasakaṭamaggā avaḷañjā, te na vaṭṭanti, jaṅghasatthasakaṭasatthehi vaḷañjiyamānāyeva vaṭṭanti. Sace dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekībhavanti, dvedhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbā. Ekābaddhanimittañhetaṃ hoti. Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhanimittañhetaṃ. Koṇaṃ nibbijjhitvā gataṃ pana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena nibbijjhitvā gatamaggo pana na kittetabbo, kittite nimittassa upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti, sace bāhiracakkamaggaṃ nimittaṃ karonti, bāhiracakkamaggo bahisīmāya hoti, sesaṃ antosīmaṃ bhajati. Maggaṃ kittentena ‘‘maggo pantho patho pajjo’’tiādīsu dasasu yena kenaci nāmena ca kittetuṃ vaṭṭati, parikhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Vammikanimitte heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati, tato oraṃ na vaṭṭati. Paraṃ himavantapabbatasadisopi vaṭṭati, vihāraṃ parikkhipitvā ṭhitaṃ pana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadīsaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa cātumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekaṅguladvaṅgulamattampi antaravāsako temiyati, ayaṃ nadī sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmāsammannanepi ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukkepi eseva nayo. Asammissā nadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karonto viya rukkhapāde nikhaṇitvā vallipalālādīhi nadīsotaṃ rundhanti, udakaṃ ajjhottharitvā āvaraṇaṃ pavattatiyeva, nimittaṃ kātuṃ vaṭṭati. Yathā pana udakaṃ na pavattati, evaṃ setumhi kate apavattamānā nadīnimittaṃ kātuṃ na vaṭṭati, pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. Yā pana dubbuṭṭhikāle vā gimhe vā nirudakabhāvena na pavattati, sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantarena teneva nīhatamaggena nadiṃ bhinditvā sayaṃ gacchati, gacchantī parato susumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati.

Udakanimitte nirudakaṭṭhāne nāvāya vā cāṭiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇītaḷaākajātassaraloṇisamuddādīsu ṭhitaṃ, aṭṭhitaṃ pana oghanadīudakavāhakamātikādīsu udakaṃ na vaṭṭati. Andhakaṭṭhakathāyaṃ pana ‘‘gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabba’’nti vuttaṃ, taṃ duvuttaṃ, attanomatimattameva. Ṭhitaṃ pana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṃ khaṇaññeva pathaviyaṃ āvāṭaṃ katvā kuṭehi āharitvā pūritaudakampi sace yāva kammavācāpariyosānā tiṭṭhati, appaṃ vā hotu bahuṃ vā, vaṭṭati. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuṃ kāretuñca bhikkhussa vaṭṭati, lābhasīmāyaṃ pana na vaṭṭati. Samānasaṃvāsakasīmā kassaci pīḷanaṃ na karoti, kevalaṃ bhikkhūnaṃ vinayakammameva sādheti, tasmā ettha vaṭṭati.

Imehi ca aṭṭhahi nimittehi asammissehipi aññamaññaṃ sammissehipi sīmā sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti, tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenapi baddhā hoti. Sā tīhi siṅghāṭakasaṇṭhānā hoti, catūhi caturassā vā siṅghāṭakaaḍḍhacandamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā. Evaṃ vuttanayena nimittāni kittetvā sammatā ‘‘nimittasampattiyuttā’’ti veditabbā.

159. Parisasampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.

160. Kammavācāsampattiyuttā nāma –

‘‘Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ, yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 139) –

Evaṃ vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Kammavācāpariyosāne nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti.

161. Evaṃ baddhāya ca sīmāya ticīvarena vippavāsasukhatthaṃ daḷhīkammatthañca avippavāsasammuti kātabbā. Sā pana evaṃ kattabbā –

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca, yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 143).

Ettha (mahāva. aṭṭha. 144) ca nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti parikkhittassa parikkhepo, aparikkhittassa parikkhepokāso. Imesu pana gāmagāmūpacāresu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Ayañhi avippavāsasīmā ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā gāmañca gāmūpacārañca na ottharati, samānasaṃvāsakasīmāva ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati, avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Na hi tassā visuṃ nimittakittanaṃ atthi, tattha sace avippavāsāya sammutikāle gāmo atthi, taṃ sā na ottharati. Sace pana sammatāya sīmāya pacchā gāmo nivisati, sopi sīmasaṅkhyaṃyeva gacchati. Yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmasaṅkhyameva gacchati. Sace sīmāsammutikāle gehāni katāni, ‘‘pavisissāmā’’ti ālayopi atthi, manussā pana appaviṭṭhā, porāṇakagāmaṃ vā sace gehameva chaḍḍetvā aññattha gatā, agāmoyeva esa, sīmā ottharati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā agataṃ vā atthi, gāmoyeva, sīmā na ottharati. Ayamettha saṅkhepo.

162. Ayaṃ pana vitthāro (mahāva. aṭṭha. 138) sīmaṃ bandhitukāmena hi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasīmāya paricchedato mā nikkhamitthā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. ‘‘Sace aññānipi gāmakhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘nānāgāmakhettāni nāma pāṭiyekkaṃ baddhasīmasadisāni, na tato chandapārisuddhi āgacchati, antonimittagatehi pana bhikkhūhi āgantabba’’nti vatvā puna āha ‘‘samānasaṃvāsakasīmāsammannanakāle āgamanampi anāgamanampi vaṭṭati, avippavāsasīmāsammannanakāle pana antonimittagatehi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti.

Evaṃ sannipatitesu bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsanayanatthañceva bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya ‘‘suṇātu me bhante saṅgho’’tiādikāya kammavācāya sīmā bandhitabbā. Kammavācāpariyosāneyeva nimittāni bahikatvā heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmā gatā hoti.

163. Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati, tato oraṃ na vaṭṭati, paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmamāḷakassa samantā nimittupagā pāsāṇā ṭhapetabbā, na khaṇḍasīmāya ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya ṭhitehi khaṇḍasīmā, khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā.

Tatrāyaṃ bandhanavidhi – samantā ‘‘eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. ‘‘Vidatthippamāṇāpi vaṭṭatī’’ti kurundiyaṃ, ‘‘caturaṅgulappamāṇāpi vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Sace pana vihāro mahā hoti, dvepi tissopi tatuttarimpi khaṇḍasīmāyo bandhitabbā.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmasammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāyaṃ ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya karontānaṃ, sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakhettaṃ bhajati.

Sīmā ca nāmesā na kevalā pathavītaleyeva baddhā baddhā nāma hoti, atha kho piṭṭhipāsāṇepi kuṭigehepi leṇepi pāsādepi pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ, nimittupagapāsāṇe ṭhapetvā nimittāni kittetabbāni. Kammavācāpariyosāne sīmā pathavīsandhārakaṃ udakapariyantaṃ katvā otarati. Nimittapāsāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā upaṭṭhāpetabbā, catūsu vā koṇesu pāsāṇā vijjhitabbā, ‘‘ayaṃ sīmāparicchedo’’ti vatvā akkharāni vā chinditabbāni. Keci usūyakā ‘‘sīmaṃ jhāpessāmā’’ti aggiṃ denti, pāsāṇāva jhāyanti, na sīmā.

Kuṭigehepi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ antokaritvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā, antokuṭṭameva sīmā hoti. Sace antokuṭṭe ekavīsatiyā bhikkhūnaṃ okāso natthi, pamukhe nimittapāsāṇe ṭhapetvā sammannitabbā. Sace evampi nappahoti, bahi nibbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti.

Catubhittiyaleṇepi bandhantehi kuṭṭaṃ akittetvā pāsāṇāva kittetabbā, anto okāse asati pamukhepi nimittāni ṭhapetabbāni, evaṃ leṇassa anto ca bahi ca sīmā hoti.

Uparipāsādepi bhittiṃ akittetvā antopāsāṇe ṭhapetvā sīmā sammannitabbā. Sace nappahoti, pamukhepi pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva hoti, heṭṭhā na otarati. Sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuṭṭo yathā nimittānaṃ anto hoti, evaṃ uṭṭhahitvā tulārukkhehi ekasambandho ṭhito, heṭṭhāpi otarati, ekathambhapāsādassa pana uparitale baddhā sīmā. Sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti, heṭṭhā otarati. Sace pāsādabhittito niggatesu niyyūhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti antosīmāya hoti. Heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ.

Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na kittetabbā, bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. Evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantathambhānaṃ antoyeva hoti. Sace pana heṭṭhāpāsādassa kuṭṭo uparimatalena sambaddho hoti, uparipāsādampi abhiruhati. Sace pāsādassa bahi nibbodakapatanaṭṭhāne nimittāni karonti, sabbo pāsādo sīmaṭṭho hoti.

Pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti, heṭṭhāpabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā bhikkhūnaṃ okāso atthi, heṭṭhā natthi, tassupari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅgasaṇṭhāno vā hotu paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ natthi, tassa upari baddhā sīmā heṭṭhā na otarati. Yassa pana dve kūṭāni āsanne ṭhitāni, ekassapi upari sīmappamāṇaṃ nappahoti, tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā. Eko sappaphaṇasadiso pabbato, tassa upari sīmappamāṇassa atthitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ hoti, sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo susirapāsāṇo hoti, otarati, so ca pāsāṇo sīmaṭṭhoyeva hoti. Athāpissa heṭṭhāleṇassa kuṭṭo aggakoṭiṃ āhacca tiṭṭhati, otarati, heṭṭhā ca upari ca sīmāyeva hoti. Sace pana heṭṭhā uparimassa sīmāparicchedassa pārato antoleṇaṃ hoti, bahi sīmā na otarati. Athāpi uparimassa sīmāparicchedassa orato bahi leṇaṃ hoti, anto sīmā na otarati. Athāpi upari sīmāparicchedo khuddako, heṭṭhā leṇaṃ mahantaṃ sīmāparicchedamatikkamitvā ṭhitaṃ, sīmā upariyeva hoti, heṭṭhā na otarati. Yadi pana leṇaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ, upari sīmā mahatī naṃ ajjhottharitvā ṭhitā, sīmā otarati. Atha leṇaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti, sīmā upariyeva hoti, heṭṭhā na otarati. Sace tato upaḍḍhaṃ bhijjitvā patati, sīmappamāṇaṃ cepi hoti, bahi patitaṃ asīmā. Apatitaṃ pana yadi sīmappamāṇaṃ, sīmā hotiyeva.

Khaṇḍasīmā ca nīcavatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmāyeva. Sīmāya gehaṃ karonti, sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti, sīmāyeva. Ogho sīmāmaṇḍalaṃ ottharitvā gacchati, sīmāmāḷake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā umaṅganadī hoti, iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. Atha paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti, heṭṭhāpathavītale ṭhito pana kopetiyeva.

Sīmāmāḷake vaṭarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsīmāya pathavītalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhati, mahāsīmaṃ vā sodhetvā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Anāhacca ṭhitasākhādīsu āruḷhabhikkhū hatthapāsaṃ ānetabbā. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pāroho vā vuttanayeneva sīmāmāḷake patiṭṭhāti, vuttanayeneva sīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Sace māḷake kamme kariyamāne koci bhikkhu māḷakassa anto pavisitvā vehāsaṃ ṭhitasākhāya nisīdati, pādā vāssa bhūmigatā honti, nivāsanapārupanaṃ vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā kātuṃ kammaṃ vaṭṭati, idañca lakkhaṇaṃ purimanayepi veditabbaṃ. Ayaṃ pana viseso – tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsameva ānetabbo. Sace antosīmato pabbato abbhuggacchati, tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ paviṭṭhepi eseva nayo. Bajjhamānā eva hi sīmā pamāṇarahitaṃ padesaṃ na otarati, baddhāya sīmāya jātaṃ yaṃ kiñci yattha katthaci ekasambandhena gataṃ sīmāsaṅkhyameva gacchatīti.

Tiyojanaparamaṃ pana sīmaṃ sammannantena majjhe ṭhatvā yathā catūsupi disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanaṃ hotīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti, evaṃ sammannitabbā. Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ atikkāmeti, āpattiñca āpajjati, sīmā ca asīmā hoti.

164. ‘‘Na, bhikkhave, nadīpārasīmā sammannitabbā, yo sammanneyya, āpatti dukkaṭassā’’ti (mahāva. 140) vacanato nadīpārasīmā na sammannitabbā. Yatra pana dhuvanāvā vā dhuvasetu vā abhimukhatittheyeva atthi, evarūpaṃ nadīpārasīmaṃ sammannituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yatthassa dhuvanāvā vā dhuvasetu vā, evarūpaṃ nadīpārasīmaṃ sammannitu’’nti hi vuttaṃ. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi, īsakaṃ uddhaṃ abhiruhitvā adho vā orohitvā atthi, evampi vaṭṭati. Karavikatissatthero pana ‘‘gāvutamattabbhantarepi vaṭṭatī’’ti āha.

Imañca pana nadīpārasīmaṃ sammannantena ekasmiñca tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena yattakaṃ paricchedaṃ icchati, tassa pariyosāne adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ. Tato paṭṭhāya yattakaṃ paricchedaṃ icchati, tassa vasena yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyā ṭhitā anāgatāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto paratīre ca orimatīre ca ekasīmā hoti, nadī pana baddhasīmāsaṅkhyaṃ na gacchati. Visuṃ nadīsīmā eva hi sā.

Sace antonadiyaṃ dīpako hoti, taṃ antosīmāya kātukāmena purimanayeneva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ. Atha paratīre nadiyā orimatīre nimittassa sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nimittaṃ, tāva kittetabbaṃ. Atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā paccāharitvā paṭhamaṃ kittitanimittena saddhiṃ ghaṭetabbaṃ. Atha dvīsu tīresu dīpakesu ca bhikkhū sabbe hatthapāsagate katvā kammavācāya sīmā sammannitabbā, nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañca dīpako ca ekasīmā hoti, nadī pana nadīsīmāyeva.

Sace pana dīpako vihārasīmāparicchedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasīmāparicchedanimittassa ujukameva sammukhībhūte dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantena puna dīpakassa orimante nimittasammukhe pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva paratīre sammukhanimittamādiṃ katvā paratīre nimittāni ca dīpakassa pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇṭhānā hoti. Sace pana dīpako vihārasīmāparicchedato uddhampi adhopi adhikataro hoti, purimanayeneva dīpakassa ubhopi sikharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako vihārasīmāparicchedassa anto khuddako hoti, sabbapaṭhamena nayena dīpake nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti. Evaṃ tāva sīmābandhanaṃ veditabbaṃ.

165. Evaṃ baddhā pana sīmā kadā asīmā hotīti? Yadā saṅgho sīmaṃ samūhanati, tadā asīmā hoti. Kathaṃ panesā samūhanitabbāti? ‘‘Sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā samānasaṃvāsasīmā samūhantabbā’’ti vacanato paṭhamaṃ avippavāso samūhanitabbo, pacchā sīmā samūhanitabbāti. Kathaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticīrena avippavāsaṃ samūhanati. Yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Samūhato so saṅghena ticīvarena avippavāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 145) –

Evaṃ tāva avippavāso samūhanitabbo.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ samūhanati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Samūhatā sā sīmā saṅghena samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 146) –

Evaṃ sīmā samūhanitabbā.

Samūhanantena pana bhikkhunā vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ (mahāva. aṭṭha. 144) – khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā. Sīmaṃ nāma dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātuṃ, pakatiyā mahatiṃ puna aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇaupaosathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, te neva samūhanituṃ, na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā, sādhukaṃ pana ñatvāyeva samūhanitabbā ceva bandhitabbā cāti. Ayaṃ tāva baddhasīmāya vinicchayo.

166. Abaddhasīmā pana gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakhettaṃ, ayaṃ gāmasīmā nāma, gāmaggahaṇena cettha (mahāva. aṭṭha. 147) nagarampi nigamampi gahitameva hoti. Tattha yattake padese tassa tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchati. Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘‘ayaṃ visuṃgāmo hotū’’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyeva, tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva honti, kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhanti.

Agāmake pana araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. Ayañca sīmā parisavasena vaḍḍhati, tasmā samantā parisapariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ abbhantaraṃ upacāratthāya ṭhapetabbaṃ.

167. Yā panesā ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) evaṃ nadīādīnaṃ baddhasīmabhāvaṃ paṭikkhipitvā puna ‘‘nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147) vuttā, ayaṃ udakukkhepasīmā nāma. Tattha nadī nadīnimitte vuttalakkhaṇāva, samuddopi pākaṭoyeva. Yo pana yena kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva. Etesu nadīādīsu yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, ayaṃ udakukkhepasīmā nāma.

Kathaṃ pana udakukkhepo kātabboti? Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālukā vā patati, ayameko udakukkhepo, tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati, tāva sīmāpi vaḍḍhati, parisapariyantato udakukkhepoyeva pamāṇaṃ, ayaṃ pana etesaṃ nadīādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo osaritvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati, dubbuṭṭhikāle vā gimhe vā nadījātassaresu sukkhesupi sā eva kappiyabhūmi. Sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakhettaṃ hoti. Yā panesā ‘‘kappiyabhūmī’’ti vuttā, tato bahi udakukkhepasīmā na gacchati, anto gacchati, tasmā tesaṃ anto parisapariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo, ayamettha saṅkhepo.

Ayaṃ pana vitthāro – sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmāya kammaṃ natthi, sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti. Yaṃ pana mahāsumattherena vuttaṃ ‘‘yojanaṃ pavattamānāyeva nadī, tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojane kammaṃ kātuṃ vaṭṭatī’’ti, taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā hi ‘‘timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī’’ti (pāci. 692) idaṃ nadiyā pamāṇaṃ vuttaṃ, na yojanaṃ vā aḍḍhayojanaṃ vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭati. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti, sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo, tato adhikaṃ vaṭṭatiyeva, ūnaṃ pana na vaṭṭatīti vuttaṃ. Jātassarasamuddepi eseva nayo.

Nadiyā pana ‘‘kammaṃ karissāmā’’ti gatehi sace nadī paripuṇṇā hoti samatittikā, udakasāṭikaṃ nivāsetvā antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti, nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā? Udakukkhepamattameva hi sīmā. Taṃ nāvā sīghameva atikkamati, evaṃ sati aññissā sīmāya ñatti, aññissā anusāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambetvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhaaṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito, sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati, karontehi sīmā vā sodhetabbā, chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo. Nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatiyeva. Nadiyaṃ setuṃ karonti, sace antonadiyaṃyeva setu ca setupādā ca honti, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kātabbaṃ. Atha setupādā anto, setu pana ubhinnampi tīrānaṃ upariākāse ṭhito, vaṭṭati.

Antonadiyaṃ pāsāṇo vā dīpako vā hoti, tattha yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadīsaṅkhyameva gacchati. Ativuṭṭhikāle oghena otthatokāso na gahetabbo. So hi gāmasīmāsaṅkhyameva gacchati. Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, taṃ ce ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena vā koṭṭakabandhanena vā sotaṃ pacchindati, udakaṃ nappavattati, appavattanaṭṭhāne kātuṃ na vaṭṭati, āvaraṇamattakepi kātuṃ na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇadīpakappadeso viya udakena ajjhottharīyati, tattha vaṭṭati. So hi nadīsaṅkhyameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷibaddhā udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati, upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitodakaṃ nadiṃ otaritvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati, nadito nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī hoti, vaṭṭati. Kāci nadī uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadīyeva hoti, kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vegena āgantvā ottharati, tattha kātuṃ na vaṭṭati. Yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti, so udakantato paṭṭhāya anto samuddo nāma, tattha ṭhitehi kammaṃ kātabbaṃ. Sace ūmivego bādhati, nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Samudde piṭṭhipāsāṇo hoti, taṃ kadāci ūmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati. So hi gāmasīmāsaṅkhyameva gacchati. Sace pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati, vaṭṭati. Dīpako vā pabbato vā hoti, so ce dūre hoti macchabandhānaṃ agamanapathe, araññasīmāsaṅkhyameva gacchati. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhyaṃ gacchati, tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati, samuddova hoti, tattha kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Jātassare kammaṃ karontehi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti, sukkhati, ayaṃ na jātassaro, gāmakhettasaṅkhyameva gacchati, tattha kammaṃ na kātabbaṃ. Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati, ayameva jātassaro. Tassa yattake padese vassānaṃ cātumāse udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa antojātarukkhamhi baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana cepi dubbuṭṭhikakāle vā gimhahemantesu vā sukkhati, nirudako hoti, tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ ‘‘sabbo jātassaro sukkho anodako gāmakhettaṃyeva bhajatī’’ti, taṃ na gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti, taṃ ṭhānaṃ ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Lābutipusakādivappe katepi eseva nayo. Sace pana naṃ pūretvā thalaṃ vā karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbameva naṃ mahātaḷākaṃ vā karonti, sabbopi ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Loṇīpi jātassarasaṅkhyameva gacchati. Vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti. Ayaṃ abaddhasīmāya vinicchayo.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Sīmāvinicchayakathā samattā.

25. Uposathapavāraṇāvinicchayakathā

168. Uposathapavāraṇāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) divasavasena tayo uposathā cātuddasiko pannarasiko sāmaggīuposathoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, sesā pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā. Idaṃ tāva pakaticārittaṃ. Tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā eva vāti ime tayo pavāraṇādivasāpi honti. Idampi pakaticārittameva. Tathārūpapaccaye sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451 ādayo) āgatanayena bhinne bhikkhusaṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti, tadā tāvadeva uposatho kātabbo. ‘‘Pātimokkhaṃ uddisitabba’’nti vacanato ṭhapetvā cātuddasapannarase aññopi yo koci divaso uposathadivaso nāma hoti, vassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggīpavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu uposatho kātabbo. Karontena pana sace cātuddasiko hoti, ‘‘ajjuposatho cātuddaso’’ti vattabbaṃ. Sace sāmaggīuposatho hoti, ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ. Pannarasiyaṃ pana pāḷiyaṃ āgatanayeneva ‘‘ajjuposatho pannaraso’’ti vattabbaṃ.

169. Saṅghe uposatho (kaṅkhā. aṭṭha. nidānavaṇṇanā), gaṇe uposatho, puggale uposathoti evaṃ kārakavasena aparepi tayo uposathā vuttā, kattabbākāravasena pana suttuddeso pārisuddhiuposatho adhiṭṭhānuposathoti aparepi tayo uposathā. Tattha suttuddeso nāma ‘‘suṇātu me, bhante, saṅgho’’tiādinā nayena vutto pātimokkhuddeso. Ye panitare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā ‘‘parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā’’ti tikkhattuṃ vatvā kātabbo. Ṭhapetvā pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā.

Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā karaṇavasena ca aṭṭhapetvā karaṇavasena ca duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā ‘‘suṇantu me āyasmantā, ajjuposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘parisuddho ahaṃ, āvuso, parisuddhoti maṃ dhārethā’’ti tikkhattuṃ vattabbaṃ. Itarehi ‘‘bhante’’ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yatra pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.

Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā ‘‘ajja me uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘adhiṭṭhāmī’’ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathā veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanne uposathe pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena aññatra antarāyā gacchantassa dukkaṭaṃ hoti.

170. Uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccapasuto vā, tenapi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatuposathena gilānena vā kiccapasutena vā pārisuddhi dātabbā. Kathaṃ? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ, chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano panassa uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā pārisuddhiṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva āgacchati. Itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā na āgacchati, tasmā sayameva sannipātaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati, chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.

171. Pārivāsiyena pana chandadānena yaṃ kiñci saṅghakammaṃ kātuṃ na vaṭṭati. Tattha (pāci. aṭṭha. 1167) catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Tesu parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭheti, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāsā mayaṃ, aññattha gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā, pannarasoti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇaṃ, mā imaṃ karothā’’ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā ‘‘nakkhattaṃ patimānentaṃ, attho bālaṃ upaccagā’’ti (jā. 1.1.49) vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.

172. Sace koci bhikkhu gilāno na sakkoti chandapārisuddhiṃ dātuṃ, so mañcena vā pīṭhena vā saṅghamajjhaṃ ānetabbo. Sace gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti ‘‘sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissatī’’ti, na so bhikkhu ṭhānā cāvetabbo, saṅghena tattha gantvā uposatho kātabbo. Sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace dūre honti, saṅgho nappahoti, taṃ divasaṃ uposatho na kātabbo. Na tveva vaggena saṅghena uposatho kātabbo, kareyya ce, dukkaṭaṃ.

Sace (mahāva. aṭṭha. 149) ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ hoti. Sace pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti. Sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ nāma hoti. Sace pana cattāro ekattha vasantā sabbe sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ nāma hoti.

173. Pavāraṇākammesu (mahāva. aṭṭha. 212) pana sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena samaggaṃ pavāraṇākammaṃ. Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammena samaggaṃ nāma pavāraṇākammanti.

Ettha sace cātuddasikā hoti, ‘‘ajja me pavāraṇā cātuddasī’’ti, sace pannarasikā, ‘‘ajja me pavāraṇā pannarasī’’ti evaṃ adhiṭṭhātabbaṃ. Pavāraṇaṃ dentena pana ‘‘pavāraṇaṃ dammi, pavāraṇaṃ me hara, mamatthāya pavārehī’’ti kāyena vā vācāya vā kāyavācāhi vā ayamattho viññāpetabbo. Evaṃ dinnāya (mahāva. aṭṭha. 213) pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ ‘‘tisso, bhante, bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ, bhante, saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi, bhante…pe… tatiyampi, bhante, tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī’’ti. Sace pana vuḍḍhataro hoti, ‘‘āyasmā, bhante, tisso’’ti vattabbaṃ. Evañhi tena tassatthāya pavāritaṃ hoti. Pavāraṇaṃ dentena pana chandopi dātabbo, chandadānaṃ heṭṭhā vuttanayeneva veditabbaṃ. Idhāpi chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti, na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti, pavāraṇādivase pana bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo tena saṅghassa pavāraṇākammaṃ na kuppati.

Sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro, pacchimikāyapi cattāro tayo dve eko vā, eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve eko vā, eseva nayo. Idañhettha lakkhaṇaṃ.

Sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbā. Sace pana pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena tesaṃ santike pārisuddhiuposatho kātabboti. Purimikāya dve, pacchimikāya dve vā eko vā eseva nayo. Purimikāya eko pacchimikāya ekoti ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.

Kattikāya cātumāsinipavāraṇāya pana sace paṭhamavassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāyaṃ pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ. Kiṃ panetaṃ pātimokkhaṃ sakalameva uddisitabbaṃ, udāhu ekadesampīti? Ekadesampi uddisituṃ vaṭṭati. Vuttañhetaṃ bhagavatā –

‘‘Pañcime, bhikkhave, pātimokkhuddesā, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ bhutena sāvetabbaṃ, ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo’’ti (māhāva. 150).

Tattha (mahāva. aṭṭha. 150) nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī’’ti imaṃ nidānaṃ uddisitvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi…pe… evametaṃ dhārayāmi. Sutā kho panāyasmantehi cattāro pārājikā dhammā …pe… avivadamānehi sikkhitabba’’nti evaṃ avasesaṃ sutena sāvetabbaṃ. Etena nayena sesāpi cattāro pātimokkhuddesā veditabbā.

174. ‘‘Anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisituṃ. Na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti (mahāva. 150) vacanato pana vinā antarāyā saṃkhittena pātimokkhaṃ na uddisitabbaṃ. Tatrime antarāyā – rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyoti.

Tattha sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davaḍāho āgacchati, āvāse vā aggi uṭṭhāti, ayaṃ agyantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. Evarūpesu antarāyesu saṃkhittena pātimokkho uddisitabbo, paṭhamo vā uddeso uddisitabbo. Ādimhi dve tayo cattāro vā. Ettha dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti, sopi suteneva sāvetabbo. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi.

Pavāraṇākammepi sati antarāye dvevācikaṃ ekavācikaṃ samānavassikaṃ vā pavāretuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 234) ñattiṃ ṭhapentenapi ‘‘yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ pavāreyyā’’ti vattabbaṃ. Ekavācike ‘‘ekavācikaṃ pavāreyyā’’ti, samānavassikepi ‘‘samānavassikaṃ pavāreyyā’’ti vattabbaṃ. Ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti. ‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti imāya pana sabbasaṅgāhikāya ñattiyā ṭhapitāya tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati, samānavassikaṃ na vaṭṭati. ‘‘Tevācikaṃ pavāreyyā’’ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikaṃ tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. ‘‘Samānavassika’’nti vutte sabbaṃ vaṭṭati.

175. Kena pana pātimokkhaṃ uddisitabbanti? ‘‘Anujānāmi, bhikkhave, therādhikaṃ pātimokkha’’nti (mahāva. 154) vacanato therena vā pātimokkhaṃ uddisitabbaṃ, ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti (mahāva. 155) vacanato navakatarena vā. Ettha (mahāva. aṭṭha. 155) ca kiñcāpi navakatarassapi byattassa pātimokkhaṃ anuññātaṃ, atha kho ettha ayaṃ adhippāyo – sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattaṃva pātimokkhaṃ. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatthaṃ hoti, tasmā sayaṃ vā uddisitabbaṃ, añño vā ajjhesitabbo. ‘‘Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti (mahāva. 154) vacanato anajjhiṭṭhena pātimokkhaṃ na uddisitabbaṃ. Na kevalaṃ pātimokkhaṃyeva, dhammopi na bhāsitabbo ‘‘na, bhikkhave, saṅghamajjhe anajjhiṭṭhena dhammo bhāsitabbo, yo bhāseyya, āpatti dukkaṭassā’’ti (mahāva. 150) vacanato.

Ajjhesanā cettha saṅghena sammatadhammajjhesakāyattā vā saṅghatthe rāyattā vā, tasmā dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā bhāsituṃ labhati. Saṅghattherenapi sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattabbo. ‘‘Tvaṃ dhammaṃ bhaṇa, dhammadānaṃ dehī’’ti vā vuttena tīhipi vidhīhi dhammo bhāsitabbo, ‘‘osārehī’’ti vutto pana osāretumeva labhati, ‘‘kathehī’’ti vutto kathetumeva, ‘‘sarabhaññaṃ bhaṇāhī’’ti vutto sarabhaññameva. Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati. Sace upajjhāyo ceva saddhivihāriko ca hoti, upajjhāyo ca naṃ uccāsane nisinno ‘‘bhaṇā’’ti vadati, sajjhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. Sace panettha daharabhikkhū honti, ‘‘tesaṃ bhaṇāmī’’ti bhaṇitabbaṃ. Sace vihāre saṅghatthero attanoyeva nissitake bhaṇāpeti, aññe madhurabhāṇakepi nājjhesati, so aññehi vattabbo – ‘‘bhante, asukaṃ nāma bhaṇāpemā’’ti. Sace ‘‘bhaṇāpethā’’ti vadati, tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. Sace pana paṭibāhati, na bhaṇāpetabbaṃ. Yadi pana anāgateyeva saṅghatthere dhammassavanaṃ āraddhaṃ, puna āgate ṭhapetvā āpucchanakiccaṃ natthi. Osāretvā pana kathentena āpucchitvā aṭṭhapetvāyeva vā kathetabbaṃ. Kathentassa puna āgatepi eseva nayo.

Upanisinnakathāyampi saṅghattherova sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu ‘‘kathehī’’ti vattabbo, no ca kho uccatare āsanne nisinnena, manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭati. Manussā attano jānanakaṃ bhikkhuṃ pucchanti, tena theraṃ āpucchitvāpi kathetabbaṃ. Sace saṅghatthero ‘‘bhante, ime pañhaṃ pucchantī’’ti puṭṭho ‘‘kathehī’’ti vā bhaṇati, tuṇhī vā hoti, kathetuṃ vaṭṭati. Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero ‘‘vihāre vā antaraghare vā maṃ anāpucchitvāpi katheyyāsī’’ti anujānāti, laddhakappiyaṃ hoti, sabbattha vattuṃ vaṭṭati. Sajjhāyaṃ karontenāpi thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaṃ natthi. Sacepi ‘‘vissamissāmī’’ti ṭhapitassa āgacchati, puna ārabhantena āpucchitabbaṃ. Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo. Ekena saṅghattherena ‘‘maṃ anāpucchāpi yathāsukhaṃ sajjhāyāhī’’ti anuññāte yathāsukhaṃ sajjhāyituṃ vaṭṭati, aññasmiṃ pana āgate taṃ āpucchitvāva sajjhāyitabbaṃ.

Yasmiṃ pana vihāre sabbeva bhikkhū bālā honti abyattā na jānanti pātimokkhaṃ uddisituṃ, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāhī’’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tehi bhikkhūhi sabbeheva yattha tādisā bhikkhū honti, so āvāso uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo, agacchantānaṃ dukkaṭaṃ. Idañca utuvasseyeva, vassāne pana purimikāya pātimokkhuddesakena vinā na vassaṃ upagacchitabbaṃ. Sace so vassūpagatānaṃ pakkamati vā vibbhamati vā kālaṃ vā karoti, aññasmiṃ satiyeva pacchimikāya vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ dukkaṭaṃ. Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.

Yattha pana te bālā bhikkhū viharanti abyattā, sace tattha koci bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, tehi bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo, upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅgaheyyuṃ anuggaheyyuṃ upalāpeyyuṃ, upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, sabbesaṃ dukkaṭaṃ. Idha neva therā, na daharā muccanti, sabbehi vārena upaṭṭhāpetabbo. Attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni, evampi sati mahātherehi sāyaṃpātaṃ upaṭṭhānaṃ āgantabbaṃ, tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiñcarā bhikkhū upaṭṭhākā atthi, ‘‘mayhaṃ upaṭṭhākā atthi, tumhe appossukkā viharathā’’ti vattabbaṃ. Athāpissa saddhiñcarā natthi, tasmiṃyeva vihāre eko vā dve vā vattasampannā vadanti ‘‘mayaṃ therassa kattabbaṃ karissāma, avasesā phāsu viharantū’’ti, sabbesaṃ anāpatti.

176. ‘‘Yassa siyā āpatti, so āvikareyyā’’ti(mahāva. 134) ādivacanato na sāpattikena uposatho kātabbo, tasmā tadahuposathe āpattiṃ sarantena desetabbā. Desentena ca ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’’ti. Sace navakataro hoti, ‘‘ahaṃ, bhante’’ti vattabbaṃ. ‘‘Taṃ paṭidesemī’’ti idaṃ pana attano attano anurūpavasena ‘‘taṃ tuyhamūle, taṃ tumhamūle paṭidesemī’’ti vuttepi suvuttameva hoti. Paṭiggāhakenapi attano attano anurūpavasena ‘‘passatha, bhante, taṃ āpattiṃ, passasi, āvuso, taṃ āpatti’’nti vā vattabbaṃ, puna desakena ‘‘āma, āvuso, passāmi, āma, bhante, passāmī’’ti vā vattabbaṃ. Puna paṭiggāhakena ‘‘āyatiṃ, bhante, saṃvareyyātha, āyatiṃ, āvuso, saṃvareyyāsī’’ti vā vattabbaṃ. Evaṃ vutte desakena ‘‘sādhu suṭṭhu āvuso saṃvarissāmi, sādhu suṭṭhu, bhante, saṃvarissāmī’’ti vā vattabbaṃ. Sace āpattiyā vematiko hoti, ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo. ‘‘Na, bhikkhave, sabhāgā āpatti desetabbā, yo deseyya, āpatti dukkaṭassa. Na, bhikkhave, sabhāgā āpatti paṭiggahetabbā, yo paṭiggaṇheyya, āpatti dukkaṭassā’’ti (mahāva. 169) vacanato yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā āpatti neva desetabbā, na ca paṭiggahetabbā. Vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati.

Sace pana sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā’’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace panettha koci ‘‘taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatī’’ti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ. Ettāvatā te nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādinā nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti.

Sace koci bhikkhu pātimokkhe uddissamāne āpattiṃ sarati, tena bhikkhunā sāmanto bhikkhu evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti. Sāmanto ca bhikkhu sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā ‘‘ito vuṭṭhahitvā paṭikarissāmī’’ti ābhogaṃ katvā uposatho kātabbo. Sace pana koci pātimokkhe uddissamāne āpattiyā vematiko hoti, tenapi sabhāgoyeva sāmanto bhikkhu evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti. Evañca vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.

177. ‘‘Anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu’’nti(mahāva. 159) ādivacanato –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ vuttaṃ catubbidhaṃ pubbakaraṇaṃ katvāva uposatho kātabbo. Kena pana taṃ kātabbanti? ‘‘Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetuṃ, na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ, yo na sammajjeyya, āpatti dukkaṭassā’’tiādivacanato yo therena āṇatto, tena kātabbaṃ. Āṇāpentena ca kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti.

Āsanapaññāpanatthaṃ āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññapetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Padīpakaraṇatthaṃ āṇāpentena pana ‘‘asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanāca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. (mahāva. 168) –

Evaṃ vuttaṃ pana catubbidhampi pubbakiccaṃ pubbakaraṇato pacchā kātabbaṃ. Tampi hi akatvā uposatho na kātabbo.

178. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti (mahāva. 143) vacanato yadā saṅghassa uposathakammaṃ pattakallaṃ hoti, tadā taṃ kātabbaṃ, pattakallañca nāmetaṃ catūhi aṅgehi saṅgahitaṃ. Tenāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. (mahāva. aṭṭha. 168);

Tattha uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183).

Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesveva taṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168).

Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā sabhāgāti vuccati. Etāsu avijjamānāsupi sabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabba’’nti (mahāva. 154) vacanato gahaṭṭho ca, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako, āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma. Te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ, ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā. Titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ. Idañca sabbaṃ pavāraṇākammepi yojetvā dassetabbaṃ. ‘‘Na, bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ, yo na sāveyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ ‘kathaṃ sāveyya’nti, vāyamantassa anāpattī’’ti (mahāva. 154) vacanato pātimokkhuddesakena parisaṃ sāvetuṃ vāyamitabbanti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Uposathapavāraṇāvinicchayakathā samattā.

26. Vassūpanāyikavinicchayakathā

179. Vassūpanāyikāti ettha purimikā pacchimikāti duve vassūpanāyikā. Tattha (mahāva. aṭṭha. 184 ādayo) āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimikā upagantabbā, pacchimikā pana āsāḷhīpuṇṇamato aparāya puṇṇamāya anantare pāṭipadadivase. Upagacchantena ca vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. Sacepi ‘‘idha vasissāmī’’ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva. Vināpi hi vacībhedaṃ ālayakaraṇamattenapi vassaṃ upagatameva hoti. ‘‘Idha vassaṃ vasissāmī’’ti cittuppādoyevettha ālayo nāma.

‘‘Na, bhikkhave, tadahuvassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo, yo atikkameyya, āpatti dukkaṭassā’’ti (mahāva. 186) vacanato vassūpanāyikadivase vassaṃ anupagantukāmo vihārasīmaṃ atikkamati, vihāragaṇanāya dukkaṭaṃ. Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. Sace pana vihāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati, ekāva āpatti. Kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.

‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204) vacanato yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena na upagantabbaṃ. ‘‘Na, bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti(mahāva. 204) ādivacanato chavakuṭikāyaṃ chatte cāṭiyañca upagantuṃ na vaṭṭati. Tattha chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi. Tattheva upagantuṃ na vaṭṭati, susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati, chattepi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭi nāmesā hoti. Cāṭiyāpi mahantena kapallena chatte vuttanayena kuṭikaṃ katvā upagantuṃ vaṭṭati.

‘‘Na, bhikkhave, rukkhasusire vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204) vacanato suddhe rukkhasusire upagantuṃ na vaṭṭati, mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati, rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. ‘‘Na, bhikkhave, rukkhaviṭabhiyā’’ti(mahāva. 204) ādivacanato suddhe viṭabhimatte upagantuṃ na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā dvāraṃ yojetvā upagantabbaṃ.

‘‘Anujānāmi, bhikkhave, vaje vassaṃ upagantu’’ntiādivacanato vaje satthe nāvāyañca upagantuṃ vaṭṭati. Tattha vajoti gopālakānaṃ nivāsaṭṭhānaṃ. Vaje vuṭṭhite vajena saddhiṃ gatassa vassacchede anāpatti ‘‘anujānāmi, bhikkhave, yena vajo, tena gantu’’nti (mahāva. 203) vuttattā. Satthe vassaṃ upagacchantena pana vassūpanāyikadivase upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo, satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ. Sace maggappaṭipanneyeva satthe pavāraṇādivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, appavāretvā tato paraṃ gantuṃ na vaṭṭati. Nāvāya vassaṃ upagacchantenapi kuṭiyaṃyeva upagantabbaṃ, pariyesitvā alabhantena ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, ayañca parato gantukāmo hoti, gantuṃ na vaṭṭati, nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu, bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati.

‘‘Na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā, yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 186) vacanato purimikāya vassaṃ upagatena purimaṃ temāsaṃ, pacchimikāya upagatena pacchimaṃ temāsaṃ avasitvā cārikā na pakkamitabbā, vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvāpi tadaheva sattāhakaraṇīyena pakkamantassapi antosattāhe nivattantassa anāpatti, ko pana vādo dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamantassa antosattāhe nivattantassa.

180. ‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāyā’’ti (mahāva. 187) vacanato pañcannaṃ sahadhammikānaṃ aññatarena saṅghagaṇapuggale uddissa attano vā atthāya vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ pariveṇaṃ koṭṭhakaṃ upaṭṭhānasālaṃ aggisālaṃ kappiyakuṭiṃ vaccakuṭiṃ caṅkamaṃ caṅkamanasālaṃ udapānaṃ udapānasālaṃ jantāgharaṃ jantāgharasālaṃ pokkharaṇiṃ maṇḍapaṃ ārāmaṃ ārāmavatthuṃ vā kāretvā ‘‘āgacchantu bhikkhū, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti evaṃ niddisitvā pesite gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Upāsako vā upāsikā vā tatheva saṅghagaṇapuggale uddissa vihārādīsu aññataraṃ kāretvā attano vā atthāya nivesanasayanigharādīsu aññataraṃ kārāpetvā aññaṃ vā kiccakaraṇīyaṃ niddisitvā gilāno vā hutvā bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘‘āgacchantu bhadantā, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.

‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā’’ti (mahāva. 198) vacanato ‘‘gilānānaṃ etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ mātāpitūnañca gilānānaṃyeva gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’’ti iminā kāraṇena appahitepi gantabbaṃ, pageva pahite. Andhakaṭṭhakathāyaṃ pana ‘‘ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā, tesampi appahite gantuṃ vaṭṭatī’’ti vuttaṃ, taṃ neva aṭṭhakathāyaṃ, na pāḷiyaṃ vuttaṃ, tasmā na gahetabbaṃ.

Sace pana bhikkhuno bhātā vā añño vā ñātako gilāno hoti, so ce bhikkhussa santike dūtaṃ pahiṇeyya ‘‘ahaṃ gilāno, āgacchatu bhadanto, icchāmi bhadantassa āgata’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Sace ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanto bhikkhubhattiko gilāno hoti, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘‘ahaṃ gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.

Sace bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anabhirati vā kukkuccaṃ vā diṭṭhigataṃ vā uppannaṃ hoti, gantabbaṃ sattāhakaraṇīyena appahitepi ‘‘anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā kumkuccaṃ vinodessāmi vā vinodāpessāmi vā diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vā karissāmī’’ti, pageva pahite. Sace koci bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho mūlāyapaṭikassanāraho mānattāraho abbhānāraho vā, appahitepi gantabbaṃ ‘‘parivāsadānādīsu ussukkaṃ āpajjissāmi, anussāvessāmi, gaṇapūrako vā bhavissāmī’’ti, pageva pahite. Bhikkhuniyāpi mānattārahāya mūlāyapaṭikassanārahāya abbhānārahāya vā eseva nayo. Sace sāmaṇero upasampajjitukāmo hoti, vassaṃ vā pucchitukāmo, sikkhamānā vā upasampajjitukāmā hoti, sikkhā vāssā kupitā, sāmaṇerī vā sikkhā samādiyitukāmā hoti, vassaṃ vā pucchitukāmā, appahitepi gantabbaṃ, pageva pahite.

Sace bhikkhussa bhikkhuniyā vā saṅgho kammaṃ kātukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, appahitepi gantabbaṃ, pageva pahite ‘‘kiṃ nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti. Sacepi kataṃyeva hoti kammaṃ, appahitepi gantabbaṃ ‘‘kiṃ nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā’’ti.

181. ‘‘Anujānāmi, bhikkhave, saṅghakaraṇīyena gantu’’nti (mahāva. 199) vacanato senāsanapaṭibaddhasaṅghakaraṇīyenapi gantuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 199) hi yaṃ kiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi sabbaṃ saṅghakaraṇīyamevāti adhippetaṃ, tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīpabhutīnaṃ bhattavetanādīni vā dātuṃ gantabbaṃ. Apicettha ayampi pāḷimuttakanayo veditabbo – dhammassavanatthāya animantitena gantuṃ na vaṭṭati, sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti ‘‘asukadivasaṃ nāma sannipatitabba’’nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭati. ‘‘Bhaṇḍakaṃ dhovissāmī’’ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, ‘‘tattha gantvā ajjeva āgamissāmī’’ti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na labhati, ‘‘ācariyaṃ pana passissāmī’’ti gantuṃ labhati. Sace naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭati, upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhati.

Sace bhikkhūsu vassūpagatesu gāmo corehi vuṭṭhāti, tattha kiṃ kātabbanti? Yena gāmo, tena gantabbaṃ. Sace gāmo dvidhā bhijjati, yattha bahutarā manussā, tattha gantabbaṃ. Sace bahutarā assaddhā honti appasannā, yattha saddhā pasannā, tattha gantabbaṃ. Ettha ca sace gāmo avidūragato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo, na sakkā ce hoti, tattheva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, ‘‘na mayaṃ tasmiṃ vihāre vasimhā’’ti vattabbā. ‘‘Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā’’ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. ‘‘Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā’’ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ. Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana ‘‘na mayaṃ tattha vasimha, chinnavassā maya’’nti vattabbaṃ. Yadi ‘‘yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū’’ti vadanti, gahetabbaṃ. Yaṃ pana ‘‘vihāre upanikkhittakaṃ mā vinassī’’ti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. ‘‘Ito ayyānaṃ cattāro paccaye dethā’’ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.

Sace pana vassūpagatā bhikkhū vāḷehi ubbāḷhā honti, gaṇhantipi paripātentipi, sarīsapehi vā ubbāḷhā honti, ḍaṃsantipi paripātentipi, corehi vā ubbāḷhā honti, vilumpantipi ākoṭentipi, pisācehi vā ubbāḷhā honti, āvisantipi hanantipi, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, natthi vassacchede āpatti. Sace gāmo agginā vā daḍḍho hoti, udakena vā vuḷho. Bhikkhū piṇḍakena kilamanti, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, vassacchede anāpatti. Senāsanaṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ, bhikkhū senāsanena kilamanti, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, vassacchede anāpatti. Sace vassūpagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, na labhanti sappāyāni bhojanāni, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sacepi labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, na labhanti sappāyāni bhesajjāni, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, labhanti sappāyāni bhesajjāni, na labhanti patirūpaṃ upaṭṭhākaṃ, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, sabbattha vassacchede anāpatti.

Sace pana vassūpagataṃ bhikkhuṃ itthī nimanteti ‘‘ehi, bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā khettaṃ vā vatthuṃ vā gāvuṃ vā gāviṃ vā dāsaṃ vā dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpime brahmacariyassa antarāyo’’ti, pakkamitabbaṃ, natthi vassacchede āpatti. Vuttanayeneva vesī vā nimanteti, thullakumārī vā nimanteti, paṇḍako vā nimanteti, ñātakā vā nimantenti, rājāno vā nimantenti, corā vā nimantenti, dhuttā vā nimantenti, eseva nayo. Sace vassūpagato bhikkhu passati asāmikaṃ nidhiṃ, tatra ce bhikkhuno evaṃ hoti ‘‘lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpi me brahmacariyassa antarāyo’’ti, pakkamitabbaṃ, anāpatti vassacchede.

Sace vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante, suṇāti vā ‘‘sambahulā bhikkhū saṅghabhedāya parakkamantī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘garuko kho saṅghabhedo vutto bhagavatā, mā mayi sammukhībhūte saṅgho bhijjī’’ti, pakkamitabbaṃ, anāpatti vassacchede. Sace vassūpagato bhikkhu suṇāti ‘‘asukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘te ca kho me bhikkhū mittā, tyāhaṃ vakkhāmi ‘garuko kho, āvuso, saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccitthā’ti, karissanti me vacanaṃ sussūsissanti, sotaṃ odahissantī’’ti, pakkamitabbaṃ, anāpatti vassacchede, bhinne pana saṅghe gantvā karaṇīyaṃ natthi.

Sace pana koci bhikkhu ‘‘imaṃ temāsaṃ idha vassaṃ vasathā’’ti vutte paṭissuṇitvā visaṃvādeti, dukkaṭaṃ. Na kevalaṃ tasseva paṭissavassa visaṃvāde dukkaṭaṃ, ‘‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpessāmā’’ti evamādināpi tassa tassa paṭissavassa visaṃvāde dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ. Visaṃvāde dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

182. Vassūpagatehi (cūḷava. aṭṭha. 318) antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū ‘‘sammuñjaniyo bandhathā’’ti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca honti, ekakena cha pañca muṭṭhisammuñjaniyo dve tisso yaṭṭhisammuñjaniyo vā bandhitabbā. Dullabhā honti, dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñjanī bandhitabbā. Sāmaṇerehi pañca pañca ukkā vā koṭṭetabbā, vasanaṭṭhānesu kasāvaparibhaṇḍaṃ kātabbaṃ. Vattaṃ karontehi ca na uddisitabbaṃ na uddisāpetabbaṃ, na sajjhāyo kātabbo, na pabbājetabbaṃ na upasampādetabbaṃ, na nissayo dātabbo, na dhammassavanaṃ kātabbaṃ. Sabbeva hi ete papañcā, nippapañcā hutvā samaṇadhammameva karissāmāti vā sabbe terasa dhutaṅgāni samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu, mūgabbataṃ gaṇhantu, sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ labhantūti vā evarūpaṃ adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ – pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti, attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamayāmapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ. Porāṇakamahātherāpi sabbapalibodhe chinditvā antovasse ekacāriyavattaṃ pūrayiṃsu, bhasse mattaṃ jānitvā dasavatthukathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati, āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ vattaṃ kātabbaṃ.

Apica bhikkhū ovaditabbā ‘‘viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathā’’ti. Dantakaṭṭhakhādanavattaṃ ācikkhitabbaṃ, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, bhikkhācāravattaṃ ācikkhitabbaṃ, antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evarūpā bahukāpi niyyānikakathā ācikkhitabbāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Vassūpanāyikavinicchayakathā samattā.

27. Upajjhāyādivattavinicchayakathā

183. Vattanti ettha pana vattaṃ nāmetaṃ upajjhāyavattaṃ ācariyavattaṃ āgantukavattaṃ āvāsikavattaṃ gamikavattaṃ bhattaggavattaṃ piṇḍacārikavattaṃ āraññikavattaṃ senāsanavattaṃ jantāgharavattaṃ vaccakuṭivattanti bahuvidhaṃ. Tattha upajjhāyavattaṃ tāva evaṃ veditabbaṃ – saddhivihārikena kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā upajjhāyassa dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ. Tattha dantakaṭṭhaṃ dentena mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā ito yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ. Mukhodakaṃ dentenapi sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti. Catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. Udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭigate pariveṇaṃ sammajjitabbaṃ, evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā, yāguṃ pivitassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti kenaci kacavarena saṃkiṇṇo, so deso sammajjitabbo. Sace pana añño kacavaro natthi, udakaphusitāneva honti, hatthena pamajjitabbo.

Sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ, nātidūre gantabbaṃ, nāccāsanne gantabbaṃ. Ettha pana sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabbo, na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Ito paṭṭhāya pana yattha yattha na-kārena paṭisedho karīyati, sabbattha dukkaṭāpatti veditabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivārentena ca ‘‘bhante, īdisaṃ nāma vattuṃ vaṭṭati, āpatti na hotī’’ti evaṃ pucchantena viya vāretabbo, ‘‘vāressāmī’’ti pana katvā ‘‘mahallaka, mā evaṃ bhaṇā’’ti na vattabbo.

Sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchantopi natthi, teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ paṭhamataraṃ āgatena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sedaggahitaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ, cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena ca caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ. Kiṃkāraṇā? Mā majjhe bhaṅgo ahosīti. Samaṃ katvā saṅgharitassa hi majjhe bhaṅgo hoti, tato niccaṃ bhijjamānaṃ dubbalaṃ hoti, taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajja bhaṅgaṭṭhāneyeva sve na bhijjissati, tathā divase divase caturaṅgulaṃ ussāretvā saṅgharitabbaṃ, obhoge kāyabandhanaṃ kātabbaṃ.

Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo, upajjhāyo pānīyena pucchitabbo. Pucchantena ca tikkhattuṃ ‘‘pānīyaṃ, bhante, āharīyatū’’ti pānīyena pucchitabbo. Sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayampi bhuñjitabbaṃ. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo, pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca taṭṭikacammakhaṇḍādīhi anantarahitāya bhūmiyā patto nikkhipitabbo. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā bhūmi hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati, dhotavālikāyapi ṭhapetuṃ vaṭṭati, paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Idañca cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari khipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

Sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā. Jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamante niddhūmaṭṭhāne ṭhapetabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ, pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā, jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikāuṇhodakadānādikaṃ sabbakiccaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

Udakepi upajjhāyassa aṅgapaccaṅgaghaṃsanādikaṃ parikammaṃ kātabbaṃ, nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, upajjhāyo pānīyena pucchitabbo. Jantāghare hi uṇhasantāpena pipāsā hoti. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, kenaci gelaññena anabhibhūto hoti, sodhetabbo. Agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ, na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā abhiharitvā yathā paṭhamaṃ paññattaṃ ahosi, tatheva paññapetabbaṃ. Etadatthameva hi ‘‘yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabba’’nti vuttaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññapetabbaṃ. Idañhettha paññāpanavattaṃ – sace kaṭasārako hoti atimahanto ca, chinditvā koṭiṃ nivattetvā bandhitvā paññapetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. Mañcapaṭipādakā otāpetvā pamajjitvā yathāṭhāne ṭhapetabbā, mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ, bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena aññattha netabbo, añño vā bhikkhu vattabbo ‘‘theraṃ gahetvā aññattha gacchā’’ti, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, aññena vā vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vissajjetabbaṃ, añño vā vattabbo ‘‘theraṃ diṭṭhigataṃ vissajjāpehī’’ti, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ, parivāsadānatthaṃ so so bhikkhu upasaṅkamitvā yācitabbo. Sace attanā paṭibalo hoti, attanāva dātabbo. No ce paṭibalo hoti, aññena dāpetabbo. Sace upajjhāyo mūlāyapaṭikassanāraho hoti mānattāraho abbhānāraho vā, vuttanayeneva ussukkaṃ kātabbaṃ. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ ‘‘kena nu kho upāyena saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti. Saddhivihārikena hi ‘‘upajjhāyassa ukkhepanīyakammaṃ kattukāmo saṅgho’’ti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā ‘‘mā, bhante, amhākaṃ upajjhāyassa kammaṃ karitthā’’ti yācitabbā. Sace karontiyeva, ‘‘tajjanīyaṃ vā niyassaṃ vā lahukakammaṃ karothā’’ti yācitabbā. Sace karontiyeva, atha upajjhāyo ‘‘sammā vattatha, bhante’’ti yācitabbo. Iti taṃ sammā vattāpetvā ‘‘paṭippassambhetha, bhante, kamma’’nti bhikkhū yācitabbā.

Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā’’ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, rajanaṃ vā pacitabbaṃ, cīvaraṃ vā rajetabbaṃ hoti, saddhivihārikena sabbaṃ kātabbaṃ, ussakkaṃ vā kātabbaṃ ‘‘kinti nu kho upajjhāyassa cīvaraṃ rajiyethā’’ti. Cīvaraṃ rajantena sādhukaṃ saṃparivattetvā rajetabbaṃ, na ca acchinne theve pakkamitabbaṃ.

Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedetabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo, na upajjhāyaṃ anāpucchā gāmo pavisitabbo, piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, ‘‘daharā piṇḍāya pavisantū’’ti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ pavisantopi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati. Na upajjhāyaṃ anāpucchā vāsatthāya vā asubhadassanatthāya vā susānaṃ gantabbaṃ, na disā pakkamitabbā, pakkamitukāmena pana kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti, sādhu, no ce anujānāti, taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto, kevalaṃ attano santike vasāpetukāmatāya eva gantuṃ na deti, evarūpe nivārentepi gantuṃ vaṭṭati. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ, na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā ‘‘bhante, ayaṃ upaṭṭhahissatī’’ti vatvā gantabbaṃ. Idaṃ tāva upajjhāyavattaṃ.

184. Idameva ca antevāsikena ācariyassa kattabbattā ācariyavattanti vuccati. Nāmamattameva hettha nānaṃ. Tattha yāva cīvararajanaṃ, tāva vatte akariyamāne upajjhāyassa ācariyassa ca parihāni hoti, tasmā taṃ akarontassa nissayamuttakassapi amuttakassapi āpattiyeva, ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpatti. Upajjhāye ācariye vā vattaṃ sādiyante saddhivihārikā antevāsikā ca bahukāpi hontu, sabbesaṃ āpatti. Sace upajjhāyo ācariyo vā ‘‘mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā’’ti vadati, saddhivihārikādīnaṃ anāpatti. Upajjhāyo vā ācariyo vā sace sādiyanaṃ vā asādiyanaṃ vā na jānāti, bālo hoti, saddhivihārikādayo bahū, tesu eko vattasampanno bhikkhu ‘‘upajjhāyassa vā ācariyassa vā kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā’’ti evañce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti. Ettha antevāsikesu pana nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ. Pabbajjaupasampadadhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ. Anāpucchitvā pattadānādimhi pana etesaṃ anāpatti.

Etesu pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhārā. Nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāva ācariyupajjhāyehipi antevāsikasaddhivihārikā saṅgahetabbā anuggahetabbā uddesena paripucchāya ovādena anusāsaniyā. Sace antevāsikasaddhivihārikānaṃ patto vā cīvaraṃ vā añño vā koci parikkhāro natthi, attano atirekapattacīvaraṃ atirekaparikkhāro vā atthi, dātabbaṃ. No ce, dhammiyena nayena pariyesanatthāya ussukkaṃ kātabbaṃ. Sace antevāsikasaddhivihārikā gilānā honti, upajjhāyavatte vuttanayena dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcanapariyosānaṃ sabbaṃ vattaṃ kātabbameva, akarontānaṃ āpatti. Tasmā ācariyupajjhāyehipi antevāsikasaddhivihārikesu sammā vattitabbaṃ. Ācariyupajjhāyādīsu hi yo yo na sammā vattati, tassa tassa āpatti. Upajjhāyādivattakathā.

185. Idāni āgantukavattādīni veditabbāni. Āgantukena bhikkhunā upacārasīmāsamīpaṃ gantvā upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā upāhanadaṇḍakena gahetvā chattaṃ upanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo, ārāmaṃ pavisantena sallakkhetabbaṃ ‘‘kattha āvāsikā bhikkhū sannipatantī’’ti. Yattha āvāsikā bhikkhū sannipatanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, patirūpaṃ āsanaṃ gahetvā nisīditabbaṃ, pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbaṃ ‘‘katamaṃ pānīyaṃ, katamaṃ paribhojanīya’’nti. Sace pānīyena attho hoti, pānīyaṃ gahetvā pātabbaṃ. Sace paribhojanīyena attho hoti, paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ, ekena hatthena pādā dhovitabbā, na teneva hatthena udakaṃ āsiñcitabbaṃ, na teneva hatthena pādā dhovitabbā, upāhanapuñchanacoḷakaṃ puñchitvā upāhanā puñchitabbā, upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ pattharitabbaṃ.

Sace āvāsiko bhikkhu vuḍḍho hoti, abhivādetabbo. Sace navako hoti, abhivādāpetabbo. Senāsanaṃ pucchitabbaṃ ‘‘katamaṃ me senāsanaṃ pāpuṇātī’’ti, ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā pucchitabbaṃ, ‘‘gocaragāmo āsanne, udāhu dūre, kālasseva piṇḍāya caritabbaṃ, udāhu divā’’ti evaṃ bhikkhācāro pucchitabbo, agocaro pucchitabbo, gocaro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ gāmo paricchinnabhikkho vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā dīyati, sekkhasammahāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, ‘‘kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti, nahānādiparibhogampi karontī’’ti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṅghassa katikasaṇṭhānaṃ pucchitabbaṃ, kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā ‘‘kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba’’nti pucchitabbaṃ. Sace vihāro anajjhāvuṭṭho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo.

Sace so vihāro uklāpo hoti, mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ upari puñjīkataṃ hoti, sace sakkoti, sabbo vihāro sodhetabbo, asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontena pana upajjhāyavatte vuttanayena bhūmattharaṇamañcapīṭhādīni bahi nīharitvā vihāraṃ sodhetvā puna atiharitvā yathāṭhāne paññapetabbāni.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. Idaṃ āgantukavattaṃ.

186. Āvāsikavatte āvāsikena bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena pucchitabbo, pucchantena pana sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, ‘‘puna ānemī’’ti pucchitabboyeva. Bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe, sakiṃ sīse bījitabbo, ‘‘alaṃ hotū’’ti vuttena mandataraṃ bījitabbaṃ, puna ‘‘ala’’nti vuttena tato mandataraṃ bījitabbaṃ, tatiyavāraṃ vuttena bījanī ṭhapetabbā, pādāpissa dhovitabbā. Sace attano telaṃ atthi, telena makkhetabbā. No ce atthi, tassa santakena makkhetabbā. Sace ussahati, upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ.

Āgantuko bhikkhu abhivādetabbo, senāsanaṃ paññapetabbaṃ ‘‘etaṃ senāsanaṃ pāpuṇātī’’ti. Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekkhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ, passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, kattaradaṇḍo ācikkhitabbo, saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ ‘‘imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba’’nti.

Sace āgantuko navako hoti, nisinnakeneva ācikkhitabbaṃ ‘‘atra pattaṃ nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ, nisīdāhī’’ti. Pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, upāhanapuñchanacoḷakaṃ ācikkhitabbaṃ, āgantuko bhikkhu abhivādāpetabbo, senāsanādīnipi nisinneneva ācikkhitabbāni. Vuḍḍhatare pana āgate āsanaṃ paññapetabbanti evamādi sabbaṃ cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammuñjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko ‘‘sammajjāhi tāva cetiyaṅgaṇa’’nti vakkhati. Gilānassa bhesajjaṃ karontena pana sace nātiāturo gilāno hoti, bhesajjaṃ akatvā vattameva kātabbaṃ, mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito hi āgantuko ‘‘karohi tāva bhesajja’’nti vakkhati. Idaṃ āvāsikavattaṃ.

187. Gamikavatte gamikena bhikkhunā mañcapīṭhādidārubhaṇḍaṃ mattikābhaṇḍampi rajanabhājanādi sabbaṃ aggisālāyaṃ vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchitvā pakkamitabbaṃ. Sace bhikkhu na hoti, sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti, ārāmiko āpucchitabbo. Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā, catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, sabbo chādetabbo, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho vihāro chādiyethā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, yo deso anovassako hoti, tattha catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho senāsanaṃ gāmaṃ atihariyethā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, ajjhokāse catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ ‘‘appeva nāma aṅgānipi seseyyu’’nti. Idaṃ gamikavattaṃ.

188. Bhattaggavatte sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.

Na okkamma therānaṃ bhikkhūnaṃ purato gantabbaṃ. Suppaṭicchannena, susaṃvutena, okkhittacakkhunā, appasaddena antaraghare gantabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare gantabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare gantabbaṃ, na khambhakatena, na oguṇṭhitena, na ukkuṭikāya antaraghare gantabbaṃ.

Suppaṭicchannena, susaṃvutena, okkhittacakkhunā, appasaddena antaraghare nisīditabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare nisīditabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare nisīditabbaṃ, na khambhakatena, na oguṇṭhitena, na pallatthikāya antaraghare nisīditabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena ‘‘nisīdā’’ti vuttena nisīditabbaṃ. No ce mahāthero vadati, ‘‘idaṃ, bhante, āsanaṃ ucca’’nti vattabbaṃ. ‘‘Nisīdā’’ti vuttena nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti, mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na navā bhikkhū āsanena paṭibāhitabbā, na saṅghāṭikaṃ ottharitvā antaraghare nisīditabbaṃ.

Pattadhovanodake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ ‘‘mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ ‘‘mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti.

Odane dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo. Yathā sūpassa okāso hoti, evaṃ mattāya odano gaṇhitabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo ‘‘sabbesaṃ samakaṃ sampādehī’’ti. Idañca na kevalaṃ sappiādīsu, odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihesā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ. Sakkaccaṃ piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭiggahetabbo, samasūpako samatitthiko piṇḍapāto paṭiggahetabbo, na tāva therena bhuñjitabbaṃ, yāva na sabbesaṃ odano sampatto hoti. Idañca yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā vanditukāmā honti, taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ dīyati, tattha yathāsukhaṃ bhuñjitabbaṃ.

Sakkaccaṃ piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo, sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñjitabbo, na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya, na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabaḷo kātabbo, parimaṇḍalaṃ ālopo kātabbo, na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho mukhe pakkhipitabbo, na sakabaḷena mukhena byāharitabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabaḷāvacchekaṃ, na avagaṇḍakārakaṃ, na hatthaniddhunakaṃ, na sitthāvakārakaṃ, na jivhānicchārakaṃ, na capucapukārakaṃ, na surusurukārakaṃ, na hatthanillehakaṃ, na pattanillehakaṃ, na oṭṭhanillehakaṃ bhuñjitabbaṃ.

Na sāmisena hatthena pānīyathālako paṭiggahetabbo, na tāva therena hatthadhovanaudakaṃ paṭiggahetabbaṃ, yāva na sabbe bhuttāvino honti. Sace manussā ‘‘dhovatha, bhante, pattañca hatthe cā’’ti vadanti, bhikkhū vā ‘‘tumhe udakaṃ gaṇhathā’’ti vadanti, vaṭṭati. Udake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ ‘‘mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ ‘‘mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti, na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.

Bhattaggato uṭṭhāya nivattantesu navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ, pacchā therehi. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhamantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe, therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ, kāyena kāyaṃ asaṅghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya pāḷiyā gantabbaṃ.

‘‘Anujānāmi, bhikkhave, therena bhikkhunā bhattagge anumoditu’’nti (cūḷava. 362) vacanato saṅghattherena bhattagge anumoditabbaṃ. Taṃ ekameva ohāya sesehi na gantabbaṃ.

‘‘Anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu’’nti (cūḷava. 362) vacanato saṅghattherena anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ, anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ, pañcame nisinne upari catūhi nisīditabbaṃ, saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu ‘‘gacchatha, bhante, āgametabbakiccaṃ natthī’’ti vadati, gantuṃ vaṭṭati. Mahātherena ‘‘gacchāma, āvuso’’ti vutte ‘‘gacchathā’’ti vadati, evampi vaṭṭati, ‘‘bahigāme āgamissāmā’’ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake ‘‘tumhe tassa āgamanaṃ āgamethā’’ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucitena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. ‘‘Anujānāmi, bhikkhave, sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantu’’nti (cūḷava. 362) vacanato pana vaccādipīḷitena anantaraṃ bhikkhuṃ āpucchitvā gantabbanti. Idaṃ bhattaggavattaṃ.

189. Piṇḍacārikavatte pana piṇḍacārikena bhikkhunā ‘‘idāni gāmaṃ pavisissāmī’’ti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ bhattaggavatte vuttanayeneva idhāpi veditabbaṃ.

Nivesanaṃ pavisantena sallakkhetabbaṃ ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’ti, nātisahasā pavisitabbaṃ, nātidūre nāccāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, ṭhitena sallakkhetabbaṃ ‘‘bhikkhaṃ dātukāmā vā adātukāmā vā’’ti. Sace kammaṃ vā nikkhipati, āsanā vā vuṭṭhāti, kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, ‘‘dātukāmassā’’ti ṭhātabbaṃ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā, itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na oloketabbaṃ, sallakkhetabbaṃ ‘‘sūpaṃ dātukāmā vā adātukāmā vā’’ti. Sace kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, ‘‘dātukāmassā’’ti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapāti dhovitvā upaṭṭhāpetabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ. No ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ, appāṇake vā udake opilāpetabbaṃ, tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapāti dhovitvā paṭisāmetabbā, pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ, bhattaggaṃ sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbāti. Idaṃ piṇḍacārikavattaṃ.

190. Āraññikavatte āraññikena bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā vasanaṭṭhānato nikkhamitabbaṃ. ‘‘Idāni gāmaṃ pavisissāmā’’ti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse laggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ gamanavidhānaṃ idhāpi bhattaggavatte vuttanayeneva veditabbaṃ.

Nivesanaṃ pavisantena sallakkhetabbaṃ ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’tiādi sabbaṃ bhikkhācāravidhānaṃ piṇḍacārikavatte vuttanayeneva veditabbaṃ. Āraññikena bhikkhunā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe udakaāvāṭo hoti, evaṃ kātabbaṃ. Aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, araṇisahite sati aggiṃ akātumpi vaṭṭati. Yathā ca āraññikassa, evaṃ kantārappaṭipannassapi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭati. Kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. Idaṃ āraññikavattaṃ.

191. Senāsanavatte yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

Na bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ, na vihārasāmantā senāsanaṃ papphoṭetabbaṃ, na pānīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paribhojanīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paṭivāte aṅgaṇe senāsanaṃ papphoṭetabbaṃ, adhovāte senāsanaṃ papphoṭetabbaṃ.

Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā abhiharitvā yathāṭhāne ṭhapetabbā, mañco ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ, bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

Sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā. Dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthi, sesāni pana uddesadānādīni āpucchitvāva kātabbāni, devasikampi āpucchituṃ vaṭṭati. Athāpi ‘‘bhante, āpucchitameva hotū’’ti vutte vuḍḍhataro ‘‘sādhū’’ti sampaṭicchati, sayameva vā ‘‘tvaṃ yathāsukhaṃ viharāhī’’ti vadati, evampi vaṭṭati. Sabhāgassa vissāsenapi vaṭṭatiyeva. Sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho, tena parivattetabbaṃ, na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo. Idaṃ senāsanavattaṃ.

192. Jantāgharavatte yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. Sace uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, jantāgharasālā sammajjitabbā, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇiyā udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Sace ussahati, udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ, na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ, na uparito nahāyitabbaṃ, nahātena uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ, mattikādoṇiṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ. Idaṃ jantāgharavattaṃ.

193. Vaccakuṭivatte yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsitabbaṃ, anto nisinnenapi ukkāsitabbaṃ, cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭi pavisitabbā, nātisahasā pavisitabbā, na ubbhajitvā pavisitabbā, vaccapādukāya ṭhitena ubbhajitabbaṃ, na nitthunantena vacco kātabbo, na dantakaṭṭhaṃ khādantena vacco kātabbo, na bahiddhā vaccadoṇikāya vacco kātabbo, na bahiddhā passāvadoṇikāya passāvo kātabbo, na passāvadoṇikāya kheḷo kātabbo, phālitena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā kaṭṭhena na avalekhitabbaṃ, avalekhanakaṭṭhaṃ pana aggahetvā paviṭṭhassa āpatti natthi, na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ, vaccapādukāya ṭhitena paṭicchādetabbaṃ, nātisahasā nikkhamitabbaṃ, na ubbhajitvā nikkhamitabbaṃ, ācamanapādukāya ṭhitena ubbhajitabbaṃ, na capucapukārakaṃ ācametabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. Idañca sabbasādhāraṇaṭṭhānaṃ sandhāya vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassapi vaṭṭatiyeva. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ.

Sace vaccakuṭi uhatā hoti bahi vaccamakkhitā, udakaṃ āharitvā dhovitabbā. Udakaṃ atthi, bhājanaṃ natthi, asantaṃ nāma hoti. Bhājanaṃ atthi, udakaṃ natthi, etampi asantaṃ. Ubhayasmiṃ asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sace avalekhanapiṭako pūrito hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. Sace kacavaraṃ atthi, vaccakuṭi sammajjitabbā, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Na, bhikkhave, vaccaṃ katvā sati udake nācametabbaṃ, yo nācameyya, āpatti dukkaṭassā’’ti (cūḷava. 373) vacanato udake sati udakakiccaṃ akarontassa āpatti. Sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ, pattepi asati asantaṃ nāma hoti. ‘‘Idaṃ ativivaṭaṃ, purato aññaṃ udakaṃ bhavissatī’’ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumoditumpi vaṭṭati. ‘‘Na, bhikkhave, vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, āgatapaṭipāṭiyā vaccaṃ kātu’’nti (cuḷava. 373) vacanato vaccakuṭiṃ pavisantena āgatapaṭipāṭiyā pavisitabbaṃ. Vaccakuṭiyaṃ passāvaṭṭhāne nahānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ. Idaṃ vaccakuṭivattaṃ.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Upajjhāyādivattavinicchayakathā samattā.

28. Catupaccayabhājanīyavinicchayakathā

194. Catupaccayabhājananti cīvarādīnaṃ catunnaṃ paccayānaṃ bhājanaṃ. Tattha cīvarabhājane tāva cīvarapaṭiggāhako veditabbo, cīvaranidahako veditabbo, bhaṇḍāgāriko veditabbo, bhaṇḍāgāraṃ veditabbaṃ, cīvarabhājako veditabbo, cīvarabhājanaṃ veditabbaṃ.

Tattha (mahāva. aṭṭha. 340-342) ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyyā’’ti (mahāva. 342) vacanato imehi pañcahaṅgehi samannāgato cīvarapaṭiggāhako sammannitabbo. Tattha pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassapi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā ‘‘kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā’’ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ bhayena paṭhamataraṃ paṭiggaṇhanto vā ‘‘cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriya’’nti santasanto vā bhayāgatiṃ gacchati nāma. ‘‘Mayā idañcidañca gahitaṃ, idañcidañca na gahita’’nti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo chandāgatiādivasena na gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.

Evañca pana sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 342) –

Iti imāya kammavācāya vā apalokanena vā antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbaṃ.

195. Cīvaranidahakopi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyyā’’ti vacanato pañcaṅgasamannāgato bhikkhu –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya, esā ñatti.

‘‘Suṇātu me bhante saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu cīvaranidahako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 342) –

Iti imāya kammavācāya vā apalokanena vā vuttanayeneva sammannitabbo.

196. Bhaṇḍāgārikopi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyyā’’ti (mahāva. 343) vacanato pañcaṅgasamannāgato bhikkhu ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyyā’’tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbo.

Ettha (mahāva. aṭṭha. 343) ca yattha chadanādīsu koci doso natthi, taṃ guttaṃ. Yattha pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā bhaṇḍāgārikena paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ. Sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.

197. ‘‘Anujānāmi, bhikkhave, bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā’’ti (mahāva. 343) vacanato bhaṇḍāgāraṃ sammannitvā ṭhapetabbaṃ. Ettha ca yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati. Vihāramajjheyeva ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā’’tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbaṃ.

Cīvarapaṭiggāhakādīhi pana tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā ‘‘kālacīvara’’nti vā ‘‘akālacīvara’’nti vā ‘‘accekacīvara’’nti vā ‘‘vassikasāṭika’’nti vā ‘‘nisīdana’’nti vā ‘‘paccattharaṇa’’nti vā ‘‘mukhapuñchanacoḷa’’nti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenapi bhaṇḍāgārikassa dadamānena ‘‘idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷa’’nti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenapi tatheva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena ‘‘kālacīvaraṃ āharā’’ti vutte kālacīvarameva dātabbaṃ…pe… ‘‘mukhapuñchanacoḷaṃ āharā’’ti vutte tadeva dātabbaṃ. Iti bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāriko anuññāto, bhaṇḍāgāraṃ anuññātaṃ, na bāhulikatāya, na asantuṭṭhitāya, apica kho saṅghānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ, na anāhaṭaṃ, na dinnaṃ, na adinnaṃ, na laddhaṃ, na aladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ, evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.

198. Cīvarabhājakovi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyyā’’ti (mahāva. 343) vacanato pañcahaṅgehi samannāgatoyeva ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyyā’’ti(mahāva. 343) ādinā nayena kammavācāya vā apalokanena vā sammannitvā ṭhapetabbo.

Ettha sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghacīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantaṃ eva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto, so sammannitabbo. Tenapi cīvaraṃ bhājentena paṭhamaṃ ‘‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ, puthulato ettaka’’nti evaṃ vatthāni vicinitvā ‘‘idaṃ ettakaṃ agghati, idaṃ ettaka’’nti evaṃ agghaparicchedaṃ katvā sace sabbesaṃ ekekameva dasadasaagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvā kuso pātetabbo. Sace ekekassa dīyamāne cīvare divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekato bandhitvā bhaṇḍikaṃ katvā eko cīvarapaṭivīso ṭhapetabbo. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.

‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti (mahāva. 343) vacanato ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭivattaṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ, kālacīvaraṃ pana samakaṃyeva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgāracīvarepi sace sāmaṇerā āgantvā ‘‘bhante, mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā’’ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃyeva virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ ‘‘anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti. Kurundiyaṃ pana ‘‘sace sāmaṇerā ‘kasmā mayaṃ, bhante, saṅghakammaṃ na karoma, karissāmā’ti yācanti, samapaṭivīso dātabbo’’ti vuttaṃ.

Sace koci bhikkhu sakaṃ bhāgaṃ gahetvā satthaṃ labhitvā nadiṃ vā kantāraṃ vā uttaritvā disāpakkamitukāmo hoti, tassa ‘‘anujānāmi, bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu’’nti (mahāva. 343) vacanato cīvaresu bhaṇḍāgārato bahi nīhaṭesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena ‘‘imassa bhikkhuno koṭṭhāsena ettakena bhavitabba’’nti takketvā nayaggāhena samabhāgena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbaṃ. Sace dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, tena yattakaṃ tasmiṃ paṭivīse adhikaṃ, tattakaṃ agghanakaṃ yaṃ kiñci attano santakaṃ kappiyabhaṇḍaṃ datvā so atirekabhāgo gahetabbo. Sace sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni.

Chindantena ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni. Heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbaṃ. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ katvā pacchā kusapāto kātabbo. Sace dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā ‘‘tumhe ime gahetvā visuṃ bhājethā’’ti dātabbā. Evaṃ datvā pacchā kusapāto kātabbo.

199. Idāni ‘‘aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya, sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī’’ti (mahāva. 379) cīvarānaṃ paṭilābhakhettadassanatthaṃ yā tā aṭṭha mātikā vuttā, tāsaṃ vasena vinicchayo veditabbo.

Tattha ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Evaṃ sīmāya dinnaṃ yāvatikā bhikkhū antosīmāgatā, tehi bhājetabbaṃ. Sīmā ca nāmesā khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā hoti. Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato pariyante ṭhitabhojanasālato vā nibaddhavasanaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmāti veditabbā. Sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva. Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ amhākaṃ vihārassa demā’’ti sīmā ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva.

Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma ‘‘coḷabhogo keraḷabhogo’’ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnā. Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmāgatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti, aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. ‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambavaṇṇidīpe saṅghassa dammī’’ti vadati, tambapaṇṇidīpato ekopi āgantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo. Yo pana ‘‘asukasīmāya’’nti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī’’ti. Sace vadati ‘‘ahaṃ ‘asukasīmā’ti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhatū’’ti, katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayappaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhapetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāparicchedavaseneva kātuṃ vaṭṭati, tasmā upacārasīmāya bhājetabba’’nti.

200. Katikāya detīti ettha pana katikā nāma samānalābhakatikā. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako’’ti vā ‘‘buddhādhivuttho’’ti vā ‘‘appalābho’’ti vā ya kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti. Tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā. Evañca kate ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.

201. Bhikkhāpaññatti nāma attano pariccāgapaññāpanaṭṭhānaṃ, yattha saṅghassa dhuvakārā karīyanti. Ettha ca yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti. Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū, ekattha appakā’’ti. Sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājīyati. Yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvā gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ, ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

202. Saṅghassa detīti ettha pana sace vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti deti, upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbāni, sīmaṭṭhakassa asampattassapi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitibhāya dātabbaṃ. ‘‘Asukavihāre kira bahu cīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni ‘‘saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni. Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca, gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati. Ekameva vatthaṃ ‘‘saṅghassa demā’’ti āharanti, abhājetvāva ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, duppāpitañceva duggahitañca. Satthakena vā haliddiādinā vā lekhaṃ katvā ekakoṭṭhāsaṃ ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti therassa datvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. ‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati, ‘‘idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū’’ti dinnampi vaṭṭati. Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ. Paṃsukūlikaṃ ‘‘saṅghassa dhammakaraṇapaṭādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo. Sace pana bahiupacārasīmāya addhānamaggappaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

203. Ubhatosaṅghassa detīti ettha ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvidhā saṅghassa dammī’’ti, ‘‘dvinnaṃ saṅghānaṃ dammī’’ti, ‘‘bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Tattha sace bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ, dve bhāge same katvā eko bhāgo dātabboti attho. Sace bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ. ‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunīsaṅghassa. Yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā. ‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti. ‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena gahetuṃ labhati, cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunīsaṅghaṃ ādiṃ katvāpi netabbo.

‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. ‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati, ‘‘bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunīsaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū, vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti, tattha paṭhamaṃ khādanīyabhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā. Piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati, upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva. Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiye pūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ, ‘‘bhikkhusaṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhameva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

204. Vassaṃvuṭṭhasaṅghassa detīti ettha pana sace vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī’’ti deti, yattakā bhikkhū tasmiṃ āvāse vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassapi sati gāhake yāva kathinassubbhārā dātabbaṃ. ‘‘Anatthate pana kathine antohemante evañca vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇātī’’ti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhasaṅghassā’’ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītapassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃ antovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti. Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Athekoyeva avasiṭṭho, sesā kālakatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.

205. Ādissa detīti ettha pana yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā ādisitvā paricchinditvā dento ādissa deti nāma. Tatrāyaṃ vinicchayo – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantihabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hotū’’ti vadati, sabbesaṃ pāpuṇāti. Bhattakhādanīyesupi eseva nayo. Cīvare pana pubbepi tena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsanepi ‘‘yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti. Bhesajjepi ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hoti.

206. Puggalassa detīti ettha pana ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘idaṃ, bhante, tumhākaṃ dammī’’ti evaṃ sammukhā vā deti, taṃ tasseva hoti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassapi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ ‘‘puggalassa detī’’ti imasmiṃ pade vinicchayo.

Sace koci bhikkhu ekova vassaṃ vasati, tattha manussā ‘‘saṅghassa demā’’ti cīvarāni denti, tattha kiṃ kātabbanti? ‘‘Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva kathinassa ubbhārā’’ti (mahāva. 363) vacanato sace (mahāva. aṭṭha. 363) gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañca māse, no ce atthataṃ hoti, ekaṃ cīvaramāsaṃ aññattha gahetvā nītānipi tasseva tāni cīvarāni, na tesaṃ añño koci issaro. Yaṃ yañhi ‘‘saṅghassa demā’’ti vā ‘‘saṅghaṃ uddissa demā’’ti vā ‘‘vassaṃvuṭṭhasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisati, taṃ sabbaṃ tasseva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idañhettha lakkhaṇaṃ – yena tenākārena saṅghassa uppannavatthaṃ atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇāti. Sace pana koci bhikkhu vassānato aññasmiṃ utukāle ekako vasati, tattha manussā ‘‘saṅghassa demā’’ti cīvarāni denti, tena bhikkhunā adhiṭṭhātabbaṃ ‘‘mayhimāni cīvarānī’’ti. Adhiṭṭhahantena pana vattaṃ jānitabbaṃ. Tena hi bhikkhunā ghaṇṭiṃ vā paharitvā kālaṃ vā ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. Tehi ce bhikkhūhi tasmiṃ cīvare bhājiyamāne apātite kuse añño bhikkhu āgacchati, samako dātabbo bhāgo, pātite kuse añño bhikkhu āgacchati, na akāmā dātabbo bhāgo. Ekakoṭṭhāsepi hi kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ, tasmā na akāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.

Atha ghaṇṭisaññāya vā kālasaññāya vā aññe bhikkhū na āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati, evaṃ pāpetvā gaṇhantenapi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā ‘‘ahamevettha, mayhameva imāni cīvarānī’’ti gaṇhāti, duggahitāni honti. Atha ‘‘añño koci idha natthi, mayhaṃ etāni pāpuṇantī’’ti gaṇhāti, suggahitāni. Atha anadhiṭṭhahitvāva tāni cīvarāni gahetvā aññaṃ vihāraṃ uddissa gacchati ‘‘tattha bhikkhūhi saddhiṃ bhājessāmī’’ti, tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti. Bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā ‘‘kuhiṃ, āvuso, gacchasī’’ti pucchitvā tamatthaṃ sutvā ‘‘kiṃ, āvuso, mayaṃ saṅgho na homā’’ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekagehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.

‘‘Na, bhikkhave, aññatra vassaṃvuṭṭhena aññatra cīvarabhāgo sāditabbo, yo sādiyeyya, āpatti dukkaṭassā’’ti (mahāva. 364) vacanato aññatra vassaṃvuṭṭho aññatra bhāgaṃ gaṇhāti, dukkaṭaṃ. Ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni cīvarāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tasseva gīvā. ‘‘Dehī’’ti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.

Eko bhikkhu dvīsu āvāsesu vassaṃ vasati ‘‘evaṃ me bahu cīvaraṃ uppajjissatī’’ti, ekaṃ puggalapaṭivīsaṃyeva labhati. Tasmā sace ekekasmiṃ vihāre ekāhamekāhaṃ vā sattāhaṃ vā vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evañhi ekapuggalapaṭivīso dinno hoti. Sace pana ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evampi ekapuggalapaṭivīsoyeva dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmāvihārehi kathitaṃ, nānāsīmāvihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti, sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmāgatassa pāpuṇāti.

207. ‘‘Bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ, yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ, yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatacātuddisassa saṅghassa avissajjikaṃ avebhaṅgika’’nti (mahāva. 369) vacanato bhikkhusmiṃ kālakate apaloketvā vā –

‘‘Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti, yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 367) –

Evaṃ kammavācaṃ vā sāvetvā gilānupaṭṭhākānaṃ pattacīvaraṃ datvā sesaṃ lahuparikkhāraṃ sammukhībhūtena saṅghena bhājetvā gahetabbaṃ.

208. Gilānupaṭṭhākānaṃ lābhe pana ayaṃ vinicchayo – sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tatra ekacce ācariyā vadanti ‘‘sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino’’ti. Ekacce vadanti ‘‘yehi jaggito, te eva labhanti, itare na labhantī’’ti. Sāmaṇerepi kālakate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi, yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ. Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakoṭṭhāso dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggahāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhabhāgo dātabbo. Bahū bhikkhū sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo.

Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nhānaṃ vā paṭisāditaṃ, sopi gilānupaṭṭhākova. Yo pana samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhetvā āgacchati, ayaṃ gilānupaṭṭhākova. Eko vattasīsena jaggati, eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato ‘‘puna āgantvā jaggissāmī’’ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā ‘‘idāni na sakkomī’’ti dhuraṃ nikkhipitvā gacchati, sacepi taṃ divasameva gilāno kālaṃ karoti, upaṭṭhākabhāgo na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi, sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti, saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahu ceva mahagghañca, ticīvaraṃ appagghaṃ, tato gahetvā ticīvaraparikkhāro dātabbo, sabbañcetaṃ saṅghikatova labbhati. Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti, tassa ruciyā eva gilānupaṭṭhākā labhanti. Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī. Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hoti, vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.

Sace vassaṃvuṭṭho bhikkhu anuppanne vā uppanne vā cīvare abhājite vā pakkamati, ummattako khittacitto vedanāṭṭo ukkhittako vā hoti, sante patirūpe gāhake bhāgo dātabbo. Sace pana vibbhamati vā kālaṃ vā karoti sāmaṇero vā paṭijānāti, sikkhaṃ paccakkhātako, antimavatthuṃ ajjhāpannako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanako vā paṭijānāti, saṅgho sāmī, bhāgo na dātabbo.

Sace vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, kosambakabhikkhū viya dve koṭṭhāsā honti, tattha manussā ekasmiṃ pakkhe dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni denti ‘‘saṅghassa demā’’ti, yattha vā udakaṃ dinnaṃ, yasmiṃyeva pakkhe cīvarāni denti ‘‘saṅghassa demā’’ti, saṅghasseva tāni cīvarāni, dvinnampi koṭṭhāsānaṃ pāpuṇanti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbāni. Sace pana manussā ekasmiṃ pakkhe dakkhiṇodakaṃ gandhādīni ca denti, ekasmiṃ pakkhe cīvarāni denti ‘‘pakkhassa demā’’ti, pakkhasseva tāni cīvarāni. Evañhi dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti. Yassa cīvaraṃ dinnaṃ, tasseva cīvaraṃ. Yasmiṃ padese dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. ‘‘Idaṃ kira parasamudde lakkhaṇa’’nti mahāaṭṭhakathāyaṃ vuttaṃ. Sace yasmiṃ pakkhe udakaṃ dinnaṃ, tasmiṃyeva pakkhe cīvarāni denti ‘‘pakkhassa demā’’ti, pakkhasseva tāni cīvarāni, itaro pakkho anissaroyeva. Sace pana vassaṃvuṭṭhānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabbaṃ.

Sace sambahulesu bhikkhūsu addhānamaggappaṭipannesu keci bhikkhū paṃsukūlatthāya susānaṃ okkamanti, keci anāgamentā pakkamanti, anāgamentānaṃ na akāmā bhāgo dātabbo, āgamentānaṃ pana akāmāpi dātabbo bhāgo. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti, sampattānaṃ sabbesampi pāpuṇāti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sace keci bhikkhū paṭhamaṃ susānaṃ okkamanti, keci pacchā, tattha paṭhamaṃ okkantā paṃsukūlaṃ labhanti, pacchā okkantā na labhanti. ‘‘Anujānāmi, bhikkhave, pacchā okkantānaṃ na akāmā bhāgaṃ dātu’’nti (mahāva. 341) vacanato pacchā okkantānaṃ akāmā bhāgo na dātabbo. Sace pana sabbepi samaṃ okkantā, keci labhanti, keci na labhanti. ‘‘Anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmāpi bhāgaṃ dātu’’nti (mahāva. 341) vacanato samaṃ okkantānaṃ akāmāpi bhāgo dātabbo. Sace pana ‘‘laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmā’’ti bahimeva katikaṃ katvā susānaṃ okkantā keci labhanti, keci na labhanti, ‘‘anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātu’’nti (mahāva. 341) vacanato katikaṃ katvā okkantānampi akāmā bhāgo dātabbo. Ayaṃ tāva cīvarabhājanīyakathā.

209. Piṇḍapātabhājane pana ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika’’nti (cūḷava. 325) evaṃ anuññātesu saṅghabhattādīsu ayaṃ vinicchayo (cūḷava. aṭṭha. 325) –

Saṅghabhattaṃ nāma sakalassa saṅghassa dātabbaṃ bhattaṃ. Tasmā saṅghabhatte ṭhitikā nāma natthi, tatoyeva ca ‘‘amhākaṃ ajja dasa dvādasa divasā bhuñjantānaṃ, idāni aññato bhikkhū ānethā’’ti na evaṃ tattha vattabbaṃ, ‘‘purimadivasesu amhehi na laddhaṃ, idāni taṃ amhākaṃ gāhethā’’ti evampi vattuṃ na labhati. Tañhi āgatāgatānaṃ pāpuṇātiyeva.

Uddesabhattādīsu pana ayaṃ nayo – raññā vā rājamahāmattena vā ‘‘saṅghato uddisitvā ettake bhikkhū ānethā’’ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi, tato paṭṭhāya gāhetabbaṃ. No ce, therāsanato paṭṭhāya gāhetabbaṃ. Uddesakena piṇḍapātikānampi na atikkāmetabbaṃ. Te pana dhutaṅgaṃ rakkhantā sayameva atikkamissanti. Evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ gāhīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. ‘‘Asukavihāre bahu uddesabhattaṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbameva. ‘‘Bahiupacārasīmāyaṃ ṭhitānaṃ gāhethā’’ti vadanti, na gāhetabbaṃ. Sace upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā gāhetabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ gāhetabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena gāhetabbaṃ.

Ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃyeva bhattuddesaṭṭhāne gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇati ‘‘sve saṅghato uddisitvā dasa bhikkhū pahiṇathā’’ti, tena so attho bhattuddesakassa ārocetabbo. Sace taṃ divasaṃ pamussati, dutiyadivase pātova ārocetabbo, atha pamussitvāva piṇḍāya pavisanto sarati, yāva upacārasīmaṃ nātikkamati, tāva yā bhojanasālāya pakatiṭhitikā, tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkanto, bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti, aññamaññaṃ dvādasahatthantaraṃ avijahitvā gacchanti, pakatiṭhitikāya vasena gāhetabbaṃ. Bhikkhūnaṃ pana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ. Yattha katthaci saritvā gāhetabbameva, agāhetuṃ na vaṭṭati. Na hi etaṃ dutiyadivase labbhatīti.

Sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayena ekābaddhā vā honti, tāva sakavihāre ṭhitikāvasena gāhetabbaṃ. Bahiupacāre ṭhitānaṃ dinnaṃ pana ‘‘saṅghato, bhante, ettake nāma bhikkhū uddisathā’’ti vutte sampattasampattānaṃ gāhetabbaṃ. Tattha dvādasahatthantaraṃ avijahitvā ekābaddhanayena dūre ṭhitāpi sampattāyevāti veditabbā. Sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti, tassa vihārassa ṭhitikāvasena gāhetabbaṃ. Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhū disvā koci saṅghuddesaṃ āroceti, tasmiṃ tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ.

Gharūpacāro cettha ekagharaṃ ekūpacāraṃ, ekagharaṃ nānūpacāraṃ, nānāgharaṃ ekūpacāraṃ, nānāgharaṃ nānūpacāranti imesaṃ vasena veditabbo. Tattha yaṃ ekakulassa gharaṃ ekavaḷañjaṃ hoti, taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma, tatthuppanno uddesalābho ekasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ sabbesaṃ pāpuṇāti. Etaṃ ekagharaṃ ekūpacāraṃ nāma. Yaṃ pana ekagharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ uṭṭhapetvā nānādvāravaḷañjaṃ kataṃ, tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ tasmiṃ ṭhāne nisinnasseva pāpuṇāti. Etaṃ ekagharaṃ nānūpacāraṃ nāma. Yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharānipi pūretvā nisīdāpenti, tattha uppanno uddesalābho sabbesaṃ pāpuṇāti. Yampi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāreneva vaḷañjanti, tatrāpi eseva nayo. Etaṃ nānāgharaṃ ekūpacāraṃ nāma. Yo pana nānānivesanesu nisinnānaṃ bhikkhūnaṃ uddesalābho uppajjati, kiñcāpi bhitticchiddena bhikkhū dissanti, tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti. Etaṃ nānāgharaṃ nānūpacāraṃ nāma.

Yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati attanova pāpuṇāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati, tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati, tassa gāhetabbaṃ. Sace koci natthi, attanova pāpetvā bhuñjitabbaṃ. Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā ‘‘saṅghuddesapattaṃ detha, uddesapattaṃ detha, saṅghato uddisitvā pattaṃ detha, saṅghikaṃ pattaṃ dethā’’ti vā vadati, uddesapattaṃ ṭhitikāya gāhetvā dātabbaṃ. ‘‘Saṅghuddesabhikkhuṃ detha, saṅghato uddisitvā bhikkhuṃ detha, saṅghikaṃ bhikkhuṃ dethā’’ti vuttepi eseva nayo.

Uddesako panettha pesalo lajjī medhāvī icchitabbo, tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi, therāsanato gāhetabbaṃ. Sace pana ‘‘ahaṃ jānāmi, dasavassena laddha’’nti koci bhaṇati, ‘‘atthāvuso, dasavassā bhikkhū’’ti pucchitabbaṃ. Sace tassa sutvāva ‘‘dasavassamha dasavassamhā’’ti bahū āgacchanti, ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti agatvā ‘‘sabbe appasaddā hothā’’ti vatvā paṭipāṭiyā ṭhapetabbā, ṭhapetvā ‘‘kati bhikkhū icchathā’’ti upāsako pucchitabbo, ‘‘ettake nāma, bhante’’ti vutte ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti avatvā sabbanavakassa vassaggañca utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi pucchiyamānāya añño vuḍḍhataro āgacchati, tassa dātabbaṃ. Atha chāyaṃ pucchitvā ‘‘tuyhaṃ pāpuṇātī’’ti vutte vuḍḍhataro āgacchati, na labhati. Kathāpapañcena hi nisinnassapi niddāyantassapi gāhitaṃ suggāhitaṃ, atikkantaṃ suatikkantaṃ. Bhājanīyabhaṇḍañhi nāmetaṃ sampattasseva pāpuṇāti, tattha sampattabhāvo upacārena paricchinditabbo. Āsanasālāya ca antoparikkhepo upacāro, tasmiṃ ṭhitassa lābho pāpuṇāti.

Koci āsanasālato aṭṭha uddesapatte āharāpetvā satta patte paṇītabhojanānaṃ, ekaṃ udakassa pūretvā āsanasālaṃ pahiṇati, gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthesu patiṭṭhapetvā pakkamanti, yena yaṃ laddhaṃ, tasseva taṃ hoti. Yena pana udakaṃ laddhaṃ, tassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ, tañca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā, tasseva taṃ hoti. Īdiso hissa puññaviseso, udakaṃ pana yasmā āmisaṃ na hoti, tasmā aññaṃ uddesabhattaṃ labhati. Sace pana te gahetvā āgatā ‘‘idaṃ kira, bhante, sabbaṃ bhājetvā bhuñjathā’’ti vatvā gacchanti, sabbehi bhājetvā bhuñjitvā udakaṃ pātabbaṃ. ‘‘Saṅghato uddisitvā aṭṭha mahāthere detha, majjhime detha, navake detha, paripuṇṇavasse sāmaṇere detha, majjhimabhāṇakādayo detha, mayhaṃ ñātibhikkhū dethā’’ti vadantassa pana ‘‘upāsaka, tvaṃ evaṃ vadasi, ṭhitikāya pana tesaṃ na pāpuṇātī’’ti vatvā ṭhitikāvaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti, ‘‘tumhākaṃ ācariyupajjhāye pesethā’’ti vattabbaṃ. Yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti, anubhāgo mahātherānaṃ, na tattha sāmaṇerā ‘‘mayaṃ paṭhamabhāgaṃ labhimhā’’ti purato gantuṃ labhanti, yathāpaṭipāṭiyā eva gantabbaṃ. ‘‘Saṅghato uddisitvā tumhe ethā’’ti vutte ‘‘mayhaṃ aññadāpi jānissasi, ṭhitikā pana evaṃ gacchatī’’ti ṭhitikāvaseneva gāhetabbaṃ. Atha ‘‘saṅghuddesapattaṃ dethā’’ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, āhaṭampi ṭhitikāya eva gāhetabbaṃ.

Eko ‘‘saṅghuddesapattaṃ āharā’’ti pesito ‘‘bhante, ekaṃ pattaṃ detha, nimantanabhattaṃ āharissāmī’’ti vadati, so ce ‘‘uddesabhattagharato ayaṃ āgato’’ti ñatvā bhikkhūhi ‘‘nanu tvaṃ asukagharato āgato’’ti vutto ‘‘āma, bhante, na nimantanabhattaṃ, uddesabhatta’’nti bhaṇati, ṭhitikāya gāhetabbaṃ. Yo pana ‘‘ekaṃ pattaṃ āharā’’ti vutte ‘‘kinti vatvā āharāmī’’ti vatvā ‘‘yathā te ruccatī’’ti vutto āgacchati, ayaṃ vissaṭṭhadūto nāma. Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati, taṃ etassa dātabbaṃ. Eko bālo abyatto ‘‘uddesapattaṃ āharā’’ti pesito vattuṃ na jānāti, tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo. Evañhi vutto pucchāsabhāgena ‘‘tumhākaṃ santikaṃ āgatomhī’’ti vā ‘‘tumhākaṃ pattaṃ harissāmī’’ti vā vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na olokeyyuṃ, ‘‘kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vattabbo. Tassa ‘‘uddesapattatthāya āgatomhī’’ti vadantassa gāhetvā patto dātabbo.

Ekā kūṭaṭṭhitikā nāma hoti. Rañño vā rājamahāmattassa vā gehe atipaṇītāni aṭṭha uddesabhattāni niccaṃ dīyanti, tāni ekacārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū ‘‘sve dāni amhākaṃ pāpuṇissantī’’ti attano ṭhitikaṃ sallakkhetvā gatā. Tesu anāgatesuyeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti. Taṅkhaṇaññeva rājapurisā āgantvā ‘‘paṇītabhattapatte dethā’’ti vadanti, āgantukā ṭhitikaṃ ajānantā gāhenti, taṅkhaṇaññeva ca ṭhitikaṃ jānanakabhikkhū āgantvā ‘‘kiṃ gāhethā’’ti vadanti. Rājagehe paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato nāmāti. ‘‘Mā gāhethā’’ti nivāretvā ṭhitikāya gāhetabbaṃ. Gāhite āgatehipi, pattadānakāle āgatehipi, dinnakāle āgatehipi, rājagehato patte pūretvā āhaṭakāle āgatehipi, rājā ‘‘ajja bhikkhūyeva āgacchantū’’ti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ deti, evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehipi ṭhitikaṃ jānanakabhikkhūhi ‘‘mā bhuñjitthā’’ti vāretvā ṭhitikāyameva gāhetabbaṃ.

Atha ne rājā bhojetvā pattepi nesaṃ pūretvā deti, yaṃ āhaṭaṃ, taṃ ṭhitikāya gāhetabbaṃ. Sace pana ‘‘mā tucchahatthā gacchantū’’ti thokameva pattesu pakkhittaṃ hoti, taṃ na gāhetabbaṃ. ‘‘Atha bhuñjitvā tucchapattāva āgacchanti, yaṃ tehi bhuttaṃ, taṃ nesaṃ gīvā hotī’’ti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘gīvākiccaṃ ettha natthi, ṭhitikaṃ pana ajānantehi yāva jānanakā āgacchanti, tāva nisīditabbaṃ siyā, evaṃ santepi bhikkhūhi bhuttaṃ subhuttaṃ, idāni pattaṭṭhānena gāhetabba’’nti.

Eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno patto, vihāre ca ‘‘evarūpo piṇḍapāto avassikassa patto’’ti likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto uppanno, ayaṃ kiṃ avassikaṭhitikāya gāhetabbo, udāhu saṭṭhivassaṭhitikāyāti? Saṭṭhivassaṭhitikāyāti vuttaṃ. Ayañhi bhikkhuṭhitikaṃ gahetvāyeva vaḍḍhitoti. Eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto, puna taṃ bhattaṃ sāmaṇeraṭhitikāya pattaṃ gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana paripuṇṇavasso sāmaṇero ‘‘sve uddesabhattaṃ labhissatī’’ti ajjeva upasampajjati, atikkantā tassa ṭhitikā. Ekassa bhikkhuno uddesabhattaṃ pattaṃ, patto cassa na tuccho hoti, so aññassa samīpe nisinnassa pattaṃ dāpeti, taṃ ce theyyāya haranti, gīvā hoti. Sace pana so bhikkhu ‘‘mayhaṃ pattaṃ dammī’’ti sayameva deti, assa gīvā na hoti. Athāpi tena bhattena anatthiko hutvā ‘‘alaṃ mayhaṃ, tavetaṃ bhattaṃ dammi, pattaṃ pesetvā āharāpehī’’ti aññaṃ vadati, yaṃ tato āharīyati, sabbaṃ pattasāmikassa hoti. Pattaṃ ce theyyāya haranti, suhaṭo, bhattassa dinnattā gīvā na hoti.

Vihāre dasa bhikkhū honti, tesu nava piṇḍapātikā, eko sādiyanako, ‘‘dasa uddesapatte dethā’’ti vutte piṇḍapātikā gahetuṃ na icchanti. Itaro bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, ṭhitikā na hoti. Ekekaṃ ce pāpetvā gaṇhāti, ṭhitikā tiṭṭhati. Evaṃ gāhetvā dasahipi pattehi āharāpetvā ‘‘bhante, mayhaṃ saṅgahaṃ karothā’’ti nava patte piṇḍapātikānaṃ deti, bhikkhudattiyaṃ nāmetaṃ, gahetuṃ vaṭṭati. Sace so upāsako ‘‘bhante, gharaṃ āgantabba’’nti vadati, so ca bhikkhu te bhikkhū ‘‘etha, bhante, mayhaṃ sahāyā hothā’’ti tassa gharaṃ gacchati, yaṃ tattha labhati, sabbaṃ tasseva hoti, itare tena dinnaṃ labhanti. Atha nesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti ‘‘bhante, yaṃ manussā denti, taṃ gaṇhathā’’ti, tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhuttāvīnaṃ patte pūretvā gaṇhitvā gamanatthāya denti, sabbaṃ tasseva bhikkhuno hoti, tena dinnaṃ itaresaṃ vaṭṭati. Yadi pana te vihāreyeva tena bhikkhunā ‘‘bhante, mayhaṃ bhikkhaṃ gaṇhatha, manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti vuttā gacchanti, tattha yaṃ bhuñjanti ceva nīharanti ca, sabbaṃ taṃ tesaṃyeva santakaṃ. Athāpi ‘‘mayhaṃ bhikkhaṃ gaṇhathā’’ti avuttā ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchanti, tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti, ayaṃ theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaṃ pāpuṇāti.

Eko saṅghato uddisāpetvā ṭhitikāya gāhitapattaṃ haritvā paṇītassa khādanīyabhojanīyassa pūretvā āharitvā ‘‘imaṃ, bhante, sabbo saṅgho paribhuñjatū’’ti deti, sabbehi bhājetvā paribhuñjitabbaṃ. Pattasāmikassa pana atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. Atha paṭhamaṃyeva ‘‘sabbaṃ saṅghikapattaṃ dethā’’ti vadati, ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca ‘‘sabbo saṅgho paribhuñjatū’’ti vutte bhājetvā paribhuñjitabbaṃ. Eko pātiyā bhattaṃ āharitvā ‘‘saṅghuddesaṃ dammī’’ti vadati, ekekaṃ ālopaṃ adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati, ‘‘kassa te ānītaṃ, kassa dātukāmosī’’ti na vattabbaṃ. Pucchāsabhāgena hi ‘‘tumhākaṃ ānītaṃ, tumhākaṃ dātukāmomhī’’ti vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbampi na maññeyyuṃ. Sace pana ‘‘kuhiṃ yāsi, kiṃ karonto āhiṇḍasī’’ti vutte ‘‘uddesabhattaṃ gahetvā āgatomhī’’ti vadati, ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. Sace ābhataṃ bahu hoti, sabbesaṃ pahoti, ṭhitikākiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

‘‘Saṅghuddesapattaṃ dethā’’ti vutte ‘‘kiṃ āharissasī’’ti avatvā pakatiṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati, evarūpānaṃ paṇītabhojanānaṃ āveṇikā ṭhitikā kātabbā, tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañca khajjakānaṃ. Pakatibhattayāguphalakhajjakānaṃ ekāva ṭhitikā kātabbā. ‘‘Sappiṃ āharissāmī’’ti vutte sabbasappīnaṃ ekāva ṭhitikā vaṭṭati, tathā sabbatelānaṃ. ‘‘Madhuṃ āharissāmī’’ti vutte pana madhuno ekāva ṭhitikā vaṭṭati, tathā phāṇitassa laṭṭhimadhukādīnañca bhesajjānaṃ. Sace pana gandhamālaṃ saṅghuddesaṃ denti, piṇḍapātikassa vaṭṭati, na vaṭṭatīti? Āmisasseva paṭikkhittattā vaṭṭati. ‘‘Saṅghaṃ uddissa dinnattā pana na gahetabba’’nti vadanti.

Uddesabhattakathā niṭṭhitā.

210. Nimantanaṃ puggalikaṃ ce, sayameva issaro. Saṅghikaṃ pana uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto byatto hoti, ‘‘bhante, rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathā’’ti avatvā ‘‘bhikkhaṃ gaṇhathā’’ti vadati, piṇḍapātikānampi vaṭṭati. Atha dūto abyatto ‘‘bhattaṃ gaṇhathā’’ti vadati, bhattuddesako byatto ‘‘bhatta’’nti avatvā ‘‘bhante, tumhe yātha, tumhe yāthā’’ti vadati, evampi piṇḍapātikānampi vaṭṭati, ‘‘tumhākaṃ, bhante, paṭipāṭiyā bhattaṃ pāpuṇātī’’ti vutte pana na vaṭṭati. Sace nimantituṃ āgatamanusso āsanasālaṃ pavisitvā ‘‘aṭṭha bhikkhū dethā’’ti vā ‘‘aṭṭha patte dethā’’ti vā vadati, evampi piṇḍapātikānaṃ vaṭṭati, ‘‘tumhe ca tumhe ca gacchathā’’ti vattabbaṃ. Sace ‘‘aṭṭha bhikkhū detha, bhattaṃ gaṇhatha, aṭṭha patte detha, bhattaṃ gaṇhathā’’ti vā vadati, paṭipāṭiyā gāhetabbaṃ. Gāhentena pana vicchinditvā ‘‘bhatta’’nti avadantena ‘‘tumhe ca tumhe ca gacchathā’’ti vutte piṇḍapātikānaṃ vaṭṭati. ‘‘Bhante, tumhākaṃ pattaṃ detha, tumhe ethā’’ti vutte pana ‘‘sādhu upāsakā’’ti gantabbaṃ. ‘‘Saṅghato uddisitvā tumhe ethā’’ti vuttepi ṭhitikāya gāhetabbaṃ.

Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva ṭhitikāya patto dātabbo. Eko ‘‘saṅghato paṭipāṭiyā patta’’nti avatvā kevalaṃ ‘‘ekaṃ pattaṃ dethā’’ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, taṃ pattasāmikasseva hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo āgantvā tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo. Pucchāsabhāgena hi ‘‘tumhākaṃ santikaṃ āgato, tumhākaṃ pattaṃ harissāmī’’ti vadeyya, tato so bhikkhu bhikkhūhi jigucchanīyo assa. ‘‘Kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vutte ‘‘tassa pattatthāya āgatomhī’’ti vadantassa paṭipāṭibhattaṭṭhitikāya gahetvā patto dātabbo. ‘‘Bhattaharaṇapattaṃ dethā’’ti vuttepi paṭipāṭibhattaṭṭhitikāya eva dātabbo. Sace āharitvā ‘‘sabbo saṅgho bhuñjatū’’ti vadati, bhājetvā bhuñjitabbaṃ. Pattasāmikassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ.

Eko pātiyā bhattaṃ āharitvā ‘‘saṅghassa dammī’’ti vadati, ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. Sace pana tuṇhībhūto acchati, ‘‘kassa te ābhataṃ, kassa dātukāmosī’’ti na vattabbo. Sace pana ‘‘kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti vutte pana ‘‘saṅghassa me bhattaṃ ābhataṃ, therānaṃ me bhattaṃ ābhata’’nti vadati, gahetvā ālopabhattaṭṭhitikāya bhājetabbaṃ. Sace pana evaṃ ābhataṃ bhattaṃ bahu hoti, sakalasaṅghassa pahoti, abhihaṭabhikkhā nāma, piṇḍapātikānampi vaṭṭati, ṭhitikāpucchanakiccaṃ natthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

Upāsako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati ‘‘amhākaṃ bhattagahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā’’ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti, āruḷhāyeva mātikaṃ. Saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu āpucchituṃ labhati, tasmā tena ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbaṃ. ‘‘Tumhākaṃ nissitake vā ye vā jānātha, te gahetvā ethā’’ti vutte pana ye icchanti, tehi saddhiṃ gantuṃ labhati. Sace ‘‘aṭṭha bhikkhū pahiṇathā’’ti pesenti, saṅghatova pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhā labhituṃ, añño gāmo gantabbo. Na sakkā ce hoti labhituṃ, soyeva gāmo piṇḍāya pavisitabbo.

Nimantitabhikkhū āsanasālāya nisinnā honti, tatra ce manussā ‘‘patte dethā’’ti āgacchanti, animantitehi na dātabbā, ‘‘ete nimantitā bhikkhū’’ti vattabbaṃ, ‘‘tumhepi dethā’’ti vutte pana dātuṃ vaṭṭati. Ussavādīsu manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatenapi saddhiṃ nimantenti, tadā tehi ye jānanti, te gahetvā gantuṃ vaṭṭati. Kasmā? Na hi mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti, sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gaṇhitvā gacchantīti.

Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññāto vā bhattuddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchati, manussā ca āgantukassa sakkāraṃ karonti, ekavāraṃ ye jānanti, te gahetvā gantabbaṃ. Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā gantabbaṃ. Abhinavaāgantukāva hutvā ‘‘ñātī vā upaṭṭhāke vā passissāmī’’ti gacchanti, tatra ce tesaṃ ñātī ca upaṭṭhākā ca sakkāraṃ karonti, ettha pana ye jānanti, te gahetvā gantumpi vaṭṭati. Yo pana atilābhī hoti, sakaṭṭhānañca āgantukaṭṭhānañca ekasadisaṃ, sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti, tena saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana ‘‘aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbā’’ti vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā ‘‘aṭṭha bhikkhū dethā’’ti vadati, saṅghato dātabbāti.

Nimantanabhattakathā niṭṭhitā.

211. Salākabhattaṃ pana ‘‘anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā bhattaṃ uddisitu’’nti (cūḷava. 326) vacanato rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā ‘‘asukassa nāma salākabhatta’’nti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbasalākāyo opuñjitvā punappunaṃ heṭṭhupariyavasena āloḷetvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikā atthi, ṭhitikato paṭṭhāya, no ce atthi, therāsanato paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekābaddhavasena dūre ṭhitānampi uddesabhatte vuttanayeneva dātabbā.

Sace vihārassa samantato bahū gocaragāmā, bhikkhū pana na bahū, gāmavasenapi salākā pāpuṇanti. ‘‘Tumhākaṃ asukagāme salākabhattaṃ pāpuṇātī’’ti gāmavaseneva gāhetabbaṃ. Evaṃ gāhentena sacepi ekamekasmiṃ gāme nānappakārāni saṭṭhi salākabhattāni, sabbāni gahitāneva honti. Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti, tāni tasseva dātabbāni. Na hi sakkā tesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitunti.

Sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannampi aṭṭhannampi bhikkhūnaṃ dātabbāni. Dentena pana catunnaṃ pañcannaṃ bhattānaṃ salākāyo ekato bandhitvā dātabbā. Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti, tasmiñca ekameva salākabhattaṃ, taṃ pana pātova denti, tampi etesu bhikkhūsu ekassa niggahena datvā ‘‘pātova taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhī’’ti vattabbo. Sace orimagāme salākabhattesu aggahitesveva gahitasaññāya gacchati, parabhāgagāme salākabhattaṃ gahetvā puna vihāraṃ āgantvā itarāni gahetvā orimagāmo gantabbo. Na hi bahisīmāya saṅghalābho gāhetuṃ labbhatīti ayaṃ nayo kurundiyaṃ vutto. Sace pana bhikkhū bahū honti, gāmavasena salākā na pāpuṇanti, vīthivasena vā vīthiyaṃ ekagehavasena vā ekakulavasena vā gāhetabbaṃ. Vīthiādīsu ca yattha bahūni bhattāni, tattha gāme vuttanayeneva bahūnaṃ bhikkhūnaṃ gāhetabbāni, salākāsu asati uddisitvāpi gāhetabbāni.

212. Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva vuṭṭhāya pattacīvaraṃ gahetvā bhojanasālaṃ gantvā asammaṭṭhaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā ‘‘idāni bhikkhūhi vattaṃ kataṃ bhavissatī’’ti kālaṃ sallakkhetvā ghaṇṭiṃ paharitvā bhikkhūsu sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ, ‘‘tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti, tatra gacchā’’ti vattabbaṃ. Sace abhirekagāvute gāmo hoti, taṃ divasaṃ gacchantā kilamanti, ‘‘sve tuyhaṃ vāragāme pāpuṇātī’’ti ajjeva gāhetabbaṃ. Yo vāragāmaṃ pesiyamāno na gacchati, aññaṃ salākaṃ maggati, na dātabbā. Saddhānañhi manussānaṃ puññahāni ca saṅghassa ca lābhacchedo hoti, tasmā tassa dutiyepi tatiyepi divase aññā salākā na dātabbā, ‘‘attano pattaṭṭhānaṃ gantvā bhuñjāhī’’ti vattabbo, tīṇi pana divasāni agacchantassa vāragāmato orimavāragāme salākā gāhetabbā. Tañce na gaṇhāti, tato paṭṭhāya tassa aññaṃ salākaṃ dātuṃ na vaṭṭati, daṇḍakammaṃ daḷhaṃ kātabbaṃ. Saṭṭhito vā paṇṇāsato vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro gāhetabbo, ‘‘tuyhaṃ vihāravāro pāpuṇātī’’ti vattabbaṃ. Vihāravārikassa dve tisso yāgusalākāyo tisso catasso bhattasalākāyo ca dātabbā, nibaddhaṃ katvā pana na dātabbā. Yāgubhattadāyakā hi ‘‘amhākaṃ yāgubhattaṃ vihāragopakāvabhuñjantī’’ti aññathattaṃ āpajjeyyuṃ, tasmā aññesu kulesu dātabbā.

Sace vihāravārikānaṃ sabhāgā āharitvā denti, iccetaṃ kusalaṃ. No ce, vāraṃ gahetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ, tāva nesaṃ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana aññampi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa ekacārikabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā. Sace yena salākā laddhā, so taṃ divasaṃ taṃ bhattaṃ na labhati, puna divase gāhetabbaṃ. Bhattaññeva labhati, na uttaribhaṅgaṃ, evampi puna gāhetabbaṃ. Khīrabhattasalākāyapi eseva nayo. Sace pana khīrameva labhati, na bhattaṃ, khīralābhato paṭṭhāya puna na gāhetabbaṃ. Dve tīṇi ekacārikabhattāni ekasseva pāpuṇanti, dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ gāhetabbāni. Pākatikasalākabhattaṃ aladdhassapi punadivase gāhetabbaṃ.

Sace khuddako vihāro hoti, sabbe bhikkhū ekasambhogā, ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattampi parissāvetvā phāṇitaṃ vā kāretvā piṇḍapātikādīnampi dātabbaṃ, āgantukānaṃ āgatānāgatabhāvaṃ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṃ katvā gāhetabbā. Takkasalākampi sabhāgaṭṭhāne pāpetvā vā dhūmāpetvā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse vuttanayeneva paṭipajjitabbaṃ. Phalasalākapūvasalākabhesajjagandhamālāsalākāyopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena pana gāhitattā na sāditabbā. Aggabhikkhāmattaṃ salākabhattaṃ denti, ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato paṭṭhāya gāhetabbaṃ. Sace tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve tīṇi dātabbāni. No ce, ekekameva datvā paṭipāṭiyā gatāya puna therāsanato paṭṭhāya dātabbaṃ. Atha antarāva upacchijjati, ṭhitikā sallakkhetabbā. Yadi pana tādisaṃ bhattaṃ nibaddhameva hoti, yassa pāpuṇāti, so vattabbo ‘‘laddhā vā aladdhā vā svepi gaṇheyyāsī’’ti. Ekaṃ anibaddhaṃ hoti, labhanadivase pana yāvadatthaṃ labhati. Alabhanadivasā bahutarā honti, taṃ yassa pāpuṇāti, so alabhitvā ‘‘sve gaṇheyyāsī’’ti vattabbo.

Yo salākāsu gahitāsu pacchā āgacchati, tassa atikkantāva salākā na upaṭṭhāpetvā dātabbā. Salākaṃ nāma ghaṇṭiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ pasārentova labhati, aññassa āgantvā samīpe ṭhitassapi atikkantā atikkantāva hoti. Sace panassa añño gaṇhanto atthi, sayaṃ anāgatopi labhati, sabhāgaṭṭhāne ‘‘asuko anāgato’’ti ñatvā ‘‘ayaṃ tassa salākā’’ti ṭhapetuṃ vaṭṭati. Sace ‘‘anāgatassa na dātabbā’’ti katikaṃ karonti, adhammikā hoti. Antoupacāre ṭhitassa hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana ‘‘anāgatassa dethā’’ti mahāsaddaṃ karonti, daṇḍakammaṃ ṭhapetabbaṃ, ‘‘āgantvā gaṇhantū’’ti vattabbaṃ. Cha pañcasalākā naṭṭhā honti, bhattuddesako dāyakānaṃ nāmaṃ na sarati, so ce naṭṭhasalākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya ‘‘mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ, tumhe tattha laddhasalākabhattaṃ bhuñjeyyāthā’’ti, vaṭṭati, vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. ‘‘Ajja paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathā’’ti vutte tatra āsanasālāya gāhetuṃ na vaṭṭati, vihāraṃ ānetvā gāhetabbaṃ. ‘‘Sve paṭṭhāyā’’ti vutte pana bhattuddesakassa ācikkhitabbaṃ ‘‘sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salākaggāhaṇakāle sareyyāsī’’ti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kañci bhikkhuṃ disvā ‘‘ajja paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā’’ti puna paṭṭhapenti, antogāme agāhetvā vihāraṃ ānetvā gāhetabbaṃ. Idañhi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti, vihārameva sandhāya dīyati, tasmā bahiupacāre gāhetuṃ na vaṭṭati, ‘‘sve paṭṭhāyā’’ti vutte pana vihāre gāhetabbameva.

Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo, tattha aññena vāragāmasalākā laddhā hoti, taṃ gahetvā itaraṃ bhikkhuṃ ‘‘mayhaṃ pattasalākaṃ tvaṃ gaṇhāhī’’ti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ anatikkanteyeva tasmiṃ tassa salākā gāhetabbā. Chaḍḍitavihāre vasitvā manussā ‘‘bodhicetiyādīni jaggitvā bhuñjantū’’ti salākabhattaṃ paṭṭhapenti, bhikkhū sabhāgaṭṭhānesu vasitvā kālasseva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti, vaṭṭati. Sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālasseva vattaṃ katvā ghaṇṭiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati, sova tassa bhattassa issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo sammuñjanīpahāre datvā ghaṇṭiṃ paharitvā ‘‘dhuragāme salākabhattaṃ mayhaṃ pāpuṇātī’’ti gacchati, tassa taṃ corikāya gahitattā na pāpuṇāti, vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃyeva hoti.

Eko gāmo atidūre hoti, bhikkhū niccaṃ gantuṃ na icchanti, manussā ‘‘mayaṃ puññena paribāhirā homā’’ti vadanti, ye tassa gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā ‘‘imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathā’’ti, salākā pana devasikaṃ pāpetabbā. Tā ca kho pana ghaṇṭipaharaṇamattena vā pacchicālanamattena vā pāpitā na honti, pacchiṃ pana gahetvā salākā pīṭhake ākiritabbā, pacchi pana mukhavaṭṭiyaṃ na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya, dukkhaṃ uppādeyya, tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā salākā ākiritabbā ‘‘sacepi sappo bhavissati, ettova palāyissatī’’ti. Evaṃ salākā ākiritvā gāmādivasena pubbe vuttanayeneva gāhetabbā.

Apica ekaṃ mahātherassa pāpetvā ‘‘avasesā mayhaṃ pāpuṇantī’’ti attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi ‘‘pāpitā, āvuso, salākā’’ti vutte ‘‘āma, bhante, tumhe gatagatagāme salākabhattaṃ gaṇhathā’’ti vattabbaṃ. Evañhi pāpitāpi supāpitāva honti. Bhikkhū sabbarattiṃ dhammassavanatthaṃ aññaṃ vihāraṃ gacchantā ‘‘mayaṃ tattha dānaṃ aggahetvāva amhākaṃ gocaragāme piṇḍāya caritvā āgamissāmā’’ti salākā aggahetvāva gatā vihāre therassa pattaṃ salākabhattaṃ bhuñjituṃ āgacchanti, vaṭṭati. Atha mahātheropi ‘‘ahaṃ idha kiṃ karomī’’ti tehiyeva saddhiṃ gacchati, tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi ‘‘detha, bhante, patte, salākayāguādīni āharissāmā’’ti vutte pattā na dātabbā. Kasmā, bhante, na dethāti. Vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ pāpuṇāti, mayaṃ aññavihāre vutthāti. ‘‘Detha, bhante, na mayaṃ vihāre pālikāya dema, tumhākaṃ dema, gaṇhatha amhākaṃ bhikkha’’nti vutte pana vaṭṭati.

Salākabhattakathā niṭṭhitā.

213. Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhamīti imesu pakkhesu kammappasutehi uposathaṃ kātuṃ satikaraṇatthāya dīyati, taṃ pakkhikaṃ nāma. Taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. Sace salākabhattampi pakkhikabhattampi bahuṃ sabbesaṃ vinivijjhitvā gacchati, dvepi bhattāni visuṃ visuṃ gāhetabbāni. Sace bhikkhusaṅgho mahā, pakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ gāhetabbaṃ, salākabhattaṃ vā gāhāpetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti, te piṇḍāya carissanti. Sace dvepi bhattāni bahūni, bhikkhū mandā, salākabhattaṃ nāma devasikaṃ labbhati, tasmā taṃ ṭhapetvā ‘‘pakkhikaṃ, āvuso, bhuñjathā’’ti pakkhikameva dātabbaṃ. Pakkhikaṃ paṇītaṃ denti, visuṃ ṭhitikā kātabbā, ‘‘sve pakkho’’ti ajja pakkhikaṃ na gāhetabbaṃ. Sace pana dāyakā vadanti ‘‘svepi amhākaṃ ghare lūkhabhattaṃ bhavissati, ajjeva pakkhikabhattaṃ uddisathā’’ti, evaṃ vaṭṭati.

Uposathikaṃ nāma anvaḍḍhamāse uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati, tadeva dīyati. Pāṭipadikaṃ nāma ‘‘uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti, pāṭipade pana bhikkhū kilamanti, pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti, uposathakammena vā parisuddhasīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotī’’ti sallakkhetvā pāṭipade dīyamānakadānaṃ. Tampi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi bhattāni piṇḍapātikānaṃ na vaṭṭanti, dhutaṅgabhedaṃ karontiyeva.

214. Aparānipi cīvarakkhandhake (mahāva. 350) visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāḷiyaṃ āgatāneva. Tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ. Esa nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ. Bhattesu appahontesu ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati, sabbaṃ tasseva hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñjitabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni. Ayaṃ uḷāratā. Sace pana paṭhamaṃ āgantvāpi attano aggahetvā tuṇhībhūto nisīdati, pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti, āgatadivaseyeva bhuñjitabbaṃ. Antarantarā ce āgacchanti, dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana ‘‘satta divasāni bhuñjituṃ vaṭṭatī’’ti vuttaṃ. Āvāsiko katthaci gantvā āgato, tenapi āgantukabhattaṃ bhuñjitabbaṃ. Sace pana taṃ vihāre nibandhāpitaṃ hoti, vihāre gāhetabbaṃ. Atha vihāro dūre hoti, āsanasālāya nibandhāpitaṃ, āsanasālāya gāhetabbaṃ. Sace pana dāyakā ‘‘āgantukesu asati āvāsikāpi bhuñjantū’’ti vadanti, vaṭṭati, avutte pana na vaṭṭati.

Gamikabhattepi ayameva kathāmaggo. Ayaṃ pana viseso – āgantuko āgantukabhattameva labhati, gamiko āgantukabhattampi gamikabhattampi. Āvāsikopi pakkamitukāmo gamiko hoti, gamikabhattaṃ labhati. Yathā pana āgantukabhattaṃ, evamidaṃ dve tīṇi vā satta vā divasāni na labhati. ‘‘Gamissāmī’’ti bhuttopi taṃ divasaṃ kenaci kāraṇena na gato, punadivasepi bhuñjituṃ vaṭṭati saussāhattā. ‘‘Gamissāmī’’ti bhuttassa corā vā panthaṃ rundhanti, udakaṃ vā devo vā vassati, sattho vā na gacchati, saussāhena bhuñjitabbaṃ. ‘‘Ete upaddave olokentena dve tayo divase bhuñjituṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. ‘‘Gamissāmi gamissāmī’’ti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati.

Gilānabhattampi sace sabbesaṃ gilānānaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce, ṭhitikaṃ katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ, eko na sakkoti, ayaṃ mahāgilāno nāma, etassa gilānabhattaṃ dātabbaṃ. Dve mahāgilānā, eko lābhī abhiññāto bahuṃ khādanīyabhojanīyaṃ labhati, eko anātho appalābhatāya antogāmaṃ pavisati, etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte divasaparicchedo natthi, yāva rogo na vūpasammati, sappāyabhojanaṃ abhuñjanto na yāpeti, tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ vā missakabhattaṃ vā bhuttassapi rogo na kuppati, tato paṭṭhāya na bhuñjitabbaṃ.

Gilānupaṭṭhākabhattampi yaṃ sabbesaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce pahoti, ṭhitikaṃ katvā gāhetabbaṃ. Idampi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ, dvīsu mahāgilānesu anāthagilānupaṭṭhākassa. Yaṃ kulaṃ gilānabhattampi deti gilānupaṭṭhākabhattampi, tattha yassa gilānassa gilānabhattaṃ pāpuṇāti, tadupaṭṭhākassapi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi divasaparicchedo natthi, yāva gilāno labhati, tāvassa upaṭṭhākopi labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti ‘‘āgantukagamikagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantū’’ti, piṇḍapātikānampi vaṭṭati. Sace pana ‘‘āgantukādīnaṃ catunnaṃ bhattaṃ nibandhāpemi, mama bhattaṃ gaṇhantū’’ti evaṃ dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.

215. Aparānipi dhurabhattaṃ kuṭibhattaṃ vārakabhattanti tīṇi bhattāni. Tattha dhurabhattanti niccabhattaṃ vuccati, taṃ duvidhaṃ saṅghikañca puggalikañca. Tattha yaṃ ‘‘saṅghassa dhurabhattaṃ demā’’ti nibandhāpitaṃ, taṃ salākabhattagatikaṃ. ‘‘Mama nibaddhabhikkhaṃ gaṇhantū’’ti vatvā dinnaṃ pana piṇḍapātikānampi vaṭṭati. Puggalikepi ‘‘tumhākaṃ dhurabhattaṃ dammī’’ti vutte piṇḍapātiko ce, na vaṭṭati, ‘‘mama nibaddhabhikkhaṃ gaṇhathā’’ti vutte pana vaṭṭati, sāditabbaṃ. Sace pacchā katipāhe vītivatte ‘‘dhurabhattaṃ gaṇhathā’’ti vadati, mūle suṭṭhu sampaṭicchitattā vaṭṭati.

Kuṭibhattaṃ nāma yaṃ saṅghassa āvāsaṃ kāretvā ‘‘amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantū’’ti evaṃ nibandhāpitaṃ, taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. ‘‘Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantū’’ti vutte pana piṇḍapātikānampi vaṭṭati. Yaṃ pana puggale pasīditvā tassa āvāsaṃ katvā ‘‘tumhākaṃ demā’’ti dinnaṃ, taṃ tasseva hoti, tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ.

Vārakabhattaṃ nāma dubbhikkhasamaye ‘‘vārena bhikkhū jaggissāmā’’ti dhuragehato paṭṭhāya dinnaṃ, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati, ‘‘vārakabhatta’’nti vutte pana salākabhattagatikaṃ hoti. Sace taṇḍulādīni pesenti ‘‘sāmaṇerā pacitvā dentū’’ti, piṇḍapātikānaṃ vaṭṭati. Iti imāni ca tīṇi, āgantukabhattādīni ca cattārīti satta, tāni saṅghabhattādīhi saha cuddasa bhattāni honti.

216. Aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukkabhattaṃ guḷhakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ nāma vihāre tatruppādabhattaṃ, taṃ saṅghabhattena saṅgahitaṃ. Taṃ pana tissamahāvihāracittalapabbatādīsu paṭisambhidāppattehi khīṇāsavehi yathā piṇḍapātikānampi sakkā honti paribhuñjituṃ, tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānampi vaṭṭati. ‘‘Aṭṭhannaṃ bhikkhūnaṃ dema, catunnaṃ demā’’ti evaṃ dinnaṃ pana aṭṭhakabhattañceva catukkabhattañca, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Mahābhisaṅkhārena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷhakabhattaṃ nāma. Imāni tīṇi salākabhattagatikāneva. Aparampi guḷhakabhattaṃ nāma atthi, idhekacce manussā mahādhammassavanañca vihārapūjañca kāretvā ‘‘sakalasaṅghassa dātuṃ na sakkoma, dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ gaṇhantū’’ti bhikkhuparicchedajānanatthaṃ guḷhake denti, idaṃ piṇḍapātikānampi vaṭṭati.

Piṇḍapātabhājanīyaṃ niṭṭhitaṃ.

217. Gilānapaccayabhājanīyaṃ pana evaṃ veditabbaṃ (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasatampi kumbhasahassampi vihāraṃ pesenti, ghaṇṭiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ, piṇḍapātikānampi vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. ‘‘Asukavihāre bahu sappi uppanna’’nti sutvā yojanantaravihāratopi bhikkhū āgacchanti, sampattasampattānampi ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbā. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ. Antoupacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti, sabbaṃ sannipātaṭṭhāneyeva bhājetabbaṃ.

Yasmiṃ vihāre dasa bhikkhū, daseva ca sappikumbhā dīyanti, ekekakumbhavasena bhājetabbaṃ. Eko sappikumbho hoti, dasabhikkhūhi bhājetvā gahetabbaṃ. Sace ‘‘yathāṭhitaṃyeva amhākaṃ pāpuṇātī’’ti gaṇhanti, duggahitaṃ, taṃ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvajjetvā thālake thokaṃ sappiṃ katvā ‘‘idaṃ mahātherassa pāpuṇāti, avasesaṃ amhākaṃ pāpuṇātī’’ti vatvā tampi kumbheyeva ākiritvā yathicchitaṃ gahetvā gantabbaṃ. Sace thinaṃ sappi hoti, lekhaṃ katvā ‘‘lekhato parabhāgo mahātherassa pāpuṇāti, avasesaṃ amhāka’’nti gahitampi suggahitaṃ. Vuttaparicchedato ūnādhikesu bhikkhūsu sappikumbhesu ca eteneva upāyena bhājetabbaṃ. Sace paneko bhikkhu, eko kumbho hoti, ghaṇṭiṃ paharitvā ‘‘ayaṃ mayhaṃ pāpuṇātī’’tipi gahetuṃ vaṭṭati. ‘‘Ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ thokaṃ thokampi pāpetuṃ vaṭṭati. Esa nayo navanītādīsupi. Yasmiṃ pana vippasannatilatelādimhi lekhā na santiṭṭhati, taṃ uddharitvā bhājetabbaṃ. Siṅgiveramaricādibhesajjampi avasesapattathālakādisamaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā bhājetabboti. Ayaṃ gilānapaccayabhājanīyakathā.

218. Idāni senāsanaggāhe vinicchayo veditabbo (cūḷava. aṭṭha. 318) – ayaṃ senāsanaggāho nāma duvidho hoti utukāle ca vassāvāse ca. Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayāmaṃ majjhimayāmaṃ pacchimayāmaṃ vā. Ye yadā āgacchanti, tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthi. Senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ, ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni. Sace vikāle eko vā dve vā therā āgacchanti, te vattabbā ‘‘bhante, ādito paṭṭhāya vuṭṭhāpiyamāne sabbepi bhikkhū ubbhaṇḍikā bhavissanti, tumhe amhākaṃ vasanaṭṭhāne vasathā’’ti.

Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti, ekekaṃ pariveṇaṃ dātabbaṃ. Tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva pāpuṇanti. Evaṃ appahonte pāsādaggena dātabbaṃ, pāsādesu appahontesu ovarakaggena dātabbaṃ, ovarakesu appahontesu seyyaggena dātabbaṃ, seyyaggesu appahontesu mañcaṭṭhānena dātabbaṃ, mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ, bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. Etañhi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā ekaṃ pīṭhaṭṭhānaṃ vā ‘‘vārena vārena, bhante, vissamathā’’ti tiṇṇaṃ janānaṃ dātabbaṃ. Na hi sakkā sītasamaye sabbarattiṃ ajjhokāseva vasituṃ. Mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ ‘‘āvuso idha pavisāhī’’ti. Sace mahāthero niddāgaruko hoti, kālaṃ na jānāti, ukkāsitvā dvāraṃ ākoṭetvā ‘‘bhante kālo jāto, sītaṃ anudahatī’’ti vattabbaṃ. Tena nikkhamitvā okāso dātabbo, adātuṃ na labhati. Dutiyattherenapi majjhimayāmaṃ vissamitvā purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambudīpe pana ekacce bhikkhū ‘‘senāsanaṃ nāma mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti, kassaci asappāya’’nti āgantukā hontu vā mā vā, devasikaṃ senāsanaṃ gāhenti. Ayaṃ utukāle senāsanaggāho nāma.

219. Vassāvāse pana atthi āgantukavattaṃ, atthi āvāsikavattaṃ. Āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ vā hi tatra sambādhaṃ bhaveyya, bhikkhācāro vā na sampajjeyya, tena na phāsukaṃ vihareyya, tasmā ‘‘idāni māsamattena vassūpanāyikā bhavissatī’’ti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace uddesatthiko, uddesasampattiṃ sallakkhetvā, sace kammaṭṭhāniko, kammaṭṭhānasappāyataṃ sallakkhetvā, sace paccayatthiko, paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati. Sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭṭetabbo. Na tattha manussā vattabbā ‘‘tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā natthi, ayaṃ cetiyassa parikkhāro, ayaṃ uposathāgārassa, idaṃ tāḷañceva sūci ca, sampaṭicchatha tumhākaṃ vihāra’’nti. Senāsanaṃ pana jaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamikavattaṃ pūretvā gantabbaṃ.

Evaṃ gacchantenapi daharehi pattacīvarabhaṇḍikāyo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na gantabbaṃ, paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati gumbādīni maddantena na gantabbaṃ, gamikavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace pana gāmadvārena maggo hoti, gacchantañca naṃ saparivāraṃ disvā manussā ‘‘amhākaṃ thero viyā’’ti upadhāvitvā ‘‘kuhiṃ, bhante, sabbaparikkhāre gahetvā gacchathā’’ti vadanti, tesu ce eko evaṃ vadati ‘‘vassūpanāyikakālo nāmāyaṃ, yattha antovassenibaddhabhikkhācāro bhaṇḍapaṭicchādanañca labbhati, tattha bhikkhū gacchantī’’ti, tassa ce sutvā te manussā ‘‘bhante, imasmimpi gāme jano bhuñjati ceva nivāseti ca, mā aññattha gacchathā’’ti vatvā mittāmacce pakkositvā sabbe sammantayitvā vihāre nibaddhavattañca salākabhattādīni ca vassāvāsikañca ṭhapetvā ‘‘idheva, bhante, vasathā’’ti yācanti, sabbesaṃ sādituṃ vaṭṭati. Sabbañcetaṃ kappiyañceva anavajjañca. Kurundiyaṃ pana ‘‘kuhiṃ gacchathāti vutte ‘asukaṭṭhāna’nti vatvā ‘kasmā tattha gacchathā’ti vutte ‘kāraṇaṃ ācikkhitabba’’’nti vuttaṃ. Ubhayampi panetaṃ suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.

Idaṃ pana āvāsikavattaṃ. Paṭikacceva hi āvāsikehi vihāro jaggitabbo, khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni, rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti imāni sabbāni paṭijaggitabbāni. Cetiye sudhākammaṃ muṇḍavedikāya telamakkhanaṃ mañcapīṭhajaggananti idampi sabbaṃ kātabbaṃ ‘‘vassaṃ vasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantī’’ti. Kataparikammehi āsāḷhījuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ? Yato pakatiyā labbhati. Yehi pana na dinnapubbaṃ, te pucchituṃ na vaṭṭati. Kasmā pucchitabbaṃ? Kadāci hi manussā denti, kadāci dubbhikkhādīhi upaddutā na denti, tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gāhitabhikkhūnaṃ lābhantarāyo hoti, tasmā pucchitvāva gāhetabbaṃ.

Pucchantena ‘‘tumhākaṃ vassāvāsikaṃ gāhaṇakālo upakaṭṭho’’ti vattabbaṃ. Sace vadanti ‘‘bhante, imaṃ saṃvaccharaṃ chātakādīhi upaddutamha, na sakkoma dātu’’nti vā ‘‘yaṃ pubbe dema, tato ūnataraṃ dassāmā’’ti vā ‘‘idāni kappāso sulabho, yaṃ pubbe dema, tato bahutaraṃ dassāmā’’ti vā, taṃ sallakkhetvā tadanurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ. Sace manussā vadanti ‘‘yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ pānīyaṃ upaṭṭhāpetu, vihāramaggaṃ jaggatu, cetiyaṅgaṇabodhiyaṅgaṇāni jaggatu, bodhirukkhe udakaṃ āsiñcatū’’ti, yassa taṃ pāpuṇāti, tassa ācikkhitabbaṃ. Yo pana gāmo paṭikkamma yojanadviyojanantare hoti, tatra ce kulāni upanikkhepaṃ ṭhapetvā pahāre vassāvāsikaṃ dentiyeva, tāni kulāni āpucchitvāpi tesaṃ senāsane vattaṃ katvā vasantassa vassāvāsitaṃ gāhetabbaṃ. Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā ‘‘tumhākaṃ vassāvāsikaṃ demā’’ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, ‘‘tumhākaṃyeva demā’’ti vadanti, sabhāgo bhikkhu ‘‘vattaṃ katvā gaṇhāhī’’ti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati. Iti saddhādeyyadāyakamanussā pucchitabbā.

Tatruppāde pana kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā? Kiṃ, āvuso, saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatīti? Sace vadanti ‘‘bhavissati, bhante, ekekassa navahatthasāṭakaṃ dassāma, vassāvāsikaṃ gāhethā’’ti, gāhetabbaṃ. Sacepi vadanti ‘‘sāṭakā natthi, vatthu pana atthi, gāhetha, bhante’’ti, vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānañhi hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dinnavatthuto yaṃ yaṃ kappiyaṃ, sabbaṃ paribhuñjituṃ anuññātaṃ. Yaṃ panettha piṇḍapātatthāya gilānapaccayatthāya ca uddissa dinnaṃ, taṃ cīvare upanāmentehi saṅghasuṭṭhutāya apaloketvā upanāmetabbaṃ, senāsanatthāya pana uddissa dinnaṃ garubhaṇḍaṃ hoti. Cīvaravaseneva pana catupaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ natthi. Apalokanakammaṃ karontehi ca puggalavaseneva kātabbaṃ, saṅghavasena na kātabbaṃ. Jātarūparajatavasenapi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati, kappiyabhaṇḍavasena cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ ‘‘idāni subhikkhaṃ sulabhapiṇḍaṃ, bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti, ‘‘gilānapaccayo sulabho, gilāno vā natthi, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti.

Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanaggāhako sammannitabbo. Sammannantena ca dve sammannitabbāti vuttaṃ. Evañhi navako vuḍḍhassa, vuḍḍho ca navakassa gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana ‘‘aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatī’’ti vuttaṃ. Tesaṃ sammuti kammavācāyapi apalokanenapi vaṭṭatiyeva. Tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ. Cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammuñjaniaṭṭo dāruaṭṭo vaccakuṭi iṭṭhakasālā vaḍḍhakisālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇīti etāni hi asenāsanāni, vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni senāsanāni, tāni gāhetabbāni.

220. Gāhentena ca ‘‘anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu’’nti(cūḷava. 318) ādivacanato paṭhamaṃ vihāre bhikkhū gaṇetvā mañcaṭṭhānāni gaṇetabbāni, tato ekekaṃ mañcaṭṭhānaṃ ekekassa bhikkhuno gāhetabbaṃ. Sace mañcaṭṭhānāni atirekāni honti, vihāraggena gāhetabbaṃ. Sace vihārāpi atirekā honti, pariveṇaggena gāhetabbaṃ. Pariveṇesupi atirekesu puna aparopi bhāgo dātabbo. Atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. Gahite pana dutiyabhāge añño bhikkhu āgacchati, na attano aruciyā so bhāgo tassa dātabbo. Sace pana yena gahito, so attano ruciyā taṃ dutiyabhāgaṃ vā paṭhamabhāgaṃ vā deti, vaṭṭati.

‘‘Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ, yo gāheyya, āpatti dukkaṭassā’’ti (cūḷava. 318) vacanato upacārasīdhato bahi ṭhitassa na gāhetabbaṃ, antoupacārasīmāya pana dūre ṭhitassapi labbhatiyeva.

‘‘Anujānāmi, bhikkhave, gilānassa patirūpaṃ seyyaṃ dātu’’nti (cūḷava. 316) vacanato yo (cūḷava. aṭṭha. 316) kāsasāsabhagandarātisārādīhi gilāno hoti, kheḷamallakavaccakapālādīni ṭhapetabbāni honti, kuṭṭhī vā hoti, senāsanaṃ dūseti, evarūpassa heṭṭhāpāsādapaṇṇasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ. Yasmiṃ vasante senāsanaṃ na dussati, tassa varaseyyāpi dātabbāva. Yopi sinehapānavirecananatthukammādīsu yaṃ kiñci bhesajjaṃ karoti, sabbo so gilānoyeva. Tassapi sallakkhetvā patirūpaṃ senāsanaṃ dātabbaṃ.

‘‘Na, bhikkhave, ekena dve paṭibāhetabbā, yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 319) vacanato ekena dve senāsanāni na gahetabbāni. Sacepi gaṇheyya, pacchimena gahaṇena purimaggahaṇaṃ paṭippassambhati. Gahaṇena hi gahaṇaṃ paṭippassambhati, gahaṇena ālayo paṭippassambhati, ālayena gahaṇaṃ paṭippassambhati, ālayena ālayo paṭippassambhati. Kathaṃ? Idhekacco (cūḷava. aṭṭha. 319) vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhāti, tassa iminā gahaṇena purimaggahaṇaṃ paṭippassambhati. Aparo ‘‘idha vasissāmī’’ti ālayamattaṃ katvā sāmantavihāraṃ gantvā tattha senāsanaṃ gaṇhāti, tassa iminā gahaṇeneva purimo ālayo paṭippassambhati. Eko ‘‘idha vasissāmī’’ti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ gantvā ‘‘idheva dāni vasissāmī’’ti ālayaṃ karoti, iccassa ālayena vā gahaṇaṃ, ālayena vā ālayo paṭippassambhati, sabbattha pacchime gahaṇe vā ālaye vā tiṭṭhati. Yo pana ekasmiṃ vihāre senāsanaṃ gahetvā ‘‘aññasmiṃ vihāre vasissāmī’’ti gacchati, tassa upacārasīmātikkame senāsanaggāho paṭippassambhati. Yadi pana ‘‘tattha phāsu bhavissati, vasissāmi, no ce, āgamissāmī’’ti gantvā aphāsukabhāvaṃ ñatvā pacchā vā gacchati, vaṭṭati.

Senāsanaggāhakena ca senāsanaṃ gāhetvā vassāvāsikaṃ gāhetabbaṃ. Gāhentena sace saṅghiko ca saddhādeyyo cāti dve cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gahituṃ icchanti, taṃ gahetvā tassa ṭhitikato paṭṭhāya itaro gāhetabbo. ‘‘Sace bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti, dasa vā dvādasa vā cīvarāni labhanti, taṃ vijaṭetvā aññesu alābhakesu āvāsesu pakkhipitvā aññesampi bhikkhūnaṃ gāhetabba’’nti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘na evaṃ kātabbaṃ. Manussā hi attano āvāsapaṭijagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba’’nti.

221. Sace panettha mahāthero paṭikkosati ‘‘mā, āvuso, evaṃ gāhetha, bhagavato anusiṭṭhiṃ karotha. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pariveṇaggena gāhetu’’nti (cūḷava. 318). Tassa paṭikkosanāya aṭṭhatvā ‘‘bhante, bhikkhū bahū, paccayo mando, saṅgahaṃ kātuṃ vaṭṭatī’’ti saññāpetvā gāhetabbameva. Gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ ‘‘bhante, tumhākaṃ senāsanaṃ pāpuṇāti, paccayaṃ dhārethā’’ti. Asukakulassa paccayo asukasenāsanañca mayhaṃ pāpuṇāti, āvusoti. Pāpuṇāti bhante, gaṇhatha nanti. Gaṇhāmi, āvusoti. Gahitaṃ hoti. ‘‘Sace pana ‘gahitaṃ vo, bhante’ti vutte ‘gahitaṃ me’ti vā, ‘gaṇhissatha, bhante’ti vutte ‘gaṇhissāmī’ti vā vadati, aggahitaṃ hotī’’ti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘atītānāgatavacanaṃ vā hotu vattamānavacanaṃ vā, satuppādamattaṃ ālayakaraṇamattameva cettha pamāṇaṃ, tasmā gahitameva hotī’’ti.

Yopi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayampi na aññasmiṃ āvāse pakkhipitabbo, tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. Paṃsukūliko ‘‘vasāmī’’ti senāsanaṃ jaggissati, itaro ‘‘paccayaṃ gaṇhāmī’’ti evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ ‘‘paṃsukūlike vāsatthāya senāsanaṃ gaṇhante senāsanaggāhakena vattabbaṃ, ‘bhante idha paccayo atthi, so kiṃ kātabbo’ti. Tena ‘heṭṭhā aññaṃ gāhāpehī’ti vattabbo. Sace pana kiñci avatvāva vasati, vuṭṭhavassassa ca pādamūle ṭhapetvā sāṭakaṃ denti, vaṭṭati. Atha ‘vassāvāsikaṃ demā’ti vadanti, tasmiṃ senāsane vassaṃvuṭṭhabhikkhūnaṃ pāpuṇātī’’ti. Yesaṃ pana senāsanaṃ natthi, kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsikasenāsane gāhetuṃ vaṭṭati. Manussā thūpaṃ katvā vassāvāsikaṃ gāhāpenti. Thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhetabbaṃ. Tena bhikkhunā cetiyaṃ jaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammuñjaniaṭṭadāruaṭṭavaccakuṭidvārakoṭṭhakapānīyakuṭipānīyamāḷakadantakaṭṭhamāḷakesupi eseva nayo. Bhojanasālā pana senāsanameva, tasmā taṃ ekassa vā bahūnaṃ vā paricchinditvā gāhetuṃ vaṭṭatīti sabbamidaṃ vitthārena mahāpaccariyaṃ vuttaṃ.

Senāsanaggāhakena pana pāṭipadaaruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati, tāva gāhetabbaṃ. Idañhi senāsanaggāhassa khettaṃ. Sace pātova gābhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, ‘‘gahitaṃ, bhante, senāsanaṃ, vassūpagato saṅgho, ramaṇīyo vihāro, rukkhamūlādīsu yattha icchatha, tattha vasathā’’ti vattabbo. Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko ce bhikkhu saṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo ‘‘sace, bhante, icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā’’ti, amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāneva āgantukassa dātabbaṃ. Sace pana paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. Paccuppanne lābhe sati ṭhitikāya gāhetuṃ katikaṃ kātuṃ vaṭṭati.

Sace dubbhikkhaṃ hoti, dvīsupi vassūpanāyikāsu vassūpagatā bhikkhū bhikkhāya kilamantā ‘‘āvuso, idha vasantā sabbeva kilamāma, sādhu vata dve bhāgā homa, yesaṃ ñātipavāritaṭṭhānāni atthi, te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū’’ti vadanti, tesu ye tattha vasitvā pavāraṇāya āgacchanti, tesaṃ apaloketvā vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi teneva vassāvāsikassa sāmino, khīyantāpi ca āvāsikā neva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ ‘‘katikavattaṃ kātabbaṃ ‘sabbesaṃ no idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgacchatha, tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā’ti. Tañce eko paṭibāhati, supaṭibāhitaṃ. No ce paṭibāhati, katikā sukatā. Pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ na labbhatī’’ti. Punapi vuttaṃ ‘‘sace vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti ‘chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’ti, evaṃ katikāya katāya gāhitasadisameva hoti, uppannuppannaṃ tesameva dātabba’’nti. Temāsaṃ pānīyaṃ upaṭṭhāpetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇāni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkantopi vibbhantopi vassāvāsikaṃ labhatiyeva. Bhatiniviṭṭhañhi tena kataṃ, saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhantopi labhateva, paccayavasena gāhitaṃ pana na labhatīti vadanti.

Sace vuṭṭhavasso disaṃgamiko bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā ‘‘asukakule mayhaṃ vassāvāsikaṃ pattaṃ, taṃ gaṇhathā’’ti vatvā gataṭṭhāne vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā sampaṭicchāpetvā gacchati, labhati. ‘‘Idaṃ vassāvāsikaṃ amhākaṃ senāsane vutthabhikkhuno demā’’ti vutte yassa gāhitaṃ, tasseva hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūni vatthāni āharitvā ‘‘amhākaṃ senāsane demā’’ti denti, tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ, sesāni saṅghikāni honti. Vassāvāsikaṭhitikāya gāhetabbāni, ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. Senāsane vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā ‘‘senāsanassa demā’’ti dinnesupi eseva nayo. Sace pana pādamūle ṭhapetvā ‘‘etassa bhikkhuno demā’’ti vadanti, tasseva honti.

Ekassa gehe dve vassāvāsikāni, paṭhamabhāgo sāmaṇerassa gāhito hoti, dutiyo therāsane. So ekaṃ dasahatthaṃ, ekaṃ aṭṭhahatthaṃ sāṭakaṃ peseti ‘‘vassāvāsikaṃ pattabhikkhūnaṃ dethā’’ti, vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo. Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapeti, yaṃ yassa dinnaṃ, tadeva tassa hoti. Ito paraṃ mahāpaccariyaṃ āgatanayo hoti – ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti, so ce pucchati ‘‘amhākaṃ vassāvāsikaṃ kassa patta’’nti, ‘‘sāmaṇerassā’’ti avatvā ‘‘dānakāle jānissasī’’ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa vassāvāsikaṃ pattaṃ, so vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti ‘‘kassa amhākaṃ vassāvāsikaṃ patta’’nti, tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti ‘‘tumhākaṃ demā’’ti, tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā gaṇassa vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. Sace vassūpagatā suddhapaṃsukūlikāyeva honti, ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ, bimbohanādīni vā kātabbānīti.

Ayaṃ tāva antovasse vassūpanāyikadivasavasena

Senāsanaggāhakathā.

222. Ayamaparopi utukāle antarāmuttako nāma senāsanaggāho veditabbo. Divasavasena hi tividho senāsanaggāho purimako pacchimako antarāmuttakoti. Vuttañhetaṃ –

‘‘Tayome, bhikkhave, senāsanaggāhā, purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti (mahāva. 318).

Etesu (cūḷava. aṭṭha. 318) tīsu senāsanaggāhesu purimako pacchimako cāti ime dve gāhā thāvarā, antarāmuttako pana senāsanapaṭijagganatthaṃ bhagavatā anuññāto. Tathā hi ekasmiṃ vihāre mahālābhaṃ senāsanaṃ hoti, senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti, mahātherā dūratova āgantvā vassūpanāyikadivase taṃ gahetvā phāsuṃ vasitvā vuṭṭhavassā lābhaṃ gaṇhitvā pakkamanti. Āvāsikā ‘‘mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ āgantukamahātherāva labhanti, teyeva naṃ āgantvā paṭijaggissantī’’ti palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ ‘‘aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti āha.

Taṃ gāhentena saṅghatthero vattabbo ‘‘bhante, antarāmuttakasenāsanaṃ gaṇhathā’’ti. Sace gaṇhāti, dātabbaṃ. No ce, eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti, tassa antamaso sāmaṇerassapi dātabbaṃ. Tena taṃ senāsanaṃ aṭṭha māse paṭijaggitabbaṃ, chadanabhittibhūmīsu yaṃ kiñci khaṇḍaṃ vā phullaṃ vā hoti, taṃ sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasituṃ vaṭṭati, rattiṃ pariveṇe vasitvā tattha divasaṃ khepetumpi vaṭṭati, rattindivaṃ tattheva vasitumpi vaṭṭati, utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ. Vassūpanāyikadivase pana sampatte sace saṅghatthero ‘‘mayhaṃ idaṃ pana senāsanaṃ dethā’’ti vadati, na labhati. ‘‘Bhante, idaṃ antarāmuttakaṃ gahetvā ekena bhikkhunā paṭijaggita’’nti vatvā na dātabbaṃ, aṭṭha māse paṭijaggitabhikkhusseva gāhitaṃ hoti. Yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti chamāsaccayena chamāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti catumāsaccayena catumāsaccayena, yasmiṃ vā catukkhattuṃ denti temāsaccayena temāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare sakideva bahū paccaye denti, etaṃ antarāmuttakaṃ gāhetabbanti.

223. ‘‘Anujānāmi, bhikkhave, akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ, khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātu’’nti (cūḷava. 323) vacanato akataṃ vippakataṃ vā senāsanaṃ ekassa bhikkhuno apalokanena vā kammavācāya vā sāvetvā navakammaṃ katvā vasituṃ yathāvuttakālaparicchedavasena dātabbaṃ. Navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati, utukāle paṭibāhituṃ na labhati. Laddhanavakammena pana bhikkhunā vāsipharasunikhādanādīni gahetvā sayaṃ na kātabbaṃ, katākataṃ jānitabbaṃ. Sace so āvāso jīrati, āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ ‘‘āvāso te nassati, jaggatha etaṃ āvāsa’’nti. Sace so na sakkoti, bhikkhūhi ñātīhi vā upaṭṭhākehi vā samādāpetvā jaggitabbo. Sace tepi na sakkonti, saṅghikena paccayena jaggitabbo, tasmimpi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā, bahū vissajjetvā ekaṃ saṇṭhapetumpi vaṭṭatiyeva.

Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti, tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesāvāsā jaggitabbāyeva.

Kurundiyaṃ pana vuttaṃ ‘‘saṅghike paccaye asati eko bhikkhu ‘tuyhaṃ ekamañcaṭṭhānaṃ gahetvā jaggāhī’ti vattabbo. Sace bahutaraṃ icchati, tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbaṃ. Atha thambhamattamevettha avasiṭṭhaṃ, bahukammaṃ kātabbanti na icchati, ‘tuyhaṃ puggalikameva katvā jaggāhī’ti dātabbaṃ. Evampi hi ‘saṅghassa bhaṇḍakaṭhapanaṭṭhānañca navakānañca vasanaṭṭhānaṃ labhissatī’ti jaggāpetabbo. Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti, mate saṅghikova. Sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ oloketvā tibhāgaṃ vā upaḍḍhaṃ vā puggalikaṃ katvā jaggāpetabbo. Evañhi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvātiādinā nayena jaggāpetabbo’’ti vuttaṃ. Idampi ca aññaṃ tattheva vuttaṃ.

Dve bhikkhū saṅghikabhūmiṃ gahetvā sodhetvā saṅghikasenāsanaṃ karonti, yena sā bhūmi paṭhamaṃ gahitā, so sāmī. Ubhopi puggalikaṃ karonti, soyeva sāmī. So saṅghikaṃ karoti, itaro puggalikaṃ karoti, aññaṃ ce bahu senāsanaṭṭhānaṃ atthi, puggalikaṃ karontopi na vāretabbo. Aññasmiṃ pana tādise patirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ kataṃ, taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpagaphalūpagā rukkhā honti, apaloketvā hāretabbā. Puggalikā ce honti, sāmikā āpucchitabbā. No ce denti, yāvatatiyakaṃ āpucchitvā ‘‘rukkhaagghanakamūlaṃ dassāmā’’ti hāretabbā.

224. Yo pana saṅghikaṃ vallimattampi aggahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikavihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ hoti, upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti, heṭṭhāpāsādo saṅghiko, upari puggaliko. Sace yo heṭṭhāpāsādaṃ icchati, heṭṭhāpāsādaṃ tassa hoti. Atha heṭṭhā ca upari ca icchati, ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti, ekaṃ saṅghikaṃ, ekaṃ puggalikaṃ. Sace vihāre uṭṭhitena dabbasambhārena kāreti, tibhāgaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā karoti bahikuṭṭe, upaḍḍhaṃ saṅghassa, upaḍḍhaṃ tassa. Atha mahantaṃ visamaṃ pūretvā apade padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.

Sace bhikkhu saṅghikavihārato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojeti, suyojitāni. Puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ, paṭipākatikaṃ vā kātabbaṃ. Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. ‘‘Puna āvāsikakāle dassāmī’’ti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Arogaṃ ce, pākatikaṃ kātabbaṃ, puggalikaparibhogena paribhuñjantassa naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitāni, paṭidātabbāniyeva. Sace koci saṅghiko vihāro undriyati, yaṃ tattha mañcapīṭhādikaṃ, taṃ guttatthāya aññatra harituṃ vaṭṭati. Tasmā aññatra haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Sace arogaṃ, tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti, tasmiṃ paṭisaṅkhate dātabbameva. Ayaṃ senāsanaggāhakathā.

225. Ayaṃ panettha catupaccayasādhāraṇakathā (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sammatena appamattakavissajjakena bhikkhunā cīvarakammaṃ karontassa ‘‘sūciṃ dehī’’ti vadato ekā dīghā, ekā rassāti dve sūciyo dātabbā. ‘‘Avibhattaṃ saṅghikabhaṇḍa’’nti pucchitabbakiccaṃ natthi. Pipphalatthikassa eko pipphalako, kantāraṃ paṭipajjitukāmassa upāhanayugaḷaṃ, kāyabandhanatthikassa kāyabandhanaṃ, ‘‘aṃsabaddhako me jiṇṇo’’ti āgatassa aṃsabaddhako, parissāvanatthikassa parissāvanaṃ dātabbaṃ, dhammakaraṇatthikassa dhammakaraṇo. Sace paṭṭako na hoti, dhammakaraṇo paṭṭakena saddhiṃ dātabbo. ‘‘Āgantukapattaṃ āropessāmī’’ti yācantassa kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. ‘‘Maṇḍalaṃ nappahotī’’ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ, aḍḍhamaṇḍalāni dve dātabbāni, dve maṇḍalāni yācantassa na dātabbāni. Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ, sappinavanītādiatthikassa gilānassa ekaṃ bhesajjaṃ nāḷimattaṃ katvā tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ āpucchitvā dātabbaṃ, guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ āpucchitvā dātabbaṃ. Sammannitvā ṭhapitayāgubhājakādīhi ca bhājanīyaṭṭhānaṃ āgatamanussānaṃ anāpucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā dātabboti.

Saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi dīyamānaṃ, gihīnañca santakaṃ sāmikena vā āṇattena vā dīyamānaṃ ‘‘aparassa bhāgaṃ dehī’’ti asantaṃ puggalaṃ vatvā gaṇhato bhaṇḍādeyyaṃ. Aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā dīyamāne ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. Itarehi dīyamānaṃ evaṃ gaṇhato bhaṇḍādeyyaṃ sāmikena pana ‘‘imassa dehī’’ti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti ayaṃ sabbaṭṭhakathāvinicchayato sāro.

Piṇḍāya paviṭṭhassapi odanapaṭivīso antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā ‘‘bahiupacārasīmaṭṭhānampi, bhante, gaṇhatha, āgantvā paribhuñjissantī’’ti vadanti, evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati.

Pāḷiṃ aṭṭhakathañceva, oloketvā vicakkhaṇo;

Saṅghike paccaye evaṃ, appamattova bhājayeti.

Iti pāḷimuttakavinayavinicchayasaṅgahe sabbākārato

Catupaccayabhājanīyavinicchayakathā samattā.

29. Kathinatthāravinicchayakathā

226. Kathinanti ettha (mahāva. aṭṭha. 306) pana kathinaṃ attharituṃ ke labhanti, ke na labhanti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhanti. Vuṭṭhavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti. Chinnavassā vā pacchimikāya upagatā vā na labhanti. ‘‘Aññasmiṃ vihāre vuṭṭhavassāpi na labhantī’’ti mahāpaccariyaṃ vuttaṃ. Purimikāya upagatānaṃ pana sabbe gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti ānisaṃsañca labhati. Tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kathinatthārakusalā na honti, atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā. Kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃyeva hoti.

Kathinaṃ kena dinnaṃ vaṭṭati? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kathinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati – ‘‘bhante, kathaṃ kathinaṃ dātabba’’nti, tassa evaṃ ācikkhitabbaṃ ‘‘tiṇṇaṃ cīvarānaṃ aññatarappahonakaṃ sūriyuggamanasamaye vatthaṃ ‘kathinacīvaraṃ demā’ti dātuṃ vaṭṭati. Tassa parikammatthaṃ ettakā nāma sūciyo, ettakaṃ suttaṃ, ettakaṃ rajanaṃ, parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatī’’ti.

Kathinatthārakenapi dhammena samena uppannaṃ kathinaṃ attharantena vattaṃ jānitabbaṃ. Tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭako na vaṭṭati, malīnasāṭakopi na vaṭṭati, tasmā kathinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammūpakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbitvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kathinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva aññaṃ kathinasāṭakaṃ āharati, aññāni ca bahūni kathinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santakena attharitabbaṃ. Itaro tathā tathā ovaditvā saññāpetabbo.

Kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘‘tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā’’ti vattabbaṃ. Tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭakā ca pelavā, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ, ‘‘ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassapi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenapi ‘‘kathinaṃ attharitvā pacchā visibbitvā dve cīvarāni karissāmī’’ti na gahetabbaṃ. Yassa pana dīyati, tassa –

‘‘Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ, yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 307) –

Evaṃ dutiyakammavācāya dātabbaṃ.

Evaṃ dinne pana kathine sace taṃ kathinadussaṃ niṭṭhitaparikammameva hoti, iccetaṃ kusalaṃ. No ce niṭṭhitaparikammaṃ hoti, ‘‘ahaṃ thero’’ti vā ‘‘bahussuto’’ti vā ekenapi akātuṃ na labbhati, sabbeheva sannipatitvā dhovanasibbanarajanāni niṭṭhāpetabbāni. Idañhi kathinavattaṃ nāma buddhappasatthaṃ. Atīte padumuttaropi bhagavā kathinavattaṃ akāsi. Tassa kira aggasāvako sujātatthero nāma kathinaṃ gaṇhi. Taṃ satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā akāsi.

Katapariyositaṃ pana kathinaṃ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbā. Sace uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, ‘‘iminā uttarāsaṅgena kathinaṃ attharāmī’’ti vācā bhinditabbā. Sace antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, ‘‘iminā antaravāsakena kathinaṃ attharāmī’’ti vācā bhinditabbā.

Tena (pari. 413) kathinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā’’ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā’’ti. Tena kathinatthārakena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā’’ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā’’ti. Tena kathinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāhī’’ti. Tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī’’ti. Evaṃ sabbesaṃ atthataṃ hoti kathinaṃ. Vuttañhetaṃ parivāre ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti (pari. 403). Punapi vuttaṃ ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharati, saṅghassa anumodanāya gaṇassa anumodanāya puggalassa attharāya saṅghassa atthataṃ hoti kathinaṃ, gaṇassa atthataṃ hoti kathinaṃ, puggalassa atthataṃ hoti kathina’’nti (pari. 414).

Evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva demā’’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro. Tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācā pana ekāyeva vaṭṭati. Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni, garubhaṇḍaṃ na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti, sabbehi bhikkhūhi sannipātāpetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati.

‘‘Atthatakathinānaṃ vo, bhikkhave, pañca kappissanti, anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo. So nesaṃ bhavissatī’’ti (mahāva. 306) vacanato atthatakathinānaṃ bhikkhūnaṃ anāmantacārādayo pana pañcānisaṃsā labbhanti. Tattha anāmantacāroti anāmantetvā caraṇaṃ, yāva kathinaṃ na uddharīyati, tāva cārittasikkhāpadena anāpattīti vuttaṃ hoti. Asamādānacāroti cīvaraṃ asamādāya caraṇaṃ, cīvaravippavāsoti attho. Gaṇabhojananti gaṇabhojanasikkhāpadena anāpatti vuttā. Yāvadatthacīvaranti yāvatā cīvarena attho, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ vaṭṭatīti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāya matakacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā, yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kathinatthāravinicchayakathā samattā.

30. Garubhaṇḍavinicchayakathā

227. Garubhaṇḍānīti ettha ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti, yo vissajjeyya, āpatti thullaccayassā’’tiādinā (cūḷava. 321) nayena dassitāni ārāmo ārāmavatthu, vihāro vihāravatthu, mañco pīṭhaṃ bhisi bimbohanaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhārī kudālo nikhādanaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti imāni pañca garubhaṇḍāni nāma.

Tattha (cūḷava. aṭṭha. 321) ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃ kiñci pāsādādi senāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho kuḷīrapādako āhaccapādakoti imesaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ aññatarā. Bimbohanaṃ nāma rukkhatūlalatātūlapoṭakītūlānaṃ aññataraṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katakumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu valliādīsu ca duviññeyyaṃ nāma natthi. Pañcāti ca rāsivasena vuttaṃ, sarūpavasena panetāni pañcavīsatividhāni honti. Vuttañhetaṃ –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

‘‘Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī’’ti.

Tatrāyaṃ vinicchayakathā – idañhi sabbampi garubhaṇḍaṃ senāsanakkhandhake ‘‘avissajjiya’’nti vuttaṃ, kīṭāgirivatthusmiṃ ‘‘avebhaṅgiya’’nti dassitaṃ, parivāre pana –

‘‘Avissajjiyaṃ avebhaṅgiyaṃ,

Pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti,

Pañhāmesā kusalehi cintitā’’ti. (pari. 479) –

Āgataṃ. Tasmā mūlacchejjavasena avissajjiyañca avebhaṅgiyañca, parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti evamettha adhippāyo veditabbo.

228. Tatrāyaṃ anupubbikathā – idaṃ tāva pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati, thāvarena ca thāvaraṃ, garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati. Thāvare pana khettaṃ vatthu taḷākaṃ mātikāti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati, kappiyakārakeheva vicāritato kappiyabhaṇḍaṃ vaṭṭati. Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni cattāripi parivattetuṃ vaṭṭati.

Tatrāyaṃ parivattananayo – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakā bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti, aññesaṃ pana tassa ārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañca satāni, ‘‘tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti, evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti, kiñcāpi na gaṇhanti, ‘‘na cirena gaṇhissantī’’ti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, ‘‘nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ, ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthūni.

Kathaṃ vihārena vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo hoti, ubhopi agghena samakā, sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ca ‘‘kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā’’ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti, ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evampi vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ, vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthūni. Evaṃ thāvarena thāvaraparivattanaṃ veditabbaṃ.

Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā, antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā ‘‘vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathā’’ti dātabbā, puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitumpi vaṭṭati. Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi. Etesu pana akappiyaṃ na paribhuñjitabbaṃ, kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghaṃ kappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ pana bhisibimbohanaṃ nāma natthi.

229. Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā, antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohavaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādagaṇhanako bhājetabbo. Pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, tato atirekagaṇhanako garubhaṇḍaṃ. Imāni tāva pāḷiyaṃ āgatāni lohabhājanāni. Pāḷiyaṃ pana anāgatāni bhiṅgārapaṭiggahauḷauṅkadabbikaṭacchupātitaṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbāni garubhaṇḍāni. Patto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni. Kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnampi hi pārihāriyaṃ na vaṭṭati, gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṃ vuttaṃ.

Ṭhapetvā pana bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako natthudānaṃ bhiṇḍivālo lohakūṭo lohakutti lohaguḷo lohapiṇḍi lohacakkalikaṃ aññampi vippakatalohabhaṇḍaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallakaolambakadīpaitthipurisatiracchānagatarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva honti, attanā laddhānipi pariharitvā puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.

Ghaṭako pana telabhājanaṃ vā pādagaṇhanakato atirekameva garubhaṇḍaṃ. Suvaṇṇarajatahārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vā. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

Vāsiādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Tato mahantatarā yena kenaci ākārena katā vāsi garubhaṇḍameva. Pharasu pana antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kuṭhāriyaṃ pharasusadisoyeva vinicchayo. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanīdaṇḍakavedhanampi daṇḍabaddhaṃ ce, garubhaṇḍameva. Sammuñjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva. Yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ. Yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā corehi vā vilutte ‘‘detha no, bhante, upakaraṇe, puna pākatike karissāmā’’ti vadanti, dātabbā. Sace āharanti, na vāretabbā, anāharantāpi na codetabbā.

Kammāratacchakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso – tipukoṭṭakaupakaraṇesupi tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakakhuddakasatthakanti imāni bhājanīyabhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ bhājanīyaṃ, mahākattariādīni garubhaṇḍāni.

Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitā garubhaṇḍaṃ hoti, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

Yo koci antamaso aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme ca dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍako chattasalākāti idamettha bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. Rakkhitagopitaṃ veḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakavallikāyapi phātikammaṃ katvā gahetabbo, phātikammaṃ akatvā gaṇhantena tattheva vaḷañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ, asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāro saṅghikāvāse ṭhapetabbo.

Tiṇanti muñjañca pabbajañca ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti, tasmā paṇṇampi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṃ kiñci muṭṭhippamāṇaṃ tiṇaṃ tālapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati, daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi rittapotthako garubhaṇḍameva.

Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃ kiñci dullabhaṭṭhāne ānetvā dinnaṃ tatthajātakaṃ vā, rakkhitagopitaṃ tālaphalapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca niṭṭhite atirekaṃ puggalikakamme ca dātuṃ vaṭṭati, hiṅguhiṅgulakaharitālamanosilañjanāni pana bhājanīyabhaṇḍāni.

Dārubhaṇḍe ‘‘yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tatthajātako vā rakkhitagopito, ayaṃ garubhaṇḍaṃ hotī’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbampi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā āsandikato paṭṭhāya dārubhaṇḍe vinicchayo vutto. Tatrāyaṃ nayo – āsandiko sattaṅgo bhaddapīṭhaṃ pīṭhikā ekapādakapīṭhaṃ āmaṇḍakavaṇṭakapīṭhaṃ phalakaṃ kocchaṃ palālapīṭhanti imesu tāva yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palālapīṭhena cettha kadalipattādipīṭhānipi saṅgahitāni. Byagghacammaonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchaṃ garubhaṇḍameva, vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādagaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvaṃ pānīyasaṅkhoti etesupi yaṃ kiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.

Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā, sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva. Thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃ kiñci gehasambhārarūpaṃ yo koci kaṭasārako yaṃ kiñci bhūmattharaṇaṃ yaṃ kiñci akappiyacammaṃ, sabbaṃ saṅghe dinnaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva. Kappiyacammāni bhājanīyāni. Kurundiyaṃ pana ‘‘sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍa’’nti vuttaṃ.

Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasibhaṇḍaṃ sabbaṃ cakkayuttakaṃ yānaṃ garubhaṇḍameva. Mañcapādo mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsipharasuādīnaṃ daṇḍāti etesu yaṃ kiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābughaṭo visāṇakatumbanti sabbamevetaṃ bhājanīyaṃ, tato mahantataraṃ garubhaṇḍaṃ. Hatthidanto vā yaṃ kiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako gaṇṭhikā vidho añjanī añjanīsalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.

Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapīṭharādikulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thūpikāti saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ, pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti ayamettha anupubbikathā.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Garubhaṇḍavinicchayakathā samattā.

31. Codanādivinicchayakathā

230. Codanādivinicchayoti ettha (pārā. aṭṭha. 2.385-6) pana codetuṃ ko labhati, ko na labhati? Dubbalacodakavacanaṃ tāva gahetvā koci na labhati. Dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha anodissakaṃ katvā pārājikavatthuṃ katheti, añño taṃ sutvā itarassa gantvā āroceti, so taṃ upasaṅkamitvā ‘‘tvaṃ kira maṃ idañcidañca vadasī’’ti bhaṇati, so ‘‘nāhaṃ evarūpaṃ jānāmi, kathāpavattiyaṃ pana mayā anodissakaṃ katvā vuttamatthi. Sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ, ettakampi na katheyya’’nti. Ayaṃ dubbalacodako. Tassetaṃ kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati, etaṃ pana aggahetvā sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā, sīlasampannā ca bhikkhunī bhikkhunīmeva codetuṃ labhatīti mahāpadumatthero āha. Mahāsumatthero pana ‘‘pañcapi sahadhammikā labhantī’’ti āha. Godattatthero ‘‘na koci na labhatī’’ti vatvā ‘‘bhikkhussa sutvā codeti, bhikkhuniyā sutvā…pe… titthiyasāvakānaṃ sutvā codetī’’ti idaṃ suttaṃ āhari. Tiṇṇampi therānaṃ vāde cuditakasseva paṭiññāya kāretabbo.

Ayaṃ pana codanā nāma diṭṭhacodanā sutacodanā parisaṅkitacodanāti tividhā hoti. Aparāpi catubbidhā hoti sīlavipatticodanā ācāravipatticodanā diṭṭhivipatticodanā ājīvavipatticodanāti. Tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīlavipatticodanā veditabbā, avasesānaṃ vasena ācāravipatticodanā, micchādiṭṭhiantaggāhikadiṭṭhivasena diṭṭhivipatticodanā, ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā veditabbā.

Aparāpi catubbidhā hoti vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepoti. Tattha vatthusandassanā nāma ‘‘tvaṃ methunaṃ dhammaṃ paṭisevi, adinnaṃ ādiyi, manussaṃ ghātayittha, abhūtaṃ ārocayitthā’’ti evaṃ pavattā. Āpattisandassanā nāma ‘‘tvaṃ methunadhammapārājikāpattiṃ āpanno’’tievamādinayappavattā. Saṃvāsapaṭikkhepo nāma ‘‘natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti evaṃ pavatto. Sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalīkammabījanādikammānaṃ akaraṇaṃ. Taṃ paṭipāṭiyā vandanādīni karonto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatāpi codanā nāma hoti. Yāgubhattādinā pana yaṃ icchati, taṃ āpucchati, na tāvatā codanā hoti.

Aparā pātimokkhaṭṭhapanakkhandhake (cūḷava. 387) ‘‘ekaṃ, bhikkhave, adhammikaṃ pātimokkhaṭṭhapanaṃ, ekaṃ dhammika’’ntiādiṃ katvā yāva dasa adhammikāni pātimokkhaṭṭhapanāni, dasa dhammikānīti evaṃ adhammikā pañcapaññāsa, dhammikā pañcapaññāsāti dasuttarasataṃ codanā vuttā. Tā diṭṭhena codentassa dasuttarasataṃ, sutena codentassa dasuttarasataṃ, parisaṅkāya codentassa dasuttarasatanti tiṃsādhikāni tīṇi satāni honti. Tāni kāyena codentassa, vācāya codentassa, kāyavācāya codentassāti tiguṇāni katāni navutādhikāni nava satāni honti. Tāni attanā codentassapi parena codāpentassapi tattakānevāti vīsatiūnāni dve sahassāni honti. Puna diṭṭhādibhede samūlikāmūlikavasena anekasahassā codanā hontīti veditabbā.

231. Vuttappabhedāsu pana imāsu codanāsu yāya kāyaci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacodakā vattabbā ‘‘tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā’’ti. Sace ‘‘bhavissāmā’’ti vadanti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Atha pana ‘‘vinicchinatha tāva, bhante, sace amhākaṃ khamissati, gaṇhissāmā’’ti vadanti, ‘‘cetiyaṃ tāva vandathā’’tiādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ. Te ce cirarattaṃ kilantā pakkantaparisā upacchinnapakkhā hutvā puna yācanti, yāvatatiyaṃ paṭikkhipitvā yadā nimmadā honti, tadā nesaṃ adhikaraṇaṃ vinicchinitabbaṃ. Vinicchinantehi ca sace alajjussannā hoti parisā, ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbaṃ. Sace bālussannā hoti parisā, ‘‘tumhākaṃ sabhāge vinayadhare pariyesathā’’ti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Tattha ca dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ca anussāvanasampadā ca. Tasmā codakena vatthusmiṃ ārocite cuditako pucchitabbo ‘‘santametaṃ, no’’ti. Evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ñattisampadāya ca anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. Tatra ce alajjī lajjiṃ codeti, so ca alajjī bālo hoti abyatto, nāssa nayo dātabbo, evaṃ pana vattabbo ‘‘kimhi naṃ codesī’’ti. Addhā so vakkhati ‘‘kimidaṃ, bhante, kimhi naṃ nāmā’’ti. ‘‘Tvaṃ kimhi nampi na jānāsi, na yuttaṃ tayā evarūpena bālena paraṃ codetu’’nti uyyojetabbo, nāssa anuyogo dātabbo. Sace pana so alajjī paṇḍito hoti byatto, diṭṭhena vā sutena vā ajjhottharitvā sampādetuṃ sakkoti, etassa anuyogaṃ datvā lajjisseva paṭiññāya kammaṃ kātabbaṃ.

Sace lajjī alajjiṃ codeti, so ca lajjī bālo hoti abyatto, na sakkoti anuyogaṃ dātuṃ, tassa nayo dātabbo ‘‘kimhi naṃ codesi sīlavipattiyā vā ācāravipattiādīsu vā ekissā’’ti. Kasmā pana imasseva evaṃ nayo dātabbo, na itarassāti, nanu na yuttaṃ vinayadharānaṃ agatigamananti? Na yuttameva. Idaṃ pana agatigamanaṃ na hoti, dhammānuggaho nāma eso. Alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ paññattaṃ. Tatra alajjī nayaṃ labhitvā ajjhottharanto ehiti, lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena sute sutasantānena patiṭṭhāya kathessati, tasmā tassa dhammānuggaho vaṭṭati. Sace pana so lajjī paṇḍito hoti byatto, patiṭṭhāya katheti, alajjī ca ‘‘etampi natthi, etampi natthī’’ti paṭiññaṃ na deti, alajjissa paṭiññāya eva kātabbaṃ.

Tadatthadīpanatthañca idaṃ vatthu veditabbaṃ – tipiṭakacūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ kathetvā sāyanhasamaye vuṭṭhāti, tassa vuṭṭhānasamaye dve attapaccatthikā kathaṃ pavattesuṃ. Eko ‘‘etampi natthi, etampi natthī’’ti paṭiññaṃ na deti, atha appāvasese paṭhamayāme therassa tasmiṃ puggale ‘‘ayaṃ patiṭṭhāya katheti, ayaṃ pana paṭiññaṃ na deti, bahūni ca vatthūni osaṭāni, addhā etaṃ kataṃ bhavissatī’’ti asuddhaladdhi uppannā. Tato bījanīdaṇḍakena pādakathalikāya saññaṃ datvā ‘‘ahaṃ, āvuso, vinicchinituṃ ananucchaviko, aññena vinicchināpehī’’ti āha. ‘‘Kasmā, bhante’’ti? Thero tamatthaṃ ārocesi. Cuditakapuggalassa kāye ḍāho uṭṭhito, tato so theraṃ vanditvā ‘‘bhante, vinicchinituṃ anurūpena vinayadharena nāma tumhādiseneva bhavituṃ vaṭṭati, codakena ca īdiseneva bhavituṃ vaṭṭatī’’ti vatvā setakāni nivāsetvā ‘‘ciraṃ kilamitāttha mayā’’ti khamāpetvā pakkāmi.

Evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti, so neva ‘‘suddho’’ti vattabbo, na ‘‘asuddho’’ti, jīvamatako nāma āmakapūtiko nāma cesa. Sace panassa aññampi tādisaṃ vatthu uppajjati, na vinicchinitabbaṃ, tathā nāsitako bhavissati. Sace pana alajjīyeva alajjiṃ codeti, so vattabbo ‘‘āvuso, tava vacanenāyaṃ kiṃ sakkā vattu’’nti. Itarampi tatheva vatvā ‘‘ubhopi ekasambhogaparibhogā hutvā jīvathā’’ti uyyojetabbā. Sīlatthāya nesaṃ vinicchayo na kātabbo, pattacīvarapariveṇādiatthāya pana patirūpaṃ sakkhiṃ labhitvā kātabboti.

Atha lajjī lajjiṃ codeti, vivādo ca nesaṃ kismiñcideva appamattako hoti, saññāpetvā ‘‘mā evaṃ karothā’’ti accayaṃ desāpetvā uyyojetabbā. Atha panettha cuditakena sahasā viraddhaṃ hoti, ādito paṭṭhāya alajjī nāma natthi. So ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti, ‘‘mayaṃ saddahāma, mayaṃ saddahāmā’’ti bahū uṭṭhahanti, so tesaṃ paṭiññāya ekavāraṃ dvevāraṃ suddho hotu, atha pana viraddhakālato paṭṭhāya ṭhāne na tiṭṭhati, vinicchayo na dātabbo.

232. Adinnādānavatthuṃ vinicchinantena (pārā. aṭṭha. 1.92) pana pañcavīsati avahārā sādhukaṃ sallakkhetabbā. Tesu ca kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni, yāni sandhāya porāṇā āhu –

‘‘Vatthuṃ kālañca desañca, agghaṃ paribhogapañcamaṃ;

Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo’’ti. (pārā. aṭṭha. 1.92);

Tattha vatthunti bhaṇḍaṃ. Avahārakena hi ‘‘mayā idaṃ nāma avahaṭa’’nti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ ‘‘sasāmikaṃ vā asāmikaṃ vā’’ti upaparikkhitabbaṃ. Sasāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ, bhaṇḍaṃ agghāpetvā āpatti kātabbā. Sace nirālayakāle, pārājikena na kātabbā. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci.

Imassa panatthassa dīpanatthamidaṃ vatthu – bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi. Taṅkhaṇameva ca rājāpi cetiyavandanatthaṃ āgato. Tato ussāraṇāya vattamānāya mahājanasammaddo ahosi. Atha so bhikkhu janasammaddapīḷito aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto, nikkhamitvā kāsāvaṃ apassanto ‘‘ko īdise janasammadde kāsāvaṃ lacchati, na dāni taṃ mayha’’nti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna vippaṭisārī hutvā ‘‘assamaṇo dānimhi, vibbhamissāmī’’ti citte uppanne ‘‘vinayadhare pucchitvā ñassāmī’’ti cintesi.

Tena samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā ‘‘atthi dāni ettha okāso’’ti cintetvā āha ‘‘sace kāsāvasāmikaṃ bhikkhuṃ āneyyāsi, sakkā bhaveyya tava patiṭṭhā kātu’’nti. Kathāhaṃ, bhante, taṃ dakkhissāmīti. Tahiṃ tahiṃ gantvā olokehīti. So pañcapi mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi ‘‘katarāya disāya bahū bhikkhū āgacchantī’’ti? ‘‘Dakkhiṇadisāya, bhante’’ti. Tena hi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi, ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehīti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. Thero pucchi ‘‘tavedaṃ kāsāva’’nti? ‘‘Āma, bhante’’ti. Kuhiṃ te pātitanti? So sabbaṃ ācikkhi. Thero tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi ‘‘tayā idaṃ kuhiṃ disvā gahita’’nti? Sopi sabbaṃ ārocesi. Tato taṃ thero āha ‘‘sace te suddhacittena gahitaṃ abhavissa, anāpattiyeva te assa, theyyacittena pana gahitattā dukkaṭaṃ āpannosi, taṃ desetvā anāpattiko hoti, idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti. So bhikkhu amateneva abhisitto varamassāsappatto ahosi. Evaṃ vatthu oloketabbaṃ.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci appagghaṃ hoti, kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho hoti, tena agghena āpatti kāretabbā. Evaṃ kālo oloketabbo.

Desoti avahāradeso. Tañhi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃyeva dese yo tassa aggho hoti, tena agghena āpatti kāretabbā. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ.

Imassapi ca atthassa dīpanatthamidaṃ vatthu – antarasamudde kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā cetiyagiriṃ agamāsi. Añño bhikkhu antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha ‘‘kuto te idaṃ laddha’’nti. Antarasamuddato me ānītanti. So taṃ ‘‘netaṃ tava santakaṃ, theyyāya te gahita’’nti saṅghamajjhaṃ ākaḍḍhi. Tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ agamiṃsu, tattha ca bheriṃ paharāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ saññāpesuṃ.

Tasmiñca sannipāte ābhidhammikagodattatthero nāma vinayakusalo hoti, so evamāha ‘‘iminā idaṃ thālakaṃ kuhiṃ avahaṭa’’nti? ‘‘Antarasamudde avahaṭa’’nti. Tattha taṃ kiṃ agghatīti. Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā kapālaṃ chaḍḍeti, dāruatthaṃ pana pharatīti. Imassa bhikkhuno ettha hatthakammaṃ kiṃ agghatīti? Māsakaṃ vā ūnamāsakaṃ vāti. Atthi pana katthaci sammāsambuddhena māsake vā ūnamāsake vā pārājikaṃ paññattanti. Evaṃ vutte ‘‘sādhu sādhu, sukathitaṃ suvinicchita’’nti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhanto taṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriṃ carāpesi ‘‘mayi sante bhikkhūnampi bhikkhunīnampi gihīnampi adhikaraṇaṃ ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ, tassa vinicchaye atiṭṭhamānaṃ rājāṇāya ṭhapemī’’ti. Evaṃ deso oloketabbo.

Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti, so pacchā parihāyati. Yathā navadhoto patto aṭṭha vā dasa vā agghati, so pacchā bhinno vā chiddo vā āṇigaṇṭhikāhato vā appaggho hoti, tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo.

Paribhogoti bhaṇḍaparibhogo. Paribhogenapi hi vāsiādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ – sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo ‘‘tayā ayaṃ vāsi kittakena kītā’’ti? ‘‘Pādena, bhante’’ti. Kiṃ pana te kiṇitvāva ṭhapitā, udāhu naṃ vaḷañjesīti? Sace vadati ‘‘ekadivasaṃ me dantakaṭṭhaṃ vā rajanachalli vā pattapacanakadāru vā chinnaṃ, ghaṃsitvā vā nisitā’’ti, athassa porāṇako aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā, evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovitamattenapi aggho bhassati. Tipumaṇḍalassa makaradantacchedanenapi parimajjanamattenapi, udakasāṭakassa sakiṃ nivāsanapārupanenapi paribhogasīsena aṃse vā sīse vā ṭhapanamattenapi, taṇḍulādīnaṃ papphoṭanenapi tato ekaṃ vā dve vā apanayanenapi antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenapi, sappitelādīnaṃ bhājanantarapaavattanenapi antamaso tato makkhikaṃ vā kipillikaṃ vā uddharitvā chaḍḍitamattenapi, guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā aṇumattaṃ gahitamattenapi aggho bhassati. Tasmā yaṃ kiñci pādagghanakaṃ vuttanayeneva sāmikehi paribhogena ūnaṃ kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena kātabboti. Evaṃ aggho oloketabbo.

Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyya atthaṃ vicakkhaṇo, āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti. Tenāhu aṭṭhakathācariyā –

‘‘Sikkhāpadaṃ samaṃ tena, aññaṃ kiñci na vijjati;

Anekanayavokiṇṇaṃ, gambhīratthavinicchayaṃ.

‘‘Tasmā vatthumhi otiṇṇe, bhikkhunā vinayaññunā;

Vinayānuggahenettha, karontena vinicchayaṃ.

‘‘Pāḷiṃ aṭṭhakathañceva, sādhippāyamasesato;

Ogayha appamattena, karaṇīyo vinicchayo.

‘‘Āpattidassanussāho, na kattabbo kudācanaṃ;

Passissāmi anāpatti-miti kayirātha mānasaṃ.

‘‘Passitvāpi ca āpattiṃ, avatvāva punappunaṃ;

Vīmaṃsitvātha viññūhi, saṃsanditvā ca taṃ vade.

‘‘Kappiyepi ca vatthusmiṃ, cittassa lahuvattino;

Vasena sāmaññaguṇā, cavantīdha puthujjanā.

‘‘Tasmā paraparikkhāraṃ, āsīvisamivoragaṃ;

Aggiṃ viya ca sampassaṃ, nāmaseyya vicakkhaṇo’’ti. (pārā. aṭṭha. 1.160-1 tatrāyaṃ anusāsanī);

233. Uttarimanussadhammārocanaṃ vinicchinantena (pārā. aṭṭha. 2.197) pana ‘‘kiṃ te adhigataṃ. Kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’’ti imāni cha ṭhānāni visodhetabbāni. Sace hi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatā sakkāro kātabbo, imesaṃ pana channaṃ ṭhānānaṃ sodhanatthaṃ evaṃ vattabbo ‘‘kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara’’nti. Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace ‘‘idaṃ nāma me adhigata’’nti vadati, tato ‘‘kinti te adhigata’’nti pucchitabbo, ‘‘aniccalakkhaṇādīsu kiṃ dhuraṃ katvā aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvā’’ti. Yo hi yassābhiniveso, so tassa pākaṭo hoti. Sace ‘‘ayaṃ nāma me abhiniveso, evaṃ mayā adhigata’’nti vadati, tato ‘‘kadā te adhigata’’nti pucchitabbo, ‘‘kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle’’ti. Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace ‘‘amukasmiṃ nāma kāle adhigaka’’nti vadati, tato ‘‘kattha te adhigata’’nti pucchitabbo, ‘‘kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse’’ti. Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace ‘‘amukasmiṃ nāma me okāse adhigata’’nti vadati, tato ‘‘katame te kilesā pahīnā’’ti pucchitabbo, ‘‘kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā’’ti. Sabbesañhi attanā adhigatamaggena pahīnā kilesā pākaṭā honti.

Sace ‘‘ime nāma me kilesā pahīnā’’ti vadati, tato ‘‘katamesaṃ tvaṃ dhammānaṃ lābhī’’ti pucchitabbo, ‘‘kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā’’ti. Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace ‘‘imesaṃ nāmāhaṃ dhammānaṃ lābhī’’ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti, imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā na sujjhati, ‘‘imāya paṭipadāya lokuttaradhammo nāma na labbhatī’’ti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati, dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatīti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati. ‘‘Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā cā’’ti (dī. ni. 2.296) vuttasadisaṃ hoti. Apica kho na ettakenapi sakkāro kātabbo. Kasmā? Ekaccassa hi puthujjanassapi sato khīṇāsavassa paṭipattisadisā paṭipatti hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenapi hoti.

Tatrimāni vatthūni (ma. ni. aṭṭha. 3.102) – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko ‘‘kumbhīlo’’ti saññāya mahāsaddamakāsi, tadā naṃ ‘‘puthujjano’’ti jāniṃsu.

Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati. Rājā ‘‘theraṃ pariggaṇhissāmī’’ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ‘‘ko etthā’’ti āha. ‘‘Ahaṃ, bhante, tisso’’ti? ‘‘Sugandhaṃ vāyasi no tissā’’ti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi.

Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo calito, therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti, tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati, ‘‘na ca tvaṃ arahā’’ti apanetabbo. Sace pana abhīru acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti, ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti veditabbo. Evaṃ tāva uttarimanussadhammārocanaṃ vinicchinitabbaṃ.

234. Sakale pana vinayavinicchaye (pārā. aṭṭha. 1.45) kosallaṃ patthayantena catubbidho vinayo jānitabbo.

Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;

Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā.

Katamaṃ catubbidhaṃ? Suttaṃ suttānulomaṃ ācariyavādaṃ attanomatinti. Yaṃ sandhāya vuttaṃ ‘‘āhaccapadena kho, mahārāja, rasena ācariyavaṃsena adhippāyā’’ti (mi. pa. 4.2.3). Ettha hi āhaccapadanti suttaṃ adhippetaṃ. Rasoti suttānulomaṃ. Ācariyavaṃsoti ācariyavādo. Adhippāyoti attanomati.

Tattha suttaṃ nāma sakalavinayapiṭake pāḷi.

Suttānulomaṃ nāma cattāro mahāpadesā. Ye bhagavatā evaṃ vuttā –

‘‘Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti (mahāva. 305).

Ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātanti.

Attanomati nāma suttasuttānulomaācariyavāde muñcitvā anumānena attano anubuddhiyā nayaggāhena upaṭṭhitākārakathanaṃ.

Apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo attanomati nāma. Taṃ pana attanomatiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ, kāraṇaṃ sallakkhetvā atthena pāḷiṃ, pāḷiyā ca atthaṃ saṃsanditvā kathetabbaṃ, attanomati ācariyavāde otāretabbā. Sace tattha otarati ceva sameti ca, gahetabbā. Sace neva otarati na sameti, na gahetabbā. Ayañhi attanomati nāma sabbadubbalā, attanomatito ācariyavādo balavataro.

Ācariyavādopi suttānulome otāretabbo. Tattha otaranto samento eva gahetabbo, itaro na gahetabbo. Ācariyavādato hi suttānulomaṃ balavataraṃ.

Suttānulomampi sutte otāretabbaṃ. Tattha otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Suttānulomato hi suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ. Tasmā yadā dve bhikkhū sākacchanti, sakavādī suttaṃ gahetvā katheti, paravādī suttānulomaṃ. Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāretabbaṃ. Sace otarati sameti, gahetabbaṃ, no ce, na gahetabbaṃ, suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro ācariyavādaṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo. Sace otarati sameti, gahetabbo. Anotaranto asamento ca gārayhācariyavādo na gahetabbo, suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro attanomatiṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāretabbā. Sace otarati sameti, gahetabbā, no ce, na gahetabbā, suttasmiṃyeva ṭhātabbaṃ.

Athāyaṃ suttānulomaṃ gahetvā katheti, paro suttaṃ, suttānulome otāretabbaṃ. Sace otarati sameti, tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabbaṃ, no ce tathā paññāyati, na otarati na sameti, bāhirakasuttaṃ vā hoti siloko vā aññaṃ vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato ābhataṃ, na gahetabbaṃ, suttānulomasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttānulomaṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo suttānulome otāretabbo. Sace otarati sameti, gahetabbo. No ce, na gahetabbo, suttānulomeyeva ṭhātabbaṃ. Athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ. Attanomati suttānulome otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā, suttānulomeyeva ṭhātabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttaṃ. Suttaṃ ācariyavāde otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ, ācariyavādeyeva ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ ācariyavāde otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ, ācariyavādeyeva ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti, paro attanomatiṃ. Attanomati ācariyavāde otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā, ācariyavādeyeva ṭhātabbaṃ.

Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttaṃ. Suttaṃ attanomatiyaṃ otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ, attanomatiyameva ṭhātabbaṃ. Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ attanomatiyaṃ otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ, attanomatiyameva ṭhātabbaṃ. Athāyaṃ attanomatiṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo attanomatiyaṃ otāretabbo. Sace otarati sameti, gahetabbo. Itaro gārayhācariyavādo na gahetabbo, attanomatiyameva ṭhātabbaṃ, attano gahaṇameva baliyaṃ kātabbaṃ. Sabbaṭṭhānesu ca khepo vā garahā vā na kātabbāti.

Atha panāyaṃ kappiyanti gahetvā katheti, paro akappiyanti, sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ. Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, paro kāraṇaṃ na vindati, kappiyeva ṭhātabbaṃ. Atha paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ, ‘‘sādhū’’ti sampaṭicchitvā akappiye eva ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, paṭikkhittabhāvoyeva sādhu, akappiye ṭhātabbaṃ. Vinayañhi patvā kappiyākappiyavicāraṇaṃ āgamma rundhitabbaṃ, gāḷhaṃ kattabbaṃ, sotaṃ pacchinditabbaṃ, garukabhāveyeva ṭhātabbaṃ.

Atha panāyaṃ akappiyanti gahetvā katheti, paro kappiyanti, sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ. Athāyaṃ bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti, paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ. Atha paro bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti, ayaṃ kāraṇaṃ na vindati, kappiye ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ. Yathā cāyaṃ kappiyākappiye akappiyakappiye ca vinicchayo vutto, evaṃ anāpattiāpattivāde āpattānāpattivāde ca, lahukagarukāpattivāde garukalahukāpattivāde cāpi vinicchayo veditabbo. Nāmamatteyeva hi ettha nānaṃ, yojanānaye nānaṃ natthi, tasmā na vitthāritaṃ.

Evaṃ kappiyākappiyādivinicchaye uppanne yo suttasuttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ, sabbaso pana kāraṇavinicchayaṃ alabhantena suttaṃ na jahitabbaṃ, suttasmiṃyeva ṭhātabbanti. Evaṃ sakalavinayavinicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo jānitabbo.

Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni. Katamāni tīṇi? Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanasoti idamekaṃ lakkhaṇaṃ. Vinaye kho pana ṭhito hoti asaṃhīroti idaṃ dutiyaṃ. Ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritāti idaṃ tatiyaṃ.

Tattha suttaṃ nāma sakalaṃ vinayapiṭakaṃ. Tadassa svāgataṃ hotīti suṭṭhu āgataṃ. Suppavattīti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ. Suvinicchitaṃ suttaso anubyañjanasoti pāḷito ca paripucchato ca aṭṭhakathāto ca suvinicchitaṃ hoti kaṅkhāchedanaṃ katvā uggahitaṃ. Vinaye kho pana ṭhito hotīti vinaye lajjibhāvena patiṭṭhito hoti. Alajjī hi bahussutopi samāno lābhagarukatāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti, saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva dīpeti, satthusāsanaṃ garukaṃ katvā ṭhapeti. Tathā hi pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ ‘‘anāgate lajjī rakkhissati, lajjī rakkhissati, lajjī rakkhissatī’’ti (pārā. aṭṭha. 1.45). Evaṃ yo lajjī, so vinayaṃ avijahanto avokkamanto lajjibhāveneva vinaye ṭhito hoti suppatiṭṭhitoti.

Asaṃhīroti saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati santiṭṭhituṃ na sakkoti, yaṃ yaṃ parena vuccati, taṃ taṃ anujānāti, sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhupariyena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya ‘‘evaṃ mayaṃ vadāma, evaṃ no ācariyā vadantī’’ti vissajjeti, yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati ‘‘asaṃhīro’’ti.

Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā assa suṭṭhu gahitā hoti. Sumanasikatāti suṭṭhu manasikatā, āvajjitamatte ujjalitapadīpo viya hoti. Sūpadhāritāti suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā. Attanomatiṃ pahāya ācariyasuddhiyā vattā hoti, ‘‘mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassā’’ti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ haritvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti, tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti. Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭati.

Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca cuditakena ca vutte vattabbe sahasā avinicchinitvāva cha ṭhānāni oloketabbāni. Katamāni cha? Vatthu oloketabbaṃ, mātikā oloketabbā, padabhājanīyaṃ oloketabbaṃ, tikaparicchedo oloketabbo, antarāpatti oloketabbā, anāpatti oloketabbāti.

Vatthuṃ olokentopi hi ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) evaṃ ekaccaṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Mātikaṃ olokentopi ‘‘sampajānamusāvāde pācittiya’’ntiādinā (pāci. 3) nayena pañcannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Padabhājanīyaṃ olokentopi ‘‘akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassā’’tiādinā (pārā. 59 atthato samānaṃ) nayena sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājanīyato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Tikaparicchedaṃ olokentopi tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Antarāpattiṃ olokentopi ‘‘paṭilātaṃ ukkhipati, āpatti dukkaṭassā’’ti (pāci. 355) evaṃ yā sikkhāpadantaresu antarāpatti hoti, taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Anāpattiṃ olokentopi ‘‘anāpatti bhikkhu asādiyantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassa asañcicca asatiyā ajānantassā’’ti (pārā. 72, 136, 180, 225, 263 thokaṃ thokaṃ visadisaṃ) evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasamessati, tassa vinicchayo appaṭivattiyo buddhena sayaṃ nisīditvā vinicchitasadiso hoti. Taṃ ce evaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuccaṃ puccheyya, tena sādhukaṃ sallakkhetvā sace anāpatti hoti, ‘‘anāpattī’’ti vattabbaṃ. Sace pana āpatti hoti, sā desanāgāminī ce, ‘‘desanāgāminī’’ti vattabbaṃ. Vuṭṭhānagāminī ce, ‘‘vuṭṭhānagāminī’’ti vattabbaṃ. Athassa pārājikacchāyā dissati, ‘‘pārājikāpattī’’ti na vattabbaṃ. Kasmā? Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko, adinnādānamanaussaviggahavītikkamā pana sukhumā cittalahukā. Te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno ‘‘āpattī’’ti avatvā sacassa ācariyo dharati, tato tena so bhikkhu ‘‘amhākaṃ ācariyaṃ pucchā’’ti pesetabbo. Sace so puna āgantvā ‘‘tumhākaṃ ācariyo suttato nayato oloketvā ‘satekiccho’ti maṃ āhā’’ti vadati, tato tena so ‘‘sādhu suṭṭhu yaṃ ācariyo bhaṇati, taṃ karohī’’ti vattabbo. Atha panassa ācariyo natthi, saddhiṃ uggahitatthero pana atthi, tassa santikaṃ pesetabbo ‘‘amhehi saha uggahitatthero gaṇapāmokkho, taṃ gantvā pucchā’’ti. Tenapi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha tassa saddhiṃ uggahitattheropi natthi, antevāsiko paṇḍito atthi, tassa santikaṃ pesetabbo ‘‘asukadaharaṃ gantvā pucchā’’ti. Tenapi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha daharassapi pārājikacchāyāva upaṭṭhāti, tenapi ‘‘pārājikosī’’ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca. Evaṃ pana vattabbo ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni visodhetvā dvattiṃsākāraṃ tāva manasikarohī’’ti. Sace tassa arogaṃ sīlaṃ, kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti, divasaṃ atikkantampi na jānāti, so divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo ‘‘kīdisā te cittappavattī’’ti. Ārocitāya ca cittapavattiyā vattabbo ‘‘pabbajjā nāma cittavisuddhatthāya, appamatto samaṇadhammaṃ karohī’’ti.

Yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ vikampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇeyeva vuṭṭhāti. So āgato ‘‘kā te cittapavattī’’ti pucchitabbo. Ārocitāya cittapavattiyā ‘‘natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamañhi pāpaṃ karonto attanā jānāti. Athassa ārakkhadevatā paracittavidū samaṇabrāhmaṇā aññā ca devatā jānanti, tvaṃyeva dāni tava sotthiṃ pariyesāhī’’ti vattabbo. Evaṃ katavītikkameneva bhikkhunā sayameva āgantvā ārocite paṭipajjitabbaṃ.

235. Idāni yā sā pubbe vuttappabhedā codanā, tassāyeva sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo veditabbo. Seyyathidaṃ, codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Codanāya ‘‘ahaṃ taṃ vattukāmo, karotu me āyasmā okāsa’’nti evaṃ okāsakammaṃ ādi. Otiṇṇena vatthunā codetvā sāretvā vinicchayo majjhe. Āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena samatho pariyosānaṃ.

Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo? Codanāya dve mūlāni samūlikā vā amūlikā vā. Tīṇi vatthūni diṭṭhaṃ sutaṃ parisaṅkitaṃ. Pañca bhūmiyo kālena vakkhāmi, no akālena, bhūtena vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaroti. Imāya ca pana codanāya codakena puggalena ‘‘parisuddhakāyasamācāro nu khomhī’’tiādinā (pari. 436) nayena upālipañcakesu vuttesu pannarasasu dhammesu patiṭṭhātabbaṃ. Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti.

Anuvijjakena (pari. 360) ca codako pucchitabbo ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā codesi, ācāravipattiyā codesi, diṭṭhivipattiyā codesī’’ti. So ce evaṃ vadeyya ‘‘sīlavipattiyā vā codemi, ācāravipattiyā vā codemi, diṭṭhivipattiyā vā codemī’’ti. So evamassa vacanīyo ‘‘jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti’’nti. So ce evaṃ vadeyya ‘‘jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti’’nti. So evamassa vacanīyo ‘‘katamā panāvuso, sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattī’’ti? So ce evaṃ vadeyya ‘‘cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī’’ti.

So evamassa vacanīyo ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, diṭṭhena vā codesi, sutena vā codesi, parisaṅkāya vā codesī’’ti. So ce evaṃ vadeyya ‘‘diṭṭhena vā codemi, sutena vā codemi, parisaṅkāya vā codemī’’ti. So evamassa vacanīyo ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha cāyaṃ bhikkhu ahosi, kattha ca tvaṃ karosi, kiñca tvaṃ karosi, kiṃ ayaṃ bhikkhu karotī’’ti?

So ce evaṃ vadeyya ‘‘na kho ahaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codemi, apica sutena codemī’’ti. So evamassa vacanīyo ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ sutena codesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta’’nti.

So ce evaṃ vadeyya ‘‘na kho ahaṃ, āvuso, imaṃ bhikkhuṃ sutena codemi, apica parisaṅkāya codemī’’ti. So evamassa vacanīyo ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi? Pārājikaṃ dhammaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā…pe… titthiyasāvakānaṃ sutvā parisaṅkasī’’ti.

Diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ;

Diṭṭhaṃ paṭicca na upeti, asuddhaparisaṅkito;

So puggalo paṭiññāya, kātabbo tenuposatho.

Sutaṃ sutena sameti, sutena saṃsandate sutaṃ;

Sutaṃ paṭicca na upeti, asuddhaparisaṅkito;

So puggalo paṭiññāya, kātabbo tenuposatho.

Mutaṃ mutena sameti, mutena saṃsandate mutaṃ;

Mutaṃ paṭicca na upeti, asuddhaparisaṅkito;

So puggalo paṭiññāya, kātabbo tenuposatho.

Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kārayeti. (pari. 359);

Apicettha saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena, āsanakusalena bhavitabbaṃ nisajjakusalena, there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena yathāpatirūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena, sāmaṃ vā dhammo bhāsitabbo, paro vā ajjhesitabbo, ariyo vā tuṇhībhāvo nātimaññitabbo.

Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo, na ācariyo pucchitabbo, na saddhivihāriko pucchitabbo, na antevāsiko pucchitabbo, na samānupajjhāyako pucchitabbo, na samānācariyako pucchitabbo, na jāti pucchitabbā, na nāmaṃ pucchitabbaṃ, na gottaṃ pucchitabbaṃ, na āgamo pucchitabbo, na kulapadeso pucchitabbo, na jātibhūmi pucchitabbā. Taṃ kiṃkāraṇā? Atrassa pemaṃ vā doso vā, peme vā sati dose vā chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti.

Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena saṅghagarukena bhavitabbaṃ, no puggalagarukena, saddhammagarukena bhavitabbaṃ, no āmisagarukena, atthavasikena bhavitabbaṃ, no parisakappikena, kālena anuvijjitabbaṃ, no akālena, bhūtena anuvijjitabbaṃ, no abhūtena, saṇhena anuvijjitabbaṃ, no pharusena, atthasaṃhitena anuvijjitabbaṃ, no anatthasaṃhitena, mettacittena anuvijjitabbaṃ, no dosantarena, na upakaṇṇakajappinā bhavitabbaṃ, na jimhaṃ pekkhitabbaṃ, na akkhi nikhaṇitabbaṃ, na bhamukaṃ ukkhipitabbaṃ, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā dassetabbā.

Āsanakusalena bhavitabbaṃ nisajjakusalena, yugamattaṃ pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na kummaggo sevitabbo, na bāhāvikkhepakaṃ bhaṇitabbaṃ, aturitena bhavitabbaṃ asāhasikena, acaṇḍikatena bhavitabbaṃ vacanakkhamena, mettacittena bhavitabbaṃ hitānukampinā, kāruṇikena bhavitabbaṃ hitaparisakkinā, asamphappalāpinā bhavitabbaṃ pariyantabhāṇinā, averavasikena bhavitabbaṃ anasuruttena, attā pariggahetabbo, paro pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako pariggahetabbo, adhammacuditako pariggahetabbo, dhammacodako pariggahetabbo, dhammacuditako pariggahetabbo, vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ uggahetvā paro paripucchitvā yathāpaṭiññāya kāretabbo, mando hāsetabbo, bhīru assāsetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo, ujumaddavena na chandāgati gantabbā, na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā, majjhattena bhavitabbaṃ dhammesu ca puggalesu ca, evañca pana anuvijjako anuvijjamāno satthu ceva sāsanakaro hoti, viññūnañca sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Codanādivinicchayakathā samattā.

32. Garukāpattivuṭṭhānavinicchayakathā

236. Garukāpattivuṭṭhānanti parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhānaṃ. Tattha (cūḷava. aṭṭha. 102) tividho parivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhappaṭicchannā āpatti hoti, kassaci dvīhappaṭicchannā, kassaci ekāpatti hoti, kassaci dve tisso tatuttari vā. Tasmā paṭicchannaparivāsaṃ dentena paṭhamaṃ tāva paṭicchannabhāvo jānitabbo. Ayañhi āpatti nāma dasahākārehi paṭicchannā hoti.

Tatrāyaṃ mātikā – āpatti ca hoti āpattisaññī ca, pakatatto ca hoti pakatattasaññī ca, anantarāyiko ca hoti anantarāyikasaññī ca, pahu ca hoti pahusaññī ca, chādetukāmo ca hoti chādeti cāti. Tattha āpatti ca hoti āpattisaññī cāti yaṃ āpanno, sā āpattiyeva hoti, sopi ca tattha āpattisaññīyeva. Iti jānanto chādeti, channā hoti, atha panāyaṃ tattha anāpattisaññī, acchannā hoti. Anāpatti pana āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti, lahukaṃ vā garukāti garukaṃ vā lahukāti chādeti, alajjipakkhe tiṭṭhati, āpatti pana acchannā hoti, garukaṃ lahukāti maññamāno deseti, neva desitā hoti, na channā, garukaṃ vā garukāti ñatvā chādeti, channā hoti, garukalahukabhāvaṃ na jānāti, āpattiṃ chādemīti chādeti, channāva hoti.

Pakatattoti tividhaṃ ukkhepanīyakammaṃ akato. So ce pakatattasaññī hutvā chādeti, channā hoti. Atha ‘‘mayhaṃ saṅghena kammaṃ kata’’nti apakatattasaññī hutvā chādeti, acchannā hoti. Apakatattena pana pakatattasaññinā vā apakatattasaññinā vā chāditāpi acchannāva hoti. Vuttampi cetaṃ –

‘‘Āpajjati garukaṃ sāvasesaṃ,

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ,

Pañhā mesā kusalehi cintitā’’ti. (pari. 481) –

Ayañhi pañho ukkhittakena kathito.

Anantarāyikoti yassa dasasu antarāyesu ekopi natthi, so ce anantarāyikasaññī hutvā chādeti, channā hoti. Sacepi so bhīrujātikatāya andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti, acchannāva hoti. Yassapi pabbatavihāre vasantassa kandaraṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti, antarāmagge ca caṇḍavāḷaamanussādibhayaṃ atthi, magge ajagarā nipajjanti, nadī pūrā hoti, etasmiṃ pana satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana antarāyikasaññāya chādayato acchannāva.

Pahūti so sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca, so ce pahusaññī hutvā chādeti, channā hoti. Sacassa mukhe appamattako gaṇḍo vā hoti, hanukavāto vā vijjhati, danto vā rujjati, bhikkhā vā mandā laddhā hoti, tāvatakena pana neva vattuṃ na sakkoti, na gantuṃ, apica kho ‘‘na sakkomī’’ti saññī hoti, ayaṃ pahu hutvā appahusaññī nāma. Iminā chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā asamatthena pahusaññinā vā appahusaññinā vā chāditā hoti, acchāditāva.

Chādetukāmo ca hoti chādeti cāti idaṃ uttānatthameva. Sace pana ‘‘chādessāmī’’ti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ okkamitvā antoaruṇeyeva āroceti, ayaṃ chādetukāmo na chādeti nāma. Yassa pana abhikkhuke ṭhāne vasantassa āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa, sabhāgassa santikaṃ vā gacchantassa aḍḍhamāsopi māsopi atikkamati, ayaṃ na chādetukāmo chādeti nāma, ayampi acchannāva hoti. Yo pana āpannamattova aggiṃ akkantapuriso viya sahasā pakkamitvā sabhāgaṭṭhānaṃ gantvā āvikaroti, ayaṃ na chādetukāmova na chādeti nāma. Sace pana sabhāgaṃ disvāpi ‘‘ayaṃ me upajjhāyo vā ācariyo vā’’ti lajjāya nāroceti, channāva hoti āpatti. Upajjhāyādibhāvo hi idha appamāṇaṃ, averisabhāgamattameva pamāṇaṃ. Tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassapi santike na ārocetabbā.

Tattha purebhattaṃ vā āpattiṃ āpanno hotu pacchābhattaṃ vā divā vā rattiṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbaṃ. Uddhaste aruṇe paṭicchannā hoti, paṭicchādanapaccayā ca dukkaṭaṃ āpajjati, sabhāgasaṅghādisesaṃ āpannassa pana santike āvikātuṃ na vaṭṭati. Sace āvikaroti, āpatti āvikatā hoti, dukkaṭā pana na muccati. Tasmā suddhassa santike āvikātabbā. Āvikaronto ca ‘‘tuyhaṃ santike ekaṃ āpattiṃ āvikaromī’’ti vā ‘‘ācikkhāmī’’ti vā ārocemī’’ti vā ‘‘mama ekaṃ āpattiṃ āpannabhāvaṃ jānāhī’’ti vā vadatu, ‘‘ekaṃ garukāpattiṃ āvikaromī’’tiādinā vā nayena vadatu, sabbehipi ākārehi appaṭicchannāva hotīti kurundiyaṃ vuttaṃ. Sace pana ‘‘lahukāpattiṃ āvikaromī’’tiādinā nayena vadati, paṭicchannāva hoti. Vatthuṃ āroceti, āpattiṃ āroceti, ubhayaṃ āroceti, tividhenapi ārocitāva hoti.

237. Iti imāni dasa kāraṇāni upaparikkhitvā paṭicchannaparivāsaṃ dentena paṭhamameva paṭicchannabhāvo jānitabbo, tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhappaṭicchannā hoti, ‘‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchanna’’nti evaṃ yācāpetvā khandhake (cūḷava. 98) āgatanayeneva kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti, ‘‘dvīhappaṭicchannaṃ, tīhappaṭicchannaṃ, catūhappaṭicchannaṃ, pañcāhappaṭicchannaṃ…pe… cuddasāhappaṭicchanna’’nti evaṃ yāva cuddasadivasāni divasavasena yojanā kātabbā, pañcadasadivasapaṭicchannāya ‘‘pakkhapaṭicchanna’’nti yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva ‘‘atirekapakkhapaṭicchanna’’nti, tato ‘‘māsapaṭicchannaṃ, atirekamāsapaṭicchannaṃ, dvemāsapaṭicchannaṃ, atirekadvemāsapaṭicchannaṃ, temāsa…pe… atirekaekādasamāsapaṭicchanna’’nti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe ‘‘ekasaṃvaccharapaṭicchanna’’nti, tato paraṃ ‘‘atirekasaṃvaccharaṃ, dvesaṃvacchara’’nti evaṃ yāva ‘‘saṭṭhisaṃvaccharaṃ, atirekasaṭṭhisaṃvaccharapaṭicchanna’’nti vā tato vā bhiyyopi vatvā yojanā kātabbā.

Sace pana dve tisso tatuttari vā āpattiyo honti, yathā ‘‘ekaṃ āpatti’’nti vuttaṃ, evaṃ ‘‘dve āpattiyo, tisso āpattiyo’’ti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu sahassaṃ vā, ‘‘sambahulā’’ti vattuṃ vaṭṭati. Nānāvatthukāsupi ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekāhappaṭicchannāyo’’ti evaṃ gaṇanavasena vā ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukā ekāhappaṭicchannāyo’’ti evaṃ vatthukittanavasena vā ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’ti evaṃ nāmamattavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sajātisādhāraṇaṃ sabbasādhāraṇañca. Tattha saṅghādisesoti sajātisādhāraṇaṃ. Āpattīti sabbasādhāraṇaṃ. Tasmā ‘‘sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’ti evaṃ sabbasādhāraṇanāmavasenapi vaṭṭati. Idañhi parivāsādivinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva.

Tattha sukkavissaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Tattha ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’’ntiādinā vacanenapi ‘‘nānāvatthukāyo’’ti vacanenapi vatthu ceva gottañca gahitaṃ hoti. ‘‘Saṅghādiseso’’ti vacanenapi ‘‘āpattiyo’’ti vacanenapi nāmañceva āpatti ca gahitā hoti. Tasmā etesu yassa kassaci vasena kammavācā kātabbā. Idha pana sabbāpattīnaṃ sādhāraṇavasena sambahulanayeneva ca sabbattha kammavācaṃ yojetvā dassayissāma. Ekañhi āpattiṃ āpajjitvā ‘‘sambahulā’’ti vinayakammaṃ karontassapi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ‘‘ekaṃ āpajji’’nti karontassa na vuṭṭhāti, tasmā sambahulanayeneva yojayissāma. Seyyathidaṃ – paṭicchannaparivāsaṃ dentena sace ekāhappaṭicchannā āpatti hoti.

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmi. Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmi. Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācāmīti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinno saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ yo yo āpanno hoti, tassa tassa nāmaṃ gahetvā kammavācā kātabbā.

Kammavācāpariyosāne ca tena bhikkhunā māḷakasīmāyameva ‘‘parivāsaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetabbaṃ. Ārocentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ. Imañca atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyeva.

Ārocetvā (cūḷava. aṭṭha. 102) sace nikkhipitukāmo hoti, ‘‘parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti nikkhipitabbaṃ. Ekapadenapi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva. Samādānepi eseva nayo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati, māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena ca avasāne ‘‘vediyatīti maṃ āyasmā dhāretū’’ti vattabbaṃ. Dvinnaṃ ārocentena ‘‘āyasmantā dhārentū’’ti, tiṇṇaṃ ārocentena ‘‘āyasmanto dhārentū’’ti vattabbaṃ. Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa vihārassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Ārocentena sace navakataro hoti, ‘‘āvuso’’ti vattabbaṃ. Sace vuḍḍhataro, ‘‘bhante’’ti vattabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ, anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hotiyeva, vattabhedo pana natthi, uggate aruṇe vattaṃ nikkhipitabbaṃ. Sace so bhikkhu kenacideva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Vihāraṃ gantvāpi yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Ayaṃ nikkhittavattassa parihāro.

238. Evaṃ yattakāni divasāni āpatti paṭicchannā hoti, tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghaṃ upasaṅkamitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. Ayañhi vatte samādinne eva mānattāraho hoti nikkhittavattena parivutthattā. Anikkhittavattassa pana puna samādānakiccaṃ natthi. So hi paṭicchannadivasātikkameneva mānattāraho hoti, tasmā tassa mānattaṃ dātabbameva. Taṃ dentena –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ parivutthaparivāso, dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ parivutthaparivāso, tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne ca tena bhikkhunā māḷakasīmāyameva ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetabbaṃ. Ārocentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ. Imañca pana atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyeva.

Ārocetvā sace nikkhipitukāmo hoti, ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti saṅghamajjhe nikkhipitabbaṃ. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati. Māḷakato nikkhamitvā satiṃ paṭilabhantena sahagacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto, aññassa yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Ārocentena pana avasāne ‘‘vediyatīti maṃ āyasmā dhāretū’’ti vattabbaṃ. Dvinnaṃ ārocentena ‘‘āyasmantā dhārentū’’ti, tiṇṇaṃ ārocentena ‘‘āyasmanto dhārentū’’ti vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca, atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthi. Ārocitakālato paṭṭhāya ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati, aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci kammena pure aruṇeyeva gacchati, aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati, tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hoti. Sace na kañci passati, vihāraṃ gantvāpi yaṃ paṭhamaṃ passati, tassa ārocetvā nikkhipitabbaṃ. Ayaṃ nikkhittavattassa parihāro.

239. Evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Abbhentehi ca paṭhamaṃ abbhānāraho kātabbo. Ayañhi nikkhittavattattā pakatattaṭṭhāne ṭhito, pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati, tasmā vattaṃ samādāpetabbo, vatte samādinne abbhānāraho hoti. Tenapi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. Anikkhittavattassa puna vattasamādānakiccaṃ natthi. So hi chārattātikkameneva abbhānāraho hoti, tasmā so abbhetabbo. Abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto dutiyampi, bhante, saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto tatiyampi, bhante, saṅghaṃ abbhānaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Evaṃ tāva ekāhappaṭicchannāya āpattiyā paṭicchannaparivāso mānattadānaṃ abbhānañca veditabbaṃ. Imināva nayena dvīhādipaṭicchannāsupi tadanurūpā kammavācā kātabbā.

240. Sace pana appaṭicchannā āpatti hoti, parivāsaṃ adatvā mānattameva datvā ciṇṇamānatto abbhetabbo. Kathaṃ? Mānattaṃ dentena tāva –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… dutiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmi. Ahaṃ, bhante…pe… tatiyampi, bhante, saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne ca vattasamādānaṃ vattanikkhepo mānattacaraṇañca sabbaṃ vuttanayeneva veditabbaṃ. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Ekassa dvinnaṃ tiṇṇaṃ vā ārocentena paṭicchannamānatte vuttanayeneva ārocetabbaṃ. Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so abbhetabbo. Abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto dutiyampi, bhante, saṅghaṃ abbhānaṃ yācāmi. Ahaṃ, bhante…pe… sohaṃ ciṇṇamānatto tatiyampi, bhante, saṅghaṃ abbhānaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācaṃ vatvā abbhetabbo. Evaṃ appaṭicchannāya āpattiyā vuṭṭhānaṃ veditabbaṃ.

241. Sace kassaci ekāpatti paṭicchannā hoti, ekā appaṭicchannā, tassa paṭicchannāya āpattiyā parivāsaṃ datvā parivutthaparivāsassa mānattaṃ dentena appaṭicchannāpattiṃ paṭicchannāpattiyā samodhānetvāpi dātuṃ vaṭṭati. Kathaṃ? Sace paṭicchannāpatti ekāhappaṭicchannā hoti –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne ca vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Samādinnamānattena ca anūnaṃ katvā vuttanayena chārattaṃ mānattaṃ caritabbaṃ. Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so abbhetabbo. Abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, sohaṃ parivutthaparivāso, ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannāñca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ ekāhappaṭicchannānaṃ ekāhaparivāsaṃ adāsi, so parivutthaparivāso, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācaṃ katvā abbhetabbo.

Paṭicchannaparivāsakathā niṭṭhitā.

242. Suddhantaparivāso samodhānaparivāsoti dve avasesā. Tattha (cūḷava. aṭṭha. 102) suddhantaparivāso duvidho cūḷasuddhanto mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana ‘‘ettakā ahaṃ āpattiyo āpanno’’ti jānātu vā mā vā, akāraṇametaṃ, tattha yo upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā ‘‘asukañca asukañca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsī’’ti pucchiyamāno ‘‘āma, bhante, jānāmi, ettakaṃ nāma kālaṃ ahaṃ suddho’’ti vadati, tassa dinno suddhantaparivāso cūḷasuddhantoti vuccati.

Taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhiṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvemāsaṃ vā parivasitabbaṃ. Sace ‘‘māsamattaṃ asuddhomhī’’ti sallakkhetvā aggahesi, parivasanto ca puna aññaṃ māsaṃ sarati, tampi māsaṃ parivasitabbameva, puna parivāsadānakiccaṃ natthi. Atha ‘‘dvemāsaṃ asuddhomhī’’ti sallakkhetvā aggahesi, parivasanto ca ‘‘māsamattamevāhaṃ asuddhomhī’’ti sanniṭṭhānaṃ karoti, māsameva parivasitabbaṃ, puna parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati. Idamassa lakkhaṇaṃ. Aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ – yo appaṭicchannaṃ āpattiṃ ‘‘paṭicchannā’’ti vinayakammaṃ karoti, tassāpatti vuṭṭhāti. Yo paṭicchannaṃ ‘‘appaṭicchannā’’ti vinayakammaṃ karoti, tassa na vuṭṭhāti. Acirapaṭicchannaṃ ‘‘cirapaṭicchannā’’ti karontassapi vuṭṭhāti, cirapaṭicchannaṃ ‘‘acirapaṭicchannā’’ti karontassa na vuṭṭhāti. Ekaṃ āpattiṃ āpajjitvā ‘‘sambahulā’’ti karontassa vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ‘‘ekaṃ āpajji’’nti karontassa na vuṭṭhāti.

Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi rattipariyantaṃ na jānāti nassarati, vematiko vā hoti, tassa dinno suddhantaparivāso mahāsuddhantoti vuccati. Taṃ gahetvā gahitadivasato paṭṭhāya yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabbaṃ, ayaṃ uddhaṃ nārohati, heṭṭhā pana orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ karoti ‘‘māso vā saṃvaccharo vā mayhaṃ āpannassā’’ti, māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ.

Parivāsayācanadānalakkhaṇaṃ panettha evaṃ veditabbaṃ – tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmī’’ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ. Suddhantaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ suddhantaparivāso dātabbo.

Kammavācāpariyosāne vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti ārocetabbaṃ.

Ekassa dvinnaṃ vā tiṇṇaṃ vā ārocanaṃ vuttanayameva. Parivutthaparivāsassa mānattaṃ dentena –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mārattaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Ciṇṇamānatto ca yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko, so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācaṃ katvā abbhetabbo.

Suddhantaparivāsakathā niṭṭhitā.

243. Samodhānaparivāso pana tividho hoti – odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha (cūḷava. aṭṭha. 102) odhānasamodhāno nāma antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati.

Ayaṃ panettha vinicchayo – yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā anikkhittavatto aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāyapaṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlaāpattiyaṃ samodhāya parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā, antarāpatti ūnakapakkhapaṭicchannā, puna pakkhameva parivāso parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannāva, pakkhameva parivasitabbaṃ. Etenupāyena yāva saṭṭhivassapaṭicchannā mūlāpatti, tāva vinicchayo veditabbo. Saṭṭhivassānipi parivasitvā mānattāraho hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā puna saṭṭhivassāni parivāsāraho hoti. Evaṃ mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāyapaṭikassane kate mānattaciṇṇadivasāpi parivāsavutthadivasāpi sabbe makkhitāva honti. Sace pana nikkhittavatto āpajjati, mūlāyapaṭikassanāraho nāma na hoti. Kasmā? Yasmā na so parivasanto āpanno, pakatattaṭṭhāne ṭhito āpanno, tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ. Sace paṭicchannā hoti, parivāsopi vasitabbo.

‘‘Sace pana antarāpatti mūlāpattito atirekapaṭicchannā hoti, tattha kiṃ kātabba’’nti vutte mahāsumatthero āha ‘‘atekiccho ayaṃ puggalo, atekiccho nāma āvikārāpetvā vissajjetabbo’’ti. Mahāpadumatthero panāha ‘‘kasmā atekiccho nāma, nanu ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samakaūnataraatirekapaṭicchannā vā, vinayadharassa kammavācaṃ yojetuṃ samatthabhāvoyevettha pamāṇaṃ, tasmā yā atirekapaṭicchannā hoti, taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabbo’’ti. Ayaṃ odhānasamodhāno nāma.

Taṃ dentena paṭhamaṃ mūlāya paṭikassitvā pacchā parivāso dātabbo. Sace koci bhikkhu pakkhapaṭicchannāya āpattiyā parivasanto antarā anikkhittavattova puna pañcāhappaṭicchannaṃ āpattiṃ āpajjati, tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī’’ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Paṭikassito saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ mūlāyapaṭikassanā kātabbā.

Evañca samodhānaparivāso dātabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā…pe… evamassa vacanīyo –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācāmī’’ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinno saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ samodhānaparivāso dātabbo.

Kammavācāpariyosāne ca vattasamādānādi sabbaṃ pubbe vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Parivutthaparivāsassa mānattaṃ dentena –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne ca mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Ciṇṇamānattaṃ abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ pañcāhappaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Evaṃ tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji pañcāhappaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ pañcāhappaṭicchannānaṃ purimāsu āpattīsu samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Sace mānattāraho vā mānattaṃ caranto vā abbhānāraho vā anikkhittavatto antarāpattiṃ āpajjitvā paṭicchādeti, vuttanayeneva purimāpattiyā antarāpattiyā ca divasaparicchedaṃ sallakkhetvā tadanurūpāya kammavācāya mūlāya paṭikassitvā parivāsaṃ datvā parivutthaparivāsassa mānattaṃ datvā ciṇṇamānatto abbhetabbo. Sace pana paṭicchannāya āpattiyā parivasanto antarāpattiṃ āpajjitvā na paṭicchādeti, tassa mūlāyapaṭikassanāyeva kātabbā, puna parivāsadānakiccaṃ natthi. Mūlāyapaṭikassanena pana parivutthadivasānaṃ makkhitattā puna ādito paṭṭhāya parivasitabbaṃ. Parivutthaparivāsassa ca mūlāpattiyā antarāpattiṃ samodhānetvā mānattaṃ dātabbaṃ, ciṇṇamānatto ca abbhetabbo. Kathaṃ? Mūlāyapaṭikassanaṃ karontena tāva sace mūlāpatti pakkhapaṭicchannā hoti,

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarāsambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Paṭikassito saṅghena itthannāmo bhikkhu, antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassanā khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Evaṃ mūlāya paṭikassitena puna ādito paṭṭhāya parivasitabbaṃ. Parivasantena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ paṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Ārocetabbaṃ.

Parivutthaparivāsassa mānattaṃ dentena –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Ciṇṇamānattaṃ abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ pakkhapaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, sohaṃ parivasanto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ apaṭicchannānaṃ mūlāya paṭikassi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji pakkhapaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ pakkhapaṭicchannānaṃ pakkhaparivāsaṃ adāsi, so parivasanto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so parivutthaparivāso saṅghaṃ tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ sambahulānaṃ āpattīnaṃ paṭicchannānañca appaṭicchannānañca chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Imināva nayena mānattārahamānattacārikaabbhānārahakālesupi antarāpattiṃ āpajjitvā appaṭicchādentassa mūlāyapaṭikassanameva katvā mūlāpattiyā antarāpattiṃ samodhānetvā mānattaṃ datvā ciṇṇamānattassa abbhānaṃ kātabbaṃ. Ettha pana ‘‘sohaṃ parivasanto’’ti āgataṭṭhāne ‘‘sohaṃ parivutthaparivāso mānattāraho’’ti vā ‘‘sohaṃ mānattaṃ caranto’’ti vā ‘‘sohaṃ ciṇṇamānatto abbhānāraho’’ti vā vattabbaṃ.

Sace pana appaṭicchannāya āpattiyā mānattaṃ caranto antarāpattiṃ āpajjitvā na paṭicchādeti, so mūlāya paṭikassitvā antarāpattiyā puna mānattaṃ datvā ciṇṇamānatto abbhetabbo. Kathaṃ? Mūlāyapaṭikassanaṃ karontena tāva –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikasseyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassati, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Paṭikassito saṅghena itthannāmo bhikkhu, antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Evaṃ mūlāya paṭikassitvā mānattaṃ dentena –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ, bhante, saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Ciṇṇamānattaṃ abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ caranto antarā sambahulā āpattiyo āpajjiṃ appaṭicchannāyo, sohaṃ saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāciṃ, taṃ maṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, sohaṃ saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so mānattaṃ caranto antarā sambahulā āpattiyo āpajji appaṭicchannāyo, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanaṃ yāci, taṃ saṅgho antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāya paṭikassi, so saṅghaṃ antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācaṃ katvā abbhetabbo.

Abbhānārahakālepi antarāpattiṃ āpajjitvā appaṭicchādentassa imināva nayena mūlāyapaṭikassanā mānattadānaṃ abbhānañca veditabbaṃ. Kevalaṃ panettha ‘‘mānattaṃ caranto’’ti avatvā ‘‘ciṇṇamānatto abbhānāraho’’ti vattabbaṃ.

Odhānasamodhānaparivāsakathā niṭṭhitā.

244. Agghasamodhāno (cūḷava. aṭṭha. 102) nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarapaṭicchannānaṃ āpattīnaṃ parivāso dīyati, ayaṃ vuccati agghasamodhāno. Yassa pana sataṃ āpattiyo dasāhappaṭicchannā, aparampi sataṃ āpattiyo dasāhappaṭicchannāti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti, tena kiṃ kātabbanti? Sabbā samodahitvā dasa divase parivasitabbaṃ. Evaṃ ekeneva dasāhena divasasatampi parivasitabbameva hoti. Vuttampi cetaṃ –

‘‘Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko’’ti. (pari. 477);

Ayaṃ agghasamodhāno nāma.

Tassa ārocanadānalakkhaṇaṃ evaṃ veditabbaṃ – sace kassaci bhikkhuno ekā āpatti ekāhappaṭicchannā hoti, ekā āpatti dvīhappaṭicchannā, ekā tīhapaṭicchannā, ekā catūhappaṭicchannā, ekā pañcāhappaṭicchannā, ekā chāhappaṭicchannā, ekā sattāhappaṭicchannā, ekā aṭṭhāhappaṭicchannā, ekā navāhappaṭicchannā, ekā dasāhappaṭicchannā hoti, tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā…pe… evamassa vacanīyo –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo sambahulā āpattiyo dvīhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācāmī’’ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne vattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti –

Evaṃ ārocetabbaṃ.

Parivutthaparivāsassa mānattaṃ dentena –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ, bhante, parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Dinnaṃ saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācā kātabbā.

Kammavācāpariyosāne ca mānattasamādānādi sabbaṃ vuttanayameva. Ārocentena pana –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ mānattaṃ carāmi, vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti ārocetabbaṃ.

Ciṇṇamānatto abbhetabbo. Abbhentena ca –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, sohaṃ parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ, tassa me saṅgho tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, sohaṃ, bhante, ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ abbheyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo, so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo dasāhappaṭicchannāyo, tāsaṃ agghena samodhānaparivāsaṃ adāsi, so parivutthaparivāso saṅghaṃ tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi, so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati, saṅgho itthannāmaṃ bhikkhuṃ abbheti, yassāyasmato khamati itthannāmassa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Abbhito saṅghena itthannāmo bhikkhu, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti –

Evaṃ kammavācaṃ katvā abbhetabbo.

Agghasamodhānaparivāsakathā niṭṭhitā.

245. Missakasamodhāno (cuḷava. aṭṭha. 102) nāma – yo nānāvatthukā āpattiyo ekato katvā dīyati. Tatrāyaṃ nayo –

‘‘Ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikāraṃ, ekaṃ vihārakāraṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedakaṃ, ekaṃ saṅghabhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsakaṃ, sohaṃ, bhante, saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmī’’ti –

Tikkhattuṃ yācāpetvā tadanurūpāya kammavācāya parivāso dātabbo.

Ettha ca ‘‘saṅghādisesā āpattiyo āpajji nānāvatthukāyo’’tipi ‘‘saṅghādisesā āpattiyo āpajji’’itipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammaṃ kātuṃ vaṭṭatiyeva, tasmā na idha visuṃ kammavācaṃ yojetvā dassayissāma pubbe sabbāpattisādhāraṇaṃ katvā yojetvā dassitāya eva kammavācāya nānāvatthukāhipi āpattīhi vuṭṭhānasambhavato sāyevettha kammavācā alanti.

Missakasamodhānaparivāsakathā niṭṭhitā.

246. Sace koci bhikkhu parivasanto vibbhamati, sāmaṇero vā hoti, vibbhamantassa sāmaṇerassa ca parivāso na ruhati. So ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Sacepi mānattāraho mānattaṃ caranto abbhānāraho vā vibbhamati, sāmaṇero vā hoti, so ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, yaṃ mānattaṃ dinnaṃ, sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ, taṃ suciṇṇaṃ, so bhikkhu abbhetabbo.

Sace koci bhikkhu parivasanto ummattako hoti khittacitto vedanāṭṭo, ummattakassa khittacittassa vedanāṭṭassa ca parivāso na ruhati. So ce puna anummattako hoti akhittacitto avedanāṭṭo, tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Mānattārahādīsupi eseva nayo.

Sace koci parivasanto ukkhittako hoti, ukkhittakassa parivāso na ruhati. Sace puna osārīyati, tassa tadeva purimaṃ parivāsadānaṃ, yo parivāso dinno, sudinno, yo parivuttho, suparivuttho, avaseso parivasitabbo. Mānattārahādīsupi eseva nayo.

Sace kassaci bhikkhuno itthiliṅgaṃ pātubhavati, tassa sāyeva upajjhā, sāyeva upasampadā, puna upajjhā na gahetabbā, upasampadā ca na kātabbā, bhikkhuupasampadato pabhuti yāva vassagaṇanā, sāyeva vassagaṇanā, na ito paṭṭhāya vassagaṇanā kātabbā. Appatirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ, tasmā bhikkhunupassayaṃ gantvā bhikkhunīhi saddhiṃ vasitabbaṃ. Yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tāsaṃ bhikkhunīhi kātabbaṃ, vinayakammameva bhikkhunīnaṃ santike kātabbaṃ. Yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā sukkavissaṭṭhiādikā āpattiyo, tāhi āpattīhi anāpatti, liṅge parivatte tā āpattiyo vuṭṭhitāva honti, puna pakatiliṅge uppannepi tāhi āpattīhi tassa anāpattiyeva. Bhikkhuniyā purisaliṅge pātubhūtepi eseva nayo. Vuttañcetaṃ –

‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ, taṃyeva upasampadaṃ, tāniyeva vassāni bhikkhunīhi saṅgamituṃ, yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpatti.

‘‘Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ, taṃyeva upasampadaṃ, tāniyeva vassāni bhikkhūhi saṅgamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā, tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī’’ti (pārā. 69).

247. Ayaṃ panettha pāḷimuttakavinicchayo (pārā. aṭṭha. 1.69) – imesu dvīsu liṅgesu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena paṭilabbhati.

Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthiliṅgaṃ pātubhavati, ubhinnampi sahaseyyāpatti hoti. So ce paṭibujjhitvā attano vippakāraṃ disvā dukkhī dummano rattibhāgeyeva itarassa āroceyya, tena samassāsetabbo ‘‘hotu mā cintayittha, vaṭṭasseveso doso, sammāsambuddhena dvāraṃ dinnaṃ, bhikkhu vā hotu bhikkhunī vā, anāvaṭo dhammo, avārito saggamaggo’’ti. Samassāsetvā evaṃ vattabbaṃ ‘‘tumhehi bhikkhunupassayaṃ gantuṃ vaṭṭati, atthi pana te kāci sandiṭṭhā bhikkhuniyo’’ti. Sacassā honti tādisā bhikkhuniyo, ‘‘atthī’’ti, no ce honti, ‘‘natthī’’ti vatvā so bhikkhu vattabbo ‘‘mama saṅgahaṃ karotha, idāni maṃ paṭhamaṃ bhikkhunupassayaṃ nethā’’ti. Tena bhikkhunā taṃ gahetvā tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ. Gacchantena ca na ekakena gantabbaṃ, catūhi pañcahi bhikkhūhi saddhiṃ jotikañca kattaradaṇḍakañca gahetvā saṃvidahanaṃ parimocetvā ‘‘mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā’’ti gantabbaṃ. Sace bahigāme dūre vihāro hoti, antarāmagge gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpatti. Bhikkhunupassayaṃ gantvā tā bhikkhuniyo vattabbā ‘‘asukaṃ nāma bhikkhuṃ jānāthā’’ti? ‘‘Āma, ayyā’’ti. Tassa itthiliṅgaṃ pātubhūtaṃ, saṅgahaṃ dānissā karothāti. Tā ce ‘‘sādhu ayyā, idāni mayampi sajjhāyissāma, dhammaṃ sossāma, gacchatha tumhe’’ti vatvā saṅgahaṃ karonti, ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati.

Sace pana lajjiniyo honti, na saṅgāhikāyo, aññattha gantuṃ labbhati. Sacepi alajjiniyo honti, saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca, ñātikā na honti, āsannagāme pana aññā ñātikā honti paṭijagganikā, tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā sace bhikkhubhāvepi nissayapaṭipanno, patirūpāya bhikkhuniyā santike nissayo gahetabbo, mātikā vā vinayo vā uggahito suggahito, puna uggaṇhanakāraṇaṃ natthi. Sace bhikkhubhāvepi parisāvacaro, tassa santikeyeva upasampannā sūpasampannā, aññassa santike nissayo gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santike nissayo gahetabbo. Paripuṇṇavassasāmaṇerenapi aññassa santike upajjhā gahetabbā.

Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabbaṃ. Saṅkaccikā ca udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti, tampi sabbaṃ vinayakammaṃ vijahati, puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti. Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati, puna paṭiggahetvā sattāhaṃ vaṭṭati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ paṭiggahitaṃ, taṃ paṭiggahaṇaṃ na vijahati. Yampi ubhinnaṃ sādhāraṇaṃ avibhajitvā ṭhapitaṃ, taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ etasseva santakaṃ, taṃ paṭiggahaṇaṃ vijahati. Vuttañcetaṃ parivāre –

‘‘Telaṃ madhu phāṇitañcāpi sappiṃ, sāmaṃ gahetvā nikkhipeyya;

Avītivatte sattāhe, sati paccaye paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā’’ti. (pari. 480);

Idañhi liṅgaparivattanaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma liṅgaparivattanena, kālakiriyāya, sikkhāpaccakkhānena, hīnāyāvattanena, anupasampannassa dānena, anapekkhavissajjanena, acchinditvā gahaṇena ca vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi, sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṃ kiñcissā santakaṃ paṭiggahetvā vā appaṭiggahetvā vā ṭhapitaṃ, sabbassa sāva issarā, āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā santakaṃ senāsanaṃ vā uparopakā vā, te yassicchati, tassa dātabbā. Terasasu sammutīsu yā bhikkhukāle laddhā sammuti, sabbā paṭippassambhati, purimikāya senāsanaggāho paṭippassambhati. Sace pacchimikāya senāsane gahite liṅgaṃ parivattati, bhikkhusaṅgho cassā uppannalābhaṃ dātukāmo hoti, apaloketvā dātabbo.

Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa liṅgaṃ parivattati, puna pakkhamānattameva dātabbaṃ. Sace mānattaṃ carantassa parivattati, puna pakkhamānattameva dātabbaṃ. Sace ciṇṇamānattassa parivattati, bhikkhunīhi abbhānakammaṃ kātabbaṃ. Sace akusalavipāke parikkhīṇe pakkhamānattakāle punadeva liṅgaṃ parivattati, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe pakkhamānatte parivattati, bhikkhūhi abbhānakammaṃ kātabbanti.

Bhikkhuniyā liṅgaparivattanepi vuttanayeneva sabbo vinicchayo veditabbo. Ayaṃ pana viseso – sace bhikkhunikāle āpannā sañcarittāpatti paṭicchannā hoti, parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā liṅgaṃ parivattati, na tenattho, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇamānattāya parivattati, puna mānattaṃ adatvā bhikkhūhi abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati, bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa puna parivattati, pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ. Puna parivatte ca liṅge bhikkhunibhāve ṭhitāyapi yā āpattiyo pubbe paṭippassaddhā, tā suppaṭippassaddhā evāti.

248. Ito paraṃ pārivāsikādīnaṃ vattaṃ dassayissāma – pārivāsikena (cūḷava. aṭṭha. 76) bhikkhunā upajjhāyena hutvā na upasampādetabbaṃ, vattaṃ nikkhipitvā pana upasampādetuṃ vaṭṭati. Ācariyena hutvāpi kammavācā na sāvetabbā, aññasmiṃ asati vattaṃ nikkhipitvā sāvetuṃ vaṭṭati. Āgantukānaṃ nissayo na dātabbo. Yehipi pakatiyāva nissayo gahito, te vattabbā ‘‘ahaṃ vinayakammaṃ karomi, asukattherassa nāma santike nissayaṃ gaṇhatha, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā’’ti. Sace evaṃ vuttepi karontiyeva, vāritakālato paṭṭhāya karontesupi anāpatti. Añño sāmaṇeropi na gahetabbo, upajjhaṃ datvā gahitasāmaṇeropi vattabbo ‘‘ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā’’ti. Sace evaṃ vuttepi karontiyeva, vāritakālato paṭṭhāya karontesupi anāpatti. Na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, tasmā bhikkhusaṅghassa vattabbaṃ ‘‘bhante, ahaṃ vinayakammaṃ karomi, bhikkhunovādakaṃ jānāthā’’ti. Paṭibalassa vā bhikkhussa bhāro kātabbo. Āgatā bhikkhuniyo ‘‘saṅghassa santikaṃ gacchatha, saṅgho vo ovādadāyakaṃ jānissatī’’ti vā ‘‘ahaṃ vinayakammaṃ karomi, asukabhikkhussa nāma santikaṃ gacchatha, so vo ovādaṃ dassatī’’ti vā vattabbā.

Yāya āpattiyā saṅghena parivāso dinno hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, palibodhatthāya vā pakkosanatthāya vā savacanīyaṃ na kātabbaṃ. Palibodhatthāya hi karonto ‘‘ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi, imamhā āvāsā parampi mā pakkama, yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotī’’ti evaṃ karoti, pakkosanatthāya karonto ‘‘ahaṃ taṃ savacanīyaṃ karomi, ehi mayā saddhiṃ vinayadharānaṃ sammukhībhāvaṃ gacchāhī’’ti evaṃ karoti, tadubhayampi na kātabbaṃ. Vihāre jeṭṭhakaṭṭhānaṃ na kātabbaṃ, pātimokkhuddesakena vā dhammajjhesakena vā na bhavitabbaṃ, napi terasasu sammutīsu ekasammutivasenapi issariyakammaṃ kātabbaṃ, ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ pakatattassa okāso na kāretabbo, vatthunā vā āpattiyā vā na codetabbo, ‘‘ayaṃ te doso’’ti na sāretabbo, bhikkhūhi aññamaññaṃ yojetvā kalaho na kāretabbo, saṅghattherena hutvā pakatattassa bhikkhuno purato na gantabbaṃ na nisīditabbaṃ, dvādasahatthaṃ upacāraṃ muñcitvā ekakeneva gantabbañceva nisīditabbañca, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa dātabbo.

Tattha āsanapariyanto nāma bhattaggādīsu saṅghanavakāsanaṃ, svassa dātabbo, tattha nisīditabbaṃ. Seyyāpariyanto nāma seyyānaṃ pariyanto sabbalāmakaṃ mañcapīṭhaṃ. Ayañhi vassaggena attano pattaṭṭhāne seyyaṃ gahetuṃ na labhati, sabbabhikkhūhi vicinitvā gahitāvasesā maṅgulagūthabharitā vettalatādivinaddhā lāmakaseyyāvassa dātabbā. Yathā ca seyyā, evaṃ vasanaāvāsopi vassaggena attano pattaṭṭhāne tassa na vaṭṭati, sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmi jatukamūsikabharitā paṇṇasālā assa dātabbā. Sace pakatattā sabbe rukkhamūlikā abbhokāsikā ca honti, channaṃ na upenti, sabbepi etehi vissaṭṭhāvāsā nāma honti, tesu yaṃ icchati, taṃ labhati.

Vassūpanāyikadivase paccayaṃ ekapasse ṭhatvā vassaggena gaṇhituṃ labhati, senāsanaṃ na labhati, nibaddhavassāvāsikaṃ senāsanaṃ gaṇhitu kāmena vattaṃ nikkhipitvā gahetabbaṃ. Ñātipavāritaṭṭhāne ‘‘ettake bhikkhū gahetvā āgacchathā’’ti nimantitena ‘‘bhante, asukaṃ nāma kulaṃ bhikkhū nimantesi, etha, tattha gacchāmā’’ti evaṃ saṃvidhāya bhikkhūnaṃ puresamaṇena vā pacchāsamaṇena vā hutvā kulāni na upasaṅkamitabbāni, ‘‘bhante, asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ icchanti, sādhu vatassa, sace tesaṃ saṅgahaṃ kareyyāthā’’ti evaṃ panassa vinayapariyāyena kathetuṃ vaṭṭati. Āgatāgatānaṃ ārocetuṃ harāyamānena āraññikadhutaṅgaṃ na samādātabbaṃ. Yenapi pakatiyā samādinnaṃ, tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ uṭṭhāpetabbaṃ, na ekakena vatthabbaṃ. Tathā bhattaggādīsu āsanapariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgampi na samādātabbaṃ. Yo pana pakatiyāva piṇḍapātiko, tassa paṭisedho natthi, na ca tappaccayā piṇḍapāto nīharāpetabbo ‘‘mā maṃ jāniṃsū’’ti. Nīhaṭabhatto hutvā vihāreyeva nisīditvā bhuñjanto ‘‘rattiyo gaṇayissāmi, gacchato me bhikkhuṃ disvā anārocentassa ratticchedo siyā’’ti iminā kāraṇena piṇḍapāto na nīharāpetabbo, ‘‘mā maṃ ekabhikkhupi jānātū’’ti ca iminā ajjhāsayena vihāre sāmaṇerehi pacāpetvā bhuñjitumpi na labhati, gāmaṃ piṇḍāya pavisitabbameva. Gilānassa pana navakammaācariyupajjhāyakiccādipasutassa vā vihāreyeva acchituṃ vaṭṭati.

Sacepi gāme anekasatā bhikkhū vicaranti, na sakkā hoti ārocetuṃ, gāmakāvāsaṃ gantvā sabhāgaṭṭhāne vasituṃ vaṭṭati. Yasmā ‘‘pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti, dūtenapi ārocetabba’’nti (cūḷava. 76) vuttaṃ, tasmā kañci vihāraṃ gatena āgantukena tattha bhikkhūnaṃ ārocetabbaṃ. Sace sabbe ekaṭṭhāne ṭhite passati, ekaṭṭhāne ṭhiteneva ārocetabbaṃ. Atha rukkhamūlādīsu visuṃ ṭhitā honti, tattha tattha gantvā ārocetabbaṃ, sañcicca anārocentassa ratticchedo ca hoti, vattabhede ca dukkaṭaṃ. Atha vicinanto ekacce na passati, ratticchedova hoti, na vattabhede dukkaṭaṃ.

Āgantukassapi attano vasanavihāraṃ āgatassa ekassa vā bahūnaṃ vā vuttanayeneva ārocetabbaṃ, ratticchedavattabhedāpi cettha vuttanayeneva veditabbā. Sace āgantukā muhuttaṃ vissamitvā vā avissamitvā eva vā vihāramajjhena gacchanti, tesampi ārocetabbaṃ. Sace tassa ajānantasseva gacchanti, ayañca gatakāle jānāti, gantvā ārocetabbaṃ, sampāpuṇituṃ vā sāvetuṃ vā asakkontassa ratticchedova hoti, na vattabhede dukkaṭaṃ. Yepi antovihāraṃ appavisitvā upacārasīmaṃ okkamitvā gacchanti, ayañca nesaṃ chattasaddaṃ vā ukkāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ, gatakāle jānantenapi anubandhitvā ārocetabbameva, sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhede dukkaṭaṃ. Yopi rattiṃ āgantvā rattiṃyeva gacchati, sopissa ratticchedaṃ karoti, aññātattā pana vattabhede dukkaṭaṃ natthi. Sace ajānitvāva abbhānaṃ karoti, akatameva hotīti kurundiyaṃ vuttaṃ, tasmā adhikā rattiyo gahetvā kātabbaṃ. Ayaṃ apaṇṇakapaṭipadā.

Nadīādīsu nāvāya gacchantampi paratīre ṭhitampi ākāse gacchantampi pabbatatalaaraññādīsu dūre ṭhitampi bhikkhuṃ disvā sace ‘‘bhikkhū’’ti vavatthānaṃ atthi, nāvādīhi gantvā vā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ, anārocentassa ratticchedo ceva vattabhede dukkaṭañca. Sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedova hoti, na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero pana visayāvisayena katheti ‘‘visaye kira anārocentassa ratticchedo ceva vattabhede dukkaṭañca hoti, avisaye pana ubhayampi natthī’’ti. Karavīkatissatthero ‘‘samaṇo ayanti vavatthānameva pamāṇaṃ. Sacepi avisayo hoti, vattabhede dukkaṭameva natthi, ratticchedo pana hotiyevā’’ti āha.

Uposathadivase ‘‘uposathaṃ sampāpuṇissāmā’’ti āgantukā bhikkhū āgacchanti, iddhiyā gacchantāpi uposathabhāvaṃ ñatvā otaritvā uposathaṃ karonti, tasmā āgantukasodhanatthaṃ uposathadivasepi ārocetabbaṃ. Pavāraṇāyapi eseva nayo. Gantuṃ asamatthena gilānena bhikkhuṃ pesetvā ārocāpetabbaṃ, anupasampannaṃ pesetuṃ na vaṭṭati.

Na pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko nānāsaṃvāsakehi vā sabhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. Yattha hi ekopi bhikkhu natthi, tattha na vasitabbaṃ. Na hi tattha vuttharattiyo gaṇanūpikā honti. Dasavidhe antarāye pana sacepi rattiyo gaṇanūpikā na honti, antarāyato parimuccanatthāya gantabbameva. Tena vuttaṃ ‘‘aññatra antarāyā’’ti. Nānāsaṃvāsakehi saddhiṃ vinayakammaṃ kātuṃ na vaṭṭati, tesaṃ anārocanepi ratticchedo natthi, abhikkhukāvāsasadisameva hoti. Tena vuttaṃ ‘‘nānāsaṃvāsakehi vā sabhikkhuko’’ti.

Na pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Tattha āvāso nāma vasanatthāya katasenāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammuñjanīaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭi dvārakoṭṭhakoti evamādi. ‘‘Etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittakova vasituṃ na labhati, pārivāsiko pana antoāvāseyeva na labhatī’’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ avisesena ‘‘udakapātena vārita’’nti vuttaṃ. Kurundiyaṃ pana ‘‘etesu ettakesu pañcavaṇṇacchadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ udakapātena vārita’’nti vuttaṃ. Tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipannepi saṭṭhivassikopi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo ceva vattabhede dukkaṭañca, ajānantassa ratticchedova, na vattabhede dukkaṭaṃ. Sace pana tasmiṃ nisinne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti, ratticchedo ceva vattabhede dukkaṭañca. No ce jānāti, ratticchedova, na vattabhede dukkaṭaṃ.

Pārivāsikena bhikkhunā pakatattaṃ bhikkhuṃ tadahupasampannampi disvā āsanā vuṭṭhātabbaṃ, vuṭṭhāya ca ‘‘ahaṃ iminā sukhanisinno vuṭṭhāpito’’ti parammukhenapi na gantabbaṃ, ‘‘idaṃ ācariya āsanaṃ, ettha nisīdathā’’ti evaṃ pakatatto bhikkhu āsanena nimantetabboyeva. Navakena pana ‘‘mahātheraṃ obaddhaṃ karomī’’ti pārivāsikattherassa santikaṃ na gantabbaṃ. Pārivāsikena pakatattena bhikkhunā saddhiṃ na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭati. Pārivāsikena bhikkhunā pakatattena saddhiṃ na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. Ettha pana akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālukaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi na caṅkamitabbaṃ, ko pana vādo iṭṭhakacayena sampanne vedikāparikkhitte. Sace pana pākāraparikkhitto hoti, dvārakoṭṭhakayutto pabbatantaravanantaragumbantaresu vā suppaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati, appaṭicchannepi upacāraṃ muñcitvā vaṭṭati.

Pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena mānattārahena mānattacārikena abbhānārahena bhikkhunā saddhiṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Ettha pana sace vuḍḍhatare pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā nipajjati, ratticchedo cassa hoti, vattabhede ca dukkaṭaṃ. Vuḍḍhatarassa pana ratticchedova, na vattabhede dukkaṭaṃ. Ajānitvā nipajjati, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Atha navakapārivāsike paṭhamaṃ nipanne vuḍḍhataro pacchā nipajjati, navako ca jānāti, ratti cassa chijjati, vattabhede ca dukkaṭaṃ hoti. Vuḍḍhatarassa ratticchedova, na vattabhedo. No ce jānāti, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Sace apacchāpurimaṃ nipajjanti, vuḍḍhatarassa ratticchedova, itarassa vattabhedopīti kurundiyaṃ vuttaṃ.

Dve pārivāsikā samavassā, eko paṭhamaṃ nipanno, eko jānantova pacchā nipajjati, ratti cassa chijjati, vattabhede ca dukkaṭaṃ. Paṭhamaṃ nipannassa ratticchedova, na vattabhedo. Sace pacchā nipajjantopi na jānāti, dvinnampi vattabhedo natthi, ratticchedo pana hoti. Sace dvepi apacchāpurimaṃ nipajjanti, dvinnampi ratticchedoyeva, na vattabhedo. Sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā taṃ vā āpattiṃ āpajjeyyuṃ tato pāpiṭṭhataraṃ vā, vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbapakārena paṭikkhittā. Mūlāyapaṭikassanārahādayo cettha pārivāsikānaṃ pakatattaṭṭhāne ṭhitāti veditabbā. Tasmā pārivāsikena bhikkhunā mūlāyapaṭikassanārahena mānattārahena mānattacārikena abbhānārahena bhikkhunā saddhiṃ na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāya nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ, yo sādiyeyya, āpatti dukkaṭassā’’ti (cūḷava. 75) vacanato pakatattānaṃ bhikkhūnaṃ ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāyapaṭikassanārahādīnampi abhivādanādiṃ sādiyantassa dukkaṭaṃ, saddhivihārikānampi sādiyantassa dukkaṭameva. Tasmā te vattabbā ‘‘ahaṃ vinayakammaṃ karomi, mayhaṃ vattaṃ mā karotha, mā maṃ gāmappavesanaṃ āpucchathā’’ti. Sace saddhāpabbajitā kulaputtā ‘‘tumhe, bhante, tumhākaṃ vinayakammaṃ karothā’’ti vatvā vattaṃ karonti, gāmappavesanampi āpucchantiyeva, vāritakālato paṭṭhāya anāpatti.

‘‘Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ mithū yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma’’nti (cūḷava. 75) vacanato pana pārivāsikānaṃ bhikkhūnaṃ aññamaññaṃ yo yo vuḍḍho, tena tena navakatarassa abhivādanādiṃ sādituṃ vaṭṭati.

‘‘Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhatta’’nti (cūḷava. 75) vacanato imāni uposathādīni pañca pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā kātuṃ vaṭṭati, tasmā (cūḷava. aṭṭha. 75) pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabba’’nti vuttaṃ. Pārisuddhiuposathe kariyamāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pavāretabbaṃ. Saṅghena ghaṇṭiṃ paharitvā bhājiyamānaṃ vassikasāṭikampi attano pattaṭṭhāne gahetuṃ vaṭṭati.

Oṇojananti vissajjanaṃ vuccati. Sace hi pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññā cassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā ‘‘bhante, heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sveva gaṇhissāmī’’ti vatvā vissajjetabbāni. Evaṃ tāni punadivasesu gaṇhituṃ labhati. ‘‘Punadivase sabbapaṭhamaṃ tassa dātabba’’nti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhāti na vissajjeti, punadivase na labhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva odissa anuññātaṃ. Kasmā? Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā ‘‘so bhikkhāhārena mā kilamitthā’’ti idamassa saṅgahakaraṇatthāya odissa anuññātaṃ.

Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catussālabhattaṃ. Etaṃ yathāvuḍḍhaṃ labhati, pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati, tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti, vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catussālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhitte piṇḍe ‘‘ajja me bhattaṃ atthi, sveva gaṇhissāmī’’ti vattabbaṃ. ‘‘Punadivase dve piṇḍe labhatī’’ti mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pāḷito osakkitvāva gahetabbāni, yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena, bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ. Idaṃ pārivāsikavattaṃ.

Mūlāyapaṭikassanārahānaṃ mānattārahānaṃ mānattacārikānaṃ abbhānārahānañca idameva vattanti veditabbaṃ. Mānattacārikassa vatte pana ‘‘devasikaṃ ārocetabba’’nti viseso. Ratticchedesu ca ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā, sahavāso vippavāso anārocanā’’ti (cūḷava. 83) vacanato yvāyaṃ ‘‘pakatattena bhikkhunā saddhiṃ ekacchanne’’tiādinā nayena vutto sahavāso, yo ca ekasseva vāso, yā cāyaṃ āgantukādīnaṃ anārocanā, etesu tīsu ekenapi kāraṇena pārivāsikassa bhikkhuno ratticchedo hoti.

Mānattacārikassa pana ‘‘cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā, sahavāso, vippavāso, anārocanā, ūne gaṇe caraṇa’’nti vacanato imesu catūsu kāraṇesu ekenapi ratticchedo hoti. Gaṇoti cettha cattāro vā atirekā vā. Tasmā sacepi tīhi bhikkhūhi saddhiṃ vasati, ratticchedo hotiyeva.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Garukāpattivuṭṭhānavinicchayakathā samattā.

33. Kammākammavinicchayakathā

249. Kammākammanti ettha (pari. 482-484) pana kammāni cattāri – apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ. Sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ. Amūḷhavinayārahassa tassa pāpiyasikakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tassa pāpiyasikakammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ. Parivāsārahassa mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ. Mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ. Mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ. Abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Paṇḍakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ, titthiyapakkantakaṃ, tiracchānagataṃ, mātughātakaṃ, pitughātakaṃ, arahantaghātakaṃ, bhikkhunidūsakaṃ, saṅghabhedakaṃ, lohituppādakaṃ, ubhatobyañjanakaṃ, ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti. Imehi pañcahākārehi ñattito kammāni vipajjanti.

Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti. Imehi pañcahākārehi anussāvanato kammāni vipajjanti.

Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti – atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇīye kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti.

Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Imehi dvādasahi ākārehi parisato kammāni vipajjanti.

Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho.

250. Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.

Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamaṃ. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.

Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṇaṃ paccukkaḍḍhanaṃ kammalakkhaṇaññeva navamaṃ. Ñattikammaṃ imāni nava ṭhānāni gacchati.

Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddharaṇaṃ desanaṃ kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.

Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇaññeva sattamaṃ. Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Ayaṃ tāva pāḷinayo.

251. Ayaṃ panettha ādito paṭṭhāya vinicchayakathā (pari. aṭṭha. 482) – apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.

Tatra apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi akātabbampi atthi. Tattha sīmāsammuti sīmāsamūhanaṃ kathinadānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni chakammāni garukāni apaloketvā kātuṃ na vaṭṭati, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti etāni lahukakammāni, apaloketvāpi kātuṃ vaṭṭanti, ñattikammañatticatutthakammavasena pana na kātabbameva. ‘‘Ñatticatutthakammavasena kayiramānaṃ daḷhataraṃ hoti, tasmā kātabba’’nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ.

Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammanti ettha pana atthi kammaṃ sammukhākaraṇīyaṃ, atthi kammaṃ asammukhākaraṇīyaṃ. Tattha asammukhākaraṇīyaṃ nāma dūtenūpasampadā, pattanikkujjanaṃ, pattukkujjanaṃ, ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ kulānaṃ sekkhasammuti, channassa bhikkhuno brahmadaṇḍo, devadattassa pakāsanīyakammaṃ, apasādanīyaṃ dassentassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandiyakammanti aṭṭhavidhaṃ hoti. Idaṃ aṭṭhavidhampi kammaṃ asammukhā kataṃ sukataṃ hoti akuppaṃ, sesāni sabbakammāni sammukhā eva kātabbāni. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṃ catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi sukatāni honti, evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ ‘‘sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakamma’’nti. Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu, taṃ vatthuṃ vinā katattā tesampi vatthuvipannatā veditabbā. Apica ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassapi vatthuvipannaṃ adhammakammaṃ hoti. Ayaṃ vatthuto kammavipattiyaṃ vinicchayo.

Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassa upasampadāpekkho’’ti vadati. Evaṃ vatthuṃ na parāmasati.

Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadati. Evaṃ saṅghaṃ na parāmasati.

Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadati. Evaṃ puggalaṃ na parāmasati.

Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati, ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti, ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati.

Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi ñattito kammāni vipajjanti.

Anussāvanato vipattiyaṃ pana vatthuādīni tāva vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti – ‘‘suṇātu me, bhante, saṅgho’’ti paṭhamānussāvanāya vā ‘‘dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho’’ti dutiyatatiyānussāvanāsu vā ‘‘ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassā’’ti vadanto vatthuṃ na parāmasati nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadanto saṅghaṃ na parāmasati nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadanto puggalaṃ na parāmasati nāma.

Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ sāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi sāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.

252. ‘‘Duruttaṃ karotī’’ti ettha pana ayaṃ vinicchayo. Yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahitaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. –

Vutto, ayaṃ suṭṭhu upalakkhetabbo. Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaākārādi. Rassanti tato upaḍḍhakālena vattabbaakārādi. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa nakkhamatī’’ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa na khamatī’’ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhissā’’ti vā ‘‘tuṇhassā’’ti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.

Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā ‘‘pattakallaṃ esā ñattī’’ti vattabbe ‘‘patthakallaṃ esā ñatthī’’tiādivacanaṃ. ‘‘Bhante saṅgho’’ti vattabbe bha-kāragha-kārānaṃ ba-kāraga-kāre katvā ‘‘bante saṃgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe pana ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena ananunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.

Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti. Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.

Akāle vā sāvetīti sāvanāya akāle anokāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.

253. Sīmato vipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhāti. Kurundiyaṃ pana ‘‘yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti vuttaṃ. Tasmā yā evarūpā sīmā, ayaṃ sammatāpi asammatā gāmakhettasadisāva hoti, tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā hoti. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti. Chāyānimittā nāma yā pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu nadīādīsu yaṃ sammannati, sā evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano sīmāya paresaṃ sīmaṃ sambhindati. Sīmāya sīmaṃ ajjhottharatīti attano sīmāya paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇañca hoti, taṃ sabbaṃ sīmākathāyaṃ vuttameva. Iti imā ekādasapi sīmā asīmā gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kuppati. Tena vuttaṃ ‘‘imehi ekādasahi ākārehi sīmato kammāni vipajjantī’’ti.

Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi. Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā, tampi parato ‘‘cattāro bhikkhū pakatattā kammappattā’’tiādinā nayena vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme cattāro pakatattā anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti, avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhati. Yassa pana saṅgho parivāsādikammaṃ karoti, so neva kammappatto nāpi chandāraho, apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā kammārahoti vuccati. Sesakammesupi eseva nayo.

254. Apalokanakammaṃ katamāni pañca ṭhānāni gacchati, osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamanti ettha ‘‘osāraṇaṃ nissāraṇa’’nti padasiliṭṭhatāyetaṃ vuttaṃ, paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. Tattha yā sā kaṇṭakassa sāmaṇerassa daṇḍakammanāsanā, sā nissāraṇāti veditabbā. Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, akappiyaṃ ‘‘kappiya’’nti dīpeti, micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ vissajjāpetabbo. No ce vissajjeti, saṅghaṃ sannipātetvā ‘‘vissajjehī’’ti vattabbo. No ce vissajjeti, byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. Evañca pana kammaṃ kātabbaṃ –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissāraṇā ruccati saṅghassā’ti. Dutiyampi. Tatiyampi bhante saṅghaṃ pucchāmi ‘ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā’ti, cara pire vinassā’’ti.

So aparena samayena ‘‘ahaṃ, bhante, bālatāya añāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī’’ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammeneva osāretabbo, evañca pana osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā’’’ti.

Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammaṃ osāraṇañca nissāraṇañca gacchati. Bhaṇḍukammaṃ pabbajjāvinicchayakathāya vuttameva.

Brahmadaṇḍo pana na kevalaṃ channasseva paññatto, yo aññopi bhikkhu mukharo hoti, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, tassapi dātabbo, evañca pana dātabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Bhante, itthannāmo bhikkhu mukharo, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovaditabbo na anusāsitabbo, saṅghaṃ, bhante, pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’ti. Dutiyampi pucchāmi…pe… tatiyampi pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’’’ti.

Tassa aparena samayena sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo, evañca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe sāvetabbaṃ –

‘‘Bhante, bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati, saṅghaṃ, bhante, pucchāmi ‘tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅghassā’’’ti.

Evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo paṭippassambhetabboti.

Kammalakkhaṇaññeva pañcamanti yaṃ taṃ bhagavatā bhikkhunikkhandhake –

‘‘Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti ‘appeva nāma amhesu sārajjeyyu’nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti. Bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti ‘appeva nāma amhesu sārajjeyyu’’’nti (cūḷava. 411) –

Imesu vatthūsu yesaṃ bhikkhūnaṃ dukkaṭaṃ paññapetvā ‘‘anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṃ kātu’’nti vatvā ‘‘kiṃ nu kho daṇḍakammaṃ kātabba’’nti saṃsaye uppanne ‘‘avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo’’ti evaṃ avandiyakammaṃ anuññātaṃ, taṃ kammalakkhaṇaññeva pañcamaṃ, imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva lakkhaṇaṃ, na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Tassa karaṇaṃ paṭippassaddhiyā saddhiṃ vitthārato dassayissāma. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –

‘‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī’’ti bhikkhunisaṅghaṃ pucchāmi. ‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī’ti dutiyampi. Tatiyampi bhikkhunisaṅghaṃ pucchāmī’’ti.

Evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ.

Tato paṭṭhāya so bhikkhu bhikkhunīhi na vanditabbo. Sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā sammā vattati, tena bhikkhuniyo khamāpetabbā. Khamāpentana bhikkhunupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ, bhante, paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhunisaṅgho mayhaṃ khamatū’’ti khamāpetabbaṃ. Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā vā sayameva gantvā bhikkhuniyo vattabbā ‘‘ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito, iminā accayaṃ desetvā bhikkhunisaṅgho khamāpito, bhikkhunisaṅgho imaṃ bhikkhuṃ vandiyaṃ karotū’’ti. So vandiyo kātabbo, evañca pana kātabbo. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –

‘‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dassetīti bhikkhunisaṅghena avandiyo kato, so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito, accayaṃ desetvā bhikkhunisaṅghaṃ khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatīti bhikkhunisaṅghaṃ pucchāmī’’ti –

Tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammeneva vandiyo kātabbo.

255. Ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo (pari. aṭṭha. 495-496). Idañhi kammalakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ, bhikkhusaṅghassapi panetaṃ labbhatiyeva. Yañhi bhikkhusaṅgho salākabhattauposathaggesu ca apalokanakammaṃ karoti, etampi kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānañhi saṅghaṃ sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ karontassa paccayabhājanīyakathāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro, tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi atirekadāne saṅgho sāmī. Gilānabhesajjampi tattha vuttappakāraṃ sayameva dātabbaṃ, atirekaṃ icchantassa apaloketvā dātabbaṃ. Yopi ca dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho vā mahāgilāno, tassa mahāvāsesu tatruppādato devasikaṃ nāḷi vā upaḍḍhanāḷi vā, ekadivasaṃyeva vā pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvāva dātabbā. Pesalassa bhikkhuno tatruppādato iṇapalibodhampi bahussutassa saṅghabhāranittharakassa bhikkhuno anuṭṭhāpanīyasenāsanampi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavetanampi apalokanakammena dātuṃ vaṭṭati.

Catupaccayavasena dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati, ‘‘ayaṃ bhikkhu issaravatāya vicāretī’’ti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ āpucchitvāva jaggāpetabbo. Cīvarapiṇḍapātatthāya odissa dinnatatruppādatopi apaloketvā āvāso jaggāpetabbo, anapaloketvāpi vaṭṭati, ‘‘sūro vatāyaṃ bhikkhu cīvarapiṇḍapātatthāya odissa dinnato āvāsaṃ jaggāpetī’’ti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo.

Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. Sace kārako natthi, cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikenapi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi saṅghikakiccaṃ na vaṭṭati, tāvakālikaṃ pana gahetvā paṭipākatikaṃ kātuṃ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati, ‘‘vattaṃ karomā’’ti macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati.

Ye vihāre ropitā phalarukkhā saṅghena pariggahitā honti, jagganakammaṃ labhanti. Yesaṃ phalāni ghaṇṭiṃ paharitvā bhājetvā paribhuñjanti, tesu apalokanakammaṃ na kātabbaṃ. Ye pana apariggahitā, tesu apalokanakammaṃ kātabbaṃ, taṃ pana salākaggayāgaggabhattaggaantarasaaāpātesupi kātuṃ vaṭṭati, uposathagge pana vaṭṭatiyeva. Tattha hi anāgatānampi chandapārisuddhi āharīyati, tasmā taṃ suvisodhitaṃ hoti. Evañca pana kātabbaṃ, byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ –

‘‘Bhante, yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi, taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruccatīti saṅghaṃ pucchāmī’’ti –

Tikkhattuṃ pucchitabbaṃ.

Catūhi pañcahi bhikkhūhi kataṃ sukatameva. Yasmimpi vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hoti. Karontena pana phalavārena kātumpi cattāro māse cha māse ekasaṃvaccharanti evaṃ paricchinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. Paricchinne yathāparicchedaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva rukkhā dharanti, tāva vaṭṭati. Yepi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesampi sā eva katikā.

Sace pana aññasmiṃ vihāre ropitā honti, tesaṃ yattha ropitā, tasmiṃyeva vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu aññā katikā kātabbā, katikāya katāya puggalikaṭṭhāne tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭanti. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti, aññe paribhuñjituṃ na labhanti. Tehi pana saṅghassa dasamabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhevihāre rukkhaṃ sākhāhi parivāretvā rakkhati, tassapi eseva nayo.

Porāṇakavihāraṃ gatassa sambhāvanīyabhikkhuno ‘‘thero āgato’’ti phalāphalaṃ āharanti, sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi, ‘‘addhā ettha dīghā katikā katā bhavissatī’’ti nikkukkuccena paribhuñjitabbaṃ. Vihāre phalāphalaṃ piṇḍapātikānampi vaṭṭati, dhutaṅgaṃ na kopeti. Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti, aññe bhikkhū alabhantā khiyyanti, khiyyanamattameva taṃ hoti. Sace dubbhikkhaṃ hoti, ekaṃ panasarukkhaṃ nissāya saṭṭhipi janā jīvanti, tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ. Ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati, tāva tehi khāyitaṃ sukhāyitameva. Kadā pana katikavattaṃ paṭippassambhati? Yadā samaggo saṅgho sannipatitvā ‘‘ito paṭṭhāya bhājetvā khādantū’’ti sāvebhi, ekabhikkhuke pana vihāre etena sāvitepi purimakatikā paṭippassambhatiyeva. Sace paṭippassaddhāya katikāya sāmaṇerā neva rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti, patitaphalāni pādehi paharantā vicaranti, tesaṃ dasamabhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Addhā phātikammalobhena āharitvā dassenti, puna subhikkhe jāte kappiyakārakesu āgantvā sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na kātabbaṃ, bhājetvā paribhuñjitabbaṃ.

‘‘Vihāre phalāphalaṃ atthī’’ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā ‘‘ekaṃ nāḷikeraṃ detha, ambaṃ detha, labujaṃ dethā’’ti yācanti, dātabbaṃ, na dātabbanti? Dātabbaṃ. Adīyamāne hi te domanassikā honti. Dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvāva dātabbaṃ, katikavattaṃ vā katvā ṭhapetabbaṃ, evañca pana kātabbaṃ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca kadaliphalāni gaṇhantānaṃ anivāraṇaṃ, asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassā’’ti –

Tikkhattuṃ vattabbaṃ. Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā ‘‘gaṇhathā’’ti na vattabbā, vattaṃ pana ācikkhitabbaṃ ‘‘nāḷikerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ kata’’nti. Anuvicaritvā pana ‘‘ayaṃ madhuraphalo ambo, ito gaṇhathā’’tipi na vattabbā.

Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo, asammatena apaloketvā dātabbaṃ. Khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro āgantvā yācati, apaloketvāva dātabbaṃ, balakkārena gahetvā khādanto na vāretabbo. Kuddho hi so rukkhepi chindeyya, aññampi anatthaṃ kareyya. Puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto ‘‘amhehi chāyādīnaṃ atthāya ropitaṃ, sace atthi, tumhe jānāthā’’ti vattabbo. Yadi pana phalabharitāva rukkhā honti, kaṇṭake bandhitvā phalavārena gaṇhanti, apaccāsīsantena hutvā dātabbaṃ, balakkārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṃ.

Saṅghassa phalārāmo hoti, paṭijagganaṃ na labhati. Sace taṃ koci vattasīsena jaggati, saṅghasseva hoti. Athāpi kassaci paṭibalassa bhikkhuno ‘‘imaṃ sappurisa jaggitvā dehī’’ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evampi saṅghasseva hoti. Phātikammaṃ paccāsīsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. ‘‘Bhāriyaṃ kamma’’nti vatvā ettakena anicchanto pana ‘‘sabbaṃ taveva santakaṃ katvā mūlabhāgaṃ dasamabhāgamattaṃ datvā jaggāhī’’tipi vattabbo, garubhaṇḍattā pana na mūlacchejjavasena dātabbaṃ. So mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā nissitakānaṃ ārāmaṃ niyyāteti, tehipi mūlabhāgo dātabbova.

Yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ jaggituṃ na dātabbaṃ, jaggitakāle pana na vāretabbā, jagganakāleyeva vāretabbā. ‘‘Bahu tumhehi khāyitaṃ, idāni mā jaggittha, bhikkhusaṅghoyeva jaggissatī’’ti vattabbaṃ. Sace pana neva vattasīsena jagganto atthi, na phātikammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvāva jaggitvā phātikammaṃ vaḍḍhetvā paccāsīsati, apalokanakammena phātikammaṃ vaḍḍhetvāva dātabbaṃ. Iti imaṃ sabbampi kammalakkhaṇameva hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.

256. Ñattikammaṭṭhānabhede pana (pari. aṭṭha. 495-496) –

‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, ‘āgacchāhī’ti vattabbo’’ti –

Evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.

‘‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti –

Evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.

‘‘Suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti –

Evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.

‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti –

Evaṃ pavāraṇakammavasena ṭhapitā ñatti pavāraṇā nāma.

‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā’’ti –

Evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.

‘‘Suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti, ‘‘yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti –

Evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, ‘‘yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, tena vattabbo ‘‘passasī’’ti. Āma, passāmīti. ‘‘Āyatiṃ saṃvareyyāsī’’ti –

Evaṃ āpattipaṭiggaho paṭiggaho nāma.

‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti.

Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –

‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti –

Evaṃ katā pavāraṇāpaccukkaḍḍhanā paccukkaḍḍhanā nāma.

Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya, yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihippaṭisaṃyutta’’nti –

Evaṃ tiṇavatthārakasamathena katvā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.

Tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo. Iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ…pe… kammalakkhaṇaññeva navamanti ñattikammaṃ imāni nava ṭhānāni gacchati.

257. Ñattidutiyakammaṭṭhānabhede (pari. aṭṭha. 495-496) pana vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā, tasseva pattukkujjanavasena khandhake vuttā osāraṇā ca veditabbā. Vuttañhetaṃ (cūḷava. 265-266) –

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ.

Evañca pana bhikkhave nikkujjitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya, asambhogaṃ saṅghena kareyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati, asambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo. Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati…pe… na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.

Evañca pana, bhikkhave, ukkujjitabbo. Tena, bhikkhave, vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –

‘‘Saṅghena me, bhante, patto nikkujjito, asambhogomhi saṅghena, sohaṃ, bhante, sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, saṅghaṃ pattukkujjanaṃ yācāmī’’ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya, sambhogaṃ saṅghena kareyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjati, sambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanā sambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ettha (cūḷava. aṭṭha. 265) ca aṭṭhasu aṅgesu ekakenapi aṅgena samannāgatassa pattanikkujjanakammaṃ kātuṃ vaṭṭati, antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo, ‘‘asukassa gehe bhikkhaṃ mā gaṇhitthā’’ti aññavihāresupi pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.

Sīmāsammuti, ticīvarena avippavāsasammuti, santhatasammuti, bhattuddesakasenāsanaggāhāpakabhaṇḍāgāriyacīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekañattiñcāti tisso ñattiyo ṭhapetvā puna ekekasmiṃ pakkhe ekekāti dve ñattidutiyakammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ. Iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.

258. Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. Ukkhittānuvattikā, aṭṭha yāvatatiyakā, ariṭṭho, caṇḍakāḷī ca imete yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Evaṃ kammāni ca kammavipatti ca tesaṃ kammānaṃ kārakasaṅghaparicchedo ca vipattivirahitānaṃ kammānaṃ ṭhānabhedagamanañca veditabbaṃ.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kammākammavinicchayakathā samattā.

Pakiṇṇakakaṇḍamātikā

Gaṇabhojaṃ paramparaṃ, nāpucchā paṃsukūlakaṃ;

Acchinnaṃ paṭibhānañca, vippakatauddisanaṃ.

Tivassantaṃ dīghāsanaṃ, gilānupaṭṭhavaṇṇanaṃ;

Attapātamanavekkhaṃ, silāpavijjhalimpanaṃ.

Micchādiṭṭhigopadānaṃ, dhammikārakkhuccārādi;

Nhānaghaṃsaṃ paṇḍakādi, dīghakesādyādāsādi.

Naccādaṅgachedaniddhi, patto sabbapaṃsukūlaṃ;

Parissāvanaṃ naggo ca, pupphagandhaāsittakaṃ.

Maḷorikekabhājanaṃ, celapaṭi pādaghaṃsī;

Bījanī chattanakhādi, kāyabandhanivāsanaṃ.

Kājaharaṃ dantakaṭṭhaṃ, rukkhāroho chandāropo;

Lokāyataṃ khipitako, lasuṇaṃ nakkamitabbaṃ.

Avandiyo tūlabhisi, bimbohanaāsandādi;

Uccāsanamahāsanaṃ, cīvaraadhammokāso.

Saddhādeyyaṃ santuttaraṃ, nikkhepo satthakammādi;

Nahāpito dasabhāgo, pātheyyaṃ mahāpadeso;

Ānisaṃsoti mātikā.

34. Pakiṇṇakavinicchayakathā

1. Idāni pakiṇṇakakathā ca veditabbā. ‘‘Gaṇabhojane aññatra samayā pācittiya’’nti (pāci. 217) vuttaṃ gaṇabhojanaṃ (pāci. aṭṭha. 217-218) dvīhi ākārehi pasavati viññattito vā nimantanato vā. Kathaṃ viññattito pasavati? Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā ‘‘amhākaṃ catunnampi bhattaṃ dehī’’ti vā viññāpeyyuṃ, pāṭekkaṃ vā passitvā ‘‘mayhaṃ dehi, mayhaṃ dehī’’ti evaṃ ekato vā nānāto vā viññāpetvā ekato vā gacchantu nānāto vā, bhattaṃ gahetvāpi ekato vā bhuñjantu nānāto vā. Sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Paṭiggahaṇameva hettha pamāṇaṃ. Evaṃ viññattito pasavati.

Kathaṃ nimantanato pasavati? Cattāro bhikkhū upasaṅkamitvā ‘‘tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā’’ti evaṃ yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti, ekato gaṇhanti, ekato bhuñjanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Ekato nimantitā ekato vā nānāto vā gacchanti, ekato gaṇhanti, ekato vā nānāto vā bhuñjanti, āpattiyeva. Ekato nimantitā ekato vā nānāto vā gacchanti, nānāto gaṇhanti, ekato vā nānāto vā bhuñjanti, anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānāto nimantitā, ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānāto nimantitā ekato vā nānāto vā gacchantu, ekato vā nānāto vā bhuñjantu, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati.

Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma ‘‘bhante, sve amhākaṃ ghare bhikkhaṃ gaṇhathā’’ti avatvā ‘‘bhattaṃ gaṇhathā’’ti vā ‘‘saṅghabhattaṃ gaṇhathā’’ti vā ‘‘saṅgho bhattaṃ gaṇhatū’’ti vā vadati, bhattuddesakena paṇḍitena bhavitabbaṃ. Nimantanikā gaṇabhojanato, piṇḍapātikā ca dhutaṅgabhedato mocetabbā. Kathaṃ? Evaṃ tāva vattabbaṃ ‘‘sve na sakkā upāsakā’’ti. Punadivase, bhanteti. Punadivasepi na sakkāti. Evaṃ yāva aḍḍhamāsampi haritvā puna vattabbo ‘‘kiṃ tvaṃ avacā’’ti. Sace punapi ‘‘saṅghabhattaṃ gaṇhathā’’ti vadati, tato ‘‘imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi, imaṃ tiṇa’’nti evaṃ vikkhepaṃ katvā puna ‘‘tvaṃ kiṃ kathayitthā’’ti pucchitabbo. Sace punapi tatheva vadati, ‘‘āvuso, tvaṃ piṇḍapātike vā mahallakatthere vā na lacchasi, sāmaṇere lacchasī’’ti vattabbo. ‘‘Nanu, bhante, asukasmiṃ asukasmiñca gāme bhadante bhojesuṃ, ahaṃ kasmā na labhāmī’’ti ca vutte te nimantituṃ jānanti, tvaṃ na jānāsīti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu ‘‘amhākaṃ, bhante, bhikkhaṃ gaṇhathā’’ti. Sace sopi tatheva vadati, vaṭṭati.

Atha punapi ‘‘bhattaṃ gaṇhathā’’ti vadati, ‘‘na dāni tvaṃ, āvuso, bahū bhikkhū lacchasi, tayo eva, āvuso, lacchasī’’ti vattabbo. ‘‘Nanu, bhante, amukasmiñca amukasmiñca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ, ahaṃ kasmā na labhāmī’’ti. ‘‘Tvaṃ nimantituṃ na jānāsī’’ti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu ‘‘amhākaṃ, bhante, bhikkhaṃ gaṇhathā’’ti. Sace sopi tatheva ‘‘bhikkhaṃ gaṇhathā’’ti vadati, vaṭṭati. Atha punapi ‘‘bhattamevā’’ti vadati, tato vattabbo – ‘‘gaccha tvaṃ, natthamhākaṃ tava bhattenattho, nibaddhagocaro esa amhākaṃ, mayamettha piṇḍāya carissāmā’’ti. Taṃ ‘‘caratha, bhante’’ti vatvā āgataṃ pucchanti ‘‘kiṃ bho laddhā bhikkhū’’ti? Kiṃ etena, bahu ettha vattabbaṃ, therā ‘‘sve piṇḍāya carissāmā’’ti āhaṃsu, mā dāni tumhe pamajjitthāti. Dutiyadivase cetiyavattaṃ katvā ṭhitabhikkhū saṅghattherena vattabbā ‘‘āvuso, dhuragāme saṅghabhattaṃ, apaṇḍitamanusso pana agamāsi, gacchāma, dhuragāme piṇḍāya carissāmā’’ti. Bhikkhūhi therassa vacanaṃ kātabbaṃ, na dubbacehi bhavitabbaṃ, gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ, tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ.

Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti ‘‘āsanasālāyaṃ, bhante, bhattaṃ gaṇhathā’’ti, na vaṭṭati. Atha pana ‘‘bhattaṃ ādāya tattha tattha gantvā bhattaṃ gaṇhathā’’ti vadanti, paṭikacceva vā vihāraṃ atiharitvā patirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti, ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃ taṃ pariveṇaṃ pahiṇanti ‘‘bhattasālāya bhattaṃ gaṇhathā’’ti, vaṭṭati. Ye pana manussā piṇḍacārike bhikkhū disvā āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti, na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā ‘‘bhante, bhattaṃ gaṇhathā’’ti vadanti, te paṭikkhipitabbā, na nivattitabbaṃ. Sace ‘‘nivattatha, bhante, bhattaṃ gaṇhathā’’ti vadanti, ‘‘nivattathā’’ti vuttapade nivattituṃ vaṭṭati. ‘‘Nivattatha, bhante, ghare bhattaṃ kataṃ, gāme bhattaṃ kata’’nti vadanti, gehe ca gāme ca bhattaṃ nāma yassa kassaci hoti, nivattituṃ vaṭṭati. ‘‘Nivattatha bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vadanti, nivattituṃ na vaṭṭati. Āsanasālāto piṇḍāya carituṃ nikkhamante disvā ‘‘nisīdatha, bhante, bhattaṃ gaṇhathā’’ti vuttepi eseva nayo.

‘‘Aññatra samayā’’ti vacanato gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayoti etesu sattasu samayesu aññatarasmiṃ anāpatti. Tasmā yathā mahācammassa parato maṃsaṃ dissati, evaṃ antamaso pādāpi phālitā honti, vālikāya vā sakkharāya vā pahaṭamatte dukkhaṃ uppādenti, na sakkā ca hoti antogāme piṇḍāya carituṃ, īdise gelaññe gilānasamayoti bhuñjitabbaṃ, na lesakappiyaṃ kātabbaṃ.

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. Etthantare ‘‘cīvaradānasamayo’’ti bhuñjitabbaṃ. Cīvare kariyamāne cīvarakārasamayoti bhuñjitabbaṃ. Yadā hi sāṭakañca suttañca labhitvā cīvaraṃ karonti, ayaṃ cīvarakārasamayo nāma, visuṃ cīvarakārasamayo nāma natthi, tasmā yo tattha cīvare kattabbaṃ yaṃ kiñci kammaṃ karoti, mahāpaccariyañhi ‘‘antamaso sūcivedhako’’tipi vuttaṃ. Tena ‘‘cīvarakārasamayo’’ti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ ‘‘yo cīvaraṃ vicāreti chindati, moghasuttakaṃ ṭhapeti, āgantukapattaṃ ṭhapeti, paccāgataṃ sibbeti, āgantukapattaṃ bandhati, anuvātaṃ chindati ghaṭeti āropeti, tattha paccāgataṃ sibbeti, suttaṃ karoti valeti, pipphalikaṃ niseti, parivattanaṃ karoti, sabbopi cīvaraṃ karotiyevāti vuccati. Yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti, ayaṃ na cīvarakārako, etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattī’’ti.

Addhānagamanasamaye antamaso aḍḍhayojanaṃ gantukāmenapi ‘‘aḍḍhayojanaṃ gacchissāmī’’ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena ekadivasaṃ bhuñjitabbaṃ.

Nāvābhiruhanasamaye ‘‘nāvaṃ abhiruhissāmī’’ti bhuñjitabbaṃ, āruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ, oruḷhena ekadivasaṃ bhuñjitabbaṃ.

Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, antamaso catutthepi āgate na yāpenti, ayaṃ mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti, tattha vattabbameva natthi, tasmā tādise kāle ‘‘mahāsamayo’’ti adhiṭṭhahitvā bhuñjitabbaṃ.

Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti, ayaṃ samaṇabhattasamayova. Tasmā sahadhammikesu vā titthiyesu vā aññatarena yena kenaci kate bhatte ‘‘samaṇabhattasamayo’’ti bhuñjitabbaṃ. ‘‘Anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti (pāci. 220) vacanato yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti, tesampi anāpatti.

Tattha animantitacatutthaṃ piṇḍapātikacatutthaṃ anupasampannacatutthaṃ pattacatutthaṃ gilānacatutthanti pañcannaṃ catutthānaṃ vasena vinicchayo veditabbo. Kathaṃ? Idhekacco cattāro bhikkhū ‘‘bhattaṃ gaṇhathā’’ti nimanteti. Tesu tayo gatā, eko na gato. Upāsako ‘‘eko, bhante, thero kuhi’’nti pucchati. Nāgato upāsakāti. So aññaṃ taṃkhaṇappattaṃ kañci ‘‘ehi, bhante’’ti gharaṃ pavesetvā catunnampi bhattaṃ deti, sabbesaṃ anāpatti. Kasmā? Gaṇapūrakassa animantitattā. Tayo eva hi tattha nimantitā gaṇhiṃsu, tehi gaṇo na pūrati, gaṇapūrako ca animantito, tena gaṇo bhijjatīti. Etaṃ animantitacatutthaṃ.

Piṇḍapātikacatutthe nimantanakāle eko piṇḍapātiko hoti, so nādhivāseti, gamanavelāyaṃ pana ‘‘ehi bhante’’ti vutte anadhivāsitattā anāgacchantampi ‘‘etha bhikkhaṃ lacchathā’’ti gahetvā gacchanti, so taṃ gaṇaṃ bhindati, tasmā sabbesaṃ anāpatti.

Anupasampannacatutthe sāmaṇerena saddhiṃ nimantitā honti, sopi gaṇaṃ bhindati.

Pattacatutthe eko sayaṃ āgantvā pattaṃ peseti, evampi gaṇo bhijjati, tasmā sabbesaṃ anāpatti.

Gilānacatutthe gilānena saddhiṃ nimantitā honti, tattha gilānasseva anāpatti, itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati, tasmā tesaṃ āpatti. Mahāpaccariyaṃ pana avisesena vuttaṃ ‘‘samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī’’ti. Tasmā cīvaradānasamayaladdhakādīnampi vasena catukkāni veditabbāni.

Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu ‘‘ahaṃ tumhākaṃ gaṇaṃ bhindissāmi, nimantanaṃ sādiyathā’’ti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā ‘‘ime tāva bhikkhū bhojetvā vissajjetha, ahaṃ pacchā anumodanaṃ katvā gamissāmī’’ti nisinno, tesu bhutvā gatesu ‘‘detha, bhante, patta’’nti upāsakena pattaṃ gahetvā bhatte dinne bhuñjitvā anumodanaṃ katvā gacchati, sabbesaṃ anāpatti. Pañcannañhi bhojanānaṃyeva vasena gaṇabhojane visaṅketaṃ natthi, odanena nimantetvā kummāsaṃ gaṇhantāpi āpajjanti, tāni ca tehi ekato na gahitāni, yāguādīhi pana visaṅketaṃ hoti, tāni tehi ekato gahitānīti evaṃ eko paṇḍito aññesampi anāpattiṃ karoti. Niccabhattanti dhuvabhattaṃ vuccati, ‘‘niccabhattaṃ gaṇhathā’’ti vadanti, bahūnaṃ ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

2. ‘‘Paramparabhojane aññatra samayā pācittiya’’nti (pāci. 222-223, 225) vuttaṃ paramparabhojanaṃ pana nimantanatoyeva pasavati. Yo hi ‘‘pañcannaṃ bhojanānaṃ aññatarena bhojanena bhattaṃ gaṇhathā’’tiādinā nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññatarabhojanaṃ bhuñjati, tassetaṃ bhojanaṃ ‘‘paramparabhojana’’nti vuccati. Evaṃ bhuñjantassa ṭhapetvā gilānasamayaṃ cīvaradānasamayaṃ cīvarakārasamayañca aññasmiṃ samaye pācittiyaṃ vuttaṃ, tasmā nimantanapaṭipāṭiyāva bhuñjitabbaṃ, na uppaṭipāṭiyā.

‘‘Anujānāmi, bhikkhave, vikappetvā paramparabhojanaṃ bhuñjitu’’nti (pāci. 226) vacanato paṭhamanimantanaṃ aññassa vikappetvāpi paribhuñjituṃ vaṭṭati. Ayaṃ (pāci. aṭṭha. 226 ādayo) vikappanā nāma sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ vikappemī’’ti vā ‘‘dammī’’ti vā vatvā bhuñjitabbaṃ, adisvā pañcasu sahadhammikesu yassa kassaci nāmaṃ gahetvā ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa vikappemī’’ti vā ‘‘dammī’’ti vā vatvā bhuñjitabbaṃ. Dve tīṇi nimantanāni pana ekasmiṃ patte pakkhipitvā missetvā ekaṃ katvā bhuñjituṃ vaṭṭati. ‘‘Anāpatti dve tayo nimantane ekato bhuñjatī’’ti (pāci. 229) hi vuttaṃ. Sace dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, etthāpi anāpatti.

Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti, hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. ‘‘Sacepi tattha khīraṃ vā rasaṃ vā ākiranti, yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, koṭito paṭṭhāya bhuñjantassa anāpattī’’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ ‘‘khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākiranti, khīraṃ vā rasaṃ vā pivato anāpatti, bhuñjantena paṭhamaṃ laddhamaṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati. Sappipāyāsepi eseva nayo’’ti.

Mahāupāsako bhikkhuṃ nimanteti, tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātubhaginiādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti, ‘‘upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa āpattī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ ‘‘vaṭṭatī’’ti vuttaṃ. Mahāpaccariyaṃ ‘‘sace pāṭekkaṃ pacanti, attano attano pakkabhattato āharitvā denti, tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ. Yadi pana sabbesaṃ ekova pāko hoti, paramparabhojanaṃ na hotī’’ti vuttaṃ. Mahāupāsako nimantetvā nisīdāpeti, añño manusso pattaṃ gaṇhāti, na dātabbaṃ. Kiṃ, bhante, na dethāti. Nanu upāsaka tayā nimantitamhāti. ‘‘Hotu, bhante, laddhaṃ laddhaṃ bhuñjathā’’ti vadati, bhuñjituṃ vaṭṭati. ‘‘Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ.

Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā ‘‘svepi, bhante, āgaccheyyāthā’’ti sabbe nimantenti, punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā? Sabbehi nimantitattā. Ekopi bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño upāsako nimantetvā ghare nisīdāpeti, na ca tāva bhattaṃ sampajjati, sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Abhuñjitvā nisinne ‘‘kiṃ, bhante, na bhuñjasī’’ti vutte ‘‘tayā nimantitattā’’ti vatvā ‘‘laddhaṃ laddhaṃ bhuñjatha, bhante’’ti vutte bhuñjituṃ vaṭṭati. Sakalena gāmena ekato hutvā nimantitassa yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. ‘‘Anāpatti sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati, sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno ‘bhikkhaṃ gahessāmī’ti bhaṇati, niccabhatte salākabhatte pakkhike uposathike pāṭipadike pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti (pāci. 229) vuttaṃ.

Tattha nimantiyamāno bhikkhaṃ gahessāmīti bhaṇatīti ettha ‘‘bhattaṃ gaṇhā’’ti nimantiyamāno ‘‘na mayhaṃ tava bhattenattho, bhikkhaṃ gaṇhissāmī’’ti vadati, anāpattīti attho. Ettha pana mahāpadumatthero āha ‘‘evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti, bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato, na cārittato muccatī’’ti. Mahāsumatthero āha ‘‘yadaggena animantanaṃ kātuṃ sakkoti, tadaggena neva gaṇabhojanaṃ, na cārittaṃ hotī’’ti.

Tattha cārittanti –

‘‘Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo. Ayaṃ tattha samayo’’ti (pāci. 299) –

Evamāgataṃ cārittasikkhāpadaṃ vuttaṃ. Iminā hi sikkhāpadena yo pañcannaṃ bhojanānaṃ aññatarena ‘‘bhattaṃ gaṇhathā’’tiādinā akappiyanimantanena nimantito, teneva nimantanabhattena sabhatto samāno santaṃ bhikkhuṃ ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena anāpucchitvā yena bhattena nimantito, taṃ bhutvā vā abhutvā vā avītivatteyeva majjhanhike yasmiṃ kule nimantito, tato aññāni kulāni paviseyya, tassa vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā aññattha pācittiyaṃ vuttaṃ. Tasmā akappiyanimantanena nimantiyamāno sace ‘‘bhikkhaṃ gaṇhissāmī’’ti vadati, imināpi sikkhāpadena anāpatti.

3. Santaṃ bhikkhuṃ anāpucchāti ettha (pāci. aṭṭha. 298) pana kittāvatā santo hoti, kittāvatā asanto? Antovihāre yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāma, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Apica antoupacārasīmāya bhikkhuṃ disvā ‘‘āpucchissāmī’’ti gacchati. Tattha yaṃ passati, so āpucchitabbo. No ce passati, asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti. Vikālagāmappavesanepi ayameva nayo.

Sace (pāci. aṭṭha. 512) pana sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva. Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante bhikkhumhi ‘‘natthī’’ti gantabbaṃ, vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa ‘‘telādibhikkhāya carissāmī’’ti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi. Sace sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, evarūpāsu āpadāsu anāpucchāpi bahigāmato antogāmaṃ pavisituṃ vaṭṭati.

4. ‘‘Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ, yo gaṇheyya, āpatti dukkaṭassā’’ti (pārā. 137) vacanato abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ, gaṇhanto dukkaṭaṃ āpajjati. Upaddavā ca tassa honti, bhinne pana gahetuṃ vaṭṭati.

Kittāvatā pana bhinnaṃ hoti? Kākakulalasoṇasiṅgālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenapi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ, etaṃ abhinnameva, camme pana chinne bhinnaṃ. Yassapi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhapīḷakā vā vaṇo vā hoti, idampi bhinnaṃ, tatiyadivasato pabhuti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati. No ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati.

5. Acchinnacīvarakena bhikkhunā kathaṃ paṭipajjitabbanti? ‘‘Anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, taṃ gahetvā pārupituṃ ‘labhitvā odahissāmī’ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) vacanato idha vuttanayena paṭipajjitabbaṃ.

Ayaṃ panettha anupubbakathā (pārā. aṭṭha. 2.517). Sace hi core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti, therehi neva tāva cīvaraṃ viññāpetabbaṃ, na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍakaṃ chaḍḍetvā palātā, corā therānañca nivāsanapārupanaṃ tañca bhaṇḍakaṃ haritvā gacchanti, daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni. Na hi te anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti. Acchinnacīvarāva attanopi paresampi atthāya labhanti, tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthetvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthetvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni, neva bhūtagāmapātabyatāya pācittiyaṃ hoti, na tesaṃ dhāraṇe dukkaṭaṃ.

Sace antarāmagge rajakattharaṇaṃ vā hoti, aññe vā tādise manusse passanti, cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti, tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā, kappiyānipi akappiyānipi sabbānipi acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti.

Vuttampihetaṃ parivāre –

‘‘Akappakataṃ nāpi rajanāya rattaṃ,

Tena nivattho yenakāmaṃ vajeyya;

Na cassa hoti āpatti,

So ca dhammo sugatena desito;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarakabhikkhuṃ sandhāya vutto. Atha pana titthiyehi samāgacchanti, te ca nesaṃ kusacīravākacīraphalakacīrāni denti, tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā.

Yaṃ āvāsaṃ paṭhamaṃ upagacchanti, tattha vihāracīvarādīsu yaṃ atthi, taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā labhati. Tañca kho ‘‘labhitvā odahissāmi, puna ṭhapessāmī’’ti adhippāyena, na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikameva kātabbaṃ. Videsagatena pana ekasmiṃ saṅghike āvāse saṅghikaparibhogena bhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā, gīvā na hoti. Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti.

6. ‘‘Na, bhikkhave, paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ, yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 299) vacanato itthipurisarūpaṃ kātuṃ vā kārāpetuṃ vā bhikkhuno na vaṭṭati. Na kevalaṃ (cūḷava. aṭṭha. 299) itthipurisarūpameva, tiracchānarūpampi antamaso gaṇḍuppādarūpaṃ bhikkhuno sayaṃ kātuṃ vā ‘‘karohī’’ti vattuṃ vā na vaṭṭati, ‘‘upāsaka dvārapālaṃ karohī’’ti vattumpi na labhati. Jātakapakaraṇaasadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati, mālākammādīni sayampi kātuṃ labhati.

7. ‘‘Na, bhikkhave, vippakatabhojano bhikkhu vuṭṭhāpetabbo, yo vuṭṭhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 316) vacanato antaraghare (cūḷava. aṭṭha. 316) vā vihāre araññe vā yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo, antaraghare pacchā āgatena bhikkhaṃ gahetvā gantabbaṃ. Sace manussā vā bhikkhū vā ‘‘pavisathā’’ti vadanti, ‘‘mayi pavisante bhikkhū uṭṭhahissantī’’ti vattabbaṃ. ‘‘Etha, bhante, āsanaṃ atthī’’ti vutte pana pavisitabbaṃ. Sace koci kiñci na vadati, āsanasālaṃ gantvā atisamīpaṃ agantvā sabhāgaṭṭhāne ṭhātabbaṃ. Okāse kate ‘‘pavisathā’’ti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. Yāgukhajjakādīsu pana yaṃ kiñci pivitvā khāditvā vā yāva añño āgacchati, tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ na vaṭṭati. Vippakatabhojanoyeva hi so hoti.

Sace pana āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva, yaṃ so vuṭṭhāpeti, ayañca bhikkhu pavārito hoti, tena vattabbo ‘‘gaccha udakaṃ āharāhī’’ti. Vuḍḍhataraṃ bhikkhuṃ āṇāpetuṃ idameva ekaṭṭhānaṃ. Sace so udakampi na āharati, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Vuttampi cetaṃ –

‘‘Sace vuṭṭhāpeti, pavārito ca hoti, ‘gaccha udakaṃ āharā’ti vattabbo. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Natvevāhaṃ, bhikkhave, ‘kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabba’nti vadāmi, yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 316).

8. ‘‘Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravenā’’ti (cūḷava. 320) vacanato navakatarena bhikkhunā uddisantena uccatarepi āsane nisīdituṃ, vuḍḍhatarena bhikkhunā uddisāpentena nīcatarepi āsane nisīdituṃ vaṭṭati.

9. ‘‘Anujānāmi, bhikkhave, tivassantarena saha nisīditu’’nti (cūḷava. 320) vacanato tivassantarena bhikkhunā saddhiṃ ekāsane nisīdituṃ vaṭṭati. Tivassantaro (cūḷava. aṭṭha. 320) nāma yo dvīhi vassehi mahantataro vā daharataro vā hoti, yo pana ekena vassena mahantataro vā daharataro vā, yo vā samānavasso, tattha vattabbameva natthi, ime sabbe ekasmiṃ mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. ‘‘Anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha’’nti (cūḷava. 320) hi vuttaṃ.

10. Yaṃ pana tiṇṇaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpe api phalakakhaṇḍe anupasampannenapi saddhiṃ nisīdituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana’’nti (cūḷava. 320) hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditu’’nti (cūḷava. 320) vacanato pana dīghāsanepi paṇḍakādīhi saha nisīdituṃ na vaṭṭati.

11. Gilānaṃ upaṭṭhahantena ‘‘natthi vo, bhikkhave, mātā, natthi pitā, ye vo upaṭṭhaheyyuṃ, tumhe ce, bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti (mahāva. 365) imaṃ bhagavato anusāsaniṃ anussarantena sakkaccaṃ upaṭṭhātabbo.

Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassā’’ti (mahāva. 365) –

Vacanato yassa (mahāva. aṭṭha. 365) te upajjhāyādayo tasmiṃ vihāre natthi, āgantuko hoti ekacārikabhikkhu, saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tasseva āpatti, saṅghattheropi vārato na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu ‘‘ahameva jaggissāmī’’ti jaggati, saṅgho āpattito muccati.

Gilānena pana –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti. Asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hotī’’ti (mahāva. 366) –

Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti. Sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hotī’’ti (mahāva. 366) –

Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.

Gilānupaṭṭhākena ca –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti, no mettacitto, jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) –

Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti, no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) –

Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.

12. Dhammiṃ kathaṃ karontena (mahāva. aṭṭha. 2.180) ca ‘‘sīlavā hi tvaṃ katakusalo, kasmā mīyamāno bhāyasi, nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevā’’ti evaṃ gilānassa bhikkhuno maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārupacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃ karoti, imināva mārito hoti. Paṇḍitena pana bhikkhunā iminā nayena anusiṭṭhi dātabbā ‘‘sīlavato nāma anacchariyā maggaphaluppatti, tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo’’ti. Maraṇavaṇṇepi saṃvaṇṇite so tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhināva marati, tappaccayā saṃvaṇṇako āpattiyā na kāretabbo.

13. ‘‘Na ca, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, āpatti dukkaṭassā’’ti (pārā. 183) vacanato gilānena (pārā. aṭṭha. 2.182-183) bhikkhunāpi yena kenaci upakkamena antamaso āhārupacchedanenapi attā na māretabbo. Yopi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati, dukkaṭameva. Yassa pana mahāābādho cirānubandho, bhikkhū upaṭṭhahantā kilamanti jigucchanti, ‘‘kadā nu kho gilānato muccissāmā’’ti aṭṭīyanti. Sace so ‘‘ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati, bhikkhū ca kilamantī’’ti āhāraṃ upacchindati, bhesajjaṃ na sevati, vaṭṭati. Yo pana ‘‘ayaṃ rogo kharo, āyusaṅkhārā na tiṭṭhanti, ayañca me visesādhigamo hatthappatto viya dissatī’’ti upacchindati, vaṭṭatiyeva. Agilānassapi uppannasaṃvegassa ‘‘āhārapariyesanaṃ nāma papañco, kammaṭṭhānameva anuyuñjissāmī’’ti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭati. Sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭati.

14. ‘‘Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ, yo nisīdeyya, āpatti dukkaṭassā’’ti (pārā. 180) vacanato āsanaṃ anupaparikkhitvā na nisīditabbaṃ. Kīdisaṃ (pārā. aṭṭha. 2.180) pana āsanaṃ upaparikkhitabbaṃ, kīdisaṃ na upaparikkhitabbaṃ? Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ, yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati, taṃ na paccavekkhitabbaṃ, nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā ‘‘idha bhante nisīdathā’’ti denti, tasmimpi vaṭṭati. Sacepi paṭhamameva āgantvāpi nisinnā pacchā uddhaṃ vā adho vā saṅkamanti, paṭivekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati, evaṃ paṭicchannaṃ hoti, tasmimpi paṭivekkhaṇakiccaṃ natthi. Yaṃ pana paṭikacceva pāvārakojavādīhi atthataṃ hoti, taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ‘‘ghanasāṭakenapi atthate yasmiṃ vali na paññāyati, taṃ na paṭivekkhitabba’’nti vuttaṃ.

15. ‘‘Na, bhikkhave, davāya silā paṭivijjhitabbā, yo paṭivijjheyya, āpatti dukkaṭassā’’ti (pārā. 183) vacanato hasādhippāyena pāsāṇo na pavaṭṭetabbo. Na kevalañca (pārā. aṭṭha. 2.182-183) pāsāṇo, aññampi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā paṭivijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi, ‘‘kammasamayo’’ti vaṭṭati, aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā paṭivijjhanti, vaṭṭati, bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpenti, vaṭṭati.

16. ‘‘Na, bhikkhave, dāyo ālimpitabbo, yo ālimpeyya, āpatti dukkaṭassā’’ti (cūḷava. 283) vacanato vane aggi na dātabbo. Sace (pārā. aṭṭha. 2.190) pana ‘‘etthantare yo koci satto maratū’’ti aggiṃ deti, pārājikānantariyathullaccayapācittiyavatthūnaṃ anurūpato pārājikādīni akusalarāsi ca hoti. ‘‘Allatiṇavanappatayo ḍayhantū’’ti aggiṃ dentassa pācittiyaṃ, ‘‘dabbūpakaraṇāni vinassantū’’ti aggiṃ dentassa dukkaṭaṃ. ‘‘Khiḍḍādhippāyenapi dukkaṭa’’nti saṅkhepaṭṭhakathāyaṃ vuttaṃ. ‘‘Yaṃ kiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū’’ti aggiṃ dentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni.

Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā ‘‘tiṇakuṭiyo mā vinassantū’’ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati, yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. ‘‘Parittampi kātuṃ vaṭṭatī’’ti tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā, yathā āgato aggi upādānaṃ alabhitvā nibbāti, etañca sabbaṃ uṭṭhiteyeva aggismiṃ asati anupasampanne sayampi kātuṃ vaṭṭati. Anuṭṭhite pana anupasampannehi kappiyavohārena kāretabbaṃ, udakena pana nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.

17. Assaddhesu (pārā. aṭṭha. 2.181) micchādiṭṭhikulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. Visamissampi hi tāni kulāni piṇḍapātaṃ denti. Yampi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati, tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti.

18. ‘‘Anāpatti, bhikkhave, gopakassa dāne’’ti (pārā. 156) vuttaṃ. Tattha (pārā. aṭṭha. 1.156) kataraṃ gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭati? Mahāsumatthero tāva āha ‘‘yaṃ gopakassa paricchinditvā dinnaṃ hoti ‘ettakaṃ divase divase gaṇhā’ti, tadeva vaṭṭati, tato uttari na vaṭṭatī’’ti. Mahāpadumatthero panāha ‘‘kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ denti, taṃ bahukampi vaṭṭatī’’ti. Kurundaṭṭhakathāyaṃ pana vuttaṃ ‘‘manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti, tehi dinnaṃ vaṭṭati, āharāpetvā pana na gahetabbaṃ. Saṅghike pana cetiyassa santake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati, vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatī’’ti. Mahāpaccariyaṃ pana ‘‘yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etampi vaṭṭati. Bhikkhusaṅghassa ārāmagopakā yaṃ attano bhatiyā khaṇḍitvā denti, etaṃ vaṭṭati. Yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati, tassapi attano sampattarukkhatoyeva dātuṃ vaṭṭati, keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatī’’ti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ, atthato ekameva, tasmā adhippāyaṃ ñatvā gahetabbaṃ.

Apicettha ayampi vinicchayo veditabbo (pārā. aṭṭha. 1.156) – yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanāva khādanti, tattha āgantukehi ghaṇṭiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati. Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā, tesupi āgantukā anissarā. Esa nayo sesapaccayatthāya niyametvā dinnepi. Ye pana tathā aniyametvā āvāsikā ca te rakkhitvā gopetvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā, āvāsikā ca ne rakkhitvā gopetvā sammā upanenti, tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ ‘‘catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo, paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ. Yaṃ panettha senāsanatthāya niyamitaṃ, taṃ paribhogavaseneva bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcā’’ti.

Odissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena kilamanti, cīvaraṃ pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapātepi upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Odissa piṇḍapātatthāya ca gilānapaccayatthāya ca dinnepi eseva nayo. Odissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti, evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭanti, mūlavatthucchedaṃ pana katvā na upanetabbaṃ.

Yo pana ārāmo catupaccayatthāya niyametvā dinno, tattha apalokanakammaṃ na kātabbaṃ. Yena paccayena pana ūnaṃ, tadatthaṃ upanetuṃ vaṭṭati, ārāmo paṭijaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vetanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti ‘‘divase divase ettakaṃ nāma khādathā’’ti, tadeva te dātuṃ labhanti, tato uttari tesaṃ dentānampi gahetuṃ na vaṭṭanti. Yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catupaccayatthāya kappiyabhaṇḍameva deti, ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinnaārāmopi jaggitabbo, vetanaṃ datvāpi jaggāpetabbo. Vetanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vetanena tattheva vasitvā rakkhantānañca keṇiyā gahetvā kappiyabhaṇḍadāyakānañca tatthajātakaphaladānaṃ vuttanayeneva veditabbaṃ.

19. Dhammikarakkhaṃ (pāci. aṭṭha. 679) yācantena atītaṃ anāgataṃ vā ārabbha odissa ācikkhituṃ na vaṭṭati. Atītañhi ārabbha atthi odissa ācikkhanā, atthi anodissa ācikkhanā, anāgataṃ ārabbhapi atthi odissa ācikkhanā, atthi anodissa ācikkhanā. Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhūnaṃ vihāre gāmadārakā vā dhuttādayo vā ye keci anācāraṃ ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti, bhikkhu vohārike upasaṅkamitvā ‘‘amhākaṃ vihāre idaṃ nāma kata’’nti vadati. ‘‘Kenā’’ti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhussa gīvā hoti, ‘‘daṇḍaṃ gaṇhissantī’’ti adhippāyepi sati gīvāyeva hoti. Sace pana ‘‘tassa daṇḍaṃ gaṇhathā’’ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti. ‘‘Kenā’’ti vutte pana ‘‘asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbasāpateyyepi gahite bhikkhuno neva gīvā, na āpatti. Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya ‘‘coro coro’’ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuno gīvā hoti. Attano vacanakaraṃ pana ‘‘iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karohī’’ti vattuṃ vaṭṭati. Dāsadāsīvāpiādīnampi atthāya aḍḍaṃ karonti ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhu vohārike evaṃ vadati ‘‘amhākaṃ vihāre idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā’’ti. ‘‘Kena evaṃ kata’’nti vutte ca ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhussa gīvā, sesaṃ purimasadisameva. Sace vohārikā ‘‘bhikkhūnaṃ vihāre evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomā’’ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuno neva gīvā, na āpatti. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇehi koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.

20. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍetuṃ vā chaḍḍāpetuṃ vā na vaṭṭati. Cattāripi (pāci. aṭṭha. 826) vatthūni ekapayogena chaḍḍentassa ekameva dukkaṭaṃ, pāṭekkaṃ chaḍḍentassa vatthugaṇanāya dukkaṭāni. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi dukkaṭameva. Oloketvā vā avalañje vā uccārādīni chaḍḍentassa anāpatti. Yampi manussānaṃ upabhogaparibhogaṃ ropimaṃ khettaṃ hotu nāḷikerādiārāmo vā, tatthāpi yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍetuṃ na vaṭṭati. Chaḍḍentassa purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamāno ucchuādīni vā khādamāno gacchanto ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, dukkaṭaṃ. Kasitaṭṭhāne nikkhittabīje aṅkure uṭṭhitepi avuṭṭhitepi dukkaṭameva. Anikkhittabījesu pana khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati, manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana ‘‘lāyitampi pubbaṇṇādi puna uṭṭhahissatī’’ti rakkhanti, tattha na vaṭṭati.

21. ‘‘Na, bhikkhave, nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo, yo ugghaṃseyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato nahāyantena (cūḷava. aṭṭha. 243 ādayo) rukkhe vā nahānatitthe nikhanitvā ṭhapitatthambhe vā iṭṭhakasilādārukuṭṭānaṃ aññatarasmiṃ kuṭṭe vā kāyo na ghaṃsetabbo.

‘‘Na, bhikkhave, aṭṭāne nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato aṭṭānepi nahāyituṃ na vaṭṭati. Aṭṭānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhananti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.

‘‘Na, bhikkhave, gandhabbahatthakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷva. 243) vacanato nahānatitthe ṭhapitena dārumayahatthena cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti, tena nahāyituṃ na vaṭṭati.

‘‘Na, bhikkhave, kuruvindakasuttiyā nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato kuruvindakasuttiyāpi nahāyituṃ na vaṭṭati. Kuruvindakasutti nāma kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, yaṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti.

‘‘Na, bhikkhave, viggayha parikammaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato aññamaññaṃ sarīrena ghaṃsituṃ na vaṭṭati.

‘‘Na, bhikkhave, mallakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa akatamallaka’’nti (cūḷava. 243-244) vacanato makaradaṇḍake chinditvā mallakamūlasaṇṭhānena kataṃ ‘‘mallaka’’nti vuccati, idaṃ gilānassapi na vaṭṭati. Akatamallakaṃ nāma dante acchinditvā kataṃ, idaṃ agilānassa na vaṭṭati, iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati.

‘‘Anujānāmi, bhikkhave, ukkāsikaṃ puthupāṇika’’nti (cūḷava. 244) vacanato ukkāsikaṃ puthupāṇikañca vaṭṭati. Ukkāsikaṃ nāma vatthavaṭṭi, tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikanti hatthaparikammaṃ vuccati, tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.

Idaṃ panettha nahānavattaṃ – udakatitthaṃ gantvā yattha vā tattha vā cīvaraṃ nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace ninnaṭṭhānaṃ atthi, ātape pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nahānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvāva ṭhātabbaṃ.

22. ‘‘Na, bhikkhave, vallikā dhāretabbā… na pāmaṅgo dhāretabbo… na kaṇṭhasuttakaṃ dhāretabbaṃ… na kaṭisuttakaṃ dhāretabbaṃ… na ovaṭṭikaṃ dhāretabbaṃ… na kāyūraṃ dhāretabbaṃ… na hatthābharaṇaṃ dhāretabbaṃ… na aṅgulimuddikā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 245) vacanato kaṇṇapiḷandhanādi yaṃ kiñci ābharaṇaṃ na vaṭṭati. Tattha (cūḷava. aṭṭha. 245) vallikāti kaṇṇato nikkhantamuttolambakādīnaṃ etaṃ adhivacanaṃ. Na kevalañca vallikā eva, yaṃ kiñci kaṇṇapiḷandhanaṃ antamaso tālapaṇṇampi na vaṭṭati. Pāmaṅganti yaṃ kiñci palambakasuttaṃ. Kaṇṭhasuttakanti yaṃ kiñci gīvūpagaṃ ābharaṇaṃ. Kaṭisuttakanti yaṃ kiñci kaṭipiḷandhanaṃ, antamaso suttatantumattampi. Ovaṭṭikanti valayaṃ. Kāyūrādīni pākaṭāneva.

23. ‘‘Na, bhikkhave, dīghā kesā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dvemāsikaṃ vā duvaṅgulaṃ vā’’ti (cūḷava. 246) vacanato sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāseyeva chinditabbā, dvaṅgulehi atikkāmetuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkāmetuṃ na labhatiyeva. Ubhayathāpi ukkaṭṭhaparicchedova vutto, tato oraṃ pana na vaṭṭanabhāvo nāma natthi.

‘‘Na, bhikkhave, kattarikāya kesā chedāpetabbā, yo chedāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā kattarikāya kese chedāpetu’’nti (cūḷava. 275) vacanato ābādhaṃ vinā kattarikāya kese chedāpetuṃ na vaṭṭati.

‘‘Na, bhikkhave, kocchena kesā osaṇṭhetabbā… na phaṇakena kesā osaṇṭhetabbā… na hatthaphaṇakena kesā osaṇṭhetabbā… na sitthatelakena kesā osaṇṭhetabbā… na udakatelakena kesā osaṇṭhetabbā, yo osaṇṭheyya, āpatti dukkaṭassā’’ti (cūḷava. 246) vacanato maṇḍanatthāya kocchādīhi kesā na osaṇṭhetabbā, uddhalomena pana anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ, uṇhābhitattarajasirānampi allahatthena puñchituṃ vaṭṭati.

24. ‘‘Na, bhikkhave, ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ, yo olokeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketu’’nti (cūḷava. 247) vacanato ābādhaṃ vinā ādāse vā udakapatte vā mukhaṃ na oloketabbaṃ. Ettha ca kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti, kañjiyādīnipi ca udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhapaccayā pana ‘‘sañchavi nu kho me vaṇo, udāhu na tāvā’’ti jānanatthaṃ vaṭṭati, ‘‘jiṇṇo nu khomhi, no’’ti evaṃ āyusaṅkhāraṃ olokanatthampi vaṭṭatīti vuttaṃ.

‘‘Na, bhikkhave, mukhaṃ ālimpitabbaṃ… na mukhaṃ ummadditabbaṃ… na mukhaṃ cuṇṇetabbaṃ… na manosilikāya mukhaṃ lañchetabbaṃ… na aṅgarāgo kātabbo… na mukharāgo kātabbo… na aṅgarāgamukharāgo kātabbo, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā mukhaṃ ālimpitu’’nti (cūḷava. 247) vacanato ābādhaṃ vinā mukhavilimpanādi na kātabbaṃ.

25. ‘‘Na, bhikkhave, naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ, yo gaccheyya, āpatti dukkaṭassā’’ti (cūḷava. 248) vacanato naccādiṃ dassanāya na gantabbaṃ. Ettha (pāci. aṭṭha. 835) ca naccanti naṭādayo vā naccantu soṇḍā vā antamaso morasūvamakkaṭādayopi, sabbametaṃ naccameva, tasmā antamaso moranaccampi dassanāya gacchantassa dukkaṭaṃ. Sayampi naccantassa vā naccāpentassa vā dukkaṭameva. Gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇūpasañhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā antamaso dantagītampi, ‘‘yaṃ gāyissāmā’’ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva, sayaṃ gāyantassapi gāyāpentassapi dukkaṭameva.

‘‘Pañcime, bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na, bhikkhave, āyatakena gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 249) –

Vacanato āyatakena gītassarena dhammopi na gāyitabbo.

Āyatako (cūḷava. aṭṭha. 249) nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi, jātakavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati, caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. ‘‘Anujānāmi, bhikkhave, sarabhañña’’nti (cūḷava. 249) vacanato pana sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattagalitavattādīni dvattiṃsa vattāni atthi, tesu yaṃ icchati, taṃ kātuṃ labhati. Sabbesaṃ padabyañjanaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.

Vāditaṃ nāma tantibaddhādivādanīyabhaṇḍaṃ vāditaṃ vā hotu kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbametaṃ na vaṭṭati. Yaṃ pana niṭṭhubhanto vā sāsaṅke vā ṭhito accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti, sabbaṃ antarārāme ṭhitassa passato anāpatti, passissāmīti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāyaṃ nisinno passati, anāpatti. Passissāmīti uṭṭhahitvā gacchato āpatti, vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsu tādisena upaddavena upadduto samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantassa suṇantassa vā anāpatti. ‘‘Cetiyassa upahāraṃ detha upāsakā’’ti vattumpi, ‘‘tumhākaṃ cetiyassa upahāraṃ karomā’’ti vutte sampaṭicchitumpi na labhati. ‘‘Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā’’ti vutte pana ‘‘upaṭṭhānakaraṇaṃ nāma sundara’’nti vattuṃ vaṭṭati.

26. ‘‘Na, bhikkhave, attano aṅgajātaṃ chetabbaṃ, yo chindeyya, āpatti thullaccayassā’’ti (cūḷava. 251) vacanato aṅgajātaṃ (cūḷava. 251) chindantassa thullaccayaṃ, aññaṃ pana kaṇṇanāsāaṅguliādiṃ yaṃ kiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññābādhapaccayā vā lohitaṃ vā mocentassa chindantassa vā anāpatti.

27. ‘‘Na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vacanato gihīnaṃ vikubbaniddhiṃ dassetuṃ na vaṭṭati, adhiṭṭhāniddhi pana appaṭikkhittā.

28. ‘‘Na, bhikkhave, sovaṇṇamayo patto dhāretabbo…pe… na rūpiyamayo…pe… na maṇimayo…pe… na veḷuriyamayo…pe… na phalikamayo…pe… na kaṃsamayo…pe… na kācamayo…pe… na tipumayo …pe… na sīsamayo…pe… na tambalohamayo patto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vacanato suvaṇṇamayādipatto na vaṭṭati. Sacepi gihī bhattagge suvaṇṇataṭṭikādīsu byañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Phalikamayakācamayakaṃsamayāni pana taṭṭikādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tambalohamayopi pattoyeva na vaṭṭati, thālakaṃ pana vaṭṭati. ‘‘Anujānāmi, bhikkhave, dve patte ayopattaṃ mattikāpatta’’nti (cūḷava. 252) dveyeva ca pattā anuññātā.

‘‘Na, bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ, yo careyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato lābukaṭāhaṃ pariharituṃ na vaṭṭati, taṃ labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo.

‘‘Na, bhikkhave, chavasīsapatto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato chavasīsamayopi patto na vaṭṭati.

‘‘Anujānāmi, bhikkhave, pattādhāraka’’nti (cūḷava. 254) vacanato bhūmidārudaṇḍavaalavettādīhi kate bhūmiādhārake dārudaṇḍaādhārake ca pattaṃ ṭhapetuṃ vaṭṭati. Ettha ca ‘‘bhūmiādhārake tayo daṇḍādhārake dve patte uparūpari ṭhapetuṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ ‘‘bhūmiādhārake tiṇṇaṃ pattānaṃ anokāso, dve ṭhapetuṃ vaṭṭati. Dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho, daṇḍādhārako ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvāva nisīditabbaṃ, bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabba’’nti.

‘‘Na, bhikkhave, miḍḍhante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato ālindakamiḍḍhikādīnaṃ ante ṭhapetuṃ na vaṭṭati. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhikāya ṭhapetuṃ vaṭṭati.

‘‘Na, bhikkhave, paribhaṇḍante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato bāhirapasse katāya tanukamiḍḍhikāya antepi eseva nayo. ‘‘Anujānāmi, bhikkhave, coḷaka’’nti (cūḷava. 254) vacanato coḷakaṃ pattharitvā tattha ṭhapetuṃ vaṭṭati. Tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikāya vā paribhaṇḍakatāya bhūmiyā yattha na dussati, tathārūpāya vālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.

‘‘Na, bhikkhave, patto laggetabbo, yo laggeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato nāgadantādīsu yattha katthaci laggetuṃ na vaṭṭati, cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati.

‘‘Na, bhikkhave, mañce patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā, yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ, aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ, aṭaniyaṃ bandhitvā olambituṃ vā vaṭṭati, bandhitvāpi upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañco vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. Aṃsavaṭṭanakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati. Bhaṇḍakena pana saddhiṃ bandhitvā aṭṭakaṃ katvā vā ṭhapite yo koci ṭhapetuṃ vaṭṭati.

‘‘Na, bhikkhave, pattahatthena kavāṭaṃ paṇāmetabbaṃ, yo paṇāmeyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato pattahatthena kavāṭaṃ na paṇāmetabbaṃ. Ettha ca na kevalaṃ yassa patto hatthe, so eva pattahattho. Na kevalañca kavāṭameva paṇāmetuṃ na labhati, apica kho pana hatthe vā piṭṭhipāde vā yattha yatthaci sarīrāvayave pattasmiṃ sati hatthena vā pādena vā sīsena vā yena kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya avāpurituṃ na labhati, aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.

‘‘Na, bhikkhave, calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ, yo nīhareyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato calakādīni pattena nīharituṃ na vaṭṭati. Ettha ca calakānīti cabbetvā apaviddhāmisāni. Aṭṭhikānīti macchamaṃsaaakāni. Ucchiṭṭhodakanti mukhavikkhālitodakaṃ. Etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhotapādadhotaudakampi patte ākiritvā nīharituṃ na vaṭṭati, anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati, vāmahatthena panettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti, hatthaṃ pana bahiudakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni ca khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhaṭaṃ pana yaṃ kiñci puna khāditukāmo patte ṭhapetuṃ na labhati, siṅgiveranāḷikerakhaṇḍādīni ḍaṃsitvā puna ṭhapetuṃ labhati.

29. ‘‘Na ca, bhikkhave, sabbapaṃsukūlikena bhavitabbaṃ, yo bhaveyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato sabbapaṃsukūlikena na bhavitabbaṃ. Ettha pana cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati, ajjhoharaṇīyaṃ pana dinnameva gahetabbaṃ.

30. ‘‘Na, bhikkhave, addhānamaggappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ, yo na dadeyya, āpatti dukkaṭassā’’ti (cūḷava. 259) vacanato aparissāvanakassa (cūḷava. aṭṭha. 259) yācamānassa parissāvanaṃ adātuṃ na vaṭṭati. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ.

‘‘Na ca, bhikkhave, aparissāvanakena bhikkhunā addhānamaggo paṭipajjitabbo, yo paṭipajjeyya, āpatti dukkaṭassā’’ti (cūḷava. 259) vacanato aparissāvanakena maggo na gantabbo. Sacepi na hoti parissāvanaṃ vā dhammakaraṇaṃ vā, saṅghāṭikaṇṇo adhiṭṭhātabbo ‘‘iminā parissāvetvā pivissāmī’’ti.

‘‘Anujānāmi, bhikkhave, daṇḍaparissāvana’’nti (cūḷava. 259) vacanato daṇḍaparissāvanampi vaṭṭati. Daṇḍaparissāvanaṃ nāma yattha rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu baddhanisseṇikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcanti, taṃ ubhopi koṭṭhāse pūretvā parissāvati.

‘‘Anujānāmi, bhikkhave, ottharaka’’nti (cūḷava. 259) vacanato ottharakaṃ parissāvanampi vaṭṭati. Ottharakaṃ nāma yaṃ udake ottharitvā ghaṭakena udakaṃ gaṇhanti, tañhi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikhanitvā tesu bandhitvā sabbapariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti.

31. ‘‘Na, bhikkhave, naggena naggo abhivādetabbo, yo abhivādeyya, āpatti dukkaṭassā’’tiādivacanato (cūḷava. 261) na naggena naggo abhivādetabbo, na naggena abhivādetabbaṃ, na naggena naggo abhivādāpetabbo, na naggena abhivādāpetabbaṃ, na naggena naggassa parikammaṃ kātabbaṃ, na naggena naggassa dātabbaṃ, na naggena paṭiggahetabbaṃ, na naggena khāditabbaṃ, na naggena bhuñjitabbaṃ, na naggena sāyitabbaṃ, na naggena pātabbaṃ.

‘‘Anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādi’’nti (cūḷava. 261) vacanato tisso paṭicchādiyo vaṭṭanti. Ettha ca jantāgharapaṭicchādi udakapaṭicchādi ca parikammaṃ karontasseva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi pana sabbakammesu vaṭṭati.

32. ‘‘Na, bhikkhave, pupphābhikiṇṇesu sayanesu sayitabbaṃ, yo saseyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato pupphehi santhatesu sayanesu na sayitabbaṃ, gandhagandhaṃ pana gahetvā kavāṭe pañcaṅguliṃ dātuṃ vaṭṭati pupphaṃ gahetvā vihāre ekamantaṃ nikkhipituṃ.

33. ‘‘Na, bhikkhave, āsittakūpadhāne bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato āsittakūpadhāne ṭhapetvā na bhuñjitabbaṃ. Āsittakūpadhānanti tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, paṭikkhittattā pana dārumayāpi na vaṭṭati.

34. ‘‘Anujānāmi, bhikkhave, maḷorika’’nti (cūḷava. 264) vacanato maḷorikāya ṭhapetvā bhuñjituṃ vaṭṭati. Maḷorikāti daṇḍādhārako vuccati. Yaṭṭhiādhārakapaṇṇādhārakapacchikapīṭhādīnipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhampi aviddhampi vaṭṭatiyeva.

35. ‘‘Na, bhikkhave, ekabhājane bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā’’ti(cūḷava. 264) ādivacanato na ekabhājane bhuñjitabbaṃ, na ekathālake pātabbaṃ. Sace pana eko bhikkhu bhājanato phalaṃ vā pūpaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati, itarassapi tasmiṃ khīṇe puna gahetuṃ vaṭṭati.

‘‘Na, bhikkhave, ekamañce tuvaṭṭitabbaṃ, yo tuvaṭṭeyya, āpatti dukkaṭassā’’ti(cūḷava. 264) ādivacanato na ekamañce nipajjitabbaṃ, na ekattharaṇe nipajjitabbaṃ. Vavatthānaṃ pana dassetvā majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantānaṃ anāpatti. Ekapāvuraṇehi ekattharaṇapāvuraṇehi ca na nipajjitabbaṃ. Ekaṃ attharaṇañceva pāvuraṇañca etesanti ekattharaṇapāvuraṇā. Saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā nipajjantānametaṃ adhivacanaṃ.

36. ‘‘Na, bhikkhave, celappaṭikā akkamitabbā, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 268) vacanato na celasanthāro akkamitabbo, ‘‘anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāya yāciyamānena celappaṭikaṃ akkamitu’’nti (cūḷava. 268) vacanato pana kāci itthī (cūḷava. aṭṭha. 268) apagatagabbhā vā hoti garugabbhā vā, evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, dhotapādakaṃ akkamitu’’nti (cūḷava. 268) vacanato pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya atthatapaccattharaṇaṃ akkamituṃ vaṭṭati.

37. ‘‘Na, bhikkhave, katakaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 269) vacanato katakaṃ na vaṭṭati. Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ. Taṃ vaṭṭaṃ vā hotu caturassādibhedaṃ vā, bāhulikānuyogattā paṭikkhittameva, neva paṭiggahetuṃ, na paribhuñjituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka’’nti (cūḷava. 269) vacanato sakkharādīhi pādaghaṃsanaṃ vaṭṭati. Sakkharāti pāsāṇo vuccati, pāsāṇapheṇakopi vaṭṭatiyeva.

38. ‘‘Na, bhikkhave, cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 269) vacanato cāmarivālehi katabījanī na vaṭṭati. ‘‘Anujānāmi, bhikkhave, makasabījaniṃ. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchamayaṃ. Anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā’’ti (cūḷava. 269) vacanato makasabījanīādi vaṭṭati. Tattha vidhūpananti bījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā, sabbaṃ vaṭṭati. Makasabījanī dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayabījaniyā ketakapārohakuntālapaṇṇādimayāpi saṅgahitā.

39. ‘‘Na, bhikkhave, chattaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa chatta’’nti (cūḷava. 270) vacanato agilānena chattaṃ na dhāretabbaṃ. Yassa pana kāyaḍāho vā pittakopo vā hoti cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthampi vāḷamigacorabhayesu attaguttatthampi vaṭṭati, ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati. ‘‘Anujānāmi, bhikkhave, agilānenapi ārāme ārāmūpacāre chattaṃ dhāretu’’nti (cūḷava. 270) vacanato pana agilānassapi ārāmaārāmūpacāresu chattaṃ dhāretuṃ vaṭṭati.

40. ‘‘Na, bhikkhave, dīghā nakhā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, maṃsappamāṇena nakhaṃ chinditu’’nti (cūḷava. 274) vacanato dīghā nakhā chinditabbā. ‘‘Na, bhikkhave, vīsatimaṭṭhaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) vacanato vīsatipi nakhe likhitamaṭṭhe kārāpetuṃ na vaṭṭati, nakhato malamattaṃ pana apakaḍḍhituṃ vaṭṭati.

‘‘Na, bhikkhave, sambādhe lomaṃ saṃharāpetabbaṃ, yo saṃharāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) vacanato gaṇḍavaṇādiābādhaṃ vinā sambādhe lomaṃ saṃharāpetuṃ na vaṭṭati. ‘‘Na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato saṇḍāsena nāsikālomaṃ saṃharāpetuṃ vaṭṭati. Sakkharādīhi nāsikālomaṃ gāhāpanepi āpatti natthi, anurakkhaṇatthaṃ pana ‘‘anujānāmi, bhikkhave, saṇḍāsa’’nti (cūḷava. 275) saṇḍāso anuññāto. ‘‘Na, bhikkhave, palitaṃ gāhāpetabbaṃ, yo gāhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato palitaṃ gāhāpetuṃ na vaṭṭati. Yaṃ pana bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ hutvā ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭati.

41. ‘‘Na, bhikkhave, akāyabandhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vacanato akāyabandhanena gāmo na pavisitabbo, abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. ‘‘Āsanasālāya bandhissāmī’’ti gantuṃ vaṭṭati, saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

42. ‘‘Na, bhikkhave, gihinivatthaṃ nivāsetabbaṃ, yo nivāseyya, āpatti dukkaṭassā’’ti(cūḷava. 280) ādivacanato hatthisoṇḍādivasena gihinivatthaṃ na nivāsetabbaṃ, setapaṭapārutādivasena na gihipārutaṃ pārupitabbaṃ, mallakammakarādayo viya kacchaṃ bandhitvā na nivāsetabbaṃ. Evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari lagganti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati, agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni.

43. ‘‘Na, bhikkhave, ubhatokājaṃ haritabbaṃ, yo hareyya, āpatti dukkaṭassā’’ti (cūḷava. 281) vacanato ubhatokājaṃ harituṃ na vaṭṭati. ‘‘Anujānāmi, bhikkhave, ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambaka’’nti vacanato ekatokājādiṃ harituṃ vaṭṭati.

44. ‘‘Na, bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassā’’ti (cūḷava. 282) vacanato na dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. ‘‘Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. Anujānāmi, bhikkhave, caturaṅgulapacchimaṃ dantakaṭṭha’’nti (cūḷava. 282) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ caturaṅgulapacchimañca dantakaṭṭhaṃ khāditabbaṃ.

45. ‘‘Na, bhikkhave, rukkho abhiruhitabbo, yo abhiruheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ āpadāsu yāvadattha’’nti (cūḷava. 284) vacanato na rukkhaṃ abhiruhitabbaṃ, sukkhakaṭṭhagahaṇādikicce pana sati purisappamāṇaṃ abhiruhituṃ vaṭṭati. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā atiuccampi rukkhaṃ ārohituṃ vaṭṭati.

46. ‘‘Na, bhikkhave, buddhavacanaṃ chandaso āropetabbaṃ, yo āropeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakāya niruttiyā buddhavacanaṃ pariyāpuṇitu’’nti (cūḷava. 285) vacanato vedaṃ viya buddhavacanaṃ sakkaṭabhāsāya vācanāmaggaṃ ārocetuṃ na vaṭṭati, sakāya pana māgadhikāya niruttiyā pariyāpuṇitabbaṃ.

47. ‘‘Na, bhikkhave, lokāyataṃ pariyāpuṇitabbaṃ, yo pariyāpuṇeyya, āpatti dukkaṭassā’’ti(caūḷava. 286) ādivacanato lokāyatasaṅkhātaṃ ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ neva pariyāpuṇitabbaṃ, na parassa vācetabbaṃ. Na ca tiracchānavijjā pariyāpuṇitabbā, na parassa vācetabbā.

48. ‘‘Na, bhikkhave, khipite ‘jīvā’ti vattabbo, yo vadeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gihīnaṃ ‘jīvatha bhante’ti vuccamānena ‘ciraṃ jīvā’ti vattu’’nti (cūḷava. 288) vacanato khipite ‘‘jīvā’’ti na vattabbaṃ, gihinā pana ‘‘jīvathā’’ti vuccamānena ‘‘ciraṃ jīvā’’ti vattuṃ vaṭṭati.

49. ‘‘Na, bhikkhave, lasuṇaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā lasuṇaṃ khāditu’’nti (cūḷava. 289) vacanato ābādhaṃ vinā lasuṇaṃ khādituṃ na vaṭṭati, sūpasampākādīsu (pāci. aṭṭha. 797) pakkhittaṃ pana vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati.

50. ‘‘Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato adhotehi pādehi mañcapīṭhādisenāsanaṃ parikammakatā vā bhūmi na akkamitabbā. ‘‘Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato yehi (cūḷava. aṭṭha. 324) akkantaṭṭhāne udakaṃ paññāyati, evarūpehi allapādehi paribhaṇḍakatā bhūmi vā senāsanaṃ vā na akkamitabbaṃ. Sace pana udakasinehamattameva paññāyati, na udakaṃ, vaṭṭati. Pādapuñchaniṃ pana allapādehipi akkamituṃ vaṭṭatiyeva. ‘‘Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato dhotapādehi akkamitabbaṭṭhānaṃ saupāhanena akkamituṃ na vaṭṭati.

‘‘Na, bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ, yo niṭṭhubheyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato parikammakatāya bhūmiyā na niṭṭhubhitabbaṃ. ‘‘Anujānāmi, bhikkhave, kheḷamallaka’’nti (cūḷava. 324) evaṃ anuññāte kheḷamallake niṭṭhubhitabbaṃ. ‘‘Anujānāmi, bhikkhave, coḷakena paliveṭhetu’’nti (cūḷava. 324) vacanato sudhābhūmiyā vā paribhaṇḍabhūmiyā vā mañcapīṭhaṃ nikkhipantena sace taṭṭikā vā kaṭasārako vā natthi, coḷakena mañcapīṭhānaṃ pādā veṭhetabbā, tasmiṃ asati paṇṇampi attharituṃ vaṭṭati, kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā anatthatāya bhūmiyāpi ṭhapenti, adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati.

‘‘Na, bhikkhave, parikammakatā bhitti apassetabbā, yo apasseyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato parikammakatā bhitti setabhitti vā hotu cittakammakatā vā, na apassetabbā. Na kevalañca bhittimeva, dvārampi vātapānampi apassenaphalakampi pāsāṇatthambhampi rukkhatthambhampi cīvarena vā yena kenaci appaṭicchādetvā apassituṃ na labhati. ‘‘Anujānāmi, bhikkhave, paccattharitvā nipajjitu’’nti (cūḷava. 325) vacanato pana dhotapādehi akkamitabbaṃ, paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇaṃ senāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ. Sace niddāyatopi paccattharaṇe saṅkuṭite koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati, āpattiyeva, lomesu pana phusantesu lomagaṇanāya āpattiyo. Paribhogasīsena apassayantassapi eseva nayo. Hatthatalapādatalehi pana phusituṃ akkamituṃ vā vaṭṭati, mañcaṃ vā pīṭhaṃ vā harantassa kāye paṭihaññati, anāpatti.

51. ‘‘Dasayime, bhikkhave, avandiyā. Pureupasampannena pacchupasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo’’ti (cūḷava. 312) vacanato ime dasa avandiyāti veditabbā.

‘‘Pacchupasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, tathāgato arahaṃ sammāsambuddho vandiyo’’ti (cūḷava. 312) – vacanato ime tayo vanditabbā.

52. ‘‘Anujānāmi, bhikkhave, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakītūla’’nti (cūḷava. 297) vacanato imāni tīṇi tūlāni kappiyāni. Tattha (cūḷava. aṭṭha. 297) rukkhatūlanti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravalliādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakītūlanti poṭakītiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallitiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi, tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati. Bhisiṃ pana pāpuṇitvā sabbametaṃ akappiyatūlanti vuccati. Na kevalañca bimbohane etaṃ tūlameva, haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppadānañca lomampi vaṭṭati, piyaṅgupupphabakulapupphādīnaṃ pana yaṃ kiñci pupphaṃ na vaṭṭati. Tamālapattaṃ suddhameva na vaṭṭati, missakaṃ pana vaṭṭati, bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlampi vaṭṭati.

53. ‘‘Anujānāmi, bhikkhave, pañca bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisi’’nti (cūḷava. 297) vacanato pañcahi uṇṇādīhi pūritā pañca bhisiyo anuññātā. Tūlagaṇanāya hi etāsaṃ gaṇanā vuttā. Tattha uṇṇaggahaṇena na kevalaṃ eḷakalomameva gahitaṃ, ṭhapetvā pana manussalomaṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇaggahaṇeneva gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena bhisicchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisisaṅkhyameva gacchati.

Coḷabhisiādīsu yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā anto pakkhipitvā vā katā coḷabhisi. Yaṃ kiñci vākaṃ pakkhipitvā katā vākabhisi. Yaṃ kiñci tiṇaṃ pakkhipitvā katā tiṇabhisi. Aññatra suddhatamālapattā yaṃ kiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññena missameva vaṭṭati. Suddhaṃ na vaṭṭati. Yaṃ panetaṃ uṇṇādipañcavidhaṃ tūlaṃ bhisiyaṃ vaṭṭati, taṃ masūrakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Etena masūrakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti. Bhisiyā pamāṇaniyamo natthi, mañcabhisi pīṭhabhisi bhūmattharaṇabhisi caṅkamanabhisi pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Bimbohanaṃ pana pamāṇayuttameva vaṭṭati.

54. ‘‘Na, bhikkhave, aḍḍhakāyikāni bimbohanāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 297) yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti, tādisāni upaḍḍhakāyappamāṇāni bimbohanāni paṭikkhipitvā ‘‘anujānāmi, bhikkhave, sīsappamāṇaṃ bimbohana’’nti (cūḷava. 297) sīsappamāṇaṃ anuññātaṃ. Sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. ‘‘Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā’’ti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo, ito uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati. Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati. ‘‘Yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ mahantampi vaṭṭatī’’ti phussadevatthero āha. Vinayadharaupatissatthero pana ‘‘bimbohanaṃ karissāmīti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇameva vaṭṭatī’’ti āha.

55. ‘‘Anujānāmi, bhikkhave, āsandika’’nti (cūḷava. 297) vacanato caturassapīṭhasaṅkhāto āsandiko vaṭṭati, so ca ‘‘anujānāmi, bhikkhave, uccakampi āsandika’’nti (cūḷava. 297) vacanato aṭṭhaṅgulato uccapādakopi vaṭṭati. Ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulato uccapādakaṃ na vaṭṭati, tasmā caturassapīṭhaṃ pamāṇātikkantampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, sattaṅga’’nti (cūḷava. 297) vacanato tīsu disāsu apassayaṃ katvā katamañcopi vaṭṭati. ‘‘Anujānāmi, bhikkhave, uccakampi sattaṅga’’nti (cūḷava. 297) vacanato ayampi pamāṇātikkanto ca vaṭṭati. ‘‘Anujānāmi, bhikkhave, bhaddapīṭha’’ntiādinā (cūḷava. 297) pāḷiyaṃ anuññātaṃ vettamayapīṭhaṃ pilotikābaddhapīṭhaṃ dārupaṭṭikāya upari pāde ṭhapetvā bhojanaphalakaṃ viya kataṃ eḷakapādapīṭhaṃ āmalakākārena yojitaṃ bahupādakaṃ āmaṇḍakavaṭṭikapīṭhaṃ palālapīṭhaṃ phalakapīṭhañca pāḷiyaṃ anāgatañca aññampi yaṃ kiñci dārumayapīṭhaṃ vaṭṭati.

‘‘Na, bhikkhave, ucce mañce sayitabbaṃ, yo sayeyya, āpatti dukkaṭassā’’ti (cūḷava. 297) vacanato pamaṇātikkante mañce sayantassa dukkaṭaṃ, taṃ pana karontassa kārāpentassa ca chedanakaṃ pācittiyaṃ. Aññena kataṃ paṭilabhitvā paribhuñjantena chinditvā paribhuñjitabbaṃ. Sace na chinditukāmo hoti, bhūmiyaṃ nikhanitvā pamāṇaṃ upari dasseti, uttānakaṃ vā katvā paribhuñjati, ukkhipitvā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati, vaṭṭati. ‘‘Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādaka’’nti (cūḷava. 297) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamova mañcapaṭipādako vaṭṭati, tato uddhaṃ na vaṭṭati.

56. ‘‘Na, bhikkhave, uccāsayanamahāsayanāni dhāretabbāni, seyyathidaṃ, āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomi ekantalomi kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinapaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 254) vacanato uccāsayanamahāsayanāni na vaṭṭanti. Tattha (mahāva. aṭṭha. 254) uccāsayanaṃ nāma pamāṇātikkantaṃ mañcaṃ. Mahāsayanaṃ nāma akappiyattharaṇaṃ. Āsandiādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti ratanacitrauṇṇāmayattharako. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapupphako uṇṇāmayalomattharako, yo ‘‘āmalakapaṭo’’tipi vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ, suddhakoseyyaṃ pana vaṭṭati.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaassattharā hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinapaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalimigapavarapaccattharaṇanti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hotu padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati, mahāupadhānaṃ pana paṭikkhittaṃ. Gonakādīni (cūḷava. aṭṭha. 320) saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭati.

‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikataṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314) – vacanato āsandādittayaṃ ṭhapetvā avasesesu gonakādīsu gihivikatesu dhammāsane vā bhattagge vā antaraghare vā nisīdituṃ vaṭṭati, nipajjituṃ na vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ bhattagge antaraghareyeva nisīdituṃ vaṭṭati, tatthāpi nipajjituṃ vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ kārāpentassapi uddālanakaṃ pācittiyaṃ.

‘‘Anujānāmi, bhikkhave, onaddhamañcaṃ onaddhapīṭha’’nti (cūḷava. 297) vacanato pana cammādīhi onaddhaṃ mañcapīṭhaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, pāvāraṃ. Anujānāmi, bhikkhave, koseyyapāvāraṃ. Anujānāmi, bhikkhave, kojavaṃ. Anujānāmi, bhikkhave, kambala’’nti (mahāva. 337-338) – vacanato pāvārādīni saṅghikāni vā hontu puggalikāni vā, yathāsukhaṃ vihāre vā antaraghare vā yattha katthaci paribhuñjituṃ vaṭṭanti. Kojavaṃ panettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati.

‘‘Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato suvaṇṇarajatādivicitrāni (cūḷava. aṭṭha. 320) kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatayoni pānīyaghaṭapānīyasarāvāni, yaṃ kiñci cittakammakataṃ, sabbaṃ senāsanaparibhoge vaṭṭati. ‘‘Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā’’ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti.

‘‘Anujānāmi, bhikkhave, ekapalāsikaṃ upāhanaṃ… na, bhikkhave, diguṇā upāhanā dhāretabbā… na tiguṇā upāhanā dhāretabbā… na guṇaṅguṇūpāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 245) – vacanato ekapaṭalāyeva upāhanā vaṭṭati, dvipaṭalā pana tipaṭalā na vaṭṭatiyeva. Guṇaṅguṇūpāhanā (mahāva. aṭṭha. 245) nāma catupaṭalato paṭṭhāya vuccati, sā pana majjhimadeseyeva na vaṭṭati. ‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) – vacanato paccantimesu janapadesu guṇaṅguṇūpāhanā navā vā hotu paribhuttā vā, vaṭṭati. Majjhimadese pana ‘‘anujānāmi, bhikkhave, omukkaṃ guṇaṅguṇūpāhanaṃ. Na, bhikkhave, navā guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 247) vacanato paṭimuñcitvā apanītā paribhuttāyeva guṇaṅguṇūpāhanā vaṭṭati, aparibhuttā paṭikkhittāyeva. Ekapaṭalā pana paribhuttā vā hotu aparibhuttā vā, sabbattha vaṭṭati. Ettha ca manussacammaṃ ṭhapetvā yena kenaci cammena katā upāhanā vaṭṭati. Upāhanakosakasatthakakosakakuñcikakosakesupi eseva nayo.

‘‘Na, bhikkhave, sabbanīlikā upāhanā dhāretabbā… na sabbapītikā upāhanā dhāretabbā… na sabbalohitikā upāhanā dhāretabbā… na sabbamañjiṭṭhikā upāhanā dhāretabbā… na sabbakaṇhā upāhanā dhāretabbā… na sabbamahāraṅgarattā upāhanā dhāretabbā. Na sabbamahānāmarattā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato sabbanīlikādi upāhanā na vaṭṭati. Ettha ca nīlikā umāpupphavaṇṇā hoti. Pītikā kaṇikārapupphavaṇṇā… lohitikā jayasumanapupphavaṇṇā… mañjiṭṭhikā mañjiṭṭhavaṇṇā eva… kaṇhā addāriṭṭhakavaṇṇā… mahāraṅgarattā satapadipiṭṭhivaṇṇā… mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘‘padumapupphavaṇṇā’’ti vuttaṃ. Etāsu yaṃ kiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati, appamattakepi bhinne vaṭṭatiyeva.

‘‘Na, bhikkhave, nīlakavaddhikā upāhanā dhāretabbā… na pītakavaddhikā upāhanā dhāretabbā… na lohitakavaddhikā upāhanā dhāretabbā… na mañjiṭṭhikavaddhikā upāhanā dhāretabbā… na kaṇhavaddhikā upāhanā dhāretabbā… na mahāraṅgarattavaddhikā upāhanā dhāretabbā… na mahānāmarattavaddhikā upāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato yāsaṃ vaddhāyeva nīlādivaṇṇā honti, tāpi na vaṭṭanti, vaṇṇabhedaṃ pana katvā dhāretuṃ vaṭṭati.

‘‘Na, bhikkhave, khallakabaddhā upāhanā dhāretabbā… na puṭabaddhā upāhanā dhāretabbā… na pāliguṇṭhimā upāhanā dhāretabbā… na tūlapuṇṇikā upāhanā dhāretabbā… na tittirapattikā upāhanā dhāretabbā… na meṇḍavisāṇavaddhikā upāhanā dhāretabbā… na ajavisāṇavaddhikā upāhanā dhāretabbā… na vicchikāḷikā upāhanā dhāretabbā… na morapiñchaparisibbitā upāhanā dhāretabbā… na citrā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato khallakabaddhādi upāhanāpi na vaṭṭati. Tattha khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhāti yonakaupāhanā vuccati, yā yāva jaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti paliguṇṭhitvā katā, upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicitrabaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo, vicchikāḷikāpi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrāti vicitrā. Etāsu yaṃ kiñci labhitvā sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ.

‘‘Na, bhikkhave, sīhacammaparikkhaṭā upāhanā dhāretabbā… na byagghacammaparikkhaṭā upāhanā dhāretabbā… na dīpicammaparikkhaṭā upāhanā dhāretabbā… na ajinacammaparikkhaṭā upāhanā dhāretabbā… na uddacammaparikkhaṭā upāhanā dhāretabbā… na majjāracammaparikkhaṭā upāhanā dhāretabbā… na kāḷakacammaparikkhaṭā upāhanā dhāretabbā… na luvakacammaparikkhaṭā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato sīhacammādiparikkhaṭāpi upāhanā na vaṭṭati. Tattha sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Esa nayo sabbattha. Luvakacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā. Etāsupi yā kāci taṃ cammaṃ apanetvā dhāretabbā.

‘‘Na, bhikkhave, kaṭṭhapādukā dhāretabbā… na tālapattapādukā… na veḷupattapādukā, na tiṇapādukā… na muñjapādukā, na pabbajapādukā… na hintālapādukā, na kamalapādukā… na kambalapādukā… na sovaṇṇapādukā… na rūpiyamayā pādukā… na maṇimayā… na veḷuriyamayā… na phalikamayā … na kaṃsamayā… na kācamayā… na tipumayā… na sīsamayā… na tambalohamayā… na kāci saṅkamanīyā pādukā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 250-251) – vacanato yena kenaci tiṇena vā aññena vā katā yā kāci saṅkamanīyā pādukā na dhāretabbā. ‘‘Anujānāmi, bhikkhave, tisso pādukā dhuvaṭṭhāniyā asaṅkamanīyāyo, vaccapādukaṃ passāvapādukaṃ ācamanapāduka’’nti (mahāva. 251) – vacanato pana bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā vaccapādukādī tisso pādukā paribhuñjituṃ vaṭṭanti.

‘‘Na, bhikkhave, saupāhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 259) vacanato saupāhanena gāmo na pavisitabbo. ‘‘Anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitu’’nti (mahāva. 256) vacanato pana yassa pādā vā phālitā pādakhīlā vā ābādho pādā vā dukkhā honti, yo na sakkoti anupāhano gāmaṃ pavisituṃ, evarūpena gilānena saupāhanena gāmaṃ pavisituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍa’’nti (mahāva. 249) vacanato ajjhārāme agilānassapi upāhanaṃ dhāretuṃ vaṭṭati.

‘‘Na, bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ, yo caṅkameyya, āpatti dukkaṭassā’’ti (mahāva. 248) – vacanato ācariyādīsu anupāhanesu caṅkamantesu saupāhanena na caṅkamitabbaṃ. Ettha (mahāva. aṭṭha. 248) ca pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati. Evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavassoti imepi ācariyamattā eva. Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasavassehi mahantatarā, te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.

‘‘Na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassa’’. ‘‘Na, bhikkhave, gocammaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa’’. ‘‘Na, bhikkhave, kiñci cammaṃ dhāretabbaṃ, yo dhāreyya, āpattidukkaṭassā’’ti (mahāva. 255) – vacanato majjhimadese sīhacammādi yaṃ kiñci cammaṃ gahetvā pariharituṃ na vaṭṭati. Sīhacammādīnañca pariharaṇeyeva paṭikkhepo kato. Bhūmattharaṇavasena pana aññattha anīharantena yaṃ kiñci cammaṃ paribhuñjituṃ vaṭṭati.

‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacamma’’nti (mahāva. 259) vacanako pana paccantimesu janapadesu yaṃ kiñci (mahāva. aṭṭha. 259) eḷakacammañca ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.

Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ vā pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe ‘‘vāḷamigā’’tveva veditabbā. Etesañhi sabbesaṃ pana cammaṃ na vaṭṭati.

‘‘Na, bhikkhave, yānena yāyitabbaṃ, yo yāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa yāna’’nti (mahāva. 253) vacanato agilānena bhikkhunā yānena na gantabbaṃ. Kataraṃ pana yānaṃ kappati, kataraṃ na kappatīti? ‘‘Anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭakaṃ. Anujānāmi, bhikkhave, sivikaṃ pāṭaṅki’’nti (mahāva. 253) vacanato purisayuttaṃ hatthavaṭṭakaṃ sivikā pāṭaṅkī ca vaṭṭati. Ettha ca purisayuttaṃ itthisārathi vā hotu purisasārathi vā, vaṭṭati, dhenuyuttaṃ pana na vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva.

57. ‘‘Anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadatthaṃ, pāpaṇike ussāho karaṇīyo’’ti (mahāva. 348) vacanato adhotānaṃ (mahāva. aṭṭha. 348) ekavāraṃ dhotānañca vatthānaṃ dupaṭṭā saṅghāṭi kātabbā, uttarāsaṅgo antaravāsako ca ekapaṭṭo kātabbo. Utuddhaṭānaṃ pana hatavatthānaṃ pilotikānaṃ saṅghāṭi catugguṇā kātabbā, uttarāsaṅgo antaravāsako ca dupaṭṭo kātabbo, paṃsukūle pana yathāruci kātabbaṃ. Antarāpaṇato patitapilotikacīvarepi ussāho karaṇīyo, pariyesanā kātabbā, paricchedo pana natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Tīsu pana cīvaresu dve vā ekaṃ vā chinditvā kātabbaṃ. Sace nappahoti, āgantukapattaṃ dātabbaṃ. Āgantukapattañhi appahonake anuññātaṃ. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ. Na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 360).

Tasmā sace pahoti āgantukapattaṃ, na vaṭṭati, chinditabbameva.

‘‘Na, bhikkhave, potthako nivāsetabbo, yo nivāseyya, āpatti dukkaṭassa. Na, bhikkhave, sabbanīlakāni cīvarāni dhāretabbāni… na sabbapītakāni… na sabbalohitakāni… na sabbamañjiṭṭhakāni… na sabbakaṇhāni… na sabbamahāraṅgarattāni… na sabbamahānāmarattāni… na acchinnadasāni… na dīghadasāni… na pupphadasāni… na phaladasāni cīvarāni dhāretabbāni… na kañcukaṃ… na tirīṭakaṃ… na veṭhanaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 371-372) – vacanato potthakādīni na dhāretabbāni. Tattha (mahāva. aṭṭha. 371-372) potthakoti makacimayo vuccati, akkadussakadalidussaerakadussānipi potthakagatikāneva. Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Tipaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhacchallimayaṃ, taṃ pādapuñchaniṃ kātuṃ vaṭṭati.

58. ‘‘Na, bhikkhave, adhammakammaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti (mahāva. 154) vacanato adhammakammaṃ na kātabbaṃ, kayiramānañca nivāretabbaṃ. Nivārentehi ca ‘‘anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ ‘na metaṃ khamatī’’ti (mahāva. 154) vacanato yattha nivārentassa bhikkhuno upaddavaṃ karonti, tattha ekakena na nivāretabbaṃ. Sace cattāro pañca vā honti, nivāretabbaṃ. Sace pana dve vā tayo vā honti, ‘‘adhammakammaṃ idaṃ, na metaṃ khamatī’’ti evaṃ aññassa santike attano diṭṭhi āvikātabbā. Sace ekova hoti, ‘‘na metaṃ khamatī’’ti adhiṭṭhātabbaṃ. Sabbañcetaṃ tesaṃ anupaddavatthāya vuttaṃ.

59. ‘‘Na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo, yo codeyya, āpatti dukkaṭassā’’ti (mahāva. 153) vacanato codentena ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāsaṃ kārāpetvā codetabbo. Adhippāyabhedo panettha veditabbo (mahāva. aṭṭha. 2.389). Ayañhi adhippāyo nāma cāvanādhippāyo akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathapavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ, okāsaṃ kārāpetvāpi sammukhā amūlakena pārājikena codentassa saṅghādiseso, amūlakena saṅghādisesena codentassa pācittiyaṃ, amūlikāya ācāravipattiyā codentassa dukkaṭaṃ, akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ, asammukhā eva sattavidhampi kammaṃ karontassa dukkaṭameva. Kurundiyaṃ pana ‘‘vuṭṭhānādhippāyena ‘tvaṃ imaṃ nāma āpattiṃ āpanno, taṃ paṭikarohī’ti vadantassa okāsakiccaṃ natthī’’ti vuttaṃ. Uposathapavāraṇaṃ ṭhapentassapi okāsakammaṃ natthi, ṭhapanakhettaṃ pana jānitabbaṃ ‘‘suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kare’’ti.

Etasmiñhi re-kāre anatikkanteyeva ṭhapetuṃ labbhati, tato paraṃ pana yya-kāre patte na labbhati. Esa nayo pavāraṇāya.

Anuvijjakassapi osaṭe vatthusmiṃ ‘‘atthetaṃ tavā’’ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi. Dhammakathikassapi dhammāsane nisīditvā ‘‘yo idañcidañca karoti, ayaṃ bhikkhu assamaṇo’’tiādinā nayena anodissa dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā ‘‘asuko ca asuko ca assamaṇo anupāsako’’ti katheti, dhammāsanato orohitvā āpattiṃ desetvā gantabbaṃ. ‘‘Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo, yo kārāpeyya, āpatti dukkaṭassā’’ti (mahāva. 153) vacanato suddhānaṃ bhikkhūnaṃ akāraṇe vatthusmiṃ okāso na kāretabbo. ‘‘Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu’’nti (mahāva. 153) vacanato ‘‘bhūtameva nu kho āpattiṃ vadati, abhūta’’nti evaṃ upaparikkhitvā okāso kātabbo.

60. ‘‘Na, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) vacanato saddhādeyyaṃ na vinipātetabbaṃ. Ṭhapetvā mātāpitaro (mahāva. aṭṭha. 361) sesañātīnaṃ dentopi vinipātetiyeva, mātāpitaro pana rajje ṭhitāpi patthayanti, dātabbaṃ.

61. ‘‘Na, bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) vacanato santaruttarena gāmo na pavisitabbo.

62. ‘‘Pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya. Gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāragataṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāyā’’ti (mahāva. 362) – vacanato pana gahetvā gantuṃ asamattho gilāno vā hoti, vassikasaṅketādīsu vā aññataraṃ kāraṇaṃ, evarūpesu paccayesu saṅghāṭiṃ aggaḷaguttivihāre ṭhapetvā santaruttarena gantuṃ vaṭṭati. Sabbesveva hi etesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ, gutte eva vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusirarukkhasusirādīsu supaṭicchannesu ṭhapetvā gantabbaṃ. Uttarāsaṅgaantaravāsakānaṃ nikkhepepi imeyeva pañca paccayā veditabbā.

63. ‘‘Na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ, yo kārāpeyya, āpatti thullaccayassā’’ti (mahāva. 279) vacanato yathāparicchinne okāse (mahāva. aṭṭha. 279) yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ, sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ, sabbañhetaṃ vatthikammameva hoti. Ettha ca ‘‘sambādhassa sāmantā dvaṅgulā’’ti idaṃ satthakammaṃyeva sandhāya vuttaṃ, vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ vā dātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati, yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā ‘‘aṇḍaṃ phāletvā bījāni uddharitvā arogaṃ karissāmī’’ti na kātabbaṃ, aggitāpanabhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.

64. ‘‘Na, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ, yo parihareyya, āpatti dukkaṭassā’’ti (mahāva. 303) vacanato nahāpitapubbena (mahāva. aṭṭha. 303) khurabhaṇḍaṃ gahetvā pariharituṃ na vaṭṭati, aññassa santakena pana kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo, tasseva pariharituṃ vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.

65. ‘‘Saṅghikāni, bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī’’ti (mahāva. 304) – vacanato puggalikāya bhūmiyā saṅghikesu bījesu ropitesu saṅghikāya bhūmiyā vā puggalikesu bījesu ropitesu dasamabhāgaṃ datvā paribhuñjitabbaṃ. Idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.

66. ‘‘Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā’’ti (mahāva. 299) – vacanato tādisaṃ kantāraṃ nittharantena pātheyyaṃ pariyesituṃ vaṭṭati. Kathaṃ pana pariyesitabbanti? Sace (mahāva. aṭṭha. 296) kecisayameva ñatvā denti, iccetaṃ kusalaṃ. No ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaappavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.

67. ‘‘Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti (mahāva. 305) – ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. ‘‘Ṭhapetvā dhaññaphalarasa’’nti satta dhaññarasāni ‘‘pacchābhattaṃ na kappatī’’ti paṭikkhittāni. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni nava mahāphalāni sabbañca aparaṇṇaṃ dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni, avasesāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Bhagavatā – ‘‘anujānāmi, bhikkhave, cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (mahāva. 339) cha cīvarāni anuññātāni, dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ pattuṇṇaṃ cīnapaṭṭaṃ somārapaṭṭaṃ iddhimayaṃ devadattiyanti aparāni cha anuññātāni. Tattha pattuṇṇanti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭāni desanāmeneva vuttāni. Tīṇi koseyyassa anulomāni, dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā lohapatto ca mattikāpatto ca. Lohathālakaṃ mattikāthālakaṃ tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana ‘‘pānīyasaṅkhapānīyasarāvakānaṃ ete anulomā’’ti vuttaṃ. Paṭṭikā sūkarantanti dve kāyabandhanāni anuññātāni. Dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃyeva anulomāni. Setacchattaṃ kilañjacchattaṃ paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni vinayadharena veditabbāni.

68. Vinayadharo (pāci. aṭṭha. 438) ca puggalo vinayapariyattimūlake pañcānisaṃse chānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse labhati. Katame pañcānisaṃse labhati? Attano sīlakkhandhaguttiādike. Vuttañhetaṃ –

‘‘Pañcime, bhikkhave, ānisaṃsā vinayadhare puggale. Attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hotī’’ti (pari. 325).

Kathamassa attano sīlakkhandho sugutto hoti surakkhito? Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosā. Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjipuggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti. Evaṃ aññāṇatāya āpajjati. Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva. Evaṃ kukkuccapakatatāya āpajjati.

Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, dīpimaṃsaṃ ‘‘migamaṃsa’’nti khādati, akappiyabhojanaṃ ‘‘kappiyabhojana’’nti bhuñjati, vikāle kālasaññāya bhuñjati, akappiyapānakaṃ ‘‘kappiyapānaka’’nti pivati. Evaṃ akappiye kappiyasaññitāya āpajjati. Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, migamaṃsaṃ ‘‘dīpimaṃsa’’nti khādati, kappiyabhojanaṃ ‘‘akappiyabhojana’’nti bhuñjati, kāle vikālasaññāya bhuñjati, kappiyapānakaṃ ‘‘akappiyapānaka’’nti pivati. Evaṃ kappiye akappiyasaññitāya āpajjati. Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiṃ satisammosā āpajjati. Evamidhekacco bhikkhu imehi chahi ākārehi āpattiṃ āpajjati.

Vinayadharo pana imehi chahākārehi āpattiṃ na āpajjati. Kathaṃ lajjitāya nāpajjati? So hi ‘‘passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī’’ti imaṃ parūpavādaṃ rakkhantopi nāpajjati. Evaṃ lajjitāya nāpajjati, sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato –

‘‘Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;

Agatigamanañca na gacchati, ediso vuccati lajjipuggalo’’ti. (pari. 359) –

Imasmiṃ lajjibhāve patiṭṭhitova hoti.

Kathaṃ ñāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyaṃyeva karoti, akappiyaṃ na karoti. Evaṃ ñāṇatāya nāpajjati. Kathaṃ akukkuccapakatatāya nāpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce hoti, karoti, akappiyaṃ ce, na karoti. Evaṃ akukkuccapakatatāya nāpajjati. Kathaṃ akappiye kappiyasaññitādīhi nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti, suppatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahi ākārehi āpattiṃ nāpajjati. Anāpajjanto akhaṇḍasīlo hoti, parisuddhasīlo hoti. Evamassa attano sīlakkhandho sugutto hoti surakkhito.

Kathaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū ‘‘asukasmiṃ kira vihāre vinayadharo vasatī’’ti dūratova tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā, vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti. Evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.

Visārado saṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? ‘‘Evaṃ kathentassa doso hoti, evaṃ na doso’’ti ñatvā kathanato.

Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhūmajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye pana aññepi dussīlā pāpadhammā, sabbete attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā parūpahāraaññāṇakaṅkhāvitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ ‘‘buddhasāsana’’nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.

Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca cattāri phalāni ca, ayaṃ adhigamasaddhammo nāma.

Tattha keci therā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti iminā suttena (dī. ni. 2.216) ‘‘sāsanassa pariyatti mūla’’nti vadanti. Keci therā ‘‘ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti iminā suttena (dī. ni. 2.214) ‘‘sāsanassa paṭipatti mūla’’nti vatvā ‘‘yāva pañca bhikkhū sammāpaṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī’’ti āhaṃsu. Itare pana therā ‘‘pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī’’ti vatvā āhaṃsu ‘‘sacepi pañca bhikkhū cattāri pārājikāni rakkhakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhimajanapade upasampadaṃ karissanti, etenupāyena vīsativaggaṃ saṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuddhiṃ virūḷhiṃ gamayissanti. Evamayaṃ vinayadharo tividhassapi saddhammassa ciraṭṭhitiyā paṭipanno hotī’’ti. Evamayaṃ vinayadharo ime tāva pañcānisaṃse paṭilabhatīti veditabbo.

Katame chānisaṃse labhatīti? Tassādheyyo uposatho pavāraṇā saṅghakammaṃ pabbajjā upasampadā, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Yepi ime cātuddasiko, pannarasiko, sāmaggiuposatho, saṅghe uposatho, gaṇe uposatho, puggale uposatho, suttuddeso, pārisuddhi, adhiṭṭhānauposathoti nava uposathā, sabbe te vinayadharāyattā, yāpi ca imā cātuddasikā, pannarasikā, sāmaggipavāraṇā, saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇā, tevācikā pavāraṇā, dvevācikā pavāraṇā, samānavassikā pavāraṇāti nava pavāraṇā, tāpi vinayadharāyattā eva, tassa santakā, so tāsaṃ sāmī.

Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni, yā cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā, ayampi vinayadharāyattāva. Na hi añño dvipiṭakadharopi evaṃ kātuṃ labhati, so eva nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, añño neva nissayaṃ dātuṃ labhati, na sāmaṇeraṃ upaṭṭhāpetuṃ. Teneva ‘‘na, bhikkhave, ekena dve sāmaṇerā upaṭṭhāpetabbā, yo upaṭṭhāpeyya, āpatti dukkaṭassā’’ti (mahāva. 101) paṭikkhipitvā puna anujānantenapi ‘‘anujānāmi, bhikkhave, byattena bhikkhunā ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu’’nti (mahāva. 105) byattasseva sāmaṇerupaṭṭhāpanaṃ anuññātaṃ. Sāmaṇerupaṭṭhāpanaṃ paccāsīsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerupaṭṭhānañca ekamaṅgaṃ. Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimāni pañca cha honti. Dvīhi saddhiṃ satta, tīhi saddhiṃ aṭṭha, catūhi saddhiṃ nava, pañcahi saddhiṃ dasa, sabbehipetehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo.

Mahānisaṃsamiccevaṃ, kosallaṃ vinaye sadā;

Patthentenettha kātabbo, abhiyogo punappunanti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pakiṇṇakavinicchayakathā samattā.

Niṭṭhito cāyaṃ pāḷimuttakavinayavinicchayasaṅgaho.

Nigamanakathā

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne, vasaṃ jetavane imaṃ;

Vinayasaṅgahaṃ sāraṃ, akāsi yoginaṃ hitaṃ.

Yaṃ siddhaṃ iminā puññaṃ, yañcaññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsananti.

Vinayasaṅgaha-aṭṭhakathā niṭṭhitā.