Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vajirabuddhi-ṭīkā

Ganthārambhakathā

Paññāvisuddhāya dayāya sabbe;

Vimocitā yena vineyyasattā;

Taṃ cakkhubhūtaṃ sirasā namitvā;

Lokassa lokantagatassa dhammaṃ.

Saṅghañca sīlādiguṇehi yutta-

Mādāya sabbesu padesu sāraṃ;

Saṅkhepakāmena mamāsayena;

Sañcodito bhikkhuhitañca disvā.

Samantapāsādikasaññitāya;

Sambuddhaghosācariyoditāya;

Samāsato līnapade likhissaṃ;

Samāsato līnapade likhītaṃ.

Saññā nimittaṃ kattā ca, parimāṇaṃ payojanaṃ;

Sabbāgamassa pubbeva, vattabbaṃ vattumicchatāti. –

Vacanato samantapāsādiketi saññā. Dīpantare bhikkhujanassa atthaṃ nābhisambhuṇātīti nimittaṃ. Buddhaghosoti garūhi gahitanāmadheyyenāti kattā. Samadhikasattavīsatisahassamattena tassa ganthenāti parimāṇaṃ. Ciraṭṭhitatthaṃ dhammassāti payojanaṃ.

Tatrāha – ‘‘vattabbaṃ vattumicchatāti yaṃ vuttaṃ, tattha kathaṃvidho vattā’’ti? Uccate –

Pāṭhatthavidūsaṃhīro, vattā suci amaccharo;

Catukkamapariccāgī, desakassa hitussukoti. (mahāni. aṭṭha. ganthārambhakathā);

Tatra paṭhīyateti pāṭho. So hi anekappakāro atthānurūpo atthānanurūpo ceti. Kathaṃ? Sandhāyabhāsito byañjanabhāsito sāvasesapāṭho niravasesapāṭho nīto neyyoti. Tatra anekatthavattā sandhāyabhāsito nāma ‘‘mātaraṃ pitaraṃ hantvā’’tiādi (dha. pa. 294). Ekatthavattā byañjanabhāsito nāma ‘‘manopubbaṅgamā dhammā’’tyādi (dha. pa. 1, 2; netti. 90, 92; peṭako. 14). Sāvaseso nāma ‘‘sabbaṃ, bhikkhave, āditta’’mityādi (mahāva. 54; saṃ. ni. 4.28). Viparīto niravaseso nāma ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tyādi (mahāni. 156; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo nīto nāma ‘‘aniccaṃ dukkhamanattā’’tyādi. Yuttiyā anussaritabbo neyyo nāma ‘‘ekapuggalo, bhikkhave’’tyādi (a. ni. 1.170).

Atthopi anekappakāro pāṭhattho sabhāvattho ñeyyattho pāṭhānurūpo pāṭhānanurūpo sāvasesattho niravasesattho nītattho neyyatthotyādi. Tattha yo taṃtaṃsaññāpanatthamuccārīyate pāṭho, sa pāṭhattho ‘‘sātthaṃ sabyañjana’’mityādīsu (pārā. 1; dī. ni. 1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādi sabhāvattho ‘‘sammādiṭṭhiṃ bhāvetī’’tyādīsu (vibha. 489; saṃ. ni. 5.3) viya. Yo ñāyamāno hitāya bhavati, sa ñātumarahattā ñeyyattho ‘‘atthavādī dhammavādī’’tyevamādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411) viya. Yathāpāṭhaṃ bhāsito pāṭhānurūpo ‘‘cakkhu, bhikkhave, purāṇakamma’’nti (saṃ. ni. 4.146) bhagavatā vuttamato cakkhumapi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto pāṭhānanurūpo. Vajjetabbaṃ kiñci apariccajitvā parisesaṃ katvā vutto sāvasesattho ‘‘cakkhuñca paṭicca rūpe ca uppajjatī’’ti (saṃ. ni. 4.60; mahāni. 107) ca, ‘‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’’tyādīsu (dha. pa. 129) viya. Viparīto niravasesattho ‘‘sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahā. 287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī’’tyādi (a. ni. 7.66). Saddavaseneva vedanīyo nītattho ‘‘rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā’’tyādīsu (saṃ. ni. 1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo neyyattho ‘‘cattārome, bhikkhave, valāhakūpamāpuggalā’’tyādīsu viya (a. ni. 4.101; pu. pa. 157). Āha ca –

‘‘Yo attho saddato ñeyyo, nītatthaṃ iti taṃ vidū;

Atthassevābhisāmaggī, neyyattho iti kathyate’’ti.

Evaṃ pabhedagate pāṭhatthe vijānātīti pāṭhatthavidū. Na saṃhīrate parapavādīhi dīgharattaṃ titthavāsenetyasaṃhīro. Bhāvanāyāgamādhigamasampannattā vattuṃ sakkotīti vattā, saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samatthotyattho. Socayatyattānaṃ pare ceti suci, dussīlyaduddiṭṭhimalavirahitotyattho. Dussīlo hi attānamupahantunādeyyavāco ca bhavatyapattāhārācāro iva niccāturo vejjo. Duddiṭṭhi paraṃ upahanti, nāvassaṃ nissayo ca bhavatyahivāḷagahākulo iva kamalasaṇḍo. Ubhayavipanno sabbathāpyanupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana suci sabbathāpyupāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro. Nāssa maccharotyamaccharo, ahīnācariyamuṭṭhītyattho. Suttasuttānulomācariyavādaattanomatisaṅkhātassa catukkassāpariccāgī, tadatthasseva byākhyātetyattho. Atha vā paccakkhānumānasaddatthāpattippabhedassa pamāṇacatukkassāpariccāgī.

‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye’’ti. –

Evaṃ vuttacatukkassa vā apariccāgī; Hitussuko iti sotūnaṃ hitāyossuko, tesamavabodhanaṃ pati patthetī tyattho; So eso sucittā piyo; Catukkassa apariccāgittā garu; Asaṃhīrattā bhāvanīyo; Desakattā vattā; Hitussukattā vacanakkhamo; Pāṭhatthaviduttā gambhīrakathaṃ kattā; Amaccharattā no caṭṭhāne niyojakoti;

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’. (a. ni. 7.37; netti. 113) –

Itiabhihito desako;

Sotā idāni abhidhīyate –

Dhammācariyagaru saddhā-paññādiguṇamaṇḍito;

Asaṭhāmāyo sotāssa, sumedho amatāmukho.

Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyattā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yonisomanasikarotītyattho. Vuttañhetaṃ –

‘‘Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karotī’’ti (a. ni. 5.151).

Taṃlakkhaṇappattattā bhāvanā bhavati savanassetyutto sotā.

Ganthārambhakathāvaṇṇanā

Idāni assārambho – tattha yoti aniyamaniddeso, tena visuddhajātikulagottādīnaṃ kilesamalavisuddhiyā, pūjārahatāya vā akāraṇataṃ dassetvā yo koci imissā samantapāsādikāya ādigāthāya niddiṭṭhalokanāthattahetuṃ yathāvuttahetumūlena thirataraṃ acalaṃ katvā yathāvuttahetukālaṃ accantameva pūrento avasāne yathāvuttahetuphalaṃ sampādetvā yathāvuttahetuphalappayojanaṃ sādheti, sova paramapūjārahoti niyameti.

Ettāvatā –

Bhayasammohaduddiṭṭhi-paṇāmo nesa sabbathā;

Paññāpubbaṅgamo eso, paṇāmoti nidassito.

Tatra hetūti atidukkarāni tiṃsapāramitāsaṅkhātāni puññakammāni. Tāni hi accantadukkhena kasirena vacanapathātītānubhāvena mahatā ussāhena karīyantīti atidukkarāni nāma. Atidukkarattā eva hi tesaṃ atidullabhaṃ loke anaññasādhāraṇaṃ nāthattasaṅkhātaṃ phalaṃ phalanti, taṃ tattha hetuphalaṃ; hetumūlaṃ nāma yathāvuttassa hetuno nipphādanasamatthā mahākaruṇā, sā ādipaṇidhānato paṭṭhāya ‘‘mutto mocessāmī’’tiādinā nayena yāva hetuphalappayojanā, tāva abbocchinnaṃ pavattati. Yaṃ sandhāya vuttaṃ –

‘‘Sakānanā sagrivarā sasāgarā,

Gatā vināsaṃ bahuso vasundharā;

Yugantakāle salilānalānile,

Na bodhisattassa mahātapā kuto’’ti.

Yāya samannāgatattā ‘‘namo mahākāruṇikassa tassā’’ti āha. Hetukālaṃ nāma catuaṭṭhasoḷasaasaṅkhyeyyādippabhedo kālo, yaṃ sandhāyāha ‘‘kappakoṭīhipi appameyyaṃ kāla’’nti. Tattha accantasaṃyogatthe upayogavacanaṃ veditabbaṃ ‘‘māsaṃ adhīte, divasaṃ caratī’’tiādīsu viya. Kāmañca so kālo asaṅkhyeyyavasena pameyyo viññeyyo, tathāpi kappakoṭivasena aviññeyyataṃ sandhāya ‘‘kappakoṭīhipi appameyyaṃ kāla’’nti āha. Tattha kālayatīti kālo, khipati viddhaṃsayati sattānaṃ jīvitamiti attho. Kala vikkhepe. Tattha kappīyati saṃkappīyati sāsapapabbatādīhi upamāhi kevalaṃ saṃkappīyati, na manussadivasamāsasaṃvaccharādigaṇanāya gaṇīyatīti kappo. Ekantiādigaṇanapathassa koṭibhūtattā koṭi, kappānaṃ koṭiyo kappakoṭiyo. Tāhipi na pamīyatīti appameyyo, taṃ appameyyaṃ. Karontoti nānatthattā dhātūnaṃ dānaṃ dento, sīlaṃ rakkhanto, lobhakkhandhato nikkhamanto, attahitaparahitādibhedaṃ taṃ taṃ dhammaṃ pajānanto, vividhena vāyāmena ghaṭento vāyamanto, taṃ taṃ sattāparādhaṃ khamanto, paṭiññāsammutiparamatthasaccāni saccāyanto, taṃ taṃ sattahitaṃ adhiṭṭhahanto, sakalalokaṃ mettāyanto, mittāmittādibhedaṃ pakkhapātaṃ pahāya taṃ taṃ sattaṃ ajjhupekkhanto cāti attho. Khedaṃ gatoti anantappabhedaṃ mahantaṃ saṃsāradukkhaṃ anubhavanaṭṭhena gato, sampattotyattho. Saṃsāradukkhañhi sārīrikaṃ mānasikañca sukhaṃ khedayati pātayatīti ‘‘khedo’’ti vuccati. Lokahitāyāti idaṃ yathāvuttahetuphalappayojananidassanaṃ, ‘‘saṃsāradukkhānubhavanakāraṇanidassana’’ntipi eke –

‘‘‘Jātisaṃsāradukkhānaṃ, gantuṃ sakkopi nibbutiṃ;

Ciralliṭṭhopi saṃsāre, karuṇāyeva kevala’nti. –

Ca vutta’’nti, tamayuttaṃ. Na hi bhagavā lokahitāya saṃsāradukkhamanubhavati. Na hi kassaci dukkhānubhavanaṃ lokassa upakāraṃ āvahati. Evaṃ panetaṃ dasseti tiṃsapāramitāpabhedaṃ hetuṃ, pāramitāphalabhūtaṃ nāthattasaṅkhātaṃ phalañca. Yathā cāha ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī’’tiādi (saṃ. ni. 1.129; 5.2). Tattha bhagavā yathāvuttahetūhi sattānaṃ vineyyabhāvanipphādanapaññābījāni vapi, hetuphalena paripakkindriyabhāvena parinipphannavineyyabhāve satte vinayi, saṃsāradukkhato mocayīti attho. Na evaṃ saṃsāradukkhena lokassa upakāraṃ kiñci akāsi, tasmā karonto atidukkarāni lokahitāyāti sambandho. Imissā yojanāya sabbapaṭhamassa bodhisattassa uppattikālato paṭṭhāya bodhisattassa nāthattasaṅkhātapāramitāhetuphalādhigamo veditabbo. Yo nāthoti hi sambandho adhippeto. Imassa panatthassa –

‘‘Yadeva paṭhamaṃ citta-muppannaṃ tava bodhaye;

Tvaṃ tadevassa lokassa, pūjike parivasittha’’. –

Iti vacanaṃ sādhakaṃ. Paṭhamacittassa pāramitābhāvo rukkhassa aṅkurato paṭṭhāya uppattiupamāya sādhetabbo. Etthāha – ‘‘khedaṃ gatoti vacanaṃ niratthakaṃ, yathāvuttanayena guṇasādhanāsambhavato’’ti? Na, antarā anivattanakabhāvadīpanato. Dukkarāni karonto khedaṃ gato eva, na antarā khedaṃ asahanto nivattatīti dīpeti. Lokadukkhāpanayanakāmassa vā bhagavato attano dukkhānubhavanasamatthataṃ dasseti.

‘‘Yassa kassaci varadossaṃ, yāvāhaṃ sabbasattadukkhāni;

Sabbāni sabbakālaṃ yugaṃ, padmasseva bujjhantomhī’’ti. –

Evaṃadhippāyassa attamattadukkhānubhavanasamatthatāya kāyeva kathāti atisayaṃ atthaṃ dassetīti attho. Atha vā khedaṃ gatoti byāpāraṃ paricayaṃ gatotipi attho sambhavati. Kammādīsu sabyāpāraṃ purisaṃ disvā santi hi loke vattāro ‘‘khinnoyaṃ kamme, khinnoyaṃ satte’’tiādi. Imissā yojanāya nāthoti iminā buddhattādhigamasiddhaṃ koṭippattaṃ nāthabhāvaṃ patvā ṭhitakālo dassitoti veditabbo. Keci ‘‘mahākāruṇikassāti vadanto buddhabhūtassāti dassetī’’ti likhanti, taṃ na sundaraṃ viya, bodhisattakālepi tabbohārasabbhāvato. Tasmā so ettakaṃ kālaṃ dukkarāni karonto avasāne dukkarapāramitāpāripūriyā tāsaṃ phalabhūtaṃ nāthabhāvaṃ patvā lokahitāya byāpāraṃ gatoti ayamattho nidassito hoti. ‘‘Bodhiṃ gato’’ti vuttepi subyattaṃ hetuphalaṃ dassitaṃ hoti. Buddhabhāvappattasseva ca nāthassa namo kato hoti visesavacanasabbhāvato, na bodhisattassa. Evaṃ santepi vinayādhikāro idhādhippeto. So ca pabbajitakālato paṭṭhāya yāvamaraṇakālā hoti. Taṃ ativiya parittaṃ kālaṃ lajjino atisukaraṃ sīlamattaṃ ekakassa attano hitāya attamattadukkhāpanayanādhippāyena paripūrento ko nāma idhalokaparalokātikkamasukhaṃ na gaccheyya, nanu bhagavā sakalalokadukkhāpanayanādhippāyena kappakoṭīhipi appameyyaṃ kālaṃ karonto atidukkaranirassādaṃ khedaṃ gatoti aññāpadesena guṇaṃ vaṇṇeti ācariyo.

Lokahitāyāti ettha lokiyati ettha dukkhanti loko, luyate vā jātijarāmaraṇadukkhehīti loko, iminā sattalokaṃ jātilokañca saṅgaṇhāti. Tasmā tassa sattalokassa idhalokaparalokahitaṃ atikkantaparalokānaṃ vā ucchinnalokasamudayānaṃ lokānaṃ, idha jātiloke okāsaloke vā diṭṭhadhammasukhavihārasaṅkhātañca hitaṃ sampiṇḍetvā lokassa, lokānaṃ, loke vā hitanti sarūpekadesekasesaṃ katvā ‘‘lokahita’’miccevāha. Nāthoti sabbasattānaṃ āsayānusayacariyādhimuttibhedānurūpadhammadesanasamatthatāya ‘‘dhammaṃ vo, bhikkhave, desessāmi…pe… taṃ suṇāthā’’ti (ma. ni. 3.420) evaṃ yācanaṭṭhenāpi nāthateti nātho. Bhikkhūnaṃ vītikkamānurūpaṃ sikkhāpadapaññāpanena diṭṭhadhammikasamparāyikāya ca karuṇāya upagantvā tapati, suttantavasena vā tesaṃ sabbasattānaṃ anusayite kilese karuṇāya ca paññāya ca upagantvā tapati, abhidhammavasena vā te te saṅkhāre aniccādilakkhaṇavasena upaparikkhitvā attano kilese paññāya upecca paricchinditvā tapatīti tapanaṭṭhenāpi nāthateti nātho. Sadevake loke appaṭipuggalattā kenaci appaṭihatadhammadesanattā paramacittissariyappavattito ca issariyaṭṭhenāpi nāthateti nātho. ‘‘Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesī’’ti (mahāva. 90) vacanato sampahaṃsanasaṅkhātena āsīsaṭṭhena, paṇidhānato paṭṭhāya ‘‘kathaṃ nāmāhaṃ mutto mocayissāmī’’tiādinā nayena āsīsaṭṭhena vā nāthateti nāthoti veditabbo, sammāsambuddho. Catūhipi nāthaṅgehi catuvesārajjacatupaṭisambhidādayo sabbepi buddhaguṇā yojetabbā, ativitthārikabhayā pana na yojitā.

Namoti paramatthato buddhaguṇabahumānapabbhārā cittanati, cittanatippabhavā ca vacīkāyanati. Atthu meti pāṭhasesena sambandho. Mahākāruṇikassāti ettha sabbasattavisayattā mahussāhappabhavattā ca mahatī karuṇā mahākaruṇā. Tattha paṇidhānato paṭṭhāya yāvaanupādisesanibbānapurappavesā niyuttoti mahākāruṇiko, bhagavā. Ettha ca mahākāruṇikassāti iminā yathāvuttahetumūlaṃ dasseti. Nikkaruṇo hi paradukkhesu udāsino buddhatthāya paṇidhānamattampi atibhāriyanti maññanto appameyyaṃ kālaṃ atidukkaraṃ hetuṃ pūretvā nāthattasaṅkhātaṃ hetuphalappayojanabhūtaṃ lokahitaṃ kathaṃ karissati. Tasmā sabbaguṇamūlabhūtattā mahākaruṇāguṇameva vaṇṇento ‘‘namo mahākāruṇikassā’’ti āha. Ettāvatā hetuanurūpaṃ phalaṃ, phalānurūpo hetu, dvinnampi anurūpaṃ mūlaṃ, tiṇṇampi anurūpaṃ payojananti ayamattho dassito hoti.

Evaṃ acchariyapuriso, nātho nāthaguṇe ṭhito;

Namoraho anāthassa, nāthamānassa sampadaṃ.

Ettha siyā ‘‘anekesu bhagavato guṇesu vijjamānesu kasmā ‘mahākāruṇikassā’ti ekameva gahita’’nti? Uccate –

Dosahīnassa satthassa, codanā tu na vijjate;

Dosayuttamasatthañca, tasmā codanā apattakāti.

Na mayā codanā katā, kintu pucchā eva katā. Apica –

‘‘Phalaṃ satipi rukkheḍḍhe, na patatyavikampite;

Codanā yā’tthu satthānaṃ, pucchanātyatthaphalaṃ mahatā.

‘‘Nabhottuṃ kurute sammā, gahituṃ nāḍḍhate ghaṭaṃ;

Akkhepe hi kate tadi-cchissāṇābuddhibandhanaṃ.

‘‘Yathā himapado paddho, pabuddho gandhalimpiyā;

Bhinnatthaviramassevaṃ, satthakatātthalimpiyā’’ti. –

Evaṃ cekaṃ –

Sammāpi codanā taṃ khalu, guravo vivākyā vivaddha;

Yatisissā āghaṭṭitāti-vākyenābhyadhikaṃ gopaya.

Saravatī āceraṃ kiliṭṭhā, tadicchissajitāttānaṃ;

Jayatyattānamācero, sadassasseva sārathīti. –

Atroccate –

Yassa hi vākyasahassaṃ, vākye vākye satañca jivhā;

Nāmaṃ dasabalaguṇapadesaṃ, vattuṃ kappenapi na sakkā.

Yathā

Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassāti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā) –

Cottattā na sakkā bhagavataṃ guṇānamavasesābhidhātuṃ.

Apica –

Yathā tvaṃ sattānaṃ, dasabala tathā ñāṇakaruṇā;

Guṇadvandaṃ seṭṭhaṃ, tava guṇagaṇā nāma tiguṇāti. –

Sabbaguṇaseṭṭhattā mūlattā ca ekameva vuttaṃ. Atha vā ‘‘chasu asādhāraṇañāṇesu aññatarattā taggahaṇena sesāpi gahitāva sahacaraṇalakkhaṇenā’’ti ca vadanti. Visesato panettha abhidhammassa kevalaṃ paññāvisayattā abhidhammaṭṭhakathārambhe ācariyena ‘‘karuṇā viya sattesu, paññā yassa mahesino’’ti paññāguṇo vaṇṇito tesaṃ tesaṃ sattānaṃ āsayānusayacaayādhimuttibhedānurūpaparicchindanapaññāya, sattesu mahākaruṇāya ca adhikārattā. Suttantaṭṭhakathārambhe ‘‘karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama’’nti bhagavato ubhopi paññākaruṇāguṇā vaṇṇitā. Idha pana vinaye āsayādinirapekkhaṃ kevalaṃ karuṇāya pākatikasattenāpi asotabbārahaṃ suṇanto, apucchitabbārahaṃ pucchanto, avattabbārahañca vadanto sikkhāpadaṃ paññapesīti karuṇāguṇoyeveko vaṇṇitoti veditabbo.

Paññādayā attaparatthahetū,

Tadanvayā sabbaguṇā jinassa;

Ubho guṇā te guṇasāgarassa,

Vuttā idhācariyavarena tasmā.

Ettāvatā aṭṭhakathādigāthā,

Samāsato vuttapadatthasobhā;

Ayampi vitthāranayoti cāhaṃ,

Uddhaṃ ito te paṭisaṃkhipāmi.

Dutiyagāthāya asambudhanti dhammānaṃ yathāsabhāvaṃ abujjhanto. Buddhanisevitanti buddhānubuddhapaccekabuddhehi gocarabhāvanāsevanāhi yathārahaṃ nisevitaṃ. Bhavā bhavanti vattamānabhavato aññaṃ bhavaṃ gacchati upagacchati, paṭipajjatīti attho. Atha vā bhavoti sassatadiṭṭhi. Tassa paṭipakkhattā abhavoti ucchedadiṭṭhi. Bhavoti vā vuddhi. Abhavoti hāni. Bhavoti vā duggati. Abhavoti sugati. ‘‘Appamāṇā dhammā, asekkhā dhammā’’tiādīsu (dha. sa. tikamātikā 13, 11) viya hi vuddhiatthattā akārassa. Bhāvayatīti bhavo, jāti. Bhavatīti vā bhavo. Savikārā bahuvidhakhandhuppatti dīpitā. Abhavoti vināso, jātibhāvaṃ maraṇabhāvañca gacchatīti vuttaṃ hoti. Ettha arahantānaṃ maraṇampi khaṇikavasena gahetabbaṃ. Bhavesu abhavo bhavābhavo, taṃ bhavābhavaṃ, bhavesu abhāvapaññattiṃ gacchatīti attho. Jīvalokoti sattaloko, saṅkhāralokaokāsalokānaṃ bhavābhavagamanāsambhavato sattalokaṃ jīvalokoti viseseti. Avijjādikilesajālaviddhaṃsinoti ettha navapi lokuttaradhammā saṅgahaṃ gacchanti. Apacayagāmitā hi catumaggadhammassa odhiso avijjādikilesajālaviddhaṃso, so assa atthi, tadārammaṇaṃ hutvā tattha sahāyabhāvūpagamanena nibbānassāpi. Yathāha ‘‘yo kho, āvuso, rāgakkhayo…pe… idaṃ vuccati nibbāna’’nti. Arahattassāpi tathā rāgādikkhayavacanasabbhāvato. Phalasāmaññena tiṇṇampi phalānaṃ atthīti navavidhopesa ‘‘avijjādikilesajālaviddhaṃsī’’ti vuccati. Atha vā sahacaraṇalakkhaṇakaāraṇatāya paṭipakkhagocaraggahaṇatā. Anabhihitopi hi dhammassa tatrābhihitova bujjhitabbo iti vacanato kāraṇagocaraggahaṇena cattāripi phalāni gahitāni. Narakādīsu apatamānaṃ dhāreti sugatiyaṃ uppādanenāti dhammo. Puna sugatimhi ajananakārī akusaladhamme nivāretvā poseti pavatteti vaḍḍhetīti dhammo. So pana kāmarūpārūpabhedato tividho accantasukhāvahanato, tatopi uttamattā dhammavaro.

Etthāha – ‘‘catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsarita’nti (dī. ni. 2.155; mahāva. 287) vacanato catusaccadhammaṃ asambudhaṃ bhavā bhavaṃ gacchati jīvalokoti siddhaṃ. Tasmā yaṃ asambudhaṃ gacchati, tasseva ‘‘tassā’’ti ante taṃniddesena niyamanato catusaccadhammopi avijjādikilesajālaviddhaṃsī dhammavaroti cāpajjati. Aññathā ‘‘namo avijjādikilesajālaviddhaṃsino dhammavarassa tassā’’ti taṃniddesena samānavibhattikaraṇaṃ na yujjati atippasaṅganiyamanato, ‘‘avijjādikilesajālaviddhaṃsino dhammavarassā’’ti vacanaṃ visesanavacanaṃ. Tasmā dukkhasamudayasaccānaṃ tabbhāvappasaṅgo natthīti ce? Na, taṃniddesena samānavibhattiṭṭhāne avisesitattā. Api ca maggasaccanirodhasaccesu phalānaṃ apariyāpannattā nava lokuttaradhammā saṅgahitāti vacanavirodho, phalānaṃ asaṅgahe verañjakaṇḍavaṇṇanāyaṃ na kevalaṃ ariyamaggo ceva nibbānañca, api ca ariyaphaladhammehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ ‘‘rāgavirāgamanejamasokaṃ…pe… dhammamimaṃ saraṇatthamupehī’’ti (vi. va. 887) vacanavirodho cāti pubbāparaviruddhā esā gāthā sāsanaviruddhā cā’’ti? Vuccate – sabbametamayuttaṃ vuttagāthatthājānanato. Ettha hi ācariyena pavattipavattihetuvisayavibhāgo ca dassito. Kathaṃ? Tattha asambudhanti asambodho, so atthato avijjā, tāya ca taṇhupādānāni gahitāni, tayopi te dhammā samudayasaccaṃ, bhavābhavanti ettha dukkhasaccaṃ vuttaṃ. Sugatiduggatippabhedo hi bhavo atthato pañcupādānakkhandhā honti. ‘‘Evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti (mahāva. 1) vacanato dukkhappavatti pavatti nāma, dukkhasamudayo pavattihetu nāma, avijjāsaṅkhātassa ca pavattihetussa aggahitaggahaṇena nirodhamaggasaccadvayaṃ visayo nāma. Vuttañhetaṃ ‘‘tattha katamā avijjā? Dukkhe aññāṇaṃ…pe… dukkhanirodhagāminiyā paṭipadāya aññāṇa’’nti (vibha. 226).

Ettha ca nirodhasaccaṃ buddhena gocarāsevanāya āsevitaṃ, maggasaccaṃ bhāvanāsevanāya. Ettāvatā asambudhaṃ buddhanisevitaṃ yanti upayogappatto yo visayo nirodho ca maggo ca, tassa yathāvuttāvijjādikilesajālattayaviddhaṃsino namo dhammavarassāti ayaṃ gāthāya attho. Pariyattidhammopi kilesaviddhaṃsanassa suttantanayena upanissayapaccayattā kilesaviddhaṃsanasīlatāya ‘‘avijjādikilesajālaviddhaṃsī’’ti vattuṃ sambhavati. Evañhi sati rāgavirāgāti gāthattho, so dhammaṃ deseti…pe… brahmacariyaṃ pakāsetīti suttattho ca asesato gahito hoti. Atha vā imāya gāthāya kevalaṃ pariyattidhammova gahito hoti, yaṃ sandhāyāha ‘‘so dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāsetī’’ti (dī. ni. 1.190; pārā. 1), tampi asambudhaṃ buddheheva nisevitaṃ gocarāsevanāya anaññanisevitaṃ. Yathāha ‘‘bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā…pe… bhagavato sutvā bhikkhū dhāressantī’’ti (saṃ. ni. 2.146).

Tatiyagāthāya sīlādayo kiñcāpi lokiyalokuttarā yathāsambhavaṃ labbhanti, tathāpi ante ‘‘ariyasaṅgha’’nti vacanato sīlādayo cattāro dhammakkhandhā lokuttarāva. Ettha ca ‘‘sīlasamādhipaññāvimuttivimuttiñāṇappabhutīhī’’ti vattabbe sarūpekasesaṃ katvā ‘‘vimuttiñāṇappabhutīhī’’ti vuttaṃ. Ettha ca kiñcāpi vimuttīti phaladhammāva sutte adhippetā, tathāpi ‘‘maggā vuṭṭhahitvā maggaṃ paccavekkhati. Pahīne kilese paccavekkhati. Phalaṃ paccavekkhati. Nibbānaṃ paccavekkhatī’’ti (paṭṭhā. 1.1.410) vacanato maggādipaccavekkhaṇañāṇaṃ vimuttiñāṇanti veditabbaṃ. Vimutti vimokkho khayoti hi atthato ekaṃ. ‘‘Khaye ñāṇaṃ anuppāde ñāṇanti (dha. sa. dukamātikā 142; dī. ni. 3.304) ettha khayo nāma maggo, rāgakkhayo dosakkhayoti phalanibbānānaṃ adhivacana’’nti sutte āgatameva. Pahīnakilesānaṃ khayo pākatiko khayo eva. Pabhuti-saddena tisso vijjā cha abhiññā catasso paṭisambhidāti evamādayo guṇā saṅgahitā. Samannāgamaṭṭhena aparihīnaṭṭhena ca yutto. Khettaṃ janānaṃ kusalatthikānanti ‘‘anuttaraṃ puññakkhettaṃ lokassā’’ti suttato kusalassa viruhanaṭṭhānattā, suttantanayena upanissayapaccayattā ca kāmaṃ kusalassa khettaṃ hoti saṅgho, na kusalatthikānaṃ janānaṃ. Tasmā na yujjatīti ce? Na, suttatthasambhavato. Sutte ‘‘anuttaraṃ puññakkhettaṃ lokassā’’ti (saṃ. ni. 4.341) hi vuttaṃ. Kassa lokassa? Puññatthikassa khettaṃ saṅgho, puññupanissayattā puññakkhettaṃ hoti saṅgho, kusalatthikānanti ca vuccanti. Lokepi hi devadattassa khettaṃ yaññadattassa khettaṃ sāliyavupanissayattā sālikhettaṃ yavakhettanti ca vuccati. Ariyasaṅghanti vigatakilesattā ariyaṃ parisuddhaṃ ariyānaṃ, ariyabhāvaṃ vā pattaṃ sīladiṭṭhisāmaññena saṅghatattā saṅghaṃ. ‘‘Ariya-saddena sammutisaṅghaṃ nivāretī’’ti keci likhanti, taṃ na sundaraṃ vimuttiñāṇaguṇaggahaṇena visesitattā. Sirasāti iminā kāmaṃ kāyanatiṃ dasseti, tathāpi uttamasaṅghe guṇagāravena uttamaṅgameva niddisanto ‘‘sirasā namāmī’’tyāha. Sirassa pana uttamatā uttamānaṃ cakkhusotindriyānaṃ nissayattā, tesaṃ uttamatā ca dassanānuttariyasavanānuttariyahetutāya veditabbā. Etthāha – anusandhikusalo

‘‘Upogghāto padañceva, padattho padaviggaho;

Codanāpratyavajjānaṃ, byākhyā tantassa chabbidhā’’ti. –

Evamavatvā kasmā ratanattayapaṇāmaṃ paṭhamaṃ vuttanti? Vuccate – satācārattā. Ācāro kiresa sappurisānaṃ, yadidaṃ saṃvaṇṇanārambhe ratanattayapūjāvidhānaṃ. Tasmā ‘‘satācārato bhaṭṭhā mā mayaṃ homā’’ti karīyati, catugambhīrabhāvayuttañca vinayapiṭakaṃ saṃvaṇṇetukāmassa mahāsamuddaṃ ogāhantassa viya paññāveyyattiyasamannāgatassāpi mahantaṃ bhayaṃ hoti, bhayakkhayāvahañcetaṃ ratanattayaguṇānussaraṇajanitaṃ paṇāmapūjāvidhānaṃ. Yathāha ‘‘evaṃ buddhaṃ sarantāna’’ntiādi (saṃ. ni. 1.249). Apicācariyo satthupūjāvidhānena asatthari satthābhinivesassa lokassa yathābhūtaṃ satthari eva sammāsambuddhe satthusambhāvanaṃ uppādeti, asatthari satthusambhāvanaṃ pariccajāpeti, ‘‘tathāgatappaveditaṃ dhammavinayaṃ attano dahatī’’ti vuttadosaṃ pariharati. Antarāyabahulattā khandhasantatiyā vippakatāya vinayasaṃvaṇṇanāya attano āyuvaṇṇasukhabalānaṃ parikkhayasambhavāsaṅkāya ‘‘abhivādanasīlissa…pe… āyu vaṇṇo sukhaṃ bala’’nti (dha. pa. 109) vuttānisaṃse yāva saṃvaṇṇanāpariyosānā pattheti. Api cettha buddhassa bhagavato paṇāmapūjāvidhānaṃ sammāsambuddhabhāvādhigamatthaṃ buddhayānaṃ paṭipajjantānaṃ ussāhaṃ janeti. Lokiyalokuttarabhedassa, lokuttarasseva vā saddhammassa pūjāvidhānaṃ paccekabuddhabhāvādhigamatthaṃ paccekabuddhayānaṃ paṭipajjantānaṃ ussāhaṃ janeti. Saddhammapaṭivedhamattābhilāsino hi te. Paramatthasaṅghapūjāvidhānaṃ paramatthasaṅghabhāvādhigamatthaṃ sāvakayānaṃ paṭipajjantānaṃ ussāhaṃ janeti, maṅgalādīni vā sātthāni anantarāyāni ciraṭṭhitikāni bahumatāni ca bhavantīti evaṃladdhikānaṃ cittaparitosanatthaṃ ‘‘pūjā ca pūjaneyyāna’’nti bhagavatā pasatthamaṅgalaṃ karoti. Vuccate ca –

‘‘Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;

Maṅgalādīni sātthāni, sīghaṃ sijjhanti sabbaso.

‘‘Satthu pūjāvidhānena, evamādī bahū guṇe;

Labhatīti vijānanto, satthupūjāparo siyā’’ti.

Ettha ca satthupadhānattā dhammasaṅghānaṃ pūjāvidhānaṃ satthupūjāvidhānamicceva daṭṭhabbaṃ sāsanato lokato ca. Tenetaṃ vuccati –

‘‘Satthā’’ti dhammo sugatena vutto;

Nibbānakāle yamato sa satthā;

Suvatthigāthāsu ‘‘tathāgato’’ti;

Saṅgho ca vutto yamato sa satthā.

Kiñca bhiyyo –

Dhammakāyo yato satthā, dhammo satthā tato mato;

Dhammaṭṭhito so saṅgho ca, satthusaṅkhyaṃ nigacchati.

Santi hi loke vattāro kosagataṃ asiṃ gahetvā ṭhitaṃ purisaṃ visuṃ aparāmasitvā ‘‘asiṃ gahetvā ṭhito eso’’ti. Tenevāha cāriyamātraccevā –

‘‘Namatthu buddharatnāya, dhammaratnāya te namo;

Namatthu saṅgharatnāya, tiratnasamavānayī’’ti.

Apica sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhapātubhāvābhisaṅkhātaṃ khandhasantānamupādāya ‘‘buddho’’ti yadi paññāpiyati, dhammo paṇāmārahoti kā eva kathā, saṅgho ca ‘‘saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti vuttattā bhājananti dīpeti. Atha vā ‘‘buddhasubodhito dhammo ācariyaparamparāya suvaṇṇabhājane pakkhittatelamiva aparihāpetvā yāvajjatanā ābhatattā eva mādisānampi sotadvāramanuppatto’’ti saṅghassa ācariyo atīva ādarena paṇāmaṃ karoti ‘‘sirasā namāmī’’ti.

Evaṃ anekavidhaṃ paṇāmappayojanaṃ vadanti, ācariyena pana adhippetappayojanaṃ attanā eva vuttaṃ ‘‘iccevamaccantanamassaneyya’’ntiādinā catutthagāthāya. Iccevanti ettha iti-saddo ratanattayapūjāvidhānaparisamattattho. Yadi evaṃ yathāvihitamattameva pūjāvidhānaṃ arahati ratanattayaṃ, na tato uddhanti āpajjatīti aniṭṭhappasaṅganivāraṇatthaṃ ‘‘evamaccantanamassaneyya’’nti āha. Tattha evanti iminā yathāvuttavidhiṃ dasseti. Yathāvuttena vidhinā, aññena vā tādisena accantameva muhuttamapi aṭṭhatvā abhikkhaṇaṃ nirantaraṃ niyamena namassanārahaṃ namassamānassa hitamahapphalakaraṇatoti attho. Evaṃvidhaṃ dullabhaṭṭhena mahapphalaṭṭhena ca siddhaṃ ratanabhāvaṃ ratanattayaṃ namassamāno yaṃ puññābhisandaṃ alatthaṃ alabhiṃ. Akusalamalaṃ tadaṅgādippahānena punātīti puññaṃ. Kilesadarathappaṭippassaddhiyā sītalattā cittaṃ abhisandetīti abhisando. Puññañca taṃ abhisando cāti puññābhisando, taṃ puññābhisandaṃ. Gaṇṭhipade pana ‘‘puññamahattaṃ’’nti bhaṇanti, ‘‘vipula’’nti vacanato so attho na yujjatīti ācariyo. Atha vā puññānaṃ abhisando puññābhisando, taṃ puññābhisandaṃ. Sanda savaneti dhātu. Tasmā puññasotaṃ puññussayanti attho yujjati, taṃ pana vipulaṃ, na parittanti dassitaṃ vipula-saddena.

Pañcamagāthā yasmiṃ vinayapiṭake pāḷito ca atthato ca anūnaṃ lajjīpuggalesu pavattanaṭṭhena ṭhite sakalaṃ tividhampi sāsanaṃ tesveva puggalesu patiṭṭhitaṃ hoti. Kassa sāsananti ce? Aṭṭhitassa bhagavato. Bhagavā hi ṭhitihetubhūtāya ucchedadiṭṭhiyā abhāvena aṭṭhitoti vuccati. Ucchedadiṭṭhiko hi paraloke nirapekkho kevalaṃ kāmasukhallikānuyogamanuyuñjanto tiṭṭhati, na paralokahitāni puññāni kattuṃ byāvaṭo hoti, sassatadiṭṭhiko tāni kattuṃ āyūhati. Bhagavā pana tathā atiṭṭhanto anāyūhanto majjhimaṃ paṭipadaṃ paṭipajjanto sayañca oghaṃ tari, pare ca tāresi. Yathāha ‘‘appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari’’nti (saṃ. ni. 1.1). Catubrahmavihāravasena sattesu suṭṭhu sammā ca ṭhitassāti atthavasena vā susaṇṭhitassa. Susaṇṭhitattā hesa kevalaṃ sattānaṃ dukkhaṃ apanetukāmo hitaṃ upasaṃharitukāmo sampattiyā ca pamodito apakkhapatito ca hutvā vinayaṃ deseti, tasmā imasmiṃ vinayasaṃvaṇṇanādhikāre sāruppāya thutiyā thomento āha ‘‘susaṇṭhitassā’’ti. Gaṇṭhipade pana ‘‘manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite’’ti (dī. ni. aṭṭha. 2.35; ma. ni. aṭṭha. 2.386) suttassa, ‘‘susaṇṭhānā surūpatā’’ti (khu. pā. 8.11) suttassa ca vasena susaṇṭhitassāti attho vutto, so adhippetādhikārānurūpo na hoti. Amissanti kiṃ vinayaṃ amissaṃ, udāhu pubbācariyānubhāvanti? Nobhayampi. Amissā eva hi vinayaṭṭhakathā. Tasmā bhāvanapuṃsakavasena amissaṃ taṃ vaṇṇayissanti sambandho. Pubbācariyānubhāvanti aṭṭhakathā ‘‘yasmā pure aṭṭhakathā akaṃsū’’ti vacanato tesaṃ ānubhāvo nāma hoti. Kiñci apubbaṃ disvā santi hi loke vattāro ‘‘kassesa ānubhāvo’’ti. Atha vā bhagavato adhippāyaṃ anugantvā taṃtaṃpāṭhe atthaṃ bhāvayati vibhāvayati, tassa tassa vā atthassa bhāvanā vibhāvanāti ānubhāvo vuccati aṭṭhakathā.

Pubbācariyānubhāve sati kiṃ puna taṃ vaṇṇayissanti iminā ārambhenāti tato vuccanti chaṭṭhasattamaṭṭhamanavamagāthāyo. Tattha ariyamaggañāṇambunā niddhotamalattā visuddhavijjehi, teneva niddhotāsavattā visuddhapaṭisambhidehi, visuddhapaṭisambhidattā ca saddhammasaṃvaṇṇanakovidehīti yojanā veditabbā. Keci ‘‘pubbācariyāti vutte lokācariyāpi, sāsane rāhulācariyādayopi saṅgayhanti, te apanetuṃ kāmañcātiādi vutta’’nti vadanti. ‘‘Taṃ vaṇṇayissa’’nti vuttattā pubbaṭṭhakathāya ūnabhāvo dassitoti ce? Na, cittehi nayehi saṃvaṇṇitoti dassetuṃ ‘‘kāmañcā’’tiādi vuttaṃ. Saddhammaṃ saṃvaṇṇetuṃ kovidehi, tāya saṃvaṇṇanāya vā kovidehi saddhammasaṃvaṇṇanakovidehi.

Sallekhiyeti kilesajātaṃ bāhullaṃ vā sallikhati tanuṃ karotīti sallekho, sallekhassa bhāvo sallekhiyaṃ, tasmiṃ sallekhiye. Nosulabhūpamehīti asulabhūpamehi. Mahāvihārassāti mahāvihāravaṃsassa. Paññāya accuggataṭṭhena dhajo upamā etesanti dhajūpamā, tehi dhajūpamehi. Sambuddhavaraṃ anuayehi anugatehi sambuddhavaranvayehi, buddhādhippāyānugehīti adhippāyo. Idha vara-saddo ‘‘sāmaṃ saccāni buddhattā sambuddho’’ti vacanato paccekabuddhāpi saṅgayhanti. Tasmā te apanetuṃ vutto.

Aṭṭhakathāya ūnabhāvaṃ dassetvā idāni attano karaṇavisesaṃ tassa payojanañca dassetuṃ ‘‘saṃvaṇṇanā’’tiādimāha. Na kiñci atthaṃ abhisambhuṇātīti kiñci payojanaṃ phalaṃ hitaṃ na sādhetīti attho ‘‘na taṃ tassa bhikkhuno kiñci atthaṃ anubhotī’’tiādīsu (pārā. 538) viya. Ajjhesanaṃ buddhasirivhayassāti iminā yasmā sahampatibrahmunā ajjhiṭṭhena dhammo desito bhagavatā, sāriputtassa ajjhesanaṃ nissāya vinayo paññatto, tasmā ayampi ācariyo taṃ ācariyavattaṃ pūjento imaṃ saṃvaṇṇanaṃ buddhasirittherassa yācanaṃ nissāya akāsīti dasseti. Samanussarantoti tassābhāvaṃ dīpeti ādarañca.

Tato paraṃ dve gāthāyo kattabbavidhidassanatthaṃ vuttā. Tena tāsu aṭṭhakathāsu vuttavinicchayapaccayavimatiṃ vinodeti, ekaṭṭhakathāya kusalassa vā ‘‘ayaṃ nayo aṭṭhakathāyaṃ natthī’’ti paṭikkhepaṃ nivāreti, ayuttatthapariccāgena tattha abhiniviṭṭhānaṃ abhinivesaṃ pariccajāpeti, theravādadassanena vinayavinicchayaṃ pati vinayadharānaṃ kāraṇopapattito uhāpohakkamaṃ dasseti, ayuttattheravādapaṭikkhepena puggalappamāṇataṃ paṭikkhipatīti ime cānisaṃsā kattabbavidhidassanena dassitā honti. Saṃvaṇṇanaṃ tañca samārabhanto tassā saṃvaṇṇanāya mahāaṭṭhakathaṃ sarīraṃ katvā samārabhissaṃ, mahāpaccariyampi yo vutto vinicchayo, tatheva kurundīnāmādīsu loke vissutāsu aṭṭhakathāsu ca yo vutto vinicchayo, tatopi vinicchayato mahāaṭṭhakathānayena, vinayayuttiyā vā yuttamatthaṃ tassa sarīrassa alaṅkāraṃ viya gaṇhanto samārabhissaṃ. Kiṃ saṃvaṇṇanameva, na aññanti dassanatthaṃ puna saṃvaṇṇanāggahaṇaṃ. Atha vā antogadhattheravādaṃ saṃvaṇṇanaṃ katvā samārabhissanti yojanā veditabbā. Theravādā hi bahiaṭṭhakathāya vicaranti. Ettha ādi-saddena cūḷapaccariandhakaariyaṭṭhakathāpannavārādayopi saṅgahitā. Tattha paccarī nāma sīhaḷabhāsāya uḷumpaṃ kira, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. Kurundīvallivihāro nāma atthi, tattha katattā kurundī nāma jātā.

Samma samārabhissanti kattabbavidhānaṃ sajjetvā ahaṃ ṭhito, tasmā taṃ me nisāmentūti gāthāya taṃ saṃvaṇṇanaṃ me mama, mayā vā vuccamānanti pāṭhaseso. Nisāmentu passantu paññācakkhunā suṇantu vā saddhāvīriyapītipāmojjābhisaṅkhārena saṅkharitvā pūjayantā sakkaccaṃ dhammaṃ. Kassa dhammaṃ? Dhammappadīpassa tathāgatassa. Kiṃ dasseti? Padīpaṭṭhāniyo hi dhammo hitāhitappakāsanato, padīpadharaṭṭhāniyo dhammadharo tathāgato, tasmā parinibbutepi tasmiṃ tathāgate tattha sokaṃ akatvā sakkacca dhammaṃ paṭimānayantā nisāmentūti dasseti. Atha vā ‘‘dhammakāyā tathāgatā’’ti (dī. ni. 3.118) vacanato dhammo ca so padīpo cāti dhammappadīpo, bhagavā.

Yo dhammavinayo yathā buddhena vutto, so tatheva buddhaputtehi sāvakehi ñāto avabuddho, yehi tesaṃ buddhaputtānaṃ matiṃ adhippāyaṃ accajantā niravasesaṃ gaṇhantā. Pureti purā, porāṇattherā vā. Aṭṭhakathāti aṭṭhakathāyo, upayogabahuvacanaṃ.

Yaṃ atthajātaṃ aṭṭhakathāsu vuttaṃ, taṃ sabbampi pamādalekhakānaṃ pamādalekhamattaṃ vajjayitvā. Kiṃ sabbesampi pamāṇaṃ? Na, kintu sikkhāsu sagāravānaṃ idha vinayamhi paṇḍitānaṃ, mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalekhanti veditabbaṃ. Pamādalekhaṃ vajjayitvā pamāṇaṃ hessatīti sambandho.

Tato cāti aṭṭhakathāsu vuttaatthajātato tantikkamaṃ pāḷikkamaṃ. Suttantā suttāvayavā. Antoti hidaṃ abbhantarāvayavasambhāvanādīsu dissati. Suttantesu bhavā suttantikā, tesaṃ suttantikānaṃ, suttantaganthesu āgatavacanānanti attho. Atha vā amīyatīti anto, sādhīyatīti adhippāyo. Kena sādhīyati? Suttena, suttassa anto suttanto, ko so? So so atthavikappo, tasmiṃ suttante niyuttāni vacanāni suttantikāni. Tesaṃ suttantikānaṃ vacanānamatthaṃ. Tassa tassa āgamasuttassa abhidhammavinayasuttassa cānurūpaṃ paridīpayantī, ayaṃ tāvettha samāsato atthavibhāvanā – ‘‘itipi so bhagavā’’tiādīnaṃ (saṃ. ni. 2.41; 5.479; a. ni. 6.10; pārā. 1) suttantikānaṃ vacanānamatthaṃ āgamasuttantānurūpaṃ. ‘‘Vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākata’’nti (cūḷava. 220) evamādīnaṃ abhidhammasuttantikānaṃ vacanānamatthaṃ abhidhammasuttantānurūpanti evamādi. Hessatīti bhavissati, karīyissatīti adhippāyo. Vaṇṇanāpīti ettha api-saddo sampiṇḍanattho, so tasmāti padena yojetabbo. Kathaṃ? Paṇḍitānaṃ pamāṇattāpi vitthāramaggassa samāsitattāpi vinicchayassa asesitattāpi tantikkamassa avokkamitattāpi suttantikavacanānaṃ suttantaṭṭhakathānurūpaṃ dīpanatopi tasmāpi sakkaccaṃ anusikkhitabbāti. Ettha ‘‘tantikkamaṃ avokkamitvā’’ti vacanena siddhepi ‘‘aṭṭhakathācariyā verañjakaṇḍādīsu ‘suttantikānaṃ bhāro’ti gatā, mayaṃ pana vatvāva gamissāmā’’ti dassetuṃ ‘‘suttantikāna’’nti vuttaṃ kira.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Bāhiranidānakathāvaṇṇanā

Tadaṅgavinayādibhedena vinayassabahuttā vinayo tāva vavatthapetabbo. ‘‘Buddhena dhammo vinayo ca vutto’’ti pubbe vuttattā idāni ‘‘vuttaṃ yenā’’ti na vattabbanti ce? Tassa evamādivacanaṃ sandhāya vuttanti sambandho. Dhāritaṃ yena cābhataṃ. Yatthappatiṭṭhitañcetanti vacanaṃ sakalampi vinayapiṭakaṃ sandhāya vuttaṃ. Attapaccakkhavacanaṃ na hotīti āhacca bhāsitaṃ na hotīti adhippāyo. Na hi bhagavato atītādīsu appaccakkhaṃ kiñci atthi. Yadi attapaccakkhavacanaṃ na hoti, padasodhammāpattiṃ na janeyyāti ce? Na, sāvakabhāsitassapi padasodhammāpattijananato. Niyamābhāvā atippasaṅgoti ce? Na, padasodhammasikkhāpadaṭṭhakathāyaṃ ‘‘saṅgītittayaṃ āruḷho’’ti visesitattā. Tathā aṭṭhakathāyampi saṅgītiṃ āruḷhattā ‘‘khandhānañca paṭipāṭi…pe… saṃsāroti pavuccatī’’ti (dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa) evamādivacanaṃ, yañca saṅgītiāruḷhakkamānugataṃ, taṃ padasodhammāpattiṃ janetīti āyasmā upatisso.

Paṭhamamahāsaṅgītikathāvaṇṇanā

Paṭhamamahāsaṅgīti nāma cāti ettha ca-saddo atirekattho, tena aññāpi atthīti dīpeti. Tampi sālavanaṃ upagantvā mittasuhajje apaloketvā nivattanato upavattananti pākaṭaṃ jātaṃ kira. Yamakasālānanti ekā kira sālapanti sīsabhāge, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanne hoti, eko pādabhāgassa, mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānantipi vuttaṃ. Anupādisesāya nibbānadhātuyāti itthambhūtalakkhaṇe karaṇavacanaṃ ‘‘katakicco pītija hāsa ceto averamukhenābhatakuṇḍalenā’’tiādīsu viya. Parinibbāne parinibbānahetu, tasmiṃ ṭhāne vā mā socittha cittena, mā paridevittha vācāya ‘‘paridevanaṃ vilāpa’’nti vacanato. Mahāsamaṇenāti nissakkatthe karaṇavacanaṃ. Sūriyaṃ’sūbhi paṭukarā’bhā’riṇassa tāṇā ityatreva. Yañca bhagavato anuggahaṃ, tassa anuggahassāti ācariyā. Ekacce pana ‘‘yaṃ yasmā ahaṃ anuggahito’’ti vadanti. Nibbasanānīti niṭṭhitavasanakiccāni, mayā paribhuñjitvā apanītāni. Yadi suyuttāni dhāressasīti pucchati, kavacasadisāni sāṇāni. Issariyasadisā nava anupubbavihārādayo. Aṭṭha samāpattiyo nirodhasamāpatti ca paṭilābhakkamena ‘‘anupubbavihārā’’ti vuttā.

Anāgate sannikaṭṭhe, tathātīte cirantane;

Kāladvayepi kavīhi, purāsaddo payujjate.

Satthusāsanameva pariyatti satthusāsanapariyatti, sā suttageyyādivasena navaṅgā. Tipiṭakameva sabbapariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā. ‘‘Vinā na sakkā’’ti na vattabbaṃ ‘‘tipiṭakasabbapariyattippabhedadhare’’ti vuttattā, evaṃ santepi atthi viseso tehi sammukhāpi asammukhāpi sutaṃ, therena pana asammukhāpaṭiggahitaṃ nāma natthīti. Na vāyanti ettha ti vibhāsā, aññāsipi na aññāsipīti attho. Tatra uccinane. Bahusaddo vipullattho ‘‘anantapāraṃ bahu veditabbamitya’’treva. Pubbe ‘‘tipiṭakasabbapaayattippabhedadhare’’ti vuttattā ‘‘bahu cānena…pe… pariyatto’’ti na yujjatīti ce? Na, tipiṭakassa anantattā, tasmā amhe upādāya tena bahu pariyattoti adhippāyo. Itarathā ānandatthero tehi appassutoti āpajjati, ‘‘asammukhā paṭiggahitaṃ nāma natthī’’ti vacanavirodho ca. Aḍḍhamāso atikkantoti ettha eko divaso naṭṭho, so pāṭipadadivaso, kolāhaladivaso nāma so, tasmā idha na gahito. Saṃvegavatthuṃ kittetvā kīḷanato sādhukīḷanaṃ nāma. Svepīti api-saddo apekkhāmantānuññāya. Subhasuttaṃ ‘‘aciraparinibbute bhagavatī’’ti (dī. ni. 1.444) vuttattā caturāsītidhammakkhandhasahassesu antogadhaṃ na hotīti ce? Na, bhagavato kāle laddhanayattā kathāvatthu viya. Chaḍḍitā patitā uklāpā chaḍḍitapatitauklāpā. Āṇā eva appaṭihataṭṭhena cakkanti āṇācakkaṃ. Ekato ettha nipatantīti ekanipātanaṃ. Ākāsena āgantvā nisīdīti eketi etaṃ dutiyavāre gamanaṃ sandhāyāti āyasmā upatisso. Paṭhamaṃ vā ākāsena gantvā parisaṃ patvā bhikkhupantiṃ apīḷento pathaviyaṃ nimujjitvā āsane eva attānaṃ dassesi. Ubhayathā ca āpāthaṃ gato, tena ubhayampi yujjati, aññathā dvīsu ekaṃ abhūtaṃ āpajjati.

Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ pucchi…pe… āyasmā upālitthero vissajjesīti idaṃ pubbe ‘‘paṭhamaṃ āvuso upālī’’tiādinā (cūḷava. 439) vuttapucchāvissajjanaṃ saṅkhipitvā saṅgītikārakehi dassitavacananti gaṇṭhipade likhitaṃ. Tathā hotu, kimatthaṃ panettha ‘‘nidānampi pucchi, puggalampi pucchi, vatthumpi pucchī’’ti evaṃ pubbe dassitānukkamena avatvā ‘‘vatthumpi pucchi, nidānampi pucchi, puggalampi pucchī’’ti evaṃ anukkamo katoti? ‘‘Vatthumūlakattā sikkhāpadapaññattiyā uppaṭipāṭiyā vutta’’nti vadanti eke. Ettha pana vicāraṇā verañjakaṇḍe sampatte karīyati. Rājāgāraketi evaṃnāmake uyyāne. Abhiramanārahaṃ kira rājāgārampi. Tattha, yassa vasenetaṃ evaṃ nāmaṃ labhati. Atha kho ‘‘āyasmā mahākassapo’’tiādinā pubbe vuttameva saṅkhipitvā dasseti saṅgītikārako vasīgaṇo. Yadi evaṃ yathā nidānampi pucchi, puggalampi pucchīti ettha pucchākkamo dassito, tathā ānandattherassa vissajjanakkamopi kimatthaṃ na dassitoti ce? Iminānukkamena saṅgahaṃ pañcapi nikāyā anāruḷhāti dassanatthaṃ. Kathaṃ pana āruḷhāti? Āyasmā mahākassapo pañcapi nikāye anukkameneva pucchi, ānandatthero pana anukkameneva pucchitampi apucchitampi tassa tassa suttassa sabhāvaṃ antarā uppannaṃ vatthuṃ uddesaniddesakkamaṃ mātikāvibhaṅgakkamanti evamādisabbaṃ anurūpavacanaṃ pakkhipitvā vissajjesi, tenevāha ‘‘eteneva upāyena pañcapi nikāye pucchī’’ti. Atha vā ‘‘ambalaṭṭhikāyaṃ rājāgārake’’ti vattabbe ‘‘rājāgārake ambalaṭṭhikāya’’nti uppaṭipāṭivacanenapi imamatthaṃ dīpeti. ‘‘Ambalaṭṭhikāyaṃ viharati rājāgārake’’ti hi vuttaṃ.

Gahakāranti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena sakkā so daṭṭhuṃ, tassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ taṃ ñāṇaṃ avindanto vicarinti attho. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. Sabbā te phāsukāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Gahakūṭaṃ nāma avijjā. Somanassasahagataṃ ñāṇaṃ somanassamayaṃ. Na hi somanassamayaṃ ñāṇaṃ khandhasabhāvabhedato. Daḷhīkammasithilakaraṇappayojanāti yebhuyyatāya vuttaṃ, taṃ pana tattha tattha pakāsayissāma. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti ettha pāṇātipāto akusalanti evamādīsu maraṇādhippāyassa jīvitindriyupacchedakappayogasamuṭṭhāpikā cetanā akusalaṃ, na pāṇasaṅkhātajīvitindriyassa upacchedakasaṅkhāto atipāto. Tathā adinnassa parasantakassa ādānasaṅkhātā viññatti abyākato dhammo, tabbiññattisamuṭṭhāpikā theyyacetanā akusalo dhammoti (paṭṭhā. 1.1.27) evamādinā aññamaññasaṅkaravirahite dhamme paṭibalo vinetuṃ. Jātarūparajataṃ parasantakaṃ theyyacittena gaṇhantassa yathāvatthuṃ pārājikathullaccayadukkaṭesu aññataraṃ, bhaṇḍāgārikasīsena diyyamānaṃ gaṇhantassa pācittiyaṃ, attatthāya gaṇhantassa nissaggiyaṃ pācittiyaṃ, kevalaṃ lolatāya gaṇhantassa anāmāsadukkaṭaṃ, rūpiyachaḍḍakasammatassa anāpattīti evaṃ aññamaññasaṅkaravirahite vinayepi paṭibalo vinetunti attho. Bhāvetīti vaḍḍheti, etena phalavasena javanavasena ca cittassa vuddhiṃ dasseti. ‘‘Avisiṭṭha’’nti pāṭho, sādhāraṇanti attho.

Desentassa vasenettha, desanā piṭakattayaṃ;

Sāsitabbavasenetaṃ, sāsanantipi vuccati.

Kathetabbassa atthassa, vasenāpi kathāti ca;

Desanā sāsanā kathā, bhedampevaṃ pakāsaye.

Sāsanassa napuṃsakattā ‘‘yathā…pe… dhammasāsanānī’’ti vuttaṃ. Duccaritasaṃkilesaṃ nāma atthato cetanā, tathākārappavattacittuppādo vā. Aniccādilakkhaṇaṃ paṭivijjhitvā pavattattā vipassanācittāni visayato lokiyā’bhisamayo asammohato lokuttaro, lokuttaro eva vā abhisamayo visayato nibbānasaṅkhātassa atthassa, itarassa maggādikassa asammohatotipi eke. Ettha ‘‘paṭivedho’’ti vuttaṃ ñāṇaṃ, taṃ kathaṃ gambhīranti ce? Gambhīrassa udakassa pamāṇaggahaṇakāle dīghena pamāṇena bhavitabbaṃ, evaṃ alabbhaneyyabhāvadassanatthaṃ idānīti vuttanti eke. Yassa catthāya maggaphalatthāya. Tañca atthaṃ nānubhonti nādhigacchanti kañci attanā adhippetaṃ, itivādapamokkhañca. Kasmā? Atthassa anupaparikkhitvā gahitattā. Adhigataphalattā paṭividdhākuppo. Puna khīṇāsavaggahaṇena arahantameva dasseti, na sekkhaṃ. So hi yathā bhaṇḍāgāriko rañño kaṭakamakuṭādiṃ gopetvā icchiticchitakkhaṇe upaneti, evaṃ sahetukānaṃ sattānaṃ maggaphalatthāya dhammaṃ desesi. Tāsaṃyeva tattha vinayapiṭake pabhedato vuttattā, vāyamitvā tā eva pāpuṇātīti ācariyā. Kimatthaṃ tissova vijjā tattha vibhattāti? Sīlasampattiyā etaparamupanissayabhāvato. ‘‘Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti. Āpattiṃ jānāti, anāpattiṃ, lahukaṃ āpattiṃ, garukaṃ āpattiṃ, anekavihitaṃ pubbenivāsaṃ anussarati…pe… dibbena cakkhunā visuddhena atikkantamānusakena satte passati…pe… āsavānañca khayā…pe… upasampajja viharatī’’ti (pari. 327) suttamettha sādhakaṃ. Vinayaṃ pariyāpuṇitvā sīlasampattiṃ nissāya āsavakkhayañāṇena saheva viya dibbacakkhupubbenivāsānussatiñāṇāni paṭilabhati. Visuṃ etesaṃ parikammakiccaṃ natthīti dassanatthaṃ tāsaṃyevāti vuttanti ca vadanti eke. Abhidhamme pana tissovijjā cha abhiññā catasso ca paṭisambhidā aññe ca sammappadhānādayo guṇavisesā vibhattā. Kiñcāpi vibhattā, tathāpi visesato paññājātikattā catasso paṭisambhidā pāpuṇātīti dassanatthaṃ tāsaṃ tatthevāti avadhāraṇavipallāso kato. Attanā duggahitena dhammenāti pāṭhaseso. Kattari cetaṃ karaṇavacanaṃ, hetutthe ca, attanā duggahitahetūti adhippāyo. Kasmā panāti ‘‘anulomiko’’ti vuttatthaṃ dīpeti.

Paṭhamamahāsaṅgītikathāvaṇṇanānayo.

Dutiyasaṅgītikathāvaṇṇanā

Pannabhārāti patitakkhandhabhārā. ‘‘Bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) hi vuttaṃ. ‘‘Sammukhā bhavissāma na bhavissāmā’’ti vattāro. Tesu daharā kira. Jamminti lāmakaṃ.

Dutiyasaṅgītikathāvaṇṇanānayo.

Tatiyasaṅgītikathāvaṇṇanā

Brahmalokā cavitvāti ettha cattāro maggā pañcānantariyāni niyatamicchādiṭṭhīti imeyeva niyatā, na mahaggatā, tasmā paṇidhivasena heṭṭhupapattipi hoti. Aticchathāti aticca icchatha, gantvā bhikkhaṃ pariyesathāti adhippāyo. Keṭubhaṃ nāma kabyakaraṇavidhiyuttaṃ satthaṃ. Kiriyākappaṃ ityeke, kattākhyādilakkhaṇayuttasatthaṃ. Asandhimittāti tassā nāmaṃ. Tassā kira sarīre sandhayo na paññāyanti, madhusitthakena kataṃ viya sarīraṃ hoti. Tasmā ‘‘evaṃnāmikā jātā’’tipi vadanti. Māgadhakena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārikā, vīsatikhāriko vāhoti. Kethumālāti ‘‘sīsato uṭṭhahitvā ṭhito obhāsapuñjo’’ti vadanti. Rājiddhiadhikārappasaṅgenetaṃ vatthu vuttaṃ, nānukkamena. Anukkamena pana buddhasāsanāvahāraṃ vatthuṃ dīpento ‘‘rājā kirā’’tiādimāha. Kilesadamanena dantaṃ. Kāyavācāhi guttaṃ. ‘‘Pācīnamukho’’tipi pāṭho atthi. Pubbe jeṭṭhabhātikattā teneva paricayena pattaggahaṇatthāya ākāraṃ dasseti. Abhāsīti ‘‘bhāsissāmī’’ti vitakkesi. Apare ‘‘aññātanti vuttepi sabbaṃ abhaṇī’’ti vadanti. Amatanti nibbānasaṅkhātāya nivattiyā saguṇādhivacanaṃ, tassā appamādo padaṃ maggo. Maccūti pavattiyā sadosādhivacanaṃ, tassā pamādo padaṃ maggoti evaṃ cattāri saccāni sandassitāni honti. Saṅghasaraṇagatattā saṅghanissitā pabbajjā, bhaṇḍukammassa vā tadāyattattā. Nigrodhattherassānubhāvakittanādhikārattā pubbe vuttampi pacchā vattabbampi sampiṇḍetvā āha ‘‘puna rājā asokārāmaṃ nāma mahāvihāraṃ kāretvā saṭṭhisahassāni…pe… caturāsītivihārasahassāni kārāpesī’’ti. ‘‘Puthujjanakalyāṇakassa vā paccavekkhitaparibhogo’’ti vacanato sekkhāva paramatthato dāyādā, tathāpi thero mahindakumārassa pabbajjatthaṃ ekena pariyāyena lokadhammasiddhena evamāha ‘‘yo koci mahārāja…pe… orasaṃ putta’’nti. Vuttañhi vede

‘‘Aṅgā aṅgā sambhavasi, hadayā adhijāyase;

Attā ve putto nāmāsi, sa jīva saradosata’’nti.

Tasmā iminā pariyāyena oraso putto mātāpitūhi pabbajito ce, atthato te sayaṃ pabbajitā viya honti. Dhammakathikā kasmā nārocenti? Rājā ‘‘theraṃ gaṇhitvā āgacchathā’’ti amacce pesesi, dhammakathikā therassa āgamanakāle parivāratthāya pesitā, tasmā. Apica tena vuttavidhināva vadanti caṇḍattā, caṇḍabhāvo cassa ‘‘ambaṃ chinditvā veḷuyā vatiṃ karohī’’ti vuttaamaccavatthunā vibhāvetabbo. Kasmā pana dhammakathikā rājāṇāpanaṃ karontīti? ‘‘Sāsanaṃ paggahetuṃ samattho’’ti vuttattā. Dīpakatittiroti kūṭatittiro. Ayaṃ pana kūṭatittirakamme niyuttopi suddhacitto, tasmā tāpasaṃ pucchi. Sāṇipākāranti sāṇipākārena. Vibhajitvā vadatīti vibhajjavādī ‘‘atthi khvesa brāhmaṇa pariyāyo’’tiādinā (pārā. 5). Apica sassatavādī ca bhagavā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ asaṅkhata’’ntiādi (itivu. 43)-vacanato. Ekaccasassatiko ca ‘‘sappaccayā dhammā, appaccayā dhammā’’ti (dha. sa. dukamātikā 7) vacanato. Antānantiko ca –

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ’’. (saṃ. ni. 1.107; a. ni. 4.45);

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro pubbakoṭi na paññāyatī’’ti (saṃ. ni. 2.124; cūḷani. kappamāṇavapucchāniddesa 61) vacanato. Amarāvikkhepikapakkhampi īsakaṃ bhajati bhagavā ‘‘sassato lokoti abyākatametaṃ asassato lokoti abyākatameta’’ntiādiabyākatavatthudīpanato sammutisaccadīpanato ca. Tañhi ajjhattabahiddhādivasena na vattabbaṃ. Yathāha ‘‘ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipī’’tiādi (dha. sa. 1437). Tathā adhiccasamuppannikapakkhampi bhajati ‘‘laddhā mudhā nibbutiṃ bhuñjamānā’’ti (khu. pā. 6.7; su. ni. 230) vacanato. Tattha hi mudhāti adhiccasamuppannavevacanaṃ. Saññīvādādiko ca bhagavā saññībhavaasaññībhavanevasaññīnāsaññībhavavasena. Ucchedavādī ca ‘‘ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassā’’ti (pārā. 6) vacanato. Diṭṭhadhammanibbānavādī ca ‘‘khīṇā jāti, vusitaṃ brahmacariya’’nti (mahāva. 23; dī. ni. 2.215; saṃ. ni. 3.35) vacanato, ‘‘natthi dāni punabbhavo’’ti (mahāva. 16) vacanato, diṭṭheva dhamme nirodhasamāpattidīpanato ca. Evaṃ tena tena pariyāyena tathā tathā veneyyajjhāsayānurūpaṃ vibhajitvā vadatīti vibhajjavādī bhagavāti.

Tatiyasaṅgītikathāvaṇṇanānayo.

Pupphanāmo sumanatthero. Mahāpadumattheroti eke. Mahiṃsakamaṇḍalaṃ andharaṭṭhanti vadanti. Dhammacakkhu nāma tayo maggā. Sotāpattimagganti ca eke. Pañcapi raṭṭhāni pañca cīnaraṭṭhāni nāma. Rājagaheti deviyā katavihāre. Silakūṭamhīti pabbatakūṭe. Vaḍḍhamānanti alaṅkaraṇacuṇṇaṃ. Ariyadese atīva sammataṃ kira. Ekarasena nāthakaraṇā iti damiḷā. Sārapāmaṅganti uttamaṃ pāmaṅgaṃ. Petavatthuādinā saṃvejetvā abhisamayatthaṃ saccasaṃyuttañca. Meghavanuyyānaṃ nāma mahāvihāraṭṭhānaṃ. ‘‘Dvāsaṭṭhiyā leṇesū’’ti pāṭho. Dasabhātikanti abhayakumārādayo dasa, te idha na vuttā. Vutthavasso pavāretvāti cātumāsiniyā pavāraṇāyāti attho. Paṭhamapavāraṇāya vā pavāretvā ekamāsaṃ tattheva vasitvā kattikapuṇṇamāsiyaṃ avoca, aññathā ‘‘puṇṇamāyaṃ mahāvīro’’ti vuttattā na sakkā gahetuṃ. Mahāvīroti buddhopacārena dhātuyo vadati. Jaṅghappamāṇanti ‘‘thūpassa jaṅghappamāṇa’’nti vadanti. Mātulabhāgineyyā cūḷodaramahodarā. Dharamānassa viya buddhassa rasmi sarasarasmi, rañño lekhāsāsanaṃ appesi, evañca mukhasāsanamavoca. Doṇamattā magadhanāḷiyā dvādasanāḷimattā kira. ‘‘Paricchinnaṭṭhāne chijjitvā’’ti pāṭho. Sabbadisāhi pañca rasmiyo āvaṭṭetvāti pañcahi phalehi nikkhantattā pañca, tā pana chabbaṇṇāva. Kattikajuṇhapakkhassa pāṭipadadivaseti juṇhapakkhassa paṭhamadivaseti attho. Mahābodhiṭṭhāne parivāretvā ṭhitanāgayakkhādidevatākulāni. Gopakā nāma rājaparikammino tathābhāvakiccā. Tesaṃ kulānaṃ nāmantipi keci. Udakādivāhā kāliṅgā. Kāliṅgesu janapadesu jātisampannaṃ kulaṃ kāliṅgakulanti keci.

Paṭhamapāṭipadadivaseti dutiyauposathassa pāṭipadadivaseti attho. Tattha ṭhitehi samuddassa diṭṭhattā taṃ ṭhānaṃ samuddasālavatthu. Soḷasa jātisampannakulāni aṭṭha brāhmaṇāmaccakulāni. Mahāariṭṭhatthero cetiyagirimhi pabbajito. Amaccassa pariveṇaṭṭhāneti sampatikālavasenāha. Mahindatthero dvādasavassiko hutvā tambapaṇṇidīpaṃ sampatto, tattha dve vassāni vasitvā vinayaṃ patiṭṭhāpesi, dvāsaṭṭhivassiko hutvā parinibbuto. Vinayo saṃvaratthāyāti vinayapiṭakaṃ, tassa pariyāpuṇanaṃ vā. Yathābhūtañāṇadassanaṃ sappaccayanāmarūpapariggaho. Maggādipaccavekkhaṇe asati antarā parinibbānaṃ nāma natthi sekkhassa maraṇaṃ vā, satiyeva hoti. Tasmā āha ‘‘vimuttiñāṇadassana’’nti. Anupādāparinibbānatthāyāti kañci dhammaṃ anupādāya aggahetvā īsakampi anavasesetvā parinibbānatthāyāti attho. Upanisāti ‘‘vinayo saṃvaratthāyā’’tiādikā kāraṇaparamparā. Ettāvatā attahitanipphattiṃ dassetvā idāni parahitanipphattiṃ dassetuṃ ‘‘etadatthaṃ sotāvadhāna’’nti āha. Tassattho – attano vinayakathanaṃ vinayamantanañca uggahetuṃ paresaṃ sotassa odahanaṃ sotāvadhānaṃ. Tato uggahitavinayakathāmantanānaṃ tesaṃ upanisā yathāvuttakāraṇaparamparā siddhāyevāti na puna dassitāti veditabbā. Aññathā etadatthā upanisāti iminā vacaneneva anupādāparinibbānassa saṅgahitattā anupādāparinibbānato uddhaṃ sotāvadhānāsambhavato etadatthaṃ sotāvadhānanti ante na sambhavatīti niratthakaṃ bhaveyya, na ca niratthakaṃ parahitanipphattiyā mūlakāraṇadassanatthattāti veditabbaṃ.

Evaṃ yathā yathā yaṃ yaṃ, sambhaveyya padaṃ idha;

Taṃ taṃ tathā tathā sabbaṃ, payojeyya vicakkhaṇoti.

Bāhiranidānakathāvaṇṇanā niṭṭhitā.

Pārājikavaṇṇanā

Verañjakaṇḍo

Verañjakaṇḍavaṇṇanā

‘‘Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vinayanidāne ārabhitabbe verañjakaṇḍassa ārambho kimatthoti ce? Vuccate – mūlato pabhuti vinayanidānaṃ dassetuṃ. Yadi evaṃ ‘‘paṭhamaṃ āvuso upāli pārājikaṃ kattha paññattanti, vesāliya’’nti vacanena virujjhatīti ce? Na virujjhati. Kasmā? Kattha paññattanti hi nidānapucchā. Evaṃ santepi ‘‘paṭhamassa pārājikassa kiṃnidāna’’nti pucchite sādhāraṇamahānidānavissajjanaṃ ayuttaṃ viyāti? Nāyuttaṃ, sabbesaṃ sikkhāpadānaṃ pāṭekkaṃ nidānassa puṭṭhattā tassa vissajjetabbattā ca sabbasādhāraṇamahānidānaṃ paṭhamamāha. Ekantena pucchāvissajjanakkamena pārājikādīni saṅgahaṃ āropitāni. Kathaṃ āropitānīti ce? Āyasmatā mahākassapena anukkamena sabbopi vinayo pucchito, puṭṭhena ca āyasmatā upālittherena yathāsambhavaṃ nirantaraṃ vissajjitameva. Apucchitānipi vinītavatthuādīni yujjamānāni vatthūni antokatvā vissajjanakkameneva gaṇasajjhāyamakaṃsūti veditabbaṃ. Aññathā verañjakaṇḍaṃ paṭhamapārājikasseva nidānanti vā anadhikārikaṃ vā nippayojanaṃ vā pāṭekkaṃ sikkhāpadanidānapucchānantaraṃ tadeva vissajjetabbanti vā āpajjati, tasmā ādito pabhuti vinayanidānaṃ dassetuṃ ‘‘tena samayenā’’tiādi āraddhaṃ.

Idāni nidānabhaṇane payojanaṃ vakkhāma – vinayassaāṇādesanattā bhagavato tāva āṇārahabhāvadīpanaṃ, āṇābhūtassa ca vinayassa anaññavisayabhāvadīpanaṃ, āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvadīpanañcāti tividhamassa payojanaṃ. Kathaṃ? Āṇāsāsanāraho hi bhagavā pahīnakilesattā, adhigataguṇavisesattā, lokajeṭṭhaseṭṭhattā, tādibhāvappattattā ca, arasarūpatādīhi aṭṭhahi akkosavatthūhi akampanato bhagavato tādibhāvappatti veditabbā, aṭṭhannampi tesaṃ akkosavatthūnaṃ attani sambhavapariyāyadīpanapāḷiyā pahīnakilesatā veditabbā. Catunnaṃ jhānānaṃ tissannañca vijjānaṃ adhigamaparidīpanena adhigataguṇavisesatā veditabbā. ‘‘Nāhaṃ taṃ brāhmaṇa passāmi sadevake…pe… muddhāpi tassa vipateyyā’’ti ca ‘‘jeṭṭho seṭṭho lokassā’’ti ca vacanena jeṭṭhaseṭṭhatā veditabbā, idañca bhagavato āṇārahabhāvadīpanappayojanaṃ. ‘‘Āgamehi tvaṃ sāriputta, āgamehi tvaṃ sāriputta, tathāgatova tattha kālaṃ jānissatī’’ti vacanaṃ anaññavisayabhāvadīpanaṃ. ‘‘Sādhāhaṃ, bhante, pathaviṃ parivatteyya’’nti ca ‘‘ekāhaṃ, bhante, pāṇiṃ abhinimminissāmī’’ti ca ‘‘sādhu, bhante, sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā’’ti ca imehi therassa tīhi sīhanādehi āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādīpanaṃ veditabbaṃ. Sāvatthiyādīsu aviharitvā kimatthaṃ bhagavā verañjāyameva tadā vihāsīti ce? Naḷeruyakkhassa pītisañjananatthaṃ, bhikkhusaṅghassa bhikkhāvasena akilamanatthaṃ, verañjabrāhmaṇassa pasādasañjananatthaṃ, mahāmoggallānattherassa ānubhāvadīpanaṭṭhānabhūtattā, sāriputtattherassa vinayapaññattiyācanahetubhūtaparivitakkanaṭṭhānabhūtattā ca. Tesu pacchimaṃ balavakāraṇaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘tena samayenāti yena kālena āyasmato…pe… tena kālenā’’ti. Purimesu catūsu asaṅgahakāraṇesu paṭhamena bhagavā mettābhāvanādinā amanussānaṃ cittasaṃrakkhaṇena bhikkhūnaṃ ādaraṃ janeti. Dutiyena parisāvacarena bhikkhunā evaṃ parisā saṅgahetabbā, evaṃ appicchena santuṭṭhena ca bhavitabbanti vā dasseti. Tatiyena paccaye nirapekkhena kulānuggaho kātabboti. Catutthena evaṃ mahānubhāvenāpi paccayatthaṃ na loluppaṃ kātabbaṃ, kevalaṃ paradattupajīvinā bhavitabbanti dasseti. ‘‘Tenātiādipāṭhassa…pe… vinayassatthavaṇṇana’’nti vacanato añño tenātiādipāṭho, añño vinayo āpajjati.

‘‘Tenātiādipāṭhamhā, ko añño vinayo idha;

Tassatthaṃ dassayantova, kare vinayavaṇṇana’’nti. –

Ce? Nanu vuttaṃ pubbeva ‘‘idañhi buddhassa bhagavato attapaccakkhavacanaṃ na hotī’’tiādi, tasmā upālittherena vuttassa tenātiādipāṭhassa atthaṃ nānappakārato dassayanto karissāmi vinayassa bhagavato attapaccakkhavacanabhūtassa atthavaṇṇananti evamettha attho daṭṭhabbo. Yadi evaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatīti evamādivacanapaṭimaṇḍitanidānaṃ vinayapiṭakaṃ kena dhārita’’ntiādivacanaṃ virujjhati ‘‘tena samayenā’’tiādivacanassa vinayapiṭakapariyāpannabhāvadīpanatoti ce? Na, aññatthepi tabbohārasiddhito ‘‘nānāvidhabhittikammapaṭimaṇḍitavasano puriso’’tiādīsu viya. Vinayassādibhāvena saṅgītikārakehi anuññātattā vinayapariyāpannatāpi yujjati tassa vacanassa. Etthāha – yathā suttante ‘‘ekaṃ samaya’’nti ca, abhidhamme ca ‘‘yasmiṃ samaye’’ti aniyamato vuttaṃ, tathā avatvā idha ‘‘tena samayenā’’ti paṭhamaṃ taṃniddesova kasmā vuttoti? Vuccate – tassa tassa sikkhāpadapaññattisamayassa, yassa vā sikkhāpadapaññattihetubhūtassa samayassa hetu bhagavā tattha tattha vihāsi, tassa ca samayassa atītassa tesaṃ saṅgītikārakānaṃ vasīnaṃ suviditattā. Kathaṃ? ‘‘Ye te bhikkhū appicchā te ujjhāyantī’’tiādivacanato, ‘‘atha kho te bhikkhū bhagavato etamatthaṃ ārocesu’’nti ca ‘‘atha kho bhagavā etasmiṃ nidāne sannipātāpetvā’’ti ca ‘‘bhikkhūnaṃ tadanucchavikaṃ tadanu…pe… dasa atthavase paṭicca saṅghasuṭṭhutāyā’’ti ca ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti ca khandhakesu ca ‘‘anujānāmi, bhikkhave, tīhi saraṇagamanehi pabbajja’’ntiādivinayakkamassa vacanato yo so sikkhāpadapaññattisamayo, tassa tassa vinayakkamassa so paññattisamayo ca suvidito tesaṃ pañcasatānaṃ dhammadharānaṃ bhikkhūnaṃ, nāyaṃ nayo suttantābhidhammesu sambhavati. Tasmā suviditattā tena samayena hetubhūtena viharatīti viharatipadena ekasambandhattā ca paṭhamaṃ yaṃniddesādino asambhavato ca vinayapiṭake taṃniddesova paṭhamaṃ vutto. Kathaṃ? Ettha ‘‘yena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vā ‘‘yena kho pana samayena vesālī…pe… hotī’’ti vā asambhavato yaṃniddesena avatvā taṃniddesasseva sambhavato ‘‘tena kho pana samayena…pe… kalandagāmo nāma hotī’’ti vuttanti, kevalaṃ suviditattā vā. Aniyamaniddesavacananti ettha kiñcāpi yathāvuttanayena niyamaniddesavacanamevetaṃ taṃniddesattā, tathāpi sampatikālavasena taditaresaṃ bhikkhūnaṃ aviditattā ‘‘aniyamaniddesavacana’’nti vuttaṃ. Yaṃ pana vuttaṃ ‘‘ayañhi sabbasmimpi vinaye yuttī’’ti, taṃ tabbahulena vuttanti veditabbaṃ.

Yadi sabbaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya, tena hi bhikkhave bhikkhūnaṃ sikkhāpadanti ettha idampi pubbe siddhatthaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya. ‘‘Tena samayena buddho bhagavā uruvelāyaṃ viharatī’’tiādīsu vuttaṃ tenāti padañca aniyamaniddesavacanaṃ bhaveyya, na ca hoti, tasmā yesaṃ tena taṃniddesena niddiṭṭhattho avidito, tesaṃ vasenāha ‘‘aniyamaniddesavacanameta’’nti. Atha vā tato paṭhamaṃ tadatthādassanato pacchāpi taṃsambandhena yaṃniddesadassanato ca ‘‘aniyamaniddesavacanameta’’nti vuttaṃ. Atha vā pubbaṇhādīsu ayaṃ nāmāti aniyametvā kālaparidīpanassa samayasaddassa upapadabhāvenapi evaṃ vattumarahati ‘‘yadidaṃ aniyamaniddesavacana’’nti. Atha vā ‘‘tenā’’ti vutte tena ghaṭena paṭenāti sabbatthappasaṅganivāraṇatthaṃ niyamaṃ karoti ‘‘samayenā’’ti. Kena pana samayena? Parabhāge atthato siddhena sāriputtassa parivitakkasamayena. Etthāha – vitakkasamayo ce idhādhippeto, ‘‘parato idha pana hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena cā’’tiādivacanaṃ virujjhatīti? Na, bāhullena vuttattā. Suttantābhidhammesu viya avatvā idha vinayapiṭake karaṇavacanena kasmā niddesoti hi codanā. Tasmā tassā vissajjane bāhullena karaṇavacanappayojanaṃ vattukāmo ācariyo āha ‘‘yo so sikkhāpadapaññattisamayo’’tiādi. Na sampati vuccamānasseva karaṇavacanassa payojanaṃ vattukāmo, imassa pana hetuatthova sambhavati, na karaṇattho, tasmā āha ‘‘aparabhāge atthato siddhenā’’tiādi. Samayañcāti āgamanapaccayasamavāyaṃ tadanurūpakālañca upādāyāti attho. Paccayasāmaggiñca āgamanakālañca labhitvā jānissāmāti adhippāyo.

Etthāha – yathā ‘‘ekova kho, bhikkhave, khaṇo samayo cā’’ti ettha khaṇasamayānaṃ eko attho, tathā kālañca samayañca upādāyāti kālasamayānaṃ eko attho siyā, apica āgamanapaccayasamavāyo cettha samayo kālassāpi āgamanapaccayattā samayaggahaṇeneva so gahitoti visuṃ kālo kimatthaṃ gahitoti ca? Vuccate – appeva nāma svepīti kālassa paṭhamaṃ niyamitattā na samayo kālattho. Tasmiṃ sveti niyamitakāle itaresaṃ āgamanapaccayānaṃ samavāyaṃ paṭicca upasaṅkameyyāma yathāniyamitakālepi pubbaṇhādippabhedaṃ yathāvuttasamavāyānurūpaṃ kālañca upādāyāti sveti paricchinnadivase pubbaṇhādikālaniyatabhāvaṃ dasseti, tasmā kālasamayānaṃ na ekatthattā kālassa visuṃ gahaṇampi sātthakanti veditabbaṃ. Yasmā khaṇe khaṇe tvaṃ bhikkhu jāyasi ca jīyasi ca mīyasi ceti bhikkhuniyā santike abhikkhaṇaṃ gacchatīti (pāci. 198) ca khaṇe khaṇe bhāsati satthusāsananti ca khaṇasaddo anekattho, tathā samayasaddo ca, tasmā ekamekena niyamento ‘‘ekova kho, bhikkhave, khaṇo ca samayo cā’’ti āha. Khaṇasamayānaṃ attho ekattho yujjati khaṇo okāsalābho, aṭṭhakkhaṇavajjito navamo khaṇoti attho. Attano attano ucchedādayo diṭṭhigatasaṅkhāte samaye ettha pavadantīti samayappavādako. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā tindukācīraṃ. Ekasālaketi eko sālarukkho. ‘‘Kuṭikā’’tipi vadanti. Atthābhisamayāti attano hitapaṭilābhā. Dhīroti ca paṇḍito vuccati, nāñño. Sammā mānābhisamayāti suṭṭhu mānassa pahānena, samucchedavasena suṭṭhu mānappahānenāti attho. Dukkhassa pīḷanaṭṭhotiādīsu ‘‘catunnaṃ saccānaṃ catūhi ākārehi paṭivedho’’tiādīsu khandhapañcakasaṅkhātassa dukkhassa dukkhākāratāyaṭṭho. Saṅkhataṭṭho kāraṇuppattiattho, dukkhāya vedanāya santāpaṭṭho. Sukhāya vedanāya vipariṇāmaṭṭho. Pīḷanaṭṭhādikova abhisamayaṭṭhoti attho daṭṭhabbo. Gabbhokkantisamayotiādīsupi pathavīkampanaālokapātubhāvādīhi devamanussesu pākaṭo. Dukkarakārikasamayopi kāḷo samaṇo gotamo na kāḷotiādinā pākaṭo. Sattasattāhāni ca aññāni ca diṭṭhadhammasukhavihārasamayo.

Accantameva taṃ samayanti ārambhato paṭṭhāya yāva pattasanniṭṭhānā, tāva accantasampayogena tasmiṃ samaye. Karuṇāvihārena vihāsīti karuṇākiccavihārena tasmiṃ samaye vihāsīti attho. Taṃ samayañhi karuṇākiccasamayaṃ. Ñāṇakiccaṃ karuṇākiccanti dve bhagavato kiccāni, abhisambodhi ñāṇakiccaṃ, mahākaruṇāsamāpattiṃ samāpajjitvā veneyyasattāvalokanaṃ katvā tadanurūpakaraṇaṃ karuṇākiccaṃ. ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya’’nti (ma. ni. 1.273; udā. 12, 28) hi vuttaṃ, taṃ bhagavāpi karotiyeva. Atha vā āgantukehi bhikkhūhi ādisamāyogañca. Tattha karuṇākiccaṃ vihāraṃ dassento ‘‘karuṇāvihārena vihāsī’’ti āha. Adhikaraṇañhi kālatthoti ettha hi-kāro kāraṇattho. Tattha hi abhidhamme kālasamūhakhaṇasamavāyahetusaṅkhātavasena pañcavidho samayaṭṭho daṭṭhabbo. Kālasamūhaṭṭho samayo kathaṃ adhikaraṇaṃ hoti? Adhikaraṇamuppattiṭṭhānaṃ pubbaṇhe jātoti yathā, evaṃ kālaṭṭho samayasaddo daṭṭhabbo. Kathaṃ rāsaṭṭho? Yavarāsimhi jātoti yathā. Tasmā yasmiṃ kāle puñje vā cittaṃ samuppannaṃ, tasmiṃ kāle puñje vā phassādayo uppajjantīti vuttaṃ hoti. Adhikaraṇañhīti ettha abhidhamme niddiṭṭhaṃ adhikaraṇaṃ kālaṭṭho samūhaṭṭho ca hoti, ‘‘yasmiṃ samaye’’ti vuttaṃ adhikaraṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Idāni bhāvenabhāvalakkhaṇañca dassento ‘‘tattha vuttāna’’miccādimāha. Tattha abhidhamme vuttānaṃ bhāvo nāma kinti? Uppatti vijjamānatā, sā tesaṃ tattha vuttānaṃ phassādidhammānaṃ, sā pana samayassa bhāvena bhāvo lakkhīyati ñāyati, tasmā tattha bhummavacananiddeso katoti vuttaṃ hoti.

Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo khaṇo, tasmiṃ sati uppajjati. Samavāyo nāma cakkhundriyādikāraṇasāmaggī, tasmiṃ sati uppajjati. Hetu nāma rūpādiārammaṇaṃ. Tasmā tasmiṃ khaṇakāraṇasamavāyahetumhi sati tesaṃ phassādīnaṃ bhāvo vijjamānatā hotīti vuttaṃ hoti. Idha pana hetuattho karaṇattho ca sambhavatīti ettha atthadvayamekassa sambhavatīti idha vinaye vuttassa samayasaddassa kattukaraṇatthe tatiyā hetumhi ca ityuttattā. So dubbiññeyyoti ‘‘tathāgatova tattha kālaṃ jānissatī’’ti vuttattāti vuttaṃ hoti. Tena samayenāti tassa samayassa kāraṇā ‘‘annena vasati vijjāya vasatī’’ti yathā, annaṃ vā vijjaṃ vā labhāmīti tadatthaṃ vasatītyattho. Evaṃ ‘‘tena samayena viharatī’’ti vutte hetvatthe tatiyā daṭṭhabbā, tasmā sikkhāpadapaññattiyā samayañca vītikkamañca olokayamāno tattha tattha vihāsīti vuttaṃ hoti. Tatiyapārājikādīsu ‘‘icchāmahaṃ, bhikkhave, addhamāsaṃ, paṭisallīyitu’’nti (pārā. 162) evamādīsu daṭṭhabbā, tasmā dutiyā kāladdhāne accantasaṃyogeti dutiyātra sambhavati ‘‘māsamadhīte divasamadhīte’’ti yathā. Idha pana hetuattho karaṇattho ca sambhavatīti ettha yassa karaṇavacanassa hetuattho sambhavati, tena samayena hetubhūtena taṃ taṃ vatthuvītikkamasaṅkhātaṃ vītikkamasamayasaṅkhātaṃ vā sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Yassa karaṇattho sambhavati, tena karaṇabhūtena samayena sampattena sikkhāpadāni paññāpayanto bhagavā tattha tattha vihāsīti adhippāyo.

Gaṇṭhipade pana ‘‘sudinnādīnaṃ vītikkamova kāraṇaṃ nāma, tassa niyamabhūto kālo pana karaṇameva taṃ kālaṃ anatikkamitvāva sikkhāpadassa paññapetabbattā’’ti vuttaṃ, taṃ niddosaṃ. Yaṃ pana vuttaṃ ‘‘idaṃ karaṇaṃ pubbabhāgattā paṭhamaṃ vattabbampi pacchā vutta’’nti, taṃ duvuttaṃ. Hetuatthato hi yathā pacchā karaṇattho yojiyamāno anukkameneva yogaṃ gacchati, tathā ca yojito. Yaṃ pana aṭṭhakathācariyo pacchā vuttaṃ idaṃ karaṇatthaṃ paṭhamaṃ yojetvā paṭhamaṃ vuttaṃ hetuatthaṃ pacchā yojesi, taṃ yojanāsukhattāti veditabbanti ācariyena likhitaṃ. Ito paṭṭhāya yattha yattha ‘‘ācariyena likhita’’nti vā ‘‘ācariyassa takko’’ti vā vuccati, tattha tattha ācariyo nāma ānandācariyo kalasapuravāsīti gahetabbo. Etthāha – yathā suttante ‘‘ekaṃ samayaṃ bhagavā’’ti vuccati, tathā ‘‘tena samayena bhagavā verañjāya’’nti vattabbaṃ, atha savevacanaṃ vattukāmo thero, tathāgato sugatotiādīnipi vattabbāni, atha imasseva padadvayassa gahaṇe kiñci payojanaṃ atthi, taṃ vattabbanti? Vuccate – kesañci buddhassa bhagavato paramagambhīraṃ ajjhāsayakkamaṃ ajānataṃ ‘‘apaññatte sikkhāpade anādīnavadasso…pe… abhiviññāpesī’’tiādikaṃ (pārā. 36) ‘‘atha kho bhagavā āyasmantaṃ sudinnaṃ paṭipucchī’’tiādikañca (pārā. 39) ‘‘sādiyi tvaṃ bhikkhūti. Nāhaṃ bhagavā sādiyi’’ntiādikañca (pārā. 72) tathā purāṇavohārikaṃ bhikkhuṃ pucchitvā tena vuttaparicchedena dutiyapārājikapaññāpanañca devadattassa pabbajjānujānanañcāti evamādikaṃ vinayapariyattiṃ disvā buddhasubuddhataṃ paṭicca saṅkā sambhaveyya, ‘‘tathā kiṃ pana tuyhaṃ chavassa kheḷāsakassā’’ti (cūḷava. 336) evamādikaṃ pharusavacanapaṭisaṃyuttaṃ vinayapariyattiṃ nissāya khīṇāsavattaṃ paṭicca saṅkā sambhaveyya, tadubhayasaṅkāvinodanatthaṃ āyasmatā upālittherena idameva padadvayaggahaṇaṃ sabbattha katanti veditabbaṃ. Tenetaṃ dīpeti – kāmaṃ sabbañeyyabuddhattā buddhoyeva, bhaggasabbadosattā bhagavāva, so satthāti. Paratopi vuttaṃ ‘‘jānantāpi tathāgatā pucchanti…pe… anatthasaṃhite setughāto tathāgatāna’’nti (pārā. 16). Suttante ca vuttaṃ ‘‘saṇhenapi kesi vinemi pharusenapī’’tiādi (a. ni. 4.111).

Asādhāraṇahetumhīti ettha kusalamūlāni na akusalānaṃ kadāci mūlāni honti, tathā akusalamūlāni kusalānaṃ, abyākatamūlāni na kadāci kusalānanti ayameva nayo labbhati, yasmā kusalā hetū taṃsamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo (paṭṭhā. 1.1.401 ādayo), tasmā kusalāni kusalānaṃyevātiādinayo na labbhati. Puci vuccate kuṭṭhā, te mandayati nāsayatīti pucimando. Sattānaṃ hitasukhanipphādanādhimuttatanti ettha sāmaññato vuttasatte dvidhā bhinditvā dassetuṃ ‘‘manussānaṃ upakārabahulata’’ntiādi vuttaṃ. Bahujanahitāyāti bahuno janassa hitatthāya. Paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesako hi bhagavā. Sukhāyāti sukhatthāya. Cāgasampattiyā upakārakasukhasampadāyako hi esa. Mettākaruṇāsampattiyā lokānukampāya mātāpitaro viya. Lokassa rakkhitagopitā hi esa. Devamanussānanti ettha bhabbapuggale veneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dasseti. ‘‘Atthāyā’’ti hi vutte paramatthatthāya nibbānāya, ‘‘hitāyā’’ti vutte taṃsampāpakamaggatthāyāti vuttaṃ hoti, maggato uttari hitaṃ nāma natthīti. Sukhāyāti phalasamāpattisukhatthāya tato uttari sukhābhāvato. Diṭṭhisīlasaṅghātenāti ettha samādhiṃ paññañca aggahetvā diṭṭhisīlamattaggahaṇaṃ sabbasekkhāsekkhasāmaññattā. Kosambakasuttepi (ma. ni. 1.492) ‘‘sīlasāmaññagato viharati, diṭṭhisāmaññagato viharatī’’ti vuttaṃ. Diṭṭhiggahaṇena paññāpi gahitāti ce? Na, sotāpannādīnampi paññāya paripūrakāribhāvappasaṅgato, tasmā ekalakkhaṇānampi tāsaṃ paññādiṭṭhīnaṃ avatthantarabhedo atthi dhitisamādhindriyasammāsamādhīnaṃ viya. Aññāsīti ettha sotadvārānusārena ñātā, atthā sutāti hi vuccanti ‘‘sutametaṃ, bho gotama, pāpakā samācārā dissanti ceva suyyanti cā’’tiādīsu viya. ‘‘Bhikkhu kho, upāli, saṅghaṃ bhindatī’’tiādīsu (cūḷava. 354) viya avadhāraṇatthe vā. Verañjāyaṃ bhavo vijjamāno. Itthambhūtassa evaṃ bhūtassa. Kathaṃ bhūtassa? Sakyaputtassa sakyakulā pabbajitassa, evaṃ hutvā ṭhitassa kittisaddo abbhuggatoti abhisaddena yoge upayogavacanāni hontīti attho.

Kāmupādānapaccayā eva mettaṃ bhāveti, brahmaloke nibbattatīti iminā kāmupādānahetu kammaṃ katvā kāmabhave eva nibbattatītivādīnaṃ vādo paṭikkhittoti vadanti, ‘‘brahmaloke paṇītā kāmā’’ti sutvā, kappetvā vā pacchā ‘‘tattha sampattiṃ anubhavissāmī’’ti kāmupādānapaccayā tadupagaṃ karotīti brahmalokepi kāmanīyaṭṭhena kāmā, ‘‘tadārammaṇattā taṇhā kāmupādānanti vuttā’’ti ca vadanti, vīmaṃsitabbaṃ. Kammañca cakkhussa janakakāraṇaṃ, kammassa mūlakāraṇaṃ taṇhā, tasmā na mūlakāraṇaṃ hoti janakaṃ. Rūpataṇhādayo dukkhasaccaṃ khandhapariyāpannattā, ‘‘yampicchaṃ na labhati, tampi dukkha’’nti (dī. ni. 2.387; ma. ni. 1.131; vibha. 190) vacanato ca. Tassa mūlakāraṇabhāvena samuṭṭhāpikāti tassa kāraṇabhūtassa imassa khandhapañcakassa samuṭṭhāpikāti yojetabbaṃ. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato tassa eva kāraṇantipi vattuṃ vaṭṭati. Apica ‘‘rūpādi viya taṇhāpi taṇhāya uppattippahānaṭṭhāna’’nti vacanato rūpādi viya taṇhāpi dukkhasaccaṃ kataṃ. Vuttañhetaṃ ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 2.400; vibha. 203) ca ‘‘etthesā taṇhā pahīyamānā pahīyatī’’ti (dī. ni. 2.401; ma. ni. 1.134) ca. Visuddhimagge ‘‘sabbākārena pana upādānakkhandhapañcakaṃ dukkhañceva ariyasaccañca aññatra taṇhāyā’’ti vacanato idha rūpataṇhādayo dukkhasaccanti vacanaṃ virujjhatīti ce? Na, aññamaññāsaṅkarabhāvena dassetuṃ tattha tattha vuttattā. Yadi taṇhā upādānakkhandhapariyāpannā na bhaveyya, saccavibhaṅge ‘‘tattha katame saṃkhittena pañcupādānakkhandhā dukkhā. Seyyathidaṃ, rūpupādānakkhandho ..pe… viññāṇupādānakkhandho’’ti (vibha. 202) ettha ‘‘ṭhapetvā taṇhaṃ saṅkhārupādānakkhandho’’ti vattabbaṃ bhaveyya, na ca vuttaṃ, tasmā dukkhasaccapariyāpannā taṇhāti ce? Na, hetuphalasaṅkaradosappasaṅgato. Na saṅkaradosoti ce? Saccavibhaṅgapāḷiyañhi pañcahi koṭṭhāsehi samudayasaccaṃ niddiṭṭhaṃ.

Kathaṃ? Taṇhāti eko vāro, taṇhā ca avasesā ca kilesāti dutiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammāti tatiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavānīti catuttho, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammāti pañcamo vāroti. Āma niddiṭṭhaṃ, tathāpi abhidhammabhājaniyeyeva, na aññasmiṃ, so ca nayo ariyasaccaniddese na labbhati. Tathā hi tattha ‘‘cattāri saccāni’’ccevāha, suttantabhājaniyapañhapucchakesu viya ‘‘cattāri ariyasaccānī’’ti na vuttaṃ, tasmā suttantabhājaniyova pamāṇaṃ tattha ca taṇhāya vuttattā. Yathāha ‘‘tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ, yāyaṃ taṇhā ponobhavikā…pe… seyyathidaṃ, kāmataṇhā’’tiādi (vibha. 203). ‘‘Yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) iminā pariyāyena vuttattā tattha vuttampi pamāṇameva. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa’’nti (dha. sa. 186 ādayo) vacanato ‘‘kasiṇānī’’ti jhānāni vuttāni. Keci ‘‘uggahanimittapaṭibhāganimitte sandhāya vutta’’nti vadanti, taṃ na sundaraṃ. ‘‘Dvattiṃsākārāpi paṇṇattiṃ vissajjetvā paṭikūlāti sati paṭṭhapetabbā’’ti vacanato satigocarā rūpādayo ca veditabbā.

Saddhāhirottappabāhusaccavīriyārambhopaṭṭhitasatisampajaññatāti ime satta saddhammā nāma. Sabhāvatoti dukkhato. Na cavatīti deve sandhāya. Ñāteyyanti ñātabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Atha vā pana ‘‘nāhaṃ gamanena lokassa antaṃ ñāteyya’’nti vadāmīti attho. Lokanti khandhalokaṃ. Gamanena na pattabboti sarīragamanena, agatigamanena vā na pattabbo, ariyagamanena lokantaṃ patvāva dukkhā atthi pamocananti vuttaṃ hoti. Samitāvīti samitakileso. Āhāraṭṭhitikāti paccayaṭṭhitikā. Ye keci paccayaṭṭhitikā, sabbe te lujjanapalujjanaṭṭhena eko lokoti adhippāyo. Saṅkhārā hi sakasakapaccayāyattatāya sattā visattā sattā nāma. Pariharanti paricaranti. Disāti upayogabahuvacanaṃ. Bhanti paṭibhanti. Ke te? Teyeva virocamānā pabhassarā candimasūriyā. Aṭṭha lokadhammā saṅkhārāva. ‘‘Sinerussa samantato’’ti vacanato yugandharādayo sineruṃ parikkhipitvā parimaṇḍalākārena ṭhitāti vadanti. Parikkhipitvā accuggato lokadhātu ayaṃ. ‘‘Ma-kāro padasandhikaro’’ti vadanti. Aññathāpi lakkhaṇādibhedato saṅkhāralokaṃ, āsayānusayabhedato sattalokaṃ, cakkavāḷādiparimāṇato okāsalokañca sabbathāpi viditattā lokavidū.

Vimuttiñāṇadassanaṃ kāmāvacaraṃ parittaṃ lokiyaṃ, tena sabbaṃ lokaṃ kathaṃ abhivati? Asadisānubhāvattā sabbaññutaññāṇaṃ viya. Tañhi attano visaye bhagavato sabbaññutaññāṇagatikaṃ, lahutarappavatti ca bhavaṅgacittadvayānantaraṃ uppattito. Na kassaci evaṃlahutaraṃ cittaṃ uppajjati, api āyasmato sāriputtassa, tassa kiresa cittavāro pañcadasabhavaṅgānantaranti. Aggisikhadhūmasikhā ca nāgā kira sīhaḷadīpe. Atthassa dīpakaṃ padaṃ atthapadaṃ. Ekatthadīpakaṃ padaṃ, sabbametaṃ vākyanti attho. Aṭṭha disā nāma aṭṭha vimokkhā, samāpattiyo vā. Satthavāho satthāti nipātito yathā pisitāso pisāco. Udake maṇḍūko ahaṃ āsiṃ, na thale maṇḍūko, vārimattameva gocaro, tassa me tava dhammaṃ suṇantassa sīsaṃ daṇḍena sannirumbhitvāti pāṭhaseso. Anādaratthe vā sāmivacanaṃ. ‘‘Ettakenapi evarūpā iddhi bhavissatī’’ti sitaṃ katvā. Vimokkhoti cettha maggo, tadanantarikaṃ ñāṇaṃ nāma phalañāṇaṃ, tasmiṃ khaṇe buddho nāma. Sabbassa buddhattāti kattari. Bodhetāti hetukattari. Seṭṭhatthadīpakaṃ vacanaṃ seṭṭhaṃ nāma, tathā uttamaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikaraṇavasena sayambhutā paññatti, attanā eva vā ñātā sacchikatātipi sacchikāpaññatti. Bhagī bhagavā cīvarapiṇḍapātādīnaṃ. Bhajī araññavanapatthāni pantāni senāsanāni. Bhāgī atthadhammavimuttirasassa. Rāgādikilesagaṇabhaggamakāsi. Bhāvitattano bhāvitakāyo. Bhavassa antaṃ nibbānaṃ maggādhigamena taṃ gatoti bhavantago.

‘‘Lobhaṃ, bhikkhave, ekaṃ dhammaṃ pajahathā’’tiādinā (itivu. 1) nayena ekakādivasenāgate gahetvā vadati. Saṃkilesataṇhādiṭṭhiduccaritasaṃkilesavasena aniccadukkhamanattāsubhesu niccantiādivipariyesā. Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta senāsanaitibhavābhavahetu vā (a. ni. 4.9). Cetokhilā satthari kaṅkhati, dhamme, saṅghe, sikkhāya, sabrahmacārīsu kupitoti (dī. ni. 3.319; vibha. 941) āgatā pañca. Kāme avītarāgo hoti…pe… kāye, rūpe, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratīti (dī. ni. 3.320; vibha. 941) āgatā pañca vinibandhā. Vivādamūlāni kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho sandiṭṭhiparāmāsitā ādhānaggāhī duppaṭinissaggitā (a. ni. 6.36; dī. ni. 3.325). Vibhaṅge pana ‘‘kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā’’ti (vibha. 944) āgataṃ. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, evaṃ chandarāgo, ajjhosānaṃ, pariggaho, macchariyaṃ, ārakkho, ārakkhādhikaraṇaṃ, daṇḍādānasatthādāna…pe… akusalā dhammā sambhavantīti (dī. ni. 2.104; 3.359; a. ni. 9.23; vibha. 963) vuttānaṃ. Rūpasaddagandharasaphoṭṭhabbadhammataṇhāti cha, tā kāmabhavavibhavataṇhāvaseneva aṭṭhārasa, tā eva ajjhattikassupādāya aṭṭhārasa, bāhirassupādāya aṭṭhārasāti chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasatataṇhāvicaritānīti. Māretīti māro, pamādo ‘‘pamādo maccuno pada’’nti (dha. pa. 21) vacanato. Sammāājīvavināsanato vā kilesā vuccanti ‘‘māro’’ti, vadhakūpamattā khandhāva mārā. Abhisaṅkhārā jātidukkhābhinibbattāpanato, jātassa jarādisambhavato ca mārā. Ekabhavapariyāpannajīvitamāraṇato maccu māro. Aṇimatā nāma paramāṇu viya adassanūpagamanaṃ. Laghimatā sarīrena, cittena vā sīghagamanaṃ. Mahimatā candimasūriyādīnampipāṇinā parāmasanādi. Patti nāma yathicchitadesappatti. Pakāsanatā, lābhakassatthasādhanaṃ vā pākammaṃ. Īsattaṃ nāma sayaṃvasitā. Vasittaṃ nāma aparavasitā. Yatthakāmāvasāyitaṃ nāma yatthicchati yadicchati yāvadicchati, tattha tāva tadatthasādhanaṃ. Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccantiādimhi idaṃ codanāpubbaṅgamaṃ atthavissajjanaṃ – dukkhādīnaṃ aññepi rūpataṇhādayo atthā atthi, atha kasmā cattāro eva vuttāti ce? Aññasaccadassanavasena āvibhāvato.

‘‘Tattha katamaṃ dukkheñāṇaṃ, dukkhaṃ ārabbha yā uppajjati paññā’’tiādināpi (vibha. 794) nayena ekekasaccārammaṇavasenāpi saccañāṇaṃ vuttaṃ. ‘‘Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādinā (saṃ. ni. 5.1100) nayena ekaṃ saccaṃ ārammaṇaṃ katvā sesesu kiccanipphattivasenāpi vuttaṃ. Tattha yadā ekekaṃ saccaṃ ārammaṇaṃ karoti, tadā samudayadassanena tāva sabhāvato pīḷanalakkhaṇassāpi dukkhassa yasmā taṃ āyūhanalakkhaṇena samudayena āyūhitaṃ saṅkhataṃ, tasmāssa so saṅkhataṭṭho āvi bhavati. Yasmā pana maggo kilesasantāpaharo susītalo, tasmāssa maggadassanena santāpaṭṭho āvi bhavati nandassa accharādassanena sundariyā anabhirūpabhāvo viya. Avipariṇāmadhammassa pana nirodhassa dassanena tassa vipariṇāmaṭṭho āvi bhavatīti vattabbameva natthi. Sabhāvato āyūhanalakkhaṇassapi samudayassa dukkhadassanena nidānaṭṭho āvi bhavati asappāyabhojanato uppannabyādhidassanena bhojanassa byādhinidānabhāvo viya. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa ca maggassa dassanena palibodhaṭṭhoti. Tathā nissaraṇassāpi nirodhassa avivekabhūtassa samudayassa dassanena vivekaṭṭho āvi bhavati. Maggadassanena asaṅkhataṭṭho. Iminā hi anamatagge saṃsāre maggo na diṭṭhapubbo, sopi ca sappaccayattā saṅkhato evāti appaccayadhammassa asaṅkhatabhāvo ativiya pākaṭo hoti. Dukkhadassanena panassa amataṭṭho āvi bhavati. Dukkhañhi visaṃ, amataṃ nibbānanti. Tathā niyyānalakkhaṇassāpi maggassa samudayadassanena ‘‘nāyaṃ hetu nibbānassa pattiyā, ayaṃ hetū’’ti hetvattho āvi bhavati. Nirodhadassanena dassanaṭṭho paramasukhumarūpāni passato ‘‘vippasannaṃ vata me cakkhū’’ti cakkhussa vippasannabhāvo viya. Dukkhadassanena adhipateyyaṭṭho anekarogāturakapaṇajanadassanena issarajanassa uḷārabhāvo viyāti evamettha lakkhaṇavasena, ekassa aññasaccadassanavasena ca itaresaṃ tiṇṇaṃ āvibhāvato ekekassa cattāro atthā vuttā. Upadhiviveko nikkilesatā.

Paṭipakkhaṃ atthayantīti paccatthikā. Pati viruddhā amittā paccāmittā. Sacchikatvā pavedetīti ettāvatā bhagavato sabbaññutaṃ dīpeti. Tena ñāṇasampattiṃ dīpetvā idāni karuṇāsampattiṃ dīpetuṃ ‘‘so dhammaṃ desesī’’tiādimāha. Atha vā kiṃ so pavedesīti? Ñāṇaṃ, taṃ sabbaṃ tilokahitabhūtameva. So dhammaṃ desesīti kīdisaṃ? ‘‘Ādikalyāṇa’’ntiādi. Anena vacanena vattuṃ arahabhāvaṃ dīpeti. Sāsanadhammoti ovādapariyatti. Kiccasuddhiyāti kilesappahānanibbānārammaṇakiccasuddhiyā. Sāsanabrahmacariyaṃ nāma sikkhattayaṃ, navakoṭisahassānītiādikaṃ vā. Maggameva brahmacariyaṃ maggabrahmacariyaṃ. Tassa pakāsakaṃ piṭakattayaṃ idha sātthaṃ sabyañjanaṃ nāma. Chasu atthapadesu saṅkhepato kāsanaṃ saṅkāsanaṃ. Ādito kāsanaṃ pakāsanaṃ. Ubhayampi vitthāretvā desanaṃ vivaraṇaṃ. Puna vibhāgakaraṇaṃ vibhajanaṃ. Opammādinā pākaṭakaraṇaṃ uttānīkaraṇaṃ. Sotūnaṃ cittaparitosajananena, cittanisānena ca paññāpanaṃ veditabbaṃ. Byañjanapadesu akkharaṇato akkharaṃ, ‘‘ekakkharapadamakkhara’’nti eke. Vibhattiantaṃ padaṃ. Byañjayatīti byañjanaṃ, vākyaṃ. Padasamudāyo vā vākyaṃ. Vibhāgapakāso ākāro nāma. Phusatīti phassotiādi nibbacanaṃ nirutti, niruttiyā niddiṭṭhassa apadeso niddeso nāma. Phusatīti phasso, so tividho – sukhavedanīyo dukkhavedanīyo adukkhamasukhavedanīyoti. Etesu ayaṃ yojanā – akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññāpeti. Akkharehi vā saṅkāsayitvā padehi pakāseti, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttāniṃ katvā niddesehi paññāpeti. Akkharehi vā ugghāṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vivaritvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyanti veditabbaṃ. Atthoti bhāsitattho. Tassevatthassa paṭivijjhitabbo sako sako bhāvo paṭivedho nāma. Taṃ ubhayampi attho nāma. Tena vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti. Dhammoti vā desanāti vā byañjanameva. Niddosabhāvena parisuddhaṃ sāsanabrahmacariyaṃ, sikkhattayapariggahito maggo ca, ubhayampi brahmacariyapadena saṅgahitaṃ. Paṭipattiyāti paṭipattihetu. Āgamabyattitoti punappunaṃ adhīyamānā khandhādayo pākaṭā honti. Duruttasatthāni adhīyamānāni sammohamevāvāhanti.

2-3. Kacci khamanīyaṃ sītuṇhādi. Kacci yāpanīyaṃ yathāladdhehi jīvitasādhanehi jīvitaṃ. Appābādhanti appopasaggaṃ, appātaṅkanti apparogaṃ. Kacci lahuṭṭhānaṃ sarīrakicce. Kacci balaṃ samaṇakicce. Kacci phāsuvihāro yathāvuttanayena appābādhatāya, anukkaṇṭhanādivasena vā. Sattasaṭṭhito paṭṭhāya pacchimavayo, uttarāmukhoti vuttaṃ hoti. Lokavivaraṇe jāte idha kiṃ olokesi, natthettha tayā sadisopīti āha ‘‘tvaṃ sadevakassa lokassa aggo’’tiādi. Āsabhiṃ uttamaṃ. Upapattivasena devā. Rūpānaṃ paribhogavasena, patthanāvasena vā uppannā rāgasampayuttā somanassavedanānurūpato uppajjitvā hadayatappanato ambarasādayo viya ‘‘rūparasā’’ti vuccanti. Tathāgatassa pahīnāti adhikāravasenāha. Tathāgatassapi hi kassaci te pahīnāti matthakacchinnatālo viya katā. Kathaṃ? Rūparasādivacanena vipākadhammadhammā gahitā, te vijjamānāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapantisadise vipākakkhandhe nibbattetuṃ asamatthā jātā. Tasmā tālāvatthu viya katā. ‘‘Kusalasomanassāpi ettha saṅgahitā’’ti vadanti. Paṭhamamaggena pahīnā kammapathaṭṭhāniyā, dutiyena ucchinnamūlā oḷārikā, tatiyena tālāvatthukatā kāmarāgaṭṭhāniyā. Catutthena anabhāvaṃkatā rūparāgārūparāgaṭṭhāniyā. Aparihānadhammataṃ pana dīpento ‘‘āyatiṃ anuppādadhammā’’ti āha. Tadaṅgappahānena vā pahīnā vipassanākkhaṇe, jhānassa pubbabhāgakkhaṇe vā, vikkhambhanappahānena ucchinnamūlā jhānakkhaṇe. ‘‘Vivicceva kāmehī’’ti (pārā. 11) hi vuttaṃ. Samucchedappahānena tālāvatthukatā tatiyavijjādhigamakkhaṇe. Itthambhūtā pana te rūparasādayo anabhāvaṃkatā āyatimanuppādadhammāti ekamevidaṃ atthapadaṃ. Paṭhamāya vā abhinibbhidāya pahīnā, dutiyāya ucchinnamūlā, tatiyāya tālāvatthukatā. Itthambhūtā yasmā anabhāvaṃkatā nāma honti, tasmā āyatiṃanauppādadhammāti veditabbā. Atha vā dukkhañāṇena pahīnā, samudayañāṇena ucchinnamūlā, nirodhañāṇena tālāvatthukatā, maggañāṇena anabhāvaṃkatā, paccavekkhaṇañāṇena āyatiṃ anuppādadhammāti veditabbā. Lokiyamaggena vā pahīnā, dassanamaggena ucchinnamūlā, tividhena bhāvanāmaggena tālāvatthukatātiādi. Brāhmaṇassa avisayattā dhammarasā na uddhaṭā.

11. Dhammadhātunti ettha sabbaññutaññāṇaṃ dhammadhātu nāma. Anukampavacanānurūpaṃ ‘‘puṇṇacando viyā’’ti vuttaṃ, sūriyavacanaṃ ‘‘suppaṭividdhattā’’tivacanānurūpaṃ, pathavīsamacittatāya kāraṇaṃ ‘‘karuṇāvipphāra’’nti vadanti. Paṭicchādetabbe hi attano guṇe ‘‘āraddhaṃ kho pana me vīriya’’ntiādinā pakāsento attano karuṇāvipphāraṃ pakāsetīti gahetabbo. Varabhūrimedhaso varaputhulañāṇo, bhūrīti vā bhūmi, bhūmi viya patthaṭavarapaññoti attho. Abujjhi etthātipi adhikaraṇena rukkho bodhi. Sayaṃ bujjhati, bujjhanti vā tena taṃsamaṅginoti maggo bodhi, evaṃ sabbaññutaññāṇampi. Bujjhīyatīti nibbānaṃ bodhi. Tissannaṃ vijjānaṃ upanissayavato yathāsambhavaṃ tisso vijjā veditabbā. Ekaggatāvasena tikkhabhāvo. Tikkhopi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satindriyavasenassa kharabhāvo, saddhindriyavasena vippasannabhāvo, antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasenassa sūrabhāvo ca veditabbo. Maggavijāyanatthaṃ gabbhaggahaṇakālo saṅkhārupekkhānantaramanulomattā.

Chandoti ca saṅkappoti ca avatthantarabhedabhinno rāgova –

‘‘Senahātthyaṅgamupeti,

Rattahadayo rāgena;

Sammagate rattakāmamupeti,

Kāmapatitaṃ lokassa mātrālamatī’’ti –

Ādīsu viya –

Vibhaṅgeyeva kiñcāpi attho vuttoti ettha ayamadhippāyo – vibhaṅgapāḷiṃ ānetvā idha vuttopi sabbesaṃ upakārāya na hoti, tasmā taṃ aṭṭhakathānayeneva pakāsayissāmīti. Itoti kāmehi. Kāyavivekādīsu upadhiviveko tatiyo, tasmā tatiyaṃ chaḍḍetvā dve gahetvā tadaṅgādīsu vikkhambhanavivekaṃ gahetvā ‘‘tayo evā’’ti vuttā. Evaṃ sati cittavikkhambhanā ekatthā evāti viseso na siyāti ce? Appanāvārattā na panevaṃ daṭṭhabbaṃ. Kāyavivekaggahaṇena pubbabhāgaggahaṇaṃ ñāyati, tasmā cittavivekoti tadaṅgaviveko vutto, vikkhambhanena appanākāleti gahetabbaṃ asaṅkarato. Atha vā cittavivekena tadaṅgavikkhambhanā gahitā, itarena vikkhambhanaviveko evātipi yuttaṃ, kilesakāmattā vā dvīsu kammesu pariyāpanno puriso viya. Yathā avijjamānena avijjamānapaññattivasena loke ‘‘saphalo rukkho’’ti vuccati, tatheva vijjamānena vijjamānapaññattivasena sāsane ‘‘savitakkaṃ savicāraṃ jhāna’’nti vuccatīti adhippāyo.

Vūpasamāti ettha kesaṃ vūpasamāti, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti? Ettha yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Yadi dutiyajjhānikānaṃ, nattheva vūpasamo tattha tadabhāvāti ce? Tenetaṃ vuccati ‘‘samatikkamā’’ti, samatikkamopi na tesaṃyeva. Kintu sakalassapi paṭhamajjhānadhammarāsissāti ce? Tenetaṃ vuccati ‘‘oḷārikassa pana samatikkamā’’tiādi. Sabbepi paṭhamajjhānadhammā oḷārikāva dutiyajjhānato, na kevalaṃ vitakkavicāradvayamevāti ce? Na vitakkavicārāyeva tehi sampayuttānaṃ oḷārikabhāvatoti tesveva ādīnavadassanena dutiyajjhānakkhaṇe tesaṃ abhāvo hoti. Tena vuttaṃ ‘‘dutiyajjhānakkhaṇe apātubhāvā’’ti, yassa dhammassānubhāvena, yogena vā idaṃ jhānaṃ ‘‘sampasādana’’nti vuccati ‘‘ekodibhāva’’nti ca, tassa dassanatthaṃ saddhāsamādhayo vibhaṅge vuttā. Paṇītabhojanasikkhāpade (pāci. 257 ādayo) sappiādayo viyāti vutte ayaṃ atthavaṇṇanā na virujjhati. Samaṃ passatīti līnuddhaccaṃ pahāya khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā chaḷaṅgupekkhā. Nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma. Vicinane majjhattabhūtā upekkhā vipassanupekkhā nāma. Tattha chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva, avatthābhedena bhedo nesaṃ. Saṅkhārupekkhāvipassanupekkhānampi ekatā paññāvasena, kiccavasena pana duvidhatā veditabbā.

Chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmivasena. Chaḷaṅgupekkhā khīṇāsavasseva, brahmavihārupekkhā tiṇṇampi puthujjanasekkhāsekkhānanti evaṃ puggalavasena. Chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttā, brahmavihārupekkhā upekkhāsahagatacittasampayuttā evāti evaṃ cittavasena. Chaḷaṅgupekkhā chaḷārammaṇā, brahmavihārupekkhā dhammārammaṇāvāti ārammaṇavasena. Vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenāti khandhasaṅgahavasena. Chaḷaṅgupekkhā brahmavihārabojjhaṅgajhānupekkhā pārisuddhitatramajjhattupekkhā ca atthato ekā, tasmā ekakkhaṇe ekāva siyā, na itarā, tathā saṅkhārupekkhāvipassanupekkhāpi. Vedanāvīriyupekkhānaṃ ekakkhaṇe siyā uppattīti. Chaḷaṅgupekkhā abyākatā, brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpi. Evaṃ kusalattikavasena. Dasapetā saṅkhepena cattārova dhammā vīriyavedanātatramajjhattañāṇavasena. ‘‘Dukkhadomanassasukhasomanassāna’’nti evaṃ pahānakkamena avatvā vibhaṅge vuttanayena kasmā vuttānīti ce? Suttānurakkhaṇatthaṃ. Iṭṭhāniṭṭhaviparītanti ettha ‘‘ārammaṇavasena aggahetvā iṭṭhāniṭṭhaviparītākārena anubhavatīti gahetabba’’nti vadanti. Kasmā? Ekaṃyeva kasiṇaṃ ārabbha sabbesaṃ pavattito. Tatiyajjhānato paṭṭhāya upakārā hutvā āgatāti satisīsena desanā katā, vigatavalāhakādinā sommatāya rattiyā valāhakādinā kālussiye satipi divā viya anupakārikā na hoti rattiṃ, tasmā ‘‘attano upakārakattena vā’’ti vuttaṃ. ‘‘Sūriyappabhābhibhavā, rattiyā alābhāti ime dve hetū aparisuddhatāya kāraṇaṃ. Sommabhāvena, attano upakārakattena cāti ime dve sabhāgatāya kāraṇa’’nti vadanti, tassā aparisuddhāya jātiyāti vuttaṃ hoti, tasmā kāraṇavacananti eke.

Jhānakathāvaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

12. Cittekaggatāsabhāgattā jhānānaṃ ‘‘kesañci cittekaggatatthānī’’ti āha. Kusalānaṃ bhavokkamanasabhāgattā ‘‘kesañci bhavokkamanatthānī’’ti. Asabhāgattā sesaṭṭhānesu ‘‘pādakatthānī’’ti avatvā ‘‘pādakānī’’ti āha. Tena pādakabhūtānampi yathāsambhavaṃ cittekaggatā bhavokkamanatāvahataṃ, itaresaṃ yathāsambhavaṃ pādakatāvahatañca dīpeti. Asabhāgattā javanavipassanāpādakāni samānāni abhiññāpādakāni ca honti, abhiññāpādakāni ca vipassanāpādakāni hontītipi dīpeti, tathā pādakābhāvaṃ dīpeti. Abhiññāya hi catutthameva pādakaṃ, na itarāni. Tesu catutthassa tatiyaṃ pādakaṃ, tatiyassa dutiyaṃ, dutiyassa paṭhamanti. Atha vā ‘‘cattāri jhānānī’’ti yathālābhato vuttaṃ.

Vinayanidānanimittaṃ, verañjanivāsakappanaṃ;

Satthu yasmā tasmā bhagavā, vijjattayamāha verañje.

Vuttañhetaṃ ‘‘vinaye suppaṭipanno bhikkhu sīlasampattiṃ nissāyā’’tiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā). Sīlavato hi sīlapaccavekkhaṇatthaṃ rattiṭṭhānadivāṭhānesu nisinnassa nisajjanato paṭṭhāya attano atītakiriyānussaraṇabahulatāya pubbenivāsānussativijjā appakasirena samijjhati. Tathā attānaṃ paṭicca sattānaṃ cutipariggahaṇasīlatāya cutūpapātañāṇaṃ appakasirena samijjhati, udakādīsu sukhumatta dassanasīlatāya dibbacakkhuñāṇaṃ samijjhati. Yasmā sattavidhamethunasaṃyogaparivajjanena, kāmāsavādiparivajjanena vā brahmacariyaṃ akhaṇḍādibhāvaṃ pāpuṇāti, tasmāssa āsavakkhayañāṇaṃ appakasirena samijjhatīti ettha vinayanidāne vijjattayameva dassitaṃ, tasmā āha ‘‘yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento’’ti, aññathā vijjattayapaṭilābhamattappasaṅgo siyāti.

So evanti iminā kiñcāpi catunnaṃ jhānānaṃ pubbabhāgapaṭipadāpi saṅgahaṃ gacchati, na kevalaṃ purimajjhānattikameva, tathāpi kevalaṃ purimajjhānattikameva gaṇhanto ‘‘evanti catutthajjhānakkamanidassanametaṃ, iminā paṭhamajjhānādhigamādinā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hotī’’ti āha, taṃ kasmāti ce? Sambhārabhūmittā. Vuttañhetaṃ aṭṭhakathāyaṃ (visuddhi. 2.381) ‘‘ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo hutvā iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmi evā’’ti. Idameva vā atthaṃ sandhāyāha ‘‘pubbe imāni cattāri jhānāni kesañci abhiññāpādakānī’’ti. Yadi evaṃ catutthajjhānampi antokatvā evanti kimatthaṃ na vuttaṃ. Tañhi pakatibhūmīti ce? Na vattabbaṃ, catutthajjhānato parassa samāhitādibhāvappattassa cittassa atthibhāvappasaṅgato. Yasmā yasmiṃ sati ‘‘pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesi’’nti vuttaṃ, tasmā tasmiṃ catutthajjhānacitte pakatibhūmibhāvappatte abhiññāpādake jāte parikammacittaṃ ‘‘pubbenivāsānussatiñāṇāya abhininnāmesi’’nti āha. Abhinīhārakkhamaṃ hotīti ettha taṃ iddhividhādhigamatthāya parikammacittaṃ abhinīharati. Kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ pesesi. Gaṇṭhipade pana ‘‘abhiññāpādakajjhānato iddhividhañāṇādīnaṃ nīharaṇattha’’nti vuttattā abhinīhārakkhamanti attho pakappito.

So evaṃ samāhite evaṃ āneñjappatteti yojanā veditabbā dutiyavikappe, nīvaraṇadūrībhāvena vitakkādisamatikkamenāti paṭhamajjhānādīnaṃ kiccasaṅgaṇhanato. Ayaṃ yojanā paṭhamavikappe na sambhavati ‘‘parisuddhetiādīsu panā’’ti vacanena ‘‘eva’’nti padassa anuppabandhanivāraṇato. Teneva ‘‘upekkhāsatipārisuddhibhāvena parisuddhe’’tiādimāha. Icchāvacarānanti ‘‘aho vatāhaṃ āpattiñceva āpanno assaṃ, na ca maṃ bhikkhū jāneyyu’’ntiādinā (ma. ni. 1.60) nayena uppannaicchāvasena pavattānaṃ kopaapaccayānaṃ abhāvena anaṅgaṇeti attho. Ettha ca pana yathāvuttappakārā icchāpi paṭhamajjhānādīnaṃ adhigamāya antarāyikā ‘‘sampajānamusāvādo kho panāyasmanto antarāyiko dhammo’’ti (mahāva. 134) vuttattā, pageva icchāvacarā kopaapaccayā, tasmā vuttaṃ ‘‘jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarāna’’ntiādi. Katthaci pana ‘‘jhānapaṭilābhapaccayānaṃ icchāvacarāna’’nti potthakesu pāṭho dissati, so pamādalekho, gaṇṭhipade ca ‘‘aho vata satthā mamaññeva paṭipucchitvā dhammaṃ deseyyā’’ti yo tadattho likhito, so dullikhito. Na hi jhānapaṭilābhapaccayā kopādayo anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttā, ‘‘na ca yuttito sambhavanti jhānalābhino tadabhāvā’’ti ācariyo vadati, taṃ vīmaṃsitabbaṃ. Ettha vijjattayassa uttaruttaravisesadassanatthaṃ ‘‘so evaṃ samāhite citte’’tiādinā punappunaṃ aṭṭhaṅganidassanaṃ katanti veditabbaṃ. Uttaruttaravisesā cebhāsaṃ attadukkhaparadukkhadassanatadupasamattadīpanato veditabbā. Bhagavā hi pubbenivāsānussatiñāṇena attano anantasaṃsāradukkhaṃ passitvā, cutūpapātañāṇena parassa ca lokassa āsavakkhayañāṇena tadubhayavūpasamattañca passitvā taṃ deseti, paṭhamena vā attadukkhadassanato attasinehapariccāgaṃ dīpeti. Dutiyena paradukkhadassanato paresu kopapariccāgaṃ, tatiyena ariyamaggadassanato mohapariccāgañca dīpeti. Evaṃ nānāguṇavisesadīpanato imasseva lokiyābhiññādvayassa idha gahaṇaṃ katanti veditabbaṃ.

Yasmā atītajāti eva nivāso, tasmā ‘‘atītajātīsū’’ti na vattabbanti ce? Na, jātiyā ekadesepi nivāsavohārasiddhidassanato. Pāḷiyaṃ kiñcāpi ‘‘ekampi jātiṃ dvepi jātiyo’’tiādivacanena sakalajātiyā anussaraṇameva pubbenivāsānussati viya dissati, na evaṃ daṭṭhabbaṃ. Tadekadesānussaraṇampi pubbenivāsānussati evāti dassanatthaṃ, bhummavacanaṃ kataṃ okāsādisaṅgahatthañca. ‘‘Chinnavaṭumakānussaraṇādīsū’’ti ādi-saddena anivutthalokadhātudīparaṭṭhanagaragāmādiggahaṇaṃ veditabbaṃ. Gaṇṭhipade pana ‘‘tesaṃ chinnavaṭumakānaṃ lokuttarasīlādīni na bhagavatā bodhisattakāle viññātānī’’ti vuttaṃ. Atthāpattito lokiyāni viññātānīti āpajjati, taṃ dibbacakkhuñāṇādhikāre ‘‘ariyānaṃ upavādakā’’ti vacanena samentaṃ viya dissati. Na hi ariye apassantassa evaṃ hoti. Kimatthaṃ panettha anussati vuttā, nanu esa vijjādhikāroti ce? Ādikammikassa sativasena nibbattito, atītadhammānaṃ satiyā visesādhikārattā ca. Vuttañhi ‘‘anussarāmī’’ti.

‘‘Vattamānesu vijjāna-matītesvassa sarati;

Anāgatesu dhammesu, sarati vijjāna paṇidhī’’ti.

Ācariyakumāritena silokopi vutto.

Tattha rāge ussannatare tejosaṃvaṭṭo. Dose āposaṃvaṭṭo. Mohe vāyosaṃvaṭṭo. Keci ‘‘dose tejosaṃvaṭṭo, rāge āposaṃvaṭṭo, mohe vāyosaṃvaṭṭo’’ti vadanti. Yasmā amutrāti cittaṃ, vacanaṃ vā bhavādiniyamena hoti, tasmā ‘‘bhave vā’’tiādi. Evaṃnāmo evaṃgottoti padadvayena ajjhattabahiddhāmūlakaṃ paññattisaṅkhātaṃ gocaranivāsaṃ dīpeti. Pavattaphalabhojano sayaṃpatitaphalāhāro. Caturāsītikappasahassaparamāyupariyanto vāti paṇidhānato pubbe. Paṭinivattantassa paccavekkhaṇaṃ pubbenivāsānussatiñāṇaṃ na hoti. ‘‘Pubbenivāsānussatiñāṇalābhīnaṃ panetaṃ ānubhāvaparidīpana’’nti gaṇṭhipade vuttaṃ. Amutrāti ettha paṭhamayojanāyaṃ sīhokkantavasena anussaraṇaṃ vuttaṃ, tañca kho anulomavasena. ‘‘Paṭilomavasenā’’tipi likhanti, taṃ duviññeyyaṃ. Sīhokkantaṃ dassetuṃ ‘‘anekāsu kappakoṭīsū’’tiādi vuttaṃ. Yathā tanti nidassanena paṭipattisādhāraṇena phalasādhāraṇataṃ dassento brāhmaṇassa ādaraṃ janeti, attānamevekaṃ ukkaṃsetīti vacanaṃ nivāreti. ‘‘Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti tassa pubbe uppannacitte eva niyojeti. Paṭhamā abhinibbhidāti vacanena avijjaṇḍakosassa bahupaṭalabhāvaṃ dasseti, tena aṭṭhaguṇissariyādinā anabhinibbhidaṃ dīpeti.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

13. ‘‘Cutūpapātañāṇāyā’’ti phalūpacārena vuttaṃ. Idañhi dibbacakkhuñāṇaṃ rūpārammaṇattā parittapaccuppannaajjhattabahiddhārammaṇaṃ hoti. Na cutiṃ vā paṭisandhiṃ vā ārammaṇaṃ karoti. Tasmā ‘‘yathākammūpage satte pajānāmī’’ti (pārā. 13) vacanaṃ viya phalūpacāreneva vuttamidanti veditabbaṃ. Dibbavihārasannissitattā kāraṇopacārena dibbaṃ. Iminā pana keci ācariyā ‘‘kusalākusalā cakkhū dibbacakkhu kāmāvacara’’nti vadanti, te paṭisedhitā honti. Catutthajjhānapaññā hi ettha adhippetā. Mahājutikattā mahāgatikattāti etesu ‘‘saddasatthānusārenā’’ti vuttaṃ. Ekādasannaṃ upakkilesānaṃ evaṃ uppattikkamo upakkilesabhāvo ca veditabbo, mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā ‘‘idaṃ nu kho ki’’nti vicikicchā udapādi, so upakkileso upakkilesasutte (ma. ni. 3.236 ādayo) ‘‘vicikicchādhikaraṇañca pana me samādhimhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpāna’’nti vacanato. Tato ‘‘rūpāni me passato vicikicchā uppajjati, idāni na kiñci manasi karissāmī’’ti cintayato amanasikāro, tato kiñci amanasikarontassa thinamiddhaṃ udapādi, tato tassa pahānatthaṃ ālokaṃ vaḍḍhetvā rūpāni passato himavantādīsu dānavarakkhasādayo passantassa chambhitattaṃ udapādi, tato tassa pahānatthaṃ ‘‘mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi, adiṭṭhe kiṃ nāma bhaya’’nti cintayato uppilāvitattaṃ udapādi. Gaṇṭhipade pana ‘‘uppilaṃ dibbarūpadassenenā’’ti vuttaṃ, ‘‘taṃ duvuttaṃ parato abhijappāvacanena tadatthasiddhito’’ti ācariyo vadati. Tato chambhitattappahānatthaṃ ‘‘mayā vīriyaṃ daḷhaṃ paggahitaṃ, tena me idaṃ uppilaṃ uppanna’’nti vīriyaṃ sithilaṃ karontassa kāyaduṭṭhullaṃ kāyadaratho kāyālasiyaṃ udapādi, tato taṃ cajantassa accāraddhavīriyaṃ udapādi, tattha dosaṃ passato atilīnavīriyaṃ upadādi, tato taṃ pahāya samappavattena vīriyena chambhitattabhayā himavantādiṭṭhānaṃ pahāya devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhāsaṅkhātā abhijappā udapādi, tato ‘‘mayhaṃ ekajātikarūpaṃ manasi karontassa abhijappā uppannā, tasmā dāni nānāvidhaṃ rūpaṃ manasi karissāmī’’ti kālena devalokābhimukhaṃ, kālena manussalokābhimukhaṃ ālokaṃ vaḍḍhetvā nānāvidhāni rūpāni manasi karoto nānattasaññā udapādi, tato ‘‘nānāvidharūpāni me manasi karontassa nānattasaññā udapādi, tasmā dāni abhijappādibhayā iṭṭhādinimittaggāhaṃ pahāya ekajātikameva rūpaṃ manasi karissāmī’’ti tathā karoto abhinijjhāyitattaṃ rūpānaṃ udapādi evaṃ pahīnaupakkilesassāpi anadhiṭṭhitattā. Obhāsañhi kho jānāmi, na ca rūpāni passāmītiādi jātaṃ.

Tassattho – yadā parikammobhāsameva manasi karomi, tadā obhāsaṃ sañjānāmi, dibbena cakkhunā rūpāni na ca passāmi, rūpadassanakāle ca obhāsaṃ na jānāmīti. Kimatthamidaṃ vuttaṃ, na hi etaṃ upakkisesagatanti? Na kevalaṃ upakkilesappajahanamevettha kattabbaṃ, yena idaṃ visuddhaṃ hoti, aññampi taduttari kattabbaṃ atthīti dassanatthaṃ. Vicikicchā cittassa upakkilesotiādīsu ‘‘ime dhammā upakkilesāti ādīnavadassanena pajahiṃ, na mayhaṃ tadā uppannattā’’ti keci vadanti. Mānusakaṃ vāti iminā sabhāvātikkamaṃ dasseti. Maṃsacakkhunā viyāti iminā pariyattiggahaṇaṃ, vaṇṇamattārammaṇatañca upameti. Vaṇṇamatte hettha satta-saddo, na ‘‘sabbe sattā āhāraṭṭhitikā’’ti (a. ni. 10.27) ettha viya sabbasaṅkhatesu, hīnajātiādayo mohassa nissando vipāko. Kāyaduccaritena samannāgatā pubbe atītabhave ahesuṃ, sampati nirayaṃ upapannāti evaṃ pāṭhasesena sambandho veditabbo. ‘‘Yathākammūpagañāṇañhi ekantamatītārammaṇaṃ, dibbacakkhu paccuppannārammaṇa’’nti ubhinnaṃ kiccavasena vuttaṃ. Mahallakoti samaṇānaṃ sāruppamasāruppaṃ, lokācāraṃ vā na jānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahatīti veditabbaṃ. ‘‘Niyato sambodhiparāyano’’ti (saṃ. ni. 2.41; 5.998, 1004) vutto ariyapuggalo maggāvaraṇaṃ kātuṃ samatthaṃ pharusavacanaṃ yadi katheyya, apāyagamanīyampi kareyya, tena so apāyupagopi bhaveyya, tasmā upaparikkhitabbanti eke. ‘‘Vāyāmaṃ mā akāsīti therena vuttattā maggāvaraṇaṃ karotī’’ti vadanti. Pubbeva sotāpannena apāyadvāro pihito, tasmāssa saggāvaraṇaṃ natthi. ‘‘Pākatikanti pavattivipākaṃ ahosī’’ti vadanti. ‘‘Vuddhi hesā, bhikkhave, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikarotī’’ti (ma. ni. 3.370; dī. ni. 1.251) vacanato pākatikaṃ ahosīti eke. Sace so na khamatīti sotāpannādīnaṃ khantiguṇassa mandatāya vā āyatiṃ tassa suṭṭhu saṃvaratthāya vā akkhamanaṃ sandhāya vuttaṃ. Sukhānaṃ vā āyassa ārammaṇādino abhāvā kālakañcikā asurā honti. ‘‘Ito bho sugatiṃ gacchā’’ti (itivu. 83) vacanato manussagatipi. Dibbacakkhuñāṇavijjāti dibbacakkhumeva dassanaṭṭhena ñāṇaṃ, tassa tassa atthassa vindanaṭṭhena vijjāti attho.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

14. So evaṃ samāhite citteti kiṃ purimasmiṃyeva, udāhu aññasmiṃyeva catutthajjhānacitte. Aṭṭhakathāyampi yato vuṭṭhāya purimavijjādvayaṃ adhigataṃ, tadeva puna samāpajjanavasena abhinavaṃ abhiṇhaṃ katanti dassanatthaṃ ‘‘so evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba’’nti vuttaṃ. Etthāha – yadi tadeva puna samāpajjanavasena abhinavaṃ kataṃ, atha kasmā pubbe viya ‘‘vipassanāpādakaṃ abhiññāpādakaṃ nirodhapādakaṃ sabbakiccasādhakaṃ sabbalokiyalokuttaraguṇadāyakaṃ idha catutthajjhānacittaṃ veditabba’’nti avatvā ‘‘idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba’’nti ettakameva vuttaṃ, nanu idha tathāvacanaṭṭhānameva taṃ arahattamaggena saddhiṃ sabbaguṇanipphādanato, na paṭhamavijjādvayamattanipphādanatoti? Vuccate – ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgapaṭipadāvimokkhavisesaniyamo pubbabhāgavuṭṭhānagāminīvipassanāya saṅkhārupekkhāsaṅkhātāya niyamena ahosīti dassanatthaṃ vipassanāpādakamidha vuttanti veditabbaṃ. Tattha pariyāpannattā, na tadārammaṇamattena. Pariyāyatoti aññenapi pakārena. ‘‘Ime āsavā’’ti ayaṃ vāro kimatthaṃ āraddho? ‘‘Āsavānaṃ khayañāṇāyā’’ti adhikārānulomanatthaṃ. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hotīti idaṃ ekattanayena vuttaṃ. Yañhi vimuccamānaṃ, tadeva aparabhāge vimuttaṃ nāma hoti. Yañca vimuttaṃ, tadeva pubbabhāge vimuccamānaṃ nāma hoti. Bhuñjamāno eva hi bhojanapariyosāne bhuttāvī nāma. ‘‘Iminā paccavekkhaṇañāṇaṃ dassetī’’ti paccavekkhaṇañāṇassa ca paṭṭhāne ‘‘maggā vuṭṭhahitvā maggaṃ paccavekkhati, phalaṃ, nibbānaṃ, pahīne kilese paccavekkhatī’’ti ayamuppattikkamo vutto. Pavattikkamo panettha sarūpato atthatoti dvidhā vutto. Tattha ‘‘vimuttamiti ñāṇaṃ ahosī’’ti sarūpato catubbidhassapi paccavekkhaṇañāṇassa pavattikkamanidassanaṃ. ‘‘Khīṇā jātī’’tiādi atthato. Teneva ante ‘‘abbhaññāsi’’nti puggalādhiṭṭhānaṃ desanaṃ akāsi paccavekkhaṇañāṇassa tathā appavattito. Appaṭisandhikaṃ hotīti jānanto ‘‘khīṇā jātī’’ti jānāti nāma. ‘‘Dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti anāgataṃsañāṇassa ca dibbacakkhusannissitattā vuttaṃ.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Upāsakattapaṭivedanākathāvaṇṇanā

15. Kaṇṇasukhato hadayaṅgamatoti vacanameva sandhāya vuttaṃ. Anattukkaṃsanatotiādi puggalavasena, kaṇṇasukhatoti sotindriyaṃ sandhāya. Āpāthāramaṇīyatoti ñāṇāpāthāramaṇīyato. Sayameva heṭṭhāmukhajātaṃ vā, maggo pana asoko hoti. Tadā hi soko pahīyamāno. Cariyādianukūlato appaṭikūlaṃ. ‘‘Madhuramima’’nti vuttattā ‘‘dhammamima’’nti vacanaṃ adhikaṃ viya dissati. Tasmā ‘‘rāgavirāgamima’’nti evaṃ visuṃ visuṃ yojetvā puna piṇḍetvā dhammamimaṃ upehīti yojetabbaṃ, ‘‘dhammameva saraṇatthamupehī’’ti paṭhanti kirāti dīpeti. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ duggatiṃ parikkilesaṃ dukkhaṃ hiṃsatīti ratanattayaṃ saraṇaṃ nāma. Tappasādataggarutādīhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgīsatto saraṇaṃ gacchati. Pabhedena pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyanti. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesaṃ tadaṅgavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato ratanattaye saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi. Lokuttarassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. ‘‘Yo ca buddhañca dhammañca…pe… sabbadukkhā pamuccatī’’ti (dha. pa. 190-192) hi vuttaṃ. Lokiyassa bhavabhogasampadā. ‘‘Ye keci buddhaṃ saraṇaṃ gatāse’’ti (dī. ni. 2.332; saṃ. ni. 1.37) hi vuttaṃ. Lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa sāvajjo anavajjoti duvidho bhedo. Tattha aññasatthārādīsu attasanniyyātanādīhi sāvajjo hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisati. Yo koci saraṇagato gahaṭṭho upāsako. Ratanattayaupāsanato upāsako. Pañca veramaṇiyo sīlaṃ. Satthasattamaṃsamajjavisavāṇijjārahitaṃ dhammena jīvikaṃ ājīvo. Vuttasīlājīvavipatti vipatti nāma. Viparītā sampatti.

16. Lacchāma nu khoti duggate sandhāya vuttaṃ. Sakkhissāma nukho noti samiddhe sandhāya. Tattha verañjāyaṃ. Paggayhatīti pattaṃ paggaho, tena paggahena pattenāti attho. Samādāyevāti nidassanaṃ. Na ca vaṭṭatīti puna pākaṃ kiñcāpi vaṭṭati, tathāpi na suṭṭhu pakkattā vuttaṃ, ‘‘uttaṇḍulabhattaṃ labhitvāpi pidhetuṃ na vaṭṭatī’’ti aṭṭhakathāvacanañcettha sādhakaṃ. ‘‘Sāvakānaṃ vā sikkhāpadaṃ paññapessāmī’’ti iminā vacanena ājīvapārisuddhisīlaṃ sandhāya ‘‘pacchā sīla’’nti vuttaṃ. Upālittheropi taṃ taṃ vatthuṃ paṭicca bhagavatā bahūni sikkhāpadāni paññattāni atthīti dīpeti. Yadi evaṃ verañjāyaṃ ‘‘etassa bhagavā kālo’’ti vacanaṃ na sametīti ce? Na, tato pubbe sikkhāpadābhāvappasaṅgato. Thero pana paññattāni ṭhapetvā idāni paññapetabbāni pātimokkhuddesappahonakāni sandhāyāha. Bhagavāpi ‘‘na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti bhaddālisutte (ma. ni. 2.134; ādayo) viya ekaccesu paññattesupi tato paraṃ paññapetabbāni sandhāyāha. Idheva aṭṭhakathāyaṃ ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti na ca vaṭṭatī’’ti vacanañca, tathā ‘‘ratticchedo vā vassacchedo vā’’tiādivacanāni ca atthi. Aññathā ‘‘dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchantī’’ti idhevedaṃ pāḷiṭhapanaṃ virujjhatīti ācariyena vicāritaṃ, taṃ sundaraṃ pubbepi paññattasikkhāpadasambhavato. Kintu idha pāḷiṭhapanavirodhavicāraṇā pana nippayojanā viya mama dissati. Kasmā? Upālittherena saṅgītikāle vuttapāṭhattā. Ratticchedoti sattāhakiccaṃ sandhāya vutto. ‘‘Sattāhakaraṇīyena gantvā ratticchedo vā vassacchedo vā ekabhikkhunāpi na kato’’ti vuttaṃ kira mahāaṭṭhakathāyaṃ, tasmā vassacchedassa kāraṇe sati sattāhakiccaṃ kātuṃ vaṭṭatīti eke. Vinayadharā pana nicchanti, tasmā aṭṭhakathādhippāyo vīmaṃsitabbo, imāya verañjāyaṃ appicchatādipaṭipadāya pasannā. Sālīnaṃ vikati sālivikati.

17-8. Upapannaphaloti bahuphalo. ‘‘Khuddaṃ madhu’’nti pāṭho. Theraṃ sīhanādaṃ nadāpetuṃ pucchīti iminā ācariyo yaṃ pubbe āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādassanaṃ ‘‘verañjāyaṃ nivāsappayojana’’nti amhehi vuttaṃ, taṃ sampādeti, rājagahe verañjāyañcāti ubhayattha vitakkuppāde ekato piṇḍetvā dassento ‘‘atha kho āyasmato sāriputtassā’’tiādimāha. Kālaṃ sandhāya ciraṃ, ṭhitiṃ sandhāya cirāti viggaho.

Kāmaṃ hinoti attano phalanibbattiyā sahāyaṃ gacchatīti kattari hetu, tathāpi idha tena karaṇabhūtena tassa phalaṃ hinoti pavattatīti hetu. Tathā ghaṭanti tenāti ghaṭo. Kilāsunoti payojanābhāvena avāvaṭā. Abbokiṇṇāni visabhāgehi. Āgāminiyā anāgateti attho. Imesaṃyeva noti dassanatthaṃ ‘‘sabbabuddhānaṃ hī’’ti vuttaṃ. Yāvasāsanapariyantāti yāva buddhā dharanti, tāvāti attho. Khattiyabrāhmaṇāva uccā, tatthāpi visesaṃ dassetuṃ ‘‘uccanīcauḷāruḷārabhogā’’ti. ‘‘Manasi katvā’’tipi pāṭho. Upasampādyaupasampādyaiccetaṃ dvayaṃ māgadhe ‘‘upasampajjā’’ti vuccati. Anupādāyāti ārammaṇakaraṇavasena aggahetvā. Āsavehīti kattari tatiyāvibhatti. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammakārake. Vimocitānīti adhippāyoti ācariyo. Āsavehīti padañca paccatte karaṇavacanaṃ katvā gaṇṭhipade attho pakāsito. Yadi ariyamaggena niruddhānaṃ āsavānaṃ vasena anāsavatā, loke cittānipi anāsavā siyuṃ. Na hi niruddhāni cittāni ārammaṇāni karontīti tāni aniruddhāsavavasena sāsavānīti ce. Sotāpannassa maggacittaṃ uparimaggavajjhāsavavasena sāsavaṃ, avasiṭṭhāsavasamucchindanānubhāvattā phalāni sāsavāni siyunti? Na, āsavasamucchindanānubhāvāgataphalattā. Bhiṃsanassa karaṇaṃ bhiṃsanakataṃ, tasmiṃ bhiṃsanakatasmiṃ, bhiṃsanakiriyāyāti attho. Itthiliṅgaṃ vipallāsaṃ katvā napuṃsakaliṅgaṃ, purisaliṅgaṃ vā katvā. Nimittattheti ettha –

‘‘Cammani dīpinaṃ hanti, dantesu hanti kuñjaraṃ;

Vālesu cāmariṃ hanti, siṅgesu sarabho hato’’ti. –

Adhikaraṇaṃ.

20-21. Naciraṭṭhitikakāraṇe kathite ciraṭṭhitikakāraṇaṃ atthato vuttapaṭipakkhavasena kiñcāpi siddhaṃ, tathāpi taṃ therassa vinayapaññattiyācanāya okāsakāraṇādhippāyato vinayapaññattiyācanokāsaṃ pāpetuṃ puna bhagavantaṃ ‘‘ko pana, bhante, hetū’’ti pucchi. Bhagavāpi yācanaṃ sampaṭicchitukāmo byākāsi. ‘‘Āsavaṭṭhānīyā saṅghe pātubhavantī’’ti puggalassa saṅghapariyāpannattā vuttaṃ. Ādaratthavasenevettha dvikkhattuṃ vuttanti yasmā thero pubbe rājagahe, sampati verañjāyanti dvikkhattuṃ kāci, tasmā ādarena punappunaṃ yācayamānaṃ passitvā sayampi bhagavā ādareneva ‘‘āgamehi tvaṃ sāriputtā’’ti āha. Tenetaṃ dīpeti ‘‘mā tvaṃ punappunaṃ yācāhi, sampaṭicchitāva mayā te yācanā, pubbenanu tavayācanaṃ sampaṭicchatāva mayā ettake kāle ettakāni sikkhāpadāni paññattāni, na tāva me sāvakānaṃ āṇāpātimokkhuddesānujānanakālo sampatto, takkānumānavasena tayā ‘etassa bhagavā kālo’ti punappunaṃ niddisiyamānopi nesa so kālo, kintu tathāgatova tattha kālaṃ jānissatī’’ti. Yasmā pana ‘‘sikkhāpadapaññattikālato pabhuti āṇāpātimokkhameva uddisiyatī’’ti vuttaṃ, tasmā pātimokkhuddesappahonakasikkhāpadameva sandhāyāha. ‘‘Tatthāti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacana’’nti ekameva padaṃ vuttaṃ tassā siddhiyā itarassa siddhito. ‘‘Sāvakānaṃ visayabhāvanti iminā mahāpadumattheravādo paṭikkhitto’’ti anugaṇṭhipade vuttaṃ, taṃ sundaraṃ viya. Sammukhe garahā. Parammukhe upavādo. ‘‘Na, bhikkhave, ūnadasavassena…pe… dukkaṭassā’’ti (mahāva. 75) idaṃ sikkhāpadaṃ bhagavā buddhattena dasavassiko hutvā paññapesi ūnadasavassikassa tassa tathā sikkhāpadapaññattiyā abhāvato. Na tadā atirekadasavassikova dasavassikānaṃ rattaññumahattappattito, tasmā taṃ sikkhāpadaṃ verañjāyaṃ vassāvāsato pubbe rājagahe eva paññattanti siddhaṃ, tasmiṃ siddhe siddhameva ‘‘yāva na saṅgho rattaññumahattaṃ pattoti vacanaṃ ito pubbe paṭhamayācanāyapi vutta’’nti. Aṭṭhakathāyampi rattaññumahattappattakāle ‘‘dve sikkhāpadānī’’ti gaṇanaparicchedavacanaṃ paṭhamayācanāya vuttavacanaṃ sandhāya vuttaṃ. Aññathā rattaññumahattappattakāle dve eva, na aññanti āpajjati.

‘‘Atha kho āyasmato sāriputtassā’’tiādimhi ayamādito paṭṭhāya atthavibhāvanā – ayaṃ kirāyasmā assajittherato paṭiladdhaṃ ekagāthāmattakaṃ dhammapariyāyaṃ nayasatasahassehi vivecento arahattaṃ patvā sāvakapāramīñāṇe ṭhito ‘‘aho vata mahānubhāvoyaṃ saddhammo, yo vināpi dhammasāminā parammukhato sutamattepi mayhaṃ mahantaṃ guṇavisesaṃ janesi, sādhu vatāyaṃ saddhammo ciraṃ tiṭṭheyyā’’ti cintento ‘‘katamesānaṃ nu kho buddhānaṃ bhagavantānaṃ…pe… na ciraṭṭhitika’’nti tamatthaṃ, kāraṇañca attano aggasāvakañāṇena paṭivijjhitvā ‘‘sāvakānaṃ sikkhāpadaṃ paññattantiādiciraṭṭhitikāraṇa’’nti niṭṭhaṃ katvā vinayapaññattiyācanokāsakaraṇatthaṃ bhagavantaṃ pucchi. Tato pañhassa vissajjane vinayapaññattiyācanokāse sampatte ‘‘etassa bhagavā kālo, etassa sugata kālo’’ti vinayapaññattiṃ yāci. Tato bhagavā tassā yācanāya sampaṭicchitabhāvaṃ, ‘‘etassa bhagavā kālo’’ti vuttakālassa akālataṃ, kālassa ca anaññavisayataṃ dīpento ‘‘āgamehi tva’’ntiādimāha, tato bhagavā tassa yācanaṃ, sattesu kāruññatañca paṭicca ‘‘tena kho pana samayena bhikkhū anupajjhāyakā anācariyakā anovadiyamānā’’tiādinā (mahāva. 64) nayena vepullamahattataṃ paṭicca satthā sāvakānaṃ upajjhāyavattādīni vinayakammāni, tadanurūpasikkhāpadāni ca paññapesi. Tato anukkamena dvādasamavassaṃ verañjāyaṃ vasi. Tadā ca āyasmā sāriputto satthārā niddiṭṭhesu ciraṭṭhitihetūsu jātesu ‘‘navaṅgasatthusāsanamahattatā ca sampati jātā, vinayapaññatti ca bahutarā jātā, pātimokkhuddeso eveko na tāva sāvakānaṃ anuññāto, so ca parisuddhena saṅghena karīyati. Saṅghopi etarahi parisuddho pacchimakassa sotāpannattā’’ti cintetvā pātimokkhuddesaṃ anujānāpetukāmo yattakehi ca sikkhāpadehi pātimokkhuddeso anujānīyati, tattakānaṃ paññattiyācanapubbaṅgamaṃ pātimokkhuddesaṃ yācanto pubbuppannavitakkasūcanapucchāvissajjanakkamavasena yācanokāse sampatte ‘‘etassa bhagavā kālo’’tiādimāha.

Tattha ‘‘yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyyā’’ti pātimokkhuddesappahonakasikkhāpadaṃ sandhāyāha, ayamattho bhaddālisuttena (ma. ni. 2.134 ādayo) dīpetabbo. Tattha hi bahūsu sikkhāpadesu paññattesu, paññapiyamānesu ca ‘‘na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’tiādi (ma. ni. 2.145) vuttaṃ apaññattaṃ upādāya, tathā idhāpi apaññattaṃ sandhāya vuttanti veditabbaṃ. Parisuddhattā saṅghassa sampati sāvakānaṃ āṇāpātimokkhuddesaṃ nānujānāmīti dassento ‘‘nirabbudo’’tiādimāha. Na hi parisuddhe saṅghe ovādapātimokkhuddesassa anuddesakāraṇaṃ atthi, tasmiṃ sati āṇāpātimokkhuddesānujānanādhippāyato. Tathā ca so tato aṭṭhannaṃvassānaṃ accayena anuññāto. Yathāha pātimokkhaṭhapanakkhandhake (cūḷava. 386) ‘‘na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi…pe… pātimokkhaṃ uddiseyyāthā’’ti. Yaṃ pana upasampadakkhandhake (mahāva. 129) ‘‘tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu…pe… so tassā methunaṃ dhammaṃ paṭisevitvā cirena agamāsī’’ti vatthu āgataṃ, taṃ sudinnavatthuto parato uppannampi tattha yathādhikāraṃ samodhānetuṃ vuttaṃ. Tathā tattheva ‘‘ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī’’tiādinā (pāci. 147; a. ni. 8.52; 10.33) aṅgānipi veditabbāni. Na hi ādito eva ubhatopātimokkhāni siddhānīti. Apica ādito paṭṭhāya ayamanukkamo veditabbo, seyyathidaṃ – rāhulakumāre uppanne bodhisatto nikkhamitvā chabbassāni dukkaraṃ katvā sattame abhisambuddho, tasmiṃ eva saṃvacchare kapilavatthuṃ gantvā rāhulakumāraṃ pabbājesi. Ambalaṭṭhikarāhulovādasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.107 ādayo) ‘‘ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā ‘dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī’ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito’’ti ca vuttaṃ, tasmā rāhulakumāraṃ ārabbha ‘‘anujānāmi, bhikkhave, tīhi saraṇagamanehi sāmaṇerapabbajja’’nti (mahāva. 105) vuttattā saraṇagamanūpasampadā paṭhamavassabbhantare eva paṭikkhittā, ñatticatutthakammavasena upasampadā anuññātāti paññāyati. Apica rāhulavatthumhi ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 105) sikkhāpadaṃ paññattaṃ, tasmā ito pubbepi sikkhāpadāni paññattānīti siddhaṃ.

Sutvā ca yo hetunirodhamaggaṃ,

Nirodhupāyaṃ paṭivijjhi khippaṃ;

Jātovapekkhena asesametaṃ,

Lokaṃ vipassī sugataggasisso.

So dhammasenāpati aggasisso,

Saddhammarājassa tathāgatassa;

Sayaṃ munindena yasassa patto,

Anekaso soḷasadhā pasattho.

Tasmā hi sikkhāpadabandhakālo,

Ñātumpi loke atibhāriyova;

Pageva sikkhāpadabhāvabhedo,

Pageva añño ubhayattha tattha.

Paccekabuddhā api taṃ dvayantu,

Ñātuṃ na sakkāva pageva netuṃ;

Nissaṃsayaṃ tattha tathāgatova,

Jānissaticcāha tathāgatoti.

Iccetamatthaṃ idha bhikkhu ñatvā,

Sikkhāpadānaṃ kamabhāvabhedaṃ;

Ñātuṃ sayaṃ no na pare ca netuṃ,

Pariyesitabbo idha yuttimaggo.

Tattha kamabhedo sikkhāpadānaṃ parato āvi bhavissati. Bhāvabhedo tāva ukkhittakānuvattanapaccayā bhikkhu anāpattiko, bhikkhunī pana samanubhaṭṭhā pārājikā hoti. Pārājikāpattipaṭicchādane bhikkhussa dukkaṭaṃ, bhikkhuniyā pārājikaṃ. Duṭṭhullaṃ ārocentassa, paṭicchādentassa ca pācittiyaṃ. Mahāsāvajjaṃ pārājikaṃ ārocentassa, paṭicchādentassa ca bhikkhussa dukkaṭaṃ. Iccevamādīhi abhāvabhedasikkhāpadānaṃ idha bhāvabhedena yuttipariyesanaṃ sādhayamānopi siyā anummādavighātabhāgīti. Ettāvatā sakalassapi vinayapiṭakassa vitakkayācanakālakālaññūkāraṇaphalapayojanehi sattahi aṅgehi paṭimaṇḍitaṃ nidānamāyasmatā upālittherena nidassitaṃ hoti. Tattha therassa vinayapaññattiyācanahetubhūto vitakko nāma. Tasseva ‘‘etassa bhagavā kālo’’tiādinā pavattā yācanā nāma. Rattaññūvepullalābhaggabāhusaccamahattappatti kālo nāma. Sabbaññū eva kālaññū nāma. Āsavaṭṭhānīyānaṃ dhammānaṃ pātubhāvo kāraṇaṃ nāma. ‘‘Tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāyā’’ti vacanato āsavaṭṭhānīyadhammapaṭighāto phalaṃ nāma. ‘‘Yathayidaṃ brahmacariyaṃ addhaniyaṃ assā’’ti vacanato sāsanabrahmacariyassa ciraṭṭhiti payojananti veditabbaṃ. Hoti cettha –

‘‘Vitakko yācanā kālo, kālaññū kāraṇaṃ phalaṃ;

Payojananti sattaṅgaṃ, nidānaṃ vinayassidhā’’ti.

22. Antimamaṇḍalanti abbhantaramaṇḍalaṃ. Tañhi itaresaṃ anto hoti, khuddakamaṇḍalaṃ vā. Anumatidānavasena tesaṃ bhikkhūnaṃ datvā. Tesaṃ buddhānaṃ cārikāya vinetabbā veneyyasattā. Ocinantā viyāti bahupupphaṃ gacchaṃ mālākārā ciraṃ ocinanti, evaṃ bahuveneyyesu gāmādīsu ciraṃ vasantā veneyyapuññaṃ pariharantā caranti. Santaṃ sukhaṃ, na vedanāsukhaṃ viya saparipphandaṃ. Dasasahassacakkavāḷeti devānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā uppajjanti. Mahākaruṇāya dhuvaṃ sattasamavalokanaṃ. Otiṇṇeti parisamajjhaṃ āgate, ārocite vā. Yena kāraṇena mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāma, taṃ kuto sakkā laddhuṃ. Bahukiccā hi gharāvāsāti. Dutiyavikappe tanti deyyadhammaṃ. ‘‘Tumhehi taṃ kuto laddhā’’ti anugaṇṭhipade vuttaṃ. Keci pana ‘‘paṭhamaṃ kiriyaṃ pekkhati, dutiyaṃ deyyadhamma’’nti vadanti. Ācariyo pana ‘‘paṭhamayojanāya yaṃ dānapuññaṃ, taṃ kuto labbhā. Puññantarāyabahulā hi gharāvāsāti. Dutiyayojanāya temāsabbhantare yamahaṃ dadeyyaṃ, atikkantakālattā tamahaṃ sampati kuto dadeyyanti dassetī’’ti vadati. Sīlādikusaladhammasandassanādidhammaratanavassaṃ.

23. Pattuṇṇadese pattuṇṇaṃ paṭavaraṃ. Mahāyāganti mahādānaṃ. Paripuṇṇasaṅkappanti temāsaṃ sotabbaṃ ajja suṇinti.

Tatridanti idaṃ kāraṇaṃ.

Upāli dāsakoti ācariyaparamparato. Bāhirabbhantaranidānaṃ, sikkhāpadānaṃ paññattiṭṭhānasaṅkhātaṃ āveṇikanidānañca sandhāyāha ‘‘nidānassa pabhedadīpanato’’ti. Theravādādi vatthuppabhedo. Sakāya paṭiññāya mettiyaṃ bhikkhuniṃ nāsethātiādi parasamayavivajjanatotiādi. Vibhaṅganayabhedadassanatoti tisso itthiyo bhūmaṭṭhaṃ thalaṭṭhantiādi. Etthāha – kiṃ bhagavato mārāvaṭṭanapaṭighātāya satti natthīti? Atthi, tathāpissa pacchā upaguttakāle pasādahetuttā adhivāseti. Ettha upaguttādhiṭṭhānaṃ vattabbaṃ. Buddhānaṃ āciṇṇanti dijadassanena kiṃpayojananti ce? Mārāvaṭṭanahetu brāhmaṇassa puññantarāyoti payojanaṃ.

Dijopi so māramanorathassa,

Bhaṅgaṃ karonto jinapuṅgavassa;

Sassissasaṅghassa adāsi dānaṃ,

Asesakaṃ kappiyabhaṇḍabhedaṃ.

Kiṃ bhagavā sasisso tāva mahantaṃ kappiyabhaṇḍaṃ ubbhaṇḍikaṃ katvā agamāsīti? Na agamāsi, temāsibhāgiyaṃ pana puññarāsikaṃ deyyadhammaṃ appaṭikkhipanto brāhmaṇassa upāyato satthā adāsi.

Tadaññathā māramanorathova,

Pūro siyā neva dijassa bhiyyo;

Pāpaṃ mahantaṃ api pāpuṇeyya,

Micchābhimānena tathāgate so.

Tasmā bhagavā assādiyanto taṃ deyyadhammaṃ appaṭikkhipanto upāyena brāhmaṇassa puññabuddhiṃ katvā, mārassa ca manorathavighātaṃ katvā agamāsīti, ‘‘ayaṃ nayo aṭṭhakathaṃ vināpi pāḷinayānulomato siddho’’ti vadanti. Kathaṃ? –

‘‘Satthā sasisso yadi aggahesi,

Dijassa taṃ cīvaramāditova;

Nāthassa no vīsativassakāle,

Virujjhate jīvakayācanāpi;

Tathāpi sabbaṃ suvicārayitvā,

Yuttaṃ nayaṃ cintayituṃva yutta’’nti.

Idāni āyasmā upālitthero vinayapaññattiyā sādhāraṇanidānaṃ dassetvā sikkhāpadānaṃ pāṭekkaṃ paññattiṭṭhānasaṅkhātaṃ nidānamādiṃ katvā puggalapaññattianupaññattivibhāgāpattibhedantarāpattiādikaṃ nānappakāraṃ vidhiṃ nijjaṭaṃ niggumbaṃ katvā dassetuṃ ‘‘atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā’’tiādimāhāti. Idha ṭhatvā –

Sikkhāpadāna sabbesaṃ, kamabhedaṃ pakāsaye;

Tasmiṃ siddhe nidānānaṃ, kamasiddhi yato bhave.

Tattha sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo pahānakkamo paṭipattikkamo uppattikkamoti catubbidho kamo labbhati. Tattha bhagavatā rājagahe bhikkhūnaṃ pātimokkhuddesaṃ anujānantena pātimokkhuddesassa yo desanākkamo anuññāto, taṃ desanākkamamanulomento āyasmā mahākassapo paṭhamaṃ pārājikuddesaṃ pucchi, tadanantaraṃ saṅghādisesuddesaṃ, tato aniyatuddesaṃ vitthāruddesañca pucchitvā tadanantaraṃ bhikkhunīvibhaṅgañca teneva anukkamena pucchi, nidānuddesantogadhānañca sarūpena anuddiṭṭhānaṃ pucchanatthaṃ khandhakepi pucchi. Etena ca khandhake paññattā thullaccayā saṅgahitā honti. Pucchitānukkameneva upālitthero taṃ sabbaṃ sāpattibhedādikaṃ desento thullaccayadubbhāsitaāpattisamuṭṭhānādidīpakaṃ antokatvā desesi, ayamettha desanākkamo. Ubhatovibhaṅgakhandhakato pana uccinitvā tadā parivārapāḷi visuṃ katā. Imameva nayaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ ‘‘eteneva upāyena khandhakaparivārepi āropesu’’ntiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā). Apica pāḷiyā ‘‘etenevupāyena ubhatovinaye pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesī’’ti ettakameva vuttaṃ, tasmā mahākassapo ubhatovibhaṅge eva pucchi. Vissajjento pana āyasmā upāli nivarasesaṃ desento khandhakaparivāre antokatvā desesi. Tadā ca khandhakaparivārapāḷi visuṃ katāti ayaṃ desanākkamo. Yadi evaṃ nidānuddeso paṭhamaṃ desetabboti ce? Na, tadasambhavato. So hi ‘‘yassa siyā āpattī’’tiādinā (mahāva. 134) nayena pavattattā paṭhamaṃ sikkhāpadasaṅgahitāsu āpattīsu adassitāsu na sambhavati. ‘‘Yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti vacanato sikkhāpadāneva paṭhamaṃ desetabbānīti pārājikuddesakkamo sambhavati.

Pārājikuddesādisaṅgahitānaṃ āpattiakusalānaṃ yathoḷārikakkamena pahātabbattā pahānakkamopettha sambhavati. Upasampannasamanantaraṃ ‘‘tāvadeva cattāri akaraṇīyāni ācikkhitabbānī’’ti (mahāva. 129) vacanato ‘‘samādāya sikkhati sikkhāpadesū’’ti (dī. ni. 1.193) vacanato ca yathā garukaṃ ācikkhaṇaṃ sikkhanena paṭipattikkamopettha sambhavati, evamimehi tīhi kamehi desetabbānampetesaṃ sikkhāpadānaṃ yathāsambhavaṃ uppattikkamo sambhavati. Tathā hi yaṃ yaṃ sādhāraṇaṃ, taṃ taṃ bhikkhuṃ ārabbha uppanne eva vatthusmiṃ ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā’’ti bhikkhunīnampi paññattaṃ. Aññathā taṃ bhikkhunīnaṃ anuppannapaññatti siyā. Tato ‘‘anuppannapaññatti tasmiṃ natthī’’ti (pari. 247) parivāre etaṃ vacanaṃ virujjhati, ettāvatā purimena kamattayena paṭhamaṃ desetabbataṃ patte pārājikuddese paṭhamuppannattā methunadhammapārājikaṃ sabbapaṭhamaṃ desetukāmo upālitthero ‘‘tatra sudaṃ bhagavā vesāliya’’nti vesālimeva pāpetvā ṭhapesi. Aññathā bārāṇasiyaṃ paññattānaṃ ‘‘na, bhikkhave, manussamaṃsaṃ paribhuñjitabba’’nti (mahāva. 280) evamādīnaṃ desanādhippāye sati bārāṇasiṃ pāpetvā ṭhapeyyāti.

Abbhantaranidānakathā niṭṭhitā.

Verañjakaṇḍavaṇṇanā niṭṭhitā.

1. Pārājikakaṇḍo

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

Paṭhamassettha nidāne, ṭhatvā pārājikassa viññeyyo;

Codanāparihāranayo, puggalavatthuppakāsaneyeva.

Tattha bhagavā verañjāyaṃ vutthavasso anupubbena cārikaṃ caranto kattikajuṇhapakkhe eva vesāliṃ pāpuṇitvā yāva paṭhamapārājikasikkhāpadapaññāpanaṃ, tāva aṭṭha vassāni vesāliyaṃyeva viharanto viya pāḷikkamena dissati, na ca bhagavā tāvattakaṃ kālaṃ tattheva vihāsi. So hi sudinnassa sāvakānaṃ santike pabbajjaṃ upasampadañca anujānitvā yathābhirantaṃ tattha viharitvā cārikaṃ caranto bhesakaḷāvanaṃ patvā tattha terasamaṃ vassaṃ vasi, teneva anukkamena sāvatthiṃ patvā cuddasamaṃ vassaṃ vasi, pannarasamaṃ kapilavatthumhi, soḷasamaṃ āḷaviyaṃ, tato vutthavasso cārikaṃ caranto rājagahaṃ patvā sattarasamaṃ vasi, iminā anukkamena aparānipi tīṇi vassāni tattheva vasi. Ettāvatā bhagavā paripuṇṇavīsativasso rājagahato anupubbena vesāliṃ pāpuṇi, tato upasampadāya aṭṭhavassiko sudinno vesāliyaṃyeva methunaṃ dhammaṃ abhiviññāpesi, tato bhagavā tasmiṃ vatthusmiṃ paṭhamaṃ pārājikaṃ paññapesīti veditabbaṃ. Tattha yasmā upālitthero ito paṭhamataraṃ tattha vesāliyañca paññattasikkhāpadāni adassetukāmo, vinayanidānānantaraṃ paṭhamapārājikameva dassetukāmo, tasmā vesāliyaṃ paṭhamaṃ nivāsaṃ, pacchā imassa sikkhāpadassa paññattikāle nivāsañca ekato katvā ‘‘tatra sudaṃ bhagavā vesāliya’’ntiādimāha, tena vuttaṃ ‘‘paṭhamassettha nidāne, ṭhatvā …pe… pakāsaneyevā’’ti. Tasmā imasmiṃ paṭhamapārājikassa paññattiṭṭhānasaṅkhāte nidāne ṭhatvā ‘‘tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti…pe… aññataraṃ vajjigāmaṃ upanissāya viharatī’’ti etasmiṃ imassa sikkhāpadassa puggalappakāsane, ‘‘tena kho pana samayena vajjī dubbhikkhā hoti…pe… tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī’’ti (pārā. 30) imasmiṃ vatthuppakāsane ca codanānayo, parihāranayo ca veditabboti vuttaṃ hoti. Tatrāyaṃ pakāsanā – kimatthaṃ therena aññesaṃ sikkhāpadānaṃ puggalavatthūni viya saṅkhepato avatvā yattha ca so uppanno, yathā ca dhamme pasanno, yathā ca pabbajito, yathā ca imaṃ vatthuṃ uppādeti, taṃ sabbaṃ anavasesetvā puggalavatthūni vitthārato vuttānīti ce? Vuccate –

Evaṃ saddhāya kicchena, mahante bhogañātake;

Hitvā pabbajitānampi, pesalānampi sabbaso.

Sabbalāmakadhammāyaṃ, methuno yadi sambhave;

Na dhammadesanāyeva, siddhā virati sabbaso.

Tasmā navaṅgasaddhamme, satthārā desitepi ca;

Vinayo paññapetabbo, tato dhammavisuddhihi.

Vinayābhāvato evaṃ, ajjhācāro bhavissati;

Tasmā vinayapaññatti, sātthikā pesalassapi.

Anādīnavadassāvī, yasmā yaṃ pāpamācari;

Vinayoyeva saddhānaṃ, ādīnavavibhāvino.

Tasmā saddhānusārīnaṃ, vinayo sātthakova yaṃ;

Dhammo dhammānusārīnaṃ, tato ubhayadesanā.

Api ca yadi paṇṇattivītikkamaṃ akarontassāpi yāva brahmalokā ayaso patthaṭo, pagevaññesanti dassanatthaṃ ajjhācārassa pākaṭabhāvadīpanaṃ. Kathaṃ? –

Abhabbo arahattassa, sudinno puttamātaro;

Bhabbānuppannapaññatti, tadatthaṃ na katā ayaṃ.

Nanu māgaṇḍikaṃ ajjhupekkhitvā mātāpitūnamassā hitatthaṃ dhammaṃ desetīti imamatthaṃ dassetuṃ bījakabījakamātūnaṃ arahattuppatti therena dīpitā. ‘‘Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti, yena samayena sudinno purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī’’ti vā ‘‘yena samayena bhagavā paṭhamapārājikaṃ paññapesī’’ti vā vacanaṃ idha na yujjati. Kasmā? ‘‘Idha pana hetuattho karaṇattho ca sambhavatī’’ti vuttaṃ aṭṭhakathāvacanañhi idha na labbhati. Ciraniviṭṭho hi so gāmo, na tasmiṃyeva samayeti. Yasmā pana so ciraniviṭṭhopi ca gāmo attano niviṭṭhakālato paṭṭhāya sabbakālamatthīti vattabbataṃ arahati, tena pariyāyena ‘‘tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vuttaṃ.

25-6. Anuññātosi pana tvanti samaṇavattadassanatthaṃ bhagavā pucchati. Mātāpitūhi ananuññātanti ettha janakeheva ananuññātadassanatthaṃ pucchīti vuttaṃ. Na kho sudinna tathāgatāti ‘‘pabbājetu maṃ bhagavā’’ti yācanāvasena panevamāha, na bhagavā sayaṃ saraṇāni datvā pabbājesi. Dukkhassāti ettha ‘‘kalabhāgampī’’ti pāṭhaseso. Vikappadvayepīti dutiyatatiyavikappesu. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassāti padena. Samānavibhattīti sāmivacanaṃ. Yathā kiṃ? ‘‘Kassaci dukkhassā’’ti vattabbe ‘‘kiñci dukkhassā’’ti vuttanti veditabbaṃ. Akāmakā vinā bhavissāmāti tayā saddhiṃ amaritvā akāmā jīvissāma. Sacepi na marāma, akāmakāva tayā viyogaṃ pāpuṇissāma, tayi jīvamāne eva no maraṇaṃ bhaveyya, maraṇenapi no tayā viyogaṃ mayaṃ akāmakāva pāpuṇissāma.

30. Katipāhaṃ balaṃ gāhetvāti kasmā panāyaṃ tathā pabbajjāya tibbacchando anuññāto samāno katipāhaṃ ghareyeva vilambitvā kāyabalañca aggahesīti? Anumatidānena mātāpitūsu sahāyakesu ca tuṭṭho tesaṃ cittatuṭṭhatthaṃ. Kesuci aṭṭhakathāpotthakesu keci ācariyā ‘‘ayaṃ sudinno jīvakavatthuto pacchā paṃsukūlikadhutaṅgavasena paṃsukūliko jāto’’ti saññāya ‘‘gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hotī’’ti likhanti, taṃ ‘‘acirūpasampanno’’ti vacanena virujjhati. ‘‘Tathā sudinno hi bhagavato dvādasame vasse pabbajito, vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā’’ti, ‘‘bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu’’nti ca vuttena aṭṭhakathāvacanena virujjhati, pabbajjāya aṭṭhavassiko, na upasampadāya. Upasampadaṃ pana jīvakavatthuto (mahāva. 326) pacchā alattha, tasmā avassiko ñātikulaṃ piṇḍāya paviṭṭho siyāti ce? Na, ‘‘alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti ekato anantaraṃ vuttattā. Pabbajjānantarameva hi so upasampanno terasadhutaṅgaguṇe samādāya vattanto aṭṭha vassāni vajjigāme viharitvā nissayamuttattā sayaṃvasī hutvā ‘‘etarahi kho vajjī dubbhikkhā’’tiāditakkavasena yena vesālī tadavasari, tasmā ‘‘paṃsukūlikadhutaṅgavasena paṃsukūliko hotī’’ti ettakoyeva pāṭho yesu potthakesu dissati, sova pamāṇato gahetabbo. ‘‘Āraññiko hotī’’ti iminā pañca senāsanapaṭisaṃyuttāni saṅgahitāni nesajjikaṅgañca vihārasabhāgattā, ‘‘piṇḍapātiko’’ti iminā pañca piṇḍapātapaṭisaṃyuttāni, ‘‘paṃsukūliko’’ti iminā dve cīvarapaṭisaṃyuttāni saṅgahitānīti. Ñātigharūpagamanakāraṇadīpanādhippāyato sapadānacārikaṅgaṃ visuṃ vuttanti veditabbaṃ. ‘‘Mā atiharāpesu’’nti kālabyattayavasena vuttaṃ. Dhammassantarāyakaratarattā ‘‘imaṃ naya’’nti anayoyeva.

Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimāgamma tiṭṭhati.

36. Apaññatte sikkhāpadeti ettha duvidhaṃ sikkhāpadapaññāpanaṃ. Kathaṃ? ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti evaṃ sauddesānuddesabhedato duvidhaṃ. Tattha pātimokkhe sarūpato āgatā pañca āpattikkhandhā sauddesapaññatti nāma. Sāpi duvidhā sapuggalāpuggalaniddesabhedato. Tattha yassā paññattiyā anto āpattiyā saha, vinā vā puggalo dassito, sā sapuggalaniddesā. Itarā apuggalaniddesāti veditabbā. Sapuggalaniddesāpi duvidhā dassitādassitāpattibhedato. Tattha adassitāpattikā nāma aṭṭha pārājikā dhammā. ‘‘Pārājiko hoti asaṃvāso’’ti hi puggalova tattha dassito, nāpatti. Dassitāpattikā nāma bhikkhunīpātimokkhe ‘‘sattarasa saṅghādisesā dhammā nissāraṇīyaṃ saṅghādisesa’’nti hi tattha āpatti dassitā saddhiṃ puggalena, tathā apuggalaniddesāpi dassitādassitāpattitova duvidhā. Tattha adassitāpattikā nāma sekhiyā dhammā. Sesā dassitāpattikāti veditabbā. Sāpi duvidhā aniddiṭṭhakārakaniddiṭṭhakārakabhedato. Tattha aniddiṭṭhakārakā nāma sukkavissaṭṭhi musāvāda omasavāda pesuñña bhūtagāma aññavādaka ujjhāpanaka gaṇabhojana paramparabhojana surāmeraya aṅgulipatodaka hasadhamma anādariya talaghātakajatumaṭṭhaka sikkhāpadānaṃ vasena pañcadasavidhā honti. Sesānaṃ puggalaniddesānaṃ vasena niddiṭṭhakārakā veditabbā.

Anuddesapaññattipi padabhājanantarāpattivinītavatthupaṭikkhepapaññattiavuttasiddhivasena chabbidhā honti. Tattha ‘‘yebhuyyena khāyitaṃ āpatti thullaccayassā’’ti (pārā. 61) evamādikā padabhājaniye sandissamānāpatti padabhājanasikkhāpadaṃ nāma. ‘‘Na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’tiādikā (pārā. 517) antarāpattisikkhāpadaṃ nāma. ‘‘Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 75) evamādikā vinītavatthusikkhāpadaṃ nāma. ‘‘Lohituppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 114) evamādikā paṭikkhepasikkhāpadaṃ nāma. Khandhakesu paññattadukkaṭathullaccayāni paññattisikkhāpadaṃ nāma. ‘‘Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya’’nti (pāci. 834) iminā vuttena ‘‘yā pana bhikkhunī nacceyya vā gāyeyya vā vādeyya vā pācittiya’’nti evamādikaṃ yaṃ kiñci aṭṭhakathāya dissamānaṃ āpattijātaṃ, vinayakammaṃ vā avuttasiddhisikkhāpadaṃ nāma. Chabbidhampetaṃ chahi kāraṇehi uddesārahaṃ na hotīti anuddesasikkhāpadaṃ nāmāti veditabbaṃ. Seyyathidaṃ – pañcahi uddesehi yathāsambhavaṃ visabhāgattā thullaccayadubbhāsitānaṃ, sabhāgavatthukampi dukkaṭathullaccayadvayaṃ asabhāgāpattikattā, antarāpattipaññattisikkhāpadānaṃ nānāvatthukāpattikattā, paṭikkhepasikkhāpadānaṃ kesañci vinītavatthupaññattisikkhāpadānañca adassitāpattikattā, adassitavatthukattā bhedānuvattakathullaccayassa, adassitāpattivatthukattā avuttasiddhisikkhāpadānanti. Ettāvatā ‘‘duvidhaṃ sikkhāpadapaññāpanaṃ uddesānuddesabhedato’’ti yaṃ vuttaṃ, taṃ samāsato pakāsitaṃ hoti.

Tattha apaññatte sikkhāpadeti sauddesasikkhāpadaṃ sandhāya vuttanti veditabbaṃ. Ekacce ācariyā evaṃ kira vaṇṇayanti ‘‘cattāro pārājikā kativassābhisambuddhena bhagavatā paññattātiādinā pucchaṃ katvā tesu paṭhamapārājiko vesāliyaṃ paññatto pañcavassābhisambuddhena hemantānaṃ paṭhame māse dutiye pakkhe dasame divase aḍḍhateyyaporisāya chāyāya puratthābhimukhena nisinnena aḍḍhaterasānaṃ bhikkhusatānaṃ majjhe sudinnaṃ kalandaputtaṃ ārabbha paññatto’’ti, taṃ na yujjati, kasmā? –

Yasmā dvādasamaṃ vassaṃ, verañjāyaṃ vasi jino;

Tasmiñca suddho saṅghoti, neva pārājikaṃ tadā.

Therassa sāriputtassa, sikkhāpaññattiyācanā;

Tasmiṃ siddhāti siddhāva, garukāpatti no tadā.

Ovādapātimokkhañca, kiṃ satthā catuvassiko;

Paṭikkhipi kimāṇañca, samattaṃ anujāni so.

Ajātasattuṃ nissāya, saṅghabhedamakāsi yaṃ;

Devadatto tato saṅgha-bhedo pacchimabodhiyaṃ.

Ārādhayiṃsu maṃ pubbe, bhikkhūti munibhāsitaṃ;

Suttameva pamāṇaṃ no, sova kālo anappakoti.

Yaṃ pana vuttaṃ ‘‘atha bhagavā ajjhācāraṃ apassanto pārājikaṃ vā saṅghādisesaṃ vā na paññapesī’’ti, taṃ sakalasikkhāpadaṃ sandhāyāha. Na kevalaṃ sauddesasikkhāpadamattaṃ, tena sauddesānuddesapaññattibhedaṃ sakalaṃ pārājikaṃ sandhāyāhāti vuttaṃ hoti. Kiñcāpi nābhiparāmasanampi kāyasaṃsaggo, tathāpi etaṃ visesaniyamanato, acchandarāgādhippāyato ca visuṃ vuttaṃ. Chandarāgarattasseva hi kāyasaṃsaggo idhādhippeto. Asucipāne pana hatthiniyā tāpasapassāvapānena vālakābyo nāma uppajjati, vālakābyassa vatthu vattabbaṃ. Maṇḍabyassa nābhiyā parāmasaneneva kira. Rūpadassane pana vejjakā āhu –

‘‘Thīnaṃ sandassanā sukkaṃ, kadāci calitovare;

Taṃ gāmadhammakaraṇaṃ, dvayasamaṃ saṅgamiya;

Gabbhādīti ayaṃ nayo, thīnaṃ purisadassanāsītyūpaneyya’’.

Tathāpyāhu

‘‘Pupphike edhiyya suddhe, passaṃ narañca itthi taṃ;

Gabbhañca nayetyutta-miti tasmā kāso itī’’ti.

Rājorodho viyāti sīhaḷadīpe ekissā itthiyā tathā ahosi, tasmā kira evaṃ vuttaṃ. Kiñcāpi yāva brahmalokā saddo abbhuggacchi, na taṃ manussānaṃ visayo ahosi tesaṃ rūpaṃ viya. Teneva bhikkhū pucchiṃsu ‘‘kacci no tvaṃ āvuso sudinna anabhirato’’ti.

39. Kalīti kodho, tassa sāsanaṃ kalisāsanaṃ, kalaho. Gāmadhammanti ettha janapadadhammaṃ janapadavāsīnaṃ siddhiṃ. Attāti cittaṃ, sarīrañca. Asuttantavinibaddhanti vinayasutte anāgataṃ, suttābhidhammesupi anāgataṃ, pāḷivinimuttanti attho. Kusumamālanti nānāguṇaṃ sandhāyāha. Ratanadāmanti atthasampattiṃ sandhāya vadati. Paṭikkhipanādhippāyā bhaddāli viya. Padaniruttibyañjanāni nāmavevacanāneva ‘‘nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttī’’tiādīsu (dha. sa. 1315) viya. Nippariyāyena virati sikkhāpadaṃ nāma. Akusalapakkhe dussīlyaṃ nāma cetanā. Kusalapakkhepi cetanāpariyāyato vibhaṅge ‘‘sikkhāpada’’nti vuttaṃ. Saṅghasuṭṭhutāyāti ettha lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato. Paññattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tattha paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro. Paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ. Tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo. ‘‘Pubbe katapuññatāya codiyamānassa bhabbakulaputtassā’’ti vuttattā ‘‘sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā’’ti vadanti, upaparikkhitabbaṃ. Tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo.

Apicettha vatthuvītikkame yattha ekantākusalabhāvena, taṃ saṅghasuṭṭhubhāvāya paññattaṃ lokavajjato, yattha paññattijānane eva atthāpatti, na aññadā, taṃ saddhammaṭṭhitiyā vāpi pasāduppādabuddhiyā dhammadesanāpaṭisaṃyuttaṃ, itarañca sekhiyaṃ, idaṃ lokavajjaṃ nāma. Vatthuno paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpattippasaṅgo, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Āgantukavattaṃ, āvāsika, gamika, anumodana, bhattagga, piṇḍacārika, āraññaka, senāsana, jantāghara, vaccakuṭi, saddhivihārika, upajjhāya, antevāsika, ācariyavattanti etāni aggahitaggahaṇanayena gaṇiyamānāni cuddasa, etāni pana vitthārato dveasīti mahāvattāni nāma honti. Sattahi āpattikkhandhehi saṃvaro saṃvaravinayo paññattisikkhāpadameva. Tattha paññattivinayo samathavinayatthāya samathavinayo saṃvaravinayatthāya saṃvaravinayo pahānavinayatthāyāti yojanā veditabbā. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ekamiva vuttaṃ saṅghasuṭṭhutāya sati saṅghaphāsu bhavissatīti dīpanatthaṃ. Pakarīyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasaṃ ‘‘pakaraṇa’’nti vuccati. Dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa padassa vasena atthasataṃ purimassa vasena dhammasataṃ atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni, atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni veditabbāni. Ettha saṅghasuṭṭhutāti dhammasaṅghassa suṭṭhubhāvoti attho. ‘‘Atthapadānīti aṭṭhakathā. Dhammapadānīti pāḷī’’ti vuttaṃ kira.

Methunaṃ dhammanti evaṃ bahulanayena laddhanāmakaṃ sakasampayogena, parasampayogena vā attano nimittassa sakamagge vā paramagge vā paranimittassa sakamagge eva pavesapaviṭṭhaṭhituddharaṇesu yaṃ kiñci ekaṃ paṭisādiyanavasena seveyya pārājiko hoti asaṃvāsoti. Keci pana ‘‘pavesādīni cattāri vā tīṇi vā dve vā ekaṃ vā paṭiseveyya, pārājiko hoti. Vuttañhetaṃ ‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati, āpatti pārājikassā’tiādī’’ti (pārā. 59) vadanti, tesaṃ matena catūsupi catasso pārājikāpattiyo āpajjati. Teyeva evaṃ vadanti ‘‘āpajjatu methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā’’ti, ‘‘attano vītikkame pārājikāpattiṃ, saṅghādisesāpattiñca āpajjitvā sikkhaṃ paccakkhāya gahaṭṭhakāle methunādipārājikaṃ āpajjitvā puna pabbajitvā upasampajjitvā ekaṃ saṅghādisesāpattiṃ ekamanekaṃ vā paṭikaritvāva so puggalo yasmā nirāpattiko hoti, tasmā so gahaṭṭhakāle sāpattikovāti antimavatthuṃ ajjhāpannassāpi attheva āpattivuṭṭhānaṃ. Vuṭṭhānadesanāhi pana asujjhanato ‘payoge payoge āpatti pārājikassā’ti na vuttaṃ gaṇanapayojanābhāvato. Kiñcāpi na vuttaṃ, atha kho padabhājane ‘āpatti pārājikassā’ti vacanenāyamattho siddho’’ti yuttiñca vadanti. Yadi evaṃ mātikāyampi ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājika’’nti vattabbaṃ bhaveyya, pārājikassa anavasesavacanampi na yujjeyya. Sabbepi hi āpattikkhandhe bhikkhugaṇanañca anavasesetvā tiṭṭhatīti anavasesavacananti katvā paveseva āpatti, na paviṭṭhādīsu, tamevekaṃ sandhāya ‘‘yassa siyā āpattī’’ti pārājikāpattimpi anto katvā nidānuddese vacanaṃ veditabbaṃ. Tasmā mātikāyaṃ ‘‘pārājika’’nti avatvā ‘‘pārājiko hotī’’ti puggalaniddesavacanaṃ tena sarīrabandhanena upasampadāya abhabbabhāvadīpanatthaṃ. ‘‘Āpatti pārājikassā’’ti padabhājane vacanaṃ antimavatthuṃ ajjhāpannassāpi pārājikassa asaṃvāsassa sato puggalassa atheyyasaṃvāsakabhāvadīpanatthaṃ. Na hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako hoti, tasmā ‘‘upasampanno bhikkhu’’tveva vuccati. Tenevāha ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassā’’ti (pārā. 389). Anupasampannassa tadabhāvato siddho so ‘‘upasampanno bhikkhu’’tveva vuccatīti. Tena padasodhammaṃ sahaseyyañca na janeti, bhikkhupesuññādiñca janetīti veditabbaṃ. Bhikkhunīnaṃ saṅghādisesesu pana bhikkhusaṅghādisesato vuṭṭhānavidhivisesadassanatthaṃ ‘‘ayampi bhikkhunī…pe… āpannā’’ti (pāci. 679) puggalaniddesaṃ katvāpi pārājikato adhippāyantaradassanatthaṃ ‘‘nissāraṇīyaṃ saṅghādisesa’’nti (pāci. 679) āpattināmaggahaṇañca kataṃ. Ettāvatā sapuggalaniddese dassitādassitāpattidukaṃ vitthāritaṃ hoti. Apuggalaniddesesu sekhiyesu āpattiyā dassanakāraṇaṃ sekhiyānaṃ aṭṭhakathāyameva vuttaṃ. Tadabhāvato itaresu āpattidassanaṃ kataṃ. Apuggalaniddesesupi dassitādassitāpattidukañca vitthāritaṃ hotīti.

Paṭhamapaññattikathāvaṇṇanā niṭṭhitā.

Sudinnabhāṇavāraṃ niṭṭhitaṃ.

Makkaṭīvatthukathāvaṇṇanā

40-1. Dutiyapaññattiyaṃ ‘‘idha mallā yujjhantī’’tiādīsu viya paṭisevatīti vattamānavacanaṃ pacurapaṭisevanavasena vuttaṃ, ‘‘tañca kho manussitthiyā, no tiracchānagatāyā’’ti paripuṇṇatthampi paṭhamaṃ paññattiṃ attano micchāgāhena vā lesaoḍḍanatthāya vā evamāha. Paripuṇṇatthataṃyeva niyametuṃ ‘‘nanu āvuso tatheva taṃ hotī’’ti vuttaṃ, teneva makkaṭīvatthu vinītavatthūsu pakkhittaṃ avisesattā, tathā vajjiputtakavatthu. Vicāraṇā panettha tatiyapaññattiyaṃ āvi bhavissati. ‘‘Nanu, āvuso, bhagavatā anekapariyāyenā’’tiādi na kevalaṃ sauddesasikkhāpadeneva siddhaṃ, ‘‘tiracchānagatādīsupi pārājika’’nti anuddesasikkhāpadenapi siddhanti dassanatthaṃ vuttaṃ. Atha vā yadi sauddesasikkhāpadaṃ sāvasesanti paññapesi, iminā anuddesasikkhāpadenāpi kiṃ na siddhanti dassanatthaṃ vuttaṃ. ‘‘Tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmī’’ti tadeva sikkhāpadaṃ paṭhamapaññattameva lesatthikānaṃ alesokāsaṃ katvā āmeḍitatthaṃ katvā paññapessāmīti attho. Aññathā ‘‘aññavādake vihesake pācittiya’’ntiādīsu (pāci. 101) viya vatthudvayena āpattidvayaṃ āpajjati, na cāpajjati, so evattho aññenāpi vacanena suppakāsito, suparibyattakaraṇatthena daḷhataro katoti adhippāyo. Tatiyapaññattiyampi aññesu ca evaṃ visuddho.

Yassa sacittakapakkhetiādimhi pana gaṇṭhipadanayo tāva paṭhamaṃ vuccati, sacittakapakkheti surāpānādiacittake sandhāya vuttaṃ. Sacittakesu pana yaṃ ekantamakusaleneva samuṭṭhāpitañca. Ubhayaṃ lokavajjaṃ nāma. Surāpānasmiñhi ‘‘surā’’ti vā ‘‘pātuṃ na vaṭṭatī’’ti vā jānitvā pivane akusalameva, tathā bhikkhunīnaṃ gandhavaṇṇakatthāya lepane, bhesajjatthāya lepane adosattā ‘‘avicāraṇīya’’nti ettakaṃ vuttaṃ. Tattha na vaṭṭatīti ‘‘jānitvā’’ti vuttavacanaṃ na yujjati paṇṇattivajjassāpi lokavajjabhāvappasaṅgato. Imaṃ aniṭṭhappasaṅgaṃ pariharitukāmatāya vajirabuddhittherassa gaṇṭhipade vuttaṃ ‘‘idha sacittakanti ca acittakanti ca vicāraṇā vatthuvijānaneyeva hoti, na paññattivijānane. Yadi paññattivijānane hoti, sabbasikkhāpadāni lokavajjāneva siyuṃ, na ca sabbasikkhāpadāni lokavajjāni, tasmā vatthuvijānaneyeva hotī’’ti, idaṃ yujjati. Kasmā? Yasmā sekhiyesu paññattijānanameva pamāṇaṃ, na vatthumattajānananti, yaṃ pana tattheva vuttaṃ ‘‘pasuttassa mukhe koci suraṃ pakkhipeyya, anto ce paviseyya, āpatti, tattha yathā bhikkhuniyā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ parassa āmasanādikāle kāyaṃ acāletvā citteneva sādiyantiyā āpatti ‘kiriyāva hotī’ti vuttā yebhuyyena kiriyasambhavato, tathā ayampi tadā kiriyāva hotī’’ti, taṃ suvicāritaṃ anekantākusalabhāvasādhanato. Surāpānāpattiyā ekantākusalatā pana majjasaññinopi sakiṃ payogena pivato hotīti katvā vuttā.

Ayaṃ panettha attho – sikkhāpadasīsena āpattiṃ gahetvā yassa sikkhāpadassa sacittakassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Sacittakācittakasaṅkhātassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti vuttaṃ. Sacittakapakkheti hi idaṃ vacanaṃ acittakaṃ sandhāyāha. Na hi ekaṃsato sacittakassa sacittakapakkheti visesane payojanaṃ atthi. Yasmā panettha paṇṇattivajjassa paññattijānanacittena sacittakapakkhe cittaṃ akusalameva, vatthujānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ, tasmā ‘‘tassa sacittakapakkhe cittaṃ akusalamevā’’ti na vuccatīti ‘‘sesaṃ paṇṇattivajja’’nti vuttaṃ. Adhimāne vītikkamābhāvā, supinante abbohārikattā supinante vijjamānāpi vītikkamachāyā abbohārikabhāvenāti vuttaṃ hoti. Idaṃ pana vacanaṃ daḷhīkammasithilakaraṇappayojanattā ca vuttaṃ, tena yaṃ vuttaṃ bāhiranidānakathādhikāre ‘‘daḷhīkammasithilakaraṇappayojanāti yebhuyyatāya vutta’’ntiādi, taṃ suvuttamevāti veditabbaṃ.

Makkaṭīvatthukathāvaṇṇanā niṭṭhitā.

Vajjiputtakavatthuvaṇṇanā

43-4. Vajjīsu janapadesu vasantā vajjino nāma, tesaṃ puttā. Yāvadatthanti yāvatā attho adhippāyoti vuttaṃ hoti, tattha yaṃ vuttaṃ ‘‘sikkhaṃ appaccakkhāya dubbalyaṃanāvikatvā’’ti, taṃ kāmaṃ sikkhāpaccakkhāne, tadekaṭṭhe ca dubbalyāvikaraṇe paññatte sati yujjati, na aññathā. Tathāpi idāni paññapetabbaṃ upādāya vuttaṃ, kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressanti (pārā. 459), āḷavakā bhikkhū kuṭiyo kārāpenti appamāṇikāyo (pārā. 342), bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti (pāci. 1077), saṅghena asammataṃ vuṭṭhāpentītiādi (pāci. 1084) viya daṭṭhabbaṃ. Na hi tato pubbe adhiṭṭhānaṃ vikappanaṃ vā anuññātaṃ. Yadabhāvā atirekacīvaranti vadeyya, pamāṇaṃ vā na paññattaṃ, yadabhāvā appamāṇikāyoti vadeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. ‘‘Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti (mahāva. 71, 126) upasampadaṃ yācitvā upasampannena upasampannasamanantarameva ‘‘upasampannena bhikkhunā methuno dhammo na paṭisevitabbo, asakyaputtiyo’’ti (mahāva. 129) ca paññattena assamaṇādibhāvaṃ upagantukāmena nanu paṭhamaṃ ajjhupagatā sikkhā paccakkhātabbā, tattha dubbalyaṃ vā āvikātabbaṃ siyā, te pana ‘‘sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū’’ti anupaññattiyā okāsakaraṇatthaṃ vā taṃ vuttanti veditabbaṃ. ‘‘So āgato na upasampādetabbo’’ti kiñcāpi ettheva vuttaṃ, tathāpi itaresupi pārājikesu yathāsambhavaṃ veditabbaṃ. Na hi sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā yo pārājikavatthuṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, manussaviggahaṃ vā jīvitā voropeti, paṭivijānantassa uttarimanussadhammaṃ vā ullapati, so āgato na upasampādetabbo. Anupaññatti hi daḷhīkammasithilakammakaraṇappayojanā. Sā hi yassa pārājikaṃ hoti aññā vā āpatti, tassa niyamadassanappayojanātilakkhaṇānupaññattikattā. Evañhi ante avatvā ādimhi vuttā ‘‘gāmā vā araññā vā’’ti (pārā. 91) anupaññatti viya. Paripuṇṇe panetasmiṃ sikkhāpade –

‘‘Nidānā mātikābhedo, vibhaṅgo taṃniyāmako;

Tato āpattiyā bhedo, anāpatti tadaññathā’’ti. –

Ayaṃ nayo veditabbo. Tattha sudinnavatthu makkaṭivatthu vajjiputtakavatthu cāti tippabhedaṃ vatthu imassa sikkhāpadassa nidānaṃ nāma, tato nidānā ‘‘yo pana, bhikkhu, bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… asaṃvāso’’ti imissā mātikāya bhedo jāto. Tattha hi ‘‘antamaso tiracchānagatāyā’’ti itthiliṅgavacanena ‘‘saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho itthiyā no purise no paṇḍake no ubhatobyañjanake cā’’ti makkaṭipārājiko viya aññopi lesaṃ oḍḍetuṃ sakkoti, tasmā tādisassa alesokāsassa dassanatthaṃ idaṃ vuccati. Makkaṭivatthusaṅkhātā nidānā ‘‘antamaso tiracchānagatāyapī’’ti mātikāvacanabhedo na itthiyā eva methunasiddhidassanato kato, tasmā vibhaṅgo taṃniyāmako tassā mātikāya adhippetatthaniyāmako vibhaṅgo. Vibhaṅge hi ‘‘tisso itthiyo. Tayo ubhatobyañjanakā. Tayo paṇḍakā. Tayo purisā. Manussitthiyā tayo magge…pe… tiracchānagatapurisassa dve magge’’tiādinā (pārā. 56) nayena sabbalesokāsaṃ pidahitvā niyamo kato.

Etthāha – yadi evaṃ sādhāraṇasikkhāpadavasena vā liṅgaparivattanavasena vā na kevalaṃ bhikkhūnaṃ, bhikkhunīnampi ‘‘sikkhāsājīvasamāpanno’’ti vibhaṅge vattabbaṃ siyā. Tadavacanena bhikkhunī purisaliṅgapātubhāvena bhikkhubhāve ṭhitā evaṃ vadeyya ‘‘nāhaṃ upasampadakāle bhikkhūnaṃ sikkhāsājīvasamāpannā, tasmā na appaccakkhātasikkhāpi methunadhammena pārājikā homī’’ti? Vuccate – tathā na vattabbaṃ aniṭṭhappasaṅgato. Bhikkhunīnampi ‘‘sikkhāsājīvasamāpanno’’ti vutte bhikkhunīnampi sikkhāpaccakkhānaṃ atthīti āpajjati, tañcāniṭṭhaṃ. Idaṃ aparaṃ aniṭṭhappasaṅgoti ‘‘sabbasikkhāpadāni sādhāraṇāneva, nāsādhāraṇānī’’ti. Apicāyaṃ bhikkhūnaṃ sikkhāsājīvasamāpannovāti dassanatthaṃ ‘‘anujānāmi, bhikkhave, taṃyeva upajjha’’ntiādi (pārā. 69) vuttaṃ, apica yo tathā lesaṃ oḍḍetvā methunaṃ dhammaṃ paṭisevanto vajjiputtakā viya pārājiko hoti. Te hi ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’ti vacanābhāve sati ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti vuttā bhagavatā. Ettha pana ‘‘bhikkhave’’ti vuttattā keci bhikkhuliṅge ṭhitā, ‘‘idāni cepi mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampada’’nti vuttattā keci vibbhantāti veditabbā. Tato āpattiyā bhedoti tato vibhaṅgato ‘‘akkhāyite sarīre pārājikaṃ, yebhuyyena khāyite thullaccaya’’ntiādi āpattiyā bhedo hoti. Anāpatti tadaññathāti tato eva vibhaṅgato yenākārena āpatti vuttā, tato aññenākārena anāpattibhedova hoti. ‘‘Sādiyati āpatti pārājikassa, na sādiyati anāpattī’’ti hi vibhaṅge asati na paññāyati. Ettāvatā samāsato gāthāttho vutto hoti. Ettha ca pana –

‘‘Nidānamātikābhedo, vibhaṅgassa payojanaṃ;

Anāpattipakāro ca, paṭhamo nippayojano’’ti. –

Imaṃ nayaṃ dassetvāva sabbasikkhāpadānaṃ attho pakāsitabbo. Kathaṃ? Bhagavatā pana yenākārena yaṃ sikkhāpadaṃ paññāpitaṃ, tassa ākārassa samatthaṃ vā asamatthaṃ vāti duvidhaṃ nidānaṃ, ayaṃ nidānabhedo. Mātikāpi nidānāpekkhā nidānānapekkhāti duvidhā. Tattha catutthapārājikādisikkhāpadāni nidānāpekkhāni. Na hi vaggumudātīriyā bhikkhū sayameva attano attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññassa hi te uttarimanussadhammassa gihīnaṃ vaṇṇaṃ bhāsiṃsu, na ca tāvatā pārājikavatthu hoti. Tattha tena lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tena vuttaṃ ‘‘nidānāpekkha’’nti. Iminā nayena nidānāpekkhāni ñatvā tabbiparītāni sikkhāpadāni nidānānapekkhānīti veditabbāni, ayaṃ mātikābhedo.

Nānappakārato mūlāpattippahonakavatthupayogacittaniyāmadassanavasena mātikāya vibhajanabhāvadīpanatthaṃ tesaṃ appahonakatāya vā tadaññataravekallatāya vā vītikkame sati āpattibhedadassanatthaṃ, asati anāpattidassanatthañcāti sabbattha tayo atthavase paṭicca mātikāya vibhajanaṃ vibhaṅgo ārabhīyatīti veditabbo. Ettha pana ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhū’’ti kevalaṃ byañjanatthadīpanavasena pavatto vā, ‘‘samaññāya bhikkhū’’ti bhikkhubhāvasambhavaṃ anapekkhitvāpi kevalaṃ bhikkhu nāma pavattiṭṭhānadīpanavasena pavatto vā, ‘‘ehi bhikkhūti bhikkhu, saraṇagamanehi upasampannoti bhikkhu, ñatticatutthena kammena upasampannoti bhikkhū’’ti upasampadānantarenāpi bhikkhubhāvasiddhidīpanavasena pavatto vā, ‘‘bhadro bhikkhu, sāro bhikkhu, sekkho bhikkhu, asekkho bhikkhū’’ti bhikkhukaraṇehi dhammehi samannāgatabhikkhudīpanavasena pavatto vā vibhaṅgo ajjhupekkhito sabbasāmaññapadattā, tathā aññabhāgiyasikkhāpadādīsu sadvāravasena, adhikaraṇadassanādivasena pavatto ca ajjhupekkhito itarattha tadabhāvatoti veditabbo.

Tattha tisso itthiyotiādi vatthuniyamadassanavasena pavatto, manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassātiādi payoganiyamadassanavasena pavatto, bhikkhussa sevanacittaṃ upaṭṭhitetiādi cittaniyamadassanavasena pavatto, sādiyati āpatti pārājikassa, na sādiyati anāpattītiādi vatthupayoganiyame sati cittaniyamabhāvābhāvavasena āpattānāpattidassanatthaṃ pavatto, mataṃ yebhuyyena khāyitaṃ āpatti thullaccayassātiādi vatthussa appahonakatāya vītikkame āpattibhedadassanatthaṃ pavatto, na sādiyati anāpattīti cittaniyamavekalyena vītikkamābhāvā anāpattidassanatthaṃ pavattoti. Evaṃ itaresupi sikkhāpadesu yathāsambhavanayo ayanti payojano vibhaṅgo.

Anāpattivāro pana mūlāpattito, tadaññekadesato, sabbāpattito ca anāpattidīpanavasena tividho. Tattha yo paṭhamo, so vibhaṅgo viya tayo atthavase paṭicca pavatto. Katame tayo? Mātikāpadānaṃ sātthakaniratthakānaṃ tadaññathā uddharaṇānuddharaṇavasena sappayojananippayojanabhāvadīpanatthaṃ, tadaññathā paṭipattikkamadassanatthaṃ, āpattippahonakaṭṭhānepi vissajjanatthañcāti. Kathaṃ? Eḷakalomasikkhāpade ‘‘bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbānī’’ti (pārā. 572) etāni kevalaṃ vatthumattadīpanapadānīti niratthakāni nāma, tesaṃ anāpatti. ‘‘Addhānamaggaṃ appaṭipannassa uppanne eḷakalome anāpatti, ākaṅkhamānena paṭiggahite’’tiādinā nayena tadaññathā anuddharaṇena nippayojanabhāvo dīpito hoti, yadidaṃ mātikāyaṃ ‘‘methunaṃ dhammaṃ paṭiseveyyā’’ti, idaṃ sātthakaṃ. Tassa sappayojanabhāvadīpanatthaṃ ‘‘anāpatti ajānantassa asādiyantassā’’ti vuttaṃ. Yasmā jānanasādiyanabhāvena āpatti, asevantassa anāpatti, tasmā vuttaṃ mātikāyaṃ ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ti adhippāyo. ‘‘Parapariggahitaṃ parapariggahitasaññitā garuparikkhāro theyyacittaṃ avaharaṇa’’nti vuttānaṃ pañcannampi aṅgānaṃ pāripūriyā petatiracchānagatapariggahite āpattippahonakaṭṭhānepi vissajjanatthaṃ ‘‘anāpatti petapariggahite’’tiādi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ. Anāpatti imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohīti bhaṇatītiādi pana tadaññathā paṭipattikkamadassanatthaṃ vuttanti veditabbaṃ. Ettāvatā ‘‘nidānamātikābhedo’’tiādinā vuttagāthāya attho pakāsito hoti.

Ettha paṭhamapaññatti tāva paṭhamabodhiṃ atikkamitvā paññattattā, āyasmato sudinnassa aṭṭhavassikakāle paññattattā ca rattaññumahattaṃ pattakāle paññattā. Dutiyaanupaññatti bāhusaccamahattaṃ pattakāle uppannā. So hāyasmā makkaṭipārājiko yathā mātugāmapaṭisaṃyuttesu sikkhāpadesu tiracchānagatitthī anadhippetā, tathā idhāpīti saññāya ‘‘saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho manussitthiyā, no tiracchānagatitthiyā’’ti āha. Tatiyānupaññatti lābhaggamahattaṃ pattakāle uppannā. Te hi vajjiputtakā lābhaggamahattaṃ pattā hutvā yāvadatthaṃ bhuñjitvā nhāyitvā varasayanesu sayitvā tatiyānupaññattiyā vatthuṃ uppādesuṃ, te ca vepullamahattaṃ patte saṅghe uppannā, sayañca vepullamahattaṃ pattāti ‘‘vepullamahattampettha labbhatī’’ti vuttaṃ. Idaṃ paṭhamapārājikasikkhāpadaṃ tividhampi vatthuṃ upādāya catubbidhampi taṃ kālaṃ patvā paññattanti veditabbaṃ.

Tattha yo panāti anavasesapariyādānapadaṃ. Bhikkhūti tassa atippasaṅganiyamapadaṃ. Bhikkhūnaṃ sikkhāsājīvasamāpannoti tassa visesanavacanaṃ. Na hi sabbopi bhikkhunāmako yā bhagavatā yāya kāyaci upasampadāya upasampannabhikkhūnaṃ heṭṭhimaparicchedena sikkhitabbasikkhā vihitā, ‘‘ettha saha jīvantī’’ti yo ca ājīvo vutto, taṃ ubhayaṃ samāpannova hoti. Kadā pana samāpanno ahosi? Yāya kāyaci upasampadāya upasampannasamanantarameva tadubhayaṃ jānantopi ajānantopi tadajjhupagatattā samāpanno nāma hoti. Saha jīvantīti yāva sikkhaṃ na paccakkhāti, pārājikabhāvañca na pāpuṇāti, yaṃ pana vuttaṃ andhakaṭṭhakathāyaṃ ‘‘sikkhaṃ paripūrento sikkhāsamāpanno sājīvaṃ avītikkamanto sājīvasamāpanno hotī’’ti, taṃ ukkaṭṭhaparicchedavasena vuttaṃ. Na hi sikkhaṃ aparipūrento kāmavitakkādibahulo vā ekaccaṃ sāvasesaṃ sājīvaṃ vītikkamanto vā sikkhāsājīvasamāpanno nāma na hoti. Ukkaṭṭhaparicchedena pana catukkaṃ labbhati atthi bhikkhu sikkhāsamāpanno sīlāni paccavekkhanto na sājīvasamāpanno acittakaṃ sikkhāpadaṃ vītikkamanto, atthi na sikkhāsamāpanno kāmavitakkādibahulo sājīvasamāpanno nirāpattiko, atthi na sikkhāsamāpanno na ca sājīvasamāpanno anavasesaṃ āpattiṃ āpanno, atthi sikkhāsamāpanno ca sājīvasamāpanno ca sikkhaṃ paripūrento sājīvañca avītikkamanto, ayameva catuttho bhikkhu ukkaṭṭho idha adhippeto siyā. Na hi bhagavā anukkaṭṭhaṃ vattuṃ yuttoti ce? Na, ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’tivacanavirodhato. Ukkaṭṭhaggahaṇādhippāye sati ‘‘sikkhāti tisso sikkhā’’ti ettakameva vattabbanti adhippāyo. Sikkhattayasamāpanno hi sabbukkaṭṭhoti.

‘‘Methunaṃ dhammaṃ paṭiseveyyā’’ti parato vacanaṃ apekkhitvā adhisīlasikkhāva vuttāti ce? Na, tassāpi abhabbattā. Na hi adhisīlasikkhaṃ paripūrento sājīvañca avītikkamanto methunaṃ dhammaṃ paṭisevituṃ bhabbo, taṃ sikkhaṃ aparipūrento sājīvañca vītikkamanto eva hi paṭiseveyyāti adhippāyo, tasmā evamettha attho gahetabbo. Yasmā sikkhāpadasaṅkhāto sājīvo adhisīlasikkhameva saṅgaṇhāti, netaraṃ adhicittasikkhaṃ adhipaññāsikkhaṃ vā, tasmā ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttaṃ, tasmā adhisīlasikkhāya saṅgāhako sājīvo sikkhāsājīvoti vutto. Iti sājīvavisesanatthaṃ sikkhāggahaṇaṃ kataṃ. Tadatthadīpanatthameva vibhaṅge sikkhaṃ aparāmasitvā ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti vuttaṃ, tena ekamevidaṃ atthapadanti dīpitaṃ hoti. Tañca upasampadūpagamanantarato paṭṭhāya sikkhanādhikārattā ‘‘sikkhatī’’ti ca ‘‘samāpanno’’ti ca vuccati. Yo evaṃ ‘‘sikkhāsājīvasamāpanno’’ti saṅkhyaṃ gato, tādisaṃ paccayaṃ paṭicca aparabhāge sājīvasaṅkhātameva sikkhaṃ appaccakkhāya, tasmiṃyeva ca dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyyāti ayamattho yujjati. Kintu aṭṭhakathānayo paṭikkhitto hoti. So ca na paṭikkhepārahoti tena tadanusārena bhavitabbaṃ.

Adhippāyo panettha pariyesitabbo, so dāni vuccati – sabbesupi sikkhāpadesu idameva bhikkhulakkhaṇaṃ sādhāraṇaṃ, yadidaṃ ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’ti. Khīṇāsavopi sāvako āpattiṃ āpajjati acittakaṃ, tathā sekkho. Puthujjano pana sacittakampi, tasmā sekkhāsekkhaputhujjanabhikkhūnaṃ sāmaññamidaṃ bhikkhulakkhaṇanti katvā kevalaṃ sikkhāsamāpanno, kevalaṃ sājīvasamāpanno ca ubhayasamāpanno cāti sarūpekadesekasesanayena ‘‘sikkhāsājīvasamaāpanno’’tveva sampiṇḍetvā ukkaṭṭhaggahaṇena anukkaṭṭhānaṃ gahaṇasiddhito aṭṭhakathāyaṃ ukkaṭṭhova vutto. Tameva sampādetuṃ ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti ettha sikkhāpadassa avacane parihāraṃ vatvā yasmā pana so asikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabboti ca vatvā ‘‘yaṃ sikkhaṃ samāpanno taṃ appaccakkhāya yañca sājīvaṃ samāpanno tattha dubbalyaṃ anāvikatvā’’ti vuttanti ayamaṭṭhakathāyaṃ adhippāyo veditabbo. Etasmiṃ pana adhippāye adhisīlasikkhāya eva gahaṇaṃ sabbatthikattā, sīlādhikārato ca vinayassāti veditabbaṃ. Yathā ca sikkhāpadaṃ samādiyanto sīlaṃ samādiyatīti vuccati, evaṃ sikkhāpadaṃ paccakkhanto sīlasaṅkhātaṃ sikkhaṃ paccakkhātīti vattuṃ yujjati, tasmā tattha vuttaṃ ‘‘yaṃ sikkhaṃ samāpanno, taṃ appaccakkhāyā’’ti. Sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevi, ‘‘yo pana bhikkhū’’ti ca paññattaṃ. Ettāvatā samāsato ‘‘sikkhāsājīvasamānno’’ti ettha vattabbaṃ vuttaṃ.

Kiṃ iminā visesavacanena payojanaṃ, nanu ‘‘yo pana bhikkhu sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā…pe… asaṃvāso’’ti ettakameva vattabbanti ce? Na vattabbaṃ aniṭṭhappasaṅgato. Yo pana sikkhāsājīvasamāpanno theyyasaṃvāsādiko kevalena samaññāmattena, paṭiññāmattena vā bhikkhu, tassāpi sikkhāpaccakkhānaṃ atthi. Sikkhaṃ appaccakkhāya ca methunaṃ dhammaṃ paṭisevantassa pārājikāpatti. Yo vā pacchā pārājikaṃ āpattiṃ āpajjitvā na sikkhāsājīvasamāpanno tassa ca, yo vā pakkhapaṇḍakattā paṇḍakabhāvūpagamanena na sikkhāsājīvasamāpanno tassa ca tadubhayaṃ atthīti āpajjati. ‘‘Paṇḍakabhāvapakkhe ca pakkhapaṇḍako upasampadāya na vatthū’’ti vuttaṃ, tasmā itarasmiṃ pakkhe vatthūti siddhaṃ, tasmiṃ pakkhe upasampanno paṇḍakabhāvapakkhe paṇḍakattā na sikkhāsājīvasamāpanno, so pariccajitabbasikkhāya abhāvena sikkhaṃ appaccakkhāya mukhena parassa aṅgajātaggahaṇādayo methunaṃ dhammaṃ paṭiseveyya, tassa kuto pārājikāpattīti adhippāyo. Ayaṃ nayo apaṇḍakapakkhaṃ alabhamānasseva parato yujjati, labhantassa pana arūpasattānaṃ kusalānaṃ samāpattikkhaṇe bhavaṅgavicchede satipi amaraṇaṃ viya paṇḍakabhāvapakkhepi bhikkhubhāvo atthi. Saṃvāsaṃ vā sādiyantassa na theyyasaṃvāsakabhāvo atthi antimavatthuṃ ajjhāpannassa viya. Na ca sahaseyyādikaṃ janeti. Gaṇapūrako pana na hoti antimavatthuṃ ajjhāpanno viya, na so sikkhāsājīvasamāpanno, itarasmiṃ pana pakkhe hoti, ayaṃ imassa tato viseso. Kimayaṃ sahetuko, udāhu ahetukoti? Na ahetuko. Yato upasampadā tassa apaṇḍakapakkhe anuññātā sahetukapaṭisandhikattā. Paṇḍakabhāvapakkhepi kissa nānuññātāti ce? Paṇḍakabhūtattā opakkamikapaṇḍakassa viya.

Apica sikkhāsājīvasamāpannoti iminā tassa sikkhāsamādānaṃ dīpetvā taṃ samādinnasikkhaṃ appaccakkhāya tattha ca dubbalyaṃ anāvikatvāti vattuṃ yujjati, na aññathāti iminā kāraṇena yathāvuttāniṭṭhappasaṅgato ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāyā’’tiādi vuttaṃ. Yathā cettha, tathā ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya (pārā. 89), sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiya’’ntiādinā (pāci. 548) nayena sabbattha yojetabbaṃ. Antamaso tiracchānagatāyapīti manussitthiṃ upādāya vuttaṃ. Na hi ‘‘pageva paṇḍake purise vā’’ti vattuṃ yujjati. Sesaṃ tattha tattha vuttanayameva.

Ayaṃ paṭhamapārājikassa mātikāya tāva vinicchayo.

Catubbidhavinayakathāvaṇṇanā

45. Nīharitvāti ettha sāsanato nīharitvāti attho. ‘‘Pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’ti (pari. 442) evamādito hi pariyattisāsanato suttaṃ, suttānulomañca nīharitvā pakāsesuṃ. ‘‘Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito pariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ. Bhārukacchakavatthusmiṃ ‘‘āyasmā upāli evamāha – anāpatti, āvuso, supinantenā’’ti (pārā. 78) evamādito pariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi. Api ca vuttañhetaṃ bhagavatā ‘‘anupasampannena paññattena vā apaññattena vā vuccamāno…pe… anādariyaṃ karoti, āpatti dukkaṭassā’’ti (pāci. 343). Tattha hi paññattaṃ nāma suttaṃ. Sesattayaṃ apaññattaṃ nāma. Tenāyaṃ ‘‘catubbidhañhi vinayaṃ, mahātherā’’ti gāthā suvuttā. Yaṃ sandhāya vuttaṃ nāgasenattherena. Āhaccapadenāti aṭṭha vaṇṇaṭṭhānāni āhacca vuttena padanikāyenāti attho, udāhaṭena kaṇṭhokkantena padasamūhenāti adhippāyo. Rasenāti tassa āhaccabhāsitassa rasena, tato uddhaṭena vinicchayenāti attho. Suttacchāyā viya hi suttānulomaṃ. Ācariyavādo ‘‘ācariyavaṃso’’ti vutto pāḷiyaṃ vuttānaṃ ācariyānaṃ paramparāya ābhatova pamāṇanti dassanatthaṃ. Adhippāyoti kāraṇopapattisiddho uhāpohanayappavatto paccakkhādipamāṇapatirūpako. Adhippāyoti ettha ‘‘attanomatī’’ti keci atthaṃ vadanti.

Parivāraṭṭhakathāyaṃ, idha ca kiñcāpi ‘‘suttānulomaṃ nāma cattāro mahāpadesā’’ti vuttaṃ, atha kho mahāpadesanayasiddhaṃ paṭikkhittāpaṭikkhittaṃ anuññātānanuññātaṃ kappiyākappiyanti atthato vuttaṃ hoti. Tattha yasmā ṭhānaṃ okāso padesoti kāraṇavevacanāni ‘‘aṭṭhānametaṃ, ānanda, anavakāso’’tiādi (pārā. 43) sāsanato, ‘‘niggahaṭṭhāna’’nti ca ‘‘asandiṭṭhiṭṭhāna’’nti ca ‘‘asandiṭṭhi ca pana padeso’’ti ca lokato, tasmā mahāpadesāti mahākāraṇānīti attho. Kāraṇaṃ nāma ñāpako hetu idhādhippetaṃ. Mahantabhāvo pana tesaṃ mahāvisayattā mahābhūtānaṃ viya. Te duvidhā vinayamahāpadesā suttantikamahāpadesā cāti. Tattha vinayamahāpadesā vinaye payogaṃ gacchanti, itare ubhayatthāpi, teneva parivāre anuyogavatte ‘‘dhammaṃ na jānāti, dhammānulomaṃ na jānātī’’ti (pari. 442) vuttaṃ. Tattha dhammanti ṭhapetvā vinayapiṭakaṃ avasesapiṭakadvayaṃ. Dhammānulomanti suttantike cattāro mahāpadese. Tattha yo dhammaṃ dhammānulomañceva jānāti, na vinayaṃ vinayānulomañca, so ‘‘dhammaṃ rakkhāmī’’ti vinayaṃ ubbinayaṃ karoti, itaro ‘‘vinayaṃ rakkhāmī’’ti dhammaṃ uddhammaṃ karoti, ubhayaṃ jānanto ubhayampi sampādeti.

Tatridaṃ mukhamattaṃ – tattha paṭhamo ‘‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati āpatti, na sādiyati anāpattī’’ti ettha vippaṭipajjati. So hāyasmā sukhavedanīyassa upādinnaphoṭṭhabbassa, kāyindriyassa ca samāyoge sati paṭivijānanto kāyikasukhavedanuppattimattena sādiyati nāmāti paricchinditvā tassa āpatti pārājikassāti asevanādhippāyassapi āpattippasaṅgaṃ karoti, tathā yassa santhatattā vā yonidosavasena vā dukkhā asātā vedanā, vātopahaṭagattatāya vā neva kāyikavedanā, tassa jānato ajānatopi ‘‘anāpatti asādiyantassā’’ti (pārā. 76) suttantaṃ dassetvā sevanādhippāyassāpi anāpattippasaṅgaṃ karoti, tathā yadi mocanarāgena upakkamato mutte saṅghādiseso, pageva methunarāgenāti dukkaṭaṭṭhānaṃ gahetvā saṅghādisesaṭṭhānaṃ karoti, evaṃ vinayaṃ ubbinayaṃ karoti nāma. Itaro ‘‘anāpatti ajānantassāti vuttattā jānato jānaneneva sukhavedanā hotu vā mā vā sādiyanā hotī’’ti vatvā asevanādhippāyassapi jānato anāpattiṭṭhāne āpattiṃ karoti, anavajjaṃ sāvajjaṃ karotīti evaṃ dhammaṃ uddhammaṃ karoti. Ubhayaṃ pana jānanto ‘‘bhikkhussa sevanacittaṃ upaṭṭhiteti (pārā. 57) vacanato sevanacittamevettha pamāṇaṃ, tassa bhāvena āpatti pārājikassa, abhāvena anāpattī’’ti vatvā ubhayampi rakkhati sampādeti. Iminā nayena sabbasikkhāpadesu yathāsambhavaṃ sappayojanā kātabbā.

Saṅgītiṃ āropetvā ṭhapitapāḷito vinimuttaṃ katvā ṭhapitattā pāḷivinimuttā atthato, nayato, anulomato ca pāḷiokkantavinicchayappavattā anupaviṭṭhavinicchayavasena pavattāti attho. ‘‘Na samūhanissatī’’ti jānantopi bhagavā kevalaṃ ‘‘tesaṃ mataṃ pacchimā janatā mama vacanaṃ viya pamāṇaṃ karotū’’ti dassanatthañca parinibbānakāle evamāha ‘‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’’ti (dī. ni. 2.216), tenetaṃ siddhaṃ ‘‘paññattampi ce sikkhāpadaṃ samūhanituṃ yassa saṅghassa anuññātaṃ bhagavatā, tassa paññattānulomaṃ atirekatthadīpanaṃ, pagevānuññātaṃ bhagavatā’’ti. Kiñca bhiyyo ūnātirittasikkhāpadesu ācariyakulesu vivādo aññamaññaṃ na kātabboti dassanatthañca. Kasmā saṅgho na samūhanīti? Aññamaññaṃ vivādappasaṅgadassanato. Bhagavatā ca ‘‘sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabba’’nti vuttaṃ. Tattha ca ekacce therā evamāhaṃsūti ca aññavādadassanato vivadamānehi sikkhitabbaṃ jātaṃ, tadabhāvattampi ñattidutiyakammavācaṃ sāvetvā avivadamāneheva sikkhitabbaṃ akāsi.

Apicāti attano matiyā pākaṭakaraṇatthaṃ ārambho. Tattha ‘‘suttantābhidhammavinayaṭṭhakathāsū’’ti vacanato piṭakattayassapi sādhāraṇā esā kathāti veditabbā, ‘‘atha panāyaṃ kappiya’’ntiādi vinayasseva. Kārakasaṅghasadisanti saṅgītikārakasaṅghasadisaṃ. ‘‘Suttādicatukkaṃ appaccakkhāya tena aviruddhassa kammassa kārakasaṅghasadisa’’nti dhammasirittherassa gaṇṭhipade vuttaṃ, taṃ ayuttaṃ, ‘‘suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisa’’nti etehi padehi ayuttattā. Pākatike pana gaṇṭhipade ‘‘tamatthaṃ vinicchinitvā tassa kārakasaṅghasadisa’’nti vuttaṃ. Paravādīti amhākaṃ samayavijānanako aññanikāyikoti vuttaṃ. Paravādī suttānulomanti kathaṃ? ‘‘Aññatra udakadantaponā’’ti (pāci. 266) suttaṃ sakavādissa, tadanulomato nāḷikeraphalassa udakampi udakameva hotīti paravādī ca.

‘‘Nāḷikerassa yaṃ toyaṃ, purāṇaṃ pittabandhanaṃ;

Tameva taruṇaṃ toyaṃ, pittaghaṃ balabandhana’’nti. –

Evaṃ paravādinā vutte sakavādī dhaññaphalassa gatikattā, āhāratthassa ca pharaṇato ‘‘yāvakālikameva ta’’nti vadanto paṭikkhipati. Paro ācariyavādanti ‘‘suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāro evā’’ti aṭṭhakathāvacanato ‘‘tathā karonto pārājikamāpajjatī’’ti paravādinā vutte sakavādī ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti suttaṃ tattheva āgatamahāaṭṭhakathāvacanena saddhiṃ dassetvā paṭisedheti, tathā karontassa dukkaṭamevāti. Paro attanomatīti ettha ‘‘purebhattaṃ parasantakaṃ avaharāti purebhattameva harissāmīti vāyamantassa pacchābhattaṃ hoti, purebhattapayogova so, tasmā mūlaṭṭho na muccatīti tumhākaṃ theravādattā mūlaṭṭhassa pārājikamevā’’ti paravādinā vutte sakavādī ‘‘taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti (pārā. 119) suttaṃ dassetvā paṭikkhipati.

Paro suttanti ‘‘aniyatahetudhammo sammattaniyatahetudhammassa ārammaṇapaccayena paccayo’’ti suttaṃ paṭṭhāne likhitaṃ dassetvā ‘‘ariyamaggassa na nibbānamevārammaṇa’’nti paravādinā vutte sakavādī ‘‘ārammaṇattikādisuttānulome na otaratī’’ti paṭikkhipati. Suttānulome otarantaṃyeva hi suttaṃ nāma, netaraṃ. Tena vuttaṃ pāḷiāgataṃ paññāyatīti ettakenapi siddhe tisso saṅgītiyo āruḷhapāḷiāgataṃ paññāyatī’’tiādi. Tādisañhi pamādalekhanti ācariyo. ‘‘Appamādo amataṃ padaṃ, pamādo maccuno pada’’nti (dha. pa. 21; netti. 26) vacanato dinnabhojane bhuñjitvā parissayāni parivajjitvā satiṃ paccupaṭṭhapetvā viharanto nicco hotīti. Evarūpassa atthassa vasena āruḷhampi suttaṃ na gahetabbaṃ, tena vuttaṃ no ce tathā paññāyatīti siddhepi ‘‘no ce tathā paññāyati, na otarati na sametī’’ti. ‘‘Bāhirakasuttaṃ vā’’ti vuttattā attano suttampi atthena asamentaṃ na gahetabbaṃ. Paro ācariyavādantiādīsu dvīsu nayesu pamādalekhavasena tattha tattha āgataṭṭhakathāvacanaṃ theravādehi saddhiṃ yojetvā veditabbaṃ.

Atha panāyaṃ ācariyavādaṃ. Paro suttanti paravādinā ‘‘mūlabījaṃ nāma haliddi siṅgiveraṃ vacā…pe… bīje bījasaññī chindati vā chedāpeti vā bhindati vā…pe… āpatti pācittiyassāti (pāci. 91) tumhākaṃ pāṭhattā haliddigaṇṭhiṃ chindantassa pācittiya’’nti vutte sakavādī ‘‘yāni vā panaññāni atthi mūle sañjāyantī’’tiādiṃ dassetvā tassa aṭṭhakathāsaṅkhātena ācariyavādena paṭikkhipati. Na hi gaṇṭhimhi gaṇṭhi jāyatīti. Paro suttānulomanti paravādinā ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggahoti vacanassānulomato ‘amhākaṃ porāṇabhikkhū ekapāsāde gabbhaṃ thaketvā anupasampannena sayituṃ vaṭṭatīti tathā katvā āgatā, tasmā amhākaṃ vaṭṭatī’ti tumhesu eva ekaccesu vadantesu tumhākaṃ na kiñci vattuṃ sakkā’’ti vutte sakavādī ‘‘suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇa’’ntiādiaṭṭhakathāvacanaṃ dassetvā paṭisedheti. Paro attanomatinti ‘‘dvāraṃ vivaritvā anāpucchā sayitesu ke muccantī’’ti ettha pana dvepi janā muccanti yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti tumhākaṃ theravādattā aññe sabbepi yathā tathā vā nipannādayopi muccantīti paṭisedheti.

Atha panāyaṃ attanomatiṃ. Paro suttanti ‘‘āpattiṃ āpajjantī’’ti paravādinā gutte sakavādī ‘‘divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpattī’’tiādiaṭṭhakathāvacanaṃ (pārā. aṭṭha. 1.77) dassetvā ekabhaṅgena nipannādayopi muccantīti paṭisedheti. Athāyaṃ attanomatiṃ. Paro suttānulomanti ‘‘domanassaṃ pāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampītiādivacanehi (dī. ni. 2.360) saṃsandanato sadārapose doso tumhākaṃ natthi, tena vuttaṃ ‘puttadārassa saṅgaho’’’ti (khu. pā. 5.6; su. ni. 265) paravādinā vutte kiñcāpi sakavādī bahussuto na hoti, atha kho rāgasahiteneva akusalena bhavitabbanti paṭikkhipati. Sesesupi iminā nayena aññathāpi anurūpato yojetabbaṃ. Idaṃ sabbaṃ upatissattherādayo āhu. Dhammasiritthero pana ‘‘ettha paroti vutto aññanikāyiko, so pana attano suttādīniyeva āharati. Tāni sakavādī attano suttādimhi otāretvā sace sameti gaṇhāti, no ce paṭikkhipatī’’ti vadati.

Catubbidhavinayakathāvaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā

Sikkhāpadavibhaṅge pana kiñcāpi yo panāti anavasesapariyādānapadaṃ, tathāpi bhikkhūti iminā parapadena samānādhikaraṇattā tadanurūpānevassa vibhaṅgapadāni vuttāni. Bhikkhunibbacanapadāni tīṇi kiñcāpi sabhikkhubhāvassa, abhikkhubhāvassa cāti yassa kassaci pabbajitassa sādhāraṇāni, tathāpi ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassā’’ti evamādisuttaṃ nibbacanatthayuttova puggalo ‘‘āpatti saṅghādisesena dukkaṭassā’’ti (pārā. 389) ettha vatthu, na itaro gihibhūtoti dassanatthaṃ vuttaṃ. Sabbassapi vinayapiṭakassa sādhāraṇaṃ bhikkhulakkhaṇaṃ vatthuñhi bhagavā ārabhi. Yo pana suddho eva samāno kenaci kāraṇena gihiliṅge ṭhito, so attano sabhikkhubhāvattā eva vatthu hoti, asuddhopi bhikkhuliṅge ṭhitattāti ayamattho dassito hoti. Asuddhopi ñātakehi, paccatthikehi vā rājabhayādikāraṇena vā kāsāvesu saussāhova apanītakāsāvo vatthu eva puna kāsāvaggahaṇena theyyasaṃvāsakabhāvānupagamanato, bhikkhunibbacanatthe anikkhittadhurattāti vuttaṃ hoti. Yo pana liṅgatthenako bhikkhunibbacanatthaṃ sayañca ajjhupagato, saṃvāsaṃ thenento, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassāti ayampi attho dassito hoti.

‘‘Samaññāya bhikkhu paṭiññāya bhikkhū’’ti vacanadvayaṃ yathāvuttañca atthaṃ upabrūheti, antarā uppannāya niyatāya micchādiṭṭhiyā upacchinnakusalamūlo kevalāya samaññāya, paṭiññāya ca ‘‘bhikkhū’’ti vuccati, na paramatthatoti imaṃ atirekatthaṃ dīpeti. Kiṃ vuttaṃ hoti? ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāvajjānī’’ti āhaccabhāsitaṃ saṅgītittayāruḷhaṃ suttaṃ, aṭṭhakathāyampissa ‘‘micchādiṭṭhiparamā etesanti micchādiṭṭhiparamānī’’ti (a. ni. 1.310) vuttaṃ. Pañca ānantariyakammāni mahāsāvajjāni, micchādiṭṭhi pana mahāsāvajjatarāti adhippāyoti. Kasmā? Tesañhi paricchedo atthi, sabbabalavampi kappaṭṭhitikameva hoti, niyatamicchādiṭṭhiyā pana paricchedo natthi, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi, tasmā ‘‘imassa bhikkhukaraṇā kusalā dhammā saṃvijjantī’’ti vā ‘‘suddhovāya’’nti vā na sakkā vattuṃ. ‘‘Diṭṭhivipattipaccayā dve āpattiyo āpajjatī’’ti vuttattā na sakkā ‘‘asuddho’’ti vā ‘‘aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno’’ti vā vattuṃ. Esa hi ubhopi pakkhe na bhajati, tena vuttaṃ ‘‘samaññāya, paṭiññāya ca bhikkhu, na paramatthato’’ti.

Kimatthaṃ panevaṃ mahāsāvajjāya niyatamicchādiṭṭhiyā pārājikaṃ bhagavā na paññapesīti? Dubbijānattā. Pakatiyāpesā diṭṭhi nāma ‘‘sammā’’ti vā ‘‘micchā’’ti vā duviññeyyā, pageva ‘‘niyatā’’ti vā ‘‘aniyatā’’ti vāti. Tattha pārājikāpattiyā paññattāya bhikkhū aññamaññaṃ asamadiṭṭhikaṃ pārājikaṃ maññamānā uposathādīni akatvā acireneva sāsanaṃ vināseyyuṃ, sayañca apuññaṃ pasaveyyuṃ suddhesupi bhikkhūsu vippaṭipattiyā paṭipajjanena. Tasmā upāyakusalatāya pārājikaṃ apaññāpetvā tassa ukkhepanīyakammaṃ, sammāvattañca paññāpetvā taṃ saṅghena asambhogaṃ, asaṃvāsañca akāsi. Bhagavā hi tassa ce esā diṭṭhi aniyatā, sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Niyatā ce, aṭṭhānametaṃ anavakāso, yaṃ so niyatamicchādiṭṭhiko sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Kevalaṃ ‘‘samaññāyabhikkhu paṭiññāyabhikkhū’’ti nāmamattadhārako hutvā paraṃ maraṇā ariṭṭho viya saṃsārakhāṇukova bhavissatīti imaṃ nayaṃ addasa.

Aṭṭhasu upasampadāsu tissovettha vuttā, na itarā pāṭipuggalattā, bhikkhūnaṃ asantakattā ca. Tattha hi ovādapaṭiggahaṇapañhabyākaraṇūpasampadā dvinnaṃ therānaṃ eva, sesā tisso bhikkhunīnaṃ santakāti idha nādhippetā, tissannampi upasampadānaṃ majjhe ‘‘bhadro bhikkhū’’tiādīni cattāri padāni vuttāni tissannaṃ sādhāraṇattā. Ehibhikkhubhāvena vā saraṇagamanañatticatutthena vā upasampanno hi bhadro ca sāro ca sekkho ca asekkho ca hoti, upasampadavacanaṃ pana nesaṃ sāvakabhāvadīpanatthaṃ. Ime eva hi āpattiṃ āpajjanti, na sammāsambuddhā, paccekabuddhā ca.

Ayaṃ imasmiṃ atthe adhippetoti ettha ca āpattiṃ āpajjituṃ bhabbā ñatticatuttheneva kammena upasampannā. Na hi aññe ehibhikkhusaraṇagamanaovādapaṭiggahaṇapañhabyākaraṇāhi upasampannā āpattiṃ āpajjituṃ bhabbā, tenete paṭikkhipitvā ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti antimova vuttoti kira dhammasiritthero, taṃ ayuttaṃ. ‘‘Dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā cā’’ti (pari. 322) ettakameva vuttanti. Aññathā ehibhikkhuādayopi vattabbā siyuṃ. Kiñca bhiyyo ‘‘dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti sāmaññena vuttattā ca, apica āpattibhayaṭṭhānadassanato ca. Kathaṃ? Āyasmā sāriputto āvasathapiṇḍaṃ kukkuccāyanto na paṭiggahesi, cīvaravippavāsabhayā ca sabbaṃ ticīvaraṃ gahetvā nadiṃ taranto manaṃ vuḷho ahosi mahākassapo. Kiñca saraṇagamanūpasampadāya upasampanne ārabbha saddhivihārikavattādīni asammāvattantānaṃ nesaṃ dukkaṭāni ca paññattāni dissanti, tasmā dubbicāritametaṃ. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti paṭikkhittāya saraṇagamanūpasampadāya anuññātappasaṅgabhayāti upatissatthero, āpattiyā bhabbataṃ sandhāya tasmimpi vutte pubbe paṭikkhittāpi sā puna evaṃ vadantena anuññātāti bhikkhūnaṃ micchāgāho vā vimati vā uppajjati, tasmā na vuttāti vuttaṃ hoti, taṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā’’ti (pāci. 161) iminā sameti. Idañhi sākiyādīnaṃ anuññātaupasampadāya anuppabandhabhayā vuttaṃ.

Ayaṃ panettha amhākaṃ khanti – bhikkhu-padaniddesattā yattakāni tena padena saṅgahaṃ gacchanti, ye ca vinayapiṭake tattha tattha sandissanti sayaṃ āpattāpajjanaṭṭhena vā duṭṭhullārocanapaṭicchādanādīsu paresaṃ āpattikaraṇaṭṭhena vā, te sabbepi dassetvā idāni yadidaṃ tassa bhikkhu-padassa visesanatthaṃ vuttaṃ parapadaṃ ‘‘sikkhāsājīvasamāpanno’’ti, tassa vasena idaṃ vuttaṃ ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti. So eva hi kammavācānantarameva sikkhāsājīvasamāpanno hoti tato paṭṭhāya sauddesasikkhāpadānaṃ uppattidassanato, tasseva ca sikkhāpaccakkhānaṃ dissati, netarassa. Tasseva ca sikkhāpaccakkhānaṃ sambhavati ‘‘ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti (mahāva. 71, 126) vatvā samādinnattā, tasseva ca upasampannasamanantarameva akaraṇīyanissayācikkhanadassanato, vinayaṃ pātimokkhaṃ uddesaṃ paccakkhāmītiādisikkhāpaccakkhānalakkhaṇapāripūrito cāti sikkhāpaccakkhānaṃ upādāya so eva idhādhippetoti vuttaṃ hoti.

Yasmā panassa sikkhāpaccakkhānaṃ sabbathā yujjati, tasmā ‘‘sikkhaṃ paccakkhāya taṃ taṃ vatthuṃ vītikkamantassa tato tato āpattito anāpatti, itarassa āpattī’’ti vattuṃ yujjati, tasmā ‘‘yattha yattha sāvajjapaññatti, anavajjapaññatti vā, ayaṃ imasmiṃ atthe adhippeto bhikkhūti vuccati, tattha tattha tadajjhācāratthenāyameva ñatticatutthena upasampanno adhippeto nāmā’’ti vattuṃ yujjatīti veditabbaṃ. Evaṃ sante yaṃ vuttaṃ ‘‘yāya kāyaci upasampadāya ayaṃ imasmiṃ ‘methunaṃ dhammaṃ paṭisevitvā pārājiko hotī’ti atthe bhikkhūti adhippeto’’ti, tampi na vattabbameva. Kathaṃ hoti? Virodhadosopi parihato hoti. Kathaṃ? Sace ñatticatutthena upasampanno eva idhādhippeto ‘‘bhikkhū’’ti ca ‘‘upasampanno’’ti ca, tena na upasampanno anupasampanno nāmāti katvā ñatticatutthakammato aññathā upasampannā nāma mahākassapattherādayo itaresaṃ anupasampannaṭṭhāne ṭhatvā sahaseyyapadasodhammāpattiṃ janeyyuṃ, omasanādikāle ca dukkaṭameva janeyyunti evamādiko virodhadoso parihato hotīti sabbaṃ ācariyo vadati. Maṅguracchavi nāma sāmo.

Yasmā te atimahanto jātimado cittaṃ pariyuṭṭhāti, tasmā tumhehi mama sāsane evaṃ sikkhitabbaṃ. ‘‘Sātasahagatā paṭhamajjhānasukhasahagatā asubhe ca ānāpāne cā’’ti gaṇṭhipade vuttaṃ. Uddhumātakasaññāti uddhumātakanimitte paṭiladdhapaṭhamajjhānasaññā. Rūpasaññāti pathavīkasiṇādirūpāvacarajjhānasaññā. So taṃ byākāsi ‘‘avibhūtā, bhante, uddhumātakasaññā avaḍḍhitabbattā asubhānaṃ, vibhūtā, bhante, rūpasaññā vaḍḍhitabbattā kasiṇāna’’nti. Pañcaupasampadakkamo mahāvaggā gahito. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñattitāsaṃ catutthāti katvā ‘‘ñatticatuttha’’nti vuccati. Byañjanānurūpameva aṭṭhakathāya ‘‘tīhi anussāvanāhi ekāya ca ñattiyā’’ti vuttaṃ, atthapavattikkamena padena pana ‘‘ekāya ñattiyā tīhi anussāvanāhī’’ti vattabbaṃ. Yasmā panettha ‘‘cattārimāni, bhikkhave, kammāni (mahāva. 384), cha imāni, bhikkhave, kammāni adhammakammaṃ vaggakamma’’nti (mahāva. 387) vacanato kuppakammampi katthaci ‘‘kamma’’nti vuccati tasmā ‘‘akuppenā’’ti vuttaṃ.

Yasmā akuppampi ekaccaṃ na ṭhānārahaṃ, yena appatto osāraṇaṃ ‘‘sosārito’’ti campeyyakkhandhake (mahāva. 395 ādayo) vuccati, tasmā ‘‘ṭhānārahenā’’ti vuttaṃ. Yadi evaṃ ‘‘ṭhānārahenā’’ti idameva padaṃ vattabbaṃ, na pubbapadaṃ iminā akuppasiddhitoti ce? Taṃ na, aṭṭhānārahena akuppena upasampanno imasmiṃ atthe anadhippetoti aniṭṭhappasaṅgato. Dvīhi panetehi ekato vuttehi ayamattho paññāyati ‘‘kevalaṃ tena akuppena upasampanno ayampi imasmiṃ atthe adhippeto ‘bhikkhū’ti, ṭhānārahena ca upasampanno ayampi imasmiṃ atthe adhippeto ‘bhikkhū’ti, kuppena upasampanno nādhippeto’’ti. Tenāyampi attho sādhito hoti ‘‘yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno’’ti (pāci. 403) vacanato yāva na ñāyati, tāva samaññāyabhikkhupaṭiññāyabhikkhubhāvaṃ upagatopi na pubbe dassitasamaññāyabhikkhupaṭiññāyabhikkhu viya aññesaṃ bhikkhūnaṃ upasampannaṭṭhāne ṭhatvā omasanapācittiyādivatthu hoti, kevalaṃ anupasampannaṭṭhāne ṭhatvā ‘‘anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassā’’tiādi (pāci. 47) āpattivatthumeva hutvā tiṭṭhati. Akuppena upasampanno pana pacchā pārājikopi jātito upasampannaṭṭhāne tiṭṭhatīti ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādinā (mahāva. 109) nayena vuttesu pana vajjanīyapuggalesu koci puggalo ‘‘upasampanno’’ti vuccati, nopi upasampannaṭṭhāne tiṭṭhati, koci tiṭṭhatīti veditabbaṃ.

Ettha pana atthi kammaṃ akuppaṃ ṭhānārahaṃ, atthi ṭhānārahaṃ nākuppaṃ, atthi akuppañceva na ṭhānārahañca, atthi nākuppaṃ na ca ṭhānārahanti idaṃ catukkaṃ veditabbaṃ. Tattha paṭhamaṃ tāva vuttaṃ, tatiyacatutthāni pākaṭāni. Dutiyaṃ pariyāyena bhikkhunisaṅghato ekatoupasampannāya liṅgaparivatte sati labbhati. Tassa hi puggalassa pubbe sikkhamānakāle laddhaṃ ñatticatutthaupasampadākammaṃ kiñcāpi akuppañceva ṭhānārahañca, purisaliṅge pana pātubhūte ‘‘anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada’’nti (pārā. 69) ettha apariyāpannattā tassa puggalassa kevalaṃ sāmaṇerabhāvāpattito kammaṃ dāni kuppaṃ jātanti vuccati. Liṅgaparivattena cīvarassa adhiṭṭhānavijahanaṃ viya tassa puggalassa bhikkhunisaṅghena katāya upasampadāya vijahanaṃ hotīti veditabbaṃ, aññathā so puggalo upasampanno bhikkhūti āpajjati. Atha vā liṅgaparivatte asatipitaṃ ekatoupasampadākammaṃ kuppati, yathāṭhāne na tiṭṭhati. Tasmā na tāva sā ‘‘bhikkhunī’’ti saṅkhyaṃ gacchati. Yasmā aññataraṃ pārājikaṃ dhammaṃ āpajjitvāpi anāpajjitvāpi uppabbajitukāmatāya gihiliṅgaṃ sādiyantiyā punapi upasampadā ubhatosaṅghe labbhati, tasmā tena pariyāyena ‘‘kuppatīti kuppa’’nti vuccati, yathāvuttakammadosābhāvato pana ‘‘ṭhānāraha’’nti. Bhikkhunī pana gihiliṅgaṃ sādiyantikāle na purisaliṅgapātubhāve sati bhikkhūsu upasampadaṃ labbhatīti sādhakaṃ kāraṇaṃ na dissati, sikkhaṃ paccakkhāya uppabbajitā ce, labhatīti eke, taṃ panāyuttaṃ bhikkhuniyā sikkhāpaccakkhanābhāvatoti amhākaṃ khantīti ācariyo. ‘‘Yathā ‘kattabba’nti vuttaṃ, tathā akate kuppatīti katvā karaṇaṃ satthusāsana’’nti gaṇṭhipade vuttaṃ. Yattha yattha ‘‘gaṇṭhipade’’ti vuccati, tattha tattha ‘‘dhammasirittherassa gaṇṭhipade’’ti gahetabbaṃ.

Sājīvapadabhājanīyavaṇṇanā

‘‘Mahābodhisattā niyatā’’ti vuttaṃ anugaṇṭhipade. Yattha ‘‘anugaṇṭhipade’’ti, tattha ‘‘vajirabuddhittherassā’’ti gahetabbaṃ. Sāvakabodhipaccekabodhisammāsambodhīti vā tīsu bodhīsu sammāsambodhiyaṃ sattā bodhisattā mahābodhisattā nāma. Pātimokkhasīlabahukattā, bhikkhusīlattā, kilesapidahanavasena vattanato, uttamena bhagavatā paññattattā ca adhikaṃ, buddhuppādeyeva pavattanato uttamanti aññatarasmiṃ gaṇṭhipade. Kiñcāpi paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, tathāpi ‘‘buddhuppādeyeva pavattatī’’ti niyamitaṃ tena pariyāyenāti. Tenāha ‘‘na hi taṃ paññattiṃ uddharitvā’’tiādi. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ pātimokkhuddesena saṅgahitanti. Samantabhadrakaṃ kāraṇavacanaṃ sabbasikkhāpadānaṃ sādhāraṇalakkhaṇattā imissā anupaññattiyā ariyapuggalā ca ekaccaṃ āpattiṃ āpajjantīti sādhitametaṃ, tasmā ‘‘na hi taṃ samāpanno methunaṃ dhammaṃ paṭisevatī’’ti aṭṭhakathāvacanaṃ asamatthaṃ viya dissatīti? Nāsamatthaṃ, samatthameva yasmiṃ yasmiṃ sikkhāpade sāsā vicāraṇā, tassa tasseva vasena aṭṭhakathāya pavattito. Tathā hi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) udakukkhepasīmādhikāre ‘‘timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā’’ti vuttaṃ bhikkhunivibhaṅge āgatattā. Eseva nayo aññepi evarūpesu. Kimatthanti ce taṃ? Pāḷikkamānuvattanena pāḷikkamadassanatthaṃ. Tatridaṃ samāsato adhippāyadīpanaṃ – padasodhammasikkhāpadassa tikaparicchede upasampanne upasampannasaññī, anāpatti, akaṭānudhammasikkhāpadavasena upasampanne ukkhittake siyā āpatti, tathā sahaseyyasikkhāpadeti evamādi. Attho panettha parato āvi bhavissati.

Yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha anadhippeta’’nti ca, ‘‘tatopi ca maggaphalapaññāva adhipaññā, sā pana idha anadhippetā. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī’’ti. ‘‘Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti imāya pāḷiyā virujjhati. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti. Aṭṭhakathāvacanaṃ tāsampi tiṇṇaṃ lokiyānaṃ adhippetataṃ dīpeti. Ayaṃ panettha aṭṭhakathādhippāyo – tissopi lokiyā sikkhā imasmiṃ paṭhamapārājike sambhavanti, kālenāpi adhicittapaññālābhī bhikkhu tathārūpaṃ asappāyaṃ paccayaṃ paṭicca tato tato adhicittato, adhipaññāto ca āvattitvā sīlabhedaṃ pāpuṇeyyāti ṭhānametaṃ vijjati, na lokuttaracittapaññālābhī, ayaṃ nayo itaresupi sabbesu adinnādānādīsu sacittakesu labbhati, acittakesu pana itaropi. Tathāpi kevalaṃ vinayapiṭakassa, pātimokkhasīlassa ca saṅgāhakattā ‘‘sikkhaṃ appaccakkhāyā’’ti imasmiṃ uttarapade paccakkhānārahā adhisīlasikkhāva lokiyāti dassanatthaṃ pāḷiyaṃ ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttanti veditabbaṃ.

Ettha sikkhāti kāyavacīduccaritato viratī ca cetanā ca, aññatra cetanāyeva veditabbā. Sikkhāpadanti sauddesasikkhāpadaṃ, ekaccaṃ anuddesasikkhāpadañca labbhati. Cittassa adhikaraṇaṃ katvāti tasmiṃ sikkhatīti adhikaraṇatthe bhummanti dassanatthaṃ vuttaṃ. Yathāsikkhāpadanti paccavekkhaṇavasena vuttaṃ. Sīlapaccavekkhaṇāpi hi sīlameva, tasmā suppaṭicchannādicārittesu virativippayuttacetanaṃ pavattentopi sikkhaṃ paripūrentotveva saṅkhyaṃ gacchati. ‘‘Sampajānamusāvāde pācittiya’’nti (pāci. 2) vuttamariyādaṃ avītikkamanto ‘‘tasmiñca sikkhāpade sikkhatī’’ti vuccati. Aññatarasmiṃ pana gaṇṭhipade vuttaṃ ‘‘sikkhāti taṃ sikkhāpadaṃ sikkhanabhāvena pavattacittuppādo. Sājīvanti paññatti. Tadatthadassanatthaṃ pubbe methunasaṃvarassetaṃ adhivacana’’nti. Yasmā sikkhāya guṇasammatāya puññasammatāya tantiyā abhāvato lokassa dubbalyāvikammaṃ tattha na sambhavati. Patthanīyā hi sā, tasmā ‘‘yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā’’ti vuttaṃ. Āṇāya hi dubbalyaṃ sambhavatīti āyasmā upatisso.

Sikkhāpaccakkhānakathāvaṇṇanā

Ettha yāmīti amukasmiṃ titthāyatane, gharādimhi vā. Bhāvavikappākārenāti ‘‘ahaṃ assa’’nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.

46. Handāti vacasāyeva. Gihibhāvaṃ patthayamānotiādipadehi cittaniyamaṃ dasseti. Ekeneva cittena sikkhāpaccakkhānaṃ hoti, na tadabhāvenāti.

51. Buddhaṃ dhammantiādipadehi khettaniyamaṃ dasseti. Tattha ādito cuddasahi padehi sabhāvapariccāgo, pacchimehi aṭṭhahi bhāvantarādānañca dassitaṃ hoti. Paccakkhāmi dhārehīti etehi kālaniyamaṃ dasseti. Vadatīti iminā padena payoganiyamaṃ dasseti. Viññāpetīti iminā vijānananiyamaṃ dasseti. Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātītiādīhi puggalaniyamaṃ dasseti. Ariyakena milakkhassa santike sikkhaṃ paccakkhātītiādīhi pana puggalādiniyamepi sati vijānananiyamāsambhavaṃ dasseti. Tattha ‘‘yāya milakkhabhāsāya kālaniyamo natthi, tāyapi bhāsāya kālaniyamatthadīpane sati sikkhāpaccakkhānaṃ ruhatīti no matī’’ti ācariyo. Davāyātiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. Sāvetukāmo na sāvetīti cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. Aviññussasāveti, viññussa na sāvetīti cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savane na ruhati, na aññassāti dassanatthaṃ vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘yadi ayameva jānātūti ekaṃ niyametvā āroceti, tañce so eva jānāti, paccakkhātā hoti sikkhā. Atha so na jānāti…pe… appaccakkhātā hoti sikkhā’’ti. Sabbaso vā pana na sāveti, appaccakkhā hoti sikkhāti cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Ettāvatā ‘‘sikkhā…pe… dubbalyaṃ anāvikatvā’’ti padassa padabhājanaṃ tīhi ākārehi dassitaṃ hoti. Tattha dve amissā, pacchimo eko missoti veditabbo. Teneva vacībhedenāti tadatthadīpanamattaṃ vacanaṃ sutvāva teneva vacībhedena jānāpetīti attho. Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Samayaññū nāma tadadhippāyajānanamattena hoti.

53. Vaṇṇapaṭṭhānaṃ buddhaguṇadīpakaṃ suttaṃ. Upāligahapatinā vuttā kira upāligāthā. Paññāṇaṃ saññāṇanti atthato ekaṃ, tasmā bodhipaññāṇanti bodhisaññāṇaṃ, bodhibījanti vuttaṃ hoti.

Dvinnampi niyametvāti ettha ‘‘dvīsupi jānantesu eva paccakkhāmīti adhippāyena vutte tesu eko ce jānāti, na paccakkhātā hotī’’ti aññatarasmimpi gaṇṭhipade vuttaṃ, taṃ aṭṭhakathāya na sameti. ‘‘Gihī homī’’ti vā ‘‘gihimhī’’ti vā vutte kiñcāpi vattamānavacanaṃ hoti. ‘‘Dhārehī’’ti atthābhāvā ca ‘‘dhārehī’’ti vutte ca parassupari gacchati, tasmā na hoti. Sandiṭṭhikaṃ dhammanti sabbattha dhammavacanaṃ vuttaṃ yaṃ sandhāya ‘‘sandiṭṭhika’’nti vadati, taṃ pakāsetuṃ. Aññathā ‘‘vijitavijayaṃ paccakkhāmī’’ti vutte cakkavattiādīsupi tappasaṅgato buddhasaddopi avasāne vattabbo bhaveyya. Ācariyavevacanesu pana yo maṃ pabbājesītiādi upajjhaṃ aggahetvā, paraṃ vā uddissa pabbajitaṃ sandhāya vuttanti. Okallakoti kapaṇādhivacanaṃ. Moḷibaddhoti sikhābaddho, omukkamakuṭo vā. Cellako athero. Ceṭako majjhimo. Moḷigallo mahāsāmaṇero. Manussaviggahanāgādīnaṃ nāgarūpādīnaṃ vā santike, bhāsājānanakinnarādīnaṃ vā. ‘‘Devatā nāma mahāpaññā’’ti kira pāṭho. Davāyāti sahasā. Ravābhaññenāti khalitabhaññena. Akkharasamayānañhi nābhiññātāya vā karaṇānaṃ avisadatāya vā hoti ravābhaññaṃ. Avidheyyindriyatāya ‘‘potthakarūpasadisassā’’ti vuttaṃ, garumedhassa mandapaññassa. Kittāvatā pana garumedho hotīti ce? Samaye akovidatāya.

Sikkhāpaccakkhānakathāvaṇṇanā niṭṭhitā.

Mūlapaññattikathāvaṇṇanā

55. ‘‘Paṭisevatināmā’’ti padaṃ mātikāyaṃ natthi, tasmā ‘‘paṭiseveyyāti etthā’’tiādimāha. ‘‘Eso methunadhammo nāmā’’ti sabbapāḷipotthakesu, aṭṭhakathāyaṃ ‘‘eso vuccati methunadhammo nāmā’’ti uddhaṭā. Itthiyā nimittena attano nimittanti duviññeyyametaṃ dassitaṃ. Attano nimittena itthiyā nimittaṃ suviññeyyattā na dassitaṃ. Cattāri ṭhānāni muñcitvāti ettha abbhantaratalaṃ chupantaṃyeva sandhāya vuttaṃ, acchupantaṃ nīharantassa anāpatti. Majjhanti aggappadesaṃ. Uparibhāgamajjhanti uparibhāgassa aggappadesaṃ. Naṭṭhakāyappasādanti ettha upahatindriyassa āpattisambhavato idhāpi āpattīti ce? Neti dassanatthaṃ ‘‘matacammaṃ vā’’tiādi vuttaṃ. Matacammañhi anupādinnaṃ, upādinne eva pārājikāpatti. Apidhāya appaṭicchādetvā. Yathā dantā na dissanti, tathā pidhāyeva nisīditabbanti adhippāyo.

Gonasoti goṇapiṭṭhiko maṇḍalasappo, yassa piṭṭhe lohitakāni maṇḍalāni dissanti. Kalalaparicayavāricāramacchaggahaṇena kiñcāpi samudde mahāmukhā hatthisarīrampi ekappahārena gilituṃ samatthā tato mahantatarā ca gahitā honti, tesaṃ mukhādīsu methunadhammo na sambhavatīti tattha ṭhānaparicchedo natthīti eke, vicāretvā gahetabbaṃ. Etameva hīti anantaraṃ sandhāya. Saddhiṃ yojanāya akkharayojanāya. ‘‘Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāmāti vuttattā sabbasikkhāpadaṃ sabbabhikkhūhi sikkhitabbaṃ. Na hi kassaci ūnamadhikaṃ vā atthī’’ti tassa gaṇṭhipade vuttaṃ. Parivāre pana –

‘‘Na ukkhittako na ca pana pārivāsiko,

Na saṅghabhinno na ca pana pakkhasaṅkanto;

Samānasaṃvāsakabhūmiyā ṭhito,

Kathaṃ nu sikkhāya asādhāraṇo siyā’’ti. (pari. 479) –

Vuttaṃ. Tadaṭṭhakathāya ca ‘‘ayaṃ pañhā nahāpitapubbakaṃ sandhāya vuttā. Ayañhi khurabhaṇḍaṃ pariharituṃ na labhati, aññe labhanti. Tasmā sikkhāya asādhāraṇo’’ti vuttaṃ. Taṃ sabbaṃ yathā saṃsandati sameti, tathā veditabbaṃ. Bhikkhunīnaṃyeva sādhāraṇāni sikkhāpadānipi bhikkhu sikkhati, evamaññopi anhāpitapubbako bhikkhu taṃ sikkhāpadaṃ sikkhati eva tadatthakosallatthanti katvā sabbampi sikkhāpadaṃ samasikkhatā nāmāti. Yaṃ taṃ vuttanti sambandho. ‘‘Tisso itthiyo’’tiādivibhaṅgotaṃniyāmakotilakkhaṇattā vatthuniyamanatthaṃ vuttaṃ. Tena amanussitthippasaṅgena kate suvaṇṇarajatādimaye paṭikkhipati. Ito paṭṭhāya ye ca ‘‘tayo atthavase paṭicca vibhaṅgo pavattatī’’ti pubbe vuttā, te yathāsambhavaṃ yojetvā veditabbā.

Paṭhamacatukkakathāvaṇṇanā

57. Āpatti pārājikā assa hotīti ettha yasmā sā akusalā āpatti tassa bhikkhuno sīlasambhavaṃ abhibhavati, rāgābhibhave tasmiṃ pārājikāti laddhanāmā pubbabhāge āpannā dukkaṭathullaccayādayo āpattiyo abhibhavitvā vināsetvā sayamevekā assa. Vatthunā sabhāgāhi vā asabhāgāhi vā aññāhi pārājikattena samānajātikāhi āpattīhi sayaṃ nābhibhavīyatīti eke. Taṃ taṃ pubbe vicāritameva. Yadā pana catassopi pārājikāpattiyo ekato honti, tadā tā tassa bhikkhuno bhikkhubhāvaṃ abhibhavanti, abhikkhuṃ karonti, anupasampannaṃ karonti, samaññāyapi bhikkhu na hoti. Omasavādapācittiyaṃ na janetīti eke. Dutiyena atthavikappena pārājikassa dhammassa patti sampatti āpattīti attho saṅgahito hotīti katvā āpattisampattivādīnaṃ saṅgahito hoti, yujjati cesā parasāpekkhā. Sāpattiko nāma so bhikkhu hoti, aññathā tassa khaṇabhaṅgena anāpattiko bhaveyya, na ca hotīti. Kadā pana hotīti? Yadā kālaṃ karoti, yadā ca sikkhaṃ paccakkhāya sāmaṇerādibhūmiyaṃ tiṭṭhati. Yadi evaṃ sikkhāya paccakkhātāya pārājikāpatti paccakkhātā hoti sikkhā cāti ubhayaṃ tassa ekato atthi, saṅghādisesādiāpatti sikkhāpaccakkhānena kiṃ na paccakkhātā, puna upasampannena desāpetabbā. Sikkhāpaccakkhānaṃ āpattivuṭṭhānaṃ jātaṃ, abhikkhu āpattito vuṭṭhāti, gahaṭṭho vuṭṭhāti, sāmaṇero vuṭṭhāti, tato vinayavirodhā na vuṭṭhāti. Hañci pana vuṭṭhāti gahaṭṭho, sāmaṇero vā sīlasampannova jhānalābhī assa, sotāpattiphalassa vā arahattaphalassa vā lābhī assa, pārājikāpattiyā sāpattiko arahā assa. Ukkhittako uppabbajito vā parivāsāraho mānattāraho uppabbajito vā sīlasampanno jhānalābhī assa, sotāpattiphalassa, arahattaphalassa vā lābhī assa, sāpattiko santarāyiko arahā assa, so puna upasampanno parivāsaṃ, mānattaṃ vā datvā abbhetabbo ukkhittako osāretabboti samāno ayaṃ upalabbhoti.

Ayaṃ panettha vinicchayo – pārājikaṃ dhammaṃ āpanno yāva bhikkhubhāvaṃ paṭijānāti sādiyati saṃvāsaṃ, santarāyikattā uposathadivasādīsu gahaṭṭhassa viya sayameva sīlaṃ samādiyantassapi na sīlasamādānaṃ ruhati, pageva jhānādīni. So ce bhikkhubhāvaṃ na sādiyati na paṭijānāti saṃvāsaṃ na sādiyati, kevalaṃ bhikkhūnaṃ āvikatvā rājavericorādibhayena kāsāvaṃ na pariccajati, anupasampannova hoti sahaseyyādiṃ janeti, sīlassa ca jhānādīnañca bhāgī hoti. Vuttañhetaṃ bhagavatā –

‘‘Āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti, paṭhamassa jhānassa adhigamāyā’’tiādi (mahāva. 134-135).

Tattha santī āpattīti sāvasesānavasesappabhedā sabbāpi āpatti āpannā adhippetā. Evaṃ santepi pageva gahaṭṭhādibhūmiyaṃ ṭhito jhānādīnaṃ bhāgī assa suddhante ṭhitattā, yo pana ukkhittako anosārito, garudhammaṃ vā āpajjitvā avuṭṭhito sikkhaṃ paccakkhāya gahaṭṭhādibhūmiyaṃ ṭhito, na so jhānādīnaṃ bhāgīyeva bhavati na suddhante ṭhitattā, sakaraṇīyattā ca, teneva bhagavatā ‘‘so puna upasampanno osāretabbo’’ti vuttaṃ, tasmā tassa puggalassa te bhikkhukāle āpannā antarāyikā dhammā vippaṭisāraṃ janayitvā avippaṭisāramūlakānaṃ pāmojjādīnaṃ sambhavaṃ nivārenti, no sakāsāvesuyeva. No ce nivārenti, sambhavati. Garukaṃ āpajjitvā bhikkhūnaṃ āvikatvā ce uppabbajito, pakatatto hutvā uppabbajitoti katvā jhānādīnaṃ bhāgī assa ‘‘āvikatā hissa phāsu hotī’’ti vuttattā. Pageva bhikkhukāle, na tveva ukkhittako sakaraṇīyattāti eke. Tadanuvattanako pana taṃ laddhiṃ pahāya bhāgī assa. Na, bhikkhave, sagahaṭṭhāya parisāya (mahāva. 154) sikkhāpaccakkhātakassa antimavatthuṃ ajjhāpannakassa nisinnaparisāyāti (mahāva. 183) ettha gahaṭṭho nāma pakatiyā gihiliṅge ṭhito. Sikkhaṃ paccakkhāya bhikkhuliṅge ṭhito sikkhāpaccakkhātako. So sakāsāvesu sāpekkhattā sāmaṇerabhāvaṃ patthayamāno teneva liṅgena tīhi saraṇagamanehi sāmaṇero hoti. Antimavatthuṃ ajjhāpanno saṃvāsaṃ sādiyantopi pacchā pubbe vuttakkamena asādiyitvā sāmaṇerabhāvaṃ patthayamāno sikkhāpaccakkhātako viya tīhi saraṇagamanehi sāmaṇero hoti, na puna kāsāvaṃ paṭiggāhāpetabbo bhikkhūhi paṭhamaṃ dinnaliṅgeyeva ṭhitattā. Yo pana pārājiko codiyamāno parājitvā ‘‘handa, bhante, sāmaṇero bhavāmi, saraṇāni dethā’’ti vadati, ‘‘sādhu gaṇhāhī’’ti na vattabbo, gihiliṅge ṭhapetvā puna kāsāyāni paṭiggāhāpetvā pabbājetabbo. ‘‘Idaṃ pana sabbaṃ attano matiyā vuttattā vicāretvā gahetabba’’nti ācariyo vadati. Pavesanaṃ nāma aṅgajātaṃ pavesentassa aṅgajātena samphusanaṃ. Paviṭṭhaṃ nāma yāva mūlā pavesentassa vippakatakāle vāyāmakālo. Sukkavissaṭṭhisamaye aṅgajātaṃ ṭhitaṃ nāma. Uddharaṇaṃ nāma nīharaṇakālo. Gaṇṭhipade pana ‘‘vāyāmato oramitvā ṭhānaṃ ṭhitaṃ nāmā’’ti vuttaṃ, taṃ asaṅkarato dassanatthaṃ vuttaṃ. Pavesanapaviṭṭhauddharaṇakālesupi sukkavissaṭṭhi hotiyeva.

Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-60. ‘‘Mataṃ yebhuyyena akkhāyita’’nti vacanato amataṃ yebhuyyena khāyitampi pārājikavatthumevāti dasseti. Sabbaso khāyitaṃ, uppāṭitaṃ vā thullaccayavatthumevāti dasseti, tathā ‘‘yebhuyyena khāyita’’nti vacanato mataṃ sabbakhāyitaṃ, uppāṭitaṃ vā dukkaṭavatthūti dasseti. Na ca sāvasesaṃ paññapenti. Kiṃ kāraṇā? Idañhi sikkhāpadaṃ lokavajjaṃ, na paṇṇattivajjaṃ. Tattha sikkhāpadanti pārājikaṃ adhippetaṃ. Tattha thullaccayampi hi lokavajjaṃ, na paṇṇattivajjaṃ. Atha vā ubhayampi anavasesaṃ paññattaṃ. Pārājikakhette hi heṭṭhimakoṭiṃ pāpetvā ṭhapite tato paraṃ thullaccayanti paññattameva hoti. Tattha thullaccayakhettampi pārājikakhettaṃ viya heṭṭhimaparicchedena vuttanti veditabbaṃ. Upaḍḍhakkhāyite thullaccayanti yattha nimittaṃ khāyitaṃ, taṃ dukkaṭavatthūti veditabbaṃ. Etthāha – paṇṇattivajjaṃ kiṃ sāvasesameva bhagavā paññāpetīti? Na. Ekaṃsato pana yathāsambhavaṃ tattha tattha pakāsayissāma, kimatthaṃ pana bhagavā upaḍḍhakkhāyite pārājikaṃ na paññāpesīti ayaṃ tāva apucchā buddhavisayattā vinayapaññattiyā. Idaṃ panettha kāraṇapatirūpakaṃ ‘‘upaḍḍhabhāvassa dubbinicchayattā’’ti. Yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsapariyosānā khāditaṃ, tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsapariyosānā dukkaṭavatthu.

Yadipi nimittaṃ sabbaso khāyitanti ‘‘jīvamānakasarīraṃyeva sandhāya vutta’’nti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Allasarīreti abhinave, akuthite vā manussānaṃ jīvamānasarīre akkhināsādīsu thullaccayameva. Tiracchānagatānaṃ hatthiassādīnaṃ nāsāya vatthikose ca thullaccayanti ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti imāya pāḷiyā atthavisesenettha vuttaṃ. Upakacchakādīsu dukkaṭaṃ, sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, avasesasarīrepi dukkaṭamevāti idaṃ vinītavatthusmiṃ ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ bhagini netaṃ kappatī’’ti (pārā. 79) iminā tāva methunarāgābhāvo dassito hoti. ‘‘Ehi, bhante, ūruntarikāya ghaṭṭehi…pe… so bhikkhu tathā akāsī’’ti iminā tāva mocanassādo dassito hoti, tenevāha bhagavā ‘‘āpatti saṅghādisesassā’’ti. ‘‘Yo pana methunarāgena ūruntarikāya ghaṭṭeti, tassa dukkaṭa’’nti siddhanti katvā vuttaṃ.

Manussānaṃ akkhikaṇṇavaṇādi thullaccayavatthu, tiracchānagatānaṃ dukkaṭavatthūti ettha duviññeyyo pāḷileso, tasmā ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti vacanato rattacittena akkhikaṇṇavaṇaṃ chupantassa dukkaṭanti siddhanti ayaṃ cammakkhandhake pāḷilesoti veditabbo. ‘‘Jīvamānakapurisassāti jīvamānakasaddo mate vattabbameva natthīti ñāpanatthaṃ vutto’’ti vadanti. Mahāaṭṭhakathāyaṃ panāti idaṃ kiñcāpi ‘‘katvā mahāaṭṭhakathaṃ sarīra’’nti vuttaṃ, atha kho sesaaṭṭhakathāsu ‘‘methunarāgena mukhenā’’ti vacanābhāvato tattheva bhāvato taṃ vacanaṃ pāḷivacanena saṃsanditvā dassanatthaṃ vuttaṃ. Anugaṇṭhipade pana ‘‘taṃ sabbampīti mahāaṭṭhakathāyameva methunarāgena itthiyā nimittaṃ appavesento chupati, thullaccaya’’nti ca vuttaṃ. ‘‘Methunarāgena mukhenā’’tipi katthaci, pāḷiyaṃ avisesena ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabba’’nti vuttaṃ, tasmā ‘‘taṃ sabba’’nti vuttaṃ. Purimaṃ pasaṃsantīti tiracchānagati…pe… vuttanayeneva thullaccayaṃ, kāyasaṃsaggarāgena dukkaṭantiādiaṭṭhakathāvacanehi saṃsandanato. ‘‘Taṃ sabbampi…pe… purimaṃ pasaṃsantī’’ti idaṃ saṅgītito pacchā sīhaḷadīpakehi ācariyehi pāḷiyā, aṭṭhakathāyañca vuttavacanaṃ saṃsanditvā vuttavinicchayoti vuttaṃ. Ettha itarathā hīti pakatimukhena. Kasmā dukkaṭanti ce? ‘‘Aṅgulibījādīni pavesentassa dukkaṭa’’nti vuttattā yuttaṃ. Tiracchānagatitthiyā passāvamagganti ettha mahāaṭṭhakathāyampi pubbe ‘‘nimitta’’nti vatvā ettha ‘‘passāvamagga’’nti vuttattā avasesanimitte dukkaṭanti yuttaṃ viya dissati. Vuttanayenevāti methunarāgena. Thullaccayanti ca khandhake passāvanimittavasenevāgatattā upaparikkhitvā gahetabbaṃ.

Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.

Santhatacatukkabhedakakathāvaṇṇanā

61-2. Itthinimittaṃ khāṇuṃ katvāti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ vā katvā atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvā. Īsakaṃ anto pavesetvā ṭhitaṃ khāṇumeva ce aṅgajātena chupati, pārājikaṃ. ‘‘Uppalagandhā uppalabhāvā’’tipi dīpavāsino paṭhanti kira. Suttaṃ bhikkhumhīti sevanacittaṃ upaṭṭhiteti (pārā. 57) ettha viya. ‘‘Suttabhikkhumhī’’ti ca paṭhanti, taṃ ujukameva.

Santhatacatukkabhedakakathāvaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇake yāni sikkhāpadāni ‘‘kiriyānī’’ti vuccanti, tesaṃ vasena kāyo, vācā ca saha viññattiyā veditabbā. Akiriyānaṃ vasena vinā viññattiyā veditabbā, cittaṃ panettha appamāṇaṃ bhūtārocanasamuṭṭhānassa kiriyattā, acittakattā ca. Tattha kiriyā āpattiyā anantaracittasamuṭṭhānā veditabbā. Aviññattijanakampi ekaccaṃ bāhullanayena ‘‘kiriya’’nti vuccati, yathayidaṃ paṭhamapārājikaṃ viññattiyā abhāvepi ‘‘so ce sādiyati, āpatti pārājikassā’’ti hi vuttaṃ ‘‘na sādiyati anāpattī’’ti ca. Viññattisaṅkhātāpi kiriyā vinā sevanacittena na hoti cittajattā, vikārarūpattā, cittānuparivattikattā ca. Tasmā kiriyāsaṅkhātamidaṃ viññattirūpaṃ itaraṃ cittajarūpaṃ viya janakacittena vinā na tiṭṭhati, itaraṃ saddāyatanaṃ tiṭṭhati, tasmā kiriyāya sati ekantato tajjanakaṃ sevanacittaṃ atthiyevāti katvā na sādiyati anāpattīti na yujjati. Yasmā viññattijanakampi samānaṃ sevanacittaṃ na sabbakālaṃ viññattiṃ janeti, tasmā vināpi viññattiyā sayaṃ uppajjatīti katvā ‘‘sādiyati, āpatti pārājikassā’’ti vuttaṃ. Nuppajjati ce, na sādiyati nāma, tassa anāpatti, teneva bhagavā ‘‘kiṃcitto tvaṃ bhikkhū’’ti citteneva āpattiṃ paricchindati, na kiriyāyāti veditabbaṃ. Ettāvatā cha āpattisamuṭṭhānāni, tāni eva āpattikarā dhammā nāmāti ca, catūhākārehi āpattiṃ āpajjati kāyena vācāya kāyavācāhi kammavācāya āpajjatīti ca etāni suttapadāni avirodhitāni honti, aññathā virodhitāni. Kathaṃ? Yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti. ‘‘Catūhi ākārehī’’ti na yujjati, ‘‘tīhākārehi āpattiṃ āpajjatī’’ti vattabbaṃ siyāti evaṃ virodhitāni honti. Kathaṃ avirodhitānīti? Saviññattikāviññattikabhedabhinnattā kāyādīnaṃ. Yā kiriyā āpatti, taṃ ekaccaṃ kāyena saviññattikena āpajjati, ekaccaṃ saviññattiyā vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati. Yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā ‘‘no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā’’ti (pārā. 414, 421) vacanato. Avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya, ekaccaṃ kāyavācāhi. Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.

Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke ‘‘kata’’nti vuccati ‘‘idaṃ dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata’’nti evamādīsu, sāsane ca ‘‘idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī’’tiādīsu (cūḷava. 443), evamidha vinayapariyāye kāyena akaraṇīyampi ‘‘kāyakamma’’nti vuccati, ayameva nayo vācāya āpajjatītiādīsu. Tattha samuṭṭhānaggahaṇaṃ kattabbato vā akattabbato vā kāyādibhedāpekkhameva āpattiṃ āpajjati, na aññathāti dassanatthaṃ. Kiriyāggahaṇaṃ kāyādīnaṃ saviññattikāviññattikabhedadassanatthaṃ. Saññāggahaṇaṃ āpattiyā aṅgānaṅgacittavisesadassanatthaṃ, tena yaṃ cittaṃ kiriyālakkhaṇe, akiriyālakkhaṇe vā sannihitaṃ, yato vā kiriyā vā akiriyā vā hoti, na taṃ avisesena āpattiyā aṅgaṃ vā anaṅgaṃ vā hoti, kintu yāya saññāya ‘‘saññāvimokkha’’nti vuccati, tāya sampayuttaṃ cittaṃ aṅgaṃ, itaraṃ anaṅganti dassitaṃ hoti. Idāni yena cittena sikkhāpadaṃ sacittakaṃ hoti, yadabhāvā acittakaṃ, tena tassa avisesena sāvajjattā lokavajjabhāvova vuccati, kintu sāvajjaṃyeva samānaṃ ekaccaṃ lokavajjaṃ ekaccaṃ paṇṇattivajjanti dassanatthaṃ lokavajjaggahaṇaṃ. Cittameva yasmā ‘‘lokavajja’’nti vuccati, tasmā manokammampi siyā āpattīti aniṭṭhappasaṅganivāraṇatthaṃ kammaggahaṇaṃ. Yaṃ panettha akiriyālakkhaṇaṃ kammaṃ, taṃ kusalattikavinimuttaṃ siyāti aniṭṭhappasaṅganivāraṇatthaṃ kusalattikaggahaṇaṃ. Yā panettha abyākatā āpatti, taṃ ekaccaṃ avedanampi saññāvedayitanirodhasamāpanno āpajjatīti katvā vedanāttikaṃ ettha na labbhatīti aniṭṭhappasaṅganivāraṇatthaṃ vedanāttikaggahaṇaṃ katanti veditabbaṃ. Sikkhāpadañhi sacittakapuggalavasena ‘‘ticittaṃ tivedana’’nti laddhavohāraṃ acittakenāpannampi ‘‘ticittaṃ tivedana’’micceva vuccati. Tatridaṃ suttaṃ ‘‘atthāpatti acittako āpajjati acittako vuṭṭhāti (pari. 324). Atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhātī’’tiādi (pari. 470). Anugaṇṭhipade pana ‘‘saññā sadā anāpattimeva karoti, cittaṃ āpattimeva, acittakaṃ nāma vatthuavijānanaṃ, nosaññāvimokkhaṃ vītikkamajānanaṃ, idametesaṃ nānatta’’nti vuttaṃ.

Sabbasaṅgāhakavasenāti sabbasikkhāpadānaṃ saṅgahavasena. Bhikkhuniyā cīvaradānādi kiriyākiriyato. Jātarūparajatapaṭiggahaṇādi siyā kiriyato. Upanikkhittāpaṭikkhepe siyā akiriyato. Desitavatthukapamāṇātikkantakuṭikaraṇe siyā kiriyato, adesitavatthukapamāṇātikkantakaraṇe siyā kiriyākiriyato. Yaṃ cittaṅgaṃ labhatiyevāti kāyacittaṃ vācācittanti evaṃ. Vināpi cittenāti ettha vināpi cittena sahāpi cittenāti adhippāyo. Yo so saviññattiko, aviññattiko ca vutto kāyo, tassa kammaṃ kāyakammaṃ, tathā vacīkammaṃ. Tattha saviññattiko kāyo uppattiyā kammaṃ sādheti, itaro anuppattiyā. Tathā vācāti veditabbaṃ, sikkhāpadanti ‘‘yo tattha nāmakāyo padakāyo’’ti vacanato vītikkame yujjatīti vuttaṃ. ‘‘Hasituppādavoṭṭhabbanānipi āpattisamuṭṭhāpakacittāni. Idampi na mayā paricchinnanti hasamāno passati yadā, tadā voṭṭhabbanaṃ javanagatika’’nti anugaṇṭhipade vuttaṃ. Abhiññācittāni paññattiṃ ajānitvā iddhivikubbanādikāle gahetabbāni.

Ettha pana yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… methunaṃ dhammaṃ paṭisevanto atthi koci pārājiko hoti asaṃvāso, atthi koci na pārājiko hoti asaṃvāso. Dukkaṭathullaccayavatthūsu paṭisevanto atthi koci na pārājiko. Pakkhapaṇḍako apaṇḍakapakkhe upasampanno paṇḍakapakkhe methunaṃ dhammaṃ paṭisevanto so pārājikaṃ āpattiṃ nāpajjatīti na pārājiko nāma. Na hi abhikkhuno āpatti nāma atthi. So anāpattikattā apaṇḍakapakkhe āgato kiṃ asaṃvāso hoti na hotīti? Hoti, ‘‘abhabbo tena sarīrabandhanenā’’ti (pārā. 55; mahāva. 129) hi vuttaṃ. ‘‘Yo pana, bhikkhu, bhikkhūnaṃ…pe… asaṃvāso’’ti (pārā. 44) vuttattā yo pana bhikkhubhāvena methunaṃ dhammaṃ paṭisevati, so eva abhabbo. Nāyaṃ apārājikattāti ce? Na, ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’’ti (mahāva. 86) vuttaṭṭhāne yathā abhikkhunā kammavācāya sāvitāyapi kammaṃ ruhati kammavipattiyā asambhavato, evaṃsampadamidaṃ daṭṭhabbaṃ. Tatridaṃ yutti – upasampannapubbo eva ce kammavācaṃ sāveti, saṅgho ca tasmiṃ upasampannasaññī, evañce kammaṃ ruhati, na aññathāti no khantīti ācariyo. Gahaṭṭho vā titthiyo vā paṇḍako vā anupasampannasaññī kammavācaṃ sāveti, saṅghena kammavācā na vuttā hoti, ‘‘saṅgho upasampādeyya, saṅgho upasampādeti, upasampanno saṅghenā’’ti (mahāva. 127) hi vacanato saṅghena kammavācāya vattabbāya saṅghapariyāpannena, saṅghapariyāpannasaññitena vā ekena vuttā saṅghena vuttāva hotīti veditabbo, ayameva sabbakammesu yutti. Tathā atthi methunaṃ dhammaṃ paṭisevanto koci nāsetabbo ‘‘yo bhikkhunīdūsako, ayaṃ nāsetabbo’’ti vuttattā eva, so anupasampannova, sahaseyyāpattiādiṃ janeti, tassa omasane ca dukkaṭaṃ hoti. Abhikkhuniyā methunaṃ dhammaṃ paṭisevanto na nāsetabbo ‘‘antimavatthuṃ ajjhāpanno, bhikkhave, anupasampanno…pe… nāsetabbo’’ti pāḷiyā abhāvato. Teneva so upasampannasaṅkhyaṃ gacchati, na sahaseyyāpattādiṃ janeti, kevalaṃ asaṃvāsoti katvā gaṇapūrako na hoti, ekakammaṃ ekuddesopi hi saṃvāsoti vutto. Samasikkhatāpi saṃvāsoti katvā so tena saddhiṃ natthīti padasodhammāpattiṃ pana janetīti kāraṇacchāyā dissati. Yathā bhikkhuniyā saddhiṃ bhikkhusaṅghassa ekakammādino saṃvāsassa abhāvā bhikkhunī asaṃvāsā bhikkhussa, tathā bhikkhu ca bhikkhuniyā, padasodhammāpattiṃ pana janeti. Tathā ‘‘antimavatthuṃ ajjhāpannopi ekacco yo nāsetabbo’’ti avuttoti iminā nidassanena sā kāraṇacchāyā gahaṇaṃ na gacchati.

Api ca ‘‘bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā’’ti (pārā. 66) ca, ‘‘tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsethā’’ti (pārā. 384) ca vacanato yo saṅghamajjhaṃ pavisitvā anuvijjakena anuvijjiyamāno parājāpito, sopi anupasampannova, na omasavādapācittiyaṃ janetīti veditabbaṃ. Kiñcāpi ‘‘upasampannaṃ upasampannasaññī khuṃsetukāmo’’ti pāḷi natthi, kiñcāpi kaṅkhāvitaraṇiyaṃ ‘‘yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘maṃ akkosatī’ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgānī’’ti (kaṅkhā. aṭṭha. omasavādasikkhāpadavaṇṇanā) vuttaṃ, tathāpi duṭṭhadosasikkhāpade ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) vacanato asuddhe upasampannasaññāya eva omasantassa pācittiyaṃ. Asuddhadiṭṭhissa dukkaṭaṃ. ‘‘Suddho hoti puggalo, aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) vacanato pana kaṅkhāvitaraṇiyaṃ ‘‘tassa upasampannatā upasampannasaññitā’’ti na vuttaṃ anekaṃsikattā tassa aṅgassāti veditabbaṃ.

Api cettha sikkhāpaccakkhātakacatukkaṃ veditabbaṃ, atthi puggalo sikkhāpaccakkhātako na sikkhāsājīvasamāpanno, atthi sikkhāsājīvasamāpanno na sikkhāpaccakkhātako, atthi sikkhāpaccakkhātako ceva sikkhāsājīvasamāpanno ca, atthi neva sikkhāpaccakkhātako na sikkhāsājīvasamāpanno. Tattha tatiyo bhikkhunīsikkhāpaccakkhātako veditabbo. Sā hi yāva na liṅgaṃ pariccajati, kāsāve saussāhāva samānā sāmaññā cavitukāmā sikkhaṃ paccakkhantīpi bhikkhunī eva sikkhāsājīvasamāpannāva. Vuttañhi bhagavatā ‘‘na, bhikkhave, bhikkhuniyā sikkhāpaccakkhāna’’nti (cūḷava. 434). Kadā ca pana sā abhikkhunī hotīti? Yadā sāmaññā cavitukāmā gihinivāsanaṃ nivāseti, sā ‘‘vibbhantā’’ti saṅkhyaṃ gacchati. Vuttañhi bhagavatā ‘‘yadeva sā vibbhantā, tadeva abhikkhunī’’ti (cūḷava. 434). Kittāvatā pana vibbhantā hotīti? Sāmaññā cavitukāmā kāsāvesu anālayā kāsāvaṃ vā apaneti, naggā vā gacchati, tiṇapaṇṇādinā vā paṭicchādetvā gacchati, kāsāvaṃyeva vā gihinivāsanākārena nivāseti, odātaṃ vā vatthaṃ nivāseti, saliṅgeneva vā saddhiṃ titthiyesu pavisitvā kesaluñcanādivataṃ samādiyati, titthiyaliṅgaṃ vā samādiyati, tadā vibbhantā nāma hoti. Tattha yā bhikkhuniliṅge ṭhitāva titthiyavataṃ samādiyati, sā titthiyapakkantako bhikkhu viya pacchā pabbajjampi na labhati, sesā pabbajjamevekaṃ labhanti, na upasampadaṃ. Pāḷiyaṃ kiñcāpi ‘‘yā sā, bhikkhave, bhikkhunī sakāsāvā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā’’ti vacanato yā paṭhamaṃ vibbhamitvā pacchā titthāyatanaṃ saṅkantā, sā āgatā upasampādetabbāti anuññātaṃ viya dissati. Saṅgītiācariyehi pana ‘‘catuvīsati pārājikānī’’ti vuttattā na puna sā upasampādetabbā, tasmā eva sikkhāpaccakkhānaṃ nānuññātaṃ bhagavatā. Antimavatthuajjhāpannā pana bhikkhunī eva. Pakkhapaṇḍakīpi bhikkhunī eva. Kinti pucchā.

Vinītavatthuvaṇṇanā

67. Vinītāni vinicchitāni vatthūni vinītavatthūni. Tesaṃ tesaṃ ‘‘tena kho pana samayena aññataro bhikkhū’’tiādīnaṃ vatthūnaṃ pāṭekkaṃ nāmagaṇanaṃ uddharitvā uddharitvā ūnādhikadosasodhanaṭṭhena uddānā ca tā matrādisiddhigāthāhi chandovicitilakkhaṇena gāthā cāti ‘‘uddānagāthā nāmā’’ti vuttaṃ, de, sodhane iti dhātussa rūpaṃ uddānāti veditabbaṃ. Imā pana uddānagāthā dhammasaṅgāhakattherehi saṅgītikāle ṭhapitā, katthāti ce? Padabhājanīyāvasāne. ‘‘Vatthugāthā nāma ‘tena kho pana samayena aññataro bhikkhū’tiādīnaṃ imesaṃ vinītavatthūnaṃ nidānānī’’ti gaṇṭhipade vuttaṃ, tasmā tattha vuttanayena vinītavatthūni eva ‘‘vatthugāthā’’ti vuttāti veditabbaṃ. Idamettha samāsato adhippāyanidassanaṃ – ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti mūlāpattidassanavasena vā, ‘‘anāpatti, bhikkhu, pārājikassa, āpatti saṅghādisesassa, dukkaṭassā’’ti āpattibhedadassanavasena vā, ‘‘anāpatti, bhikkhu, asādiyantassā’’ti anāpattidassanavasena vā yāni vatthūni vinītāni vinicchitāni, tāni vinītavatthūni nāma. Tesaṃ vinītavatthūnaṃ nidānavatthudīpikā tanti vatthugāthā nāma. Uddānagāthāva ‘‘vatthugāthā’’ti vuttāti eke. Tesaṃ ‘‘iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ vinicchinissantī’’ti vacanena virujjhati. Na hi uddānagāthāyaṃ kiñcipi vinicchayalakkhaṇaṃ dissati, uddānagāthānaṃ visuṃ payojanaṃ vuttaṃ ‘‘sukhaṃ vinayadharā uggaṇhissantī’’ti, tasmā payojananānattatopetaṃ nānattaṃ veditabbaṃ. Tatthāyaṃ viggaho – vatthūni eva gāthā vatthugāthā. Vinītavatthuto visesanatthamettha gāthāggahaṇaṃ. Uddānagāthāto visesanatthaṃ vatthuggahaṇanti veditabbaṃ. Keci pana ‘‘gāthānaṃ vatthūnīti vattabbe vatthugāthāti vutta’’nti vadanti. Makkaṭivatthuṃ aññe tattha bhikkhū ārocesuṃ, idha sayameva. Tattha kāraṇassa ‘‘bhagavatā sikkhāpadaṃ paññatta’’nti vuttattā vajjiputtakāpi aññe eva. ‘‘Tattha ānandatthero, idha te evā’’ti aññatarasmiṃ gaṇṭhipade vuttaṃ. Ācariyassa adhippāyo pubbe vutto, tasmā upaparikkhitabbaṃ.

67-8. Ñatvāti apucchitvā sayameva ñatvā. Pokkharanti sarīraṃ bheripokkharaṃ viya. Lokiyā avikalaṃ ‘‘sundara’’nti vadanti, tasmā vaṇṇapokkharatāyāti paṭhamenatthena visiṭṭhakāyacchavitāyāti attho, dutiyena vaṇṇasundaratāyāti. ‘‘Uppalagabbhavaṇṇattā suvaṇṇavaṇṇā, tasmā uppalavaṇṇāti nāmaṃ labhī’’ti gaṇṭhipade vuttaṃ. Nīluppalavaṇṇā kāyacchavīti vacanaṃ pana sāmacchaviṃ dīpeti. Loke pana ‘‘uppalasamā pasatthasāmā’’ti vacanato ‘‘yā sāmā sāmavaṇṇā sāmatanumajjhā, sā pāricariyā sagge mama vāso’’ti vacanato sāmacchavikā itthīnaṃ pasatthā. ‘‘Yāvassā naṃ andhakāra’’ntipi pāṭho. Kilesakāmehi vatthukāmesu yo na limpati.

69. Itthiliṅgaṃ pātubhūtanti itthisaṇṭhānaṃ pātubhūtaṃ, tañca kho purisindriyassa antaradhānena itthindriyassa pātubhāvena. Evaṃ purisindriyapātubhāvepi. Etena yathā brahmānaṃ purisindriyaṃ nuppajjati, kevalaṃ purisasaṇṭhānameva uppajjati, yathā ca kassaci paṇḍakassa vināpi purisindriyena purisasaṇṭhānaṃ uppajjati, na tathā tesanti dassitaṃ hoti, taṃ pana itthindriyaṃ, purisindriyaṃ vā antaradhāyantaṃ marantānaṃ viya paṭilomakkamena sattarasamacittakkhaṇato paṭṭhāya antaradhāyati. Paccuppanne indriye niruddhe itaraṃ visabhāgindriyaṃ pātubhavati. Yasmā mahāniddaṃ okkantasseva kirassa visabhāgindriyaṃ pātubhavati, tasmā ‘‘rattibhāge niddaṃ okkantassā’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada’’nti vacanato pavattinīyeva upajjhāyā, upasampadācariyā bhikkhunīyeva ācariyāti katvā tāsaṃ upajjhāyavattaṃ, ācariyavattañca iminā bhikkhunāsadāsāyaṃ pātaṃ bhikkhunupassayaṃ gantvā kātabbaṃ, tāhi ca imassa vihāraṃ āgamma saddhivihārikavattādi kātabbaṃ nu khoti ce? ‘‘Anujānāmi, bhikkhave, bhikkhunīhi saṅgamitu’’nti vacanena vinābhāvadīpanato kevalaṃ na puna upajjhā gahetabbā, na ca upasampadā kātabbāti dassanatthameva ‘‘anujānāmi, bhikkhave, taṃyeva upajjha’’ntiādi vuttanti veditabbaṃ. Tattha bhikkhunīhi saṅgamitunti bhikkhūhi vinā hutvā bhikkhunīhi eva saddhiṃ samaṅgī bhavituṃ anujānāmīti attho, tasmā iminā pāḷilesena ‘‘tassā eva gāmantarādīhi anāpattī’’ti aṭṭhakathāvacanaṃ siddhaṃ hoti, āgantvā saṅgamituṃ sakkā, yañca bhagavatā gamanaṃ anuññātaṃ, taṃ nissāya kuto gāmantarādipaccayā āpatti. Na hi bhagavā āpattiyaṃ niyojetīti yuttameva taṃ, aññathā ‘‘yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpattī’’ti pāḷivacanato na gāmantarādīhi anāpattīti āpajjati. Sādhāraṇatā āpattiyeva ‘‘yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, yā ca bhikkhunīhi saṅgamantiyā gāmantaranadīpārarattivippavāsagaṇaohīyanāpattiyo, tāhi āpattīhi anāpattī’’ti na vuttattāti ce? Na vuttaṃ aniṭṭhappasaṅgato. Bhikkhunīhi saddhiṃ saṅkantāyapi tassā tā pahāya aññāhi saṅgamantiyā gāmantarādīhi anāpatti eva sabbakālanti imassa aniṭṭhappasaṅgato tathā na vuttanti attho. Tattha gāmantarāpattādivatthuṃ sañcicca tasmiṃ kāle ajjhācarantīpi sā liṅgapātubhāvena kāraṇena anāpajjanato anāpatti. Anāpajjanaṭṭheneva vuṭṭhāti nāmāti veditabbā. Tathā yogī anuppanne eva kilese nirodheti. Abandhanopi patto ‘‘ūnapañcabandhano’’ti vuccati, sabbaso vā pana na sāveti appaccakkhātā hoti sikkhā, evamidha anāpannāpi āpatti vuṭṭhitā nāma hotīti veditabbā.

Yasmā pana sā purisena sahaseyyāpattiṃ anāpajjantīpi sakkoti bhikkhunīhi saṅgamituṃ, tasmā anāpattīti katvā aṭṭhakathāyaṃ ‘‘ubhinnampi sahaseyyāpatti hotī’’ti vuttaṃ. Vuttañhetaṃ parivāre ‘‘aparehipi catūhākārehi āpattiṃ āpajjati saṅghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvenā’’ti (pari. 324). Yaṃ pana vuttaṃ parivāre ‘‘atthāpatti āpajjanto vuṭṭhāti vuṭṭhahanto āpajjatī’’ti (pari. 324), tassa sahaseyyādiṃ āpajjati asādhāraṇāpattīhi vuṭṭhāti, tadubhayampi sandhāya vuttanti veditabbaṃ. Dūre vihāro hoti pañcadhanusatikaṃ pacchimaṃ, vihārato paṭṭhāya gāmaṃ pavisantiyā gāmantaraṃ hotīti attho. Saṃvidahanaṃ parimocetvāti addhānagamanasaṃvidahanaṃ akatvāti attho. Tā kopetvāti pariccajitvāti attho. ‘‘Paripuṇṇavassasāmaṇerenāpī’’ti vacanato aparipuṇṇavassassa upajjhāyaggahaṇaṃ natthīti viya dissati. Vinayakammaṃ katvā ṭhapitoti vikappetvā ṭhapito. Avikappitānaṃ dasāhātikkame nissaggiyatā veditabbā. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti pana ‘‘anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato vuttaṃ. Anapekkhavissajjanenāti vatthuṃ anapekkhavissajjanena vā paṭiggahaṇena vā puna paṭiggahetvā paribhuñjissāmīti. Pakkhamānattakāle punadeva liṅgaṃ parivattati chārattaṃ mānattameva dātabbanti sace, bhikkhukāle appaṭicchannāya āpattiyā, no paṭicchannāyāti no laddhīti ācariyo.

Parivāsadānaṃ pana natthīti bhikkhuniyā chādanāsambhavato vuttanti veditabbaṃ. Sace bhikkhunī asādhāraṇaṃ pārājikāpattiṃ āpajjitvā purisaliṅgaṃ paṭilabhati, bhikkhūsu upasampadaṃ na labhati, pabbajjaṃ labhati, anupabbajitvā bhikkhubhāve ṭhito sahaseyyāpattiṃ na janeti. Vibbhantāya bhikkhuniyā purisaliṅge pātubhūte bhikkhūsu upasampadaṃ na labhati, pārājikaṃ. Avibbhantamānassa gahaṭṭhasseva sato bhikkhunīdūsakassa sace itthiliṅgaṃ pātubhavati, neva bhikkhunīsu upasampadaṃ labhati, na puna liṅgaparivatte jāte bhikkhūsu vāti. Bhikkhuniyā liṅgaparivatte sati bhikkhu hoti, so ce sikkhaṃ paccakkhāya vibbhamitvā itthiliṅgaṃ paṭilabheyya, bhikkhunīsu upasampadaṃ paṭilabhati ubhayattha pubbe pārājikabhāvaṃ appattattā. Yā pana bhikkhunī paripuṇṇadvādasavassā purisaliṅgaṃ paṭilabheyya, upasampanno bhikkhu eva. Puna sikkhaṃ paccakkhāya āgato na upasampādetabbo aparipuṇṇavīsativassattā. Puna liṅgaparivatte sati bhikkhunīsu upasampadaṃ labhati. Evaṃ ce katadvādasasaṅgahassa dārakassa liṅgaparivatte sati gihigatā itthī hoti, paripuṇṇadvādasavassā upasampādetabbā kira. Bhikkhuniyā itthiliṅgantaradhānena, bhikkhussa vā purisaliṅgantaradhānena pakkhapaṇḍakabhāvo bhaveyya, na sā bhikkhunī bhikkhunīhi nāsetabbā bhikkhu vā bhikkhūhi puna pakatibhāvāpattisambhavā. Pakatipaṇḍakaṃ pana sandhāya ‘‘paṇḍako nāsetabbo’’ti vuttaṃ. Pakkhapaṇḍako hi saṃvāsanāsanāya nāsetabbo, itaro ubhayanāsanāyāti attho. Yadi tesaṃ puna pakatibhāvo bhaveyya, ‘‘anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhunīhi saṅgamitu’’nti ayaṃ vidhi sambhavati. Sace nesaṃ liṅgantaraṃ pātubhaveyya, so ca vidhi, yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ asādhāraṇāhi anāpattīti ayampi vidhi sambhavati. Yaṃ vuttaṃ parivāre ‘‘saha paṭilābhena purimaṃ jahati, pacchime patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo nirujjhanti, saha paṭilābhena pacchimaṃ jahati, purime patiṭṭhāti, viññattiyo’’tiādi, taṃ yathāvuttavidhiṃ sandhāya vuttanti amhākaṃ khantīti ācariyo. Itthiliṅgaṃ, purisaliṅgaṃ vā antaradhāyantaṃ kiṃ sakalampi sarīraṃ gahetvā antaradhāyati, udāhu sayameva. Kiñcettha – yadi tāva sakalaṃ sarīraṃ gahetvā antaradhāyati, ayaṃ puggalo cuto bhaveyya. Tasmā sāmaññā cuto bhaveyya, puna upasampajjanto opapātiko bhaveyya. Atha sayameva antaradhāyati, sopi bhāvo tassa virujjhati. Itthindriyādīni hi sakalampi sarīraṃ byāpetvā ṭhitānīti khaṇanirodho viya tesaṃ antaradhānaṃ veditabbaṃ, tasmā yathāvuttadosappasaṅgābhāvo veditabbo. Aññamaññaṃ saṃsaṭṭhappabhānaṃ dīpānaṃ ekappabhānirodhepi itarissā ṭhānaṃ viya sesasarīraṭṭhānaṃ tattha hotīti veditabbaṃ.

71-2. Muccatu vā mā vā dukkaṭamevāti mocanarāgābhāvato. Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti attho. Methunadhammo nāma ubhinnaṃ vāyāmena nipajjati ‘‘tassa dvayaṃdvayasamāpattī’’ti vuttattā, tasmā tvaṃ mā vāyāma, evaṃ te anāpatti bhavissati, kiriyañhetaṃ sikkhāpadanti vuttaṃ hoti, ‘‘āpattiṃ tvaṃ bhikkhu āpanno pārājika’’nti vacanato akiriyampetaṃ sikkhāpadaṃ yebhuyyena ‘‘kiriya’’nti vuccatīti siddhaṃ hoti.

73-4. ‘‘Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ chupati ce, dukkaṭamevā’’ti vadanti. Kasmā? Na methunarāgattāti, vīmaṃsitabbaṃ. Dantānaṃ bāhirabhāvo oṭṭhānaṃ bāhirabhāvo viya thullaccayavatthu hotīti vuttaṃ ‘‘bahi nikkhantadante jivhāya ca thullaccaya’’nti. Taṃ puggalaṃ visaññiṃ katvāti vacanena so puggalo khittacitto nāma hotīti dassitaṃ hoti. Yo pana puggalo na visaññīkato, so ce attano aṅgajātassa dhātughaṭṭanacariṇijjhiṇikādisaññāya sādiyati, methunasaññāya abhāvato visaññīpakkhameva bhajatīti tassa anāpatticchāyā dissati. ‘‘Methunametaṃ maññe kassaci amanussassā’’ti ñatvā sādiyantassa āpatti eva. Paṇḍakassa methunadhammanti paṇḍakassa vaccamagge vā mukhe vā, bhummatthe vā sāmivacanaṃ. Avedayantassapi sevanacittavasena āpatti santhateneva sevane viya.

Upahatindriyavatthusmiṃ ‘‘etamatthaṃ ārocesuṃ, so ārocesī’’ti duvidho pāṭho atthi. Tattha ‘‘ārocesu’’nti vuttapāṭho ‘‘vediyi vā so bhikkhave’’ti vuttattā sundaraṃ, aññathā ‘‘āpattiṃ tvaṃ bhikkhū’’ti vattabbaṃ siyā. ‘‘Vediyā vā’’ti dīpavāsino paṭhanti kira, methunadhammassa pubbapayogā hatthaggāhādayo, tasmā ‘‘dukkaṭamevassa hotī’’ti iminā purimapadena sambandho. Yasmā pana dukkaṭamevassa hoti, tasmā yāva sīsaṃ na pāpuṇāti puggalo, tāva dukkaṭe tiṭṭhatīti sambandho veditabbo. Sīsaṃ nāma maggapaṭipādanaṃ. ‘‘Sīsaṃ na pāpuṇātīti pārājikaṃ na hoti tāva pubbapayogadukkaṭe tiṭṭhatī’’ti aññatarasmiṃ gaṇṭhipade likhitaṃ. Uccāliṅgapāṇakadaṭṭhenāti ettha bhāvaniṭṭhāpaccayo veditabbo. Daṭṭhena daṃsena khādanenāti hi atthato ekaṃ.

76-7. Saṅgāmasīse yuddhamukhe yodhapuriso viyāyaṃ bhikkhūti ‘‘saṅgāmasīsayodho bhikkhū’’ti vuccati. Rukkhasūcidvāraṃ upilavāya, ekena vā bahūhi vā kaṇṭakehi thakitabbaṃ kaṇṭakadvāraṃ. Dussadvāraṃ sāṇidvārañca dussasāṇidvāraṃ. ‘‘Kilañjasāṇī’’tiādinā vuttaṃ sabbampi dussasāṇiyameva saṅgahetvā vuttaṃ. Ekasadisattā ‘‘eka’’nti vuttaṃ. Ākāsataleti hammiyataleti attho. Ayañhettha saṅkhepoti idāni vattabbaṃ sandhāya vuttaṃ. ‘‘Kiñci karontā nisinnā hontīti vuttattā nipannānaṃ āpucchanaṃ na vaṭṭatī’’ti vadanti. ‘‘Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevā’’ti kiñcāpi avisesena vuttaṃ, anādariyadukkaṭāpatti eva tattha adhippetā. Kathaṃ paññāyatīti? ‘‘Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati, anāpattī’’ti vuttattā, mahāpaccariyaṃ visesetvā ‘‘anādariyadukkaṭāpi na muccatī’’ti vuttattā ca, tena itarasmā dukkaṭā muccatīti adhippāyo. Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevāti ettha na anādariyadukkaṭaṃ sandhāya vuttaṃ. Yathāparicchedamevāti avadhāraṇattā paricchedato abbhantare na hotīti vuttaṃ hoti. Puna ‘‘supatī’’ti vuttaṭṭhāne viya sanniṭṭhānaṃ gahetvā vuttaṃ. Evaṃ nipajjantoti nipajjanakāle āpajjitabbadukkaṭameva sandhāya vuttaṃ, tasmā yathāparicchedena uṭṭhahantassa dve dukkaṭānīti vuttaṃ hotīti. Andhakaṭṭhakathāyampi ‘‘yadi rattiṃ dvāraṃ asaṃvaritvā nipanno ‘divā vuṭṭhahissāmī’ti, anādariye āpatti dukkaṭassā’’ti vuttaṃ, etthāpi ‘‘nipanno’’ti vuttattā ‘‘aruṇe uṭṭhite uṭṭhāhī’’ti na vuttattā ca jānitabbaṃ. ‘‘Mahāpaccariyaṃ anādariyadukkaṭameva sandhāya vuttaṃ, na aṭṭhakathāyaṃ vuttadukkaṭa’’nti eke vadanti. Tassa anāpattīti atthato anipannattā vuttaṃ. ‘‘Sace pana rattiṃ saṃvaritvā nipanno, aruṇuṭṭhānasamaye koci vivarati, dvārajagganādīni akatvā nipannassa āpattiyeva. Kasmā? Āpattikhettattā’’ti vadanti.

Yasmā yakkhagahitakopi visaññībhūto viya khittacitto nāma hoti, assa pārājikāpattito anāpatti, pageva aññato, tasmā ‘‘yakkhagahitako viya visaññībhūtopi na muccatī’’ti yaṃ mahāpaccariyaṃ vuttaṃ, taṃ pubbe sañcicca divā nipanno pacchā yakkhagahitakopi visaññībhūtopi na muccati nipajjanapayogakkhaṇe eva āpannattāti adhippāyena vuttaṃ. Bandhitvā nipajjāpitova muccatīti na yakkhagahitakādīsveva, sopi yāva sayameva sayanādhippāyo na hoti, tāva muccati. Yadā kilanto hutvā niddāyitukāmatāya sayanādhippāyo hoti, tadā saṃvarāpetvā, jaggāpetvā vā ābhogaṃ vā katvā niddāyitabbaṃ, aññathā āpatti. Sabhāgo ce natthi, na passati vā, na gantuṃ vā sakkoti. Cirampi adhivāsetvā pacchā vedanāṭṭo hutvā anābhogeneva sayati, tassa ‘‘anāpatti vedanāṭṭassā’’ti vacanena anāpatti, tassāpi avisayattā āpatti na dissatīti visaññībhāveneva supantassa ‘‘anāpatti khittacittassā’’ti vacanena na dissati. Ācariyā pana evaṃ na kathayantīti avisesena ‘‘na dissatī’’ti na kathayanti, yadi saññaṃ appaṭilabhitvā sayati, avasavattattā āpatti na dissati, sace saññaṃ paṭilabhitvāpi kilantakāyattā sayanaṃ sādiyanto supati, tassa yasmā avasavattattaṃ na dissati, tasmā āpatti evāti kathayantīti adhippāyo.

Mahāpadumattheravāde yakkhagahitako khittacittako muccati. Bandhitvā nipajjāpito asayanādhippāyattā, vedanāṭṭattā ca muccatīti adhippāyo. Evaṃ sante pāḷiaṭṭhakathā, theravādo ca sameti, tasmā tesaṃ tesaṃ vinicchayānaṃ ayameva adhippāyoti no khantīti ācariyo, anugaṇṭhipade pana yakkhagahitakopi visaññībhūtopi na muccati nāma, pārājikaṃ āpajjituṃ bhabbo so antarantarā saññāpaṭilābhatoti adhippāyo. ‘‘Bandhitvā nipajjāpito vā’’ti kurundīvacanena ekabhaṅgena nipannopi na muccatīti ce? Muccatiyeva. Kasmā? Atthato anipannattā. Kurundīvādena mahāaṭṭhakathāvādo sameti. Kasmā? Avasavattasāmaññato. Kiñcāpi sameti, ācariyā pana evaṃ na kathayanti. Na kevalaṃ teyeva, mahāpadumattheropīti dassanatthaṃ ‘‘mahāpadumattherenā’’ti vuttaṃ. Mahāpadumattheravāde ‘‘pārājikaṃ āpajjituṃ abhabbo yakkhagahitako nāmā’’ti ca vuttaṃ, tattha ācariyā pana evaṃ vadanti ‘‘sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyevāti vuttattā yo pana patitvā tattheva sayati na vuṭṭhāti, tassa āpatti antarantarā jānantassāpi ajānantassāpi hotī’’ti. Sabbaṭṭhakathāsu vuttavacanāni sampiṇḍetvā dassetuṃ ‘‘idha ko muccati ko na muccatī’’ti vuttaṃ. Yakkhagahitako vā visaññībhūto vā na kevalaṃ pārājikaṃ āpajjituṃ bhabbo eva, sabbopi āpajjati. Evaṃ ‘‘bandhitvā nipajjāpitova muccatī’’ti vacanena tassapi avasavattattā ‘‘āpatti na dissatī’’ti evaṃ na kathayanti. Yasmā ummattakakhittacittavedanāṭṭesu aññataro na hoti, tasmā ‘‘āpattiyevā’’ti kathayanti. Idaṃ kira sabbaṃ na saṅgītiṃ āruḷhaṃ. ‘‘Pavesanaṃ sādiyatītiādinā vuttattā akiriyāpi hotīti vadanti, taṃ na gahetabbaṃ, yadā pana sādiyati, tadā sukhumāpi viññatti hoti evāti idha kiriyā evā’’ti anugaṇṭhipade vuttaṃ.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikaṃ

Dhaniyavatthuvaṇṇanā

84. Dutiye rājūhi eva pariggahitattā ‘‘rājagaha’’nti laddhanāmake samīpatthena, adhikaraṇatthena ca paṭiladdhabhummavibhattike gijjhakūṭe pabbate catūhi vihārehi viharantoti adhippāyo. Tassa ‘‘vassaṃ upagacchiṃsū’’ti iminā sambandho veditabbo. Tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā. Tattha vinayapariyāyena saṅghagaṇapuggalakammakosallatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti. Kiñcāti? Yaṃ pubbe ṭhapitaṃ. Vuttañhetaṃ parivāraṭṭhakathāyaṃ ‘‘yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hotī’’ti (pari. aṭṭha. 495-496). Punapi vuttaṃ ‘‘ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā paṭippassambhati evā’’ti. Atthi gaṇakammaṃ saṅgho karoti, gaṇo karoti, puggalo karoti, taṃ tayo pārisuddhiuposathā aññesaṃ santike karīyanti, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho na puggalo, taṃ pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dve eva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā adhikā vā, tena vuttaṃ ‘‘tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā’’ti. Tasmā tayova vinayapariyāyena sampahulā, na tato uddhanti veditabbaṃ. Anugaṇṭhipade pana ‘‘kiñcāpi kammalakkhaṇaṃ tayova karonti, atha kho tehi kataṃ saṅghena katasadisanti vuttattā ekena pariyāyena tayo janā vinayapariyāyenapi saṅgho’’ti vuttaṃ, idaṃ sabbampi vinayakammaṃ upādāya vuttaṃ, lābhaṃ pana upādāya antamaso ekopi anupasampannopi ‘‘saṅgho’’ti saṅkhyaṃ gacchati kira. Pavāraṇādivasassa aruṇuggamanasamanantarameva ‘‘vutthagassā’’ti vuccanti, ukkaṃsanayena ‘‘pāṭipadadivasato paṭṭhāyā’’ti vuttaṃ, teneva ‘‘mahāpavāraṇāya pavāritā’’ti vuttaṃ. Aññathā antarāyena apavāritā ‘‘vutthavassā’’ti na vuccantīti āpajjati. Thambhādi kaṭṭhakammanti veditabbaṃ. Keci tanukaṃ dārutthambhaṃ antokatvā mattikāmayaṃ thambhaṃ karonti, ayaṃ pana tathā na akāsi, tena vuttaṃ ‘‘sabbamattikāmayaṃ kuṭikaṃ karitvā’’ti. Telamissāya tambamattikāya.

85. ‘‘Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī’’ti iminā anuddesasikkhāpadena yattha iṭṭhakapacana pattapacana kuṭikaraṇa vihārakārāpana navakammakaraṇa khaṇḍaphullapaṭisaṅkharaṇa vihārasammajjana paṭaggidāna kūpapokkharaṇīkhaṇāpanādīsu pātabyataṃ jānantena bhikkhunā kappiyavacanampi na vattabbanti dasseti, teneva pariyāyaṃ avatvā tesaṃ sikkhāpadānaṃ anāpattivāresu ‘‘anāpatti asatiyā ajānantassā’’ti vuttaṃ. ‘‘Antarāpattisikkhāpada’’ntipi etassa nāmameva. ‘‘Gacchathetaṃ, bhikkhave, kuṭikaṃ bhindathā’’ti iminā kataṃ labhitvā tattha vasantānampi dukkaṭamevāti ca siddhaṃ. Aññathā hi bhagavā na bhindāpeyya. Esa nayo bhedanakaṃ chedanakaṃ uddālanakanti etthāpi, āpattibhedāva. Tato eva hi bhedanakasikkhāpadādīsu viya ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti na vuttaṃ, tathā aññassatthāya karoti, cetiyādīnaṃ atthāya karoti, dukkaṭamevāti ca siddhaṃ, aññathā kuṭikārasikkhāpadādīsu viya ‘‘aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha, anāpattī’’ti nayameva vadeyya, na bhindāpeyya. Sabbamattikāmayabhāvaṃ pana mocetvā kaṭṭhapāsāṇādimissaṃ katvā paribhuñjati, anāpatti. Tathā hi chedanakasikkhāpadādīsu bhagavatā nayo dinno ‘‘aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjatī’’tiādīsu. Keci pana ‘‘vayakammampīti etena mūlaṃ datvā kārāpitampi atthi, tena taṃ aññena katampi na vaṭṭatīti siddha’’nti vadanti, taṃ na sundaraṃ. Kasmā? Sambhāre kiṇitvā sayameva karontassāpi vayakammasambhavato. Kiṃ vā pāḷilese sati aṭṭhakathālesanayo. Iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭatīti ettha pakatiiṭṭhakāhi cinitvā kattabbāvasatho giñjakāvasatho nāma. Sā hi ‘‘mattikāmayā’’ti na vuccati, ‘‘iṭṭhakakuṭikā’’tveva vuccati, tasmā thusagomayatiṇapalālamissā mattikāmayāpi apakkiṭṭhakamayāpi ‘‘sabbamattikāmayā’’tveva vuccatīti no khantīti ācariyo, bhasmādayo hi mattikāya daḷhibhāvatthameva ādīyanti, apakkiṭṭhakamayāpi giñjakāvasathasaṅkhyaṃ na gacchati, na ca āyasmā dhaniyo ekappahāreneva kumbhakāro viya kumbhaṃ taṃ kuṭikaṃ niṭṭhāpesi, anukkamena pana sukkhāpetvā sukkhāpetvā mattikāpiṇḍehi cinitvā niṭṭhāpesi, apakkiṭṭhakamayā kuṭi viya sabbamattikāmayā kuṭi ekābaddhā hoti, na tathā pakkiṭṭhakamayā, tasmā sā kappatīti eke. Sabbamattikāmayāya kuṭiyā bahi ce tiṇakuṭikādiṃ katvā anto vasati, dukkaṭameva. Sace tattha tattha chiddaṃ katvā bandhitvā ekābaddhaṃ karoti, vaṭṭati. Anto ce tiṇakuṭikādiṃ katvā anto vasati, vaṭṭati. Kārako eva ce vasati, karaṇapaccayā dukkaṭaṃ āpajjati, na vasanapaccayā. Sace anto vā bahi vā ubhayattha vā sudhāya limpati, vaṭṭati. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā, tena vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti.

Pāḷimuttakavinicchayavaṇṇanā

Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti, uccāvacāni pattamaṇḍalāni dhārentī’’ti (cuḷava. 253) evamādīni vatthūni nissāya ‘‘na, bhikkhave, uccāvacā pattā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’tiādinā nayena akappiyaparikkhāresu ca dukkaṭaṃ paññattaṃ. Kasmā? Tadanulomattā. Yatthāpi na paññattaṃ, tattha ‘‘na, bhikkhave, uccāvacāni chattāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’tiādinā (cūḷava. 269-270) nayena dukkaṭaṃ sambhavati, tasmā ‘‘tatrāyaṃ pāḷimuttako’’ti ārabhitvā sabbaparikkhāresu vaṇṇamaṭṭhaṃ, savikāraṃ vā karontassa āpatti dukkaṭanti dīpentena ‘‘na vaṭṭatī’’ti vuttanti veditabbaṃ. Etthāha – ‘‘anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍa’’nti (cūḷava. 293) vuttattā yathāṭhapitaṃ vajjetvā itaraṃ sabbaṃ vaṇṇamaṭṭhampi savikārampi avisesena vaṭṭatīti? Vuccate – taṃ na yuttaṃ yathādassitapāḷivirodhato, tasmā ‘‘ṭhapetvā paharaṇi’’nti evaṃ jātivasena ayaṃ pāḷi pavattā, yathādassitā pāḷi vaṇṇamaṭṭhādivikārapaṭisedhanavasena pavattāti evaṃ ubhayampi na virujjhati, tasmā yathāvuttameva. Āraggena nikhādanaggena, ‘‘āraggeriva sāsapo’’ti (ma. ni. 2.458; dha. pa. 401; su. ni. 630) ettha vuttanayato āraggena.

Paṭṭamukhe vāti paṭṭakoṭiyaṃ. Pariyanteti cīvarapariyante. Veṇiuhumuniyupeññāma. Agghiyanti cetiyaṃ. Gayamuggaranti tulādaṇḍasaṇṭhānaṃ, gayā sīse sūcikā hoti, mukhapattā ladrā. Ukkiranti nīharanti karonti ṭhapenti. Koṇasuttapiḷakā nāma gaṇṭhikapaṭṭādikoṇesu suttamayapiḷakā. Yaṃ ettha cīvaraṃ vā patto vā ‘‘na vaṭṭatī’’ti vutto, tattha adhiṭṭhānaṃ ruhati, vikappanāpi ruhatīti veditabbaṃ. Deḍḍubhoti udakasappo. Acchīti kuñjarakkhi. Gomuttakanti gomuttasaṇṭhānā rājiyo. Kuñcikāya senāsanaparikkhārattā suvaṇṇarūpiyamayāpi vaṭṭatīti chāyā dissati, ‘‘kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭatī’’ti vacanato aññe kappiyalohādimayāva kuñcikā kappanti pariharaṇīyaparikkhārattā. Ārakaṇṭako potthakādikaraṇasatthakajāti. ‘‘Āmaṇḍakasārako āmalakaphalamayo’’ti vadanti. Tālapaṇṇabījanīādīsu ‘‘vaṇṇamaṭṭhakammaṃ vaṭṭatī’’ti vuttaṃ. Kiñcāpi tāni kuñcikā viya pariharaṇīyāni, atha kho ‘‘uccāvacāni na dhāretabbānī’’ti paṭikkhepābhāvato vuttaṃ. Kevalañhi tāni ‘‘anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā’’tiādinā (cūḷava. 269) vuttāni. Gaṇṭhipade pana ‘‘telabhājanesu vaṇṇamaṭṭhakammaṃ vaṭṭatīti senāsanaparikkhārattā’’ti vuttaṃ. Rājavallabhāti rājakulūpakā. Sīmāti idhādhippetā bhūmi, baddhasīmā ca. ‘‘Yesaṃ santakā tesaṃ sīmā, tattha parehi na kattabba’’nti anugaṇṭhipade vuttaṃ. ‘‘Bhūmi ca sīmā ca yesaṃ santakā, tehi eva vāretabbā. Yesaṃ pana aññesaṃ bhūmiyaṃ sīmā katā, te vāretuṃ na issarā’’ti vadanti. ‘‘Saṅghabhedādīnaṃ kāraṇattā ‘mā karothā’ti paṭisedhetabbā evā’’ti andhakaṭṭhakathāyaṃ vuttaṃ kira.

86-7. Dārukuṭikaṃ kātuṃ, kattunti ca atthi. Khaṇḍākhaṇḍikanti phalāphalaṃ viya daṭṭhabbaṃ. Āṇāpehīti vacanaṃ aniṭṭhe eva vuccatīti katvā bandhaṃ āṇāpesi. Issariyamattāyāti samiddhiyaṃ mattāsaddoti ñāpeti.

88. ‘‘Evarūpaṃ vācaṃ bhāsitvā’’ti ca pāṭho. Lomena tvaṃ mutto, mā punapi evarūpamakāsīti idaṃ kiṃ byāpādadīpakaṃ, dārūsupi lobhakkhandhadīpakaṃ vacanaṃ sotāpannassa sato tassa rājassa patirūpaṃ. Nanu nāma ‘‘pubbe kataṃ sukataṃ bhante, vadeyyātha punapi yenattho’’ti pavāretvā atīva pītipāmojjaṃ uppādetabbaṃ tena siyāti? Saccametaṃ sotāpannattā atīva buddhamāmako dhammamāmako saṅghamāmako ca, tasmā bhikkhūnaṃ akappiyaṃ asahanto, sikkhāpadapaññattiyā ca okāsaṃ kattukāmo ‘‘supayuttāni me dārūnī’’ti tuṭṭhacittopi evamāhāti veditabbaṃ. Imehi nāma evarūpe ṭhāne. ‘‘Āgatapadānurūpenāti aññehi vā padehi, ito thokatarehi vā āgatakāle tadanurūpā yojanā kātabbā’’ti gaṇṭhipade vuttaṃ. ‘‘Na kevalaṃ imasmiṃyeva sikkhāpade, aññesupi āgacchanti, tasmā tattha tattha āgatapadānurūpena yojanā veditabbā’’ti anugaṇṭhipade vuttaṃ. Ujjhāyanattho adinnassādinnattāva, te ujjhāyiṃsu.

Rudradāmako nāma rudradāmakādīhi uppādito. Bārāṇasinagarādīsu tehi tehi rājūhi porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇā. Tesaṃ kira tibhāgaṃ agghati rudradāmako, tasmā tassa pādo thullaccayavatthu hoti. Māsako pana idha appamāṇaṃ. Kahāpaṇo kiñcikāle ūnavīsatimāsako hoti, kiñci kāle atirekavīsatimāsako. Tasmā tassa kahāpaṇassa catutthabhāgo pañcamāsako viya atirekapañcamāsako vā ūnapañcamāsako vā pādoti veditabbaṃ. Imassatthassa dīpanatthaṃ ‘‘tadā rājagahe vīsatimāsako kahāpaṇo hotī’’tiādi vuttaṃ. Tattha rajatamayo suvaṇṇamayo tambamayo ca kahāpaṇo hoti. Suvaṇṇabhūmiyaṃ viya pādopi yattha tambamayova kato hoti, tattha sova pādoti ācariyo. Yasmā pādo ekanīlakahāpaṇagghanako, tasmā tassa pādassa catutthabhāgova siyā pādoti eke. Idaṃ na yujjati. Yo ca tattha pādāraho bhaṇḍo, tassa catutthabhāgasseva pārājikavatthubhāvappasaṅgato. Yadi pādārahaṃ bhaṇḍaṃ pārājikavatthu, siddhaṃ ‘‘sova pādo pacchimaṃ pārājikavatthū’’ti. Na hi sabbattha bhaṇḍaṃ gahetvā nīlakahāpaṇagghena agghāpenti. Yasmā tassa tasseva kahāpaṇagghena agghāpenti, tasmā tassa tassa janapadassa pādova pādoti tadagghanakameva pādagghanakanti siddhaṃ, ‘‘so ca kho porāṇassa nīlakahāpaṇassa vasena, na itaresanti yattha pana nīlakahāpaṇā vaḷañjaṃ gacchanti, tatthevā’’ti keci vadanti, upaparikkhitvā gahetabbaṃ.

Padabhājanīyavaṇṇanā

92. Gāmā vā araññā vāti lakkhaṇānupaññattikattā paṭhamapaññattiyā ādimhi vuttā. Yato vā apakkantā, so amanusso nāma. ‘‘Amanussagāmaṃ apārupitvā, gāmappavesanañca anāpucchā pavisituṃ vaṭṭatī’’ti anugaṇṭhipade vuttaṃ. ‘‘Yato gāmato āgantukāmā eva apakkantā, taṃ gāmaṃ evaṃ pavisituṃ na vaṭṭatī’’ti vadanti eke. Keci pana ‘‘yakkhapariggahabhūtopi āpaṇādīsu dissamānesu eva ‘gāmo’ti saṅkhyaṃ gacchati, adissamānesu pavesane anāpattī’’ti vadanti. ‘‘Gāmo eva upacāro gāmūpacāroti evaṃ kammadhārayavasena gahite kurundaṭṭhakathādīsu vuttampi suvuttameva hotī’’ti vadanti. ‘‘Tassa gharūpacāro gāmoti āpajjatī’’ti vacanaṃ paṭikkhipati. ‘‘Gāmassupacāro ca gāmo ca gāmūpacāro cā’’ti vadanti, taṃ virujjhati, na. ‘‘Imesaṃ lābhādīsu lakkhaṇaṃ sandhāya mahāaṭṭhakathāyaṃ ‘gharaṃ gharūpacāro’tiādi vuttaṃ, taṃ na mayaṃ paṭikkhipāmā’’ti ca vadanti. ‘‘Kataparikkhepo ti gharassa samantato tattako upacāro nāmā’’ti gaṇṭhipade likhitaṃ. Anugaṇṭhipade pana ‘‘yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccatīti ito anāgataṃ sandhāya vuttaṃ, nātītaṃ. Yadi atītampi sandhāya vuttaṃ, mahāpadumatheravādova pamāṇaṃ jātanti āpajjati, tasmā anāgatameva sandhāya vuttanti ācariyā kathayantī’’ti vuttaṃ. Sesampīti gāmūpacāralakkhaṇampi.

Tatrāyaṃ nayoti tassa gāmūpacārassa gahaṇe ayaṃ nayo. Vikālegāmappavesanādīsūti ettha ‘‘gāmappavesanañhi bahi eva āpucchitabba’’nti gaṇṭhipade vuttaṃ. ‘‘Taṃ aṭṭhakathāya na sametī’’ti vadanti. ‘‘Gāmasaṅkhātūpacāraṃ sandhāya vutta’’nti gahite sametīti mama takko. ‘‘Ādi-saddato ghare ṭhitānaṃ dinnalābhabhājanādīnī’’ti gaṇṭhipade vuttaṃ. ‘‘Gāmūpacāre ṭhitānaṃ pāpuṇitabbalābhaṃ sañcicca adentānaṃ pārājika’’nti anugaṇṭhipade vuttaṃ. Kiñcāpi kurundiādīsu pāḷiyaṃ vuttavacanānulomavasena vuttattā ‘‘pamādalekhā’’ti na vattabbaṃ, mahāaṭṭhakathāyaṃ vuttavinicchayo saṅgītito paṭṭhāya āgato. ‘‘Yañcetaṃ mahāaṭṭhakathāya’’ntiādi sīhaḷadīpe aṭṭhakathācariyehi vuttaṃ ‘‘vinicchayanayo’’ti ca. Leḍḍupāteneva paricchinditabboti parikkhepārahaṭṭhānaṃ, na upacāraṃ. So hi tato aparena leḍḍupātena paracchinno. Imasmiṃ adinnādānasikkhāpadeti niyamena aññattha aññathāti atthato vuttaṃ hoti. Tena vā niyamena yathārutavasenāpi attho idha yujjati. Abhidhamme panātiādinā aññathāpi atthāpattisiddhaṃ dasseti.

‘‘Pariccāgādimhi akate ‘idaṃ mama santaka’nti aviditampi parapariggahitameva puttakānaṃ pitu accayena santakaṃ viya, taṃ atthato apariccatte saṅgahaṃ gacchatī’’ti gaṇṭhipade vuttaṃ. ‘‘Thenassa kammaṃ theyyaṃ, thenena gahetabbabhūtaṃ bhaṇḍaṃ. Theyyanti saṅkhātanti theyyasaṅkhāta’’nti porāṇagaṇṭhipade vuttaṃ. Taṃ theyyaṃ yassa thenassa kammaṃ, so yasmā theyyacitto avaharaṇacitto hoti, tasmā ‘‘theyyasaṅkhāta’’nti padaṃ uddharitvā ‘‘theyyacitto avaharaṇacitto’’ti padabhājanampi tesaṃ porāṇānaṃ yujjateva, tathāpi aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ. ‘‘Yañca pubbabhāge ‘avaharissāmī’ti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ, parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanapayogasādhakaṃ, tesu ayameveko pacchimo cittakoṭṭhāso idha adhippeto ‘theno’ti apare’’ti anugaṇṭhipade vuttaṃ. Ūnamāsakamāsapādādīsu ‘‘avaharaṇacittesu ekacittakoṭṭhāsoti ācariyā vadantī’’ti vuttaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Pañcavīsati avahārā nāma vacanabhedeneva bhinnā, atthato pana abhinnā. Ākulā duviññeyyavinicchayāti ācariyānaṃ mukhe santike sabbākārena aggahitavinicchayānaṃ duviññeyyā. Dukatikapaṭṭhānapāḷi (paṭṭhā. 5.1.1 ādayo, dukatikapaṭṭhānapāḷi) viya ākulā duviññeyyavinicchayā, kevalaṃ taṃ ācariyā pubbāparavirodhamakatvā saṅgītito paṭṭhāya āgatanayamavināsetvā vaṇṇayantīti ‘‘paṭṭhānapāḷimivāti apare vadantī’’ti ca vuttā. Porāṇāti saṅgītiācariyā. Ayamettha sāmīci eva, sace na deti, āpatti natthi, pārājikabhayā pana yathā sikkhākāmo deti, evaṃ dātabbameva. Yāni panettha vatthūni, tāni sīhaḷadīpe ācariyehi saṅghādīnamanumatiyā aṭṭhakathāsu pakkhittāni, ‘‘anāgate brahmacārīnaṃ hitatthāya potthakāruḷhakālato pacchāpī’’ti vuttaṃ. Āṇattikaṃ āṇattikkhaṇepi gaṇhāti, kālantarenāpi atthasādhako, kālantaraṃ sandhāyāti idametesaṃ nānattaṃ. Bhaṭṭheti apagate. Antarasamudde aturumuhude. Pharati sādheti. Navadhototi navakato. Pāsāṇasakkharanti pāsāṇañca sakkharañca.

Bhūmaṭṭhakathādivaṇṇanā

94. Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbanti yathetarahi yuttiyā gahetabbā. Tattha ‘‘catuvaggena ṭhapetvā upasampadapavāraṇaabbhānādisabbaṃ saṅghakammaṃ kātuṃ vaṭṭati’’cceva vattabbe ‘‘upasampadapavāraṇakathinabbhānādīnī’’ti likhantīti veditabbaṃ. Taṃ ācariyā ‘‘pamādalekhā’’tveva vaṇṇayanti, tena vuttaṃ ‘‘pamādalikhita’’nti. Yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiyanti vuttaṃ. Dukkaṭassa vacane payojanābhāvā ‘‘adinnādānassa pubbapayoge’’ti vuttaṃ. Aññesampi pubbapayoge pācittiyaṭṭhāne pācittiyameva. Pamādalikhitanti ettha idha adhippetameva gahetvā aṭṭhakathāyaṃ vuttanti gahite sameti viya. Ācariyā pana ‘‘pācittiyaṭṭhāne pācittiya’’nti vatvā dukkaṭe visuṃ vattabbe ‘‘saccālike’’ti sāmaññato vuttattā ‘‘pamādalekhā’’ti vadantīti veditabbāti. ‘‘Kusalacittena gamane anāpattī’’ti vuttattā ‘‘dānañca dassāmī’’ti vacanena anāpatti viya.

Pācittiyaṭṭhāne dukkaṭā na muccatīti pācittiyena saddhiṃ dukkaṭamāpajjati. Bahukāpi āpattiyo hontūti khaṇanabyūhanuddharaṇesu dasa dasa katvā āpattiyo āpanno, tesu uddharaṇe dasa pācittiyo desetvā muccati, jātivasena ‘‘ekameva desetvā muccatī’’ti kurundiyaṃ vuttaṃ, tasmā purimena sameti. ‘‘Samodhānetvā dassitapayoge ‘‘dukkaṭa’’nti vuttattā samānapayogā bahudukkaṭattaṃ ñāpeti. Khaṇane bahukānīti samānapayogattā na paṭippassambhati. Aṭṭhakathācariyappamāṇenāti yathā panettha, evaṃ aññesupi evarūpāni aṭṭhakathāya āgatavacanāni saṅgītito paṭṭhāya āgatattā gahetabbānīti attho. ‘‘Idha dutiyapārājike gahetabbā, na aññesū’’ti dhammasiritthero kirāha. Gaṇṭhipade pana ‘‘purimakhaṇanaṃ pacchimaṃ patvā paṭippassambhati, teneva ekameva desetvā muccatī’’ti vuttaṃ, ‘‘visabhāgakiriyaṃ vā patvā purimaṃ paṭippassambhatī’’ti ca vuttaṃ.

Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanañcettha chahākārehi veditabbanti sambandho. Kumbhiyāti bhummavacanaṃ. Uddhaṃ ukkhipanto kesaggamattampi bhūmito moceti, pārājikanti ettha mukhavaṭṭiyā phuṭṭhokāsaṃ bundena mocite ‘‘ṭhānācāvanañcettha chahākārehi veditabba’’nti iminā sameti, tathā avatvā ‘‘bhūmito mutte kesaggamattampi atikkante bhūmito mocitaṃ nāma hotī’’ti daḷhaṃ katvā vadanti, upaparikkhitvā gahetabbaṃ. Ettha ekacce evaṃ atthaṃ vadanti ‘‘pubbe khaṇantena avasesaṭṭhānāni viyojitāni, tasmiṃ vimutte pārājika’’nti. Saṅkhepamahāpaccariyādīsu vuttavacanassa pamādalekhabhāvo ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti vacanena dīpito.

Yaṃ pana ‘‘pītamatte pārājika’’nti vuttaṃ, taṃ yathetarahi ‘‘pañcaviññāṇā uppannavatthukā uppannārammaṇā’’ti padassa ‘‘uppannavatthukāhi anāgatapaṭikkhepo’’ti aṭṭhakathāvacanaṃ ‘‘asambhinnavatthukā asambhinnārammaṇā purejātavatthukā purejātārammaṇā’’ti vacanamapekkhitvā atītānāgatapaṭikkhepoti parivatteti, tathā tādisehi parivatta’nti veditabbaṃ. Na hi aṭṭhakathācariyā pubbāparaviruddhaṃ vadanti. Yaṃ pana ācariyā ‘‘idaṃ pamādalikhita’’nti apanetvā paṭikkhipitvā vacanakāle vācenti, uddisanti, tameva ca imināpi ācariyena ‘‘pamādalikhita’’nti paṭikkhittaṃ. Yañca suttaṃ dassetvā te paṭikkhipanti, tameva ca dassentena iminā paṭikkhittaṃ, tena vuttaṃ ‘‘taṃ pana tatthevā’’tiādi.

Anāpattimattameva vuttanti neva avahāro na gīvā anāpattīti byañjanatova bhedo, na atthatoti dassanatthaṃ. Taṃ pamādalikhitaṃ katarehīti ce? Pubbe vuttappakārehi, lekhakehi vā, esa nayo sabbattha. ‘‘Na hi tadeva bahūsu ṭhānesu yuttato pārājikamahutvā katthaci hotī’’ti sabbaṃ anugaṇṭhipade vuttaṃ. Duṭṭhapitaṃ vā ṭhapetīti ettha tato paggharissatīti ṭhānācāvanaṃ sandhāya katattā pārājikaṃ taṃ pana gaṇhatu vā mā vā tattheva ‘‘bhindatī’’tiādivacanato veditabbaṃ. ‘‘Tatthevāti ṭhānācāvanaṃ akarontova ṭhānā acāvetukāmova kevalaṃ ‘bhindatī’ti aṭṭhakathāvacanato ca ñāpetabba’’nti aññatarasmiṃ gaṇṭhipade vuttaṃ. Tathā ‘‘paggharitehi tintapaṃsuṃ gahetvā udake pakkhipitvā pacitvā gahetuṃ sakkā, tasmā gahaṇameva sandhāya vutta’’nti apare. ‘‘Rittakumbhiyā upari karoti, bhaṇḍadeyya’’nti vuttaṃ, taṃ āṇattiyā virujjhati, ‘‘yadā sakkosi, tadā taṃ bhaṇḍaṃ avaharā’’ti atthasādhako āṇattikāle eva pārājikaṃ. Apica āvāṭakādīni thāvarapayogāni ca ettha sādhakāni. Natthi kālakatapayogāni pārājikavatthūnīti tasmā upaparikkhitabbanti eke. Yattha yattha ‘‘apare’’ti vā ‘‘eke’’ti vā vuccati, tattha tattha suṭṭhu upaparikkhitvā yuttaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Vadantīti ācariyā vadanti. Na, aññathā gahetabbatthatoti pāḷipariharaṇatthaṃ vuttaṃ. Evameke vadantīti taṃ na gahetabbaṃ. Kasmā? ‘‘Passāvaṃ vā chaḍḍetī’’ti ca ‘‘aparibhogaṃ vā karotī’’ti ca atthato ekattā, aṭṭhakathāya ‘‘muggarena pothetvā bhindatī’’ti vuttattāpi.

Ayaṃ panettha sārotiādikathāya ‘‘amhākaṃ ācariyassa vacana’’nti dhammasiritthero āha. Saṅgahācariyānaṃ vādoti eke. Pubbe vuttāpi te eva, tasmā vohāravasenāti achaḍḍetukāmampi tathā karontaṃ ‘‘chaḍḍetī’’ti voharanti. Evametesaṃ padānaṃ attho gahetabboti evaṃ sante ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti aṭṭhakathāvacanena ativiya sameti, tattha ṭhānācāvanacittassa natthitāya ṭhānā cutampi na ‘‘ṭhānā cuta’’nti vuccatīti attho gahetabbo. Itarathāpīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjati.

96. Sayameva patitamorasseva ito cito ca karoto thullaccayaṃ. Ākāsaṭṭhavinicchaye tappasaṅgena tasmiṃ vehāsādigatepi asammohatthaṃ evaṃ gahetabbanti vuttaṃ. ‘‘Evamaññatrāpi sāmise’’ti gaṇṭhipade vuttaṃ. ‘‘Ṭhānācāvanaṃ akaronto cāletī’’ti vacanato ṭhānācāvane thullaccayaṃ natthīti vuttaṃ hoti. Keci aphandāpetvā ṭhānācāvanācāvanehipi dukkaṭathullaccaye vadanti. ‘‘Te ṭhānācāvanaṃ akarontoti imaṃ aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā’’ti keci vadanti, vīmaṃsitabbaṃ.

97. Chedanamocanādi uparibhāgaṃ sandhāya vuttaṃ. Avassaṃ ṭhānato ākāsagataṃ karoti. Ettha ‘‘ekakoṭiṃ nīharitvā ṭhapite vaṃse ṭhitassa ākāsakaraṇaṃ sandhāyā’’ti keci vadanti. Te pana atha ‘‘mūlaṃ acchetvā valayaṃ ito cito ca sāreti, rakkhati. Sace pana mūlato anīharitvāpi hatthena gahetvā ākāsagataṃ karoti, pārājika’’nti aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā. Bhittinissitanti bhittiyā upatthambhitaṃ sandhāya vuttanti eke. Bhittiṃ nissāya ṭhapitanti nāgadantādīsu ṭhitaṃ sandhāya vuttaṃ. Chinnamatteti upari uggantvā ṭhitaṃ sandhāya vuttaṃ.

98. Upari ṭhitassa piṭṭhiyāti ettha adho osāraṇaṃ sandhāya vuttaṃ. Heṭṭhā osārentassa uparimassa piṭṭhiyā heṭṭhimena ṭhitokāsaṃ atikkantamatte pārājikaṃ, uddhaṃ ukkhipantassa udakato muttamatte. ‘‘Evaṃ gahite bhūmaṭṭhe vuttena sametī’’ti vadanti. Matamacchānaṃ ṭhitaṭṭhānameva ṭhānaṃ kira. Theyyacittena māretvā gaṇhato ūnapādagghanake dukkaṭaṃ, sahapayogattā pācittiyaṃ natthīti eke. Madanaphalavasādīnīti ettha sīhaḷabhāsā kira vasa iti visanti attho, garuḷākārena katuppeyitaṃ vā.

99. Pubbe pāse baddhasūkaraupamāya vuttā eva. ‘‘Thale ṭhapitāya nāvāya na phuṭṭhokāsamattamevā’’ti pāṭho. ‘‘Vāto āgammāti vacanato vātassa natthikāle payogassa katattā avahāro natthi, atthikāle ce kato, avahārovā’’ti vadanti. ‘‘Bhaṇḍadeyyaṃ pana kesanti ce? Yesaṃ hatthe kahāpaṇāni gahitāni, tesaṃ vā, nāvāsāminā nāvāya aggahitāya nāvāsāmikassa vā’’ti anugaṇṭhipade vuttaṃ.

104. Nirambitvā upari. Akataṃ vā pana patiṭṭhapetīti apubbaṃ vā paṭṭhapetīti attho.

106. Gāmaṭṭhe vā ‘‘gāmo nāmā’’ti na vuttaṃ paṭhamaṃ gāmalakkhaṇassa sabbaso vuttattā.

107. Araññaṭṭhe araññaṃ nāmāti puna na kevalaṃ pubbe vuttalakkhaṇaññeva araññanti idhādhippetaṃ, kintu parapariggahitameva cetaṃ hoti, taṃ idhādhippetanti dassanatthaṃ vuttaṃ. Teneva atthepi araññaggahaṇaṃ kataṃ. Aggepi mūlepi chinnāti ettha ‘‘na veṭhetvā ṭhitā, chinnamatte patanakaṃ sandhāya vutta’’nti vadanti. Tacchetvā ṭhapitoti araññasāmikehi parehi laddhehi tacchetvā ṭhapito. Addhagatopīti cirakālikopi. ‘‘Na gahetabboti araññasāmikehi anuññātenapī’’ti gaṇṭhipade vuttaṃ. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati.

108. Tattha ‘‘bhājanesu pokkharaṇītaḷākesu ca gāvo pakkosatīti ito paṭṭhāya tayo dasa vārā ādimeva dassetvā saṃkhittā’’ti anugaṇṭhipade vuttaṃ. Nibbahanaudakaṃ nāma taḷākarakkhaṇatthāya adhikodakanikkhamanadvārena nikkhamanaudakaṃ. ‘‘Gahetuṃ na labhatīti sāmīcikammaṃ na hotī’’ti anugaṇṭhipade vuttaṃ. Ito paṭṭhāya ‘‘vutta’’nti vutte anugaṇṭhipadeti gahetabbaṃ. Anikkhante udaketi pāṭhaseso, sukkhamātikāpayogattā bhaṇḍadeyyampi na hotīti adhippāyo. Taḷākaṃ nissāya khettassa katattāti ‘‘sabbasādhāraṇaṃ taḷākaṃ hotī’’ti paṭhamaṃ vuttattā taṃ sandhāya vuttaṃ. ‘‘Yasmā taḷākagataṃ udakaṃ sabbasādhāraṇampi mātikāya sati taṃ atikkamitvā gahetuṃ na vaṭṭati, tasmā taṃ sandhāya kurundiyādīsu avahāroti vutta’’nti apare āhūti. Iminā lakkhaṇena na sametīti yasmā sabbasādhāraṇadeso nāma tañca taḷākaṃ sabbasādhāraṇaṃ, katikābhāvā ca mahāaṭṭhakathāyaṃ vuttameva yuttanti āhācariyo.

109. ‘‘Tato paṭṭhāya avahāro natthīti theyyāyapi gaṇhato, tasmā yathāmuṇḍamahājetabbattā, arakkhitabbattā, sabbasādhāraṇattā ca aññampi saṅghasantakaṃ idaṃ na hotī’’ti gaṇṭhipade vuttaṃ.

110. Ujukameva tiṭṭhatīti ettha ‘‘samīpe rukkhasākhādīhi sandhāritattā īsakaṃ khalitvā ujukameva tiṭṭhati ce, avahāro. Chinnaveṇu viya tiṭṭhati ce, anāpattī’’ti vuttaṃ, taṃ suvuttaṃ, tassa vinicchaye ‘‘sace tāni rakkhantī’’ti vuttattā. No aññathāti sampatte ce vāte vātamukhasodhanaṃ karoti, pārājikanti attho.

111. Aññesu pana vicāraṇā eva natthīti tesu appaṭikkhipitattā ayameva vinicchayoti vuttaṃ hoti. ‘‘Etena dhuranikkhepaṃ katvāpi corehi āhaṭaṃ codetvā gaṇhato anāpattīti dīpitaṃ hotī’’ti vuttaṃ.

112. Eseva nayoti uddhāreyeva pārājikaṃ, kasmā? Aññehi pattehi sādhāraṇassa saññāṇassa vuttattā. Padavārenāti corena nīharitvā dinnaṃ gahetvā gacchato. Gāmadvāranti vohāramattameva, gāmanti attho āṇattiyā daṭṭhabbattā, dvinnampi uddhāre eva pārājikaṃ. Asukaṃ nāma gāmaṃ gantvāti vacanena yāva tassa gāmassa parato upacāro, sabbametaṃ āṇattameva hoti. ‘‘Ṭhatvā vā nisīditvā vā vissamitvā purimatheyyacittaṃ vūpasamitvā gamanatthañce bhaṇḍaṃ na nikkhittaṃ, yathāgahitameva, padavārena kāretabboti, nikkhittañce, uddhārenā’’ti ca likhitaṃ. Kevalaṃ ‘‘likhita’’nti vutte gaṇṭhipade gahetabbaṃ. Theyyacittena paribhuñjantoti ṭhānācāvanaṃ akatvā nivatthapārutanīhārena ‘‘pubbevedaṃ mayā gahita’’nti theyyacittena paribhuñjanto. ‘‘Naṭṭhe bhaṇḍadeyyaṃ kirā’’ti likhitaṃ. ‘‘Añño vā’’ti vacanena yena ṭhapitaṃ, tena dinne anāpattīti dīpitaṃ hoti gopakassa dāne viya, ‘‘kevalaṃ idha bhaṇḍadeyyanti apare’’ti vuttaṃ. ‘‘Añño vā’’ti vacanato yena ṭhapitaṃ. So vātipi labbhatīti vicāretvā gahetabbo. Vā-saddena yassa hatthe ṭhapitaṃ, so vā deti rājagahe gaṇako viya dhaniyassa, tasmā pārājikaṃ yuttaṃ viya.

Tava thūlasāṭako laddhoti vuttakkhaṇe musāvāde dukkaṭaṃ. Tassa nāmaṃ likhitvāti ettha ‘‘tena ‘gahetvā ṭhapeyyāsī’ti āṇattattā nāmalekhanakāle anāpatti kusasaṅkamanasadisaṃ na hotī’’ti vuttaṃ. Na jānantīti na suṇantīti attho. Sace jānitvāpi cittena na sampaṭicchanti eseva nayo. Jānantena pana rakkhituṃ anicchante paṭikkhipitabbameva etanti vattaṃ jānitabbaṃ. Ummaggenāti purāpāṇaṃ khaṇitvā katamaggenāti attho.

Nissitavārikassa pana sabhāgā bhattaṃ denti, tasmā yathā vihāre panti, tatheva kātabbanti sampattavāraṃ aggahetuṃ na labhanti, ‘‘tassa vā sabhāgā adātuṃ na labhantī’’ti vuttaṃ. Attadutiyassāti na hi ekenānītaṃ dvinnaṃ pahoti, sace pahoti pāpetabboti dassetuṃ ‘‘yassa vā’’tiādi vuttaṃ. ‘‘Paripucchaṃ detīti pucchitapañhassa vissajjanaṃ karotī’’ti likhitaṃ. Saṅghassa bhāraṃ nāma ‘‘saddhammavācanā evā’’ti vuttaṃ, ‘‘navakammikopi vuccatī’’ti ca, ‘‘ito bhaṇḍato vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāpadassa kurundīsaṅkhepaṭṭhakathāhi adhippāyo vivarito’’ti likhitaṃ.

113. Gacchante yāne vāti ettha ‘‘suṅkaṭṭhānassa bahi ṭhitaṃ sandhāya vutta’’nti upatissatthero vadati kira. ‘‘Gacchante yāne vātiādi suṅkaṭṭhānabbhantare gahetabba’’nti vuttaṃ. Bahi ṭhitassa vattabbameva natthi, ‘‘anto ṭhatvā’’ti adhikāre vuttattā ceti yuttaṃ – yānādīsu ṭhapite tassa payogaṃ vināyeva gatesu pārājiko na hoti. Kasmā na bhaṇḍadeyyanti ce? Suṅkaṭṭhānassa bahi ṭhitattā. Araññaṭṭhe ‘‘assatiyā atikkamantassapi bhaṇḍadeyyamevā’’ti (pārā. aṭṭha. 1.107) vuttaṃ tesaṃ sapariggahitattā. Idha pana ‘‘atra paviṭṭhassā’’ti vacanato na bahi ṭhitassa, taṃ kira suṅkasaṅketaṃ. Aññaṃ harāpetīti tattha ‘‘sahatthā’’ti vacanato anāpatti. Nissaggiyāni hontīti aṭṭhakathāto pācittiyaṃ, upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ.

Suṅkaṭṭhāne suṅkaṃ datvāva gantuṃ vaṭṭatīti idaṃ dāni vattabbānaṃ mātikāti dhammasiritthero. ‘‘Anurādhapurassa catūsu dvāresu suṅkaṃ gaṇhanti, tesu dakkhiṇadvārassa purato maggo thūpārāmato ānandacetiyaṃ padakkhiṇaṃ katvā jetavanavihārassantarapākārassāsanne niviṭṭho, yo na gāmaṃ pavisanto upacāraṃ okkanto hoti. Thūpārāmato ca mahācetiyaṃ padakkhiṇaṃ katvā rājavihāraṃ gacchanto na okkamatī’’ti kira mahāaṭṭhakathāyaṃ āgataṃ. Ettha cāti suṅkaghāte ‘‘dvīhi leḍḍupātehīti ācariyaparamparābhatā’’ti likhitaṃ. Dvīhi leḍḍupātehīti suṅkaghātassa paricchede aṭṭhapite yujjati, ṭhapite pana atirekayojanampi suṅkaghātaṃ hotīti tato paraṃ dve leḍḍupātā upacāroti gahetabbo. So panetthāpi duvidho bāhirabbhantarabhedato. Tattha dutiyaleḍḍupātasaṅkhātaṃ bāhiropacāraṃ sandhāya pāḷiyaṃ, mahāaṭṭhakathāyañca dukkaṭaṃ vuttaṃ. Abbhantaraṃ sandhāya kurundiyanti no khanti. ‘‘Atra paviṭṭhassa suṅkaṃ gaṇhantūti hi niyamitaṭṭhānaṃ ekantato pārājikakhettaṃ hoti, tañca parikkhittaṃ, eko leḍḍupāto dukkaṭakhettaṃ, aparikkhittañce, dutiyo leḍḍupātoti no adhippāyo’’ti ācariyo vadati.

114. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha ‘‘vaḍḍhiyā saha avahārakassa bhaṇḍadeyya’’nti likhitaṃ. ‘‘Taṃ vaḍḍhiṃ dassāmī’’ti aggahesi, tattha kammaṃ akarontassa vaḍḍhatīti katvā vuttaṃ. Kevalaṃ āṭhapitakhettassa na vaḍḍhati. ‘‘Yaṃ dhanaṃ vaḍḍhi, taṃ dentassa avahārakassa vaḍḍhiyā adāne pārājikaṃ hotī’’ti vadanti.

Nāmenāti sappanāmena vā sāmikena katena vā.

116. Rājagharassa antovatthumhi, parikkhittarājaṅgaṇaṃ vā antovatthu. Aparikkhitte rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ. Goṇassa ‘‘aparikkhitte ṭhitassa akkantaṭṭhānameva ṭhāna’’nti vuttattā khaṇḍadvāranti attanā khaṇḍitacchiddaṃ. Tattheva ghātetīti ‘‘jīvitindriyārammaṇattā vadhakacittassa pācittiyaṃ hotīti? Na hoti. Kasmā? Adinnādānapayogattā. Tampi theyyacittaṃ saṅkhārārammaṇaṃva hoti. Idha tadubhayaṃ labhati saddhiṃ pubbabhāgāparabhāgehī’’ti vuttaṃ.

118. Tassuddhāre sabbesaṃ pārājikanti yadi yo āṇatto avassaṃ taṃ bhaṇḍaṃ harati, āṇattikkhaṇe eva pārājikaṃ. ‘‘Idha tiṇṇaṃ kasmā pārājikaṃ, nanu ‘tumhe, bhante, tayo harathā’ti vuttattā thullaccayaṃ, itaresañca paṭipāṭiyā ekekassāṇattattā ekekena ca dukkaṭena bhavitabbaṃ. Kathaṃ, eko kira māsagghanakaṃ parissāvanaṃ thenetvā desetvā nirussāho eva vā hutvā puna māsagghanakaṃ sūciṃ tatheva katvā puna māsagghanakanti evaṃ siyāti? Na evaṃ, taṃ yathā uppalathenako yena vatthu pūrati tāva saussāhattā pārājiko āsi, evamime saussāhāva na desayiṃsu vā’’ti likhitaṃ, pāḷiyaṃ, aṭṭhakathāyañca saṃvidahitvā gatesu ekassuddhāre sabbesaṃ pārājikaṃ vinā viya āṇattiyā kiñcāpi vuttaṃ, atha kho ‘‘tassāyaṃ attho’’ti vatvā pacchā vuttavinicchayesu ca ekabhaṇḍaekaṭṭhānādīsu ca sambahulā ekaṃ āṇāpentīti āṇattimeva niyametvā vuttaṃ, tasmā āṇatti icchitabbā viya, vīmaṃsitabbaṃ. ‘‘‘Ekabhaṇḍaṃ ekaṭṭhāna’nti ca pāṭho ‘ekakulassa bhaṇḍa’nti vacanato’’ti vadanti.

119-120. Ocarake vuttanayenevāti avassaṃhāriye bhaṇḍe. Taṃ saṅketanti tassa saṅketassa. Atha vā taṃ saṅketaṃ atikkamitvā pacchā vā. Apatvā pure vā. Esa nayo taṃ nimittanti etthāpi. Akkhinikhaṇanādikammaṃ lahukaṃ ittarakālaṃ, taṅkhaṇe eva bhaṇḍaṃ avaharituṃ na sakkā, kiñci bhaṇḍaṃ dūraṃ hoti, kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati yāva ukkhipati, tāva nimittassa pacchā hoti. Sace taṃ bhaṇḍaṃ adhigataṃ viya āsannaṃ, lahukañca, sakkā nimittakkhaṇe avaharituṃ, tameva sandhāya vuttaṃ kinti? Na, pubbe vuttampi ‘‘tato paṭṭhāya teneva nimittena avaharatī’’ti vuccati āraddhattā. Yadi evaṃ ‘‘purebhattapayogo eso’’ti vāro pamāṇaṃ hoti, na ca taṃ pamāṇaṃ mahāpadumattheravādassa pacchā vuttattā, na saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi, idameva tesaṃ nānattaṃ.

121. Tañca asammohatthanti eko ‘‘purebhattādīsu vā, akkhinikhaṇanādīni vā disvā gaṇhā’’ti, eko gahetabbaṃ bhaṇḍanissitaṃ katvā ‘‘purebhattaṃ evaṃ vaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā’’ti vadati, evaṃvidhesu asammohatthaṃ evaṃvidhaṃ saṅketaṃ nimittañca dassetunti ca, yathādhippāyanti dutiyo tatiyassa tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti attho. Sace dutiyo catutthassa vadeti, na yathādhippāyoti ca. ‘‘Paṭiggahitamatteti avassaṃ ce paṭiggaṇhāti, pubbeva thullaccaya’’nti ca likhitaṃ. Paṭiggaṇhakānaṃ dukkaṭaṃ sabbatthokāsābhāvato na vuttaṃ. Pārājikāpajjanenetaṃ dukkaṭaṃ āpajjitvā āpajjanti kira. Atthasādhakāṇatticetanākhaṇe eva pārājiko hotīti adhippāyo. Tattha maggaṭṭhāniyaṃ kataraṃ, kataraṃ phalaṭṭhāniyanti ‘‘atthasādhakacetanā nāma maggānantaraphalasadisā’’ti vuttattā phalaṭṭhāniyā cetanāti siddhaṃ. Āṇatti ce maggaṭṭhāniyā siyā, cetanāsahajattā na sambhavati, tathā bhaṇḍassa avassaṃhāritā ca na sambhavati. Āṇattikkhaṇe eva hi taṃ avassaṃhāritaṃ jātanti avahārakassa paṭiggaṇhañce, tampi na sambhavati anāgatattā. Cetanā ce maggaṭṭhāniyā hoti, āṇattiādīsu aññataraṃ, bhaṇḍassa avassaṃhāritā eva vā phalaṭṭhāniyā ce, attho na sambhavati. Pārājikāpatti eva hi phalaṭṭhāniyā bhavitumarahati, na aññanti evaṃ tāva idha opammasaṃsandanaṃ sambhavati cetanā maggaṭṭhāniyā, tassā pārājikāpattibhāvo phalaṭṭhāniyo. Yathā kiṃ? Yathā paṭisambhidāmagge ‘‘saddhāya ñāṇaṃ dhammapaṭisambhidā. Saddhāya saddatthe ñāṇaṃ atthapaṭisambhidā’’ti ettha añño saddho, añño saddhāya saddatthoti siddhaṃ, yathā ca ‘‘eko amohasaṅkhāto dhammo sampayuttakānaṃ dhammānaṃ hetupaccayena paccayo adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatapaccayena paccayo’’ti ettha amoho dhammo añño, aññe tassa hetupaccayatādayoti siddhaṃ. Yathā ca vinayapiṭake yāni cha āpattisamuṭṭhānāni, evaṃ yathāsambhavaṃ ‘‘satta āpattikkhandhā’’ti vuccanti, tesaṃ aññā āpattisamuṭṭhānatā, añño āpattikkhandhabhāvoti siddhaṃ. Iminā āpattikkhandhanayena āpattādhikaraṇassa kati ṭhānānīti? Satta āpattikkhandhā ṭhānānīti. Kati vatthūnīti? Satta āpattikkhandhā vatthūnīti. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyoti evamādayopi dassetabbā. Tathā hi tassā evaṃ maggaṭṭhāniyāya atthasādhikāya cetanāya yasmā aññā pārājikāpattitā anatthantarabhūtā ākāravisesasaṅkhātā phalaṭṭhāniyā atthi, tasmā ‘‘atthasādhakacetanā nāma maggānantaraphalasadisā’’ti vuttāti veditabbaṃ. Atha vā kevalaṃ dhammaniyāmattaṃyeva upamattena ācariyena evaṃ vuttantipi sambhavatīti na tattha opammasaṃsandanaṃ pariyesitabbaṃ, ‘‘idaṃ sabbaṃ kevalaṃ takkavasena vuttattā vicāretvā gahetabba’’nti ācariyo.

Bhūmaṭṭhakathādivaṇṇanā niṭṭhitā.

Āpattibhedavaṇṇanā

122. ‘‘Vibhaṅganayadassanato’’ti vuttattā taṃ sampādetuṃ ‘‘idāni tattha tatthā’’tiādi āraddhaṃ. Tattha aṅgavatthubhedena cāti avahāraṅgajānanabhedena vatthussa haritabbabhaṇḍassa garukalahukabhāvabhedenāti attho. Atha vā aṅgañca vatthubhedena āpattibhedañca dassentoti attho. Atirekamāsako ūnapañcamāsakoti ettha -saddo na vutto, tīhipi eko eva paricchedo vuttoti. Anajjhāvuṭṭhakaṃ nāma araññapālakādinā na kenaci mamāyitaṃ. Chaḍḍitaṃ nāma anatthikabhāvena atirekamattādinā sāmikena chaḍḍitaṃ. Naṭṭhaṃ pariyesitvā chinnālayattā chinnamūlakaṃ. Assāmikavatthūti acchinnamūlakampi yassa sāmiko koci no hoti, nirapekkhā vā pariccajanti, yaṃ vā pariccattaṃ devatādīnaṃ, idaṃ sabbaṃ assāmikavatthu nāma. Devatādīnaṃ vā buddhadhammānaṃ vā pariccattaṃ parehi ce ārakkhakehi pariggahitaṃ, parapariggahitameva. Tathārūpe hi adinnādāne rājāno coraṃ gahetvā hananādikaṃ kareyyuṃ, anārakkhake pana āvāse, abhikkhuke anārāmikādike ca yaṃ buddhadhammassa santakaṃ, taṃ ‘‘āgatāgatehi bhikkhūhi rakkhitabbaṃ gopetabbaṃ mamāyitabba’’nti vacanato abhikkhukāvāsasaṅghasantakaṃ viya parapariggahitasaṅkhyameva gacchatīti chāyā dissati. Issaro hi yo koci bhikkhu tādise parikkhāre corehipi gayhamāne vāretuṃ paṭibalo ce, balakkārena acchinditvā yathāṭhāne ṭhapetunti. Apariggahite parasantakasaññissa chasu ākāresu vijjamānesupi anāpatti viya dissati, ‘‘yaṃ parapariggahitañca hotī’’ti aṅgabhāvo kiñcāpi dissati, parasantake tathā paṭipannake sandhāya vuttanti gahetabbaṃ. Attano santakaṃ corehi haṭaṃ, corapariggahitattā parapariggahitaṃ hoti, tasmā paro cetaṃ theyyacitto gaṇhati, pārājikaṃ. Sāmiko eva ce gaṇhati, na pārājikaṃ, yasmā codetvā, acchinditvā ca so ‘‘mama santakaṃ gaṇhāmī’’ti gahetuṃ labhati. Paṭhamaṃ dhuraṃ nikkhipitvā ce pacchā theyyacitto gaṇhati, esa nayo. Sāmikena dhuraṃ nikkhittakāle so ce coro kālaṃ karoti, añño theyyacittena gaṇhati, na pārājiko. Anikkhittakāle eva ce kālaṃ karoti, taṃ theyyacittena gaṇhantassa bhikkhuno pārājikaṃ mūlabhikkhussa santakabhāve ṭhitattā. Corabhikkhumhi mate ‘‘matakaparikkhāra’’nti saṅgho vibhajitvā ce taṃ gaṇhati, mūlasāmiko ‘‘mama santakamida’’nti gahetuṃ labhati.

Etthāha – bhūmaṭṭhādinimittakammapariyosānā eva avahārabhedā, udāhu aññepi santīti. Kiñcettha yadi aññepi santi, tepi vattabbā. Na hi bhagavā sāvasesaṃ pārājikaṃ paññapeti. No ce santi, ye ime tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāciyogaviparāmosaālopasāhasākārā ca suttaṅgesu sandissamānā, te idha āgatesu ettha samodhānaṃ gacchantīti ca lakkhaṇato vā tesaṃ samodhānagatabhāvo vattabboti? Vuccate – lakkhaṇato siddhova. Kathaṃ? ‘‘Pañcahi ākārehī’’tiādinā nayena aṅgavatthubhedena. Āpattibhedo hi pāḷiyaṃ (pārā. 128-130) vutto eva, aṭṭhakathāyañca ‘‘kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhati, tassevaṃ gaṇhato avahāro theyyāvahāro’’ti (pārā. aṭṭha. 1.138; kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) āgatattā tulākūṭagahaṇādayo theyyāvahāre samodhānaṃ gatāti siddhaṃ. Viparāmosaālopasāhasākārā ca aṭṭhakathāyāgate pasayhāvahāre samodhānaṃ gacchanti. Imaṃyeva vā pasayhāvahāraṃ dassetuṃ ‘‘gāmaṭṭhaṃ araññaṭṭha’’nti mātikaṃ nikkhipitvā ‘‘gāmaṭṭhaṃ nāma bhaṇḍaṃ catūhi ṭhānehi nikkhittaṃ hotī’’tiādinā nayena vibhāgo vutto. Tenedaṃ vuttaṃ hoti – gahaṇākārabhedasandassanatthaṃ visuṃ kataṃ. Na hi bhūmitalādīhi gāmāraññaṭṭhaṃ yaṃ kiñcīti. Tattha yaṃ tulākūṭaṃ, taṃ rūpakūṭaṅgagahaṇapaṭicchannakūṭavasena catubbidhampi vehāsaṭṭhe samodhānaṃ gacchati. Hadayabhedasikhābhedarajjubhedavasena tividhe mānakūṭe ‘‘svāyaṃ hadayabhedo mariyādaṃ chindatī’’ti ettha samodhānaṃ gacchati. Hadayabhedo hi sappitelādiminanakāle labbhati. ‘‘Phandāpeti attano bhājanagataṃ karotī’’ti ettha sikhābhedopi labbhati. So ‘‘tilataṇḍulādiminanakāle labbhatī’’ti vuttaṃ. Khettaminanakāle rajjubhedo samodhānaṃ gacchati. ‘‘Dhammaṃ caranto sāmikaṃ parājetī’’ti ettha ukkoṭanaṃ samodhānaṃ gacchatīti te ca tathā vañcananikatiyopi.

Āpattibhedavaṇṇanā niṭṭhitā.

Anāpattibhedavaṇṇanā

131. Na ca gahite attamano hoti, tassa santakaṃ vissāsagāhena gahitampi puna dātabbanti idaṃ ‘‘tena kho pana samayena dve bhikkhū sahāyakā honti. Eko gāmaṃ piṇḍāya pāvisi…pe… anāpatti, bhikkhu, vissāsaggāhe’’ti (pārā. 146) iminā asamentaṃ viya dissati. Ettha hi ‘‘so jānitvā taṃ codesi assamaṇosi tva’’nti vacanena anattamanatā dīpitā. Puna ‘‘anāpatti, bhikkhu, vissāsaggāhe’’ti vacanena attamanatāyapi sati vissāsaggāho ruhatīti dīpitanti ce? Taṃ na, aññathā gahetabbatthato. Ayañhettha attho – pārājikāpattiyā anāpatti vissāsasaññāya gāhe sati, sopi bhikkhu sahāyakattā na kuddho codesi, piyo eva samāno ‘‘kacci assamaṇosi tvaṃ, gaccha, vinicchayaṃ katvā suddhante tiṭṭhāhī’’ti codesi. Sacepi so kuddho eva codeyya, ‘‘anāpattī’’ti idaṃ kevalaṃ pārājikābhāvaṃ dīpeti, na vissāsaggāhasiddhaṃ. Yo pana parisamajjhe lajjāya adhivāseti, na kiñci vadatīti attho. ‘‘Punavattukāmatādhippāye pana sopi paccāharāpetuṃ labhatī’’ti vuttaṃ. Sace coro pasayha gahetukāmopi ‘‘adhivāsetha, bhante, idha me cīvarānī’’ti vatvā cīvarāni therena dinnāni, adinnāni vā sayaṃ gahetvā gacchati, thero puna pakkhaṃ labhitvā codetuṃ labhati, pubbe adhivāsanā adhivāsanasaṅkhyaṃ na gacchati bhayena tuṇhībhūtattā, ‘‘yaṃ cīvaraṃ idha sāmiko paccāharāpetuṃ labhatī’’ti vuttaṃ. Sāmikassa pākatikaṃ kātabbaṃ, ‘‘idaṃ kira vatta’’nti vuttaṃ. Sace saṅghassa santakaṃ kenaci bhikkhunā gahitaṃ, tassa tena saṅghassa vā dhammassa vā upakāritā atthi, gahitappamāṇaṃ apaloketvā dātabbaṃ. ‘‘So tena yathāgahitaṃ pākatikaṃ katvā anaṇo hoti, gilānādīnampi eseva nayo’’ti vuttaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Sāhatthikāṇattikanti ekabhaṇḍaṃ eva. ‘‘Bhāriyañhidaṃ tvampi ekapassaṃ gaṇha, ahampi ekapassaṃ gaṇhāmīti saṃvidahitvā ubhayesaṃ payogena ṭhānācāvane kate kāyavācācittehi hoti. Aññathā ‘sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassā’ti iminā virujjhatī’’ti likhitaṃ. Dhammasiritthero pana ‘‘na kevalaṃ bhāriye eva vatthumhi ayaṃ nayo labbhati, pañcamāsakamattampi dve ce janā saṃvidahitvā gaṇhanti, dvinnampi pāṭekkaṃ, sāhatthikaṃ nāma taṃ kammaṃ, sāhatthikapayogattā ekasmiṃyeva bhaṇḍe, tasmā ‘sāhatthikaṃ āṇattikassa aṅgaṃ na hotī’ti vacanamimaṃ nayaṃ na paṭibāhati. ‘Sāhatthikavatthuaṅganti sāhatthikassa vatthussa aṅgaṃ na hotī’ti tattha vuttaṃ. Idha pana payogaṃ sandhāya vuttattā yujjatī’’ti āha kira, taṃ ayuttaṃ kāyavacīkammanti vacanābhāvā, tasmā sāhatthikāṇattikesu payogesu aññatarena vāyamāpatti samuṭṭhāti, tathāpi turitaturitā hutvā vilopanādīsu gahaṇagāhāpanavasenetaṃ vuttaṃ. Yathā kālena attano kālena parassa dhammaṃ ārabbha sīghaṃ sīghaṃ uppattiṃ sandhāya ‘‘ajjhattabahiddhārammaṇā dhammā’’ti (dha. sa. tikamātikā 21) vuttā, evaṃsampadamidanti daṭṭhabbaṃ.

Tatthapi ye anuttarādayo ekantabahiddhārammaṇā viññāṇañcāyatanādayo ekantaajjhattārammaṇā, itare aniyatārammaṇattā ‘‘ajjhattabahiddhārammaṇā’’ti vuccanti, na ekakkhaṇe ubhayārammaṇattā. Ayaṃ pana āpatti yathāvuttanayena sāhatthikā āṇattikāpi hotiyeva, tasmā anidassanametanti ayuttaṃ. ‘‘Yathā aniyatārammaṇattā ‘ajjhattabahiddhārammaṇā’ti vuttā, tathā aniyatapayogattā ayampi āpatti ‘sāhatthikāṇattikā’ti vuttāti nidassanameveta’’nti ekacce ācariyā āhu. ‘‘Ime panācariyā ubhinnaṃ ekato ārammaṇakaraṇaṃ natthi. Atthi ce, ‘ajjhattabahiddhārammaṇaṃ dhammaṃ paṭicca ajjhattabahiddhārammaṇo dhammo uppajjati hetupaccayā’tiādinā (paṭṭhā. 2.21.1 ajjhattārammaṇatika) paṭṭhānapāṭhena bhavitabbanti saññāya āhaṃsu, tesaṃ matena ‘siyā ajjhattabahiddhārammaṇā’ti vacanaṃ niratthakaṃ siyā, na ca niratthakaṃ, tasmā attheva ekato ajjhattabahiddhārammaṇo dhammo. Puna ‘ayaṃ so’ti niyamena ajjhattabahiddhārammaṇā dhammā viya niddisitabbābhāvato na uddhaṭo siyā. Tattha anuddhaṭattā eva dhammasaṅgahaṭṭhakathāyaṃ ubhinnampi ajjhattabahiddhādhammānaṃ ekato ārammaṇakaraṇadhammavasena ‘ajjhattabahiddhārammaṇā’ti avatvā ‘kālena ajjhattabahiddhā pavattiyaṃ ajjhattabahiddhārammaṇa’nti vuttaṃ, tasmā gaṇṭhipade vuttanayova sāroti no takko’’ti ācariyo. Tattha ‘‘kāyavacīkamma’’nti avacanaṃ panassa sāhatthikapayogattā ekapayogassa anekakammattāva, yadi bhaveyya, manokammampi vattabbaṃ bhaveyya, yathā tattha manokammaṃ vijjamānampi abbohārikaṃ jātaṃ, evaṃ tasmiṃ sāhatthikāṇattike vacīkammaṃ abbohārikanti veditabbaṃ, taṃ pana kevalaṃ kāyakammassa upanissayaṃ jātaṃ, cittaṃ viya tattha aṅgameva jātaṃ, tasmā vuttaṃ ‘‘sāhatthikapayogattā’’ti, ‘‘aṅgabhāvamattameva hi sandhāya ‘sāhatthikāṇattika’nti vuttanti no takko’’ti ca, vicāretvā gahetabbaṃ.

Kāyavācā samuṭṭhānā, yassā āpattiyā siyuṃ;

Tattha kammaṃ na taṃ cittaṃ, kammaṃ nassati khīyati.

Kiriyākiriyādikaṃ yañca, kammākammādikaṃ bhave;

Na yuttaṃ taṃ viruddhattā, kammamekaṃva yujjati.

Vinītavatthuvaṇṇanā

132. Anāpatti, bhikkhu, cittuppādeti ettha kevalaṃ cittaṃ, tasseva uppādetabbāpattīhi anāpattīti attho. Etthāha – upanikkhittasādiyanādīsu, sabbesu ca akiriyasikkhāpadesu na kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā, apicāpatti, kasmā imasmiṃyeva sikkhāpade anāpatti, na sabbāpattīhīti? Na, kasmā.

Kattabbā sādhikaṃ sikkhā, viññattiṃ kāyavācikaṃ;

Akatvā kāyavācāhi, aviññattīhi taṃ phuse.

Na lesabhāvattā. Sappāye ārammaṇe aṭṭhatvā paṭiladdhāsevanaṃ hutvā tato paraṃ suṭṭhu dhāvatīti sandhāvati. Tato abhijjhāya sahagataṃ, byāpādasahagataṃ vā hutvā visesato dhāvatīti vidhāvati.

137. Vaṇaṃ katvā gahetunti ettha kiñcāpi iminā sikkhāpadena anāpatti, itthirūpassa nāma yattha āmasantassa dukkaṭanti keci. ‘‘Kāyapaṭibaddhaggahaṇaṃ yuttaṃ, taṃ sandhāya vaṭṭatīti vutta’’nti vadanti. Ubhayaṃ vicāretvā gahetabbaṃ.

Kusasaṅkāmanavatthukathāvaṇṇanā

138. Mahāpaccariyādīsu yaṃ vuttaṃ ‘‘paduddhāreneva kāretabbo’’ti, taṃ suvuttaṃ. Kintu tassa parikappāvahārakamattaṃ na dissatīti dassanatthaṃ idaṃ vuttaṃ. Uddhāre vāyaṃ āpanno, tasmā disvā gacchanto ‘‘paduddhāreneva kāretabbo’’ti idaṃ tattha duvuttanti vuttaṃ hoti. Kathaṃ? ‘‘Sāṭakatthiko sāṭakapasibbakameva gahetvā bahi nikkhamitvā sāṭakabhāvaṃ ñatvā ‘pacchā gaṇhissāmī’ti evaṃ parikappetvā gaṇhati, na uddhāre evāpajjati. Yadā bahi ṭhatvā ‘sāṭako aya’nti disvā gacchati, tadā paduddhāreneva kāretabbo’’ti na vuttametaṃ, kintu kiñcāpi parikappo dissati, pubbabhāge avahārakkhaṇe na dissatīti na so parikappāvahāro, ayamattho mahāaṭṭhakathāyaṃ vuttova, tasmā ‘‘ñāyamevā’’ti vadanti. Kammantasālā nāma kassakānaṃ vanacchedakānaṃ gehāni. Ayaṃ tāvāti sace upacārasīmantiādi yāva theravādo mahāaṭṭhakathānayo, tattha keci panātiādi na gahetabbaṃ theravādattā yuttiabhāvato, na hi sāhatthike evaṃvidhā atthasādhakacetanā hoti. Āṇattike eva atthasādhakacetanā. ‘‘Sesaṃ mahāpaccariyaṃ vuttenatthena sametī’’ti vuttaṃ.

Kusasaṅkāmanakaraṇe sace paro ‘‘nāyaṃ mama santako’’ti jānāti, itarassa hatthato muttamatte pārājikāpatti khīlasaṅkāmane viya. ‘‘Attano santakaṃ sace jānāti, na hotī’’ti vadanti. Evaṃ sante pañcakāni saṅkarāni hontīti upaparikkhitabbaṃ.

140. Parānuddayatāyāti ettha parānuddayatāya koṭippattena bhagavatā kasmā ‘‘anāpatti petapariggahe tiracchānagatapariggahe’’ti (pārā. 131) vuttanti ce? Parānuddayatāya eva. Yassa hi parikkhārassa ādāne rājāno coraṃ gahetvā na hananādīni kareyyuṃ, tasmimpi nāma samaṇo gotamo pārājikaṃ paññapetvā bhikkhuṃ abhikkhuṃ karotīti mahājano bhagavati pasādaññathattaṃ āpajjitvā apāyupago hoti. Apetapariggahitā rukkhādī ca dullabhā, na ca sakkā ñātunti rukkhādīhi pāpabhīruko upāsakajano paṭimāgharacetiyabodhigharavihārādīni akatvā mahato puññakkhandhato parihāyeyya. ‘‘Rukkhamūlasenāsanaṃ paṃsukūlacīvaraṃ nissāya pabbajjā’’ti (mahāva. 128) vuttanissayā ca anissayā honti. Parapariggahitasaññino hi bhikkhū rukkhamūlapaṃsukūlāni na sādiyissantīti, pabbajjā ca na sambhaveyyuṃ, sappadaṭṭhakāle chārikatthāya rukkhaṃ aggahetvā maraṇaṃ vā nigaccheyyuṃ, acchinnacīvarādikāle sākhābhaṅgādiṃ aggahetvā naggā hutvā titthiyaladdhimeva suladdhi viya dīpentā vicareyyuṃ, tato titthiyesveva loko pasīditvā diṭṭhiggahaṇaṃ patvā saṃsārakhāṇuko bhaveyya, tasmā bhagavā parānuddayatāya eva ‘‘anāpatti petapariggahe’’tiādimāhāti veditabbaṃ.

141. Aparampi bhāgaṃ dehīti ‘‘gahitaṃ viññattisadisattā neva bhaṇḍadeyyaṃ na pārājika’’nti likhitaṃ, idaṃ pakatijane yujjati. ‘‘Sace pana sāmiko vā tena āṇatto vā ‘aparassa sahāyabhikkhussa bhāgaṃ esa gaṇhāti yācati vā’ti yaṃ aparabhāgaṃ deti, taṃ bhaṇḍadeyya’’nti vadanti.

148-9. Khādantassa bhaṇḍadeyyanti corassa vā sāmikassa vā sampattassa dinnaṃ sudinnameva kira. Avisesenāti ‘‘ussāhagatānaṃ vā’’ti avatvā vuttaṃ, na hi katipayānaṃ anussāhatāya saṅghikamasaṅghikaṃ hoti. Mahāaṭṭhakathāyampi ‘‘yadi saussāhāva gacchanti, theyyacittena paribhuñjato avahāro hotī’’ti vuttattā tadubhayamekaṃ. Chaḍḍitavihāre upacārasīmāya pamāṇaṃ jānituṃ na sakkā, ayaṃ pana bhikkhu upacārasīmāya bahi ṭhatvā ghaṇṭipaharaṇādiṃ katvā paribhuñjati khādati, tena evaṃ khāditaṃ sukhāditanti attho. ‘‘Itaravihāre tattha dittavidhināva paṭipajjitabba’’nti vuttaṃ. ‘‘Sukhāditaṃ antovihārattā’’ti likhitaṃ, āgatānāgatānaṃ santakattāti ‘‘cātuddisassa saṅghassa demī’’ti dinnattā vuttaṃ. Evaṃ avatvā ‘‘saṅghassa demī’’ti dinnampi tādisameva. Tathā hi bahi ṭhito lābhaṃ na labhati bhagavato vacanenāti veditabbaṃ.

153. ‘‘Matasūkaro’’ti vacanato tameva jīvantaṃ bhaṇḍadeyyanti katvā dātuṃ na labhati. Vajjhaṃ vaṭṭatīti dīpitaṃ hoti. Maddanto gacchati, bhaṇḍadeyyanti ettha kittakaṃ bhaṇḍadeyyaṃ, na hi sakkā ‘‘ettakā sūkarā madditvā gatā gamissantī’’ti jānitunti? Yattake sāmikānaṃ dinne te ‘‘dinnaṃ mama bhaṇḍa’’nti tussanti, tattakaṃ dātabbaṃ. No ce tussanti, atikkantasūkaramūlaṃ datvā kiṃ opāto khaṇitvā dātabboti? Na dātabbo. Atha kiṃ codiyamānassa ubhinnaṃ dhuranikkhepena pārājikaṃ hotīti? Na hoti, kevalaṃ kappiyaparikkhāraṃ datvā tosetabbova sāmiko, eseva nayo aññesupi evarūpesūti no takkoti ācariyo. ‘‘Tadaheva vā dutiyadivase vā maddanto gacchatī’’ti vuttaṃ. Gumbe khipati, bhaṇḍadeyyamevāti avassaṃ pavisanake sandhāya vuttaṃ. Ettha ekasmiṃ vihāre paracakkādibhayaṃ āgataṃ. Mūlavatthucchedanti ‘‘sabbasenāsanaṃ ete issarā’’ti vacanato itare anissarāti dīpitaṃ hoti.

156. Ārāmarakkhakāti vissaṭṭhavasena gahetabbaṃ. Adhippāyaṃ ñatvāti ettha yassa dānaṃ paṭiggaṇhantaṃ bhikkhuṃ, bhāgaṃ vā sāmikā na rakkhanti na daṇḍenti, tassa dānaṃ appaṭicchādetvā gahetuṃ vaṭṭatīti idha sanniṭṭhānaṃ. Tampi ‘‘na vaṭṭati saṅghike’’ti vuttaṃ. Ayameva bhikkhu issaroti yattha so icchati, tattha attañātahetuṃ labhati kira attho. Apica ‘‘daharo’’ti vadanti. Savatthukanti saha bhūmiyāti vuttaṃ hoti. ‘‘Garubhaṇḍaṃ hotī’’ti vatvā ‘‘tiṇamattaṃ pana na dātabba’’nti vuttaṃ, taṃ kintu garubhaṇḍanti ce, arakkhiyaagopiyaṭṭhāne, vinassanakabhāve ca ṭhitaṃ sandhāya vuttaṃ. Kappiyepi cāti vatvā, avatvā vā gahaṇayutte mātādisantakepi theyyacittuppādena. Idaṃ pana sikkhāpadaṃ ‘‘rājāpimesaṃ abhippasanno’’ti (pārā. 86) vacanato lābhaggamahattaṃ, vepullamahattañca pattakāle paññattanti siddhaṃ.

Dutiyapārājikavaṇṇanā niṭṭhitā.

3. Tatiyapārājikaṃ

Paṭhamapaññattinidānavaṇṇanā

162. Tīhi suddhenāti ettha tīhīti nissakkavacanaṃ vā hoti, karaṇavacanaṃ vā. Nissakkapakkhe kāyavacīmanodvārehi suddhena. Tathā duccaritamalehi visamehi papañcehītiādinā nayena sabbakilesattikehi bodhimaṇḍe eva suddhenāti yojetabbaṃ. Karaṇapakkhe tīhīti kāyavacīmanodvārehi suddhena. Tathā tīhi sucaritehi, tīhi vimokkhehi, tīhi bhāvanāhi, tīhi sīlasamādhipaññāhi suddhenāti sabbaguṇattikehi yojetabbaṃ. Vibhāvitanti desanāya vitthāritaṃ, vibhūtaṃ vā kataṃ vihitaṃ, paññattaṃ vā hoti. Saṃvaṇṇanāti vattamānasamīpe vattamānavacanaṃ.

Na kevalaṃ rājagahameva, idampi nagaraṃ. Saparicchedanti sapariyantanti attho. Saparikkhepanti eke. ‘‘Haṃsavaṭṭakacchadanenāti haṃsaparikkhepasaṇṭhānenā’’ti likhitaṃ. Kāyavicchindaniyakathanti attano attabhāve, parassa vā attabhāve chandarāgappahānakaraṃ vicchindanakaraṃ dhammakathaṃ katheti. Asubhā ceva subhākāravirahitattā. Asucino ca dosanissandanapabhavattā. Paṭikūlā ca jigucchanīyattā pittasemhādīsu āsayato. Asubhāya vaṇṇanti asubhākārassa, asubhakammaṭṭhānassa vā vitthāraṃ bhāsati. Sāmiatthe hetaṃ sampadānavacanaṃ. Asubhanti asubhanimittassa āvibhāvāya paccupaṭṭhānāya vitthārakathāsaṅkhātaṃ vaṇṇaṃ bhāsabhīti attho. Tesaṃyeva ādimajjhapariyosānānaṃ dasahi lakkhaṇehi sampannaṃ kilesacorehi anabhibhavanīyattā jhānacittaṃ mañjūsaṃ nāma.

Tatrimānīti etthāyaṃ piṇḍattho – yasmiṃ vāre paṭhamaṃ jhānaṃ ekacittakkhaṇikaṃ uppajjati, taṃ sakalampi javanavāraṃ anulomaparikammaupacāragotrabhuappanāppabhedaṃ ekattanayena ‘‘paṭhamaṃ jhāna’’nti gahetvā tassa paṭhamajjhānassa appanāpaṭipādikāya khippādibhedāya abhiññāya adhigatāya kiccanipphattiṃ upādāya āgamanavasena paṭipadāvisuddhi ādīti veditabbā. Tatramajjhattupekkhāya kiccanipphattivasena upekkhānubrūhanā majjheti veditabbā. Pariyodāpakañāṇassa kiccanipphattivasena sampahaṃsanā pariyosānanti veditabbaṃ. Tattha ādicittato paṭṭhāya yāva paṭhamajjhānassa uppādakkhaṇaṃ, etasmiṃ antare paṭipadāvisuddhīti veditabbā. Uppādaṭhitikkhaṇesu upekkhānubrūhanā, ṭhitibhaṅgakkhaṇesu sampahaṃsanāti veditabbā. Lakkhīyati etenāti lakkhaṇanti katvā ‘‘visuddhipaṭipattipakkhandane’’tiādinā pubbabhāgo lakkhīyati, tividhena ajjhupekkhanena majjhaṃ lakkhīyati, catubbidhāya sampahaṃsanāya pariyosānaṃ lakkhīyatīti. Tena vuttaṃ ‘‘dasa lakkhaṇānī’’ti.

Pāribandhakatoti nīvaraṇasaṅkhātapāribandhakato visuddhattā gotrabhupariyosānaṃ pubbabhāgajavanacittaṃ ‘‘cittavisuddhī’’ti vuccati. Tathā visuddhattā taṃ cittaṃ majjhimaṃ samādhinimittasaṅkhātaṃ appanāsamādhiṃ tadatthāya upagacchamānaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāma. Evaṃ paṭipannassa tassa tattha samathanimitte pakkhandanaṃ tabbhāvūpagamanaṃ hotīti katvā ‘‘tattha cittapakkhandana’’nti vuccati. Evaṃ tāva paṭhamajjhānuppādakkhaṇe eva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ visuddhassa appanāppattassa puna visodhane byāpārābhāvā ajjhupekkhanaṃ hoti. Samathappaṭipannattā puna samādhāne byāpārābhāvā ca samathappaṭipannassa ajjhupekkhanaṃ hoti. Kilesasaṃsaggaṃ pahāya ekantena upaṭṭhitattā puna ekattupaṭṭhāne byāpārāsambhavato ekattupaṭṭhānassa ajjhupekkhanaṃ hoti. Tattha jātānanti tasmiṃ citte jātānaṃ samādhipaññānaṃ yuganaddhabhāvena anativattanaṭṭhena nānākilesehi vimuttattā. Saddhādīnaṃ indriyānaṃ vimuttirasenekarasaṭṭhena anativattanekasabhāvānaṃ tesaṃ dvinnaṃ upagataṃ tajjaṃ tassāruppaṃ tadanurūpaṃ vīriyaṃ tathā cittaṃ yogī vāheti pavattetīti katvā tadupagavīriyavāhanaṭṭhena ca visesabhāgiyabhāvattā āsevanaṭṭhena ca sampahaṃsanā hotīti attho veditabbo. Apicettha ‘‘anantarātītaṃ gotrabhucittaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāmā’’ti likhitaṃ. Tattha hi pariṇāmentaṃ paṭipajjatīti etāni vacanāni atītassa na sambhavanti, yañca tadanantaraṃ likhitaṃ ‘‘appanāsamādhicittaṃ upagacchamānaṃ gotrabhucittaṃ tattha pakkhandati nāmā’’ti. Imināpi taṃ na yujjati, ‘‘paṭipattikkhaṇe eva atīta’’nti vuttattā ‘‘gotrabhucittaṃ tattha pakkhandatī’’ti vacanameva virujjhatīti ācariyo. ‘‘Ekacittakkhaṇikampi lokuttaracittaṃ āsevati bhāveti bahulīkarotī’’ti vuttattā ‘‘ekacittakkhaṇikassāpi jhānassa etāni dasa lakkhaṇānī’’ti vuttaṃ. ‘‘Tato paṭṭhāya āsevanā bhāvanā evā’’tipi vuttaṃ. ‘‘Adhiṭṭhānasampannanti adhiṭṭhānena sahagata’’nti likhitaṃ. Tassattho – yañca ‘‘ādimajjhapariyosānasaṅkhāta’’nti vuttaṃ, taṃ tesaṃ tiṇṇampi kalyāṇakatāya samannāgatattā tividhakalyāṇakatañca. Evaṃ tividhacittaṃ tadadhigamamūlakānaṃ guṇānaṃ, uparijhānādhigamassa vā padaṭṭhānaṭṭhena adhiṭṭhānaṃ hoti, tasmā cittassa adhiṭṭhānabhāvena sampannattā adhiṭṭhānasampannaṃ nāmāti.

Addhamāsaṃ paṭisallīyitunti ettha ācariyā evamāhu ‘‘bhikkhūnaṃ aññamaññavadhadassanasavanasambhave satthuno sati tassa upaddavassa abhāve upāyājānanato ‘ayaṃ asabbaññū’ti hetupatirūpakamahetuṃ vatvā dhammissarassāpi tathāgatassa kammesvanissariyaṃ asambujjhamānā asabbadassitamadhiccamohā bahujanā avīciparāyanā bhaveyyuṃ, tasmā so bhagavā pageva tesaṃ bhikkhūnaṃ aññamaññaṃ vadhamānabhāvaṃ ñatvā tadabhāvopāyābhāvaṃ pana suvinicchinitvā tattha puthujjanānaṃ sugatilābhahetumevekaṃ katvā asubhadesanāya vā rūpasaddadassanasavanehi nippayojanehi viramitvā pageva tato viramaṇato, sugatilābhahetukaraṇato, avassaṃ paññāpitabbāya tatiyapārājikapaññattiyā vatthāgamadassanato ca attano sabbadassitaṃ parikkhakānaṃ pakāsento viya tamaddhamāsaṃ veneyyahitanipphattiyā phalasamāpattiyā avakāsaṃ katvā viharitukāmo ‘icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitu’ntiādimāhā’’ti. Ācariyā nāma buddhamittattheradhammasirittheraupatissattherādayo gaṇapāmokkhā, aṭṭhakathācariyassa ca santike sutapubbā. Tato aññe eketi veditabbā. ‘‘Sakena kāyena aṭṭīyanti…pe… bhavissantī’’ti idaṃ parato ‘‘ye te bhikkhū avītarāgā, tesaṃ tasmiṃ samaye hoti eva bhayaṃ, hoti lomahaṃso, hoti chambhitatta’’nti iminā na yujjati, idañca bhagavato asubhakathārammaṇappayojanena na sametīti ce? Na, tadatthājānanato. Sakena kāyena aṭṭīyantānampi tesaṃ ariyamaggena appahīnasinehattā khīṇāsavānaṃ viya maraṇaṃ paṭicca abhayaṃ na hoti, bhayañca pana asubhabhāvanānuyogānubhāvena mandībhūtaṃ anaṭṭīyantānaṃ viya na mahantaṃ hutvā cittaṃ mohesi. Apāyupage te satte nākāsīti evamattho veditabbo. Atha vā idaṃ purimassa kāraṇavacanaṃ, yasmā tesaṃ tasmiṃ samaye hoti eva bhayaṃ, chambhitattaṃ, lomahaṃso ca, tasmā ‘‘tena kho pana samayena bhagavā asubhakathaṃ kathetī’’tiādi vuttanti.

Atha vā sakena kāyena aṭṭīyantānampi tesaṃ hoti eva bhayaṃ, mahānubhāvā vītarāgāti khīṇāsavānaṃ mahantaṃ visesaṃ dasseti, atiduppasaheyyamidaṃ maraṇabhayaṃ, yato evaṃvidhānampi avītarāgattā bhayaṃ hotītipi dasseti. Tadaññe tesaṃ bhikkhūnaṃ pañcasatānaṃ aññatarā. Tenedaṃ dīpeti ‘‘taṃ tathā āgataṃ asihatthaṃ vadhakaṃ passitvā tadaññesampi hoti eva bhayaṃ, pageva tesanti katvā bhagavā paṭhamameva tesaṃ asubhakathaṃ kathesi, parato tesaṃ nāhosi. Evaṃ mahānisaṃsā nesaṃ asubhakathā āsī’’ti. Yo panettha pacchimo nayo, so ‘‘tesu kira bhikkhūsu kenacipi kāyavikāro vā vacīvikāro vā na kato, sabbe satā sampajānā dakkhiṇena passena nipajjiṃsū’’ti iminā aṭṭhakathāvacanena sameti.

Apare panāhūti kuladdhipaṭisedhanatthaṃ vuttaṃ. ‘‘Ayaṃ kira laddhī’’ti vacanaṃ ‘‘māradheyyaṃnātikkamissatī’’ti vacanena virujjhatīti ce? Na virujjhati. Kathaṃ? Ayaṃ bhikkhū aghātento māravisayaṃ atikkamissati akusalakaraṇato ca. Ghātento pana māradheyyaṃ nātikkamissati balavattā kammassāti sayaṃ mārapakkhikattā evaṃ cintetvā pana ‘‘ye na matā, te saṃsārato na muttā’’ti attano ca laddhi, tasmā taṃ tattha ubhayesaṃ magge niyojentī evamāha, teneva ‘‘mārapakkhikā mārena samānaladdhikā’’ti avatvā ‘‘mārassā nuvattikā’’ti vuttā. ‘‘Iminā kiṃ vuttaṃ hoti? Yasmā mārassa anuvatti, tasmā evaṃ cintetvāpi attano laddhivasena evamāhā’’ti keci likhanti. Mama santike ekato upaṭṭhānamāgacchanti, attano attano ācariyupajjhāyānaṃ santike uddesādiṃ gaṇhāti.

Ānāpānassatisamādhikathāvaṇṇanā

165. Ayampi kho, bhikkhaveti iminā kiṃ dasseti? Yesaṃ evamassa ‘‘bhagavatā ācikkhitakammaṭṭhānānuyogapaccayā tesaṃ bhikkhūnaṃ jīvitakkhayo āsī’’ti, tesaṃ taṃ micchāgāhaṃ nisedheti. Kevalaṃ tesaṃ bhikkhūnaṃ pubbe katakammapaccayāva jīvitakkhayo āsi, idaṃ pana kammaṭṭhānaṃ tesaṃ kesañci arahattappattiyā, kesañci anāgāmisakadāgāmisotāpattiphalappattiyā, kesañci paṭhamajjhānādhigamāya, kesañci vikkhambhanatadaṅgappahānena attasinehapaayādānāya upanissayo hutvā, kesañci sugatiyaṃ uppattiyā upanissayo ahosīti sātthikāva me asubhakathā, kintu ‘‘sādhu, bhante bhagavā, aññaṃ pariyāyaṃ ācikkhatū’’ti ānandena yācitattā aññaṃ pariyāyaṃ ācikkhāmi, yathā vo pubbe ācikkhitaasubhakammaṭṭhānānuyogā, evaṃ ayampi kho bhikkhaveti yojanā veditabbā. ‘‘Assāsavasena upaṭṭhānaṃ satī’’ti vuttaṃ. Sā hi taṃ assāsaṃ, passāsaṃ vā ārammaṇaṃ katvā pubbabhāge, aparabhāge pana assāsapassāsapabhavanimittaṃ ārammaṇaṃ katvā upaṭṭhātīti ca tathā vuttā.

Asubhe pavattaṃ asubhanti vā pavattaṃ bhāvanākammaṃ asubhakammaṃ, tadeva aññassa punappunaṃ uppajjanakassa kāraṇaṭṭhena ṭhānattā asubhakammaṭṭhānaṃ, ārammaṇaṃ vā asubhakammassa padaṭṭhānaṭṭhena ṭhānanti asubhakammaṭṭhānanti idha asubhajjhānaṃ, teneva ‘‘oḷārikārammaṇattā’’ti vuttaṃ. Paṭivedhavasenāti vitakkādiaṅgapaṭilābhavasena. Ārammaṇasantatāyāti anukkamena santakālaṃ upādāya vuttakāyadarathappaṭipassaddhivasena nibbuto. Parikammaṃ vāti kasiṇaparikammaṃ kira nimittuppādapariyosānaṃ. Tadā hi nirassādattā asantaṃ, appaṇihitañca. Yathā upacāre nīvaraṇavigamena, aṅgapātubhāvena ca santatā hoti, na tathā idha, idaṃ pana ‘‘ādisamannāhārato’’ti vuttaṃ. Dutiyavikappe asecanakoti atittikaro, tena vuttaṃ ‘‘ojavanto’’ti. Cetasikasukhaṃ jhānakkhaṇepi atthi, evaṃ santepi ‘‘ubhopi jhānā vuṭṭhitasseva gahetabbā’’ti vuttaṃ. Samathena sakasantāne avikkhambhite. Itarathā pāpakānaṃ jhānena sahuppatti siyā. Khandhādīnaṃ lokuttarapādakattā nibbedhabhāgiyaṃ, visesena yassa nibbedhabhāgiyaṃ hoti, taṃ sandhāya vā. ‘‘Aniccānupassītiādicatukkavasena anupubbena ariyamaggavuḍḍhippatto samucchindati, sesānametaṃ natthī’’ti likhitaṃ.

Tathābhāvapaṭisedhano cāti soḷasavatthukassa titthiyānaṃ natthitāya vuttaṃ. Sabbapaṭhamānaṃ pana catunnaṃ padānaṃ vasena lokiyajjhānameva tesaṃ atthi, tasmiṃ lokuttarapadaṭṭhānaṃ natthi eva. ‘‘Phalamuttamanti phale uttama’’nti vuttaṃ. Ututtayānukūlanti gimhe araññe, hemante rukkhamūle, vasantakāle suññāgāre gato. Semhadhātukassa araññaṃ, pittadhātukassa rukkhamūlaṃ, vātadhātukassa suññāgāraṃ anukūlaṃ. Mohacaritassa araññaṃ anukūlaṃ mahāaraññe cittaṃ na saṅkuṭati, dosacaritassa rukkhamūlaṃ, rāgacaritassa suññāgāraṃ. Ṭhānacaṅkamāni uddhaccapakkhikāni, sayanaṃ līnapakkhikaṃ, pallaṅkābhujanena nisajjāya daḷhabhāvaṃ, ujukāyaṃ paṇidhānena assāsapassāsānaṃ pavattanasukhaṃ ‘‘parimukhaṃ sati’’nti iminā ārammaṇapariggahūpāyaṃ dasseti. Kārīti karaṇasīlo. Etassa vibhaṅge ‘‘assasati passasatī’’ti avatvā ‘‘sato kārī’’ti vuttaṃ. Tasmā ‘‘assasati passasatī’’ti vutte ‘‘paṭhamacatukkaṃ eva labbhati, na sesānī’’ti ca ‘‘dīghaṃassāsavasenāti alopasamāsaṃ katvā’’iti ca ‘‘ekatthatāya avikkhepa’’nti ca ‘‘asambhogavasena pajānato’’ti ca ‘‘tena ñāṇenā’’ti ca ‘‘pajānatoti vuttañāṇenā’’ti ca ‘‘satokārīti satisampajaññāhikārī’’ti ca ‘‘paṭinissaggānupassino assāsāva paṭinissaggānupassiassāsā’’ti ca likhitaṃ. Uppaṭipāṭiyā āgatampi yujjateva, tena ṭhānena paṭisiddhaṃ. Tāluṃ āhacca nibbāyanato kira potako sampatijātova khipitasaddaṃ karoti, chandapāmojjavasena cha purimā tayoti nava. Ekenākārenāti assāsavasena vā passāsavasena vā evaṃ ānāpānassatiṃ bhāvayato kāye kāyānupassanāsatikammaṭṭhānabhāvanā sampajjati.

Kāyoti assāsapassāsā. Upaṭṭhānaṃ sati. Dīghanti sīghaṃ gataṃ assāsapassāsaṃ. Addhānasaṅkhāteti kālasaṅkhāte viya kālakoṭṭhāseti attho, dīghakāle vāti attho. Eko hi assāsamevūpalakkheti, eko passāsaṃ, eko ubhayaṃ, tasmā ‘‘vibhāgaṃ akatvā’’ti vā vuttaṃ, chandoti evaṃ assāsato, passāsato ca assādo uppajjati, tassa vasena kattukamyatāchando uppajjati. Tato pāmojjanti. Assāsapassāsānaṃ duviññeyyavisayattā cittaṃ vivattati, gaṇanaṃ pahāya phuṭṭhaṭṭhānameva manasi karontassa kevalaṃ upekkhāva saṇṭhāti. Cattāro vaṇṇāti ‘‘pattassa tayo vaṇṇā’’tiādīsu viya cattāro saṇṭhānāti attho.

Tathābhūtassāti ānāpānassatiṃ bhāvayato. Saṃvaroti satisaṃvaro. Atha vā paṭhamena jhānena nīvaraṇānaṃ, dutiyena vitakkavicārānaṃ, tatiyena pītiyā, catutthena sukhadukkhānaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya, paṭighasaññāya, nānattasaññāya vā pahānaṃ. ‘‘Sīlanti veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’nti (paṭi. ma. 1.39 thokaṃ visadisaṃ) vuttavidhināpettha attho daṭṭhabbo. ‘‘Atthato tathā tathā pavattadhammā upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuccantī’’ti vuttaṃ. Tathā ‘‘ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti etthāpi cetanāsīlameva, katthaci viratisīlampīti attho daṭṭhabbo. Aññathā paṇṇattivajjesupi sikkhāpadesu viratippasaṅgo ahosi, pātimokkhasaṃvarasaṃvuto viharatīti katvā tassāpi viratippasaṅgo. Tasmiṃ ārammaṇeti ānāpānārammaṇe. Tāya satiyāti tattha uppannasatiyā. ‘‘Tena manasikārenāti āvajjanenā’’ti likhitaṃ. Etena nānāvajjanappavattidīpanato nānājavanavārehipi sikkhati nāmāti dīpitaṃ hoti, yena pana manasikārena vā. Ñāṇuppādanādīsūti ettha ādisaddena yāva pariyosānaṃ veditabbaṃ. ‘‘Tatrāti tasmiṃ ānāpānārammaṇe. Evanti idāni vattabbanayenā’’ti likhitaṃ. Tatrāti tesaṃ assāsapassāsānaṃ vā. Tañhi ‘‘pubbe apariggahitakāle’’ti iminā suṭṭhu sameti. ‘‘Paṭhamavādo dīghabhāṇakānaṃ. Te hi ‘paṭhamajjhānaṃ labhitvā nānāsane nisīditvā dutiyatthāya vāyāmato upacāre vitakkavicāravasena oḷārikacittappavattikāle pavattaassāsapassāsavasena oḷārikā’ti vadanti. ‘Majjhimabhāṇakā jhānalābhissa samāpajjanakāle, ekāsanapaṭilābhe ca uparūpari cittappavattiyā santabhāvato paṭhamato dutiyassupacāre sukhumataṃ vadantī’’’ti likhitaṃ.

Vipassanāyaṃ panāti catudhātuvavatthānamukhena abhiniviṭṭhassa ayaṃ kamo, aññassa cāti veditabbaṃ. Ettakaṃ rūpaṃ, na ito aññanti dassanaṃ sandhāya ‘‘sakalarūpapariggahe’’ti vuttaṃ. Rūpārūpapariggaheti ettha aniccatādilakkhaṇārammaṇikabhaṅgānupassanato pabhuti balavatī vipassanā. Pubbe vuttanayenāti sabbesaṃyeva pana matena apariggahitakāletiādinā. Sodhanā nāma vissajjanaṃ. Assāti ‘‘passambhayaṃ kāyasaṅkhāra’’nti padassa.

Purato namanā ānamanā. Tiriyaṃ namanā vinamanā. Suṭṭhu namanā sannamanā. Pacchā namanā paṇamanā. Jāṇuke gahetvā ṭhānaṃ viya iñjanāti ānamanādīnaṃ āvibhāvatthamuttanti veditabbaṃ. Yathārūpehi ānamanādi vā kampanādi vā hoti, tathārūpe passambhayanti sambandho. Iti kirāti iti ce. Evaṃ santeti santasukhumampi ce passambhati. Pabhāvanāti uppādanaṃ. Assāsapassāsānaṃ vūpasantattā ānāpānassatisamādhissa bhāvanā na hoti. Yasmā taṃ natthi, tasmā na samāpajjati, samāpattiyā abhāvena na vuṭṭhahanti. Iti kirāti evametaṃ tāva vacananti tadetaṃ. Saddova saddanimittaṃ, ‘‘sato assasati sato passasatī’’ti padāni patiṭṭhapetvā dvattiṃsapadāni cattāri catukkāni veditabbāni.

Appaṭipīḷananti tesaṃ kilesānaṃ anuppādanaṃ kiñcāpi cetiyaṅgaṇavattādīnipi atthato pātimokkhasaṃvarasīle saṅgahaṃ gacchanti ‘‘yassa siyā āpattī’’ti (mahāva. 134) vacanato. Tathāpi ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavantī’’ti ettha anadhippetattā ‘‘ābhisamācārika’’nti vuttaṃ. ‘‘Yaṃ panettha āpattiṭṭhāniyaṃ na hoti, taṃ amissamevā’’ti vuttaṃ.

Yathāvuttenāti yogānuyogakammassa padaṭṭhānattā. Sallahukavutti aṭṭhaparikkhāriko. Pañcasandhikaṃ kammaṭṭhānanti ettha jhānampi nimittampi tadatthajotikāpi pariyatti idha kammaṭṭhānaṃ nāma. Gamanāgamanasampannatādi senāsanaṃ. Saṃkiliṭṭhacīvaradhovanādayo khuddakapalibodhā. ‘‘Antarā patitaṃ nu kho’’ti vikampati.

Ajjhattaṃ vikkhepagatenāti niyakajjhatte vikkhepagatena. Sāraddhā asamāhitattā. Upanibandhanathambhamūlaṃ nāma nāsikaggaṃ, mukhanimittaṃ vā. Tatthevāti nāsikaggādinimitte. ‘‘Dolāphalakassa ekapasse eva ubho koṭiyo majjhañca passatī’’ti vadanti.

Idha panāti kakacūpame. Desatoti phusanakaṭṭhānato. ‘‘Nimittaṃ paṭṭhapetabbanti nimitte sati paṭṭhapetabbā’’ti vuttaṃ. Garūhi bhāvetabbattā garukabhāvanaṃ. Ekacce āhūti ekacce jhāyino āhu.

‘‘Saññānānatāyā’’ti vacanato ekaccehi vuttampi pamāṇameva, saṅgītito paṭṭhāya aṭṭhakathāya anāgatattā tathā vuttaṃ. ‘‘Mayhaṃ tārakarūpaṃ nu kho upaṭṭhātī’’tiādiparikappe asatipi dhātunānattena etāsaṃ dhātūnaṃ uppatti viya kevalaṃ bhāvayato tathā tathā upaṭṭhāti. ‘‘Na nimitta’nti vattuṃ na vaṭṭati sampajānamusāvādattā’’ti vuttaṃ. Kammaṭṭhānanti idha vuttapaṭibhāganimittameva.

Nimitte paṭibhāge. Nānākāranti ‘‘cattāro vaṇṇā vattantī’’ti vuttanānāvidhataṃ. Vibhāvayanti jānaṃ pakāsayaṃ. Assāsapassāseti tato sambhūte nimitte, assāsapassāse vā nānākāraṃ. Nimitte hi cittaṃ ṭhapentova nānākāratañca vibhāveti, assāsapassāse vā sakaṃ cittaṃ nibandhatīti vuccati. Tārakarūpādivaṇṇato. Kakkhaḷattādilakkhaṇato.

Aṭṭhakathāsu paṭikkhittanti āsannabhavaṅgattāti kāraṇaṃ vatvā sīhaḷaṭṭhakathāsu paṭikkhittaṃ. Kasmā? Yasmā chaṭṭhe, sattame vā appanāya sati maggavīthiyaṃ phalassa okāso na hoti, tasmā. Idha hotūti ce? Na, lokiyappanāpi hi appanāvīthimhi lokuttarena samānagatikāvāti paṭiladdhajjhānopi bhikkhu diṭṭhadhammasukhavihāratthāya jhānaṃ samāpajjitvā sattāhaṃ nisīditukāmo catutthe, pañcame vā appetvā nisīdati, na chaṭṭhe, sattame vā. Tattha hi appanā. Tato paraṃ appanāya ādhārabhāvaṃ na gacchati. Āsannabhavaṅgattā catutthaṃ, pañcamaṃ vā gacchati thale ṭhitaghaṭo viya javanānamantare ṭhitattāti kira ācariyo.

Puthuttārammaṇāni anāvajjitvā jhānaṅgāneva āvajjanaṃ āvajjanavasī nāma. Tato paraṃ catunnaṃ, pañcannaṃ vā paccavekkhaṇacittānaṃ uppajjanaṃ, taṃ paccavekkhaṇavasī nāma. Teneva ‘‘paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā’’ti vuttaṃ. Samāpajjanavasī nāma yattakaṃ kālaṃ icchati tattakaṃ samāpajjanaṃ, taṃ pana icchitakālaparicchedaṃ patiṭṭhāpetuṃ samatthatāti. ‘‘Adhiṭṭhānavasiyā vuṭṭhānavasino ayaṃ nānattaṃ adhiṭṭhānānubhāvena javanaṃ javati, vuṭṭhānānubhāvena pana adhippetato adhikaṃ javatī’’tipi vadanti. Apica pathavīkasiṇādiārammaṇaṃ āvajjitvā javanañca javitvā puna āvajjitvā tato pañcamaṃ jhānaṃ cittaṃ hoti, ayaṃ kira ukkaṭṭhaparicchedo. Bhagavato pana āvajjanasamanantarameva jhānaṃ hotīti sabbaṃ anugaṇṭhipade vuttaṃ.

‘‘Vatthunti hadayavatthuṃ. Dvāranti cakkhādi. Ārammaṇanti rūpādī’’ti likhitaṃ. Yathāpariggahitarūpārammaṇaṃ vā viññāṇaṃ passati, aññathāpi passati. Kathaṃ? ‘‘Yathāpariggahitarūpavatthudvārārammaṇaṃ vā’’ti vuttaṃ. Yathāpariggahitarūpesu vatthudvārārammaṇāni yassa viññāṇassa, taṃ viññāṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ tampi passati, ekassa vā ārammaṇasaddassa lopo daṭṭhabboti ca mama takko vicāretvāva gahetabbo.

Tato paraṃ tīsu catukkesu dve dve padāni ekamekaṃ katvā gaṇetabbaṃ. Samathena ārammaṇato vipassanāvasena asammohato pītipaṭisaṃvedanamettha veditabbaṃ. ‘‘Dukkhametaṃ ñāṇa’’ntiādīsu pana ‘‘ārammaṇato asammohato’’ti yaṃ vuttaṃ, idha tato vuttanayato uppaṭipāṭiyā vuttaṃ. Tattha hi yena mohena taṃ dukkhaṃ paṭicchannaṃ, na upaṭṭhāti, tassa vihatattā vā evaṃ pavatte ñāṇe yathāruci paccavekkhituṃ icchiticchitakāle samatthabhāvato vā dukkhādīsu tīsu asammohato ñāṇaṃ vuttaṃ. Nirodhe ārammaṇato taṃsampayuttā pītipaṭisaṃvedanā asammohato na sambhavati mohappahānābhāvā, paṭisambhidāpāḷivirodhato ca. Tattha ‘‘dīghaṃ assāsavasenā’’tiādi ārammaṇato dassetuṃ vuttaṃ. Tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti tadārammaṇassa paṭisaṃviditattāti ettha adhippāyo. ‘‘Āvajjato’’tiādi asammohato pītipaṭisaṃvedanaṃ dassetuṃ vuttaṃ. Aniccādivasena jānato, passato, paccavekkhato ca. Tadadhimuttatāvasena adhiṭṭhahato, adhimuccato, tathā vīriyādiṃ samādahato khaṇikasamādhinā.

Abhiññeyyanti ñātapariññāya. Pariññeyyanti tīraṇapariññāya. Sabbañhi dukkhasaccaṃ abhiññeyyaṃ, pariññeyyañca. Tatra cāyaṃ pītīti likhitaṃ. Abhiññeyyantiādi maggakkhaṇaṃ sandhāyāhāti vuttaṃ. Maggena asammohasaṅkhātavipassanākiccanipphattito maggopi abhiññeyyādiārammaṇaṃ karonto viya vutto. Vipassanābhūmidassanatthanti samathe kāyikasukhābhāvā vuttaṃ. Dvīsu cittasaṅkhārapadesūti cittasaṅkhārapaṭisaṃvedī…pe… sikkhati passambhayaṃ cittasaṅkhārapaṭisaṃvedī…pe… sikkhatīti etesu. Modanādi sabbaṃ pītivevacanaṃ. Aniccānupassanādi kilese, tammūlake khandhābhisaṅkhāre. Evaṃ bhāvitoti na catukkapañcakajjhānanibbattanena bhāvito. Evaṃ sabbākāraparipuṇṇaṃ katvā bhāvito. Vipassanāmaggapaccavekkhaṇakālesupi pavattaassāsamukheneva sabbaṃ dassitaṃ upāyakusalena bhagavatā.

168. Kasmā idaṃ vuccati amhehīti adhippāyo.

Padabhājanīyavaṇṇanā

172. Ussukkavacananti pākaṭasaddasaññā kira, samānakapadanti vuttaṃ hoti. ‘‘Sutvā bhuñjantī’’ti ettha viya sañcicca voropetukāmassa sañciccapadaṃ voropanapadassa ussukkaṃ, sañcetanā ca jīvitā voropanañca ekassevāti vuttaṃ hoti. Na kevalaṃ cetasikamatteneva hoti, payogopi icchitabbo evāti dassetuṃ vuttānīti kira upatissatthero. ‘‘Jānitvā sañjānitvā cecca abhivitaritvā’’ti vattabbe ‘‘jānanto…pe… vītikkamo’’ti voropanampi dassitaṃ, tasmā byañjane ādaraṃ akatvā attho dassito. Vītikkamasaṅkhātatthasiddhiyā hi purimacetanā atthasādhikā hoti. Sabbasukhumaattabhāvanti rūpaṃ sandhāya vuttaṃ, na arūpaṃ. Attasaṅkhātānañhi arūpānaṃ khandhavibhaṅge (vibha. 1 ādayo) viya idha oḷārikasukhumatā anadhippetā. Mātukucchisminti yebhuyyavacanaṃ, opapātikamanussepi pārājikameva, arūpakāye upakkamābhāvā taggahaṇaṃ kasmāti ce? Arūpakkhandhena saddhiṃ tasseva rūpakāyassa jīvitindriyasambhavato. Tena sajīvakova manussaviggahopi nāma hotīti siddhaṃ. Ettha mātukucchisminti manussamātuyā vā tiracchānamātuyā vā. Vuttañhi parivāre (pari. 480) –

‘‘Itthiṃ hane ca mātaraṃ, purisañca pitaraṃ hane;

Mātaraṃ pitaraṃ hantvā, na tenānantaraṃ phuse;

Pañhā mesā kusalehi cintitā’’ti.

Paṭhamanti paṭisandhicittameva. Ekabhavapariyāpannāya hi cittasantatiyā paṭisandhicittaṃ paṭhamacittaṃ nāma. Cuticittaṃ pacchimaṃ nāma. Aññathā anamatagge saṃsāre paṭhamacittaṃ nāma natthi vinā anantarasamanantaranatthivigatapaccayehi cittuppattiyā abhāvato. Bhāve vā navasattapātubhāvadosappasaṅgo. Ayaṃ sabbapaṭhamo manussaviggahoti kiñcāpi imaṃ jīvitā voropetuṃ na sakkā, taṃ ādiṃ katvā santatiyā yāva maraṇā uppajjanakamanussaviggahesu aparimāṇesu ‘‘sabbapaṭhamo’’ti dissati. Yadā pana yo manussaviggaho pubbāpariyavasena santatippatto hoti, tadā taṃ jīvitā voropetuṃ sakkā. Santatiṃ vikopento hi jīvitā voropeti nāma. Ettha ca nānattanaye adhippete sati ‘‘sabbapaṭhamo’’ti vacanaṃ yujjati, na pana ekattanaye santatiyā ekattā. Ekattanayo ca idhādhippeto ‘‘santatiṃ vikopetī’’ti vacanato, tasmā ‘‘sabbapaṭhamo’’ti vacanaṃ na yujjatīti ce? Na, santatipaccuppannabahuttā. Yasmā pana santati nāma anekesaṃ pubbāpariyuppatti vuccati, tasmā ‘‘ayaṃ sabbapaṭhamo’’ti vutto, evamettha dvepi nayā saṅgahaṃ gacchanti, aññathā ‘‘santatiṃ vikopetī’’ti idaṃ vacanaṃ na sijjhati. Kiñcāpi ettha ‘‘santatiṃ vikopetī’’ti vacanato santatipaccuppannameva adhippetaṃ, na addhāpaccuppannaṃ viya dissati, tathāpi yasmā santatipaccuppanne vikopite addhāpaccuppannaṃ vikopitameva hoti, addhāpaccuppanne pana vikopite santatipaccuppannaṃ vikopitaṃ hotīti ettha vattabbaṃ natthi. Tasmā aṭṭhakathāyaṃ ‘‘tadubhayampi voropetuṃ sakkā, tasmā tadeva sandhāya ‘santatiṃ vikopetī’ti idaṃ vuttanti veditabba’’nti āha. ‘‘Santatiṃ vikopetī’’ti vacanato pakatiyā āyupariyantaṃ patvā maraṇakasatte vītikkame sati anāpatti vītikkamapaccayā santatiyā akopitattā. Vītikkamapaccayā ce āyupariyantaṃ appatvā antarāva maraṇakasatte vītikkamapaccayā āpatti, kammabaddho cāti no takkoti ācariyo. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso’’ti vacanato vā cetanākkhaṇe eva pārājikāpatti ekantākusalattā, dukkhavedanattā, kāyakammattā, vacīkammattā, kiriyattā cāti veditabbaṃ.

Sattaṭṭhajavanavāramattanti sabhāgārammaṇavasena vuttaṃ, teneva ‘‘sabhāgasantativasenā’’tiādi vuttaṃ. Attano paṭipakkhena samannāgatattā samanantarassa paccayaṃ hontaṃ yathā pure viya ahutvā dubbalassa. Tanti jīvitindriyavikopanaṃ.

Ītinti sattavidhavicchikādīni yuddhe ḍaṃsitvā māraṇatthaṃ vissajjenti. Pajjarakanti sarīraḍāhaṃ. Sūcikanti sūlaṃ. Visūcikanti sukkhamātisāraṃvasayaṃ. Pakkhandiyanti rattātisāraṃ. Dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitanāguddharaṇaṃ, kujjhitvā olokite paresaṃ kāye visamaraṇaṃ vā ḍāhuppādanaṃ vā payogo nāma.

Kecīti mahāsaṅghikā. Ayaṃ itthī. Kulumbassāti gabbhassa. Kathaṃ sā itarassāti ce? Tassa duṭṭhena manasānupakkhite so ca gabbho sā ca iddhīti ubhayampi saheva nassati, ghaṭaggīnaṃ bhedanibbāyanaṃ viya ekakkhaṇe hoti. ‘‘Tesaṃ suttantikesu ocariyamānaṃ na sametī’’ti likhitaṃ, ‘‘tesaṃ mataṃ gahetvā ‘thāvarīnampi ayaṃ yujjatī’ti vutte tikavasena paṭisedhitabbanti apare’’ti vuttaṃ. Sāhatthikanissaggiyapayogesu sanniṭṭhāpakacetanāya sattamāya sahuppannakāyaviññattiyā sāhatthikatā veditabbā. Āṇattike pana sattahipi cetanāhi saha vacīviññattisambhavato sattasatta saddā ekato hutvā ekekakkharabhāvaṃ gantvā yattakehi akkharehi attano adhippāyaṃ viññāpeti, tadavasānakkharasamuṭṭhāpikāya sattamacetanāya sahajātavacīviññattiyā āṇattikatā veditabbā. Tathā vijjāmayapayoge. Kāyenāṇattiyaṃ pana sāhatthike vuttanayova. Thāvarapayoge yāvatā parassa maraṇaṃ hoti, tāvatā kammabaddho, āpatti ca. Tato paraṃ atisañcaraṇe kammabaddhātibahuttaṃ veditabbaṃ sati paraṃ maraṇe. Pārājikāpatti panettha ekā. Atthasādhakacetanā yasmā ettha ca dutiyapārājike ca labbhati, na aññattha, tasmā dvinnampi sādhāraṇā imā gāthāyo –

‘‘Bhūtadhammaniyāmā ye, te dhammā niyatā matā;

Bhāvidhammaniyāmā ye, teva aniyatā idha.

‘‘Bhūtadhammaniyāmānaṃ, ṭhitāva sā paccayaṭṭhiti;

Bhāvidhammaniyāmānaṃ, sāpekkhā paccayaṭṭhiti.

‘‘Tenaññā hetuyā atthi, sāpi dhammaniyāmatā;

Tassā phalaṃ aniyataṃ, phalāpekkhā niyāmatā.

‘‘Evañhi sabbadhammānaṃ, ṭhitā dhammaniyāmatā;

Laddhadhammaniyāmā yā, sātthasādhakacetanā.

‘‘Cetanāsiddhito pubbe, pacchā tassātthasiddhito;

Avisesena sabbāpi, chabbidhā atthasādhikā.

‘‘Āṇattiyaṃ yato sakkā, vibhāvetuṃ vibhāgato;

Tasmā āṇattiyaṃyeva, vuttā sā atthasādhikā.

‘‘Micchatte vāpi sammatte, niyatāniyatā matā;

Abhidhamme na sabbatthi, tattha sā niyatā siyā.

‘‘Yā theyyacetanā sabbā, sahatthāṇattikāpi vā;

Abhidhammanayenāyaṃ, ekantaniyatā siyā.

‘‘Pāṇātipātaṃ nissāya, sahatthāṇattikādikā;

Abhidhammavasenesā, paccekaṃ taṃ dukaṃ bhaje.

‘‘Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;

Na sāhatthikakammena, pagevāṇattikāsamaṃ.

‘‘Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;

Na sāhatthikakammena, pagevāṇattikāsamaṃ.

‘‘Jīvitindriyupacchedakkhaṇe vadhakacetanā;

Cirāṭhitāti ko dhammo, niyāmeti āpattikaṃ.

‘‘Jīvitindriyupacchedakkhaṇe ce vadhako siyā;

Mato sutto pabuddho vā, kusalo vadhako siyā.

‘‘Kusalattikabhedo ca, vedanāttikabhedopi;

Siyā tathā gato siddho, sahatthā vadhakacetanā’’ti.

Yāni pana bījautukammadhammacittaniyāmāni pañca aṭṭhakathāya ānetvā nidassitāni, tesu ayamatthasādhakacetanā yogaṃ gacchatīti maññe ‘‘ayaṃ atthasādhakacetanāniyamo natthī’’ti cetanānaṃ micchattasammattaniyatānampi natthibhāvappasaṅgato. Bhajāpiyamānā yena, tena sabbepi yathāsambhavaṃ kammacittaniyāme bhajanti gacchantīti veditabbaṃ. Jīvite ādīnavo maraṇavaṇṇadassane na vibhattova, idha pana saṅkappapade atthato ‘‘maraṇasaññī maraṇacetano maraṇādhippāyo’’ti evaṃ avibhūtattā vibhatto, apākaṭattā, anoḷārikattā vā avibhāgā kāritā vā. Nayidaṃ vitakkassa nāmanti na vitakkasseva nāmaṃ, kintu saññācetanānampi nāmanti gahetabbaṃ. Kaṅkhāvitaraṇiyampi evameva vuttaṃ.

174. Kāyatoti vuttattā ‘‘sattiñasū’’ti vattabbe vacanasiliṭṭhatthaṃ ‘‘ususattiādinā’’ti vuttaṃ. Anuddesike kammassārammaṇaṃ so vā hoti, añño vā. Ubhayehīti kiñcāpi paṭhamappahāro na sayameva sakkoti, dutiyaṃ labhitvā pana sakkonto jīvitavināsanahetu ahosi, tadatthameva hi vadhakena so dinno, dutiyo pana aññena cittena dinno, tena suṭṭhu vuttaṃ ‘‘paṭhamappahārenevā’’ti, ‘‘cetanā nāma dāruṇāti garuṃ vatthuṃ ārabbha pavattapubbabhāgacetanā pakatisabhāvavadhakacetanā, no dāruṇā hotī’’ti ācariyena likhitaṃ. ‘‘Pubbabhāgacetanā parivārā, vadhakacetanāva dāruṇā hotī’’ti vuttaṃ. Yathādhippāyanti ubhopi paṭivijjhati, sāhatthikopi saṅketattā na muccati kira.

Kiriyāviseso aṭṭhakathāsu anāgato. ‘‘Evaṃ vijjha, evaṃ pahara, evaṃ ghāhehī’ti pāḷiyā sametīti ācariyena gahito’’ti vadanti. Purato paharitvātiādi vatthuvisaṅketameva kira. Etaṃ gāme ṭhitanti puggalova niyamito. Yo pana liṅgavasena ‘‘dīghaṃ…pe… mārehī’’ti āṇāpeti aniyametvā. Yadi niyametvā vadati, ‘‘etaṃ dīgha’’nti vadeyyāti apare. Ācariyā pana ‘‘dīghanti vutte niyamitaṃ hoti, evaṃ aniyametvā vadati, na pana āṇāpako dīghādīsu aññataraṃ mārehīti adhippāyo’’ti vadanti kira. ‘‘Attho pana cittena ekaṃ sandhāyapi aniyametvā āṇāpetī’’ti likhitaṃ. ‘‘Itaro aññaṃ tādisaṃ māreti, āṇāpako muccatī’’ti vuttaṃ yathādhippāyaṃ na gatattā. ‘‘Evaṃ dīghādivasenāpi cittena aniyamitassevāti yuttaṃ viya dissatī’’ti aññatarasmiṃ gaṇṭhipade likhitaṃ, suṭṭhu vīmaṃsitvā sabbaṃ gahetabbaṃ, okāsassa niyamitattāti ettha okāsaniyamaṃ katvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmova hoti, sayaṃ pana tadā tattha natthi. Tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hoti, tena attanā mārāpito paro eva mārāpito. Kathaṃ? Sayaṃ rasso ca tanuko ca hutvā pubbabhāge attānaṃ sandhāya āṇattikkhaṇe ‘‘dīghaṃ rassaṃ thūlaṃ balavantaṃ mārehī’’ti āṇāpentassa cittaṃ attani tassākārassa natthitāya aññassa tādisassa jīvitindriyaṃ ārammaṇaṃ katvā pavattati, tena mūlaṭṭhassa kammabaddho. Evaṃsampadamidanti daṭṭhabbaṃ.

Dūtaparamparāniddese āṇāpeti, āpatti dukkaṭassa. Itarassa āroceti, āpatti dukkaṭassāti ācariyantevāsīnaṃ yathāsambhavaṃ ārocane, paṭiggaṇhane dukkaṭaṃ sandhāya vuttaṃ. Na vadhako paṭiggaṇhāti, tassa dukkaṭanti siddhaṃ hoti. Taṃ pana okāsābhāvato na vuttaṃ. Mūlaṭṭhena āpajjitabbāpattiyā hi tassa okāso aparicchinno, tenassa tasmiṃ okāse thullaccayaṃ vuttaṃ. Vadhako ce paṭiggaṇhāti, mūlaṭṭho ācariyo pubbe āpannadukkaṭena saha thullaccayampi āpajjati. Kasmā? Mahājano hi tena pāpe niyojitoti. Idaṃ pana dukkaṭathullaccayaṃ vadhako ce tamatthaṃ na sāveti āpajjati. Yadi sāveti, pārājikamevāpajjati. Kasmā? Atthasādhakacetanāya abhāvā. Anugaṇṭhipade pana ‘‘paṭiggaṇhati, taṃ dukkaṭaṃ hoti. Yadi evaṃ kasmā pāṭhe na vuttanti ce? Vadhako pana ‘sādhu karomī’ti paṭiggaṇhitvā taṃ na karoti. Evañhi niyame ‘mūlaṭṭhassa kiṃ nāma hoti, kimassa dukkaṭāpattī’ti sañjātakaṅkhānaṃ tadatthadīpanatthaṃ ‘mūlaṭṭhassa āpatti thullaccayassā’’’ti vuttaṃ. ‘‘Vadhako paṭiggaṇhāti āpatti dukkaṭassa, mūlaṭṭhassa ca āpatti thullaccayassā’’ti vuttaṃ na silissati, mūlaṭṭhena āpajjitabbāpattidassanādhikārattā vadhako paṭiggaṇhāti, āpatti dukkaṭassāti vuttaṃ.

Visakkiyadūtapadaniddese ‘‘vattukāmatāya ca kicchenettha vatvā payojanaṃ natthīti bhagavatā na vutta’’nti vuttaṃ. Yaṃ pana ‘‘mūlaṭṭhasseva dukkaṭa’’nti aṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ vicāraṇā – ācariyena āṇattena buddharakkhitena tadatthe saṅgharakkhitasseva ārocite kiñcāpi yo ‘‘sādhū’’ti paṭiggaṇhāti, atha kho ācariyassevetaṃ dukkaṭaṃ visaṅketattā, na buddharakkhitassa, kasmā? Atthasādhakacetanāya āpannattā. Teneva ‘‘āṇāpakassa ca vadhakassa ca āpatti pārājikassā’’ti pāḷiyaṃ vuttaṃ, taṃ pana mūlaṭṭhena āpajjitabbadukkaṭaṃ ‘‘mūlaṭṭhassa anāpattī’’ti iminā aparicchinnokāsattā na vuttaṃ.

Avisaṅkete ‘‘mūlaṭṭhassa āpatti thullaccayassā’’ti vuttattā visaṅkete āpatti dukkaṭassāti siddhanti veditabbaṃ. ‘‘Vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti idaṃ pana dukkaṭaṃ vadhakasseva. So hi paṭhamaṃ āṇāpakaṃ buddharakkhitaṃ pārājikāpattiṃ pāpetvā sayaṃ jīvitā voropetvā āpajjissatīti kiñcāpi pāḷiyaṃ ‘‘so taṃ jīvitā voropeti, āṇāpakassa ca vadhakassa ca āpatti pārājikassā’’ti na vuttaṃ, tathāpi taṃ atthato vuttameva, ‘‘yato pārājikaṃ paññatta’’nti pubbe vuttanayattā ca taṃ na vuttaṃ. ‘‘So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassā’’ti hi pubbe vuttaṃ. Ettha pubbe ācariyantevāsikānaṃ vuttadukkaṭathullaccayāpattiyo paṭhamameva anāpannā pārājikāpattiyā āpannattā. Tathāpi vadhakassa pārājikāpattiyā tesaṃ pārājikabhāvo pākaṭo jātoti katvā ‘‘āpatti sabbesaṃ pārājikassā’’ti ekato vuttaṃ, na tathā ‘‘āṇāpakassa, vadhakassa ca āpatti pārājikassā’’ti ettha. Kasmā? Vadhakassa dukkaṭāpattiyā āpannattā. So hi paṭhamaṃ dukkaṭāpattiṃ āpajjitvā pacchā pārājikaṃ āpajjati. Yadi pana antevāsikā kevalaṃ ācariyassa garukatāya sāsanaṃ ārocenti sayaṃ amaraṇādhippāyā samānā pārājikena anāpatti. Akappiyasāsanaharaṇapaccayā dukkaṭāpatti hoti eva, imassatthassa sādhanatthaṃ dhammapadavatthūhi migaluddakassa bhariyāya sotāpannāya dhanuususūlādidānaṃ nidassanaṃ vadanti eke. Taṃ tittirajātakena (jā. 1.4.73 ādayo) sameti, tasmā suttañca aṭṭhakathañca anulometīti no takkoti ācariyo. Idha pana dūtaparamparāya ca ‘‘itthannāmassa pāvada, itthannāmo itthannāmaṃ pāvadatū’’ti ettha avisesetvā vuttattā vācāya vā ārocetu, hatthamuddāya vā, paṇṇena vā, dūtena vā ārocetu, visaṅketo natthi. Sace visesetvā mūlaṭṭho, antarādūto vā vadati, tadatikkame visaṅketoti veditabbaṃ.

Idāni imasmiṃyeva adhikāradvaye anugaṇṭhipade vuttanayo vuccati – ‘‘vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti vadhakasseva āpatti, na āṇāpakassa buddharakkhitassa. Yadi pana so vajjhamaraṇāmaraṇesu avassamaññataraṃ karoti, buddharakkhitassāṇattikkhaṇe eva pārājikadukkaṭesu aññataraṃ siyā. ‘‘Iti cittamano’’ti adhikārato ‘‘cittasaṅkappo’’ti etthāpi iti-saddo viya ‘‘vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassā’’ti adhikārato ‘‘mūlaṭṭhassa āpatti dukkaṭassā’’ti vuttameva hoti. Kasmā sarūpena na vuttanti ce? Tato cuttari nayadānatthaṃ. ‘‘Mūlaṭṭhassa āpatti dukkaṭassā’’ti hi vutte mūlaṭṭhasseva vasena niyamitattā ‘‘paṭiggaṇhantassa dukkaṭaṃ hotī’’ti na ñāyati. ‘‘Vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti hi aniyametvā vutte sakkā ubhayesaṃ vasena dukkaṭe yojetuṃ. Tasmā eva hi aṭṭhakathācariyehi adhikāraṃ gahetvā ‘‘saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabba’’nti vuttaṃ. Paṭiggaṇhantassa neva anuññātaṃ, na paṭikkhittaṃ, kevalantu buddharakkhitassa aniyamitattā paṭikkhittaṃ, tassa pana pārājikadukkaṭesu aññataraṃ bhaveyyāti ayamattho dīpito, tasmā tampi suvuttaṃ. Yasmā ubhayesaṃ vasena yojetuṃ sakkā, tasmā ācariyehi ‘‘paṭiggaṇhantassevetaṃ dukkaṭa’’nti vuttaṃ. Tattha mūlaṭṭho neva anuññāto ‘‘mūlaṭṭhassā’’ti vacanābhāvato, na ca paṭikkhitto ‘‘paṭiggaṇhantassa āpatti dukkaṭassā’’ti pāḷiyā abhāvato, paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ siyāti nayaṃ dātuṃ ‘‘mūlaṭṭhassā’’ti pāḷiyaṃ avuttattā ‘‘taṃ paṭiggaṇhantassevetaṃ dukkaṭa’’nti yaṃ vuttaṃ, tampi suvuttaṃ. Tatra hi buddharakkhitassa paṭikkhittaṃ, vuttanayena pana tassa āpatti aniyatāti. Kasmā pana aṭṭhakathāyaṃ anuttānaṃ paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ avatvā mūlaṭṭhasseva vasena dukkaṭaṃ vuttanti ce? Aniṭṭhanivāraṇatthaṃ. ‘‘Saṅgharakkhitena sampaṭicchite paṭiggaṇhanapaccayā tassa dukkaṭa’’nti hi vutte anantaranayena sarūpena vuttattā idhāpi mūlaṭṭhassa thullaccayaṃ aṭṭhakathāyaṃ vuttameva hotīti āpajjati. Iti taṃ evaṃ āpannaṃ thullaccayaṃ uttānanti taṃ avatvā paṭiggaṇhantassa dukkaṭaṃ vuttaṃ. Anuttānattā aṭṭhakathāyanti imaṃ aniṭṭhaggahaṇaṃ nivāretuṃ ‘‘mūlaṭṭhassevetaṃ dukkaṭa’’nti vuttaṃ. Ācariyena hi vuttanayena paṭiggaṇhantassa dukkaṭampi uttānameva. Uttānañca kasmā amhākaṃ khantīti vuttanti ce? Paṭipattidīpanatthaṃ. ‘‘Piṭakattayādīsu appaṭihatabuddhiyopi ācariyā sarūpena pāḷiyaṃ aṭṭhakathāyañca avuttattā evarūpesu nāma ṭhānesu evaṃ paṭipajjanti, kimaṅgaṃ pana mādisoti suhadayā kulaputtā anāgate vuttanayamanatikkamitvā saṅkaradosaṃ vivajjetvā vaṇṇanāvelañca anatikkamma paṭipajjantī’’ti ca aparehi vuttaṃ. Ayaṃ pana aṭṭhakathāya vā avuttattā evarūpesu nāma pāṭho ācariyena pacchā nikkhittattā kesuci potthakesu na dissatīti katvā sabbaṃ likhissāma. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā, sañcarittapaṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti, māraṇapaṭiggahaṇe kathaṃ na siyā, tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ, tenevettha ‘‘mūlaṭṭhassā’’ti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva, okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti, tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha, evaṃ adinnādānepīti.

175. Araho rahosaññīniddesādīsu kiñcāpi pāḷiyaṃ, aṭṭhakathāyañca dukkaṭameva vuttaṃ, tathāpi tattha paramparāya sutvā maratūti adhippāyena ullapantassa uddese sati uddiṭṭhassa maraṇena āpatti pārājikassa, asati yassa kassaci maraṇena āpatti pārājikassa. ‘‘Itthannāmo sutvā me vajjhassa ārocetū’’ti uddisitvā ullapantassa visaṅketatā dūtaparamparāya vuttattā veditabbā. Sace ‘‘yo koci sutvā vadatū’’ti ullapati, vajjho sayameva sutvā marati, visaṅketattā na pārājikaṃ. Yo koci sutvā vadati, so ce marati, pārājikaṃ. ‘‘Yo koci mama vacanaṃ sutvā taṃ māretū’’ti ullapati, yo koci sutvā māreti, pārājikaṃ, sayameva sutvā māreti, visaṅketattā na pārājikanti evaṃ yathāsambhavo veditabbo.

176. Mūlaṃ datvā muccatīti ettha bhinditvā, bhañjitvā, cavitvā, cuṇṇetvā, aggimhi pakkhipitvā vā pageva muccatīti atthato vuttameva hoti. Yesaṃ hatthato mūlaṃ gahitanti yesaṃ ñātakaparivāritānaṃ hatthato mūlaṃ tena bhikkhunā gahitaṃ, potthakasāmikahatthato pubbe dinnamūlaṃ puna gahetvā tesaññeva ñātakādīnaṃ datvā muccati, evaṃ potthakasāmikasseva santakaṃ jātaṃ hoti. Anugaṇṭhipade pana ‘‘sacepi so vippaṭisārī hutvā sīghaṃ tesaṃ mūlaṃ datvā muccatī’’ti vuttaṃ, taṃ yena dhanena potthako kīto, tañca dhanaṃ sandhāya vuttaṃ. Kasmā? Potthakasāmikahatthato dhane gahite potthake adinnepi muccanato. Sace aññaṃ dhanaṃ sandhāya vuttaṃ, na yuttaṃ potthakassa attaniyabhāvato amocitattā. Sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā. Sace potthakaṃ mūlaṭṭhena diyyamānaṃ ‘‘taveva hotū’’ti appeti, muccati attaniyabhāvato mocitattā. Etthāyaṃ vicāraṇā – yathā cetiyaṃ vā paṭimaṃ pokkharaṇiṃ setuṃ vā kiṇitvā gahitampi kārakassevetaṃ puññaṃ, na kiṇitvā gahitassa, tathā pāpampi yena potthako likhito, tasseva yujjati, na itarassāti ce? Na, ‘‘satthahārakaṃ vāssa pariyeseyyā’’ti vacanato. Parena hi katasatthaṃ labhitvā upanikkhipantassa pārājikanti siddhaṃ. Evaṃ parena likhitampi potthakaṃ labhitvā yathā vajjho taṃ passitvā marati, tathā upanikkhipeyya pārājikanti siddhaṃ hotīti. Cetiyādīti etamanidassanaṃ karaṇapaccayaṃ hi taṃ kammaṃ idaṃmaraṇapaccayanti evaṃ ācariyena vicāritaṃ. Mama pana cetiyādinidassaneneva sopi attho sādhetabbo viya paṭibhāti.

Tattakā pāṇātipātāti ‘‘ekāpi cetanā kiccavasena ‘tattakā’ti vuttā satipaṭṭhānasammappadhānānaṃ catukkatā viyā’’ti likhitaṃ. Pamāṇe ṭhapetvāti attanā adhippetappamāṇe. ‘‘Kataṃ mayā evarūpe āvāṭe khaṇite tasmiṃ patitvā maratū’’ti adhippāyena vadhako āvāṭappamāṇaṃ niyametvā sace khaṇi, taṃ sandhāya vuttaṃ ‘‘imasmiṃ āvāṭe’’ti. Idāni khaṇitabbaṃ sandhāya ettakappamāṇassa aniyamitattā ‘‘ekasmimpi kudālappahāre’’tiādi vuttaṃ, suttantikattherehi kiñcāpi upaṭhataṃ, tathāpi sanniṭṭhāpakacetanā ubhayattha atthevāti ācariyā. Bahūnaṃ maraṇe ārammaṇaniyame kathanti ce? Vajjhesu ekassa jīvitindriye ālambite sabbesamālambitameva hoti. Ekassa maraṇepi na tassa sakalaṃ jīvitaṃ sakkā ālambituṃ na uppajjamānaṃ, uppannaṃ, nirujjhamānaṃ, atthitāyapāṇātipātacetanāva paccuppannārammaṇā, purejātārammaṇā ca hoti, tasmā tampi yujjati. Pacchimakoṭiyā ekacittakkhaṇe purejātaṃ hutvā ṭhitaṃ taṃ jīvitamālambaṇaṃ katvā sattamajavanapariyāpannacetanāya opakkame kate atthato tassa sattassa sabbaṃ jīvitindriyamālambitaṃ, voropitañca hoti, ito panaññathā na sakkā; evameva pubbabhāge ‘‘bahūpisatte māremī’’ti cintetvā sanniṭṭhānakāle visapakkhipanādīsu ekaṃ payogaṃ sādhayamānā vuttappakāracetanā tesu ekassa vuttappakāraṃ jīvitindriyaṃ ālambaṇaṃ katvā uppajjati, evaṃ uppannāya panekāya sabbepi te māritā honti tāya eva sabbesaṃ maraṇasiddhito, aññathā na sakkā voropetuṃ, ālambituṃ vā. Tattha ekāya cetanāya bahūnaṃ maraṇe akusalarāsi kathanti ce? Visuṃ visuṃ maraṇe pavattacetanānaṃ kiccakaraṇato. Kathaṃ? Tā pana sabbā upapajjavedanīyāva honti, tasmā tāsu yāya kāyaci dinnāya paṭisandhiyā itarā sabbāpi ‘‘tato balavatarakusalapaṭibāhitā ahosikamma’’ntiādikoṭṭhāsaṃ bhajanti, punapi vipākaṃ janituṃ na sakkonti. Aparāpariyavedanīyāpi viya taṃ paṭibāhitvā kusalacetanā paṭisandhiṃ deti, tathā ayampi cetanā anantarabhave eva paṭisandhidānādivasena tāsaṃ kiccalesakaraṇato ekāpi samānā ‘‘rāsī’’ti vuttā. Tāya pana dinnāya paṭisandhiyā atitikkho vipāko hoti. Ayamettha visesotiādi anugaṇṭhipade papañcitaṃ.

Amaritukāmā vāti adhippāyattā opapātikamaraṇepi āpatti. ‘‘‘Nibbattitvā’ti vuttattā patanaṃ na dissatīti ce? Opapātikattaṃ, patanañca ekamevā’’ti likhitaṃ. Atha vā ‘‘sabbathāpi anuddissevā’’ti vacanato ettha maratūti adhippāyasambhavato ‘‘uttarituṃ asakkonto marati pārājikamevā’’ti suvuttaṃ. Sace ‘‘patitvā maratū’’ti niyametvā khaṇito hoti, opapātikamanusso ca nibbattitvā ṭhitaniyameneva ‘‘uttarituṃ na sakkā’’ti cintetvā maratīti pārājikacchāyā na dissati, tena vuttaṃ ‘‘uttarituṃ asakkonto’’ti. So hi uttarituṃ asakkonto punappunaṃ patitvā marati, tena pātopi tassa siddho hotīti adhippāyo. Tattha siyā – yo pana ‘‘uttarituṃ asakkonto maratī’’ti vutto, so opātakhaṇanakkhaṇe arūpaloke jīvati. Vadhakacetanā ca ‘‘aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo, rūpajīvitindriyaṃ mātughātikammassa pitughātikammassa arahantaghātikammassa ruhiruppādakammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.15.38 micchattaniyatattika) vacanato rūpajīvitindriyārammaṇaṃ hoti, na ca taṃ arūpāvacarasattassatthi, na ca sā cetanā ‘‘aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena paccayo, ārammaṇapurejātaṃ vatthupurejātaṃ ārammaṇapurejātaṃ. Rūpajīvitindriyaṃ mātughātikammassa purejātapaccayena paccayo’’ti (paṭṭhā. 2.15.48 micchattaniyatattika) vacanato anāgatārammaṇā hoti. Añño idha patitvā maraṇakasatto natthi, evaṃ sante vadhakacetanāya kiṃ ārammaṇanti ce? Yassa kassaci idha jīvanakasattassa paccuppannaṃ jīvitindriyaṃ ārammaṇaṃ. Kiñcāpi so na marati, atha kho pāṇātipāto hoti eva. Yathā kiṃ ‘‘yathākkamena ṭhite satta jane ekena kaṇḍena vijjhitvā māremī’’ti pubbabhāge cintetvā sanniṭṭhānakāle tesu ekassa jīvitamārammaṇaṃ katvā kaṇḍaṃ vissajjeti, kaṇḍo taṃ virajjhitvā itare cha jane māreti, evaṃ santepi ayaṃ pāṇātipātī eva hoti, evamidhāpi ‘‘yo kocī’’ti vikappentassa vadhakacetanā yassa kassaci jīvitārammaṇaṃ katvā pavattati, tasmiṃ amatepi itarassa vasena pāṇātipātī. Sace arahā hutvā parinibbāyati, arahantaghātakova hoti. Esa nayo sabbattha evarūpesu. Ayameva hettha ācariyaparamparāgatā yutti vinicchayakathāti vuttaṃ.

Patanarūpaṃ pamāṇanti ettha yathā mātuyā patitvā parivattaliṅgāya matāya so mātughātako hoti, na kevalaṃ purisaghātako, tasmā patanasseva vasena āpatti. Kasmā? Patanarūpamaraṇarūpānaṃ ekasantānattā, tadeva hissa jīvitindriyaṃ, tassa hi parivattanaṃ natthi, itthipurisindriyāneva pavattiyaṃ nirujjhanuppajjanakāni, itthipurisoti ca tattha vohāramattameva, tasmā mātughātakova, na purisaghātakoti, yathā tassa patanarūpavasenāpatti, tathā idhāpi patanarūpavasena thullaccayaṃ ekasantānattāti ayaṃ paṭhamatheravāde yutti. Dutiye kiñcāpi peto patito, yakkho ca, atha kho ahetukapaṭisandhikattā akusalavipākassa ‘‘vāmena sūkaro hotī’’ti (dī. ni. aṭṭha. 2.296; mahāni. aṭṭha. 166) ettha vuttayakkhānaṃ paṭisandhi viya sabbarūpānaṃ sādhāraṇattā, amanussajātikattā ca tiracchānarūpena mate maraṇarūpavasena pācittiyaṃ, vatthuvasena lahukāpattiyā parivattanā hoti eva tatthajātakarukkhādichedanapācittiyaparivattanaṃ viya. Ayameva yuttataro, tasmā pacchā vutto. Pārājikassa pana manussajātiko yathā tathā vā patitvā yathā tathā vā maratu, pārājikameva garukattā. Garukāpattiyā hi viparivattanā natthīti vuttaṃ.

Thullaccayaṃ tiracchāne, mate bhedassa kāraṇaṃ;

Sarūpamaraṇaṃ tisso, phusso maññeti aññathā.

Gaṇṭhipade pana ‘‘dutiyavāde puthujjanassa patitvā arahattaṃ patvā marantassa vasena vutto’’ti likhitaṃ. ‘‘Tiracchāne’’ti ettha keci vadanti ‘‘devā adhippetā’’ti. ‘‘Sakasakarūpeneva maraṇaṃ bhavati nāññathā’’ti ca vadanti. Yakkhapetarūpena matepi eseva nayoti thullaccayanti attho. ‘‘Tiracchānagatamanussaviggahamaraṇe viyā’’ti likhitaṃ. Pahāraṃ laddhāti sattānaṃ māraṇatthāya katattā vuttaṃ.

177. Sādhu suṭṭhu maratūti vacībhedaṃ karoti. Visabhāgarogoti sarīraṭṭho gaṇḍapīḷakādi.

178. Kāḷānusārīti ekissā latāya mūlaṃ kira. Mahākacchapena katapupphaṃ vā. Haṃsapupphanti haṃsānaṃ pakkhapattaṃ. Heṭṭhā vuttanayena sāhatthikāṇattikanayañhettha yojetvā kāyavācācittato samuṭṭhānavidhi dassetabbo.

Padabhājanīyavaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

180. Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā evaṃadhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā āpannā pārājikaṃ. Na hi te ‘‘attano cittappavattiṃ na jānantī’’ti vuccanti. Vohāravasenāti pubbabhāgavohāravasena. Sanniṭṭhāne panetaṃ natthi. Pāse baddhasūkaramocane viya na hoti. Yathānusandhināti antarā amaritvāti attho. Appaṭivekkhitvāti avicāretvā. Heṭṭhimabhāge hi kismiñci vijjamāne vali paññāyati. Dassiteti uddharitvā ṭhapite. Paṭibandhanti tayā paṭibandhaṃ, paribhogantarāyaṃ saṅghassa mā akāsīti attho.

181-2. Yasmā kiriyaṃ dātuṃ na sakkā, tasmā ‘‘paṭhamaṃ laddha’’nti vuttaṃ. Pubbepi attanā laddhapiṇḍapātato paṇītapaṇītaṃ dento tatthapi attakāriyaṃ adāsi. Asañciccāti ettha aññaṃ ākaḍḍhantassa aññassa patane sabbena sabbaṃ abhisandhi natthi. Na maraṇādhippāyassāti paṭigho ca payogo ca atthi, vadhakacetanā natthi. Ajānantassāti ettha ‘‘vatthuajānanavasena ajānantassa doso natthi, idaṃ kira tesaṃ nānattaṃ. ‘Asañcicco aha’nti pāḷiyaṃ na dissati. Aṭṭhakathāyaṃ vuttattā tathārūpāya pāḷiyā bhavitabba’’nti vadanti. No ce, thullaccayanti ettha ‘‘dukkhavedanā ce nuppajjati, dukkaṭamevā’’ti vadanti, vīmaṃsitabbaṃ. ‘‘Muggarā nāma khādanadaṇḍakā. Vemā nāma tesaṃ khādanadaṇḍakānaṃ heṭṭhā ca upari ca tiriyaṃ bandhitabbadaṇḍā’’ti likhitaṃ. Heṭṭhāva duvidhāpi paṭhanti. Hatthappatto viya dissati ‘‘tassa vikkhepo mā hotū’’ti upacchindati. Visesādhigamaṃ byākaritvā tappabhavaṃ sakkāraṃ lajjīyanto āhāraṃ upacchindati sabhāgānaṃ byākatattā. Te hi kappiyakhettaṃ ārocenti.

186. Akataviññattiyāti na viññattiyā. Sā hi anuññātattā katāpi akatā viyāti akataviññatti. ‘‘‘Vadeyyātha, bhante yenattho’ti evaṃ akataṭṭhāne viññatti akataviññattī’’ti likhitaṃ. Titthiyabhūtānaṃ mātāpitūnaṃ sahatthā dātuṃ na vaṭṭatīti. Pitucchā nāma pitubhaginī. Sacepi na yācanti ‘‘yācituṃ dukkha’’nti, sayaṃ vā evaṃ vattumasakkontā. ‘‘Yadā tesaṃ attho bhavissatī’’ti ābhogaṃ katvā vā. ‘‘‘Vejjakammaṃ vā na hotī’ti vacanato yāva sattamo kulaparivaṭṭo, tāva bhesajjaṃ kātuṃ vaṭṭatī’’ti vadanti. Sabbapadesūti mahāmātuyācūḷamātuyātiādīnaṃ.

Vuttanayena pariyesitvāti ‘‘sāmaṇerehi vā’’tiādinā. ‘‘Na akataviññattiyā’’ti vadanti. ‘‘Paccāsīsati sace, dukkaṭa’’nti vadanti. Kappiyavasenāti pupphaṃ ānethātiādinā. ‘‘Pūjaṃ akāsī’ti vuttattā sayaṃ gahetuṃ na vaṭṭatī’’ti vadanti.

‘‘Bhaṇathā’’ti vutte pana kātabbaṃ. Dhammañhi vattuṃ vaṭṭati. No ce jānanti, na pādā apanetabbā. Avamaṅgalanti hi gaṇhanti.

Coranāgassa hi āmaṭṭhaṃ dinne kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti aṅgulantare thokaṃ bhattaṃ gahetvā patte bhattaṃ sabbaṃ adāsi, so tena tussi. Varapotthakacittattharaṇanti sibbitvā kātabbattharaṇavikati. Piturājā damiḷassa parājito rohaṇe soḷasavassāni vasitvā mittāmaccaparivuto ‘‘rajjaṃ gaṇhāmī’’ti āgantvā antarāmagge appamattakassa kāraṇā ekaṃ amaccaṃ ghātāpesi. Sesā bhayena palāyantā araññe antarāmagge corehi viluttā hambugallakavihāraṃ gantvā tattha cātunikāyikatissatthero tesaṃ saṅgahaṃ katvā puna ānetvā rañño dassesi, tehi saddhiṃ rajjaṃ gahetvā rājā hambugallakatissattherassa abhayagirivihāraṃ akāsi. Sesāpi ekekavihāraṃ kārāpesuṃ kira.

187. Corasamīpaṃ pesento ‘‘vāḷayakkhavihāraṃ pesetī’’ti iminā sadiso. Kasmā? Maraṇādhippāyattā. Taḷākādīsu macchādiggahaṇatthaṃ kevaṭṭaṃ aññāpadesena ‘‘taḷākatīraṃ gacchā’’ti pahiṇantassa pāṇātipātena bhavitabbaṃ, ‘‘vāḷayakkhavihāraṃ pāhesī’’ti imassa sadiso. Kasmā? ‘‘Maraṇādhippāyattā’’ti vacanassānulomato, aṭṭhakathāyampi ‘‘evaṃ vāḷayakkhampī’’ti vuttattā.

189. Taṃ tatraṭṭhitaṃ chindantanti taṃ-saddo ekaccesu natthi. Itaresu pārājikathullaccayaṃ āpannāti attho. ‘‘Imaṃ chinditvā sīghaṃ gantvā saṅghassa pattacīvaraṃ dassāmī’’ti kusalacittenapi chindituṃ na vaṭṭati ananuññātattā. Aññassa pana bhikkhuno vaṭṭati anuññātattā.

190. Kathaṃ? Kuṭirakkhaṇatthañhi bhagavatā paṭaggidānādi anuññātaṃ, kuṭi nāmesā bhikkhūnaṃ atthāya. Tasmā ‘‘bhikkhurakkhaṇatthaṃ aññassa bhikkhussa vaṭṭatī’ti vattabbamettha natthī’’ti vuttaṃ. Yadi evaṃ acchinnacīvarassa naggabhāvappaṭicchādanatthaṃ bhūtagāmapātabyatā bhagavatā anuññātā, jīvitarakkhaṇatthañca sappadaṭṭhakāle anuññātaṃ, tasmā ‘‘api jīvitaṃ pariccajitabbaṃ, na ca rukkho vā chinditabbo’’tiādi na vattabbaṃ siyā, tasmā taṃ nidassanaṃ appamāṇaṃ, aṭṭhakathācariyo evettha pamāṇaṃ. Ettha panāyaṃ ācariyassa takko – ariyapuggalesupi sattā naggiyaṃ passitvā appasādaṃ katvā nirayūpagā bhavissanti, tathā sappā ca ḍaṃsitvā, tesaṃ pāpavimocanatthaṃ bhūtagāmapātabyatā anuññātā. Dānapatīnaṃ cittarakkhaṇatthaṃ paṭaggidānādi. Aññathā lokassa puññantarāyo, saṅghassa ca lābhantarāyo hoti. Vadhakassa pana cittahitakaraṇaṃ natthi, taṃ pana avītikkamaṃ, jīvitapariccajanaṃ passitvā vā ‘‘aho dukkaraṃ kata’’nti pasādameva labheyyunti attano na vaṭṭati, aññassa vaṭṭati. Aññathā titthiyānaṃ asaddhammasiddhiyāti. Gaṇṭhipade pana ‘‘jīvitatthāya rukkhaṃ chindantassa attasinehavasena chindanato akusalattā na vaṭṭati, aññassa vaṭṭatī’’ti likhitaṃ. Anekesu rukkhena otthatesu, opāte vā patitesu aññena aññassatthāya rukkhachedanādi kātuṃ vaṭṭati, kasmā? Paraparittāṇādhippāyatoti. Parittanti rakkhaṇaṃ, taṃ dassetuṃ ‘‘samantā bhūmitacchana’’ntiādi vuttaṃ.

191. Tīhi mārite pana visaṅketanti ettha tīsu ekena māritepi ‘‘khettameva otiṇṇattā pārājika’’nti vuttattā tayopi ekato hutvā mārenti ce, āpajjati, teneva vuttaṃ ‘‘paricchedabbhantare vā avisaṅketa’’nti. ‘‘Paricchedātikkame pana sabbattha visaṅketaṃ hotī’’ti vuttattā dvinnaṃ balaṃ gahetvā tatiyo ce māreti āpajjati viya dissati, vīmaṃsitabbaṃ. ‘‘Dve mārentū’’ti vutte ekena vā dvīhi vā mārite pārājikanti ‘‘dvinnaṃ pahārānaṃ maraṇe sati dve māritā nāma honti, asati ekova hoti, tasmā vijānitabba’’nti vadanti.

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikaṃ

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193. Catutthe vaggu ca sā modayati ca satteti vaggumudā. ‘‘Vaggumadā’’tipi pāṭho, tassa vaggu ca sā pasannasuddhataraṅgasamiddhattā sukhumā cāti attho jīvitavaggutthanitā jīvitatthanti nīluppalantiādīsu viya. Madassāti ca bahukhajjabhojjapānādisamiddhā nadī chaṇadivasesūti nirutti veditabbā. Vaggu parisuddhāti lokena sammatāti kira attho. Bhāsito bhavissatīti pāṭhaseso.

194-5. Vaṇṇavā vaṇṇavanto vaṇṇavantānītipi sijjhati kira bahuvacanena. Yasmā indriyānaṃ ūnattaṃ, pūrattaṃ vā natthi, tasmā ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu. Catuiriyāpathacakke pākatindriye. Attano dahatīti attanā dahati, attanā paṭividdhaṃ katvā pavedetīti adhippāyo. Santanti vattamānaṃ. Gotrabhunoti gottamattaṃ anubhavattā nāmamattakamevāti attho.

Savibhaṅgasikkhāpadavaṇṇanā

197. Padabhājane ‘‘tisso vijjā’’ti vuttattā arūpāvacarajjhānāni paṭikkhittānīti ce? Na, tattheva ‘‘yaṃ ñāṇaṃ, taṃ dassanaṃ, yaṃ dassanaṃ, taṃ ñāṇa’’nti dassanapadena visesetvā vuttattā, tasmā eva aṭṭhakathāyaṃ ‘‘vijjāsīsena padabhājanaṃ vutta’’nti vuttaṃ. Dhuraṃ katvāti purimaṃ katvā.

Padabhājanīyavaṇṇanā

199. Anāgate uppajjanakarāgādīnaṃ kāraṇattā rāgādayova nimittaṃ nāma. Tissannañca vijjānaṃ aññataraṃ sandhāya ‘‘vijjānaṃ lābhīmhī’’ti bhaṇati, pārājikaṃ, na vatthuvijjādīnaṃ kilesanahānameva vuttaṃ, taṃkhaṇattā uttarimanussadhammappavatti na hotīti ce? Na, maggakiccadīpanato. Teneva ‘‘maggena vinā natthī’’tiādi vuttaṃ. Cittanti cittassa vigatanīvaraṇatāti attho. ‘‘Yāvañca vijjā anāgatā, tāva vipassanāñāṇassa lābhīmhī’ti vadanto yadi lokuttaraṃ sandhāya vadati, sopi ca tathā jānāti, pārājikameva lokuttarassapi taṃnāmattā’’ti vadanti. ‘‘Avisesenāpi vadato pārājikaṃ vuttanti lokuttaraṃ sandhāya vadato ‘pārājika’nti vattuṃ yujjati. Yathā kiṃ ‘vijjānaṃ lābhīmhī’ti bhaṇantopi pārājikamevā’ti vuttaṭṭhāne vatthuvijjādīnaṃ sambhavepi tāsaṃ anadhippetattā pārājikaṃ hoti, evamidhāpi. Na sakkā aññaṃ pamāṇaṃ kātunti attano guṇamārocetukāmo lokiyena sammissaṃ atthapaṭisambhidaṃ vadato pārājikanti pamāṇaṃ kātuṃ na sakkā, itarathā hotī’’ti aparehi vuttaṃ, ‘‘taṃ pubbāparaviruddhaṃ, tasmā vijjānidassanaṃ idha anidassanaṃ sāsane vatthuvijjādīnaṃ vijjāvidhānābhāvā. Bhagavatā vibhattakhettapade vā tesaṃ pariyāyavacanānaṃ anāmaṭṭhattā na sakkā aññaṃ pamāṇaṃ kātu’’nti likhitaṃ. ‘‘Paṭisambhidānaṃ lābhīmhī’ti vutte pariyāyena vuttattā thullaccayaṃ yutta’’nti vadanti, vicāretabbaṃ. Vīmaṃsitvā gahetabbanti ‘‘yo te vihāre vasatī’’tiādīhi saṃsandanato pariyāyavacanattā thullaccayaṃ vuttaṃ. ‘‘Nirodhasamāpattiṃ samāpajjāmī’ti vā ‘lābhīmhāhaṃ tassā’ti vā vadatopī’’ti vuttavacanampi ‘‘sace panassevaṃ hotī’’tiādivacanampi atthato ekameva, sopi hi attano visesaṃ ārocetumeva vadati. ‘‘Yo te vihāre vasatī’tiādīsu ahaṃ-vacanābhāvā pariyāyo yujjati, idha pana ‘lābhīmhāhaṃ tassā’ti attānaṃ niddisati, tasmā pārājikaṃ āpajjituṃ yuttaṃ viyā’’ti vadanti. ‘‘Mahāpaccariyādivacanaṃ uttarimanussadhammesu ekopi na hoti, tasmā pariyāyena vuttattā na hotī’’ti vadanti, suṭṭhu upaparikkhitabbaṃ. Phalasacchikiriyā-padato paṭṭhāya eva pāṭho gahetabbo, phalasacchikiriyāyapi ekekampi ekekaphalavasena pārājikaṃ veditabbaṃ.

Rāgassa pahānantiādittike kilesappahānameva vuttaṃ, taṃ pana yasmā maggena vinā natthi. Tatiyamaggena hi rāgadosānaṃ pahānaṃ, catutthena mohassa, tasmā ‘‘rāgo me pahīno’’tiādīni vadatopi pārājikaṃ. Rāgā cittaṃ vinīvaraṇatātiādittike lokuttarameva vuttaṃ, tasmā ‘‘rāgā me cittaṃ vinīvaraṇa’’ntiādīni vadato pārājikamevāti. Akuppadhammattāti keci uttaravihāravāsino. Kasmā na hotīti ce? ‘‘Iti jānāmi, iti passāmī’’ti vattamānavacaneneva mātikāyaṃ vuttattā. Yadi evaṃ padabhājane ‘‘samāpajjiṃ, samāpanno’’tiādinā vuttattā ‘‘atītattabhāve sotāpannomhī’’ti vadatopi hotūti ce? Na, aññathā atthasambhavato. Kathaṃ? Addhāpaccuppannavasena vattamānatā gahetabbāti ñāpanatthaṃ vuttaṃ, na atītattabhāvaṃ. Atītattabhāvo hi pariyāyena vuttattā ‘‘thullaccaya’’nti vuttanti ācariyā.

200. ‘‘Sacepi na hoti, pārājikamevā’’ti aṭṭhānaparikappavasena vuttaṃ kira. ‘‘Iti vācā tivaṅgikā’’ti vakkhati. Natthetanti purime sati pacchimassābhāvā samāpajjiṃ, samāpannoti imesaṃ kiñcāpi atthato kālaviseso natthi, vacanaviseso pana atthi eva.

207. Ukkheṭitoti uttāsito. Khiṭa utrāsane.

Suddhikavārakathāvaṇṇanā niṭṭhitā.

Vattukāmavārakathāvaṇṇanā

Viññattipatheti vijānanaṭṭhāne, tena ‘‘viññattipathamatikkamitvā ṭhito bhikkhu dibbāya sotadhātuyā sutvā jānāti, na pārājikanti dīpetī’’ti vuttaṃ. Jhānaṃ kira samāpajjinti ettha so ce ‘‘esa bhikkhu attano guṇadīpanādhippāyena evaṃ vadatī’’ti jānāti, pārājikameva. Aññathā jānātīti ce? Pārājikacchāyā na dissatīti ācariyo.

Vattukāmavārakathāvaṇṇanā niṭṭhitā.

Anāpattibhedakathāvaṇṇanā

Anullapanādhippāyoti yadi ullapanādhippāyo bhaveyya, dukkaṭamevāti apare. ‘‘Taṃ parato ‘nāvuso, sakkā puthujjanena adhivāsetu’nti vatthunā saṃsanditvā gahetabba’’nti vuttaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

225-6. Dukkara āgāra āvaṭakāma abhirativatthūsu ‘‘yadi ullapanādhippāyo bhaveyya, pārājika’’nti vadanti, kāraṇaṃ pana duddasaṃ, thullaccayaṃ vuttaṃ viya, vīmaṃsitabbaṃ. Yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjatīti padasā gamanavaseneva katikāya katāya yujjati. ‘‘Apubbaṃacarimaṃ gacchantoti hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchanto’’ti vuttaṃ. Uṭṭhetha etha gacchāmāti evaṃ sahagamane pubbāparā gacchantopi nāpajjatīti ācariyassa takko. Vasantassāti tathā vasanto ce upāsakena dissati, pārājiko hoti. ‘‘Rattiṃ vasitvā gacchanto na pārājiko’’ti vuttaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso.

228. Idhāti ‘‘ko nu kho’’tiādinā vutte pañhākamme. Dhammadhātu sabbaññutaññāṇaṃ.

232. Na uppaṭipāṭiyāti na sīhokkantavasena anussari. Tasmā antarābhavabhūtā ekā eva jātīti paṭivijjhatīti attho.

Nigamanavaṇṇanā

233. Catuvīsatīti ettha mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā. Bhikkhunidūsako, lambiādayo ca cattāro paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti ce? Na, adhippāyājānanato. Mātughātakādayo hi cattāro idhānupasampannā eva adhippetā, lambiādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā ekena pariyāyena methunadhammapaṭisevino na honti, tasmā visuṃ vuttā. ‘‘Ekakammaṃ ekuddeso samasikkhatā’’ti evaṃ vuttasaṃvāsassa abhabbatāmattaṃ sandhāya vuttaṃ ‘‘yathā pure tathā pacchā’’ti. Aññathā nesaṃ samaññāyapaṭiññāyabhikkhubhāvopi natthīti āpajjati.

Catutthapārājikavaṇṇanā niṭṭhitā.

Pārājikakaṇḍavaṇṇanā niṭṭhitā.

2. Saṅghādisesakaṇḍo

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

235. ‘‘Okkamantāna’’nti pāṭho. Etthāha – ‘‘yo pana bhikkhū’’ti kārako idha kasmā na niddiṭṭhoti? Abhi-niddesena imassa sāpekkhābhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa, methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavissaṭṭhiyā satipi na saṅghādiseso. Mocanassādasaṅkhātādhippāyāpekkhāva sukkavissaṭṭhi sati upakkame, na aññathā ‘‘anāpatti na mocanādhippāyassā’’ti vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho, aññathā ‘‘yo pana bhikkhu sañcetanikaṃ sukkavissaṭṭhiṃ āpajjeyyā’’ti kārake niddiṭṭhe ‘‘ceteti na upakkamati muccati, anāpattī’’ti vuttavacanavirodho. ‘‘Sañcetanikāya sukkavissaṭṭhiyā aññatra supinantā’’ti bhumme niddiṭṭhepi sova virodho āpajjati, tasmā tadubhayavacanakkamaṃ avatvā ‘‘sañcetanikā sukkavissaṭṭhi aññatra supinantā’’ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetutthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādisesāpatti, upakkame asati anāpattīti ayamattho dīpitoti veditabbaṃ.

236-7. Sañcetanikāti ettha paṭhamaviggahena upasaggassa sātthakatā dassitā, dutiyena ikapaccayassa. Vātapittasemharuhirādiāsayabhedatoti attho. Dhātūti ettha ‘‘pathavīdhātuādayo catasso, cakkhudhātuādayo vā aṭṭhārasā’’ti gaṇṭhipade likhitaṃ. Vatthisīsanti vatthipuṭassa sīsaṃ. ‘‘Aṅgajātassa mūlaṃ adhippetaṃ, na aggasīsa’’nti vadanti. Tathevāti ‘‘nimitte upakkamato’’tiādiṃ gaṇhāti. Tato muccitvāti ‘‘na sakalakāyato, tasmā pana ṭhānā cutamatte hotū’’ti gaṇṭhipade likhitaṃ. ‘‘Dakasotaṃ otiṇṇamatte’’ti iminā na sametīti ce? Tato dakasotorohaṇañcetthātiādi vuccati. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ adhivāsemīti. Tato bahi nikkhamante adhivāsetuṃ na sakkā, tathāpi adhivāsanādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya ‘‘anikkhante vā’’ti vuttaṃ. Kasmā? Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathādhippāyo gaṇṭhipadādhippāyena sameti. Tato muccitvāti sakaṭṭhānato. Sakasarīrato hi bahi nikkhantameva hoti, tato ‘‘bahi nikkhante vā anikkhante vā’’ti vacanaṃ virujjheyya. Yasmā pana tamhā tamhā sarīrapadesā cutaṃ avassaṃ dakasotaṃ otarati, tasmā vuttaṃ ‘‘dakasotaṃ otiṇṇamatte’’ti, iminā ca āpattiyā pākaṭakālaṃ dasseti, kiṃ vuttaṃ hoti? Mocanassādena nimitte upakkamato sukkaṃ bahutarampi sarīrapadesā cutaṃ tattha tattha laggāvasesaṃ yattakaṃ ekā khuddakamakkhikā piveyya, tattake dakasotaṃ otiṇṇamatte saṅghādisesāpatti. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. sukkavissaṭṭhisikkhāpadavaṇṇanā) ‘‘dakasotaṃ anotiṇṇepi saṅghādiseso’’tiādi. Tattakassa bahi nikkhamanaṃ asallakkhento ‘‘ceteti upakkamati na muccati, āpatti thullaccayassā’’ti vacanato thullaccayanti saññāya desentopi na muccati, passāvampi vaṇṇataṃ passitvā vatthikosagatassa picchilatāya vā ñatvā saṅghādisesato vuṭṭhātabbaṃ. Ayamettha tatiyattheravāde yutti. Sabbācariyā ime eva tayo therā, tesampi dakasotorohaṇaṃ nimitte upakkamananti ayaṃ dutiyo vinicchayo sādhāraṇato ettha, evaṃ upatissatthero vadati kira.

Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti katvā ‘‘ṭhānā cāvanamattenevettha āpatti veditabbā’’ti vuttaṃ. Dakasotaṃ otiṇṇe eva āpatti. Sukkassa hi sakalaṃ sarīraṃ ṭhānaṃ, anotiṇṇe ṭhānā cutaṃ nāma na hotīti vīmaṃsitabbaṃ. Ābhidhammikattā therassa ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti (kathā. aṭṭha. 307) kathāvatthuṭṭhakathāyaṃ vuttattā sambhavo cittasamuṭṭhāno, ‘‘taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipī’’ti (pārā. 503) vacanato utusamuṭṭhāno ca dissati, so ca kho avītarāgasseva ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā’’ti (mahāva. 353; kathā. 313) vacanato. Parūpāhāraṭṭhakathāyaṃ ‘‘atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthī’’ti (kathā. aṭṭha. 309) canato tassa āsayoti siddhaṃ. Pākatikacittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanato ca ‘‘vatthisīsaṃ, kaṭi, kāyo’’ti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca visassa ṭhānaniyamo, kodhavasena phusantassa hoti, evamassa na ca ṭhānaniyamo, rāgavasena upakkamantassa hotīti takko.

Khobhakaraṇapaccayo nāma bhesajjasenāsanāhārādipaccayo. Saṃsaggabhedatopīti etesu dvīhipi tīhipi. Pahīnavipallāsattāti ettha yaṃ kiñci supinantena sekkhaputhujjanā passanti, taṃ sabbaṃ vipallatthaṃ abhūtamevāti āpajjati. Tato ‘‘yaṃ pana pubbanimittato passati. Taṃ ekantasaccameva hotī’’ti idaṃ virujjhati, tasmā na visayaṃ sandhāya vuttaṃ. So hi sacco vā hoti, aliko vāti katvā tañce sandhāya vuttaṃ siyā, ‘‘asekkhā pahīnavipallāsattā saccameva passanti, nāsacca’’nti vattabbaṃ siyā. Kintu dassanaṃ sandhāya vuttaṃ. Tañhi abhūtaṃ, apassantopi hi passanto viya asuṇantopi suṇanto viya amunantopi munanto viya hoti. Saccampi vipassatīti no takkoti ācariyo. Taṃ rūpanimittādiārammaṇaṃ na hoti, āgantukapaccuppannaṃ rūpanimittādiārammaṇaṃ sandhāya vuttaṃ. Kammanimittagatinimittabhūtāni hi rūpanimittādīni bhavaṅgassa ārammaṇāni honti eva. Tattha kammanimittamatītameva, gatinimittaṃ thokaṃ kālaṃ paccuppannaṃ siyā.

Īdisānīti paccakkhato anubhūtapubbaparikappitāgantukapaccuppannarūpanimittādiārammaṇāni, rāgādisampayuttāni cāti attho. Makkaṭassa niddā lahuparivattā hoti. So hi rukkhasākhato patanabhayā abhikkhaṇaṃ ummīlati ca supati ca. Manussā kiñcāpi punappunaṃ ummīlanti subyattataraṃ paṭibuddhā viya passanti, atha kho paṭibuddhānaṃ punappunaṃ bhavaṅgotaraṇaṃ viya supinakālepi tesaṃ bhavaṅgotaraṇaṃ hoti, yena ‘‘supatī’’ti vuccati. ‘‘Bhavaṅgacittena hi supatī’’ti vacanato bhavaṅgotaraṇaṃ karajakāyassa nirussāhasantabhāvūpanissayattā ‘‘niddā’’ti vuccati. Sā karajakāyassa dubbalabhāvena supinadassanakāle bhavaṅgato uttaraṇe satipi nirussāhasantabhāvappattiyā ‘‘pavattatī’’ti ca vuccati, yato sattā ‘‘paṭibuddhā’’ti na vuccanti, karajakāyassa nirussāhasantasabhāvappattito ca tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti asuppasannavaṭṭinissitadīpappabhā viya. Teneva aṭṭhakathāyaṃ ‘‘svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho’’tiādi vuttaṃ.

Gaṇṭhipade pana ‘‘dubbalavatthukattāti supine upaṭṭhitaṃ nimittampi dubbala’’nti likhitaṃ. Taṃ anekatthaṃ sabbampi nimittaṃ hoti, na ca dubbalārammaṇavatthukattā cetanā, tāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā, avatthukāya dubbalabhāvo na yujjati cetanāya avatthukāya bhāvanāpabhāvāyātirekabalasabbhāvato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhāriyampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokaṃ pāpetvā ṭhapeti. Tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti, pagevetaraṃ. Kiṃ panettha taṃ anumānakāraṇaṃ, yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena vā laddhāsevanādikiriyāvisesanibbattidassanato, tasmā dubbalavatthukattāti dubbalahadayavatthukattāti ācariyassa takko. Attano mandatikkhākārena tannissitassa cittassa mandatikkhabhāvanipphādanasamatthañce, hadayavatthu cakkhusotādivatthu viya indriyaṃ bhaveyya, na cetaṃ indriyaṃ. Yato dhammasaṅgahe upādāyarūpapāḷiyaṃ uddesārahaṃ na jātaṃ. Anindriyattā hi taṃ kāyindriyassa anantaraṃ na uddiṭṭhaṃ, vatthurūpattā ca avatthurūpassa jīvitindriyassa anantarampi na uddiṭṭhaṃ, tasmā yaṃ vuttaṃ ‘‘tassa asuppasannattā tannissitā ca cittappavatti asuppasannā hotī’’ti, taṃ na siddhanti ce? Siddhameva anindriyānampi sappāyāsappāyautuāhārādīnaṃ paccayānaṃ samāyogato, cittappavattiyā vikāradassanato, paccakkhattā ca. Yasmā appaṭibuddhopi paṭibuddhaṃ viya attānaṃ maññatīti. Ettāvatā karajakāyassa nirussāhasantabhāvākāraviseso niddā nāma. Sā cittassa bhavaṅgotaraṇākāravisesena hoti, tāya samannāgato satto bhavaṅgato uttiṇṇo supinaṃ passati, so ‘‘kapimiddhapareto’’ti vuccati, so sutto appaṭibuddho hotīti ayamattho sādhito hoti.

Yasmā bhavaṅgavāranirantaratāya accantasutto nāma hoti, tasmā ‘‘yadi tāva sutto passati, abhidhammavirodho āpajjatī’’tiādi vuttaṃ. Yasmā pana niddākkhaṇe na paṭibuddho nāma hoti, tasmā ‘‘atha paṭibuddho passati, vinayavirodho’’tiādi vuttaṃ, yasmā ca akhīṇaniddo, anotiṇṇabhavaṅgo ca atthi, tasmā ‘‘kapimiddhapareto passatī’’ti vuttaṃ. Aññathā ayaṃ neva sutto na paṭibuddho, attanā taṃ niddaṃ anokkanto āpajjeyya. Ettāvatā ca abhidhammo, vinayo, nāgasenattheravacanaṃ yutti cāti sabbaṃ aññamaññasaṃsanditaṃ hoti. Tattha kapimiddhaparetoti bhavaṅgato uttiṇṇaniddāpareto. Sā hi idha kapimiddhaṃ nāma. ‘‘Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā…pe… supanaṃ, idaṃ vuccati middha’’nti (dha. sa. 1163) evamāgataṃ. Idañhi arūpaṃ, imassa phalabhūto karajakāyassa akalyatā’pacalāyikāsupi niddāviseso kāraṇopacārena ‘‘kapimiddha’’nti pavuccati. Yañceva ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti (mi. pa. 5.3.5 thokaṃ visadisaṃ) vuttanti.

Yaṃ taṃ āpattivuṭṭhānanti ettha yena vinayakammena tato vuṭṭhānaṃ hoti, taṃ idha āpattivuṭṭhānaṃ nāma. Avayave samūhavohārena vāti ettha sākhacchedako rukkhacchedakoti vuccatītiādi nidassanaṃ, vedanākkhandhādi ruḷhīsaddassa nidassanaṃ. Na ca mayāti vīmaṃsanapadassa tassa kiriyaṃ sandhāya, mocane ca sanniṭṭhānaṃ sandhāya muccanapakatiyā cāti vuttaṃ.

240. Gehanti pañcakāmaguṇā. Vanabhaṅgiyanti pābhatikaṃ. Sampayuttasukhavedanāmukhena rāgova ‘‘assādo’’ti vutto. Supantassa cāti idaṃ kapimiddhapareto viya bhavaṅgasantatiṃ avicchinditvā supantaṃ sandhāya vuttanti, vīmaṃsitabbaṃ. Jagganatthāyāti sodhanatthāya.

266. ‘‘Dārudhītalikalepacittānaṃ aṅgajātapaṭinijjhānepi dukkaṭa’’nti vadanti. ‘‘Uppanne pariḷāhe mocanarāgajo’’ti likhanti. Vālikāya vā ‘‘hatthikāmaṃ nassatī’’ti ettha viya ‘‘āpatti tva’’nti sabbattha pāṭho. ‘‘Ehi me tvaṃ, āvuso sāmaṇera, aṅgajātaṃ gaṇhāhī’’ti āgatattā ‘‘vacīkamma’’ntipi vattuṃ yuttaṃ viya dissati. Evaṃ sante aññaṃ ‘‘evaṃ karohī’’ti āṇattiyāpi āpatti siyāti saṅkaraṃ hoti. Tasmā na vuttanti gahetabbanti keci.

267. ‘‘Pupphāvaliyaṃ sāsavaḷiya’’nti duvidho kira.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

270. ‘‘Otiṇṇo’’ti imināssa sevanādhippāyatā dassitā. ‘‘Vipariṇatena cittena mātugāmena saddhi’’nti imināssa vāyāmo dassito. ‘‘Saddhi’’nti hi padaṃ saṃyogaṃ dīpeti, so ca payogo samāgamo allīyanaṃ. Kena cittena? Vipariṇatena cittena, na pattapaṭiggahaṇādhippāyādināti adhippāyo. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti imināssa vāyamato phassapaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo. Kena? Vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ. Otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā ‘‘rāgato uttiṇṇo bhavissāmī’’ti bhikkhubhāvaṃ upagato, tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu virattatā vā, sā idha appamāṇā, na bhikkhunīnaṃ kāyasaṃsagge viya ubhinnaṃ sārattatāya payojanaṃ atthi.

Kāyasaṃsagganti ubhinnaṃ kāyānaṃ sampayogaṃ. Padabhājane pana ‘‘samāpajjeyyāti ajjhācāro vuccatī’’ti vuttaṃ, taṃ samāpajjanaṃ sandhāya, na kāyasaṃsaggaṃ. Kāyasaṃsaggassa samāpajjanā hi ‘‘ajjhācāro’’ti vuccati. Aṭṭhakathāyaṃ pana ‘‘yo so kāyasaṃsaggo nāma, so atthato ajjhācāro hotī’’ti vuttaṃ, taṃ parato pāḷiyaṃ ‘‘sevanādhippāyo, na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpattī’’ti (pārā. 279) vuttalakkhaṇena virujjhatīti. Phassapaṭivijānanāya hi saṃsaggo dīpito. So ce ajjhācāro hoti, kathaṃ anāpatti hotīti. Suvuttametaṃ, kintu ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti padaṃ uddharitvā ‘‘ajjhācāro vuccatī’’ti ubhinnampi padānaṃ sāmaññabhājanīyattā, samāpajjitabbābhāve samāpajjanābhāvena ‘‘so atthato ajjhācāro hotī’’ti vuttaṃ siyā.

‘‘Hatthaggāhaṃ vā’’ti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho hatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhadantādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha aṭṭhakathāyaṃ ‘‘anupādinnakenapi kenaci kesādinā upādinnakaṃ vā anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyevā’’ti (pārā. aṭṭha. 2.274). Tena anupādinnakānampi kesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ santepi ‘‘phassaṃ paṭijānātīti tivaṅgasampattiyā saṅghādiseso. Phassassa appaṭivijānanato duvaṅgasampattiyā dukkaṭa’’nti iminā pāḷiaṭṭhakathānayena virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvañhi paṭivijānantopi phassaṃ paṭivijānāti nāma, ayameko attho, tasmā mātugāmassa, attano ca kāyapariyāpannānaṃ kesādīnaṃ aññamaññaṃ phuṭṭhabhāvaṃ phusitvā taṃ sādiyanaṃ phassaṃ paṭivijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Mātugāmassa upādinnakena kāyena, anupādinnakena vā kāyena bhikkhuno upādinnakakāye phuṭṭhe pasannakāyindriyo ce hoti, tassa kāyaviññāṇaṃ uppajjati, teneva phassaṃ paṭivijānāti nāma so hoti. Anupādinnakakāyo, loluppo appasannakāyindriyo vā hoti, timiravātena upahatakāyo vā tassa kāyaviññāṇaṃ nuppajjati. Na ca tena phassaṃ paṭivijānāti nāma, kevalaṃ sevanādhippāyena vāyamitvā kāyasaṃsaggaṃ samāpajjanto phassaṃ paṭivijānāti nāma manoviññāṇena, tena vuttaṃ ‘‘kāyasaṃsaggaṃ samāpajjeyyāti imināssa vāyamato phassapaṭivijānanā dassitā’’ti. Aparopi bhikkhu mātugāmassa kāyapaṭibaddhena vā nissaggiyena vā phuṭṭho kāyaviññāṇaṃ uppādentena phassaṃ paṭivijānāti nāma, tasmā vuttaṃ ‘‘anekantikañhettha kāyaviññāṇa’’nti. Aparo vatthaṃ pārupitvā niddāyantaṃ mātugāmaṃ kāyasaṃsaggarāgena vatthassa uparibhāge saṇikaṃ phusanto vatthantarena nikkhantalomasamphassaṃ appaṭivijānantopi sevanādhippāyo kāyena vāyamitvā phassaṃ paṭivijānāti nāma, saṅghādisesaṃ āpajjati. ‘‘Nīlaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti, saṅghādiseso’’ti hi vuttaṃ. Ayaṃ dutiyo attho. Evaṃ anekatthattā, evaṃ duviññeyyādhippāyato ca mātikāṭṭhakathāyaṃ phassapaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati, yaṃ bhikkhu saṅghādisesaṃ āpajjitvāpi nakhena lomena saṃsaggo diṭṭho, na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, timiravātathaddhagatto cāhaṃ na phassaṃ paṭivijānāmīti anāpannasaññī siyāti na vuttaṃ, apica ‘‘phassaṃ paṭivijānāti, na ca phassaṃ paṭivijānātī’’ti ca etesaṃ padānaṃ aṭṭhakathāyaṃ vuttanayaṃ dassetvā so paññāpetabbo. Ettāvatā na tadatthajānanatoti kāraṇaṃ vitthāritaṃ hoti.

Padabhājanīyavaṇṇanā

271. ‘‘Rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇata’’nti kiñcāpi sāmaññena vuttaṃ, vinītavatthūsu ‘‘mātuyā mātupemena āmasati…pe… āpatti dukkaṭassā’’ti vuttattā kāyasaṃsaggarāgeneva rattanti veditabbaṃ. Tathā ‘‘mātugāmo nāma manussitthī’’ti kiñcāpi avisesena vuttaṃ, atha kho avinaṭṭhindriyāva manussitthī idhādhippetā ‘‘matitthiyā kāyasaṃsaggaṃ samāpajji…pe… āpatti thullaccayassā’’ti vuttattā. ‘‘Manussitthī’’ti ettāvatā siddhe ‘‘na yakkhī na petī na tiracchānagatā’’ti vacanaṃ avinaṭṭhindriyāpi na sabbā manussaviggahā itthī idha manussitthī nāma. Yakkhiādayo hi attano jātisiddhena iddhivisesena ijjhantiyo manussaviggahāpi hontīti dassanatthaṃ vuttaṃ. Tāsu yakkhī thullaccayavatthu hoti vinītavatthūsu yakkhiyā kāyasaṃsaggena thullaccayassa vuttattā. Tadanulomattā petitthī, devitthī ca thullaccayavatthu. Tiracchānagatitthī dukkaṭavatthu. Tiracchānagatamanussaviggahitthī ca thullaccayavatthumevāti eke. Vibhaṅge pana ‘‘manussitthī ca hoti manussitthisaññī’’ti pāḷiyā abhāvena ‘‘itthī ca hoti yakkhisaññī’’tiādivacane sati yakkhiādīnaṃ anitthitāpasaṅgato, ‘‘itthī ca hoti itthisaññī’’tiādimhi yakkhiādīnaṃ antokaraṇe sati tāsaṃ saṅghādisesavatthubhāvappasaṅgato ca yakkhiādayo na vuttāti veditabbā. Eke pana ‘‘vinītavatthumhi ‘aññataro bhikkhu tiracchānagatitthiyā kāya…pe… dukkaṭassā’ti ettha amanussaviggahā pākatikatiracchānagatitthī adhippetā, tasmā dukkaṭaṃ vuttaṃ. ‘Itthī ca hoti tiracchānagatasaññīti tiracchānagatā ca hoti itthisaññī’tiādivāresupi pākatikatiracchānagatova adhippeto, so ca tiracchānagatapurisova. Teneva duṭṭhullavācāattakaāmapāricariyasikkhāpadesu manussapurisapaṭisaṃyuttavārā viya tiracchānapaṭisaṃyuttavārāpi nāgatā’’ti vadanti. Tathā paṇḍakoti idha manussapaṇḍakova, purisoti ca idha manussapurisova āgato, tasmā amanussitthī amanussapaṇḍako amanussapuriso tiracchānagatitthī tiracchānagatapaṇḍako manussāmanussatiracchānagataubhatobyañjanakā cāti aṭṭha janā idha nāgatā, tesaṃ vasena vatthusaññāvimatibhedavasena āpattibhedābhedavinicchayo, anāgatavāragaṇanā ca asammuyhantena veditabbā, tathā tesaṃ dukamissakādivārā, āpattianāpattibhedavinicchayo ca. ‘‘Tattha amanussapaṇḍakaamanussapurisatiracchānagatitthitiracchānagatapaṇḍakāti cattāro dukkaṭavatthukā, amanussitthimanussaubhatobyañjanakā thullaccayavatthukā, amanussaubhatobyañjanakā tiracchānagataubhatobyañjanakā dukkaṭavatthukā, pāḷiyaṃ pana amanussitthiyā anāgatattā amanussapaṇḍakā, ubhatobyañjanakā purisā ca nāgatā. Tiracchānagatitthipaṇḍakaubhatobyañjanakā tiracchānagatapurisena samānagatikattā nāgatā, manussaubhatobyañjanako manussapaṇḍakena samānagatikattā anāgato’’ti vadanti. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.281) pana ‘‘nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi dukkaṭamevā’’ti vuttattā tadeva pamāṇato gahetabbaṃ.

Tatrāyaṃ vicāraṇā – ‘‘na, bhikkhave, tiracchānagatassa nisinnaparisāya pātimokkhaṃ uddisitabba’’nti (mahāva. 183) ettha ‘‘tiracchānagatoti yassa upasampadā paṭikkhittā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) aṭṭhakathāyaṃ vuttattā tiracchānagatamanussaviggaho pākatikatiracchānagatato visiṭṭho, tathā yakkhapetatiracchānagatamanussaviggahānaṃ ‘‘tiracchānagatassa ca dukkhuppattiyaṃ apica dukkaṭamevā’’ti ettha visesetvā vuttattā ca ‘‘patanarūpaṃ pamāṇaṃ, na maraṇarūpa’’nti ettha āpattivisesavacanato ca ‘‘ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassā’’ti (pāci. 661) sāmaññena vacanato ca so visiṭṭhoti siddhaṃ. Visiṭṭhattā ca tiracchānagatamanussaviggahitthiyā kāyasaṃsaggaṃ samāpajjantassāti viseso hoti, tasmā tattha āpattivisesena bhavitabbaṃ. Yadi kāyasaṃsaggasikkhāpade tiracchānagatamanussaviggahitthīpi adhippetā, rūpasāmaññena saññāvirāgattāsambhavato duṭṭhullavācāattakāmapāricariyasikkhāpadesupi sā vattabbā bhaveyya, sā cānāgatā. Sarūpena saṃkhittavārattā nāgatāti ce? Itthī ca hoti tiracchānagato ca ubhinnaṃ itthisaññīti idha āgatattā purisaliṅganiddeso na yujjati, tasmā tiracchānagatapuriso ca idha āgato, tiracchānagatamanussaviggahitthiyā pāḷiyaṃ anāgatāyapi dukkaṭameva aṭṭhakathāyaṃ vuttattāti imassa vacanassa kāraṇacchāyā pariyesitabbāti adhippāyo. Idaṃ na yujjati. Kasmā? Itthīnaṃ, purisānañca ekato vacane purisaliṅgasabbhāvato. Idha tiracchānagatapurisapaṇḍakitthiyo tissopi ekato sampiṇḍetvā ‘‘tiracchānagato’’ti vuttaṃ.

Tattha ca manussaviggahāmanussaviggahesu itthipaṇḍakapurisasaññitā yathāsambhavaṃ veditabbā. Duṭṭhullavācādisikkhāpadadvaye vārānaṃ saṃkhittattā purisatiracchānagatādayo nāgatā. Yathāvuttesu āpatti, tathā tatthāpi. Aññathā purisaṃ obhāsantassa ca anāpattīti paṇḍakaṃ obhāsantassa ca thullaccayanti mātikāṭṭhakathāyaṃ vuttaṃ. Tasmā te vārā saṃkhittāti paññāyantīti. Viseso ca paṇḍake, purise, tiracchānagate ca itthisaññissa atthi, tathāpi tattha dukkaṭaṃ vuttaṃ, tasmā aṭṭhakathāyaṃ vuttameva pamāṇanti dvinnametesaṃ vādānaṃ yattha yutti vā kāraṇaṃ vā atirekaṃ dissati, taṃ vicāretvā gahetabbanti āricayo. Evarūpesu ṭhānesu suṭṭhu vicāretvā kathetabbaṃ.

Tattha pāḷiyaṃ āgatavāragaṇanā tāva evaṃ saṅkhepato veditabbā – itthimūlakā pañca vārā paṇḍakapurisatiracchānagatamūlakā ca pañca pañcāti vīsati vārā ekamūlakā, tathā dumūlakā vīsati, missakamūlakā vīsatīti saṭṭhi vārā, tāni tīṇi vīsatikāni honti. Ekekasmiṃ vīsatike ekekamūlavāraṃ gahetvā kāyena kāyapaṭibaddhavārā tayo vuttā. Sesā sattapaññāsa vārā saṃkhittā, tathā kāyapaṭibaddhena kāyavārā tayo vuttā, sesā saṃkhittā, evaṃ kāyapaṭibaddhena kāyapaṭibaddhavārepi nissaggiyena kāyavārepi nissaggiyena kāyapaṭibaddhavārepi nissaggiyena nissaggiyavārepi tayo tayo vārā vuttā, sesā saṃkhittā. Evaṃ channaṃ tikānaṃ vasena aṭṭhārasa vārā āgatāti sarūpato vuttā, sesā dvecattālīsādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ mātugāmassa sārattapakkhe kāyena kāyanti ekamekaṃ vaḍḍhetvā pubbe vuttā aṭṭhārasa vārā āgatāti ekavīsati vārā sarūpena āgatā, navanavutādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ āpattānāpattidīpakā cattāro sevanādhippāyamūlakā cattāro mokkhādhippāyamūlakāti dve catukkā āgatā.

Tatthāyaṃ viseso – yadidaṃ mātikāya parāmasanapadaṃ, tena yasmā āmasanādīni chupanapariyosānāni dvādasapi padāni gahitāni, tasmā paduddhāraṃ akatvā ‘‘āmasanā parāmasanaṃ chupana’’nti āha. Parāmasanaṃ nāma āmasanā. ‘‘Chupana’’nti hi vutte parāmasanampi visuṃ ekattaṃ bhaveyyāti veditabbaṃ. Itthī ca hoti itthisaññī cāti imasmiṃ paṭhamavāre eva dvādasapi āmasanādīni yojetvā dassitāni. Tato paraṃ ādimhi dve padānīti cattāri padāni āgatāni, itarāni saṃkhittānīti veditabbāni. Nissaggiyena kāyavārādīsu pana sabbākārena alābhato āmasanamevekaṃ āgataṃ, netarāni. ‘‘Sañcopeti haratī’’ti pāṭho, sañcopeti ca. Gaṇṭhipadesu pana ‘‘purimanayenevāti rajjuvatthādīhi parikkhipane’’ti ca pacchā ‘‘purimanayenevāti sammasanā hotī’’ti ca ‘‘veṇiggāhe āpattiyā paññattattā lomaphusanepi saṅghādiseso’’ti ca ‘‘taṃ pakāsetuṃ upādinnakena hītiādi vutta’’nti ca likhitaṃ.

Yathāniddiṭṭhaniddeseti imasmiṃyeva yathāniddiṭṭhe niddese. ‘‘Sadisaṃ aggahesī’’ti vutte tādisaṃ aggahesīti garukaṃ tattha kārayeti attho, kāyasaṃsaggavibhaṅge vāti attho. Itaropi kāyapaṭibaddhachupanako. Gahaṇe cāti gahaṇaṃ vā. Virāgiteti viraddhe. Sārattanti kāyasaṃsaggarāgena rattaṃ, attanā adhippetanti attho. ‘‘Mātubhaginiādivirattaṃ gaṇhissāmī’’ti virattaṃ ñātipemavasena gaṇhi, ettha dukkaṭaṃ yuttaṃ. ‘‘Kāyasaṃsaggarāgaṃ vā sārattaṃ gaṇhissāmī’’ti virattaṃ mātaraṃ gaṇhi, anadhippetaṃ gaṇhi. Ettha mahāsumattheravādena thullaccayaṃ ‘‘kāyaṃ gaṇhissāmī’’ti kāyappaṭibaddhaṃ gaṇhāti, thullaccayanti laddhikattā. ‘‘Itthī ca hoti itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati, āpatti saṅghādisesassā’’ti (pārā. 273) vacanato saṅghādisesopi khāyati. ‘‘Virattaṃ gaṇhissāmī’’ti sārattaṃ gaṇhāti, etthapi saṅghādisesova khāyati ‘‘nīlaṃ ghaṭṭessāmī’ti kāyaṃ ghaṭṭeti, saṅghādiseso’’ti vacanato. Ettha pana ‘‘na pubbabhāge kāyasaṃsaggarāgattā’’ti anugaṇṭhipade kāraṇaṃ vuttaṃ. Keci pana ‘‘garukāpattibhayena ‘nīlameva ghaṭṭessāmī’ti vāyāmanto kāyaṃ ghaṭṭeti, pubbabhāge tassa ‘kāyapaṭibaddhaṃ ghaṭṭessāmī’ti pavattattā dukkaṭena bhavitabba’’nti vadanti. Dhammasiritthero ‘‘evarūpe saṅghādiseso’’ti vadati kira. ‘‘Itthiubhatobyañjanakaitthiyā purisaubhatobyañjanakapurise vuttanayena āpattibhedo, itthiliṅgassa paṭicchannakālepi itthivaseneva āpattī’’ti vadanti.

Vinītavatthuvaṇṇanā

281. Tiṇaṇḍupakanti hiriverādimūlāni gahetvā kattabbaṃ. Tālapaṇṇamuddikanti tālapaṇṇamayaṃ aṅgulimuddikaṃ, tena tālapaṇṇamayaṃ kaṭaṃ, kaṭisuttakaṃ, kaṇṇapiḷandhanādi sabbaṃ na vaṭṭatīti siddhaṃ. Tambapaṇṇivāsino itthirūpaṃ likhitaṃ, kaṭikapaṭañca na chupanti kira. Ākarato muttamatto. Ratanamissoti alaṅkāratthaṃ kato kañcanalatādivinaddho. Suvaṇṇena saddhiṃ yojetvā pacitvāti suvaṇṇarasaṃ pakkhipitvā pacitvā. Bījato dhātupāsāṇato paṭṭhāya. Thero na kappatīti ‘‘tumhākaṃ pesita’’nti vuttattā. ‘‘Cetiyassa pūjaṃ karothā’’ti vutte vaṭṭati kira. Bubbuḷakaṃ tārakaṃ. Ārakūṭalohampi jātarūpagatikameva.

Vuttañhetaṃ andhakaṭṭhakathāyaṃ

‘‘Ārakūṭalohaṃ suvaṇṇasadisameva, suvaṇṇaṃ anulometi, anāmāsa’’nti.

‘‘Bhesajjatthāya pana vaṭṭatī’’ti vacanato mahāaṭṭhakathāyaṃ vuttanayekadesopi anuññāto hotīti tattha tattha adhippāyaṃ ñatvā vibhāvetabbaṃ.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

283. Tatiye tayo saṅghādisesavārā tayo thullaccayavārā tayo dukkaṭavārā tayo kāyapaṭibaddhavārāti dvādasa vārā sarūpena āgatā. Tattha tayo saṅghādisesavārā dutiyasikkhāpade vuttāti tiṇṇaṃ vīsatikānaṃ ekekamūlā vārāti veditabbā, tasmā idha visesāti paṇṇāsa vārā saṃkhittā honti, aññathā itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati…pe… āpatti thullaccayassa. Itthī ca hoti paṇḍakapurisasaññī tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati akkosatipi, āpatti thullaccayassa. Paṇḍako ca hoti paṇḍakasaññī sāratto ca, bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ ādissa vaṇṇampi bhaṇati, āpatti thullaccayassāti evamādīnaṃ āpattiṭṭhānānaṃ anāpattiṭṭhānatā āpajjeyya, na cāpajjati, paṇḍake itthisaññissa dukkaṭanti dīpetuṃ ‘‘itthī ca paṇḍako ca ubhinnaṃ itthisaññī āpatti saṅghādisesena dukkaṭassā’’ti vuttattā ‘‘paṇḍake paṇḍakasaññissa thullaccaya’’nti vuttameva hoti, tasmā sabbattha saṃkhittavāresu thullaccayaṭṭhāne thullaccayaṃ, dukkaṭaṭṭhāne dukkaṭampi vuttameva hotīti veditabbaṃ. Tathā ‘‘itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati…pe… thullaccayassā’’tiādinā nayena thullaccayakhettepi yathāsambhavaṃ uddharitabbā. Tathā ‘‘itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati…pe… dukkaṭassā’’tiādinā nayena kāyapaṭibaddhavārāpi yathāsambhavaṃ uddharitabbā. Kāyappaṭibaddhavārattikaṃ viya nissaggiyavārattikaṃ labbhamānampi āpattivisesābhāvato na uddhaṭaṃ. Kāyappaṭibaddhavārattike pana dinnanayattā tampi tadanulomā vārā ca uddharitabbā. Sabbattha na-viññū taruṇadārikā, mahallikā ummattikādikā ca anadhippetā, pageva pākatikā tiracchānagatitthīnaṃ, tathā paṇḍakādayopīti veditabbā. Sesaṃ dutiye vuttanayeneva veditabbaṃ.

Padabhājanīyavaṇṇanā

285. Vuttanayamevāti ‘‘kāyasaṃsagge itthilakkhaṇenā’’ti likhitaṃ. ‘‘Itthilakkhaṇenā’’ti kira mahāaṭṭhakathāpāṭho. Sīsaṃ na etīti akkosanaṃ na hoti, ghaṭite pana hoti. Tatrāyaṃ viseso – imehi tīhi ghaṭite eva saṅghādiseso vaccamaggapassāvamaggānaṃ niyatavacanattā, accoḷārikattā vā, na aññehi animittāsītiādīhi aṭṭhahi. Tattha alohitāsi, dhuvalohitāsi, dhuvacoḷāsi, paggharaṇīsi, itthipaṇḍakāsi, vepurisikāsīti etāni cha maggānaṃ aniyatavacanāni, animittāsi, nimittamattāsīti dve padāni anaccoḷārikāni ca, yato aṭṭhapadāni ‘‘saṅghādisesaṃ na janentī’’ti vuttāni, tasmā tāni thullaccayavatthūni. Paribbājakavatthumhi viya akkosamattattā dukkaṭavatthūnīti eke. Itthipaṇḍakāsi, vepurisikāsīti etāneva padāni sakalasarīrasaṇṭhānabhedadīpakāni suddhāni saṅghādisesaṃ na janenti sakalasarīrasāmaññattā, itarāni janenti asāmaññattā. Tāni hi passāvamaggameva dīpenti sikharaṇī-padaṃ viya. Ubhatobyañjanāsīti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ. Purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, purisanimittaṃ pākaṭaṃ hoti. Yadi tampi janeti, kathaṃ animittāsītiādipadāni na saṅghādisesaṃ janentīti eke, taṃ na yuttaṃ. Purisassapi nimittādhivacanato, ‘‘methunupasaṃhitāhi saṅghādiseso’’ti mātikāya lakkhaṇassa vuttattā ca methunupasaṃhitāhipi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, sabbaṃ suṭṭhu vicāretvā gahetabbaṃ.

287. Hasantoti yaṃ uddissa bhaṇati, sā ce paṭivijānāti, saṅghādiseso.

Vinītavatthuvaṇṇanā

289. ‘‘Paṭivuttaṃ nāmā’’ti pāṭho. No-saddo adhiko. ‘‘Akkharalikhanenapi hotī’’ti vadanti, taṃ āvajjanasamanantaravidhinā sameti ce, gahetabbaṃ.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmapāricariyasikkhāpadavaṇṇanā

290. Catutthe tayo saṅghādisesavārā āgatā, sesā sattapaññāsa vārā thullaccayadukkaṭāpattikāya saṃkhittāti veditabbā, tato aññataro asambhavato idha na uddhaṭo. Sesayojanakkamo vuttanayena veditabbo. Nagaraparikkhārehīti pākāraparikhādīhi nagaraparivārehi. Setaparikkhāroti setālaṅkāro, sīlālaṅkāroti attho (saṃ. ni. aṭṭha. 3.5.4). Cakkavīriyoti vīriyacakko. Vasalaṃ duggandhanti nimittaṃ sandhāyāha, tadeva sandhāya ‘‘kiṃ me pāpakaṃ, kiṃ me duggandha’’nti vuttaṃ.

291. Santiketi yattha ṭhito viññāpeti. ‘‘Paṭhamaviggahe sace pāḷivasena yojetīti kāmahetupāricariyāattho. Sesanti ‘adhippāyo’ti padaṃ byañjanaṃ atthābhāvato. Dutiye pāḷivasena kāmahetu-padāni byañjanāni tesaṃ tattha atthābhāvato. Evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti apare vadantī’’ti vuttaṃ.

295. Etesu sikkhāpadesu methunarāgena vītikkame sati saṅghādisesena anāpatti. Tasmā ‘‘kiṃ bhante aggadānanti. Methunadhamma’’nti idaṃ kevalaṃ methunadhammassa vaṇṇabhaṇanatthaṃ vuttaṃ, na methunadhammādhippāyena tadatthiyā vuttanti veditabbaṃ, parassa bhikkhuno kāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ. ‘‘Yo te vihāre vasati, tassa aggadānaṃ dehī’’ti pariyāyavacanenapi dukkaṭaṃ. ‘‘Attakāmapāricariyāya vaṇṇaṃ bhāseyya. Yā mādisaṃ sīlavanta’’nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke. Vicāretvā gahetabbaṃ. Gaṇṭhipade pana ‘‘imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsu duṭṭhullattakāmavacane thullaccaya’nti vadanti. Aṭṭhakathāsu pana nāgata’’nti likhitaṃ. ‘‘Ubhatobyañjanako pana paṇḍakagatikovā’’ti vadanti.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

297. Ahamhi duggatāti ahaṃ amhi duggatā. Ahaṃ khvayyoti ettha ayyoti bahuvacanaṃ hoti.

298. Oyācantīti nīcaṃ katvā deve yācanti. Āyācantīti uccaṃ katvā ādarena yācanti. Alaṅkārādīhi maṇḍito kesasaṃvidhānādīhi pasādhito. ‘‘Maṇḍitakaraṇe dukkaṭa’’nti vadanti.

Padabhājanīyavaṇṇanā

303. Saha paridaṇḍena vattamānāti attho. Chandavāsinī nāma ‘‘piyā piyaṃ vasetī’’ti pāḷi, purisaṃ vāsetīti adhippāyo. ‘‘Piyo piyaṃ vāsetī’’ti aṭṭhakathā.

Taṃ kiriyaṃ sampādessatīti avassaṃ ārocentiyā ce ārocetīti attho. Dvinnaṃ mātāpitūnaṃ ce āroceti, saṅghādisesoti vinayavinicchaye ‘‘vatthu oloketabba’’nti vuttaṃ. Vatthumhi ca ‘‘udāyitthero gaṇikāya ārocesī’’ti vuttaṃ. Taṃ ‘‘mātādīnampi vadato visaṅketo natthī’’ti aṭṭhakathāvacanato nippayojanaṃ. Taṃ panetanti ācariyassa vacanaṃ. Māturakkhitaṃ brūhīti pesitassa gantvā mātāpiturakkhitaṃ vadato tassa tassā māturakkhitabhāvepi sati visaṅketameva, kasmā? ‘‘Piturakkhitādīsu aññataraṃ vadantassa visaṅketa’’nti vuttattā itarathā ādi-saddo niratthako siyā. Ekaṃ dasakaṃ itarena dasakena yojetvā pubbe sukkavissaṭṭhiyaṃ vuttanayattā māturakkhitāya mātā attano dhītusantikaṃ pahiṇatīti gahetabbaṃ.

338. Anabhinanditvāti vacanamattameva, yadipi abhinandati, yāva sāsanaṃ nāroceti, tāva ‘‘vīmaṃsito’’ti na vuccati. Sāsanārocanakāleti āṇāpakassa sāsanavacanakkhaṇe. Tatiyapade vuttanayenāti ekaṅgasampattiyā dukkaṭanti attho. Vatthugaṇanāya saṅghādisesoti ubhayavatthugaṇanāya kira.

339. Catutthe anāpattīti ettha pana ‘‘paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpattīti ettha viya ‘gacchanto na sampādeti, āgacchanto visaṃvādetī’ti anāpattipāḷiyāpi bhavitabbanti dassanatthaṃ vutta’’nti vadanti, ekaccesu potthakesu ‘‘atthī’’tipi.

Vinītavatthuvaṇṇanā

341. Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo. Therapitā vadatīti jiṇṇapitā vadatīti attho. Kiñcāpi ettha ‘‘itthī nāma manussitthī na yakkhī na petī na tiracchānagatā, puriso nāma manussapuriso na yakkho’’tiādi natthi, tathāpi kāyasaṃsaggādīsu ‘‘manussitthī’’ti itthīvavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgattā manussaubhatobyañjanako ca thullaccayavatthukova hoti, sesā manussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācārasāsanaṅgasambhavatoti veditabbaṃ. Yathāsambhavaṃ pana vārā uddharitabbā. Paññattiajānane viya alaṃvacanīyabhāvājānanepi acittakatā veditabbā. Duṭṭhullādīsupīti ‘‘imasmimpī’’ti vuttameva hoti. ‘‘Lekhaṃ netvā paṭilekhaṃ ārocitassāpi sañcarittaṃ natthi sañcarittabhāvamajānantassā’’ti vadanti, vīmaṃsitvā gahetabbaṃ.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

342. Yācanāti ‘‘detha dethā’’ti codanā. Viññattīti iminā no atthoti viññāpanā. ‘‘Hatthakammaṃ yācito upakaraṇaṃ, mūlaṃ vā dassatī’’ti yācati, na vaṭṭatīti. Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Anajjhāvutthakanti assāmikaṃ. Na āhaṭaṃ paribhuñjitabbanti ‘‘sūpodanaviññattidukkaṭaṃ hotī’’ti vuttaṃ. ‘‘Kiñcāpi garubhaṇḍappahonakesūti vuttaṃ, tathāpi yaṃ vatthuvasena appaṃ hutvā agghavasena mahā haritālahiṅgulikādi, taṃ yācituṃ na vaṭṭatī’’ti vadanti.

344. So kirāti isi. Tadā ajjhagamā tadajjhagamā.

348-9. Na hi sakkā yācanāya kātuṃ, tasmā sayaṃ yācitakehi upakaraṇehīti adhippāyo. Byañjanaṃ sameti, na attho. Kasmā? Idha ubhayesaṃ adhippetattā, taṃ dassento ‘‘yasmā panā’’tiādimāha. Idha vuttanayenāti imasmiṃ sikkhāpadavibhaṅge vuttanayena. ‘‘Saññācikāyā’’ti vacanato karontenāpi, ‘‘parehi pariyosāpetī’’ti vacanato kārāpentenāpi paṭipajjitabbaṃ. Ubhopete kārakakārāpakā. Byañjanaṃ vilomitaṃ bhaveyya, ‘‘kārayamānenā’’ti hi byañjanaṃ ‘‘karontenā’’ti vutte vilomitaṃ hoti atadatthattā. Na hi kārāpento nāma hoti. ‘‘Idha vuttanayenāti desitavatthukapamāṇikanayena. Evaṃ sante ‘karontena vā kārāpentena vā’ti vacanato karontenāpi parehi vippakataṃ vattabbanti ce, tadatthavissajjanatthaṃ ‘yadi panātiādimāhā’’’ti anugaṇṭhipade vuttaṃ. ‘‘Saññācikāya kuṭiṃ karonto’’ti vacanavasena vuttaṃ. ‘‘Āyāmato ca vitthārato cā’’ti avatvā vikappatthassa -saddassa gahitattā ekatobhāgepi vaḍḍhite āpatti eva. Pamāṇayuttamañco kira navavidatthi. ‘‘‘Catuhatthavitthārā’ti vacanena ‘tiriyaṃ tihatthā vā’ti vacanampi sameti ‘yattha pamāṇayutto’tiādisanniṭṭhānavacanāsambhavato’’ti vuttaṃ. Pamāṇato ūnatarampīti vitthārato catupañcahatthampi dīghato anatikkamitvā vuttapamāṇameva desitavatthu. Adesitavatthuñhi karoto āpatti. Pamāṇātikkantā kuṭi eva pamāṇātikkantaṃ kuṭiṃ kareyyāti vuttattā. ‘‘Thambhatulā’’ti pāṭho. Anussāvanānayenāti ettha ‘‘damiḷabhāsāyapi vaṭṭatī’’ti vadanti.

353. Cārabhūmi gocarabhūmi. Na gahitāti na vāritā. Aṭṭhakathāyaṃ ‘‘kāraṇāya guttibandhanāgāraṃ, akaraṇaṭṭhānaṃ vā dhammagandhikā hatthapādacchindanakā gandhikā’’ti likhitaṃ. Dvīhi balibaddehīti heṭṭhimakoṭiyā kira vuttato āvijjituṃ na sakkā chinnāvaṭattā, nigamanassāpi atthappakāsanatthaṃ vuttanti veditabbaṃ. Pācinanti vatthu adhiṭṭhānaṃ. Tadatthāyāti tacchanatthāya. Paṇṇasālampīti ullittāvalittakuṭimeva paṇṇacchadanaṃ. Teneva ‘‘sabhitticchadana’’nti vuttaṃ, alittaṃ kira sabbaṃ vaṭṭati. Pubbe thokaṃ ṭhapitaṃ puna vaḍḍhetvā. Tasminti dvārabandhane vā vātapāne vā ṭhapite. Paṭhamamevāti ettha pattakāle evāti kira dhammasiritthero. Upatissatthero ṭhapitakālevāti kira. Purimena lepassa aghaṭitattā dutiyena vattasīsena katattā ubhinnampi anāpatti. Sace āṇattena kataṃ, ‘‘karoti vā kārāpeti vā’’ti vacanato āpatti ubhinnaṃ sati attuddesikatāya, asati mūlaṭṭhasseva. Heṭṭhimappamāṇasambhave sati sabbamattikāmayaṃ kuṭiṃ karoto āpatti dukkaṭena saṅghādisesoti ācariyassa takko.

354. Chattiṃsa catukkāni nāma adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukapamāṇātikkantacatukkaṃ desitavatthukapamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthanti ettha yasmā ‘‘sārambhe ce, bhikkhu, vatthusmiṃ aparikkamane…pe… saṅghādiseso’’ti mātikāyaṃ avisesena vuttattā sārambhaaparikkamanepi saṅghādisesovāti micchāgāhavivajjanatthaṃ āpattibhedo dassito, tasmā vuttānīti adhippāyo. Vibhaṅge evaṃ avatvā kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttanti ce? Bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ. Kīdisaṃ? Anārambhaṃ saparikkamanaṃ, netaraṃ, itarasmiṃ ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti evaṃ ānisaṃsavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ, atthi anārambhaṃ, atthi saparikkamanaṃ, atthi aparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panesā desanāti ce? Garukāpattipaññāpanahetuparivajjanupāyatthā. Vatthudesanāya hi garukāpattipaññāpanahetuttā akataviññatti gihīnaṃ pīḷājananena attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhu akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ sārambhavatthu. Kuṭikaraṇatthaṃ vā vatthuṃ desentīti paṭhamameva sādhitametaṃ. Vomissakāpattiyoti dukkaṭasaṅghādisesamissakāpattiyo.

355. Tattha ‘‘dvīhi saṅghādisesehī’’ti vattabbe ‘‘dvinnaṃ saṅghādisesenā’’ti vibhattibyattayena, vacanabyattayena ca vuttaṃ. ‘‘Āpatti dvinnaṃ saṅghādisesāna’’ntipi pāṭho.

364. Na ghaṭayati chadanalepābhāvato, anāpatti, taṃ parato sādhiyati. Chadanameva sandhāya ullittāvalittatā vuttāti. ‘‘Kukkuṭacchikagehaṃ vaṭṭatīti vatvā puna chadanaṃ daṇḍakehītiādinā nayena taṃ dassentehi tiṇapaṇṇacchadanākuṭikāva vuttā. Tattha chadanaṃ daṇḍakehi dīghato tiriyañca jālaṃ viya bandhitvā tiṇehi vā paṇṇehi vā chādetuṃ ullittādibhāvo chadanameva sandhāya vuttoti yuttamidaṃ. Tasmā mattikāmayaṃ bhittiṃ vaḍḍhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā’’ti likhitaṃ. ‘‘‘So ca chadanameva sandhāyā’ti padhānavasena vuttaṃ, na heṭṭhābhāgaṃ paṭikkhitta’’nti vadanti, vīmaṃsitabbaṃ. Etthāti tiṇakuṭikāya. Yathāsamādiṭṭhāyāti yathāvuttappakāranti adhippāyo. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’ntiādimhi so suṇātichakkampi labbhati. Ubhayattha samādiṭṭhattā āṇāpakassa anāpatti. Āṇattassa yathā samādiṭṭhaṃ āṇāpakena, tathā akaraṇapaccayā dukkaṭaṃ. Sace ‘‘ahampettha vasāmī’’ti attuddesampi karoti, saṅghādisesova. ‘‘Kuṭiṃ karothā’’ti avisesena vuttaṭṭhāne pana āṇāpakassāpi saṅghādiseso acittakattā sikkhāpadassa.

Ahañca vasissāmīti ettha parassa yassa kassaci uddiṭṭhassa abhāvā āpatti eva ‘‘karontassa vā’’ti niyamitattā, anāpatti avibhattattā. ‘‘Idha paññattijānanamattameva citta’’nti ca likhitaṃ. Anugaṇṭhipade pana ahañca vasissāmīti ettha yo ‘‘mayhaṃ vāsāgārañca bhavissatī’’ti icchati, tassāpatti. Yo pana uposathāgāraṃ icchati, tassa anāpatti, tasmā ‘‘ubhayaṃ sametī’’ti vatvā ca ‘‘vinayavinicchaye āgate garuke ṭhātabba’’nti vacanato mahāpaccarivādato itaro pacchā vattabboti ce? Na, balavattā. ‘‘Vāsāgāraṃ ṭhapetvā sabbattha, anāpattī’’ti vacanato, bhojanasālādīnampi atthāya iminā katattā saṅkarā jātā. Yathā – dve tayo ‘‘ekato vasissāmā’’ti karonti, rakkhati tāvāti ettha viya. ‘‘Idaṃ ṭhānaṃ vāsāgāraṃ bhavissati, idaṃ uposathāgāra’’nti vibhajitvā katepi āpatti eva. Dvīsu mahāpaccarivādo balavā, tasmā ‘‘pacchā vutto’’tiādinā atīva papañcitaṃ. Kiṃ tena. ‘‘Attanā vippakataṃ attanā ca parehi ca pariyosāpetī’’tiādinā nayena aparānipi catukkāni yathāsambhavaṃ yojetvā dassetabbāni, leṇādīsu kiñcāpi saṅghādisesena anāpatti, akataviññattiyā sati tappaccayā āpatti eva.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

366. Sattame -saddo avadhāraṇatthoti veditabbo.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

380. Sāvakena pattabbanti pakatisāvakaṃ sandhāya vuttaṃ, na aggasāvakaṃ. Yathūpanissayayathāpuggalavasena ‘‘tisso vijjā’’tiādi vuttaṃ. Kenaci sāvakena tisso vijjā, kenaci catasso paṭisambhidā, kenaci cha abhiññā, kenaci kevalo navalokuttaradhammoti evaṃ visuṃ visuṃ yathāsambhavaṃ vuttanti veditabbaṃ.

382. ‘‘Ye te bhikkhū suttantikā’’tiādivacanato dharamānepi bhagavati piṭakattayaparicchedo atthīti siddhaṃ. Dhammakathikāti ābhidhammikā ratiyā acchissantītiādi āyasmato dabbassa nesaṃ tiracchānakathāya ratiniyojanaṃ viya dissati, na tathā daṭṭhabbaṃ. Suttantikādisaṃsaggato tesaṃ suttantikādīnaṃ phāsuvihārantarāyaṃ, tesampi tiracchānakathāratiyā abhāvena anabhirativāsaṃ, tato nesaṃ sāmaññā cāvanañca parivajjanto evaṃ cintesīti daṭṭhabbaṃ. ‘‘Nimmitānaṃ dhammatāti sāvakehi nimmitānaṃyeva, na buddhehī’’ti vadanti. ‘‘Sādhakatamaṃ karaṇa’’nti evaṃ vutte karaṇattheyeva tatiyāvibhattīti attho.

383-4. Yanti yena. ‘‘Kattāti kattā, na kattā’’ti likhitaṃ. ‘‘Bhariyaṃ viya maṃ ajjhācaratī’’ti vadantiyā balavatī codanā. Tena hīti ettha yathā chupanamatte vippaṭisārīvatthusmiṃ kāyasaṃsaggarāgasambhavā apucchitvā eva saṅghādisesaṃ paññāpesi, tatheva pubbevassā dussīlabhāvaṃ ñatvā vuttanti veditabbaṃ. Yadi tāva bhūtāya paṭiññāya nāsitā, thero kārako hoti. Atha abhūtāya, bhagavatā ‘‘nāsethā’’ti na vattabbaṃ, vuttañca, tasmā vuttaṃ ‘‘yadi tāva paṭiññāya nāsitā, thero kārako hotī’’ti.

Atha appaṭiññāyāti ‘‘ayyenamhi dūsitā’’ti imaṃ paṭiññaṃ vinā eva tassā pakatidussīlabhāvaṃ sandhāya nāsitā, thero akārako hoti. Abhayagirivāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako’’ti vadanti, kasmā? Dukkaṭaṃ musāvādapaccayā liṅganāsanāya anāsetabbattā. Pārājikasseva hi liṅganāsanāya nāsetabbā. ‘‘Nāsethā’’ti ca vuttattā pārājikāva jātā, sā kiṃ sandhāya, tato thero kārako āpajjati. ‘‘Sakāya paṭiññāya nāsethā’’ti vutte pana apārājikāpi attano vacanena nāsetabbā jātāti adhippāyo. Mahāvihāravāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako’’ti ca vadanti. Kasmā? ‘‘Sakāya paṭiññāya nāsethā’’ti hi vutte paṭiññāya bhūtatā āpajjati ‘‘nāsethā’’ti vacanato. Bhūtāyeva hi paṭiññāya nāsetabbā hoti, nābhūtāyāti adhippāyo. Purimanayeti dukkaṭavāde. Purimo yuttivasena pavatto, pacchimo pāḷivacanavasena pavattoti veditabbo.

385-6. Pītisukhehīti ettha ‘‘sukhenā’’ti vattabbe pītiggahaṇaṃ tatiyajjhānasukhaṃ, kāyikañca apanetuṃ sampayuttapītiyā vuttaṃ. Sace cuditakavasena kataṃ amūlakaṃ nāma, ‘‘anajjhāpannaṃ akata’’nti vadeyya, ime karissanti, tasmā ‘‘tādisaṃ diṭṭhasaññī hutvā codetī’’ti pāṭho. ‘‘Etena nayena sutamutaparisaṅkitānipi vitthārato veditabbānī’’ti pāṭho. ‘‘Catunnaṃ aññatarenā’’ti pātimokkhuddese eva āgate gahetvā vuttaṃ, itaresaṃ aññatarenāpi anuddhaṃsentassa saṅghādisesovāti no takkoti ācariyo. Bhikkhubhāvā hi cāvanasamatthato. ‘‘Samīpe ṭhatvā’’ti vacanato parammukhā codentassa, codāpentassa vā sīsaṃ na eti. Diṭṭhañce sutena parisaṅkitena codeti codāpeti, sutaparisaṅkitaṃ vā diṭṭhādīhi codite vā codāpite vā sīsaṃ eti eva amūlakena coditattā. Vuttañhetaṃ ‘‘diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti ‘suto mayā…pe… saṅghādisesassā’’ti (pārā. 387). ‘‘Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa. Okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpattī’’ti (pārā. 389) iminā na-samentaṃ viya khāyati, kathaṃ? Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto nāma asuddho puggalo hoti, ‘‘aññatarasmiṃ asuddhadiṭṭhi samāno tañce codeti ‘suto mayā pārājikaṃ dhammaṃ ajjhāpannosī’ti, āpatti vācāya vācāya saṅghādisesassā’’ti vacanato purimanayenāpatti. ‘‘Cāvanādhippāyo vadeti, āpatti dukkaṭassā’’ti vacanato pacchimanayena saṅghādisesena āpattīti dve pāḷinayā aññamaññaṃ viruddhā viya dissanti, na ca viruddhaṃ buddhā kathayanti, tasmā ettha yutti pariyesitabbā. Aṭṭhakathācariyā tāvāhu ‘‘samūlakena vā saññāsamūlakena vā codentassa anāpatti, amūlakena vā pana saññāamūlakena vā codentassa āpattī’’ti. Tassattho – dassanasavanaparisaṅkanamūlena samūlakena vā tadabhāvena amūlakenāpi saññāsamūlakena vā codentassa anāpatti, dassanādimūlābhāvena amūlakena vā tabbhāvena samūlakenāpi saññāamūlakena vā codentassa āpatti, tasmā diṭṭhassa hoti.

Pārājikaṃ dhammaṃ ajjhāpajjantotiādimhi dassanamūlena samūlakenāpi ‘‘suto mayā’’ti vacanato saññāamūlakena vā codeti, āpatti saṅghādisesassa. Tadatthassa āvibhāvatthaṃ ‘‘diṭṭhe vematiko’’tiādi vārā vuttāti veditabbā.

Asuddho hoti puggalobhiādimhi pana samūlakena, saññāsamūlakena vā coditattā anāpattīti. Evamevaṃ pana tadatthadīpanatthaṃ te vārā vuttā. Tattha hi ‘‘adiṭṭhassa hotī’’tiādivārā amūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. ‘‘Diṭṭhe vematiko’’tiādinā saññāamūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. Aññathā ‘‘diṭṭhassa hoti, diṭṭhe vematiko’’tiādivārā nibbisesā bhaveyyuṃ. Idaṃ panettha sanniṭṭhānaṃ-yathā asuddhaṃ puggalaṃ anokāsaṃ kārāpetvā codentassa dukkaṭaṃ, akkosādhippāyassa ca omasavādena dukkaṭassa, tathā asuddhadiṭṭhikopi asuddhaṃ asuddhadiṭṭhi amūlakena codeti, āpatti. Samūlakena vā codeti, anāpattīti taṃ sanniṭṭhānaṃ yathā ‘‘anāpatti suddhe asuddhadiṭṭhissa asuddhe asuddhadiṭṭhissā’’ti iminā saṃsandati, tathā gahetabbaṃ. Aññathā yutti pariyesitabbā.

Sīlasampannoti ettha ‘‘dussīlassa vacanaṃ appamāṇaṃ. Bhikkhunī hi bhikkhumhi anissarā, tasmā ukkaṭṭhanaye vidhiṃ sandhāya therena vuttaṃ. Dutiyattherena bhikkhunī ajānitvāpi codeti, sikkhamānādayo vā codenti, tesaṃ sutvā bhikkhū eva vicāretvā tassa paṭiññāya kārenti. Ko ettha dosoti idaṃ sandhāya vuttaṃ. Tatiyena titthiyānaṃ vacanaṃ sutvāpi bhikkhū eva vicārenti, tasmā na koci na labhatīti evaṃ sabbaṃ sametīti apare’’ti vuttaṃ. Tiṃsāni tiṃsavantāni. Anuyogoti paṭivacanaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhanayena, diṭṭhavidhānenāti adhippāyo. Patiṭṭhāyāti patiṭṭhaṃ labhitvā. Ṭhāneti lajjiṭṭhāne.

Gāhanti ‘‘ahaṃ codessāmī’’ti attādānaggahaṇaṃ. Cetanāti attādānaggahaṇacetanā. Vohāroti ito, etto ca ñatvā pakāsanaṃ. Paṇṇattīti nāmapaññatti. Yā vacīghosārammaṇassa sotadvārappavattaviññāṇasantānassa anantaraṃ uppannena upaladdhapubbasaṅketena manodvāraviññāṇena viññāyati, yassā viññātattā tadattho paramattho vā aparamattho vā tatiyavāraṃ uppannena manoviññāṇena viññāyatīti nāmādīhi chahi byañjanehi pāḷiyā pakāsitā, sā ‘‘vijjamānapaññatti avijjamānapaññattī’’tiādinā chadhā ācariyehi dassitā. Tabbhāgiyabhāvo atabbhāgiyabhāvo ca nipphannadhammasseva yujjati, na paññattiyā adhikaraṇīyavatthuttā, adhikaraṇe pavattattā ca adhikaraṇo mañcaṭṭhe mañcopacāro viyāti ca. ‘‘Pariyāyenāti amūlakā nāmapaññatti natthi. Pariyāyamattaṃ, sabhāvato natthi. Abhidhānamattameva, abhidheyyaṃ natthī’’ti ca likhitaṃ. Idhevāti imasmiṃ eva sikkhāpade. Na sabbatthāti vivādādhikaraṇādīsu. Kasmā? Na hītiādi. Vivādādhikaraṇādīnamatthitā viya amūlakaṃ adhikaraṇaṃ natthīti. Pubbe vuttasamathehīti ‘‘yaṃ adhikicca samathā vattantī’’ti vuttasamathehīti adhippāyo. Apica sabhāvato natthīti appaṭiladdhasabhāvattā vuttaṃ. Anuppannaṃ viya viññāṇādi. Na hi vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti paṇṇattiṃ adhikicca samathā na pavattanti, tasmā na tassā adhikaraṇīyatāti na vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti adhippāyo. Hoti cettha –

‘‘Pārājikāpatti amūlikā ce,

Paṇṇattimattā phalamaggadhammā;

Catutthapārājikavatthubhūtā,

Paṇṇattimattāva siyuṃ tatheva.

‘‘Tato dvidhā maggaphalādidhammā,

Siyuṃ tathātītamanāgatañca;

Paṇṇattichakkaṃ na siyā tato vā,

Pariyāyato sammutivādamāhā’’ti.

Anuvadantīti akkosanti. Kiccayatāti karaṇīyatā. Taṃ katamanti ce? Apalokanakammantiādi. Kiccanti viññattisamuṭṭhāpakacittaṃ kira adhippetaṃ.

387. Sutādīnaṃ abhāvena amūlakattanti ettha yo disvāpi ‘‘diṭṭhosi mayā’’ti vattuṃ asakkonto attano diṭṭhaniyāmeneva ‘‘sutosi mayā’’ti vadati. Tassa tasmiṃ asuddhadiṭṭhittā āpatti, idha pana yo pubbe sutvā anāpatti, pacchā taṃ vissaritvā suddhadiṭṭhi eva samāno vadati, taṃ sandhāya vuttaṃ. ‘‘Esa nayo sabbatthāti apare’’ti vuttaṃ. Jeṭṭhabbatiko kākekappaṭivattā. Yadaggenāti yāvatā, yadā vā. No kappetītiādi vematikābhāvadīpanatthameva vuttanti dasseti. Tena vematikova nassarati sammuṭṭho nāmāti āpajjati, taṃ na yuttaṃ tadanantarabhāvato, tasmā dutiyattheravādo pacchā vutto.

389. Sabbatthāti sabbaaṭṭhakathāsu. Okāsakammanti okāsakaraṇaṃ. ‘‘Okāsena kammaṃ okāsakamma’’nti likhitaṃ. Asūriyaṃ passati kaññāti ettha yathā kaññā sūriyaṃ na passatīti bhavati, evaṃ ‘‘anokāsaṃ kāretvā’’ti vutte okāsaṃ na kāretvāti hoti.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

391. Veḷuvaneyevāti idaṃ tehi vuttavelaṃ sandhāya vuttaṃ. ‘‘Pubbe mayaṃ āvuso sutena avocumhā’’ti ‘‘amhehi sā ussāhitā kupitehi anattamanehī’’tiādivacanaṃ sandhāya vuttaṃ, aññabhāgassa idanti manussabhikkhubhāvato aññabhāgassa tiracchānachagalakabhāgassa idaṃ chagalakajātaṃ adhikaraṇaṃ. Aññabhāgo vā assa atthīti so tiracchānachagalakabhāvasaṅkhāto aññabhāgo assa chagalakassa atthīti svāyaṃ chagalako aññabhāgiyaṃ adhikaraṇaṃ nāma.

Tattha paṭimāya sarīraṃ, silāputtakassa sarīranti nidassanaṃ, paṭhamaṃ panettha nibbacanaṃ jātipadatthotivādīnaṃ matena vuttaṃ. Sā hi sāmibhāvena, niccabhāvena ca padhānattā sattisabhāve ṭhitā. Tabbiparītakattā byattākati jātiyo tu padattho iti imassa suttassa vasena dutiyaṃ nibbacanaṃ vuttanti veditabbaṃ. Nāmakaraṇasaññāya ādhāroti ettha nāmameva nāmakaraṇaṃ. Nāmaṃ karontānaṃ saññā nāmakaraṇasaññā, tassā. Manussajātiko chagalakajātiādhāro nāma. Na hi taṃ nāmaṃ kacchapalomaṃ viya anādhāranti adhippāyo. Taṃ pana chagalakassa dabboti dinnanāmaṃ ‘‘deso’’ti vuccati. Tasmā theraṃ amūlakenātiādinā aññampi vatthuṃ therassa lissati silissati vohāramatteneva, na atthato, īsakaṃ allīyatīti lesoti adhippāyo. Yasmā desalesā atthato ninnānākaraṇā, tasmā ‘‘kañcidesaṃ lesamattaṃ upādāyā’’ti uddharitvā ‘‘dasa lesā jātileso’’tiādi vuttanti veditabbaṃ. Yathā nidāne, evaṃ sikkhāpadapaññattiyampi mātikāyampi ayamevattho. Yasmā aññabhāgiyassa adhikaraṇassāti chagalakassa. Kañcidesaṃ lesamattaṃ upādāyāti dabboti nāmaṃ upādāyāti ayamattho aṭṭhuppattivaseneva āvibhūto, tasmā na vibhatto. Kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya sabbesampi chagalakameva aññabhāgiyaṃ adhikaraṇaṃ hoti. Aññaṃ gomahiṃ sādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti. Aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā ca yathāvuttanayena na vibhattaṃ. Kiñca bhiyyo tathā vutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgato ca tathā na vibhatto.

393. Aññabhāgiyassāti cuditakato aññassa. Adhikaraṇassāti manussassa vā amanussassa vā tiracchānagatassa vāti evaṃ vattabbaṃ. Evañhi vutte manussādīnaṃyeva jātilesādayo vuttā honti, aññathā catunnaṃ adhikaraṇānaṃ te āpajjanti ‘‘adhikaraṇassa kañci desaṃ lesamatta’’nti sāmivacanaṃ pubbaṅgamaṃ uddiṭṭhattāti ce? Na, nāmassa viya jātiādīnaṃ manussādīnaṃ ādhārabhāvaniyamasambhavato, adhikaraṇabhāvāniyamatoti vuttaṃ hoti. Niyame ca sati jātiyā ādhāro jāti, liṅgassa ca liṅgaṃ, āpattiyā ca āpanno ādhāro, viruddhānampi asamādinnānampi pattacīvarānaṃ sāmiko ādhāro, yena adhikaraṇasaṅkhyaṃ gaccheyyāti āpajjatīti adhikaraṇassāti padaṃ abhājetabbameva bhaveyyāti na uddharitabbaṃ siyā, uddharitabbaṃ. Tasmā ‘‘adhikaraṇanti vacanasāmaññato’’tiādi sabbaṃ vattabbaṃ. Apākaṭā ito aññatra dassitaṭṭhānābhāvato. Jānitabbā ca vinayadharehi yasmā aññathā parivāre ‘‘vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajatī’’tiādinā nayena anāgataṭṭhāne ‘‘kasmā’’ti vutte kāraṇaṃ na paññāyeyya, tasmā tesaṃ tabbhāgiyatā ca aññabhāgiyatā ca jānitabbā vinayadharehi. Tāsu hi viññātāsu vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajati. Kasmā? Tabbhāgiyattā. Itaraṃ na bhajati aññabhāgiyattāti sukhakāraṇato paññāyanti, tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāyātiādi. Tattha yasmā āpattaññabhāgiyaṃ mahāvisayaṃ, itarehi asadisaniddesañca, tasmā taṃ adhikaraṇapariyāpannampi samānaṃ visuṃ vuttaṃ ‘‘āpattaññabhāgiyaṃ vā hotī’’ti. Adhikaraṇapariyāpannattā ca ‘‘adhikaraṇaññabhāgiyaṃ vā’’ti ettha vuttanti veditabbaṃ. Tatthāpi mahāvisayattā, mātikāyaṃ āgatattā ca paṭhamaṃ aññabhāgiyatā vuttā, pacchā tabbhāgiyatāti veditabbā. Tattha yasmā adhikaraṇaññabhāgiyavacanena atthāpattinayena siddhaṃ. Adhikaraṇaṃ tabbhāgiyaṃ, tasmā ‘‘adhikaraṇaṃ tabbhāgiyaṃ hotī’’ti evaṃ uddesaṃ akatvā ‘‘kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ hotī’’ti pucchāpubbaṅgamaniddeso kato. Tatthāpi āpattādhikaraṇassa aññabhāgiyatā kiñcāpi pārājikena anuddhaṃsibhādhikārattā pārājikānaṃyeva vasena vuttā, atha kho sesāpattikkhandhavasenāpi veditabbā. Yā ca sā codanā ‘‘asuko nāma bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādikā, tattha ‘‘saṅghādisese thullaccayadiṭṭhi hoti, dubbhāsite saṅghādisesadiṭṭhi hotī’’ti evamādikā vinaye apakataññutāya, taṃtaṃvatthusarikkhatāya vā vuttāti veditabbā. Sabbatthāpi ‘‘pārājikadiṭṭhi hotī’’ti na vuttaṃ. Tathāsaññino anāpattito. ‘‘Tabbhāgiyavicāraṇāya’’nti tabbhāgiyapadaniddese aññabhāgiyatāyapi niddiṭṭhattā vuttaṃ.

Vatthusabhāgatāyāti anuvādavatthusabhāgatāyāti attho. Aññathā ‘‘catasso vipattiyo’’ti vacanaṃ virujjheyya. Sabhāvasarikkhāsarikkhato cāti sabhāvena sadisāsadisato. Tattha jhānādivatthuvisabhāgatāyapi sabhāvasarikkhatāya uttarimanussadhammapārājikāpatti tasseva tabbhāgiyāva hoti. Tathā vatthuvasena anuvādādhikaraṇaṃ, kiccādhikaraṇañca pāṭekkaṃ catubbidhampi vuttaññabhāgiyaṃ na jātaṃ, tasmā tadaññabhāgiyatāya viditāya tabbhāgiyatā pāriyesayuttiyā avuttāpi sijjhatīti katvā ‘‘aññabhāgiyameva paṭhamaṃ niddiṭṭha’’ntipi vattuṃ yujjati. Ekaṃsena tabbhāgiyaṃ na hotīti sarikkhavasena arahattaṃ āpatti anāpattīti vivādasabbhāvato abyākatabhāvena vivādādhikaraṇassapi aññabhāgiyaṃ siyā, pāḷiyaṃ āpattādhikaraṇassa vuttattā evaṃ vuttaṃ, ādito paṭṭhāyāti ‘‘aññabhāgiyassa adhikaraṇassā’’ti ito paṭṭhāya. ‘‘Methunarāgena manussaviggaho dosenātiādinā sarikkhato cā’’ti likhitaṃ. Taṃ vatthuvisabhāgatāya eva siddhaṃ. Ayaṃ pana vatthusabhāgatāyapi sati āpattisabhāgatā sarikkhatoti no takkoti ca, ekasmimpi hi vatthusmiṃ āpattibhedo hotīti ācariyo. Parato vuttanayena veditabbanti sambandho.

‘‘Kiccameva kiccādhikaraṇa’’nti vuttattā saṅghakammānametaṃ adhivacanaṃ. Kammalakkhaṇanti kammānaṃ sabhāvaṃ. Taṃ nissāyāti pubbeva hi saṃvidhāya saṅgho kammaṃ karoti. Atha vā purimaṃ purimanti parivāsaukkhepaniyādīni saṅghakammāni nissāya abbhānaosāraṇādi uppannanti katvā vuttaṃ. Tasmā kiñcāpi saṅghakammameva kiccādhikaraṇaṃ, tathāpi sesaviseso labbhatīti dasseti.

394. Atthato ekaṃ, tasmā desassa atthamavatvā ‘‘leso’’tiādi vuttaṃ kira.

395. Savatthukaṃ katvāti puggalassa upari āropetvā khattiyādibhāvena ekajātikopi dīgharassakāḷakodātādīnaṃ diṭṭhasutaparisaṅkitānaṃ vasena aññabhāgiyatā, dīghaṃ khattiyaṃ ajjhācarantaṃ disvā rassādikhattiyapaññattiyā ādhārabhāvato jātilesena codeti, ekaṃ vā khattiyaṃ ajjhācarantaṃ disvā tato visiṭṭhaññabhāgabhūtaṃ khattiyaṃ jātilesaṃ gahetvā ‘‘khattiyo diṭṭho tvaṃ khattiyosī’’ti codeti diṭṭhādiaññabhāgena. Ettha ca ‘‘dīghādayo, diṭṭhādayo ca jātināmādīnaṃ vatthubhūtattā adhikaraṇa’’nti likhitaṃ. Taṃ ‘‘adhikaraṇabhāvāniyamato’’ti vuttadosaṃ nātikkamati, aṭṭhakathāyaṃ ‘‘khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā’’ti vuttaṃ. Tampi nāmagottato aññissā nāmagottapaññattiyā nāma kassaci abhāvato na sabbasādhāraṇaṃ, tasmā ‘‘adhikaraṇassā’’ti paduddhāraṇaṃ adhikaraṇacatukkadassanatthaṃ, taṃ samānavacanadassanatthanti no takkoti. Tattha dīghādino vā diṭṭhādino vāti ettha dīghāditā, diṭṭhāditā ca aññabhāgo, yo cuditako itarassa viseso yato aññoti vuccati.

399. Lahukaṃ āpattinti pārājikato lahukāpatti saṅghādisesādi. Teneva ante taṃ dassentena ‘‘bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādi vuttaṃ. Āpattilesopi kimatthaṃ jātilesādayo viya na vitthāritoti ce? Tathā asambhavatoti veditabbaṃ.

400. Sāṭakapatto sarīraṭṭhapatto. Āpattiyāti pārājikāpattiyā aññabhāgiyaṃ saṅghādisesādi, adhikaraṇañca āpattipaññattiyā. ‘‘Leso nāma āpattibhāgo’’ti vuttattā āpattibhāvaleso vuttoti veditabbo, tasmā pārājikāpattito aññabhāgiyassa āpattipaññattiyā ādhāraṇaṭṭhena ‘‘adhikaraṇa’’nti saṅkhyaṃ gatassa saṅghādisesādino āpattinikāyassa āpattibhāvalesaṃ gahetvā codanā āpattilesacodanāti veditabbā.

408. Anāpatti tathāsaññī codeti vā codāpeti vāti āpattaññabhāgiyacodanāyameva, na aññattha. Ettāvatā paṭhamaduṭṭhadose vuttavicaraṇāya saṃsanditaṃ hoti, taṃ idha kathaṃ paññāyatīti ce? Kaṅkhāvitaraṇiyā vacanato. Vuttañhi ‘‘tattha idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpattī’’ti.

Aññābhāgiyasikkhaṃ yo, neva sikkhati yuttito. Gacche vinayaviññūhi, aññabhāgiyatañca

Soti.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

10. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

409. ‘‘Vajjaṃ na phuseyyā’’ti ca pāṭho.

410. Tesaṃ anurūpājānanato asabbaññū assa. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) vuttattā paṭikkhittameva. Tikoṭiparisuddhanti parassa pāpapasaṅganivāraṇatthaṃ vuttaṃ, na paṭiccakammanivāraṇatthaṃ koṭīhīti ākārehi. Parisuddhanti vimuttaṃ. Dasahi lesehi uddissa kataṃ samaṇā paribhuñjanti, assamaṇā imeti sāsanassa garahabhāvo āgaccheyya, garahapaccayā loko vā apuññaṃ ariyūpavādaṃ pasaveyya, tehi vimuttanti attho. Vāguranti migajālaṃ. Attano atthāya vātiādinā paresaṃ atthāya kate kappiyabhāvaṃ dassetvā bhikkhūnañca aññesañca atthāya kate taṃ dassetuṃ ‘‘matānaṃ petakiccatthāyā’’tiādimāha.

Yaṃ yaṃ hītiādi tassa kāraṇassa dassanatthaṃ vuttaṃ. Puna pañcannaṃ sahadhammikānaṃ atthāya kataṃ na kappatīti vuttanti kira dhammasiritthero. Gaṇṭhipade ‘‘bhikkhūnameva suddhānaṃ atthāya kataṃ na vaṭṭatī’’ti likhitaṃ. Aparehi pana ‘‘matānaṃ petakiccatthāyātiādinā vuttepi kappati, bhikkhūnaṃyeva atthāyāti iminā ‘bhikkhūnampi datvā mayaṃ bhuñjissāmā’ti katampi vuttaṃ. Puna ‘pañcasu ekaṃ uddissakataṃ itaresaṃ na kappatī’ti dassanatthaṃ ‘pañcasu hi sahadhammikesūtiādi vutta’nti vadantī’’ti vuttaṃ. Aññatarasmiṃ pana gaṇṭhipade ‘‘amhākanti ca rājayuttādīnanti ca vutte vaṭṭatīti vatvā ‘tumhāka’nti avatvā ‘petakiccatthāyāti vuttepi vaṭṭatī’ti ca dassetvā sabbattha vuttānaṃ, ādisaddena saṅgahitānañca lakkhaṇaṃ ṭhapentena ‘bhikkhūnaṃyevā’tiādi vuttaṃ. Tattha ‘bhikkhūnaṃ uddiṭṭhe evāti adhippāyenā’ti vuttaṃ. Na ‘tumhākaṃ, amhākañcāti vutte anāpattī’ti dassanatthaṃ. Kasmā? Missakavārassa abhāvā. Lakkhaṇaṃ nāma vuttānaṃ, vuttasadisānañca hoti. ‘Sace petakiccatthāyāti vuttaṭṭhāne bhikkhūnaṃ bhojanaṃ sandhāya karontī’ti vadanti mahāaṭṭhakathāyañca ‘tasmiṃ vāre ca na tumhākanti vutte vaṭṭatī’ti vuttattā. Teneva idhāpi ‘petakiccatthāya, maṅgalādīnaṃ vā atthāya katepi eseva nayo’ti pubbe vuttatthavasena vuttaṃ. ‘Avadhāraṇatthena missake vaṭṭatī’ti ce? ‘Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthī’ti vacanena akappiyapaṭiggahaṇe āpattīti āpannaṃ, ‘tañca gahetabbaṃ siyā’ti paṭikkhipitabbā’’ti vuttaṃ, taṃ sundaraṃ viya dissati, vicāretvā gahetabbaṃ. Yattha cāti bhikkhūnaṃ atthāya katepi. Tamatthaṃ āvi kātuṃ ‘‘sace panā’’tiādi vuttaṃ. Ettha pana ‘‘bhikkhunīnaṃ dukkaṭaṃ, itaresaṃ daṇḍakammavatthū’’ti vadanti. Kappaṃ nirayamhīti asaṅkhyeyyakappaṃ. Vivaṭṭaṭṭhāyikāleyeva saṅghabhedo hotīti. Kappanti āyukappaṃ.

411. Kusalanti khemaṃ. Āpattibhayā katā lajjīhīti ettha āpattibhayena avassaṃ ārocentīti dassanatthaṃ ‘‘lajjī rakkhissatī’’ti (visuddhi. 1.42; pārā. aṭṭha. 1.45) porāṇavacanassānurūpato ‘‘aññehi lajjīhī’’ti vuttaṃ. Alajjissapi anārocentassa āpattiyeva ‘‘ye passanti ye suṇantī’’ti vacanato.

416. Asamanubhāsantassāti kammakārake kattuniddeso, samanubhāsanakammaṃ akariyamānassāti attho. Odissa anuññāto nāma ummattakakhittacittavedanaṭṭādiko ‘‘anāpatti ādikammikassā’’ti ariṭṭhasikkhāpade āgatattā atthīti ce? Yampītiādi. Sā panesā anāpatti. So vuccatīti tattha āgatopi sakammabyāvaṭopi evaṃ vuccati. Etenupāyenāti asamanubhāsantassa ca ādikammikassa ca vuttatthavasena. Ṭhapetvā ariṭṭhasikkhāpadanti tattha ādikammikapadābhāvā.

Tivaṅgikanti ettha vācāya eva paṭinissajjantassa oṭṭhacalanādikāyaviññatti hoti, tasmā duvidhampi viññattiṃ kathentassa hoti. Vacībhedaṃ kātuṃ asakkontassa kāyavikāraṃ karontassa anāpattiyā bhavitabbaṃ. Kasmā? Tivaṅgesu ekassa parihīnattā, tasmā tivaṅgabhāvo āpattiyā, aṅgahānibhāvo anāpattiyāti gahetabbaṃ. Ettha siyā – yadi aṅgahānibhāvena anāpatti, evaṃ santepi vikāraṃ akatvā citteneva vissajjentassa anāpattiyā bhavitabbanti? Taṃ na, kasmā? Aṭṭhakathāyaṃ ‘‘kāyavikāraṃ vā vacībhedaṃ vā akarontasseva pana āpajjanato akiriya’’nti hi vuttaṃ, ‘‘cittaṃ vā anuppādentassa vā’’ti na vuttaṃ, tasmā cittañca nāma viññattipaṭibaddhaṃ evāti visuṃ aṅgabhāveneva vuttattā jānitabbanti ce? Taṃ na, dvinnaṃyeva akiriyāti, tasmā cittena vissajjentassāpi āpatti viya dissati, upaparikkhitvā gahetabbaṃ. Tattha ‘‘akusalacitta’’nti vuttanti ce? ‘‘Cittabāhullato vutta’’nti vadanti. Tepi kira bāhullato vadanti.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

422. Saññīti saññino.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

424. Pataṃ patitaṃ vivari vivaṭṭayi. Ekato ussāreti ca giḷitato ṭhapeti ca. Ekapaṃsuthupakanadīsaṅkhaṃ dīghamūlakapaṇṇasevālaṃ sevālaṃ daṇḍisipippariṃ paṇakaṃ pesiṭṭhiṃ nissāreti. Tilabījakanti sukhumamūlapaṇṇakaṃ hutvā udakapiṭṭhe pattharikaṃ udakapappaṭakaṃ nissāreti.

425-6. ‘‘Dubbaccajātiko’’tipi paṭhanti. Apadānenāti purāṇakammena. ‘‘Kiṃ pubbepi mayaṃ evarūpaṃ karomātiādinā ekūnavīsatī’’ti mahāpaccariyaṃ kira vuttaṃ. Mahāaṭṭhakathāyañca anumānasuttaṭṭhakathāyañca ‘‘soḷasavatthukā’’ti vuttaṃ, taṃ sameti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

431. Na kevalaṃ vihāro eva kīṭāgiri, sopi gāmo ‘‘kīṭāgiri’’cceva vuccati. Gāmañhi sandhāya parato ‘‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’’nti vuttaṃ. Ekasaṃvacchare dvikkhattuṃ vassati kira, taṃ sandhāya ‘‘dvīhi meghehī’’ti vuttaṃ. Samadhikanti cha jane sandhāya. Akatavatthunti navaṃ aṭṭhuppattiṃ. ‘‘Jābhisumanādigacchaṃ allānaṃ haritānaṃ evā’’ti likhitaṃ. Bhūtagāmabījagāmabhedato panesa bhedo. Vatatthāyāti vatiatthāya. Yaṃkiñcīti sodakaṃ vā nirudakaṃ vā. Ārāmādiatthāyāti vanarājikādiatthāya. Mālāvaccharopanaṃ kuladūsakaṃyeva sandhāya, ganthanādisabbaṃ na sandhāya vuttanti. Kathaṃ paññāyatīti ce? Taṃ dassetuṃ ‘‘buddhena dhammo’’tiādi. ‘‘Āveḷaṃ ābiḷa’’ntipi pāṭho.

Gopphananti ganthanaṃ. Veṭhimanti taggatikameva. Vedhimaṃ aññena kenaci pupphaṃ vedhetvā kataṃ. Kaṇṭakampi bandhitunti ettha ‘‘sayaṃ vijjhanatthaṃ na vaṭṭati. Aññassatthāya vaṭṭatī’’ti vadanti. Jālamayaṃ vitānaṃ jālavitānaṃ. Pupphapaṭicchakaṃ gavakkhaṃ viya sachiddaṃ karonti. Tālapaṇṇaguḷakanti tālapaṇṇamayaṃ puna katampi paṭichijjakameva. Dhammarajju cetiyaṃ vā bodhiṃ vā pupphappavesanatthaṃ āvijjhitvā baddharajju. ‘‘Kāsāvena baddhampi suttavākādīhi baddhaṃ bhaṇḍitasadisa’’nti likhitaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā vedhimaṃ na jātaṃ, tasmā ‘‘sithilabaddhassa antarantarā pakkhipituṃ na vaṭṭatī’’ti vadanti. ‘‘Aññamaññaṃ aphusāpetvā anekakkhattumpi parikkhipituṃ vaṭṭatī’’ti vadanti. Pūritanti dīghato pasāretvā pūritaṃ. Ghaṭikadāmaolambakoti ‘‘yamakadāmaolambako’’ti likhitaṃ. ‘‘Geṇḍukharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattā’’ti vadanti.

‘‘Recakaṃ nāma tathālāsiyanāṭanaṭānaṃ nacca’’nti likhitaṃ. Taṃ ‘‘parivattantī’’ti vuttaṃ. ‘‘Sāriyo nāma rutasunakhā siṅgālakammakuruṅgakeḷipane ṭhitā’’ti kira pāṭho. ‘‘Nibujjhantī’’ti pāḷi.

432. Abalabalādi-padānaṃ uppaṭipāṭiyā. Yathā pāmokkhānaṃ vasena sabbepi ‘‘assajipunabbasukā’’ti vuttā, tathā pāmokkhappattasāvakassa vasena tadāyattavuttine sabbepi ‘‘sāriputtā’’ti. Tena vuttaṃ ‘‘gacchatha tumhe sāriputtā’’ti.

433. ‘‘Gāme vā na vasitabba’’nti imināva tasmiṃ gāme aññattha na vasitabbanti siddhaṃ. ‘‘Tasmiṃ vihāre vā’’ti kasmā vuttanti ce? Atthasabbhāvato. Yasmiñhi gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme, yasmiṃ vihāre vasantena kuladūsanaṃ kataṃ, taṃ vihāraṃ ṭhapetvā aññasmiṃ vasituṃ na vaṭṭatīti dassanatthaṃ. Taṃ kathanti ce? ‘‘Gāme vā na vasitabba’’nti vacanena yasmiṃ gāme kuladūsanakammaṃ kataṃ, tasmiṃ vihārepi vasituṃ na labbhatīti āpannaṃ, taṃ disvā ‘‘tasmiṃ vihāre’’ti vuttaṃ, tena tasmiṃ gāme aññasmiṃ vasituṃ labbhatīti siddhaṃ. ‘‘Tasmiṃ vihāre vasantenā’’ti iminā tasmiṃ gāme aññattha vasantena sāmantagāme piṇḍāya carituṃ vaṭṭatīti dīpitaṃ hoti. Sāmantavihārepīti sāmantavihāro nāma tasmiṃyeva gāme tassa vihārassa sāmantavihāro ca tassa gāmassa sāmantavihāro cāti ubhayaṃ vuccati, etena tasmiṃ gāme aññattha vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Sāmantagāmepi piṇḍāya carituṃ vaṭṭati, puna yasmiṃ gāme kuladūsanakammaṃ kataṃ, tassa sāmantagāme kuladūsakavihārassa sāmantavatthuvihāre vasantena tasmiṃ gāmepi carituṃ vaṭṭati. Yasmiṃ sāmantagāme kuladūsakaṃ na kataṃ, tasmimpi carituṃ vaṭṭati, neva vihāreti adhippāyo. ‘‘Na nagare caritu’’nti vuttattā aññasmiṃ vihāre tasmiṃ gāme vasituṃ vaṭṭatīti dīpitaṃ hotīti eke. Gaṇṭhipadesu pana vicāraṇā eva natthi, tasmā suṭṭhu vicāretvā kathetabbaṃ.

436-7. Dāpetuṃ na labhanti, pupphadānañhi siyā. Tasseva na kappatīti ettha yāguādīni ānetvā ‘‘dadantū’’ti icchāvasena vadati ce, sabbesaṃ na kappati, kevalaṃ pana suddhacittena attānaṃ vā paresaṃ vā anuddisitvā ‘‘ime manussā dānaṃ datvā puññaṃ pasavantū’’ti vadantassa tasseva na kappati yāguādīnaṃ paccayapaṭisaṃyuttakathāya uppannattā. Mahāaṭṭhakathāyampi ‘‘pañcannampi sahadhammikāna’’nti visesetvā avuttattā atthato sayamevāti apare. Ācariyā pana ‘‘yathā mahāpaccariyaṃ, kurundiyañca ‘tassevā’ti visesetvā vuttaṃ, evaṃ mahāaṭṭhakathāyaṃ visesetvā na vuttaṃ, tasmā sabbesaṃ na kappatī’’ti vadanti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Terasakakaṇḍavaṇṇanā niṭṭhitā.

3. Aniyatakaṇḍo

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

444-5. Uddesanti uddisanaṃ, āsāḷhinakkhattaṃ nāma vassūpagamapūjā. Sotassa rahoti ettha raho-vacanasāmaññato vuttaṃ duṭṭhullasāmaññato duṭṭhullārocanappaṭicchādanasikkhāpadesu pārājikavacanaṃ viya. Tasmā ‘‘cakkhussa raheneva pana paricchedo kātabbo’’ti vuttaṃ. Kathaṃ paññāyatīti ce? ‘‘Mātugāmo nāma tadahujātāpi dārikā’’ti vacanato, ‘‘alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti vacanato ca rahonisajjassādo cettha methunasannissitakileso, na dutiye viya duṭṭhullavācassādakileso, tasmā ca paññāyati ‘‘sotassa raho nādhippeto’’ti. Keci pana ‘‘tañca labbhatīti vacanassa dassanatthaṃ vuttaṃ, tena dutiye vuttā viññū paṭibalā gahitā hotī’’ti vadanti. Yena vā sāti ettha -saddo ‘‘tena so bhikkhu kāretabbo vā’’ti yojetabbo, so ca vikappattho, tasmā kāretabbo vā paṭijānamāno, na vā kāretabbo appaṭijānamānoti attho. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘paṭijānamānova tena so bhikkhu kāretabbo…pe… na kāretabbo’’ti. Tasmā eva pāḷiyaṃ tadatthadvayadassanatthaṃ ‘‘sā ce evaṃ vadeyyā’’tiādi vuttaṃ. ‘‘Saddheyyavacasā’’ti iminā sotāpannā atthabhañjanakaṃ na bhaṇanti, sesaṃ bhaṇantīti vādīnaṃ vādo paṭisedhito hoti. ‘‘Diṭṭha’’nti vuttattā ‘‘olokesī’’ti sundaraṃ. Rakkheyyāsīti mama visesaṃ kassaci nāroceyyāsīti adhippāyo.

446. ‘‘Sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassā’’’ti, idaṃ kimatthamettha vuttaṃ, na adhippetañhetaṃ idha sotassa raho nādhippetoti katvāti ce? Alaṃkammaniyaṭṭhāne duṭṭhullavācāpi labbhati, na pana nālaṃkammaniyaṭṭhāne methunanti dassanatthaṃ vuttanti veditabbanti. Yathā etaṃ, tathā ‘‘sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassā’’’ti etampi idha labbhati, na dutiye nālaṃkammaniyaṭṭhānattāti eke. Kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. dutiyāniyatasikkhāpadavaṇṇanā) idhāpi dutiyāniyatādhikāre pārājikāpattiñca parihāpetvā duṭṭhullavācāpattiyā vuttattā paṭhamāniyate duṭṭhullavācāpatti na vuttāti ce? ‘‘Sā ce’’ti tassā pāḷiyā potthakā sodhetabbā. Gaṇṭhipade ca ‘‘idha sikkhāpade methunakāyasaṃsaggarahonisajjānamevāgatattā cakkhussarahova pamāṇa’’nti likhitaṃ, dutiyāniyatādhikāre ca ‘‘anandho kāyasaṃsaggaṃ passati, abadhiro duṭṭhullaṃ suṇāti, kāyacittato kāyasaṃsaggo, vācācittato duṭṭhullaṃ, ubhayehi ubhaya’’nti ca likhitaṃ. Aṭṭhakathāyaṃ ‘‘samuṭṭhānādīni paṭhamapārājikasadisānevā’’ti vuttattāpi duṭṭhullavādo na sundaro ‘‘tadahujātā’’ti vuttattāti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

453. Dutiye kesuci potthakesu ‘‘na heva kho pana paṭicchannaṃ āsanaṃ hoti āsana’’nti likhitaṃ. ‘‘Āsananti adhikaṃ, uddharitānurūpa’’nti likhitaṃ. Dvepi rahā idha adhippetā kāyasaṃsaggaduṭṭhullavācārahonisajjaggahaṇato. Yadi evaṃ ‘‘mātugāmo nāma viññū paṭibalā’’ti kimatthaṃ vuttanti? Ayameva hi mātugāmo dvinnampi kāyasaṃsaggaduṭṭhullavācānaṃ ekato vatthubhūto, tasmā vuttaṃ. Kāyasaṃsaggassa vatthubhūto dassito, na itarassāti katvā duṭṭhullavācameva sandhāya tassā vatthuṃ dassento evamāha.

Etthāha – yathā paṭhame anadhippetāpi duṭṭhullavācā sambhavavisesadassanatthaṃ vuttā, idhāpi kāyasaṃsaggo, kasmā na tassa vasena cakkhussa raho gahetabboti? Āma na gahetabbo, na ca gahito, gahito eva pana nisajjavasena, na hi aṅgassa nisajjā visesoti. Appaṭicchanne sati kathaṃ cakkhussa rahoti ce? Dūrattā. Paṭhame kasmā itthisatampi anāpattiṃ na karoti, idha kasmā ekāpi karotīti ce? No vuccati siddhattā. Siddhaṃ hoti, yadidaṃ aññataro bhikkhu vesāliyaṃ mahāvane…pe… dvāraṃ vivaritvā nipanno hoti…pe… sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsūti (pārā. 77). Tasmā na methunassa mātugāmo dutiyo hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti, teneva bhikkhunīnaṃ vajjapaṭicchādane pārājikaṃ paññattaṃ. Tathā ‘‘āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamagga’’nti (pārā. 283) ettha ‘‘yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpentī’’ti (pārā. 283) vacanato duṭṭhullassa mātugāmo dutiyo hotīti siddhanti adhippāyo. Ubhayatthāpi ummattakādikammikānaṃ anāpattīti tesaṃ pāṭekkaṃ nidāne āgataṃ, ādikammikānaṃ anāpattīti attho. Anugaṇṭhipade pana ‘‘acelakavagge rahopaṭicchannāsanasikkhāpade ‘viññū puriso dutiyo hotī’ti (pāci. 288) imassa anurūpato ‘itthīnaṃ satampi anāpattiṃ na karotī’ti vutta’’nti ca, ‘‘dutiyāniyate ‘itthīpi purisopī’ti idaṃ bhikkhunīvagge osānasikkhāpadassa, acelakavagge appaṭicchannāsanasikkhāpadassa ca anāpattivāre ‘yo koci viññū puriso dutiyo’ti vuttaṃ. Imesaṃ anurūpato vuttanti veditabba’’nti ca vuttaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Pakiṇṇakavaṇṇanā

Apicettha idaṃ pakiṇṇakaṃ, seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā ce evaṃ vadeyya ‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… nisajjāya kāretabbo’’tiādinā (pārā. 446) āpattiyā garukāya lahukāya ca ropanakkamalakkhaṇaṃ, kāretabboti iminā anāropanakkamalakkhaṇañca dassitaṃ. Lakkhaṇadīpanato ādimhi, ante vā uddisitabbanti ce? Na, asambhavato. Kathaṃ? Na tāva ādimhi sambhavati, yesamidaṃ lakkhaṇaṃ, tesaṃ sikkhāpadānaṃ adassitattā. Na ante, garukamissakattā, tasmā garukalahukānaṃ majjhe eva uddisitabbanti arahati ubhayāmissakattā. Yā tattha lahukāpatti dassitā, sāpi garukādikā. Tenevāha ‘‘methunadhammasannissitakilesasaṅkhātena rahassādenā’’tiādi, tasmā garukānaṃ eva anantaraṃ uddiṭṭhātipi eke. Evaṃ sante paṭhamamevālaṃ tāvatā lakkhaṇadīpanasiddhito, kiṃ dutiyenāti ce? Na, okāsaniyamapaccayamicchāgāhanivāraṇappayojanato. ‘‘Paṭicchanne āsane alaṃkammaniye’’ti okāsaniyamato hi tabbiparīte okāse idaṃ lakkhaṇaṃ na vikappitanti micchāgāho hoti, tannivāraṇato dutiyampi sātthakamevāti adhippāyo. Kasmā? Okāsabhedato, rahobhedadīpanato, rahonisajjassādabhedadīpanato. Okāsaniyamabhāve ca rahonisajjassādabhedo jāto. Dvinnaṃ rahonisajjasikkhāpadānaṃ nānatājānanañca siyā, tathā kāyasaṃsaggabhedadīpanato. Nālaṃkammaniyepi hi okāse appaṭicchanne, paṭicchannepi vā nisinnāya vātapānakavāṭachiddādīhi nikkhantakesādiggahaṇena kāyasaṃsaggo labbhatīti evamādayopi nayā vitthārato veditabbā. ‘‘Bhikkhupātimokkhe āgatanayattā bhikkhunīpātimokkhe idaṃ kaṇḍaṃ parihīnanti veditabba’’nti vadanti. Atthuppattiyā tattha anupannattāti eke. Taṃ anekatthabhāvadīpanato ayuttaṃ. Sabbabuddhakāle hi bhikkhūnaṃ pañcannaṃ, bhikkhunīnaṃ cattāro ca uddesā santi. Pātimokkhuddesapaññattiyā asādhāraṇattā tattha niddiṭṭhasaṅghādisesapācittiyānanti eke. Tāsaṃ bhikkhunīnaṃ ubbhajāṇumaṇḍalikaaṭṭhavatthukavasena kāyasaṃsaggaviseso pārājikavatthu, ‘‘hatthaggahaṇaṃ vā sādiyeyya, kāyaṃ vā tadatthāya upasaṃhareyyā’’ti (pāci. 674-675) vacanato sādiyanampi, ‘‘santiṭṭheyya vā’’ti (pāci. 675) vacanato ṭhānampi, ‘‘saṅketaṃ vā gaccheyyā’’ti (pāci. 675) vacanato gamanampi, ‘‘channaṃ vā anupaviseyyā’’ti (pāci. 675) vacanato paṭicchannaṭṭhānapavesopi, tathā ‘‘rattandhakāre appadīpe paṭicchanne okāse ekenekā santiṭṭheyya vā sallapeyya vā’’ti (pāci. 838) vacanato duṭṭhullavācāpi pācittiyavatthukanti katvā tāsaṃ aññathā aniyatakaṇḍassa avattabbatāpattitopi na vuttanti tesaṃ adhippāyo.

Pakiṇṇakavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

4. Nissaggiyakaṇḍo

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

459. Samitāvināti samitā’nena kilesāti samitāvī, tena samitāvinā. ‘‘Tīṇi cīvarānī’’ti vattabbe ‘‘ticīvara’’nti vuttaṃ. Saṅkhyāpubbo digunekavacananti ettha lakkhaṇaṃ veditabbaṃ. Taṃ pana adhiṭṭhitassapi anadhiṭṭhitassapi nāmaṃ ‘‘ekarattampi ce bhikkhu ticīvarena vippavaseyyā’’tiādīsu ticīvarādhiṭṭhānena adhiṭṭhitassa nāmaṃ. ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātu’’nti (mahāva. 358) ettha anadhiṭṭhitassa nāmaṃ, idha tadubhayampi sambhavati. ‘‘Bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotī’’ti ettha adhiṭṭhitameva. ‘‘Aññeneva ticīvarena gāmaṃ pavisantī’’ti ettha anadhiṭṭhitameva. Ekasmiṃyeva hi cīvare ticīvarādhiṭṭhānaṃ ruhati, na itarasmiṃ pattādhiṭṭhānaṃ viya, tasmā itaraṃ atirekaṭṭhāne tiṭṭhati. Tena vuttaṃ ‘‘kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī’’tiādi.

460-1. Paṭhamapaññattiyā panettha ekarattampi atirekacīvaraṃ dhāreyya, nissaggiyaṃ vuttaṃ hoti, tato paraṃ ‘‘anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiya’’’nti evaṃ bhagavā paripuṇṇaṃ sikkhāpadaṃ paññāpesi. Atha pacchimabodhiyaṃ ajātasattukāle kathinaṃ anuññātaṃ, tato paṭṭhāya bhikkhū idaṃ sikkhāpadaṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāha…pe… pācittiya’’nti uddisanti, esa nayo dutiyatatiyakathinesupi. Tathāpi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘dasāhaparamanti ayamettha anupaññattī’’ti ettakaṃyeva vuttaṃ, tasmā ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vacanaṃ na paññatti, na ca anupaññattīti siddhaṃ. Na hi paññattivatthusmiṃ, anupaññattivatthumhi vā kathinādhikāro dissatīti yathāvuttanayova sāroti niṭṭhamettha gantabbaṃ. Athāpi siyā ‘‘kathinassuppattikālato paṭṭhāya bhagavato vacanaṃ anupaññattibhāvena vutta’’nti. Yadi evaṃ dve anupaññattiyo siyuṃ, tato parivāre (pari. 24) ‘‘ekā anupaññattī’’tivacanavirodho. Apica yathāvuttanayadīpanatthaṃ idha taṃ vacanaṃ paṭhamapaññattikāle avatvā pacchā vuttaṃ. Ettha sādhitattā dutiyatatiyesu pacchā vuttapaṭhamapaññattīsu evaṃ vuttaṃ. Aññathā tatthapi taṃ vacanaṃ pacchā vattabbaṃ siyā. Anugaṇṭhipade pana ‘‘pacchā vuttabhāvaṃ sandhāya niṭṭhitacīvarasmintiādīsu anupaññattī’’ti vuttaṃ. Sekkhaputhujjanānaṃ pemaṃ, arahantānaṃ gāravo. Dasamaṃ vā navamaṃ vāti ettha bhummatthe upayogavacanaṃ.

462-3. Niṭṭhitacīvarasminti idaṃ kevalaṃ cīvarapalibodhābhāvamattadīpanatthaṃ vuttaṃ, tasmā ‘‘naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā’’ti vuttaṃ. Yadi dasāhaparamaṃ dhāretabbacīvaradassanatthaṃ vuttaṃ siyā, naṭṭhādikaṃ so dhāreyya. Dhāraṇañcettha ṭhapanaṃ, paribhogo vā. Taṃ dvayaṃ katepi yujjati, akatepi yujjati, tasmā ‘‘kataṃ vā hotī’’tipi na vattabbaṃ. Na hi katameva atikkāmayato nissaggiyanti, tasmā yaṃ cīvaraṃ upādāya ‘‘niṭṭhitacīvarasmi’’nti vuttaṃ. Tampi ubbhatasmiṃ kathine dasāhaparamaṃ kālaṃ dhāretabbanti attho na gahetabbo. Tañhi cīvaraṃ santañce, ubbhatasmiṃ kathine ekadivasampi parihāraṃ na labbhati. Apica ‘‘cīvaraṃ nāma vikappanupagaṃ pacchima’’nti vuttaṃ. Tattha ca kataṃ nāma hoti, tasmāpi na taṃ sandhāya dhāretabbanti vuttanti veditabbaṃ asambhavato.

Anugaṇṭhipade panetaṃ vuttaṃ ‘‘tattha siyā – tassa bhikkhuno cīvaraṃ naṭṭhādīsu aññataraṃ yadi bhaveyya, katamaṃ cīvaraṃ dasāhaparamaṃ dhāreyya. Yasmā dhāretabbacīvaraṃ natthi, tasmā atthuddhāravasena karaṇapalibodhadassanatthaṃ ‘naṭṭhaṃ vā’tiādipadāni vuttāni. Ayaṃ panattho ‘naṭṭhaṃ vā’tiādinā nayena vuttacīvarānaṃ aññatarasmiṃ cīvare asati gahetabbo, sati taṃ dasāhaparamaṃ atikkāmayato nissaggiyaṃ. Esa nayo sabbattha. ‘Kataṃ vā hotī’ti vuttacīvaramevādhippetaṃ. Kasmā pana katacīvaraṃ imasmiṃ atthe adhippetanti na vuttanti ce? Pākaṭattā. Kathaṃ? Naṭṭhavinaṭṭhacīvarādīnaṃ dhāraṇassa abhāvato katacīvarameva idhādhippetanti pākaṭaṃ. Yathā kiṃ? Yathā paṭhamāniyate methunakāyasaṃsaggarahonisajjānamevāgatattā sotassa raho atthuddhāravasena vuttoti pākaṭo, tasmā ‘cakkhussa raho itarasmiṃ atthe adhippeto’ti na vutto. Evaṃsampadamidanti veditabbaṃ. ‘Kataṃ vā hotī’ti idaṃ na vattabbaṃ, kasmā? Akataṃ atikkāmayatopi nissaggiyattā, kiñcāpi nissaggiyaṃ hoti, idha pana ticīvarādhiṭṭhānamadhippetaṃ. Tasmiṃ ticīvarādhiṭṭhāne akataṃ, arajitaṃ, akappiyakatañca ‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’tiādinā nayena adhiṭṭhātuṃ na vaṭṭati, tadatthadīpanatthaṃ ‘kataṃ vā hotī’ti vuttaṃ. Itarathā ‘niṭṭhitacīvarasmiṃ paṭiladdhe’ti vadeyya, evaṃ sante ticīvaraṃ dasāhaṃ atikkāmayato nissaggiyanti kathaṃ paññāyatīti ce? Vacanappamāṇato. ‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’nti vuttattā idhāpi ‘atirekacīvaraṃ nāma anadhiṭṭhita’nti ettakameva vattabbaṃ siyā. Yasmā ‘kataṃ vā hotī’ti vacanena idhādhippetacīvarena saddhiṃ sesampi dasāhaparamato uttari dhāretuṃ na labbhatīti anujānanto ‘atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappita’nti āha. Tattha siyā – yathā ‘avikappita’nti atthuddhāravasena vuttaṃ, tathā ‘vikappanupagaṃ pacchima’ntipi. Kasmā? Yasmā ticīvarameva dasāhaparamaṃ dhāretabbaṃ ‘niṭṭhitacīvarasmi’ntiādianupaññattivasena. Itarathā ekāhātikkamepi nissaggiyaṃ hoti ‘yo pana, bhikkhu, atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiya’nti vacanato. Na ticīvarato aññampi cīvaraṃ dasāhaparamaṃ dhāretabbaṃ, tato paraṃ nissaggiyaṃ ‘antodasāha’nti vuttattā. Yathāha ‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’ti, itarathā ‘antodasāhaṃ adhiṭṭhetī’ti vacanamattameva bhaveyya, tasmā aṭṭhakathāyaṃ vuttanayeneva attho gahetabbo. Idaṃ sabbaṃ apare vadantī’’ti. Ettha antokathine uppannacīvaraṃ katameva santañce, dasāhaparamaṃ dhāretabbanti idañcimassa sādhanatthaṃ vuttavacanañca parato idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabbaṃ.

Idheva vuttavicāraṇā nāma – ‘‘sve kathinuddhāro bhavissatī’’ti ajja uppannacīvaraṃ tadaheva anadhiṭṭhahantassa aruṇuggamane nissaggiyaṃ. Kasmā? ‘‘Niṭṭhitacīvarasmi’’ntiādinā sikkhāpadassa vuttattā. Antokathine atirekadasāhampi parihāraṃ labhati, kathinato uddhaṃ ekadivasampi na labhati. Yathā kiṃ? Yathā atthatakathino saṅgho atthatadivasato paṭṭhāya yāva ubbhārā ekadivasāvasesepi kathinubbhāre ānisaṃsaṃ labhati, punadivase na labhati. Sace satisammosā bhājanīyacīvaraṃ na bhājitaṃ, punadivase anatthatakathinānampi sādhāraṇaṃ hoti. Divasā ce sāvasesā, atthatakathinasseva saṅghassa pāpuṇāti, evameva atthatadivasato paṭṭhāya yāva ubbhārā anadhiṭṭhitaṃ avikappitaṃ vaṭṭati anuññātadivasabbhantarattā. Kathinadivaso gaṇanupago hoti, ubbhatadivasato paṭṭhāya dasāhaparamaṃ kālaṃ uppannacīvaraṃ parihāraṃ labhati, tato paraṃ na labhati. Kasmā? ‘‘Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti vacanato. Antokathinepi ekādase aruṇuggamane nissaggiyappasaṅgaṃ ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti ayaṃ anupaññatti vāretvā ṭhitā, na ca te divase adivase akāsīti. Tathā tatiyakathine ca vicāritaṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā’ti vadantena bhagavatā yaṃ mayā heṭṭhā paṭhamasikkhāpade ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti dīpitaṃ hotī’’ti ca, ‘‘‘kālepi ādissa dinnaṃ etaṃ akālacīvara’nti (pārā. 500) vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi ‘niṭṭhitacīvara…pe… khippameva kāretabba’nti akālacīvarassa uppattikālaṃ niyametvā vuttattā vārito hoti. Tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hotī’’ti ca. Tasmā duvidhampetaṃ vicāraṇaṃ sandhāya amhehi ‘‘idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabba’’nti vuttanti veditabbaṃ.

Etthāha – ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti idaṃ bhummaṃ kiṃ cīvarassa uppatti niyameti, udāhu dhāraṇaṃ, udāhu ubhayanti, kiñcettha, yadi uppattiṃ niyameti, pacchimakattikamāse eva ubbhatasmiṃ kathine uppannacīvaraṃ tato paṭṭhāya dasāhaṃ dhāretabbaṃ aniṭṭhitepi tasmiṃ māseti āpajjati. Atha dhāraṇaṃ niyameti, antokathine uppannacīvaraṃ ubbhatepi dasāhaparamaṃ dhāretabbanti āpajjati. Atha ubhayaṃ niyameti, tatiyakathine viya visesetvā vattabbanti? Vuccate – kāmaṃ ubhayaṃ niyameti, na pana visesane payojanaṃ atthi. Yaṃ antokathine uppannacīvaraṃ sandhāya ‘‘niṭṭhitacīvarasmi’’nti vuttaṃ, na taṃ sandhāya ‘‘dhāretabba’’nti vuttaṃ, sādhitañhetaṃ. ‘‘Kataṃ vā hotī’’tiādivacanato tadatthasiddhi, tena puna visesane payojanaṃ natthi, na hi katameva nissaggiyaṃ karoti, na ca naṭṭhādikaṃ dhāretuṃ sakkāti. Yena vā adhippāyena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, so adhippāyo tatiyakathine pakāsitoti veditabbo. Kasmā tattha pakāsitoti ce? Visesavidhānadassanādhippāyato. Visesavidhānañhi ‘‘no cassa pāripūrī’’tiādi. Tatthāpi ‘‘cīvaraṃ uppajjeyyā’’ti avatvā ‘‘akālacīvaraṃ uppajjeyyā’’ti visesanena ubbhatepi kathine kālacīvaraṃ atthīti dīpeti. Kiñcetaṃ? Pacchimakattikamāse uppannacīvaraṃ, teneva tattha ‘‘anatthate kathine ekādasamāse uppanna’’nti vuttaṃ, tasmā uppattiniyame vuttadosābhāvasiddhi. Yañca tattha ‘‘kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāmā’’ti vuttaṃ, tassa dve atthavikappā. Ādesavasena ‘‘akālacīvara’’nti laddhasaṅkhyampi kāle uppannattā kālaparihāraṃ labhati, pagevānādesanti ayaṃ paṭhamo vikappo uppattiniyame vuttadosābhāvameva upatthambheti. Tathā ādesavasena akālacīvarasaṅkhyaṃ gataṃ cīvarakāle uppannattā cīvarakālato paraṃ dasāhaparihāraṃ na labhati, pagevānādesanti ayaṃ dutiyo dhāraṇaniyame vuttadosābhāvameva upatthambheti. Yadi evaṃ ādesavasena akālacīvarassa akālacīvaratā kimatthikāti ce? Saṅghuddesikassa tassa atthatakathinassapi bhikkhusaṅghassa sādhāraṇabhāvatthikāti veditabbā.

Apica puggalassa kathinadivasāpi divasāva. Evaṃ gaṇanupagattā akālacīvarasaṅkhayāpaṭilābhānubhāvena ‘‘ubbhatasmiṃ kathine’’ti vacanāpekkhassa anissaggiyattā tadanulomattā ‘‘kālacīvarassapī’’ti evaṃ sabbathā catubbidhaṃ ettha vacananti veditabbaṃ. Apica atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ ekaccassa bhikkhuno kālacīvaraṃ hoti, ekaccassa akālacīvaraṃ, taṃ sīmātikkantassa, no ubbhāragataṃ. Taṃ dvinnaṃ vasena ubbhate uppannaṃ ṭhapetvā itaresaṃ aññatarena ubbhate uppannanti veditabbaṃ. Tañhi yassa ubbhataṃ, tassa akālacīvaraṃ, itarassa kālacīvaraṃ. Tathā atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ sabbassapi akālacīvarameva hoti. Taṃ yathāṭhapitaṃ veditabbaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ ṭhapetvā vassānassa pacchime māse uppannaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ akālacīvaraṃ, taṃ hemante, gimhe vā uppannanti veditabbaṃ. Evaṃ puggalakālabhedato bahuvidhattā uppannassa ‘‘ubbhatasmiṃ kathine uppanna’’nti na vuttanti veditabbaṃ. Anekaṃsikattā imampi atthavikappaṃ dassetuṃ ‘‘ubbhatasmiṃ kathineti bhikkhuno kathinaṃ ubbhataṃ hotī’’ti. Ettāvatā siddhepi ‘‘aṭṭhannaṃ mātikānaṃ aññatarāyā’’tiādi vuttaṃ. ‘‘Dhārayāmī’’ti bhikkhunīvibhaṅge āgatoti vattabbo. ‘‘Eva’’nti vacanena vacanabhedo tattha natthīti vuttaṃ hoti.

‘‘Vikappanupagaṃ pacchima’’nti idaṃ sabbasaṅgāhikattā vuttaṃ. ‘‘Adhiṭṭhānupagaṃ pacchima’’nti asabbasaṅgāhikaṃ. Na hi yattakaṃ saṅghāṭi adhiṭṭhānupagaṃ pacchimaṃ, tattakaṃ antaravāsakādi adhiṭṭhānupagaṃ pacchimaṃ hoti adhiṭṭhānassa bahuvidhattā. Na evaṃ vikappanāya bhedo tassā ekavidhattāti veditabbaṃ. ‘‘Ekādase aruṇuggamane nissaggiya’’nti antimaṃ ṭhapetvā tato purimatarasminti attho veditabbo. Antimaṃ nāma aparakattikāya paṭhamāruṇuggamanaṃ. Tañhi kālattā nissaggiyaṃ na karoti, tenevāha accekacīvarasikkhāpadaṭṭhakathāyaṃ ‘‘chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā’’ti (pārā. aṭṭha. 2.646-9). Imaṃyeva nayaṃ sandhāya ‘‘accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā, tato paraṃ ekadivasampi parihāro natthī’’ti tatthevāha. Imasmiṃ naye siddhe anaccekacīvaraṃ dvādasāhe na labhatīti siddhameva hoti. Tato ‘‘anaccekacīvare anaccekacīvarasaññī, anāpattī’’ti (pārā. 650) ettha accekacīvarasadise aññasmiṃ anadhiṭṭhiteti siddhaṃ hoti. Tattha pana ‘‘pañca māsā’’ti ukkaṭṭhaparicchedavacanaṃ. Vassikasāṭikañca avassikasāṭikabhāvaṃ patvā ekādasamāse parihāraṃ labhatīti veditabbaṃ.

Dasāhātikkantaṃ nissaggiyanti ettha āpattivuṭṭhāne ‘‘dasāhappaṭicchannaṃ pakkhaatirekapakkhamāsaatirekamāsapaṭicchanna’’ntiādivacanabhedo viya, na idha vacanabhedo, tasmā saṃvaccharātikkantampi dasāhātikkantameva nāma, tathā dutiyakathinepi saṃvaccharavippavutthampi rattivippavutthameva. Tatiye saṃvaccharātikkantampi māsātikkantameva nāmāti veditabbaṃ. ‘‘Anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiya’’nti idamekassa tikapācittiyassa ādipadadīpanaṃ. Esa nayo avikappitetiādīsupi, tasmā ettha aṭṭhasu tikacchedesu ekaṃ vitthāretvā itaresaṃ ekekamādipadaṃ vitthārehvā dve dve bhagavatāva saṅkhittattāti bahūsupi tikacchedesu sambhavantesu eko eva vuccati, ‘‘ayaṃ vinayassa dhammatā’’ti vadanti. Dukkaṭavāresu pana ekaṃ dukkaṭaṃ vitthāretvā sesāni satta tatheva saṅkhittāni. Tathā antimantimo ekeko anāpattikoṭṭhāsoti veditabbaṃ.

Anāpatti antodasāhanti ayaṃ saṅkhepattho – taṃ dasāhaparamaṃ dhāretabbaṃ. Taṃ atirekacīvaraṃ yathāsakaṃ adhiṭṭhānaṃ antodasāhaṃ adhiṭṭheti vā vikappeti vā vissajjeti vā attano dhammatāya nassati vā vinassati vā ḍayhati vā añño vā taṃ acchinditvā gaṇhāti vissāsanto vā gaṇhāti pācittiyato anāpatti. Dukkaṭato pana siyā āpatti siyā anāpatti saññābhedena. Antimānaṃ panettha dvinnaṃ padānaṃ vasena anacchinne acchinnasaññī nissaggiyaṃ pācittiyaṃ. Avissāsaggāhe vissāsaggāhasaññī nissaggiyaṃ pācittiyantiādikā dve tikapācittiyā, dve ca dukkaṭā saṅkhittāti veditabbā. Ettha hi yadi antodasāhaṃ adhiṭṭheti, dasāhaparamaṃ aruṇaṃ atikkamitvā tassa divasabhāge adhiṭṭhahatīti veditabbaṃ. Ayaṃ tāva pāḷivinicchayo.

Aṭṭhakathāyaṃ pana ito garukatarānītiādimhi ayaṃ codanāpubbaṅgamo vinicchayo – gaṇṭhipade panassa ito nissaṭṭhacīvaradānato garukampi ñattidutiyakammaṃ yathā apalokanena karonti, evamidaṃ ñattiyā kattabbampi pakativacanena vaṭṭatīti. Yadi evaṃ parivāre kammavaggassa aṭṭhakathāyaṃ ‘‘ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabba’’nti (pari. aṭṭha. 482) yaṃ vuttaṃ, tena virujjheyya. Tenetaṃ vuccati ‘‘tesaṃ etaṃ anuloma’’nti, tasmā anulomanayeneva taṃ vuttaṃ. Niyamaṃ pana yathā dvinnaṃ pārisuddhiuposatho vinā ñattiyā hoti, evaṃ dvinnaṃ nissaṭṭhacīvaradānampīti vadāma, tasmā ‘‘āyasmato demā’’ti vattuṃ vaṭṭati. Kathaṃ panetaṃ ñātabbanti? Tadanulomattāti. Ekadevedaṃ ñattikammaṃ apalokanenāpi kātuṃ vaṭṭatīti sādhananti veditabbanti ācariyo. Anugaṇṭhipade panettha codanaṃ katvā ‘‘etaṃ sādhitaṃ. Ñattikammaṃ ekaṃ ñattiṃ ṭhapetvāva kātabba’’nti pāḷiyā āgataṃ sandhāya vuttaṃ, idaṃ pana pāḷiyaṃ nāgataṃ, lesato āharitvā vuttanti katvā etaṃ apalokanenāpi vaṭṭatīti.

468. Esa nayoti aññesaṃ cīvaresu upacikādīhi khāyitesu mamapi khāyitānītiādi. ‘‘Aññena kataṃ…pe… sādhaka’’nti vacanato samānajātikaṃ, ekatthajātikañca tatiyakathinaṃ paṭhamasamānamevāti siddhaṃ hoti.

469. Ticīvaraṃ adhiṭṭhātunti ettha ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbayuttakaṃ, yaṃ vā ticīvarādhiṭṭhānena adhiṭṭhātuṃ avikappetuṃ anujānāmi, tassa adhiṭṭhānakālaparicchedābhāvato sabbakālaṃ icchantassa adhiṭṭhātuṃyeva anujānāmi, taṃ kālaparicchedaṃ katvā vikappetuṃ nānujānāmi. Sati pana paccaye yadā tadā vā paccuddharitvā vikappetuṃ vaṭṭatīti ‘‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti vacanato siddhaṃ hotīti vuttametaṃ. Vassikasāṭikaṃ tato paraṃ vikappetuṃyeva nādhiṭṭhātuṃ. Vatthañhi katapariyositaṃ antocatumāse vassānadivasaṃ ādiṃ katvā antodasāhe adhiṭṭhātuṃ anujānāmi, catumāsato uddhaṃ attano santakaṃ katvā ṭhapitukāmena vikappetuṃ anujānāmīti attho. Sugatacīvarato ūnakanti tiṇṇampi cīvarānaṃ ukkaṭṭhaparicchedo. ‘‘Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī’’ti vāde pana sati tathārūpapaccaye vaṭṭati. Yathā sati paccaye vikappetuṃ vaṭṭatīti sādhitametaṃ, pageva aññena adhiṭṭhānena adhiṭṭhātuṃ. ‘‘Antodasāhaṃ adhiṭṭheti, vikappetī’’ti aniyamato vuttanti saṅghāṭi, uttarāsaṅgo, antaravāsakanti adhiṭṭhitānadhiṭṭhitānaṃ samānameva nāmaṃ. ‘‘Ayaṃ saṅghāṭī’’tiādīsu (mahāva. 126) hi anadhiṭṭhitā vuttā. ‘‘Ticīvarena vippavaseyyā’’ti ettha adhiṭṭhitā vuttā. Sāmantavihāre vāti gocaragāmato vihāreti dhammasiritthero. Dūratarepi labbhatevāti ācariyo. Anugaṇṭhipadepi ‘‘sāmantavihāre vāti desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabba’’nti vuttaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. Rattivippavāsaṃ rakkhantena tato dūre ṭhitaṃ adhiṭṭhātuṃ na vaṭṭati, evaṃ kira mahāaṭṭhakathāyaṃ vuttanti. Keci ‘‘cīvaravaṃse ṭhapitaṃ añño parivattitvā nāgadante ṭhapeti, taṃ ajānitvā adhiṭṭhahantassapi ruhati cīvarassa sallakkhitattā’’ti vadanti. Adhiṭṭhahitvāti parikkhāracoḷādivasena. Mahantataramevātiādi sabbādhiṭṭhānasādhāraṇalakkhaṇaṃ. Tattha puna adhiṭṭhātabbamevāti adhiṭṭhitacīvarassa ekadesabhūtattā. Anadhiṭṭhitañce, adhiṭṭhitassa appabhāvena ekadesabhūtaṃ adhiṭṭhitasaṅkhyameva gacchati. Tathā adhiṭṭhitañce, anadhiṭṭhitassa ekadesabhūtaṃ anadhiṭṭhitasaṅkhyaṃ gacchatīti hi lakkhaṇaṃ, na kevalañcettha dutiyapaṭṭameva, tatiyapaṭṭādikampi. Yathāha ‘‘anujānāmi…pe… utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ…pe… paṃsukūle yāvadattha’’nti (mahāva. 348).

Avasesā bhikkhūti vakkhamānakāle nisinnā bhikkhū. Tasmā vaṭṭatīti yathā ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’nti vuttaṃ, evaṃ parikkhāracoḷampi vuttaṃ, na tassa ukkaṭṭhaparicchedo vutto, na ca saṅkhyāparicchedo, tasmā tīṇipi cīvarāni paccuddharitvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti attho. ‘‘Nidhānamukhameta’’nti kathaṃ paññāyatīti ce? ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipī’’ti etasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, parikkhāracoḷa’’nti (mahāva. 358) anuññātattā. Bhikkhūnañca ekameva parissāvanaṃ, thavikā vā vaṭṭati, na dve vā tīṇi vāti paṭikkhepābhāvato vikappanupagapacchimappamāṇāni, atirekappamāṇāni vā parissāvanādīni parikkhārāni kappantīti siddhaṃ. Yadi evaṃ ‘‘yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyya’’nti (mahāva. 346) vacanavirodhoti ce? Na, anusandhiyā ajānanato, virodhato ca. Kiṃ vuttaṃ hoti? Cīvarakkhandhake (mahāva. 326 ādayo) paṭhamaṃ gahapaticīvaraṃ anuññātaṃ, tato pāvārakosiyakojavakambalādi. Tato ‘‘tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppannāni honti. Atha kho bhikkhūnaṃ etadahosi ‘kiṃ nu kho bhagavatā cīvaraṃ anuññātaṃ, kiṃ ananuññāta’’’nti etasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, cha cīvarāni khoma’’ntiādinā (mahāva. 339) kappiyacīvarajāti anuññātā, na pana saṅkhyāpamāṇaṃ. Tato ‘‘addasa bhagavā…pe… sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna bhagavato etadahosi…pe… yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ, yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyya’’nti (mahāva. 346) cīvaraṃ anuññātaṃ, tañca kho ekameva. Chabbaggiyā pana micchā gahetvā bahūni parihariṃsu. Tāni nesaṃ atirekaṭṭhāne ṭhitāni honti. Tato ‘‘anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti (mahāva. 347) anuññātaṃ, tenetaṃ paññāyati. Atirekāni bahūni cīvarāni te parihariṃsu, ‘‘tāni dasāhaparamameva dhāretuṃ anujānāmi, na tameveka’’nti vadantena yā pubbe ticīvarādhiṭṭhānasaṅkhātā cīvare sīmābaddhā, mariyādā ca ṭhapitā, tāya satipi ticīvarabāhullapariharaṇakkamo dassito divasaparicchedavasena. Tato paraṃ ‘‘anujānāmi, bhikkhave, atirekacīvaraṃ vikappetu’’nti (mahāva. 347) anujānantena vināpi divasaparicchedena atirekacīvarapariharaṇakkamo dassitoti dvepi tāni nidhānamukhānīti siddhaṃ. Tathā parikkhāracoḷādhiṭṭhānampi siyā, aññathā itaracīvarādhiṭṭhānānujānanavirodho siyā sīmāmariyādaṭṭhapanavirodhato. Ticīvarādhiṭṭhānapaññattiyeva ticīvaramariyādā hoti. Tena vuttaṃ ‘‘pāṭekkaṃ nidhānamukhameta’’nti. ‘‘Paṭhamaṃ ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbaṃ, puna pariharituṃ asakkontena paccuddharitvā parikkhāracoḷaṃ adhiṭṭhātabbaṃ, na tveva āditova idaṃ vutta’’nti vuttaṃ. ‘‘Yathā ticīvaraṃ pariharituṃ asakkontassa gilānassa vippavāsasammuti anuññātā, agilānassapi sāsaṅkasikkhāpade (pārā. 652) tassa antaraghare nikkhepo ca, tatopi sati paccaye chārattavippavāso, tatopi asakkontassa paccuddhāro, paccuddhaṭampi antodasāhe adhiṭṭhātuṃ, asakkontassa vikappanā ca anuññātā. Tatheva dvinnampi sammukhāparammukhāvikappanānaṃ parasantakattā vikappanapaccaye asati ‘parikkhāracoḷa’nti adhiṭṭhahitvā paribhuñjituṃ bhagavatā anuññātaṃ siyā, yato tadadhippāyaññū evaṃ vadantī’’ti mahāpaccariyampi vuttaṃ. Pubbetiādi ‘‘pāṭekkaṃ nidhānamukha’’nti vuttassa payogadassanatthaṃ vuttaṃ. Abaddhasīmāyaṃ dupparihāranti vikappanādiatthāya upacāraṃ atikkamitvāpi gamanasambhavato.

Vassikasāṭikā anatirittappamāṇāti tassā ukkaṭṭhaparicchedassa vuttattā vuttaṃ. Paccattharaṇampi adhiṭṭhātabbamevāti ‘‘idaṃ, bhante, amhākaṃ senāsanassa upari attharitabba’’ntiādinā dinnaṃ nādhiṭṭhātabbaṃ, ‘‘idaṃ tumhāka’’nti dinnaṃ sayaṃ adhippetaṃva adhiṭṭhātabbanti adhippāyo. ‘‘Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, na puna paccuddharīyati kālaparicchedābhāvato’’ti likhitaṃ. ‘‘Ekavacanenapi vaṭṭatīti apare’’ti vuttaṃ. Bhesajjanavakammamātāpituādīnaṃ atthāyāti ettha ‘‘iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī’’ti ṭhapentena adhiṭṭhātabbaṃ. ‘‘‘Idaṃ bhesajjassa, imaṃ mātuyā’ti vibhajantena adhiṭṭhānakiccaṃ natthīti apare’’ti vuttaṃ. ‘‘Sakabhāvaṃ mocetvā ṭhapanaṃ sandhāyāhā’’ti likhitaṃ.

‘‘Puna adhiṭṭhātabbanti ayaṃ saṅgītito paṭṭhāya āgataaṭṭhakathāvādo. Tato paraṃ ācariyānaṃ tattha tattha yuttivicāraṇā’’ti vuttaṃ. Pamāṇacīvarassāti pacchimappamāṇassa. Dve cīvarānīti saha uttarāsaṅgena. Esa nayoti pamāṇayuttesu yattha katthacītiādinayova. ‘‘Taṃ atikkāmayato chedanaka’’nti (pāci. 533) vacanato uttari paṭisiddhaṃ, tato heṭṭhā appaṭisiddhattā vaṭṭati. Tattha siyā – ticīvarassa pacchimappamāṇaṃ visuṃ sutte natthīti, na vattabbaṃ, sikkhākaraṇīyehi siddhattā. Kiṃ vuttaṃ hoti? ‘‘‘Parimaṇḍalaṃ nivāsessāmi, pārupissāmi, suppaṭicchanno antaraghare gamissāmī’ti (pāci. 576-579) vacanato yattakena pamāṇena parimaṇḍalatā, suppaṭicchannatā ca aṭṭhakathāyaṃ vuttakkamena sampajjatī’’ti vattabbaṃ. Tesaṃ vasena pacchimappamāṇanti siddhaṃ, tañca kho muṭṭhipañcakādi yathāvuttameva vuccate. Tenevāha lesaṃ ṭhapetvā ‘‘visuṃ sutte natthī’’ti.

Apicettha adhippetaṃ, tathāpi na sametiyevāti attho, tasmā ‘‘yadī’’tiādisambandho addhā vutto. Yasmā paricchinno sameti ca. Itaresu pana ekaccasmiṃ ācariyavāde neva paricchedo atthi. Ekaccasmiṃ na pubbāparaṃ sametīti sambandho. Adhiṭṭhānaṃ adhiṭṭhānameva, paribhogakāle pana arajitaṃ na vaṭṭati. Idaṃ sabbaṃ ticīvare eva. Imassa pana sikkhāpadassa ayaṃ saṅkhepavinicchayo – anatthate kathine hemantānaṃ paṭhamadivasato paṭṭhāya atthate kathine gimhānaṃ paṭhamadivasato paṭṭhāya uppannacīvaraṃ sandhāya ‘‘niṭṭhitacīvarasmi’’ntiādi vuttanti.

Etthāha – ‘‘rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevā’’ti vacanato arajitepi adhiṭṭhānaṃ ruhati, tena sūcikammaṃ katvā rajitvā kappabinduṃ datvā adhiṭṭhātabbanti niyamo na kātabboti? Vuccate, kātabbova patto viya adhiṭṭhito. Yathā puna setabhāvaṃ, tambabhāvaṃ vā patto adhiṭṭhānaṃ na vijahati, na ca pana tādiso adhiṭṭhānaṃ upagacchati, evametaṃ daṭṭhabbanti. ‘‘Yato paṭṭhāya paribhogādayo vaṭṭanti, tato paṭṭhāya antodasāhe adhiṭṭhātabba’’nti vadanti.

Avisesena vuttavacananti adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappetīti evaṃ savisesaṃ katvā avacanaṃ ‘‘na vikappetu’’nti (mahāva. 358) iminā viruddhaṃ viya dissati. Idāni idaṃ adhiṭṭhānavikappananayapaṭibaddhaṃ khandhakaṃ, parivārañca missetvā pakiṇṇakaṃ vuccati – khandhake tāva ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’ntiādi vuttaṃ. Parivāre ‘‘na nava cīvarāni adhiṭṭhātabbāni, na nava cīvarāni vikappetabbānī’’ti (pari. 329), ‘‘dasake dasa, ekādasake ekādasa cīvarāni adhiṭṭhātabbāni, na vikappetabbānī’’ti (pari. 331) ca anekakkhattuṃ vacanena suṭṭhu daḷhaṃ katvā ‘‘sabbāni cīvarāni adhiṭṭhātabbāni, na vikappetabbānī’’ti vuttaṃ, tasmā ubhopi te viruddhā viya dissanti, khandhake eva ca ‘‘vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti (mahāva. 358) vuttaṃ. Tadaṭṭhakathāyaṃ ‘‘vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā’’ti vuttaṃ. Idañca viruddhaṃ viya dissati aññamaññaṃ hemante paccuddhārasambhavato, vassāne vikappanāsambhavato ca. Tathā idha ‘‘anāpatti antodasāhaṃ adhiṭṭheti vikappetī’’ti vacanappamāṇato sabbattha vikappanāya appaṭisiddhabhāvo veditabboti (pārā. aṭṭha. 2.469) aṭṭhakathāvacanaṃ parivāravacanena viruddhaṃ viya dissati, na hi viruddhaṃ tathāgatā bhāsanti, tasmā aṭṭhakathānayovettha paṭisaraṇaṃ, yena sabbampi taṃ ekarasaṃ hoti. Parivāraṭṭhakathāyañca vuttaṃ ‘‘na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbānī’’ti (pari. aṭṭha. 329). Ticīvarāni adhiṭṭhitakālato paṭṭhāya, vassikasāṭikādīni ca attano attano adhiṭṭhānakhette na akāmā vikappetabbānīti attho, avasesapāḷi, attho ca idha aṭṭhakathāyaṃ vutto, tasmā sabbampetaṃ ekarasanti.

Etthāha – yadi evaṃ ‘‘nava cīvarāni nādhiṭṭhātabbānī’’ti ca vattabbaṃ. Vikappitakālato paṭṭhāya hi nādhiṭṭhātabbānīti? Ettha vuccate – ‘‘ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ…pe… parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti ettha sabbattha adhiṭṭhāne paṭisedhādassanato, vikappanāya adassanato ca ‘‘tato para’’nti dvīsveva paricchedadassanato ca ‘‘nava cīvarāni adhiṭṭhātabbāni, na vikappetabbāni ceva vuttanti veditabbaṃ. Aparo nayo – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā. Kasmā? Kāle uppannaṃ anadhiṭṭhahantassa kālātikkame āpattisambhavato, akāle uppannaṃ anadhiṭṭhahantassa dasāhātikkame āpattisambhavato ca. Tattha yaṃ kāle uppannaṃ appahontepi dasāhe kālātikkame āpattikaraṃ, taṃ nissajjanakāle ‘‘idaṃ me, bhante, atirekacīvaraṃ dhāritaṃ nissaggiyaṃ, imāhaṃ saṅghassā’’tiādinā nissajjitabbaṃ, itaraṃ yathāpāḷimeva. Tattha paṭhamanayo ‘‘yo pana, bhikkhu, atirekacīvaraṃ dhāreyya nissaggiya’’nti imāya paṭhamapaññattiyā vasena vutto, dutiyo anupaññattiyā vasena vutto.

Yathā ca nissajjitabbavatthumhi asati yathāpāḷiṃ avatvā kevalaṃ āpatti eva desetabbā, yathā ca vassikasāṭikanissajjane kevalaṃ pariyiṭṭhamatte yathāpāḷiṃ avatvā yathāsambhavaṃ nissajjitabbaṃ, tathā idampīti veditabbaṃ. Yathā saṃvaccharātikkantaṃ atirekacīvaraṃ ‘‘dasāhātikkanta’’micceva vuccati. Saṃvaccharavippavutthaticīvaraṃ, māsātikkantañca ‘‘rattivippavuttha’’nti ca ‘‘chārattavippavuttha’’nti ca vuccati, tathā idampi ‘‘dasāhātikkanta’’micceva vuccatīti eke, tasmā siddhamidaṃ ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā’’ti, tathā akāmā na vikappetunti attho. Icchāya hi sati ‘‘paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhātikkame ca anāpattī’’ti vacanato vikappetuṃ anujānāmīti vuttaṃ hoti. Tathā vassikasāṭikā akāmā adhiṭṭhātuṃ dasāhātikkame āpattisambhavato. Kittakaṃ kālanti ce? Vassānaṃ cātumāsaṃ, icchāya pana sati uddhaṃyeva vikappetabbaṃ. ‘‘Sabbattha vikappanāya appaṭisiddhabhāvo veditabbo’’ti hi vuttaṃ. ‘‘Atthāpatti hemante āpajjati, no gimhe, no vasse’’ti (pari. 323) ca vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti.

Tatrāyaṃ vicāraṇā – kadā paccuddharitabbā, kadā vikappetabbā, kiñcettha yasmā ‘‘tato para’’nti vuttaṃ. Hemantañca pattamatte sā adhiṭṭhānaṃ vijahati, tasmā ‘‘paccuddharitvā’’ti na vattabbaṃ adhiṭṭhānassa natthitāya, atha ‘‘antocātumāse vikappetabbā’’ti na vattabbaṃ. ‘‘Tato paraṃ vikappetu’’nti hi vuttanti? Ettha ekacce vadanti ‘‘vattabbameta’’nti. Yathā parivutthaparivāso, ciṇṇamānatto ca santo niṭṭhitesupi parivāsamānattadivasesu, tathā niṭṭhitesupi adhiṭṭhānadivasesu sādhiṭṭhānametanti eke. Aṭṭhakathācariyānaṃ idaṃ sanniṭṭhānaṃ ‘‘kattikapuṇṇamadivase paccuddharitvā pāṭipadadivase vikappetabbā’’ti. Vuttañhetaṃ parivāraṭṭhakathāyaṃ ‘‘kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’ti vuttaṃ, tampi suvuttaṃ. ‘Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’nti hi vutta’’nti (pari. aṭṭha. 323). Tattha kurundinayo pacchā vuttattā sārato daṭṭhabbo, na purimo. Nivāsento hi gimhepi orenaddhamāsaṃ āpajjati eva. Idha ca ‘‘atthāpatti hemante āpajjati, no gimheti vutta’’nti kurundivacanassāyamattho dissati.

‘‘Kattikapuṇṇamadivase apaccuddharitvā tasmiṃyeva divase avikappento pacchimapāṭipadadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na, avikappanapaccayā dasāhaparihārasambhavato’’ti kāraṇameke vadanti. Evaṃ sati hemante pattamatte adhiṭṭhānaṃ vijahatīti āpajjati, tañca ayuttaṃ. Adhiṭṭhānañhi ‘‘aññassa dānena…pe… chiddabhāvenāti imehi navahi kāraṇehi vijahatī’’ti (pārā. aṭṭha. 2.469) vuttaṃ, na ‘‘adhiṭṭhānakhettātikkamena vā’’ti. Asādhāraṇattā na vuttanti ce? Na, ‘‘chiddabhāvenā’’ti na vattabbappasaṅgato, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanassa vuttattā. Tasmā hemantassa paṭhamadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na paccuddharitvā avikappanapaccayā. ‘‘Vikappetu’’nti vacanato tato adhiṭṭhānaṃ na vijahatīti paññāyati. Na hi kattikapuṇṇamāsiyā pacchime pāṭipadadivase avikappetvā hemante āpajjatīti vuttanti adhippāyo, yasmā taṃ apaccuddhārapaccayā dukkaṭaṃ hemantassa paṭhamaaruṇakkhaṇe eva āpajjati, tasmā ‘‘kattikapuṇṇamadivase apaccuddharitvā’’ti vuttaṃ. Paccuddhaṭaṃ pana hemante dasāhaparihāraṃ labhati. ‘‘Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā’’ti (pārā. aṭṭha. 2.630) hi vuttaṃ, tañca kho samaye uppannaṃ ce, nāsamaye. Tathā ca sādhitaṃ apaccuddhaṭaṃ na nissaggiyaṃ hoti, no ca taṃ paridahitaṃ, tasmā kattikapuṇṇamadivase eva paccuddharaṇañca vikappanañca kattabbanti siddhaṃ, ettha ca yathā atirekacīvaraṃ dasame divase vikappentena dasāhaparamaṃ dhāritaṃ hoti, antodasāhe ca vikappitaṃ hoti, tathā kattikapuṇṇamāya vikappentena vassānaṃ cātumāsaṃ adhiṭṭhitañca hoti, tato paraṃ anāpattikhette eva vikappanā ca hotīti veditabbaṃ. Ettāvatā atthi vikappanākhette adhiṭṭhānaṃ, adhiṭṭhānakhette ca vikappanāti dīpitaṃ hoti. Aññathā ‘‘atthāpatti adhiṭṭhānena āpajjati, anadhiṭṭhānena āpajjati. Atthāpatti vikappanāya āpajjati, avikappanāya āpajjatī’’ti dukesu dve dukāni vattabbāni siyuṃ. Tattha paṭhamaduke paṭhamapadaṃ sambhavati. Vikappanakhette hi vassikasāṭikādīnaṃ adhiṭṭhānena vinayātisāradukkaṭaṃ āpajjati. Eteneva dutiyadukkaṭassa dutiyapadaṃ vuttaṃ hoti. Anadhiṭṭhānena āpajjatīti natthi. Antodasāhe anāpajjanato, vikappanādisambhavato ca vikappanāya āpajjatīti natthi sabbattha vikappanāya appaṭisiddhattā, tasmā tāni dukāni ‘‘na labbhantī’’ti na vuttāni. Etthāha – yā sā ‘‘atthāpatti hemante āpajjatī’’ti (pari. 323) vacanappamāṇato dukkaṭāpatti sādhitā, sā sañcicca apaccuddharantassa yujjati, asatiyā ce, kañci, anāpatti. Kattikapuṇṇamāya paccuddhaṭaṃ sañcicca avikappayato dukkaṭena saha punadivase nissaggiyaṃ, asatiyā avikappayato nissaggiyameva idha paṭhamapaññattiyā. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati, tasmā sā tato paraṃ vikappetabbā’’ti, tenetaṃ virujjhati, na kevalaṃ idameva, ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti aṭṭhakathāvacanañca virujjhati. Tato paraṃ nāma hi hemantaṃ, tattha ce paccuddhāro, ‘‘vassikasāṭikā vassānamāsātikkamenāpī’’tiādi na yuttaṃ adhiṭṭhānābhāvena paccuddhārābhāvato. Avirodho ca icchitabbo, tasmā ‘‘paccuddharaṇaṃ vattamatta’’ntivādo etthāpi sambhavatīti ce? Na, kurundi vacanavirodhato. Tattha hi kattikapuṇṇamāya paccuddhāro vutto, tasmā vassānadivasattā sādhiṭṭhānāvasā paccuddharīyatīti na paccuddhāro vattamattaṃ, tasmā ‘‘tato para’’nti yāva puṇṇamā adhippetā siyā. Yathā cāyaṃ vikappo, tathā ‘‘vassānamāsātikkamenāpi ābādhavūpasamenāpī’’ti idampi avassaṃ paccuddharitabbatāya vuttaṃ siyā. Evañca sati idha samantapāsādikāya tadavacanena sameti. Aññathā idhapi taṃ vattabbaṃ siyāti yathāvuttova vidhi ettha sambhavati, kiñcāpi sambhavati, duviññāpayassa pana lokassa suviññāpanatthaṃ vuttā. Yasmā pana sā vassānātikkamena adhiṭṭhānaṃ vijahati, hemantapaṭhamāruṇe ca apaccuddhārapaccayā dukkaṭā sādhitā, tasmā kattikapuṇṇamāyameva paccuddharitvā vikappetabbā, avikappitāya ‘‘nissaggiyāpajjanamevā’’ti vattabbaṃ. Ettāvatāpi santosaṃ akatvā vinicchayo pariyesitabbo. Hoti cettha –

‘‘Evaṃ abhāvaṃ vinayassa pāḷi,

Bhinnaṃ abhinnañca tadatthayuttiṃ;

Viññātukāmena tadatthaviññū,

Pariyesitabbā vinaye viññāyā’’ti.

‘‘Tuyhaṃ gaṇhāhī’’ti vutte vināpi ‘‘mayhaṃ gaṇhāmī’’ti vacanena sudinnaṃ hoti. Itaro ce adhivāseti, tenāpi suggahitaṃ hoti, no ce adhivāseti, dentena sudinnaṃ. Taṃ pana vatthu na kassaci hoti. Tathā ‘‘mayhaṃ gaṇhāmī’’ti vadati, sāmiko ce adhivāseti, vināpi ‘‘gaṇhāhī’’ti vacanena suggahitaṃ. No ce adhivāseti, sāmikasseva taṃ, na hi tassetaṃ vinayakammanti ettha vinayakammassatthāya ce gaṇhāti, na vaṭṭati. Na kevalaṃ attano atthāya gahitaṃ, puna tassapi deti, vaṭṭatīti ca. Tathā anapekkho hutvā parassa vissajjetvā puna tena dinnaṃ vā tassa vissāsanto vā paribhuñjati, vaṭṭati. Tatthāpi vinayakammavasena na vaṭṭatīti eke. Te eva ‘‘mahantaṃ vā khuddakaṃ karotī’’ti ettha ‘‘ticīvare dīghato vidatthi anatikkamitvā chinditvā karoti, evaṃ sesesupī’’ti vadanti. Evarūpesu ṭhānesu porāṇācariyānaṃ kathāmaggaṃ suṭṭhu ācariyakulasevanāya sañjānitvā tena saṃsanditvā sato sampajāno hutvā sotūnañca cittaṃ avimohetvā kathetabbaṃ. Esā amhākaṃ āyācanā.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

471. Santaruttarena janapadacārikaṃ pakkamanti. Kasmā? Kiñcāpi ‘‘na, bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) paṭhamaṃ vuttaṃ. Pacchā pana ‘‘pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya, uttarāsaṅgassa, antaravāsakassa nikkhepāya gilāno vā hoti, vassikasaṅketaṃ vā, nadīpāraṃ gantuṃ vā, aggaḷaguttivihāro vā, atthatakathinaṃ vā hotī’’ti vuttattā, aṭṭhakathāyampissa ‘‘pañcasu petesu aggaḷagutti eva pamāṇaṃ. Gutte eva hi vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte’’ti vuttattā apaññattepi kathine ‘‘te bhikkhū aggaḷaguttivihāre ṭhapethā’’ti vatvā sabhāgānaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena gāmappavese laddhakappiyā janapadacārikaṃ pakkāmiṃsūti veditabbaṃ.

473. Avippavāsasammutinti avippavāsatthaṃ, vippavāsapaccayā yā āpatti, tadabhāvatthaṃ vā sammutiṃ dātunti attho. Tato paṭṭhāya vaṭṭati. Kittakaṃ kālaṃ vaṭṭatīti? Māsaṃ vā atirekaṃ vā yāva gamane saussāho, tāva vaṭṭati. Tena vuttaṃ ‘‘dhuranikkhepaṃ karontena paccuddharitabba’’nti. Puna sammutidānakiccaṃ natthīti sace dvādasannaṃ vassānaṃ accayena añño rogo hoti, vaṭṭati, upasampadakammaṃ viya yāvajīvaṃ ekāsammuti vaṭṭatīti ca.

‘‘Kataṃ vā hotī’’tiādi imasmiṃ sikkhāpade na vattabbaṃ, kasmā? Karaṇapalibodhe upacchinnepi anadhiṭṭhitacīvarato vippavāsapaccayā āpattiyā asambhavato, tasmā ‘‘niṭṭhitacīvarasminti bhikkhuno cīvaraṃ adhiṭṭhitaṃ hotī’’ti ettakameva vattabbanti ce? Na, tadāyattattā. Adhiṭṭhānañhi karaṇapalibodhassa niṭṭhāpanāyattaṃ, tasmā ‘‘kataṃ vātiādi vutta’’nti ca vuttaṃ. Tattha katanti pubbe vuttameva.

477-8. Avippavāsalakkhaṇavavatthāpanatthanti ettha ‘‘antogāme cīvaraṃ nikkhipitvā antogāme vatthabba’’ntiādivacanato avippavāsalakkhaṇaṃ vavatthāpitaṃ, tabbiparītanayena vippavāsalakkhaṇaṃ veditabbaṃ. Gāmo ekūpacārotiādimhi pana ṭhapetvā satthaṃ, rukkhamūlaṃ, ajjhokāsañca sesesu parikkhepāparikkhepavasena ekūpacāranānūpacāratā veditabbā. Yasmā pana satthaṃ duvidhaṃ niviṭṭhaṃ, aniviṭṭhañca, tesu aniviṭṭhaṃ ekakulassa vā nānākulassa vā aparikkhittameva hoti, niviṭṭhaṃ siyā parikkhittaṃ, siyā aparikkhittaṃ, tasmā tattha parikkhepādivasena adassetvā abbhantaravasena vutto. Tathā abbhokāse. Rukkhamūle chāyāvasena. Aññathā ‘‘sattho ekūpacāro nānūpacāro’’tiādi uddesavirodho siyā vibhaṅge adassitattā, tasmā satthassa purato ca pacchato ca sattabbhantarā, passato ca ekabbhantaranti ayamekūpacāro, tato paraṃ nānūpacāro. Tathā rukkhamūlassa yattha majjhanhike kāle chāyā pharati, ayaṃ ekūpacāro. Itaro nānūpacāro. Kasmā? Tattha hi parikkhepo appamāṇaṃ. Chāyāva pamāṇaṃ. Ajjhokāsassa pāḷiyaṃ vuttova. ‘‘Satthādīnaṃ ekakulasantakavasena ekūpacāratā’’ti likhitaṃ, tasmā nivesane, udosite ca vuttaparicchedova aṭṭādīsūti katvā saṃkhittaṃ. Tato paraṃ khettadhaññakaraṇaārāmavihāresu pana parikkhittāparikkhitta-padaṃ puna uddhaṭaṃ satthavibhaṅgena adhikārassa pacchinnattā. ‘‘Nānāgabbhā’’tiādivacanaṃ pana asambhavato khettadhaññakaraṇaārāmesu na uddhaṭaṃ. Vihāre sambhavantampi tattha pacchinnattā na uddhaṭaṃ. Kulaṃ vuccati sāmiko, tasmā ‘‘ekakulassa nānākulassā’’ti iminā gāmādīnaṃ cuddasannaṃ cīvaranikkhepaṭṭhānānaṃ sādhāraṇāsādhāraṇabhāvaṃ dīpeti. Ajjhokāsassa pana asambhavato na vuttaṃ. Yasmā panettha ekakulassa, nānākulassa ca aparikkhittesu gāmādīsu parihāraviseso kiñcāpi natthi, parikkhittesu pana atthi, tasmā ekanānākulaggahaṇaṃ, ekanānūpacāraggahaṇañca sātthakanti veditabbaṃ. Tatthapi ayaṃ viseso – satthe, rukkhamūle ca kulabhedatova bhedo, nopacārabhedato. Ajjhokāse upacārabhedato ca, so pana pāḷiyaṃ na dassitoti. ‘‘Taṃ pamāṇaṃ atikkamitvāti vacanato ākāsepi aḍḍhateyyaratanappamāṇe doso natthī’’ti vadanti.

479. ‘‘Sabhā’’ti itthiliṅgaṃ. ‘‘Sabhāya’’nti napuṃsakaliṅgaṃ, tena vuttaṃ ‘‘liṅgabyattanayenā’’ti. Napuṃsakaliṅgadassanatthaṃ kira ‘‘sabhāya’’nti paccattavasena niddiṭṭhaṃ, tassa anupayogattā ‘‘dvāramūla’’ntipi. Attano nikkhittaṭṭhāne anikkhittattā vīthihatthapāso na rakkhati, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. ‘‘Sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabba’’nti hi vuttaṃ. ‘‘Hatthapāseyeva aruṇaṃ uṭṭhapetabba’’nti niyamitattā jānituṃ na sakkāti ce? Antoghare na sakkā, tathā tathā vuttattā, tasmā ‘‘yutti pamāṇa’’nti vuttaṃ. Ayamattho aṭṭhakathāyampi pakāsito, punapi khuddakagāme sabbasādhāraṇagāmadvāravasena. Sace tassa dvāradvayaṃ hoti, majjhe ca gharasabhāyaṃ, yatthicchati, tattha vasitabba’’nti.

480-1. Yāni nivesanādīni gāmasaṅkhyaṃ na gacchanti, tāni nivesanādīnīti adhippetāni. Ajjhokāse aparisaṅkitampi cīvaraṃ atirekasattabbhantare nikkhittaṃ nissaggiyaṃ hoti, ettha antosīmatā na rakkhati, satthe pana rakkhati. ‘‘Nadīparihāro ca labbhatī’’ti vacanato udakukkhepasīmāyaṃ parihāro labbhatīti siddhaṃ. Sāmantavihāro ce ekasīmo, cīvaraṃ na nissaggiyaṃ.

Idāni –

‘‘Chinnaṃ dhutaṅgaṃ sāsaṅka-sammato santaruttaraṃ;

Acīvarassānāpatti, paccuddhārādisiddhito’’ti. –

Idaṃ pakiṇṇakaṃ, tatthāyaṃ codanāpubbaṅgamo vinicchayo – keci ‘‘diguṇaṃ saṅghāṭi’’nti (mahāva. 348) vacanato ‘‘ekaccikā saṅghāṭipi nādhiṭṭhātabbā. Sace adhiṭṭhāti na ruhatī’’ti vatvā upasampadāpekkhānampi diguṇameva saṅghāṭiṃ datvā upasampādenti, te iminā suttalesena saññāpetabbā. Bhagavatā hi ‘‘chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti paṭhamaṃ anuññātaṃ. Tato ‘‘aññatarassa bhikkhuno ticīvare kariyamāne sabbaṃ chinnakaṃ nappahoti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Dve acchinnakāni ekaṃ chinnakaṃ nappahotī’’ti imasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, anvādhikampi āropetu’’nti (mahāva. 360) anuññātaṃ, tasmā ekaccikāpi saṅghāṭi vaṭṭatīti siddhaṃ. Yā chijjamānā nappahoti, tassā kuto diguṇatāti. Aṭṭhakathāyampissa vuttaṃ ‘‘anvādhikampi āropetunti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbamevā’’ti (mahāva. aṭṭha. 360). Kathinaṃ pana chinnakameva vaṭṭati āveṇikalakkhaṇattā, ‘‘chinnakaṃ diguṇaṃ nappahotī’’ti vacanābhāvato cāti sanniṭṭhānamettha gantabbaṃ.

Dhutaṅganti anupasampannānaṃ tecīvarikadhutaṅgābhāvato ticīvareneva tecīvarikoti. Tesaṃ adhiṭṭhānābhāvato ‘‘adhiṭṭhitenevā’’ti vattabbaṃ hotūti ce? Na, dhutaṅgabhedena virodhappasaṅgato. Catutthacīvarasādiyanena hi dhutaṅgabhedo, na ticīvaravippavāsena, nāpi atirekacīvarasādiyanena, nāpi atirekacīvaradhāraṇena. Yasmā pana bhikkhūnaṃyeva bhagavatā adhiṭṭhānavasena nava cīvarāni anuññātāni, jātivasena ca vuttāni, na evaṃ anupasampannānaṃ. Tasmā tesaṃ cīvaraniyamābhāvā na taṃ dhutaṅgaṃ anuññātaṃ gahaṭṭhānaṃ viya, tasmā tassa samādānavidhāne avacanato ca sanniṭṭhānamettha gantabbaṃ.

Sāsaṅkasammatoti kaṅkhāvitaraṇiyaṃ sāsaṅkasikkhāpade visuṃ aṅgāni na vuttāni, ‘‘sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayena veditabba’’nti (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) vuttaṃ, na ca panetaṃ vuttaṃ. Tattha rattivippavāso catutthaṃ aṅgaṃ, idha chārattavippavāso, ayamettha visesoti, tasmā aṅgasāmaññato, sammutisāmaññato ca sāsaṅkasikkhāpadameva vadanti. Idaṃ nippadesaṃ, taṃ sappadesaṃ māsaparamattā. Tattha bahigāmepi gāmasīmaṃ okkamitvā vasitvā pakkamantassa anāpatti, idha na tathā, idha anantare anantare aruṇuggamane nissaggiyaṃ, tattha sattameti ayaṃ imesaṃ dvinnaṃ viseso. Aṅgāni pana cīvaranikkhepaṅgasampattito vipariyāyena, idha vuttanayena ca siddhattā na vuttāni. Tāni kāmaṃ na vuttāni, tathāpi catutthamaṅgaṃ visesitabbaṃ, na pana visesitaṃ. Kiṃkāraṇā? Idha vuttanissajjanakkamena nissajjetvā āpattidesanato, tatthāpannāpattivimokkhadīpanatthaṃ. Saṃvaccharavippavutthampi rattivippavutthameva, pageva chārattaṃ vippavutthaṃ. Evaṃ santepi tattha yathāvuttaaṅgasampattiyā sati tattha vuttanayeneva nissajjitabbaṃ. Hemante vā gimhe vā nissajjati ce? Idha vuttanayenāpi nissajjituṃ vaṭṭatīti ñāpanatthaṃ catutthaṃ aṅgaṃ na visesitanti no takkoti ācariyo. Māsātikkantampi cīvaraṃ ‘‘dasāhātikkanta’’nti vatvā nissaṭṭhameva. Dvayena ūnamāsaṃ hutvā ‘‘dasāhātikkanta’’nti vatvā māsātikkantanti eke. Tathāpi sace paccāsācīvaraṃ hoti, nissaggiyaṃ ‘‘dasāhātikkanta’’nti vatvā, mūlacīvaraṃ pana ‘‘māsātikkanta’’nti vatvā nissajjitabbaṃ.

‘‘Santaruttara’’nti vā ‘‘saṅghāṭi’’nti vā ‘‘cīvara’’nti vā kiṃ ticīvaraṃ, udāhu aññampīti. Kiñcettha – yadi ticīvarameva paṭisiddhaṃ, pariyāpannavasena acchinnacīvaracchindanadhovāpanaviññattiādivirodho. Atha aññampi, ‘‘niṭṭhitacīvarasmi’’nti evamādinā virodhoti? Vuccate – na niyamato veditabbaṃ yathāsambhavaṃ gahetabbato. Tathā hi ‘‘cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī’’ti (pārā. 471) evamādīsu ticīvarameva. ‘‘Na, bhikkhave, santaruttarena gāmo pavisitabbo, santaruttaraparamaṃ tato cīvaraṃ sādhitabba’’nti evamādīsu yaṃkiñci, tathā saguṇaṃ katvā saṅghāṭiyo dātabbā, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, handa te, āvuso, saṅghāṭi, dehi me paṭantiādīsu. Vuttañhetaṃ ‘‘sabbañhi cīvaraṃ saṅghaṭitaṭṭhena ‘saṅghāṭī’ti vuccatī’’ti. Tathā ‘‘niṭṭhitacīvarasmi’’nti etthāpīti eke. Antosamaye hi yāvadatthaṃ cīvaraṃ anuññātaṃ, taṃ sabbaṃ kariyamānaṃ kadā niṭṭhānaṃ gacchissati, tasmā ticīvaramevāti eke. Acīvarassānāpatti paccuddhārādisiddhitoti kiṃ vuttaṃ hoti? Udositasikkhāpadassa nippayojanabhāvappasaṅgato ticīvaravippavāse tecīvarassa āpattīti eke. Tatthetaṃ vuccati na hoti āpatti paccuddhārādisiddhito. ‘‘Anāpatti antoaruṇe paccuddharati, vissajjetī’’ti hi vuttaṃ. Aññathā paccuddharantassa, antoaruṇe vissajjentassa ca yāva añño nādhiṭṭhāti, tāva āpattiṃ āpajjati yathāvuttanayena. Aññathā sattabbhantarena vippavāsassāti vippavāsato yathārutaṃyeva sati vippavāse vippavāsato avippavāse sati avippavāsatoti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497. Nappahotīti lāmakaparicchedaṃ na pāpuṇāti, teneva ticīvarassa muṭṭhipañcakādilāmakaparicchedova tāva vutto. Cīvare paccāsā cīvarapaccāsā. Tenetaṃ dīpeti – taṃ cīvaraṃ pacchā labbhatu vā mā vā, yāva sā paccāsā chijjati, tāva idaṃ mūlacīvaraṃ ṭhapetuṃ anujānāmīti. ‘‘Cīvarapaccāsā’’ti mariyādatthe nissakkavacanaṃ, bhummatthe vā paccattavacanaṃ kataṃ.

499-500. Niṭṭhitacīvarasmiṃ …pe… cīvarāsā vā upacchinnātiādimhi tīsu cīvaresu aññataraṃ kataṃ hoti, sesā atthi, rakkhati. Cīvarapalibodhassa upacchede, ubbhatasmiñca kathine samaye vā hemantassa samaye vā akālacīvaraṃ uppajjeyya, khippameva kāretabbaṃ. Sati pāripūriyā paccāsā na rakkhati, asati natthi ce paccāsā, na rakkhati. ‘‘Anatthate kathine ekādasamāse uppanna’’nti vacanato aparakattikā atthate vā anatthate vā samayova. Hemanto siyā samayo atthate, siyā asamayo anatthate. Tato paraṃ ekaṃsato asamayo vāti. ‘‘Ādissa dinna’’nti idaṃ idha alabbhamānampi atthuddhāravasena vuttaṃ bhikkhunīnaṃ dutiyanissaggiye (pāci. 738 ādayo) sesaṃ akālacīvaraṃ viya. Tattha hi bhikkhunisaṅghassa ‘‘sampattā bhājentū’’ti evaṃ ādissa dinnameva ‘‘akālacīvaraṃ kālacīvara’’nti adhiṭṭhahitvā bhājentiyā nissaggiyaṃ. Tathā hi tattha yathā ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna’’nti idaṃ atthuddhāravasena vuttaṃ, evaṃsampadamidaṃ. Yadi evaṃ ‘‘ekapuggalassa idaṃ tuyhaṃ damhīti dinna’’nti idaṃ kimatthaṃ vuttaṃ, na hi taṃ bhājanīyanti ce? Abhājanīyasāmaññato vuttaṃ hoti. Yathā saṅghassa ādissa dinnaṃ atthatakathinehi eva bhikkhūhi abhājanīyattā akālacīvaraṃ nāma jātaṃ, evaṃ puggalikampi itarehīti attho. Evaṃ santepi kassaci siyā ‘‘ādissa dinnampi dasāhameva parihāraṃ labhatī’’ti. Tassetaṃ pāṭikaṅkhaṃ. Paṭhamakathine ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti idañhi niratthakanti. Anubbhatasmimpi hi kathine dasāhaparamameva dhāretabbanti viññātattā anādissa dinnameva sandhāyetaṃ vuttaṃ siyāti ce? Evaṃ santepi anādissa dinnampi anatthatakathinānaṃ aparakattikāya dasāhameva parihāraṃ labhati ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vuttattā. Āmantāti ce? ‘‘Anatthate kathine ekādasamāse uppanna’’nti vacanena virujjhati, tasmā yathāvuttanayenevettha sanniṭṭhānaṃ gantabbaṃ.

Anugaṇṭhipade vuttaṃ ‘‘paṭhamasikkhāpade sabbacīvarānaṃ yāvadatthacīvaravasena kathinamāsabbhantare dasāhātikkamepi anāpatti parihārassa dinnattā. Yathā kathinamāsabbhantare ādissa dinnamakālacīvaraṃ kālacīvaraparihārameva labhati, tathā itaramāsepi labhatīti veditabbaṃ. Tasmā evaṃ ‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva cīvaraṃ uppajjeyyā’tiādinā sikkhāpade siddhepi anatthatakathinānaṃ pacchimakattikamāsaṃ anujānantena ‘akālacīvaraṃ uppajjeyyā’ti vuttaṃ. Evañhi avutte akālacīvaraṃ nāma ‘anatthate kathine ekādasamāse uppanna’nti na sakkā vattuṃ. Evañhi vacanato anatthatakathinānaṃ atthatakathinānaṃ viya sabbacīvarānaṃ pacchimakattikamāse dasāhātikkame nissaggiyaṃ na hotī’’tiādi.

Bhiyyopi evaṃ vuttaṃ – yaṃ pana mayā ‘‘paṭhamakathine dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti ayamattho dīpito hoti. Kathaṃ? Atirekacīvarassa dasāhaparihārato uddhaṃ āpajjitabbāpattiṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti anupaññattiyā kathinabbhantare vāretvā tato uddhaṃ uppannesu dasāhātikkame āpajjitabbāpattiṃ iminā sikkhāpadena vāretuṃ ‘‘akālacīvaraṃ uppajjeyyā’’tiādi vuttaṃ. Tena ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya…pe… khippameva kāretabba’’nti akālacīvarassa uppattikālaṃ niyametvā vuttattā nivārito hoti, tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hoti. Evaṃ apare vadantīti.

Punapi vuttaṃ – ācariyā pana evaṃ vadeyyuṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā’’ti ettha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vadanto evaṃ viññāpeti ‘‘etthantare tiṇṇannampi akālacīvarānaṃ uppatti abhāva’’nti. Kasmā pana padabhājane vitthāritānīti? Vuccate – idaṃ sikkhāpadaṃ adhiṭṭhānaṃ sandhāya vuttaṃ, kintu paṭhame dasāhaṃ anujānitvā tasmiṃ appahonte sace paccāsā atthi, tameva vaḍḍhetvā māsaṃ anujānanto imampi atthavisesaṃ dīpeti akālacīvaraṃ nāma sammukhībhūtena bhājetabbantipi dīpeti. Taṃ pana ‘‘ākaṅkhamānena bhikkhunā paṭiggahetabba’’nti iminā sikkhāpadena vaḍḍhetvā vuttanti, tasmā tīṇipi padabhājane vitthāritānīti.

‘‘Khippameva kāretabbanti dasāhā kāretabba’’nti idaṃ pana pahonakabhāve purimasikkhāpadalakkhaṇenāti dīpetuṃ vuttaṃ, tasmā ‘‘evaṃ sīghanti vā lahunti vā’’tiādinā avatvā ‘‘dasāhā’’ti vuttaṃ. Atthatakathinassa evaṃ hotu, anatthate pana kathine kathanti vutte anatthatassa paṭikkhepataṃ dassetīti vutto apassanto vighātaṃ āpajjatīti. Ekatiṃse aruṇuggamane nissaggiyanti mahantenapi paccāsācīvarena saha ghaṭitampi tabbhāvaṃ anupatitvā nissaggiyaṃ hoti sati pacchimappamāṇasambhave, asati na hoti, puna ghaṭite hoti, aññena ghaṭite na hoti. Chinnaṃ aññavatthu hoti. Pubbaparicchedaṃ atikkantaṃ ghaṭitaṃ puna aññaparicchedaṃ labhatīti eke, upaparikkhitvā gahetabbaṃ. Aññatarasmiṃ gaṇṭhipade pana ‘‘saṅghassa vā idaṃ akālacīvaranti uddissa dinna’nti ettha saṅghassa dinne āpatti nāma natthi, ‘sotassa raho’tiādīsu viya paduddhārena vuttaṃ, tassa lābhaṃ sandhāyāti ce? Saṅghato vā uppajjeyyāti anena siddhattā adhikamevā’’ti ca ‘‘saṅgho cīvarāni labhissati gaṇo vā’tiādināpi pāṭho atthī’’ti ca vuttaṃ. Gaṇṭhipade kosallatthaṃ pana mayā sabbaṃ likhitaṃ, suṭṭhu vicāretvā kathetabbaṃ.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503-505. Bhattavissagganti bhattakiccādhiṭṭhānaṃ. Bhattakiccādhiṭṭhānavibhāganti porāṇā. Tattha nāma tvanti tattha tayā katakamme evaṃ akattabbe sati dhovāpissasi nāma. Atha vā so nāma tvanti attho. Ubhatosaṅghe upasampannāti bhikkhūnaṃ santike upasampadāya paṭikkhittattā tadanupasaṅgabhayā evaṃ vuttanti veditabbaṃ. ‘‘Purāṇacīvara’’nti ettha purāṇabhāvadīpanatthameva ‘‘sakiṃ nivatthampi sakiṃ pārutampī’’ti vuttaṃ, tasmā ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti vacanassa okāso na jātoti eke. Yasmā vikappanupagapacchimaṃ idha nādhippetaṃ, nivāsanapārupanupagamevādhippetaṃ, teneva nisīdanapaccattharaṇe dukkaṭaṃ vuttaṃ, tasmā na vuttanti eke. Jātippamāṇāvacanato yaṃ kiñci purāṇavatthaṃ dhovāpentassa nissaggiyameva, teneva ‘‘anāpatti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpetī’’ti vuttaṃ. Thavikampi hi asucimakkhitaṃ paribhuttaṃ dhovāpeti, nissaggiyameva oḷārikattā, appatirūpattā ca. Teneva kaṅkhāvitaraṇiyaṃ imasmiṃ ṭhāne cīvaraparicchedo na vuttoti eke, vicāretvā yuttataraṃ gahetabbaṃ. ‘‘Rajitvā kappaṃ katvāti kappiyaṃ katameva nivāsetuṃ, pārupituṃ vā vaṭṭati, netara’’nti vuttaṃ. Iminā ca majjhimattheravādo upatthambhito hoti, nopatthambhito. Rajitvātiādi pana vinayavidhidassanatthaṃ vuttanti mama takko. Yathā aññātikāya aññātikasaññīvāre tīṇi catukkāni, evaṃ vematikañātikavāresu cāti nava catukkāni honti. Etthāha – ekavāraṃ dhovitvā dhovanesu dhuraṃ nikkhipitvā puna ‘‘duddhota’’nti maññamānā dhovati, anāpattiyā bhavitabbaṃ, dutiyavāraṃ avuttā dhovati nāma hotīti? Vuccate – sace bhikkhu ‘‘alaṃ ettāvatā dhotenā’’ti paṭikkhipati, puna dhovantī avuttā dhovati nāmāti yujjati. No ce, vuttāva hotīti veditabbaṃ. Bhikkhussa liṅgaparivattane ekatoupasampannāya vasena āpatti sākiyānīnaṃ viya.

506. Ekena vatthunāti yena kenaci paṭhamena. ‘‘Tiṇṇaṃ catukkānaṃ vasenā’’ti pāṭho. Bhikkhūnaṃ santike aṭṭhavācikāya upasampannāya pākaṭattā taṃ avatvā sākiyāniyova vuttā apākaṭattā.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508-510. Apaññatte sikkhāpadeti ettha ‘‘gaṇamhā ohīyanasikkhāpade’’ti likhitaṃ. Araññavāsīnisedhanasikkhāpade apaññatteti eke, ‘‘taṃ na sundara’’nti vadanti. Vihatthatāyāti āyāsena.

512. Upacāroti dvādasahattho. Mahāpaccariyaṃ, kurundiyañca vuttanti ettha rattibhāge dhammakathikassa bhikkhuno bahūsu cīvaresu mahājanena pasādadānavasena paṭikkhittesu punadivase ‘‘upāsakānaṃ pasādadānāni etānī’’ti suddhacittena gaṇhantassa doso natthi, ‘‘bhikkhunīhipi dinnāni idha santī’’ti ñatvā gaṇhato doso. Taṃ acittakabhāvenāti bhikkhunīhi dinnabhāvaṃ ñatvā bahūsu tassā cīvarassa ajānanenāti attho. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘bhikkhunīhi nu kho dinnaṃ siyā’’ti avikappetvā ‘‘paṃsukūlaṃ gaṇhāmī’’ti gaṇhantassa vaṭṭati. Kurundiādīsu vuttopi attho ayameva, ekaṃ, ‘‘acittakabhāvenā’’ti vacanena ‘‘yathā tathā gaṇhituṃ vaṭṭatī’’ti uppathova paṭisedhitoti apare. Evaṃ dhammasiritthero na vadati, ujukameva vadatīti papañcitaṃ. Tasseva visayo, tassāyaṃ adhippāyo – yathā ‘‘paṃsukūlaṃ gaṇhissatīti ṭhapitaṃ kāmaṃ bhikkhunisantakampi avikappetvā paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatī’’ti vuttaṃ, tathā dhammakathikassa bhikkhuniyā dinnampi apaññāyamānaṃ vaṭṭatīti, tasmā taṃ vuttaṃ mahāpaccariyaṃ, kurundiyañca acittakabhāvena na sametīti. Paṭikkhepo pana vikappaggahaṇe eva ruhati. Aññathā pubbāparaṃ virujjhatīti. Taṃ na yuttaṃ paṃsukūlena asamānattā. Paṃsukūlabhāvena saṅkārakūṭādīsu ṭhapitaṃ bhikkhunīhi, na taṃ tassā santakaṃ hutvā ṭhitaṃ hoti. Assāmikañhi paṃsukūlaṃ sabbasādhāraṇañca, aññopi gahetuṃ labhati. Idaṃ pubbeva ‘‘bhikkhunīnaṃ cīvara’’nti jānitvāpi paṃsukūliko gahetuṃ labhati tadā tassā asantakattā. ‘‘Paṃsukūlaṃ adhiṭṭhahitvā’’ti sallekhakkamanidassanatthaṃ vuttaṃ. Maṃsaṃ dadantena tathāgatena sallekhato kappiyampi bhuttaṃ nissaggiyaṃ cīvaramāha yo maṃsaṃ kathanti sayamādiseyyāti.

Acittakattā kathaṃ paṃsukūlaṃ vaṭṭatīti ce? Tāya tassa adinnattā, bhikkhunāpi tato bhikkhunito aggahitattā ca. Assāmikampi hi paṃsukūlaṃ aññissā hatthato gaṇhāti, na vaṭṭati ‘‘aññātikāya bhikkhuniyā cīvaraṃ paṭiggaṇheyyā’’ti vuttalakkhaṇasambhavato. Aññātikāya santakaṃ ñātikāya hatthato gaṇhāti, vaṭṭatīti eke. Yathā sikkhamānasāmaṇerādīnaṃ hatthato paṭiggaṇhantassa anāpatti, tathā kaṅkhāvitaraṇiyañca ‘‘aññātikāya hatthato gahaṇa’’nti (kaṅakhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) aṅgaṃ vuttaṃ. Tathā ñātikāya santakaṃ sikkhamānāya, sāmaṇeriyā, upāsakassa, upāsikāya, bhikkhussa, sāmaṇerassa santakaṃ aññātikāya bhikkhuniyā hatthato gaṇhantassa ca anāpatti evaṃ yathāvuttalakkhaṇāsambhavatoti eke, teneva ‘‘ekatoupasampannāya cīvaraṃ paṭiggaṇhātī’ti avatvā ‘hatthato paṭiggaṇhāti aññatra pārivattakā, āpatti dukkaṭassā’ti (pārā. 513) vuttaṃ, tasmā aññātikāya santakampi ekatoupasampannāya hatthato paṭiggaṇhantassa dukkaṭa’’nti vadanti, ubhopete na sārato daṭṭhabbā, kāraṇaṃ pariyesitabbaṃ.

514. Ko pana vādo pattatthavikādīsūti anadhiṭṭhātabbesu bahūsu paṭalesu. Tenevāha mātikāṭṭhakathāyaṃ ‘‘pattatthavikādimhi anadhiṭṭhātabbaparikkhāre’’ti. Adhiṭṭhānupagesu vā tesaṃ parikkhārattā bhisichaviyā viya anāpatti. Kiṃ paṭaparissāvanaṃ parikkhāraṃ na hotīti? Hoti, kintu taṃ kira nivāsanādicīvarasaṇṭhānattā na vaṭṭati. Tasmā idha nivāsanādicīvarasādhanaṃ vikappanupagapacchimaṃ cīvaraṃ nāma. Anantarātīte nivāsanapārupanupagamevāti sanniṭṭhānaṃ. Evaṃ sante kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) kappanupagapacchimatā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti tīṇeva aṅgāni avatvā aparikkhāratāti catutthamaṅgaṃ vattabbanti ce? Na vattabbaṃ, imasmiṃ sikkhāpade pattatthavikādiparikkhārassa acīvarasaṅkhyattā. Paṭhamakathinādīsu vikappanupagatā pamāṇaṃ, idha kāyaparibhogupagatāti. ‘‘Aññaṃ parikkhāra’’nti uddharitvā ‘‘pattatthavikādiṃ yaṃkiñcī’’ti vuttattā vikappanupagampi pattatthavikādiṃ gaṇhituṃ vaṭṭati, ‘‘paṭaparissāvanampī’’ti vuttaṭṭhāne ca ‘‘cīvaraṃ nāma vikappanupagapacchima’’nti vacanato paṭaparissāvanaṃ cīvarameva, na parikkhāraṃ. ‘‘Ko pana vādoti nigamanavacanampi sādhaka’’nti keci vadanti, paṇṇattiṃ ajānanato acittakaṃ, na vatthuṃ, ‘‘aññātikāya bhikkhuniyā santakabhāvājānanato, cīvarabhāvājānanato ca acittaka’’nti anugaṇṭhipade vuttaṃ.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515. Parikkhārānanti upayogatthe sāmivacanaṃ. Ekasāṭakanti bhāvanapuṃsakaṃ, ‘‘aññātako moghapurisā’’ti vacanena pavāritopi adātukāmo aññātako appavāritaṭṭhāne tiṭṭhatīti dīpitaṃ hoti. Aññathā ‘‘anāpatti pavāritāna’’nti iminā virujjhati.

517. Neva tāva viññāpetabbaṃ, na bhañjitabbanti anacchinnānaṃ cīvarānaṃ attano santakānaṃ atthitāya, tattha paccāsāsabbhāvato ca. Paccāsā kittakaṃ kālaṃ rakkhatīti? Yāva gāmantarā, yāva addhayojanāti eke. Yāva dassanasavanūpacārāti eke. Yāva aññe na passantīti eke. Yāva paccāsā chijjatīti eke. Yāva sākhāpalāsapariyesanabhañjanasajjanakālaparicchedāti eke. Idaṃ sabbaṃ yathāsambhavaṃ yujjati. Kathaṃ paññāyatīti ce? ‘‘Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisichavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti aṭṭhakathāvacanato.

Na tāva therānaṃ dātabbānīti na tāva attano ruciyā dātabbāni, yadā therā ‘‘dethāvuso’’ti vadanti, tadā dātabbāni. ‘‘Evaṃ sati daharāpi acchinnacīvaraṭṭhāne tiṭṭhanti, sākhāpalāsaṃ bhañjituṃ vaṭṭati, na aññathā. ‘Yehi kehici vā acchinnaṃ hotī’ti hi vutta’’nti vuttaṃ. Ācariyo pana evaṃ vadati ‘‘attano ruciyāpi dātuṃ labhantī’’ti. Tathā hi aṭṭhakathāyaṃ ‘‘paribhogajiṇṇaṃ vā’ti ettha ca ‘acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvarampi saṅgahaṃ gacchatī’ti vattuṃ yujjatī’’ti vuttaṃ. Athāpi siyā ācariyādīhi ‘‘āharāvuso’’ti vutteyeva, nāvutteti, na, ‘‘kehici vā acchinna’’nti ettha vuttalesato dutiyalesassa avisesabhāvappasaṅgatoti. Atha kimatthaṃ ‘‘na tāva therānaṃ dātabbānī’’ti vuttanti ce? Yāva therānaṃ atthāya sākhāpalāsāni bhañjati, tāva na dātabbāni, tato tāni theruddissakāni sākhāpalāsāni sayaṃ paridahitvā vināpi therāṇattiyā attano ruciyā dātabbāni, bhūtagāmapātabyatāya pācittiyaṃ na hoti satthunāpi anuññātattā. ‘‘Tiṇena vā paṇṇena vā’’ti hi vuttaṃ, taṃ kappiyameva sandhāya vuttanti ce? Na, ‘‘tadalābhe na tveva…pe… dukkaṭassā’’ti vacanavirodhato. Etthāha – dukkaṭabhayā pācittiyavatthu ce atikkamitabbaṃ, tadalābhe thullaccayavatthu saṅghikaṃ, tadalābhe pārājikavatthupi atikkamitabbaṃ siyāti? Na, pārājikassa lokavajjattā. Apica na sabbaṃ bhūtagāmaṃ pācittiyavatthumeva, tato dukkaṭādivatthupi atthi, anāpattivatthupi kālodisakaṃ, tasmā idaṃ tadā anāpattivatthukanti veditabbaṃ. Kittāvatā bhikkhu acchinnacīvaro naṭṭhacīvaro hotīti? Ettāvatā naggo hotīti eke. Vikappanupagapacchimabhāvena, vikappanupagapacchimamādiṃ katvā viññāpentassa āpattīti eke. Nivāsanapārupanupagābhāvenāti eke. Ticīvarābhāvenāti eke. Santaruttaraparamābhāvenāti eke. Ayaṃ ekevādo yutto ‘‘santaruttaraparamaṃ tato cīvaraṃ sāditabba’’nti hi vacanato, tasmā santaruttare sati vikappanupagapacchimaṃ viññāpentassa paṭilābhena nissaggiyaṃ. Yadi evaṃ ‘‘viññāpetvā paṭilabheyya nissaggiya’’nti sikkhāpadena bhavitabbanti ce? Tanna, tadatthasiddhito nānatthattā dhātūnaṃ. Kiṃ vuttaṃ hoti? Yathā hi ‘‘tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī’’ti (pārā. 36) vutte pavattesīti attho, tathā idhāpi ‘‘cīvaraṃ viññāpeyyā’’ti viññattiyā pavatteyya uppādeyyāti attho.

Tena nivatthoti taṃnivattho. Aññassa alābhena tameva paribhuñjato jirati, na lesena. Attanāti sayameva vattuṃ yujjati, tasmā ayuttaparibhogena aparibhuñjitvā yuttaparibhogavasena paribhuñjato jiṇṇaṃ paribhogajiṇṇaṃ nāma. Tassa sabhāgānaṃ acchinnakāle dānampi yuttaparibhoge eva saṅgahaṃ gacchatīti adhippāyo. ‘‘Ime kira dve lesā aṭṭhakathāyo, vācentānaṃ ācariyānaṃ matanti dhammasiritthero āhā’’ti vuttaṃ.

521. Nisīdituṃ vā nipajjituṃ vā na labhatīti yathāsukhaṃ na labhatīti adhippāyo. ‘‘Aññassatthāyā’’ti etthāpi ‘‘ñātakānaṃ pavāritāna’’nti anuvattati eva. Atthāya kassa? Tasseva aññassa. Yathā aññātake tikapācittiyaṃ, tathā appavāritepīti dassanatthaṃ ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Aññathā ‘‘ñātake ñātakasaññī’’ti iminā siddhattā na niccaṃ sesaṃ āpajjati. Apicettha aññātakaggahaṇena appavāritaggahaṇaṃ hoti, appavāritaggahaṇena aññātakaggahaṇaṃ, aññātakā hi appavāritā honti. Tathā ñātakaggahaṇena pavāritaggahaṇaṃ hoti, katthaci na hoti. Na pavāritaggahaṇena ñātakaggahaṇaṃ hotīti imassa atthavisesassa dassanatthaṃ ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Tathā hi aññātikāya bhikkhuniyā appavāritāya ca cīvaraṃ aññatra pārivattakā paṭiggaṇhantassa āpatti. Ñātikāya pana pavāritāya ca vissāsaṃ gaṇhāti, anāpatti. Tathā purāṇacīvaraṃ ñātikāya anāpatti, pavāritāya pana tikapācittiyameva. Ñātakānañca ekaccānaṃ purāṇacīvaraṃ nāma dātuṃ vaṭṭati, na pavāritānaṃ. Tikacchedo ca mātikāpadeneva hoti, na aññena. Tatthāpi ekeneva, na dutiyādīhīti ayaṃ vinaye dhammatā veditabbā.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522-4. Paggāhikasālaṃ ti dussapasāraṃ vā. Hatthena paggahetvā ṭhatvā sālāyaṃ pasāretabbadussaṃ pasārentīti codanā. Ticīvarikenevāti vinayaticīvarikena. So hi adhiṭṭhahitvā ṭhapitaparikkhāracoḷādīsu santesupi ticīvare acchinne santaruttaraparamaṃ viññāpetvā gahetuṃ labhati. Aññathāpīti ‘‘pamāṇikaṃ ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhati, na santaruttaraparama’’nti ca, tasmā taṃ vibhāganti ‘‘ticīvarikassa taṃ vibhāganti attho, na parikkhāracoḷikassā’’ti ca keci vadanti. Ācariyo pana ‘‘aññenāti aticīvarikena, aññathāti ito vuttaggahaṇaparicchedato aññenā’’ti ettakameva vadati. Aññathāti pana sace tīṇipi naṭṭhāni, santaruttaraparamaṃ gaṇhitabbaṃ, sace dve vā ekaṃ vā naṭṭhaṃ, tena ‘‘aññathāpī’’ti dassanatthaṃ vuttanti eke. Gaṇṭhipadesu vicāraṇā eva natthi, tasmā upaparikkhitvā gahetabbaṃ. Pakatiyā santaruttarena carati, sāsaṅkasikkhāpadavasena vā taṃsammutivasena vā tatiyassa alābhena vā.

526. ‘‘Pamāṇameva vaṭṭatī’’ti sallekhadassanatthaṃ vuttaṃ. Taṃ micchā gahetvā ñātakādiṭṭhāne taduttari gaṇhantassa āpattīti ce? Taṃ pāḷiyā na sameti, ‘‘anāpatti ñātakānaṃ pavāritāna’’nti hi pāḷi. Ettha ca pavāritā nāma acchinnakālato pubbe eva pavāritā, na acchinnakāle. ‘‘Abhihaṭṭhuṃ pavāreyyā’’ti hi vuttaṃ, tasmā yo acchinnakālassatthāya pavāreti, ubhopi appavāritā evāti veditabbā. Te hi acchinnakāraṇā naṭṭhakāraṇāva denti nāma. Apica yathā piṭṭhisamaye satuppādaṃ katvā ñātakapavāritaṭṭhānato vassikasāṭikaṃ nipphādentassa tena sikkhāpadena nissaggiyaṃ, tathā idhāpi ñātakapavāritaṭṭhānepi acchinnanaṭṭhakāraṇā na vaṭṭati, tasmā ‘‘aṭṭhakathāsu pamāṇameva vaṭṭatī’ti vuttavacanameva pamāṇa’’nti dhammasiritthero āha, taṃ ayuttaṃ, kasmā? Yasmā idaṃ sikkhāpadaṃ taduttari viññāpentassa paññattaṃ, tasmiñca ‘‘aññātako gahapati vā gahapatānī vā’’ti mātikāya pāḷi, vibhaṅge ca ‘‘aññātako nāma mātito vā…pe… asambaddho’’ti pāḷi, anāpattivāre ca ‘‘ñātakānaṃ pavāritāna’’nti pāḷi, tasmā tividhāyapi pāḷiyā na sametīti ayuttameva, tasmā kevalaṃ sallekhameva sandhāya vuttanti apare. Upari kāṇamātāsikkhāpade aṭṭhakathāsu pana ‘‘tesampi pātheyyapaheṇakatthāya paṭiyattato pamāṇameva vaṭṭatī’’ti vuttaṃ, na pana ‘‘pāḷiyā na sametī’’ti vuttaṃ, na tattha ca idha ca nānākaraṇaṃ paññāyati, tasmā therassa laddhi sundarā viya mama khāyati, vīmaṃsitabbaṃ. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. ‘‘Sesaṃ uttānatthamevā’’ti pāṭho. ‘‘Aññassatthāyā’’ti nidānavirodhato na vuttaṃ. Tathāpi anantare vuttanayena labbhatīti ācariyo. Evarūpesu gahapatipaṭisaṃyuttasikkhāpadesu kiñcāpi ‘‘gahapati nāma yo koci agāraṃ ajjhāvasatī’’ti vuttaṃ, tathāpi pañca sahadhammike ṭhapetvā avasesā ca sikkhāpaccakkhātako ca titthiyo ca veditabbo.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

527-8. Api hoti cittanti attho. Meyyāti pāṭhassa mayhanti attho. Na ime sukarā, ‘‘na imesaṃ sukarā’’ti vā pāṭho. ‘‘Tassa na imesaṃ sukarā acchādetunti attho’’ti likhitaṃ. ‘‘Pubbe appavārito’’ti vacanato tasmiṃ khaṇe pavāritopi appavāritova hotīti.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

532. Dutiyaupakkhaṭena kiṃpayojananti? Natthi, kevalaṃ aṭṭhuppattivasena paññattaṃ bhikkhuniyā rahonisajjasikkhāpadaṃ viya. Evaṃ sante tanti anāropetabbaṃ bhaveyya vināpi tena tadatthasiddhito, anissarattā, anāropetuṃ anuññātattā ca. Vuttañhetaṃ ‘‘ākaṅkhamāno, ānanda, saṅgho…pe… samūhaneyyā’’ti (dī. ni. 2.216). Idaṃ sabbamakāraṇaṃ. Na hi buddhā appayojanaṃ vācaṃ nicchārenti, pageva sikkhāpadaṃ, tenevāha aṭṭhakathāyaṃ ‘‘tañhi imassa anupaññattisadisa’’ntiādi. Anupaññatti ca nippayojanā natthi, taṃsadisañcetaṃ, na nippayojananti dassitaṃ hoti, evaṃ sante ko panettha visesoti? Tato āha ‘‘paṭhamasikkhāpade ekassa pīḷā katā, dutiye dvinnaṃ, ayamettha viseso’’ti. Iminā atthavisesena ko panañño atirekattho dassitoti? Porāṇagaṇṭhipade tāva vuttaṃ ‘‘ekasmimpi vatthusmiṃ ubhinnaṃ pīḷā kātuṃ vaṭṭatīti ayamatirekattho dassito’’ti. Tenetaṃ dīpeti ‘‘na kevalaṃ paṭiladdhacīvaragaṇanāyeva āpattigaṇanā, pīḷitapuggalasaṅkhātavatthugaṇanāyapī’’ti.

Honti cettha –

‘‘Vatthuto gaṇanāyāpi, siyā āpatti nekatā;

Iti sandassanatthañca, dutiyūpakkhaṭaṃ idha.

‘‘Kāyasaṃsaggasikkhāya, vibhaṅge viya kintetaṃ;

Ekitthiyāpi nekatā, āpattīnaṃ payogato’’ti.

Apicetaṃ sikkhāpadaṃ taṃjātikesu sikkhāpadesu sabbesupi gahetabbavinicchayassa nayadassanappayojananti veditabbaṃ. Āha ca –

‘‘Aññātikāya bahutāya vimissatāya,

Āpattiyāpi bahutā ca vimissatā ca;

Iccevamādividhisambhavadassanatthaṃ,

Satthā upakkhaṭamidaṃ dutiyaṃ avocā’’ti.

Tassāyaṃ saṅkhepato adhippāyapubbaṅgamā vicāraṇā – purāṇacīvaraṃ ekameva bhikkhu bhikkhunīhi dvīhi, bahūhi vā dhovāpeti, bhikkhunigaṇanāya pācittiyagaṇanā, tathā dvinnaṃ, bahūnaṃ vā sādhāraṇaṃ ekameva cīvaraṃ aññatra pārivattakā paṭiggaṇhāti, idhāpi tathā dvinnaṃ, bahūnaṃ vā sādhāraṇamekaṃ viññāpeti, viññattapuggalagaṇanāya āpattigaṇanā. Tathā aññesupi evarūpesu sikkhāpadesu nayo netabbo. Ayaṃ tāva bahutāya nayo. Missatāya pana ñātikāya, aññātikāya ca ekaṃ dhovāpeti, ekato niṭṭhāpane ekaṃ pācittiyaṃ. Atha ñātikā paṭhamaṃ thokaṃ dhovitvā ṭhitā, puna aññātikā sudhotaṃ karoti, nissaggiyaṃ. Atha aññātikā paṭhamaṃ dhovati, pacchā ñātikā sudhotaṃ karoti, aññātikāya payogavasena bhikkhuno dukkaṭameva. Aññātikāya ca ñātikāya ca aññātikasaññī, vematiko, ñātikasaññī vā dhovāpeti, yathāvuttanayena nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikāya ca ñātikāya ca santakaṃ cīvaraṃ ubhohi ekato diyyamānaṃ paṭiggaṇhantassa, aññātikāya eva hatthato paṭiggaṇhantassa ca nissaggiyameva. Atha ñātikāya anāpatti. Atha ubhosu aññātikādisaññī vuttanayeneva nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātakaviññattisikkhāpadesupi yathāsambhavaṃ nayo netabbo. Ayaṃ missatāya nayo. Ādi-saddena pana aneke aññātikā viññattāviññattapuggalagaṇanāya dukkaṭaṃ. Eko deti, eko na deti, nissaggiyaṃ. Atha aviññatto deti, na nissaggiyaṃ. Atha viññattāviññattānaṃ sādhāraṇaṃ viññatto deti, nissaggiyameva. Ubho denti, nissaggiyameva. Aviññatto deti, nissaggiyena anāpatti. Viññattassa vacanena aviññatto deti, anāpatti eva. Tathā upakkhaṭādīsupi yathāsambhavaṃ nayo netabbo.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

537. ‘‘Na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma…pe… kālena kappiya’’nti ito pubbe eva rūpiyapaṭiggahaṇasikkhāpadassa paññattattā vuttaṃ. Aññathā āyasmā upanando maṃsassa cetāpannaṃ ekampi kahāpaṇaṃ hatthena paṭiggaṇhanto tato mahantataraṃ cīvaracetāpannaṃ kathaṃ na paṭiggaṇhissati, evaṃ santepi cīvarapaṭisaṃyuttattā cīvaravagge saṅgāyiṃsūti.

538-9. ‘‘Āgatakāraṇaṃ bhañjatī’’ti vuttattā nanu puna codetuṃ na labhatīti eke. Āgamanassa sātthakaṃ na hoti, cīvaraṃ na labhissati paṭisanthārassa katattāti eke. Codanālakkhaṇaṃ na hotīti katvā vuttanti eke. ‘‘Ṭhatvā codemī’’ti āgato taṃ ṭhānaṃ bhañjati, karoti cekaṃ, tīṇipi ce karoti, ekameva, ekavacanattāti eke. Tīṇi ṭhānāni bhañjatīti eke. Upatissatthero ‘‘na codanādiṃ bhañjati, codetukāmo akattabbaṃ akāsi, tena vattabhede dukkaṭa’’nti vadati. Dhammasiritthero pana ‘‘āsane ce nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanasikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjati, taṃ sandhāya vutta’’nti vadati. ‘‘Yatthā’’ti vutte attano eva santikaṃ gantabbanti vuttaṃ viya hoti. Tena vuttaṃ ‘‘byañjanaṃ pana na sametī’’ti. Upāsakehi āṇattā taṃ. Mūlaṃ asādiyantenāti mūlassa akappiyabhāve sati asādiyantena. Tañca kho cittena, na mukhena. Sace evaṃ vutte akappiyaṃ dassetīti katvā cittena akappiyaṃ icchantova mukhena kappiyaṃ niddisati ‘‘cīvaraṃ me dethā’’ti, na vaṭṭati. Paṭilābhe rūpiyapaṭiggahaṇasikkhāpadena āpatti.

Tatrāyaṃ vicāraṇā – cittena sādiyantopi mukhena kappiyavohārena ce voharati ‘‘kahāpaṇārahena, pādārahena vā kappiyabhaṇḍena idañcidañca āharā’’ti. Kiñcāpi rūpiyaṃ sandhāya vadati, vaṭṭati eva. Kasmā? Kañci sassuṭṭhānakaṃ bhūmipadesaṃ sandhāya ‘‘sīmaṃ demāti vadanti, vaṭṭatī’’ti vacanato, ‘‘vihārassa demā’’ti vutte ‘‘paṭikkhipituṃ na vaṭṭatī’’ti vacanato ca. Anugaṇṭhipade pana vuttaṃ ‘‘saṅghaṃ sandhāya ‘vihārassa demā’ti dinnaṃ garubhaṇḍaṃ na hoti, dakkhiṇodakaṃ sampaṭicchituṃ, ‘sādhū’ti ca vattuṃ, anumodetuñca vaṭṭati. Kasmā? Saṅghassa ‘vihāro’ti nāmābhāvato, khettasseva ‘sīmā’ti nāmabhāvato ca, cittena ārammaṇaṃ kataṃ appamāṇaṃ, kappiyavohārova pamāṇaṃ. Kappiyamevācikkhitattā ‘na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’ti (mahāva. 299) vacanenapi na virujjhati. Kappiyavacanapaccayā dāyako sayameva kattabbayuttakaṃ jānissatīti adhippāyato dāyakena etassa adhippāyaṃ ñatvā kappiyakārakassa hatthe ṭhapitaṃ bhikkhussa santakameva hotī’’ti. Idaṃ sabbamayuttaṃ, kasmā? Sīmāvihāravacanassa dāyakavacanattā. Idha ca bhikkhuno vacanaṃ pamāṇaṃ. Tenevāha ‘‘athāpi ‘mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī’ti vutte ‘sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’tiādīni vatvā paribhuñjituṃ vaṭṭati evā’’ti. Aññathā khettaṃ sandhāya bhikkhuno khettapaṭibaddhavacanāni sīmāvacanena kappantīti āpajjati. Avihārassa ca bhikkhussa rūpiyaṃ dassetvā ‘‘idaṃ vihārassa dammī’’ti vutte attano atthāya diyyamānaṃ jānantenāpi taṃ appaṭikkhipitabbaṃ. Tathā kahāpaṇārahādino akappiyabhaṇḍabhāvaṃ, kahāpaṇādibhāvameva vā jānantameva sandhāya tathāvoharantassa ca anāpattīti āpajjati. ‘‘Na tvevāhaṃ, bhikkhave, kenaci pariyāyenā’’ti nippadesato vuttattā na sakkā lesaṃ oḍḍetunti no takko, vicāretvā pana gahetabbaṃ. ‘‘No ce icchati, na kathetabba’’nti vacanato yathāvuttasāmiciyā akaraṇe anāpatti dukkaṭassāti dasseti.

‘‘Aññātakaappavāritesu viya paṭipajjitabba’’nti vacanato yathāvuttasāmicimpi na katvā ce nipphādeti, aññātakaviññattisikkhāpadena kāretabboti dasseti. Kappiyakārakā sayameva codetvā denti, vaṭṭati. ‘‘Sayaṃ karaṇameva paṭikkhitta’’nti ca vadanti. Piṇḍapātādīnaṃ …pe… eseva nayoti ettha ‘‘dukkaṭa’’nti vadanti, taṃ na sundaraṃ, dadantesupīti api-saddena saṅgahitattā nissaggiyapācittiyameva. Jātarūparajataṃ ‘‘saṅghe sādite dukkaṭa’’nti ca vikappenti. Taṃ visesetvā navuttattā pācittiyamevāti dasseti. ‘‘Nissaggiyamevāti yevāpanakasikkhāpadesu siyā’’ti vadanti, upaparikkhitabbaṃ. ‘‘Yassa kassaci hi aññassa…pe… mahāpaccariyaṃ vutta’’nti vacanato apabbajitānaṃ antamaso mātāpitūnampi atthāya sampaṭicchantassa dukkaṭamevāti dasseti.

Sabbattha sampaṭicchanaṃ nāma ‘‘uggaṇheyya vā uggaṇhāpeyyavā upanikkhittaṃ vā sādiyeyyā’’ti evaṃ vuttalakkhaṇameva. Evaṃ santepi katthaci paṭikkhipitabbaṃ, katthaci na paṭikkhipitabbaṃ, katthaci paṭikkhittaṃ sādituṃ vaṭṭati, evaṃ appaṭikkhittaṃ kiñci vaṭṭati, idaṃ sabbampi dassetuṃ ‘‘sace panā’’ti vitthāro āraddho. Tattha ‘‘cetiyassa…pe… na vaṭṭatī’’ti vacanato appaṭikkhittaṃ vihārassa dinnaṃ sādituṃ vaṭṭatīti siddhaṃ. Tathā therassa ‘‘mātuyā demā’’tiādinā vuttepi paṭiggahaṇe āpatti pācittiyameva. Sāpattiko hotīti ettha kāya āpattiyā sāpattiko hotīti? Dukkaṭāpattiyāti eke. Na yāya kāyaci, kevalaṃ aṭṭhāne codetīti katvā ‘‘sāpattiko’’ti vuttaṃ. Yathā kathanti? ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko paṇāmetabbo…pe… paṇāmento anatisāro’’ti (mahāva. 68) ettha na sammāvattantaṃyeva apaṇāmentassa dukkaṭaṃ vuttaṃ. Yathāha – ‘‘na ca, bhikkhave, asammāvattanto na paṇāmetabbo, yo na paṇāmeyya, āpattidukkaṭassā’’ti (mahāva. 68), tasmā adhimattapemādiabhāvepi apaṇāmentassa anāpatti dissati. Apica ‘‘sātisāro hotī’’ti vuttaṃ. Evaṃsampadamidaṃ daṭṭhabbaṃ. Aṭṭhakathāya ‘‘sātisāro hotīti sadoso hoti, āpattiṃ āpajjatī’’ti (mahāva. aṭṭha. 68) vuttattā na yuttanti ce? Na, tadanantarameva taṃmicchāgāhanivattanatthaṃ, tasmā ‘‘na sammāvattanto paṇāmetabbo’’ti vuttattā anāpattikā katāti. Dukkaṭāpatti hotīti ācariyo, vīmaṃsitabbaṃ. ‘‘Kappiyabhaṇḍampi akappiyamevāti taḷākato nipphannadhaññena parivattetvā laddhaṃ gorasampi na vaṭṭatī’’ti vuttaṃ.

Kappiyavohārepi vidhānaṃ vakkhāma, seyyathidaṃ – ‘‘udakavasenā’’tiādi. Dubbinibbhogaṃ hotīti idaṃ parato ‘‘tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā’’ti iminā asadisaṃ, tasmā suvuttaṃ. Idañhi bhikkhussa payogavasena ādito paṭṭhāya uppannena missanti. Akatapubbaṃ navasassaṃ nāma. Khale vā ṭhatvā rakkhatīti ‘‘idaṃ vā ettakaṃ vā mā gaṇha, idaṃ gahetuṃ labbhatī’’ti vā ‘‘ito apanehi, idha puñjaṃ karohī’’ti evamādinā vā payogena ce rakkhati, taṃ akappiyaṃ. ‘‘Sace ‘mayiṭhite rakkhitaṃ hotī’ti rakkhati, gaṇhante vā passitvā ‘kiṃ karothā’ti, bhaṇati vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ. Rūpiyapaṭiggahaṇasikkhāpade ‘‘dvāraṃ pidahitvā rakkhantena vasitabba’’nti hi vuttaṃ. Tasseva taṃ akappiyaṃ. Kasmā? Apubbassa anuppāditattā. Heṭṭhā ‘‘sassaṃ katvā āharathā’’ti vattuṃ pana na vaṭṭatīti. Paṇṇepi eseva nayo. ‘‘Pakatiyā sayameva karontānaṃ ussāhajananato’’ti vuttaṃ. Kasmā? ‘‘Kahāpaṇānaṃ vicāritattā’’ti vacanato, pageva uṭṭhāpitattāti siddhaṃ hoti. Sace dāyakā vā saṅghassa gāmakhettārāmādiṃ keṇiyā gahitamanussā vā tattha kuṭumbino ‘‘ime saṅghassa kahāpaṇā āhaṭā’’ti vadanti, ‘‘na kappatī’’ti ettakameva vattabbaṃ. Kappiyakārakāva ce vadanti, ‘‘saṅghassa kahāpaṇā na kappanti, sappiādīni vaṭṭantī’’ti vattabbaṃ, tasmā ‘‘saṅghassa kappiyakārake vā guttaṭṭhānaṃ vā ācikkhathā’’ti vatvā tehi sampāditaṃ kenaci akattabbatāya ‘‘iminā sappiṃ āharāhī’’ti vicāreti niṭṭhāpetvā itaresaṃ kappiyaṃ parato pattacatukke catutthapatto viya. Vuttañhi tattha ‘‘ime kahāpaṇe gahetvā imaṃ dehī’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati, dubbicāritattā, aññesaṃ pana vaṭṭati, mūlassa asampaṭicchitattā’’tiādi. Yadi evaṃ sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti. Idaṃ duvuttanti ce? Na, mūlassa sampaṭicchitaṭṭhānaṃ sandhāya imassa vuttattā pattacatukke dutiyatatiyapattā viya, teneva vuttaṃ sayaṃkārivāre ‘‘na kappatī’’ti ettakameva vattabba’nti. Tato paraṃ mūlaṃ sampaṭicchati nāma.

Mahāvisayasikkhattā, rājasikkhāpadaṃ idaṃ;

Rañño viya duviññeyyaṃ, cittādhippāyatopi vā.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542. Kosiyakārakoti ettha kosaṃ karontīti ‘‘kosakārā’’ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ kosiyaṃ nāma. Attanā kataṃ ce? Nissajjanakāle ‘‘sayaṃ kataṃ nissaggiya’’nti vattabbaṃ. Ubhohi ce kataṃ, yathāpāṭhameva vattabbaṃ. Attanā ca parehi ca vippakataṃ attanā pariyosāpetītiādicatukkampi sambhavantaṃ na dassitaṃ. Vinayadhammatā hesā, yadidaṃ ekasmiṃ tike vā catukke vā dassite itaraṃ sambhavantampi na vuccatīti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

547. Suddhakāḷakānanti ettha yathā paṭhame ‘‘ekenapi kosiyaṃsunā’’ti vuttaṃ, tathā idha ‘‘ekenapi aññena amissetvā’’ti vacanābhāvato aññehi missabhāve satipi apaññāyamānarūpakaṃ ‘‘suddhakāḷaka’’micceva vuccatīti veditabbaṃ.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

552. ‘‘Dhārayitvā dve tulā ādātabbā’’ti vacanato yathā tulādhāraṇāya kāḷakā adhikā na honti, tathā kāḷakānaṃ dve bhāvā gahetabbā ukkaṭṭhaparicchedena. Kathaṃ paññāyatīti? Suddhakāḷakapaṭisedhananidānena. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti heṭṭhimaparicchedo. Mātikāṭṭhakathāyaṃ pana ‘‘ekassapi kāḷakalomassa atirekabhāve nissaggiya’’nti (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) vuttaṃ, taṃ tulādhāraṇāya kiñcāpi na sameti, acittakattā pana sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya nissaggiyanti adhippāyoti no takko. Aññathā dve tulā nādātabbā, ūnakatarā ādātabbā siyuṃ. Na hi lomaṃ gaṇetvā tulādhāraṇā karīyati. Atha gaṇetvāva kātabbaṃ. Kiṃ tulādhāraṇāya payojananti keci. ‘‘Gocariyaodātesu ekameva diguṇaṃ katvā gahetuṃ vaṭṭatī’’ti vadanti, aṭṭhakathāyaṃ avicāritattā vīmaṃsitabbaṃ.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

562. Navaṃ nāma karaṇaṃ upādāyāti idaṃ ādikaraṇato paṭṭhāya vassagaṇanaṃ dīpeti. Karitvā vāti vacanaṃ niṭṭhānadivasato paṭṭhāyāti dīpeti. Dhāretabbanti vacanaṃ pana paribhogato paṭṭhāyāti dīpeti, yasmā laddhasammutikassa gatagataṭṭhāne channaṃ channaṃ vassānaṃ oratova katāni bahūnipi honti, tasmā aññaṃ navanti kiṃ katato aññaṃ, udāhu dhāritato aññanti? Kiñcettha yadi katato aññaṃ, tesu aññataraṃ dukkataṃ vā paribhogajiṇṇaṃ vā puna kātuṃ vaṭṭati, tañca kho vināpi purāṇasanthatassa sugatavidatthiṃ appaṭisiddhapariyāpannattā. Katato hi aññaṃ paṭisiddhaṃ, idañca pubbakatanti tato anantarasikkhāpadavirodho hoti. Atha dhāritato aññaṃ nāma, sammuti niratthikā āpajjati, paṭhamakataṃ ce aparibhuttaṃ, satiyāpi sammutiyā aññaṃ navaṃ na vaṭṭatīti adhippāyo? Tatridaṃ sanniṭṭhānanidassanaṃ – niṭṭhānadivasato paṭṭhāya channaṃ channaṃ vassānaṃ paricchedo veditabbo. Tattha ca sattame vasse sampatte chabbassāni paripuṇṇāni honti. Tañca kho māsaparicchedavasena, na vassaparicchedavasena. Sattame paripuṇṇañca ūnakañca vassaṃ nāma, tasmā vippakatasseva sace chabbassāni pūrenti, puna niṭṭhānadivasato paṭṭhāya chabbassāni labhanti. Tañca kho paribhuttaṃ vā hotu aparibhuttaṃ vā, dhāritameva nāma. Yasmā ‘‘navaṃ nāma karaṇaṃ upādāya vuccatī’’ti vuttaṃ, tasmā channaṃ vassānaṃ parato tameva pubbakataṃ dukkatabhāvena, paribhogajiṇṇatāya vā vijaṭetvā puna karoti, niṭṭhānadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ, atirekaṃ vā. Anto ce karoti, tadeva aññaṃ navaṃ nāma hoti karaṇaṃ upādāya, tasmā nissaggiyaṃ. Aññathā ‘‘navaṃ nāma karaṇaṃ upādāyā’’ti iminā na koci viseso atthi. Evaṃ sante kiṃ hoti? Aṭṭhuppattīti. ‘‘Yācanabahulā viññattibahulā viharantī’’ti hi tattha vuttaṃ, tañca aññassa karaṇaṃ dīpeti. Yadi evaṃ taṃ nibbisesameva āpajjatīti? Nāpajjati. Ayaṃ panassa viseso, yasmā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, anāpattī’’ti vuttattho visesoti. Kiṃ vuttaṃ hoti? ‘‘Navaṃ nāma karaṇaṃ upādāya vuccatī’’ti vutte atirekacīvarassa uppatti viya paṭilābhenassa uppatti navatā āpajjati. Tato paṭiladdhadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ. Orena ce channaṃ vassānaṃ…pe… kārāpeyya, nissaggiyanti āpajjati, tasmā navaṃ nāma karaṇameva upādāya vuccati, na paṭilābhaṃ. Orena channaṃ vassānaṃ attano anuppannattā ‘‘nava’’nti saṅkhyaṃ gataṃ, appaṭiladdhaṃ ce kārāpeyya, yathā lābho, tathā kareyya vā kārāpeyya vāti ca na hoti. Kasmā? Yasmā aññena kataṃ paṭilabhitvā paribhuñjati, anāpattīti visesoti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565. Nāssudha kocīti ettha assudha-iti avadhāraṇatthe nipāto. Tattha kiñcāpi ‘‘evaṃ bhanteti kho te bhikkhū’’ti bahuvacanaṃ vuttaṃ, tathāpi te bhikkhū bhagavato paṭissuṇitvā idha tesu bhikkhūsu koci bhagavantaṃ nāssudha upasaṅkamati aññatra ekenāti attho gahetabbo. Taṃ suggāhaṃ ekāhaṃ bhante bhagavantaṃ varantiādīsu (mahāva. 337) viya, anujānāmi…pe… yathāsukhaṃ maṃ dassanāya upasaṅkamantūti dassanatthāya upasaṅkamantu.

566-7. ‘‘Mayaṃ āyasmantaṃ upasena’’nti tassa gaṇapāmokkhattā vuttaṃ. Āraññikapiṇḍapātikapaṃsukūlikavasena sabbāni vuttāni. Tenevāha aṭṭhakathāyaṃ ‘‘santhate catutthacīvarasaññitāyā’’ti. Kiṃ sabbepi te cīvaraṃ na bujjhantīti ce? Yathā hotu. Katamaṃ cīvaraṃ nāmāti? Channaṃ aññataraṃ vikappanupagaṃ pacchimanti. Kiñca vāyimaṃ avāyimanti? Vāyimamevāti. Katarasuttenāti? Addhā so suttameva na passati, siveyyakaṃ dussayugaṃ, iddhimayikañca devadattiyañca acīvaraṃ karoti. Yadi evaṃ avāyimampīti vadāmīti. Evaṃ sante siddhā santhate cīvarasaññitā kambalasīsena uṇṇāmayasāmaññato. Kiṃ pana te santhataṃ adhiṭṭhahiṃsūti? Duṭṭhu adhiṭṭhahiṃsu acīvarattā, na adhiṭṭhānupagattā ca santhatassa. Atha nādhiṭṭhahiṃsu, pubbeva tattha acīvarasaññino eteti katvā tattha cīvarasaññitāya tadubhayaṃ na yujjatīti. Kiṃ panetaṃ adhiṭṭhānupagaṃ natthīti? Tatthevāgataṃ, apicetaṃ avikappanupagaṃ ce, cīvaraṃ na hoti, aññathā ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññatara’’nti ettāvatā siddhaṃ ‘‘vikappanupagaṃ pacchima’’nti na vattabbaṃ. Atha na vikappanupagampi cīvarameva siddhaṃ, anadhiṭṭhānupagaṃ, avikappanupagañca ekajjhaṃ ‘‘cīvara’’nti saṅkhyaṃ gacchati. Tenevāha ‘‘tecīvarikassa catutthacīvaraṃ vattamānaṃ aṃsakāsāvameva vaṭṭatī’’ti.

Apica santhate cīvarasaññitā na kevalaṃ tesaṃyeva, aññesampi anubandhati eva ‘‘purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampī’’ti vacanato. Aṭṭhakathācariyo panassa acīvarataṃ sandhāyabhāsitatthadīpanena dīpeti. Nivatthapārutanti etesaṃ nisinnañceva nipannañcāti attho. Apica evaṃ santepi santhate cīvarasaññitā anubandhati eva. Khandhake (mahāva. 358) hi ‘‘nisīdanaṃ adhiṭṭhātuṃ na vikappetu’’nti ca, parivāre (pari. 329) ‘‘nava cīvarāni adhiṭṭhātabbānī’’ti ca nisīdanasikkhāpade ‘‘dasā vidatthī’’ti ca idha ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ca vuttaṃ, aṭṭhakathāyañcassa ‘‘santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimattapadese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī’’ti ca ‘‘nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī’’ti ca vuttaṃ, tasmā nisīdanaṃ nāma navannaṃ cīvarānaṃ aññataraṃ cīvaraṃ adhiṭṭhātabbaṃ, tañca santhatasadisaṃ eḷakalomamayasanthatavisesanti siddhaṃ, tathā nisīdanameva nisīdanasanthatañca siddhaṃ. Porāṇagaṇṭhipade ca ‘‘ekamevā’’ti vuttaṃ. Tasmiṃ siddhe siddhā santhate cīvarasaññitāti attho. Kasmā? Santhatasāmaññato.

Etthāha – kathaṃ adasameva santhataṃ cīvarasaṅkhyaṃ na gacchati. Anekampi anadhiṭṭhitampi mahantampi vaṭṭati, yato sadasameva santhataṃ cīvarasaṅkhyaṃ gacchati, tato adhiṭṭhānañca upagacchatīti. Asanthatapariyāpannattā orena ca channaṃ vassānaṃ vināpi sammutiṃ, tañca porāṇaṃ vissajjetvā eva, na avissajjetvā ‘‘tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī’’ti (pārā. aṭṭha. 2.469) vacanatoti. Athāpi siyā santhataṃ sayanatthameva karīyati, nisīdanaṃ asanthatamevāti. Tañca na niyamato ‘‘purāṇasanthataṃ nāma sakiṃ nivatthaṃ sakiṃ pārutampī’’ti vuttattāti. Ettha vuccati, na ettha kāraṇaṃ pariyesitabbaṃ vinayapaññattiyā anaññavisayattā.

Santhatassa pana acīvarabhāve ayaṃ yutti – ādito ‘‘tīṇi santhatāni pana vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭantī’’ti aṭṭhakathāvacanato tāni akappiyānīti siddhaṃ, bhagavatā ca khomādīni cha anuññātānīti koseyyaṃ kappiyanti siddhaṃ. Evaṃ sante suddhakoseyyampi cīvaraṃ kappiyaṃ jātaṃ, pageva kosiyamissakasanthatacīvaranti āpajjati. Tathā kambalañca anuññātaṃ, tañca suddhikampi hoti jātikāḷakabhāvena, pageva odātagocariyamissakasanthatacīvaranti āpajjati. Tato ca aññamaññavirodho, tasmā na santhataṃ cīvaraṃ nāma hoti, nisīdanaṃ pana hoti tassa pamāṇasaṇṭhānaparicchedasambhavato. Etthāhu keci ācariyā ‘‘duvidhaṃ nisīdanaṃ santhataṃ, asanthatañca. Tattha santhataṃ santhatameva. Asanthataṃ khomādichabbidhaṃ, tadanulomaṃ vā hoti, ayametesaṃ viseso’’ti.

Etthāha – kasmā panettha ‘‘santhataṃ pana bhikkhunā’’ti sikkhāpadaṃ apaññāpetvā ‘‘nisīdanasanthata’’nti paññattanti? Cīvarasaññitāya santhatānaṃ ujjhitattā tesaṃ acīvarabhāvadassanatthaṃ tathā paññattanti vuttaṃ hoti, tasmā te bhikkhū dhutaṅgabhedabhayā tāni ujjhitvā terasāpi dhutaṅgāni samādiyiṃsu, sīsadassanavasena tīṇeva vuttāni, bhagavā ca tesaṃ santhataṃ anujāni, tato nesaṃ evaṃ hoti ‘‘nisīdanacīvarasaṇṭhānampetaṃ nisīdanasanthataṃ no anuññātaṃ, catutthacīvarabhāvena pageva katasanthataṃ vā’’ti. Tato santhate nesaṃ cīvarasaññitā na bhavissatīti tadatthaṃ bhagavatā nisīdanasanthatanti paññattanti adhippāyo. ‘‘Pacchimāni dve vaṭṭantī’’ti kathaṃ paññāyatīti ce? ‘‘Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti vacanatoti.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

572-3. Addhānamaggappaṭipannassāti iminā pakatiyā dīghamaggappaṭipannassa uppannānipi tiyojanaparamameva haritabbāni, pageva appaṭipannassāti dasseti. Addhānamaggappaṭipannassa nissaggiyanti vā sambandho. Teneva vāsādhippāyassa paṭippassaddhagamanussāhattā ‘‘appaṭipanno’’ti saṅkhyaṃ gatassa anāpattīti siddhā. Imasmiṃ atthavikappe hi bhikkhuno paneva eḷakalomāni uppajjeyyuṃ…pe… asantepi hārake addhānaṃ maggappaṭipannassa nissaggiyaṃ pācittiyanti yojanā veditabbā. Ākaṅkhamānena bhikkhunā paṭiggahetabbānīti attano santakānaṃyeva tiyojanātikkame āpattiṃ dasseti. Tena anākaṅkhamānena parasantakāni paṭiggahitāni atirekatiyojanaṃ harantassa anāpatti siddhā. Ayamattho ‘‘bhikkhuno uppajjeyyu’’nti iminā, ‘‘acchinnaṃ paṭilabhitvā’’ti iminā ca dīpitova hotīti. Porāṇagaṇṭhipade ca ‘‘aññaṃ bhikkhuṃ harāpento gacchati ce, dvinnaṃ anāpattīti vuttaṃ, tasmā dve bhikkhū tiyojanaparamaṃ patvā aññamaññassa bhaṇḍaṃ parivattetvā ce haranti, anāpattīti siddhaṃ, teneva anāpattivāre ‘‘aññaṃ harāpetī’’ti vuttaṃ. Kiṃ harāpeti? Jānantaṃ ajānantaṃ. Kiñcettha yadi jānantaṃ, ‘‘añño harissatīti ṭhapeti, tena haritepi āpattiyevā’’ti ekaṃsato na vattabbaṃ. Jānantopi hi ekacco haratīti. Tato aṭṭhakathāya virujjhati. Atha ajānantaṃ, ‘‘aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyānī’’ti pāḷiyā virujjhati, atha ubhopi ekato ekaṃ bhaṇḍaṃ harāpenti, tampi nissaggiyaṃ siyā. Anissaggiyanti yuttiyā virujjhati ‘‘tiyojanaparamaṃ sahatthā haritabbāni asante hārake’’ti avisesena ca pāḷi vuttā. Hārakopi sacetano acetanoti duvidho. Sacetanopi eḷakalomabhāvaṃ vā ‘‘ahamidaṃ harāmī’’ti vā ‘‘maṃ esa idaṃ harāpetī’’ti vā jānanājānanavasena duvidho hoti. Tattha acetano nāma hārako nadīsoto vā nāvā vā assāmikayānaṃ vā hoti. Sacetano pākaṭova. Tattha ‘‘maṃ esa idaṃ harāpetī’’ti ettakaṃ jānantaṃ manussaṃ vā tiracchānagataṃ vā aññaṃ harāpeti, anāpattīti anugaṇṭhipadanayo. Ayaṃ pāḷiyā, aṭṭhakathāya ca ekaraso vinicchayo, ‘‘asante hārake’’ti kiñcāpi idaṃ avisesato vuttaṃ, ‘‘aññassa yāne vā bhaṇḍe vā ajānantassā’’ti vacanato pana sacetanova hārako tattha adhippetoti paññāyati, so ca eḷakalomabhāvañca ‘‘idaṃ harāmī’’ti ca jānanto nādhippeto. Tena vuttaṃ ‘‘añño harissatīti ṭhapeti, tena haritepi āpattiyevā’’tiādi. Tattha hetukattuno abhāvatova. Pāḷiyañhi ‘‘aññaṃ harāpetī’’ti hetukattuvasena vuttā. Itare dve jānantā idha sambhavanti. ‘‘Ajānantassa pakkhipitvā’’ti pāḷiyaṃ ‘‘esa harāpetī’’ti vā ‘‘idaṃ ṭhānaṃ atikkamāpetī’’ti vā jānantassa yāne vā bhaṇḍe vā pakkhipitvā tiyojanaṃ atikkamāpeti, na nissaggiyā hontīti dīpeti.

‘‘Harāpetī’’ti idaṃ hetukattuvacanataṃ sādheti, tasmā aṭṭhakathāyaṃ ‘‘sāmikassa ajānantassevā’’ti idaṃ ‘‘maṃ esa harāpetī’’ti evaṃ ajānantaṃ sandhāya vuttaṃ. ‘‘Sāreti codeti anubandhāpetī’’ti idaṃ ‘‘maṃ esa idaṃ ṭhānaṃ atikkamāpetī’’ti evaṃ jānantaṃ sandhāya vuttaṃ. Ajānantopi sāraṇādīhi ṭhitaṭṭhānaṃ nātikkamati, na vā anubandhati. Atha sāraṇādīhi anatikkamitvā attano ruciyā atikkamati āpatti eva bhikkhuno hetukattubhāvāsambhavato.

Idāni yathāṭhitaṭṭhānato paṭṭhāya vakkhāma, ‘‘asantepi hārake’’ti hārakālābhapaccayāpi sayaṃ haraṇato nissaggiyameva, pageva sati hāraketi ayameko attho. Avadhāraṇatthaṃ api-saddaṃ gahetvā asante eva hārake nissaggiyaṃ, sati pana hārake na tena harāpentassa nissaggiyanti ayaṃ dutiyo attho. ‘‘Saṅghato vā…pe… attano vā dhanenā’’ti iminā kiñcāpi acittakamidaṃ sikkhāpadaṃ, saṅghādito pana attanā ākaṅkhamānena paṭiggahitasseva eḷakalomassa tiyojanātikkame āpatti, na ajānato appaṭiggahitassa cīvarādīsu kutoci laggassa atikkamaneti dīpeti. Anugaṇṭhipade pana ‘‘kambalassa upari nipajjitvā gacchantassa sace ekampi lomaṃ cīvare laggaṃ hoti, āpatti eva kambalato vijaṭitattā’’ti vuttaṃ, taṃ kambalassa paṭiggahitattā attano icchāya paṭiggahitameva hotīti yuttaṃ. Yasmā ‘‘anāpatti katabhaṇḍe’’ti vuttaṃ, tasmā taṃ anekampi katabhaṇḍaṭṭhāniyameva hoti. Tañhi anena paṭiggahitaṃ, na lomaṃ. Atha lomampi aggahitameva hoti, katabhaṇḍaṃ dupparihāriyalomavinibbhogakatabhaṇḍo niyamo. Evaṃ sante akatabhaṇḍe tikapācittiyaṃ, katabhaṇḍe tikadukkaṭañca nayato dassetabbaṃ bhaveyya, aññathā tikassa dassitattā. Saussāhattāti appaṭippassaddhagamanattā. Acittakattā cāti bhikkhuno ussāhānurūpaṃ lomānaṃ tiyojanātikkamanato vināpi payogacittena haraṇacittena āpajjati evāti adhippāyo. Sā anāpatti pāḷiyā na sametīti anto pana payogena tiyojanaparamaṃ atikkamitattā anāpatti. ‘‘Tiyojanaṃ haratī’’ti iminā tiyojanaṃ padasā netukāmopi antotiyojane pade pade dukkaṭaṃ nāpajjatīti dasseti, taṃ yuttaṃ ‘‘tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratī’ti vacanassatthitāyā’’ti vuttaṃ. Punapi vuttaṃ ‘‘aññaṃ harāpetīti ‘idaṃ harissāmī’ti saussāhameva aññaṃ harāpetīti attho. Itarathā gacchantassa sīse ṭhapesi, tasmiṃ ajānantepi anāpatti siyā’’ti. Sace pana ‘‘agacchante yāne vā’’tiādinā nayena vuttattā haraṇādīhi janitaussāhānaṃ hatthiādīnaṃ ‘idaṃ karissāmā’ti vā ‘harissāmā’ti vā ābhoge janite eva anāpatti, na ajaniteti upatissatthero āhā’’ti ca vuttaṃ. Parivattetvā ṭhapiteti dvinnampi bahi nikkhipitattāti upatissatthero. Bahisīmāya ṭhapitaṃ bhaṇḍikaṃ anto antosīmāyaṃ ṭhapitaṃ bahi karoto anāpattīti keci, na sundaraṃ viya.

575. Paṭilabhitvā haratīti paṭhamatiyojanato paraṃ harati, na dutiyāditoti attho. Katabhaṇḍe uppannokāsābhāvā anāpatti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

581. Kiñcāpi purāṇacīvaradhovanasikkhāpade cīvaraṃ ṭhapetvā ‘‘aññaṃ parikkhāraṃ dhovāpetī’’ti (pārā. 507) anāpattivāre vuttaṃ. Imassa pana sikkhāpadassa uppannakālato paṭṭhāya eḷakalomadhovāpanādinā āpattīti eke. Sā vā anāpatti mūlāpattito eva, na imamhāti eke. Eḷakalomānaṃ aparikkhārattā bhaṭṭhaṃ aggahaṇamevāti eke. Imassa antimanayassa atthappakāsanatthaṃ idaṃ pañhākammaṃ – ‘‘dhovāpetī’’ti idaṃ rajāpanavijaṭāpanaggahaṇena nippadesavācipadaṃ, udāhu aggahaṇena sappadesavācipadaṃ. Kiñcettha yadi nippadesavācipadaṃ, sabbattha idameva vattabbaṃ, na itarāni. Atha sappadesavācipadaṃ, ‘‘avuttā dhovati, aparibhuttaṃ dhovāpetī’’ti ettha virodho. ‘‘Avuttā rajati vijaṭeti, nissaggiya’’nti aniṭṭhappasaṅgatoti? Desanāvilāsamattaṃ bhagavato vacanaṃ, katthaci tikapadavacanaṃ, katthaci ekapadavacanaṃ, nippadesapadameva te vadantīti. Sace ‘‘katabhaṇḍaṃ dhovāpetī’’ti ettha paṭivirodho, ‘‘katabhaṇḍaṃ vijaṭāpeti, anāpattī’’ti aniṭṭhappasaṅgato anāpatti evāti ce? Na, akatabhaṇḍassa suddhalomassa vijaṭāpanaṃ ito vā dātabbaṃ. Udakādidhovanavasena piṇḍetvā ṭhitānaṃ vijaṭāpanaṃ labbhatīti ce? Purāṇasanthatassa vijaṭāpane anāpattiyā bhavitabbaṃ, na ca taṃ yuttaṃ ‘‘aparibhuttaṃ dhovāpetī’’ti vacanato. Tena paribhuttaṃ dhovāpeti rajāpeti vijaṭāpeti, nissaggiyamevāti siddhaṃ hoti, tañca paribhuttaṃ nāma katabhaṇḍameva hoti. Na hi sakkā eḷakalomāni paribhuñjituṃ, aññathā ‘‘paribhuttaṃ dhovāpetī’’ti vacanaṃ niratthakaṃ hoti. Na hi ettha ‘‘purāṇāni eḷakalomāni dhovāpeyya vā’’ti vacanaṃ atthi purāṇacīvarasikkhāpade viya. Tattha ādinnakappavasena, idha taṃ likhitaṃ. Lekhadosoti ce? Na, visesahetuno abhāvā, purāṇacīvarasikkhāpade aparibhuttaṃ katabhaṇḍaṃ nāma, ‘‘kambalakojavasanthatādi’’nti vacanato ca. Kiñcāpi iminā saddena ayamattho siddho, ‘‘dhovāpetī’’ti idaṃ pana siyā nippadesaṃ. Siyā sappadesaṃ. Tañhi ‘‘avuttā dhovatī’’tiādīsu nippadesaṃ. ‘‘Katabhaṇḍaṃ dhovāpetī’’ti ettha sappadesaṃ. ‘‘Akatabhaṇḍaṃ dhovāpeti rajāpeti, anāpattī’’ti ‘‘vijaṭāpeti, anāpattī’’ti vacanappamāṇato anāpatti evāti ce? Na, vacanappamāṇato eva āpattīti āpajjanato. ‘‘Aparibhuttaṃ dhovāpetī’’ti vacanameva hi taṃ aparibhuttaṃ santhataṃ vijaṭāpentassa anāpattīti dīpeti ce? Siddhaṃ paribhuttaṃ vijaṭāpentassa āpatti evāti.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Rūpiyasikkhāpadavaṇṇanā

583-4. Sabbampīti tividhampi. ‘‘Muttā maṇi veḷuriyo saṅkho’tiādi pana kiñcāpi rājasikkhāpade ‘na vaṭṭatī’ti pasaṅgato vuttaṃ, sarūpato pana āpattidassanavasena sakaṭṭhānepi vattumāraddha’’nti vuttaṃ. Kathametaṃ? Muttādīnaṃ sakaṭṭhānaṃ jātaṃ, na hi tāni idha pāḷiyaṃ dissantīti imassa aṭṭhakathāyaṃ vuttāni, rājasikkhāpadassapi aṭṭhakathāyaṃ vuttānīti. Na kevalaṃ hiraññasuvaṇṇameva, aññampi khettavatthādikaṃ ‘‘akappiyaṃ na sampaṭicchitabba’’nti sāmaññena, na sarūpato. Pāḷiyaṃ pana sarūpato ‘‘cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā’’ti ettakameva vuttaṃ, tasmā rājasikkhāpadamevassa sakaṭṭhānaṃ. Muttāmaṇiggahaṇena cettha tajjātiyaggahaṇaṃ siddhamevāti nāgato imassa paṭhamameva paññattattā. Yadi evaṃ idha anāgatattā kataraṃ nesaṃ sakaṭṭhānanti? Idameva atthato, no sarūpato.

Kathaṃ? Etāni hi ratanasikkhāpade nissaggiyavatthūni, dukkaṭavatthūni ca ekato ‘‘ratana’’nti āgatāni, ‘‘ratanasammata’’nti kappiyavatthu āgataṃ. Tesu ca dasasu ratanesu rajatajātarūpadvayaṃ idha nissaggiyavatthu, avasesaṃ dukkaṭavatthūti siddhaṃ. Idha ca siddhattā eva ratanasikkhāpadassa anāpattivāre ‘‘ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissā’’ti vuttaṃ, na ratanaṃ vuttaṃ. Sattavidhadhaññadāsidāsakhettādi pana brahmajālādisuttavasena (dī. ni. 1.1 ādayo) akappiyanti siddhaṃ, tasmā idha dukkaṭavatthūti siddhaṃ, teneva anuyogavatte ‘‘dhammaṃ jānāti, dhammānulomaṃ, vinayaṃ, vinayānulomaṃ jānātī’’ti (pari. 442) vuttaṃ. Tathā āmakamaṃsampi dukkaṭavatthuṃ āpajjatīti? Na, idha vinaye anuññātattā ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsa’’ntiādinā (mahāva. 264), tasmā na āmakamaṃsaṃ sutte āgatampi dukkaṭavatthu hoti, tathāpi attano paribhogatthāya paṭiggahaṇe dukkaṭamevāti no takkoti ācariyo. ‘‘Idha nikkhipāhī’ti vutte upanikkhittasādiyanameva hotī’’ti vadanti. ‘‘Akappiyavicāraṇā eva na vaṭṭatīti ce? Kappiyañca akappiyañca nissāya ṭhitanti ettha taṃ sayaṃ aparibhogārahaṃ hutvā tadagghanakaṃ kappiyabhaṇḍaṃ paribhogārahaṃ hutvā ṭhitanti attho’’ti likhitaṃ, ‘‘paṃsukūlabhāvena ṭhitattā, guttaṭṭhānācikkhanassa kappiyattā ca kappiyaṃ nissāya ṭhitaṃ. ‘Idaṃ gaṇhā’tiādinā vadantassa akappiyattā akappiyaṃ nissāya ṭhita’’nti ca. Evampi kappiyañca akappiyañcāti ‘‘imasmiṃ okāse ṭhapitaṃ, kiṃ na passasīti chekatare imeva kahāpaṇe’’tiādivacanassa kappiyattā kappiyaṃ nissāya ṭhitaṃ. ‘‘Idaṃ gaṇhā’’ti vutte dubbicāritattā attano akappiyattā tato āgataṃ akappiyaṃ nissāya ṭhitameva hoti. ‘‘Idaṃ gaṇhā’ti vutte tena gahite ‘uggaṇhāpeyya vā’ti vuttavidhiṃ na pāpuṇāti, kevalaṃ dubbicāritattā tasseva taṃ akappiyaṃ hoti, mūlapaṭiggahaṇassa suddhattā parato pattacatukke tatiyapatto viyāti ca evaṃ upatissatthero vadatī’’ti anugaṇṭhipade vuttaṃ. Kiṃ bahunā, visuddhāgamattā kappiyaṃ. Dubbicāraṇāya sati akappiyaṃ nissāya ṭhitaṃ hotīti no takkoti ācariyo. ‘‘Evaṃ saṅghagaṇādīnampi atthāya pariccattepi tena samānagatikattā ṭhapetvā āpattivisesa’’nti vuttaṃ.

Na kiñci kappiyabhaṇḍaṃ cetāpitanti cetāpitañce, upāyābhāvaṃ dasseti. ‘‘Upanikkhepaṃ ṭhapetvāti sace so upāsako ‘atibahuṃ etaṃ hiraññaṃ, idaṃ bhante ajjeva na vināsetabba’nti vatvā sayaṃ upanikkhepadese ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato laddhaṃ udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati nāmā’’ti vuttaṃ.

585. Ayaṃ kira itthaṃlakkhaṇasampanno ukkaṃsato. Evaṃ aṅgasampannopi aparabhāge lobhavasena vā aññena vā kāraṇena sace nimittaṃ katvā pāteti, āpatti dukkaṭassa. Senāsanampi paribhoge paribhogeti pavese pavese. So hi kāraṇantarena rukkhamūlikassa, abbhokāsikassapi vaṭṭati eva, ṭhānanisajjādivasena nivāsādhippāye sati paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa satipaccayatā sabbakālampīti eke. Asannihitassa pacchābhattameva, sannihitassa purebhattampīti no takkoti ācariyo. ‘‘Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya…pe… paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassā’’ti (pāci. 244) hi vuttaṃ. Dukkaṭañhi vikālabhojanasikkhāpade āgataṃ vikāle āpajjati, no kāle āhārakālattā, sannidhisikkhāpade āgataṃ pana kālepi sannidhijātattā, teneva tattha sattāhakālikayāvajīvikadvayameva vuttanti. ‘‘Sati paccaye’’ti vacanato nāyaṃ viseso labbhatīti ce? Na, aniṭṭhappasaṅgato, vacanāniyamato ca. Sannidhisikkhāpade hi ‘‘anāpatti yāvakālikaṃ yāvakālaṃ nidahitvā bhuñjati. Yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti (pāci. 256) ettha vacanappamāṇato yāmakālikaṃ na purebhatte, na pacchābhatte, na divase, na rattiyaṃ yāmameva nidahitvā bhuñjantassa anāpattīti aniṭṭhappasaṅgo. Tathā tattheva ‘‘yāmakālikaṃ yāmaṃ nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjatī’’ti ettakameva vuttaṃ, na vuttaṃ ‘‘sati paccaye’’ti, tasmā satipaccaya-vacanaṃ katthaci hoti, katthaci na hotīti vacanāniyamato āpattiyāpi aniyamo siyā. Evaṃ santepi yathāvuttadukkaṭaṃ āpajjati eva. Na anāhārappayojanattā yāmakālikādīnanti ce? Na, sappiādimissabhojanassa paṇītabhojanabhāvappattito. Apica sabbakālikesu yāvakālikaṃ oḷārikaṃ, taṃ āhāratthāya paṭiggaṇhantassa kāle anāpatti, pageva anoḷārikaṃ yāmakālikādiṃ, āhāratthāya eva anuññātattā. Yāvakālike eva anāpattīti ce? Na, anāhāratthāya gaṇhantassa āpattisambhavato itaraṃ āhāratthāya gaṇhantassa viya, tasmā yathāvuttamevettha sanniṭṭhānaṃ pāḷiṃ, yuttiñca anulometīti.

Desanāsuddhīti ettha desanā nāma vinayakammaṃ, tena vuṭṭhānampi desanā eva nāma hotīti. ‘‘Paṭiggaṇhātī’’ti avatvā ‘‘paṭisevatī’’ti vuttattā paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Khīṇāsavā katakiccattā vibhattadāyādā viya honti, tena tesaṃ sāmiparibhogā honti. Aññathā yāvakālikabhāvaṃ anatikkantattā virujjhati. Iṇaparibhogo na vaṭṭati, bhesajje āpattito, itarasmiṃ ayuttaparibhogato, iṇaṃ viya ananuññātabhuttattā ca. ‘‘Ādito paṭṭhāya hi alajjī nāma natthi, tasmā na koci saṅkitabbo’’ti likhitaṃ. Bhārabhūtā saddhivihārikādayo. Yathādānameva gahitattāti ettha ‘‘attano hatthena ce deti, na vaṭṭatī’’ti vuttaṃ, ‘‘atirekabhāgaṃ gahetvā punadivase attano atthāya uddhaṭabhāgaṃ tattheva dāpeti, vaṭṭatī’’ti ca. Parivattakaṃ deti, dhammiyañce, vaṭṭati. No adhammiyaṃ. ‘‘Taṃ dhammānuggahena uggaṇhituṃ vaṭṭatī’’ti vuttaṃ. Kena lesenāti ce? ‘‘Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse’’ti (mahāva. 130) iminā upasampadakkhandhakavacanalesena.

586. Assatiyā dinnanti ettha ‘‘assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dussante baddhakahāpaṇādīni satiṃ paṭilabhitvā dāyakā ce puna gaṇhanti, nissaggiyameva desetabbaṃ. Tena akappiyabhaṇḍena te ce dāyakā sappiādīni kiṇitvā saṅghassa denti, tassapi bhikkhuno kappati dāyakānaṃyeva santakattā. Bhikkhunā hi ‘vatthaṃ gaṇhāmī’ti vatthasaññāya eva gahitaṃ, na rūpiyasaññāya. Idañca sikkhāpadaṃ attano atthāya uggahaṇaṃ sandhāya vuttaṃ, na ca tena taṃ attano atthāya paresaṃ vā atthāya gahitaṃ. Atha te dāyakā no ce āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. No ce, āpatti eva desetabbā’’ti vuttaṃ, taṃ pubbāparaviruddhaṃ. Āpattidesanāya hi sati rūpiyaṃ paṭiggahitanti siddhaṃ, tasmiṃ siddhe ‘‘tato uppannaṃ tassapi kappatī’’ti idaṃ na yujjatīti. Kappati evāti ce? Na, vatthuṃ anissajjitvā āpatti desetabbāti na yujjati. Acittakattā sikkhāpadassa yujjatīti ce? Na, sabbattha ‘‘rūpiyaṃ paṭiggaṇhātī’’ti vacanato. ‘‘Rūpiyaṃ paṭiggaṇhātī’’ti hi vuttaṃ, aññathā sabbattha ‘‘rūpiya’’nti padaṃ niratthakaṃ hoti vināpi tena tadatthasiddhito. Anena ca vatthaṃ paṭiggahitaṃ, dāyakena ca vatthameva dinnaṃ, vatthagatampi rūpiyaṃ theyyacittena gaṇhanto padavārena kāretabbo. Aṭṭhakathāyañca ‘‘rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī’’ti vuttaṃ ‘‘rūpiyaṃ paṭiggaṇhātī’’ti vacanavasena.

‘‘Apica puññakāmā’’tiādi pana vidhānantaradassanatthaṃ vuttaṃ, teneva hi ‘‘imasmiṃ gehe idaṃ laddhanti sallakkhetabba’’nti vuttaṃ. Aññathā sallakkhaṇe vimativasena, vimatiyā ca sati nissaggiyameva ‘‘rūpiye vematiko’’tiādi vacanatoti. Idaṃ vidhānaṃ niratthakameva āpajjati, na ca niratthakaṃ. Kasmā? Dussante baddhakahāpaṇādi assatiyā dinnaṃ vatthasaññāya paṭiggahitañca, tato na rūpiyaṃ dinnañca hoti paṭiggahitañcāti. Ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tato uppannaṃ kappiyabhaṇḍañca sabbesaṃ kappatīti imassa vidhānantaradassanatthaṃ ‘‘apica puññakāmā’’tiādīti no takkoti ācariyo.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587. ‘‘Jātarūparajataparivattana’’nti ukkaṭṭhaparicchedena vuttaṃ, tathā ‘‘rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo’’tiādi pāḷivacanañca. ‘‘Arūpiye rūpiyasaññī rūpiyaṃ cetāpetī’’tiādi tikavacanato, ‘‘dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa…pe… nissaggiyaṃ pācittiyaṃ garukassa cetāpitattā’’ti aṭṭhakathāvacanato ca pana anukkaṭṭhaparicchedopettha labbhatīti siddhaṃ. Satthuvaṇṇo ca kahāpaṇo ca tato ye caññe vohāraṃ gacchantīti evamettha samuccayo veditabbo. Imasmiṃ pana sikkhāpade ‘‘nānappakārakaṃ nāma katampi akatampi katākatampī’’ti ettha vibhattānaṃ tiṇṇaṃ rūpiyārūpiyānañca dvinnaṃ vasena pañca tikā vuttā, aṭṭhakathācariyehi tadanulomato eko tiko dassitoti sabbe cha honti.

Etthāha – aññasmiṃ sikkhāpade ekasmiṃ tikacchede dassite satipi sambhave itare na dassīyanti, idheva kasmā dassitoti? ‘‘Nānappakāraka’’nti mātikāyaṃ vuttattā idheva nānappakārabhāvadassanatthanti. Na kayavikkayasikkhāpadepi vattabbappasaṅgatoti ce? Na, idha dassitanayattā. Atha ca rūpiyassa vibhaṅge ‘‘ye vohāraṃ gacchantī’’ti ante vuttattā satthuvaṇṇādayo vaḷañjanupagā evāti siddhaṃ. Tato avaḷañjanupagehi jātarūparajatehi vohārena na nissaggiyanti āpajjati, tasmā taṃ āpajjanatthanti dassentena ‘‘katena kataṃ cetāpetī’’tiādayo tikā vuttāti, evaṃ sante rūpiyavibhaṅge ‘‘ye ca vohāraṃ gacchantī’’ti na vattabbaṃ, tasmiṃ pade avutte avaḷañjanupagāpi saṅgahaṃ gatāva hontīti katādīhi tikattayassa vattabbapayojanaṃ na bhavissatīti ce? Na, kappiyabhaṇḍena kappiyabhaṇḍapaavattanassāpi rūpiyasaṃvohārabhāvappasaṅgato. ‘‘Ye vohāraṃ gacchantī’’ti vacanenapi kamuka kathala kaṃsabhājana sāṭakādiparivattanassapi rūpiyasaṃvohārabhāvappasaṅgo evāti ce? Na, katādivacanena jātarūpādiakappiyavatthūnaññeva adhippetabhāvadīpanato, tasmā ubhayenapi yadetaṃ katākatādibhedaṃ pākatikarūpiyaṃ yañca kahāpaṇamāsakasaṅkhepaṃ, yañca kahāpaṇādivohārūpagaṃ, ubhayampetaṃ idha ca anantarātītasikkhāpade ca rūpiyaṃ nāmāti adhippetatthasiddhi hoti, na taṇḍulādīni, tattha katādivohārāsambhavato. Ettāvatā katāditikattayappayojanaṃ vuttaṃ.

Idāni sesattikāni vuccati – ettha hi yathāvuttappabhedaṃ nissaggiyavatthu rūpiyaṃ nāma, sesaṃ dukkaṭavatthupi kappiyavatthupi na rūpiyanti arūpiyaṃ nāma hotīti katvā ‘‘arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī’’ti idaṃ na ekaṃsikaṃ āpajjati dukkaṭavatthumhi dukkaṭāpajjanato. Idha vacanappamāṇato nissaggiyavatthuto aññaṃ antamaso muttādipi arūpiyameva nāma. Tattha pañcannaṃ sahadhammikānaṃ anāpattīti ce? Na, rājasikkhāpadavirodhato. Tattha hi ‘‘muttā vā maṇi vā’’ti vuttaṃ, tasmā muttādi akappiyaṃ dukkaṭavatthūti ca siddhaṃ nissaggiyavatthūsu abhāvā. Evaṃ sante ‘‘arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī’’ti suddhakappiyabhaṇḍaṃ sandhāya vuttaṃ, na sabbaṃ arūpiyaṃ. Tato aññattha pana ‘‘arūpiye rūpiyasaññī’’tiāditikadukkaṭe ca aṭṭhakathāyaṃ dassitatike ca sabbaṃ arūpiyaṃ nāmāti veditabbaṃ, tasmā arūpiyabhāvadīpanatthaṃ dutiyo tiko vutto. Tadatthameva aṭṭhakathāyaṃ dassito eko tiko. Kasmā na pāḷiyaṃ so vuttoti ce? Tattha cetāpitaarūpiye rūpiyachaḍḍanakasammutikiccābhāvato. Tasmiñhi tike vutte kappiyavatthunopi arūpiyachaḍḍanakasammuti dātabbāti āpajjati, tassa vasena rūpiyachaḍḍanakasammuti eva na vattabbāti? Na, rūpiyassapi sammutikiccābhāvappasaṅgato, tasmā rūpiye rūpiyasaññī kappiyavatthuṃ cetāpeti pattacatukke tatiyapattaṃ viya, taṃ saṅghādīnaṃ nissajjitabbaṃ, nissaṭṭhaṃ pana aññesaṃ kappati tatiyapatto viya. Atha sampaṭicchitarūpiyena cetāpitaṃ hoti dutiyapatto viya, taṃ vināpi sammutiyā yo koci bhikkhu chaḍḍeti, vaṭṭati. Tato paraṃ ‘‘sace tattha āgacchati ārāmiko vā’’tiādinā vuttanayeneva paṭipajjitabbaṃ. Tattha ‘‘rūpiye’’ti vā ‘‘arūpiye’’ti vā sabbattha bhummappatte attano santakaṃ, upayogappatte parasantakanti veditabbaṃ. Etthāha – upatissatthero purimasikkhāpadena rūpiyapaṭiggahaṇaṃ vāritaṃ, iminā suddhāgamena kappiyakārakassa hatthe kappiyaṃ nissāya ṭhitena saṃvohāro vāritoti.

589. Nissaggiyavatthunā nissaggiyavatthuṃ…pe… aparāparaparivattane imināti ettha ekasmiṃ eva vatthusmiṃ dvinnaṃ sikkhāpadānaṃ vasena ekato āpatti vuttā, taṃ pana pacchimassa vasena nissajjitabbaṃ. Etena nissaggiyaṃ āpannampi āpajjatīti eke. Parassa rūpiyaggahaṇaṃ parivattananti rūpiye aggahite tassa abhāvato imināva āpatti, na purimena omasavādo viya. Musāvādena musā vadantassāpi hi omasavādeneva āpatti. Nissaggiyavatthunā dukkaṭa…pe… eseva nayoti etassa yuttiṃ dassento ‘‘yo hi aya’’nti āha.

Vaḍḍhiṃ payojentassāti ettha idaṃ gahetvā sati māse, sati saṃvacchare ‘‘ettakaṃ dehī’’ti ce vadati. Rūpiyasaṃvohāro hoti. Vinā kappiyakārakena ‘‘ettakā vuḍḍhi hotu, ettakaṃ gaṇhā’’ti vadato dukkaṭaṃ kayavikkayalakkhaṇābhāvato. ‘‘Mūle mūlasāmikāna’’ntiādi kappiyakaraṇūpāyadassanatthaṃ vuttaṃ, na kevalaṃ nissaṭṭhaṃ aparibhogaṃ hoti, puna evaṃ kate paribhuñjituṃ vaṭṭati. Tassapi paribhoge mūlassa kappiyakaraṇūpāyo ce na hoti, kappiyaṃ ācikkhitabbanti yathā pāḷiyā cettha kappiyakaraṇūpāyo, so ca tatiyapattepi, ‘‘yathā ca attano atthāya gahite evarūpupāyo, tathā saṅghādiatthāya gahitepi eso vā’’ti vuttaṃ. Ime kira paṭhamadutiyapatte yāva gahaṭṭhena parivatteti, tāva na kappiyakaraṇūpāyo, anekapurisayugampi ‘‘akappiyā evā’’ti aṭṭhakathāyaṃ vuttaṃ. Anugaṇṭhipade pana ‘‘saṅghasantakaṃ kappiyabhaṇḍaṃ vikkiṇitvā āgatakahāpaṇānipi paṭiggahaṇaṃ mocetvāva sampaṭicchitabbāni, tasmā kappiyakārako ce imāni tāni kahāpaṇānīti vadati, na vaṭṭatiyeva, paṭikkhipitabbaṃ, na vicāretabbaṃ, vicāreti ce? Sabbesaṃ na kappati. Paṭiggahaṇaṃ mocetvā sampaṭicchitāni ce vicāreti, tasseva na vaṭṭatī’’ti abhikkhaṇaṃ vuttaṃ.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593. Paṭapilotikānanti paṭapilotikehi. ‘‘Ajjhācarati, āpatti dukkaṭassā’’ti idaṃ purimasikkhāpadepi veditabbaṃ. ‘‘Kayitañca hoti vikkayitañcā’’ti etesaṃ padānaṃ viparītato ‘‘attano bhaṇḍa’’ntiādi vuttaṃ. Kasmā? ‘‘Iminā ima’’nti vacanānurūpato. Saddhādeyyavinipātanaṃ panettha aṭṭhānapadānaṃ vasena veditabbaṃ.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

598. Bahū patte sannicayanti ettha sannicayanti bhāvanapuṃsakaṃ, bahū patte vā gahetvā sannicayaṃ karissantīti attho. ‘‘Aḍḍhaterasapalamāsānaṃ gāhikā’’ti likhitaṃ. Ettha –

‘‘Kuḍuvo catupaleyyo, kuḍuvānaṃ catugguṇaṃ;

Patthaṃ catugguṇo māsā-ti kamāhu catugguṇa’’nti. –

Ādiṃ lokavohāraṃ dassetvāva keci papañcenti.

602. Khādananti khādanīyaṃ sūpādi. ‘‘Byañjanassa mattā nāma odanato catuttho bhāgo’’ti (ma. ni. aṭṭha. 2.387) brahmāyusuttaṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgaṃ byañjanaṃ anurūpanti gahetabbaṃ. ‘‘Bhikkhuniyā pattasannicayassa vāritattā tadanulomato bhikkhūnampi dutiyo vārito’’ti vuttaṃ, taṃ na yuttaṃ, pāḷiyañhi ‘‘sannicayaṃ kareyyāti anadhiṭṭhito avikappito’’ti (pāci. 735) vuttaṃ. So hi kathinakkhandhake (mahāva. 306 ādayo) nicayasannidhi viya ekopi punadivase ‘‘sannicayo’’ti vuccati. Anantarasikkhāpade pana ‘‘dutiyo vāritoti adhiṭṭhānaṃ niyataṃ, tasmā dve patte adhiṭṭhātuṃ na labhati. Sace ekato adhiṭṭhāti, dvepi na adhiṭṭhitā honti. Visuṃ visuṃ adhiṭṭhāti, dutiyo anadhiṭṭhito’’ti vadanti. Vikappetuṃ pana bahūpi labhati. Idāni vattabbaṃ sandhāya ‘‘nāmamatte viseso’’ti vuttaṃ. Tattha nāmanti majjhimo majjhimomako majjhimukkaṭṭhotiādi.

608. ‘‘Pākassa hi ūnattā pattasaṅkhyaṃ na gacchatī’’ti vacanato adhiṭṭhitapattopi kharapākena setattā adhiṭṭhānaṃ vijahatīti ce? Na, adhiṭṭhānavijahanesu navasu anāgatattā, tasmā paṭhamapākānaṃ eva ūnattā pattasaṅkhyaṃ na gacchati, tasmiṃ sati aññaṃ viññāpetuṃ na vaṭṭati. ‘‘Ūnapañcabandhanenā’’ti hi vuttaṃ. Chidde, rājiyā vā hi sati tehi adhiṭṭhānaṃ vijahatīti vijahite nāyaṃ paṭisedho, tasmā paccuddharitvā, vikappetvāpi aññaṃ viññāpetuṃ na labhati.

Evaṃ pattakārako mūlaṃ labhitvāti ettha pacitvā ṭhapitadivasato paṭṭhāya. Dātukāmo hutvāti ettha dinnadivasato, sutadivasato vā paṭṭhāya dasāhaṃ veditabbaṃ. Liṅgaparivattena pana dasāhātikkame pattasāmikassa bhikkhussa, bhikkhuniyā pana rattātikkame nissaggiyaṃ.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

612-3. Bahū patte viññāpentīti ekamekaṃ viññāpentā bahū bhikkhū bahū patte viññāpenti, bahū vā bhikkhū patte viññāpentīti attho. ‘‘Na, bhikkhave, patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassā’’ti idaṃ sikkhāpadaṃ ūnapañcabandhanena samūhataṃ hoti na hotīti? Na hoti tameva gahetvā ‘‘viññāpeti, payoge dukkaṭa’’nti vuttattāti eke. Paṭilābhampi pariyādiyitvā taṃ dukkaṭaṃ vuttaṃ, tasmā taṃ ‘‘paṭilābhena nissaggiyo hotī’’ti iminā samūhataṃ hoti. Aññathā sadukkaṭaṃ nissaggiyaṃ āpajjati anāpattivāravirodho ca. Yā kāci pana akataviññatti ananuññātakāle dukkaṭameva. Bhinnenāti itthambhūtalakkhaṇe, bhedenāti vā attho, hetvatthe karaṇavacanaṃ.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

620. ‘‘Sā ahosi suvaṇṇamālā’’ti vacanato ṭhapetvā sahadhammike aññesaṃ yathāsukhaṃ rūpiyaṃ dātuṃ vaṭṭati uggaṇhāpetuṃ, sabyohārāpebhuñcāti ācariyo, vīmaṃsitabbaṃ iddhimassa iddhivisayattā.

622. ‘‘Yesaṃ maṃsaṃ kappatī’’ti vacanena yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi kiñcāpi na kappati, na pana nissaggiyavatthūti veditabbaṃ. Tathā na paṇītabhojanavatthūti. Uggahitakaṃ katvā nikkhittanti ajjhoharaṇatthaṃ nikkhittaṃ. Itarañhi paṭiggahetvā ajjhoharituṃ vaṭṭati. Ubhayesampīti pacchābhattaṃ paṭiggahitehi, purebhattaṃ paṭiggahitehi ca katānaṃ. ‘‘Maṃsassa akappiyattā’’ti kāraṇapatirūpakaṃ vatvā. Khādiṃsūti ‘‘vikāle kevalaṃ navanītameva khāditukāmena dadhitakkagatāni apanetabbāni, pacitukāmassa sāmaṃpākaṃ na hotīti therassa adhippāyo’’ti vuttaṃ. ‘‘Khayaṃ gamissatī’’ti vacanato khīraṃ pakkhipitvā pakkasappi vikāle kappatīti siddhaṃ. Bhesajjehīti yāvajīvikabhesajjehi. Katatelaṃ purebhattanti apacitvā kataṃ eva. Uṇhodakenāti tāpanabhāvaṃ dīpetīti keci, taṃ na sundaraṃ. Nibbaṭṭitattāti piññākādito. ‘‘Telatthāya paṭiggahita…pe… dukkaṭamevā’’ti vacanato atelatthāya paṭiggahitehi, sattāhātikkantehipi katatelaṃ katadivasato paṭṭhāya sattāhaṃ vaṭṭatīti chāyā dissati, karamandaṃ rukkhasāroti keci.

623. Avasakasaṭe yasmā khīrādīni pakkhipitvā telaṃ pacanti, tasmā kasaṭaṃ na vaṭṭati, telameva vaṭṭati, tena vuttaṃ ‘‘pakkatelakasaṭe viya kukkuccāyatī’’ti. Vasāya saddhiṃ pakkattā na vaṭṭatīti ce? Vadatha, bhante, navanīte dadhiguḷikātiādisambandho. Madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi ca, kathaṃ? Samakkhikaṃ seḷakaṃ madhu yāvakālikaṃ. Anelakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusiṭṭhaṃ parisuddhaṃ yāvajīvikaṃ. Tathā ucchu vā raso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, sukkhakasaṭaṃ yāvajīvikanti veditabbaṃ. Kasmā? Udakasambhedavisesato.

Kiṃ vuttaṃ hoti? Catūsu kālikesu pubbaṃ pubbaṃ garukaṃ, aparaṃ aparaṃ lahukaṃ. Tesu cāyaṃ udakasambhedo garukaṃ lahukaṃ karoti, lahukañca garukaṃ. Ambarasādīni hi yāvakālikattā garukāni, udakasambhedo pana tāni ambapānādisamaññaṃ datvā lahukāni yāmakālikāni karoti. ‘‘Phāṇitaṃ nāma ucchumhā nibbattanti ucchurasaṃ upādāyā’’ti aṭṭhakathāvacanato ucchuraso sattāhakālikoti siddhaṃ. Tattha ‘‘udakasambhedo taṃ yāmakālikaṃ karotī’’tiādiṃ bahuṃ vatvā yojitā.

Apicettha ucchuraso ‘‘anujānāmi, bhikkhave, ucchurasa’’nti (mahāva. 300) anuññātattā guḷodakaṃ viya ucchurasasāmaññato udakena asambhinnopi agilānassa vaṭṭati, tenevāha aṭṭhakathāyaṃ ‘‘ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī’’ti (mahā. aṭṭha. 300). Ayaṃ sabbo no takkoti ācariyo. Keci panāhu ‘‘phāṇitaṃ nāma ucchumhā nibbatta’nti vacanato, ‘ucchurasaṃ upādāyā’ti aṭṭhakathāvacanato ca ucchuraso phāṇitameva, tasmā guḷe viya paṭipajjitabba’’nti. Keci ‘‘vuttanayena sattāhakālikova samāno ‘anujānāmi, bhikkhave, ucchurasa’nti visuṃ anuññātattā asambhinnopi agilānassa vaṭṭatī’’ti vadanti. Keci ‘‘vuttanayena visuṃ anuññātattā eva sambhinno vā asambhinno vā yāmakālikova, guḷodakaṃ pana sattāhakālikamevā’’ti vadanti. Keci ‘‘guḷodakaṃ viya so duvidhopi sattāhakālikoyevā’’ti vadanti.

Tatthāyaṃ paṭhamācariyavāde vicāraṇā – phāṇitānumatiyāyeva ucchurasānumatiyā siddhito visuṃ ‘‘ucchurasa’’nti uddharitvā anumati niratthikāti āpajjati, tathā ‘‘ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī’’ti aṭṭhakathāpi niratthikā. ‘‘Sattāhaṃ vaṭṭatī’’ti vattabbaṃ siyāti, na ca tathā sakkā vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattāti ce? Na, tasmiṃ adhikāre sattāhakālikassa avattabbappasaṅgato. Kālabhedaṃ anapekkhitvā rasādhikāre otiṇṇattā vuttoti ce? Na sakkā ‘‘nikasaṭo sattāhaṃ vaṭṭatī’’ti vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattā na vattabbanti ce? Na, evañhi vutte tadaññaraso viya ayampi pacchābhattameva vaṭṭati, na tato paranti āpajjati. Tato paraṃ aparibhogattā ‘‘pacchābhattaṃ vaṭṭatī’’ti vuttanti ce? Na, yāvakālikabhāvappasaṅgato. Na so pasaṅgo ābhidosikassāpi ucchurasassa pākena phāṇitādibhāvappasaṅgato. Ayameva tatiyacatutthācariyavādesu vicāraṇā. Dutiyavāde vicāraṇā vuttā, vimaddo panettha bhesajjakkhandhake (mahāva. 300) āvi bhavissati. Phāṇitaṃ nāma ucchumhā nibbattanti madhukatālanāḷikeraphāṇitādito ukkaṭavatthuto nissaggiyavatthuphāṇitassa visesavacanaṃ, tenetaṃ paññāyati ‘‘nissaggiyavatthubhūtaṃ idha phāṇitaṃ nāma ucchumhā nibbattameva, na madhukādito nibbatta’’nti. Ettāvatā yaṃkiñci ucchumhā nibbattaṃ, na taṃ sabbaṃ phāṇitameva nāmāti sādhitaṃ hoti. Teneva khandhake phāṇitaṃ paṭhamaṃ anujānitvāva pacchā ucchuraso anuññāto, tathā tattheva guḷaṃ, guḷodakañca.

Ucchurasaṃ upādāya apakkā vātiādimhi pana yesaṃ laddhi ‘‘ucchuraso yāmakāliko’’ti. ‘‘Te apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti vinā vatthunā pakkā vā’’ti atthaṃ vaṇṇayanti, taṃ na yuttaṃ ‘‘ucchurasaṃ upādāyā’’ti imassa vacanassa payojanābhāvappasaṅgato, bhikkhuno pacanādhikārābhāvā. Sāmapāko idhādhippetoti ce? Sāmaṃ apakkassa ucchurasassa tesaṃ attanomatiyā phāṇitabhāvasiddhito ca parato ‘‘purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇita’’ntiādinayadassanato ca taṃ ayuttaṃ, tattha ‘‘aparissāvitaucchurasena sayaṃkataṃ nirāmisameva vaṭṭatī’’ti vacanaṃ yaṃ tattha kasaṭaṃ sāmapākaṃ na janeti, savatthukapaṭiggahitakataṃyeva taṃ karotīti dīpeti, tasmā paṭiggahetuṃ na vaṭṭati vikāleti porāṇā. ‘‘Koṭṭitaucchuphāṇitaṃ ‘rajanapākaṃ viya oḷārikaṃ savatthukapakkaṃ nāma hotī’ti saññāya purebhattameva vaṭṭatī’’ti vuttaṃ. Mahāaṭṭhakathācariyā ‘‘evaṃ phāṇitaggahaṇaṃ amadhuraṃ, tasmā pacchābhattaṃ na vaṭṭatī’’ti vadiṃsu. Kiṃ madhuratāya, amadhuratāya vāti? Atthameva dassetuṃ mahāpaccariyaṃ tathā vuttanti upatissatthero āha kira. Taṃ yuttanti ucchuto nibbattattā vuttaṃ, tenevāha ‘‘khaṇḍasakkharaṃ pana…pe… vaṭṭatī’’ti. ‘‘Taṃ khīraghaṭe pakkhipitvā pacantī’’ti likhitaṃ. Jallikā nāma pheṇādi.

Bhesajjodisaṃ vadantena itare atthuddhāravasena vuttā. ‘‘Āhāratthaṃ pharituṃ samatthānī’’ti khandhake (mahāva. 260) ‘‘yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyyā’’ti vuttattā vuttaṃ. Ettha vicāraṇā bhesajjakkhandhake āvi bhavissati.

624. Dvāravātapānakavāṭānīti dvārassa ca vātapānānañca kavāṭāni. Kasāvapakkhepamattena hi tāni attano sabhāvaṃ pariccajitāni honti, tasmā ‘‘makkhetabbānī’’ti vuttaṃ. ‘‘Kasāvo nāma kanakalambādīnipī’’ti vadanti. Adhiṭṭhetīti ‘‘idāni ajjhoharaṇīyaṃ na bhavissati, bāhiraparibhogo bhavissatī’’ti cittaṃ uppādeti. Idha ‘‘vikappetī’’ti padaṃ natthi. Adhiṭṭhānampi mukhāruḷhiyā vuttaṃ ‘‘imaṃ navanītaṃ adhiṭṭhāmī’’ti avattabbato.

625. Paribhuñjituṃ pana na vaṭṭatīti vissāsābhāvaṃ sandhāya vuttaṃ. Sace savissāso, vaṭṭatīti ‘‘paribhuñja tva’’nti ettāvatā vissajjitaṃ hoti, tasmā ubhinnaṃ anāpattīti sambandho. Sace na vissajjitaṃ, āpatti hotīti siddhaṃ. Tasmā ubhinnaṃ santakaṃ cīvaraṃ aññatarena sammukhībhūtena adhiṭṭhātabbaṃ. No ce adhiṭṭhāti, nissaggiyaṃ hotītipi yujjati. Kākanikamattañce mūlaṃ adinnaṃ, ‘‘na adhiṭṭhānupagaṃ…pe… sakabhāvaṃ na upetī’’ti iminā etaṃ sadisaṃ na hoti, ābhidhammikagaṇānaṃ dinnaṃ viya ca na hoti. Kasmā? Ābhidhammikā hi anupasampannāpi honti, pacchā ābhidhammikabhūtānampi taṃ sādhāraṇaṃ hotīti. Ettha dvepi upasampannā eva, dvinnampi tattha yathākāmakaraṇīyatā atthi mamattañca, na evaṃ tadaññesaṃ sādhāraṇaṃ, na ca dve tayo bhikkhū ‘‘ekato vassissāmā’’ti karonti, rakkhati tāva. ‘‘Avibhattattā anāpattī’’ti iminā ca idaṃ sadisaṃ, yena mūlena paṭiggahitaṃ, tassa sace itaro deti, so vā taṃ itarassa deti, sati paṭiggahaṇe sattāhātikkame nissaggiyattā, tasmā taṃ cīvaraṃ dvīsu sammukhībhūtena ekena adhiṭṭhātabbaṃ. Kiñcāpi ettha payogo na dissati samānaparikkhārānaṃ dvinnaṃ adhiṭṭhānapayogābhāvato, tathāpi samānasabbabhaṇḍakānaṃ dvinnaṃ telādi yena paṭiggahitaṃ, tassa kālātikkame āpattisambhavato, anadhiṭṭhāne dullabhavisesahetuttā ca ‘‘adhiṭṭhātabba’’nti vuttaṃ. Taṃ ayuttaṃ pattacīvarasattāhakālikānaṃ asadisavidhānattā. Ettha pattacīvarañhi attano santakabhāvaṃ upagatameva anadhiṭṭhahantassa kālātikkame āpatti, sattāhakālikaṃ pana parasantakasādhāraṇampi paṭiggahitaṃ paṭiggāhakassa kālātikkame āpattikaraṃ. Paṭiggahaṇañcettha pamāṇaṃ, na tattha sakasantakatā, sattāhakālikañca nissaggiyaṃ, sabbesampi anajjhoharaṇīyaṃ. Pattacīvaraṃ aññassa paribhuñjato anāpatti. Idañca kālātikkantampi nissajjitvā pacchā laddhaṃ kappati. Pattacīvaraṃ pana taṃ tassa vinayakammanti kappatīti. Avibhattassapi imassa dānaṃ ruhati, na pattacīvarassa. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘dvinnaṃ santakaṃ hoti…pe… sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hotī’’ti. Yassa dānameva na ruhati, tassa kuto adhiṭṭhānaṃ. Eko ce pattacīvaraṃ dasame divase itarassa deti. Tato paṭṭhāya so dasa divase pariharituṃ labhati, na tathā sattāhakālikanti sabbathā upaparikkhiyamānaṃ sarikkhaṃ nakkhamatīti na taṃ sārato daṭṭhabbanti ācariyassa takko. ‘‘Vinayakammavasena pana anissajjitvā sahasā virujjhitvā kassaci pariccattampi puna paṭilabhitvā paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ, sace desantaritaṃ, samuddantaritaṃ vā cīvaraṃ nissaggiyaṃ jātaṃ, taṃ idha ṭhitena bhikkhunā ekassa vantena cittena cattaṃ katvā anapekkhitvā āpattiṃ desetvā tassa vissāsena puna gahetvā adhiṭṭhātabbaṃ, ‘‘pattādīsu ca ayameva nayo’’ti ca vuttaṃ, ‘‘tālanāḷikeraphāṇitampi sattāhakālikaṃ evā’’ti ca. ‘‘Dvinnaṃ santakaṃ ekena paṭiggahitaṃ sattāhakālikaṃ sattāhātikkame āpattiṃ na karoti, paribhuñjituṃ pana dvinnampi na vaṭṭatī’’ti ca ‘‘parasantakaṃ paṭiggahetvā ṭhapitepi eseva nayo’’ti ca keci vadanti. Dukkaṭavatthubhūtaṃ sappiādi nissajjitabbaṃ puna paribhuñjituṃ vaṭṭatīti vidhānaṃ na dissatīti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

627. ‘‘Ekameva katvā’’ti vacanena vassikasāṭikalakkhaṇena ñātakānampi satuppādaṃ karontena ekameva gahetabbanti dhammasiritthero. Catubbidhaṃ khettanti ettha kiñcāpi tividhaṃ dissati, taṃ pana evaṃ gahetabbaṃ, yasmiṃ khette pariyesituṃ labhati, taṃ pariyesanakhettaṃ nāma, ‘‘evaṃ karaṇanivāsanādhiṭṭhānakhettānipī’’ti vuttaṃ. Ettha pacchimena purimaggāho veditabbo, na purimena pacchimaggāho, yathālābhanti ācariyo. Tassattho – adhiṭṭhānakhettena pacchimena purimānaṃ tiṇṇaṃ gāho hoti, tathā nivāsanakhettena dvinnaṃ purimānaṃ. Karaṇakhettena pana ekasseva purimassa gāho hotīti. Ettha pana kiñcāpi karaṇakhettanivāsanakhettānaṃ kālato nānattaṃ natthi, kiriyato pana ‘‘aṭṭhiṃ katvā nivāsetabba’’nti pāḷivacanato, tasmā dvidhā katvā vuttaṃ aññatarābhāvena, tadatthasiddhito ca, kathaṃ panettha nānattaṃ natthīti paññāyatīti ce? Pāḷito, ‘‘aḍḍhamāso seso gimhānanti katvā nivāsetabba’’nti hi pāḷi, tathā mātikāṭṭhakathāto (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) ca.

Tathāha ‘‘pacchimo aḍḍhamāso karaṇanivāsanakhettampī’’ti, iminā nayena tividhameva khettantipi siddhaṃ. Samantapāsādikāyaṃ pana katthaci potthake ‘‘jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposatho, ayameko addhamāso pariyesanakhettañceva karaṇakhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ, laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti pāṭho dissati, so apāṭho yathāvuttapāḷimātikāṭṭhakathāvirodhato, tasmā tattha ‘‘aladdhaṃ pariyesituṃ vaṭṭati, kātuṃ, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti pāṭho veditabbo. Evaṃ tāva pacchimena purimaggāhasiddhi veditabbā, na purimena karaṇakhettādīnaṃ gāho sambhavati. ‘‘Māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesitabba’’nti ettakameva hi vuttaṃ, na, aṭṭhakathāyaṃ ‘‘ayameko addhamāso pariyesanakhettañceva karaṇakhettañcā’’ti vuttattāti ce? Na, tassa lekhanadosattā, tathā sādhitaṃ. Karaṇakhettena pana nivāsanakhettaggāho atthi kālanānattābhāvato, teneva pubbe yathālābhaggahaṇaṃ kataṃ, tathā ca sādhitameva, na bhedo panatthi, payojanaṃ vuttameva. Nivāsanakkhettena adhiṭṭhānakkhettaggāho natthi eva, na hi purimena pacchimaggāho veditabbo. Na pāḷivirodhatoti ce? Na, tadatthājānanato. ‘‘Māso seso gimhānanti addhamāso seso gimhāna’’nti ettha iti-saddassa hi ito paṭṭhāyāti attho. Parato āpattikhettadassanato itarassa anāpattikhettabhāvo dassitova hoti. Dinnapubbatopi ñātakapavāritaṭṭhānato nipphādentassa nissaggiyaṃ piṭṭhisamayattā, pakatiyā vassikasāṭikadāyakā nāma saṅghassa vā puggalassa vā apavāretvā anusaṃvaccharaṃ dentā, tattha satuppādova vaṭṭati. Vattabhede dukkaṭanti tadaññesu.

‘‘Sace kata…pe… vassūpanāyikadivase adhiṭṭhātabbā…pe… cha māse parihāraṃ labhatī’’ti vacanato antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Kasmā na vicāritanti ce? Atthāpattisiddhattā. ‘‘Cha māse parihāraṃ labhatī’’ti vacanena akatā labhatīti siddhameva, taṃ kiñcāpi siddhaṃ, sarūpena pana anāgatattā sarūpena dassetuṃ, dussaddhāpayattā upapattito dassetuñca idamāraddhaṃ ācariyena, ‘‘yathā cettha, evaṃ kathinabbhantare uppannacīvarampi heṭṭhā vuttanayeneva paṭipajjitabba’’nti anugaṇṭhipade vuttaṃ, taṃ duvuttaṃ tattheva pubbāparavirodhato. Yañcettha aṭṭhakathāvacanaṃ sādhakattena vuttaṃ, taṃ tamatthaṃ na sādheti. ‘‘Yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatī’’ti vacanaṃ appahontassa yāva kattikapuṇṇamā tāva parihārakhettaṃ, tato paraṃ ekadivasopi na hotīti dīpeti, tasmā appahonakabhāvena akatāva yāva kattikapuṇṇamā parihāraṃ labhati, tato paraṃ na labhatīti siddhaṃ. Tathā tadeva vacanaṃ kataparihāraṃ na labhatīti dīpeti, tasmā kattikapuṇṇamadivaseyeva adhiṭṭhātabbā. ‘‘Appahonte dasāhe antovasse karaṇapariyosānaṃyeva pamāṇa’’nti likhitaṃ.

Etthāha – ‘‘ekāhadvīhādivasenā’’tiādi na vattabbaṃ. Kasmā? Gimhadivasānaṃ anadhiṭṭhānakālattā, tasmā eva ‘‘antodasāhe vā tadaheyeva vā adhiṭṭhātabbā’ti ca sāmaññato na vattabbaṃ gimhadivasānaṃ adhiṭṭhānakhettabhāvappasaṅgato’’ti. Ettha vuccati – na, tadatthājānanato. Dasāhānāgatāya vassūpanāyikāya gimhadivasā dasāhā honti, paṭhamadivase ca laddhā niṭṭhitā vassikasāṭikā dasāhātikkantāpi vassūpanāyikadivasaṃ adhiṭṭhānakhettaṃ appattattā na ca tāva nissaggiyaṃ hoti, vuttañcetaṃ ‘‘vassūpanāyikato pubbe dasāhātikkamepi anāpattī’’ti.

Antodasāhe adhiṭṭhātabbāti idaṃ na avisesena etasmiṃ antare gimhadivasepi adhiṭṭhātabbanti imamatthaṃ dīpetuṃ vuttaṃ, kintu gimhadivase ce uppannā, adhiṭṭhānakhette ca antodasāhaṃ hoti, antodasāhe khetteyeva adhiṭṭhātabbā, na khettanti katvā dasāhaṃ atikkamitabbanti dīpetuṃ vuttaṃ. Kasmā? Gimhadivasānampi gaṇanūpagattā, tasmā akhettadivasepi gaṇetvā khette eva ‘‘antodasāhe adhiṭṭhātabbā’’ti vuttaṃ hotīti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

632. Sāmanti sakasaññitāniyamanatthaṃ vuttaṃ. Sakasaññitāyeva hi acchindāpanaacchindanesu nissaggiyaṃ, tasmā nissaggiyamūlaṅganidassanametaṃ. ‘‘Cīvara’’nti vuttattā ‘‘acīvaraṃ acchindantassa na nissaggiya’’nti vuttameva hoti. ‘‘Datvāti datvā vā dāpetvā vā’’ti kiñcāpi padabhājanaṃ yujjati, aññassa pana santakaṃ aññassa bhikkhuno dāpetvā taṃ sayaṃ vā acchindeyya, teneva vā acchindāpeyyāti aniṭṭhappasaṅgabhayā na vuttaṃ, atthato pana attano santakaṃ aññena saddhivihārikādinā dāpetvā, aññassa santakaṃ vā tassa vissāsā dāpetvā taṃ acchindeyya vā acchindāpeyya vā nissaggiyanti veditabbaṃ, tañca kho anapekkho datvā. Yadi evaṃ ‘‘cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo’’ti idaṃ kinti ce? Sakasaññāya aggahetvā aññāya theyyāya gaṇhantaṃ sandhāya vuttaṃ, teneva vuttaṃ ‘‘sakasaññāya gahitattā panassa pārājikaṃ natthī’’ti, apica ‘‘anāpatti so vā deti, tassa vā vissasanto gaṇhātī’’ti vacanatopi taṃ siddhameva. Ettāvatā tāvakālikaṃ katvā dinnaṃ acchindantassa anāpatti sādhitā hoti. ‘‘Amhākaṃ santike upajjhaṃ gaṇhissatī’’tiādivacanaṃ sāmaṇerassa dānaṃ dīpeti, tañca idha nādhippetaṃ. Pāḷiyaṃ (pārā. 633-634) upasampanne tikapācittiyaṃ viya anupasampanne tikadukkaṭampi āgatanti ce? Na, tadadhippāyājānanato. Anupasampannakāle evaṃ datvā aññassa santike upasampannaṃ disvā kupito ce acchindati, upasampannasseva vā ‘‘sikkhaṃ paccakkhāya tumhākaṃ santike upasampajjissāmī’’ti vadantassa datvā puna acchindati ce, nissaggiyanti ayamettha adhippāyo.

633. Sakiṃ āṇatto bahukampi acchindati, nissaggiyanti ekabaddhattā ekaṃ pācittiyaṃ, taṃ sandhāyetaṃ vuttaṃ ‘‘āṇatto bahūni gaṇhāti, ekaṃ pācittiya’’nti. Mātikāṭṭhakathāyaṃ pana ‘‘vatthugaṇanāya āpattiyo’’ti vuttaṃ, taṃ āṇattiyā bahuttā ‘‘sabbāni gaṇhā’’ti vadantassa gāhaṃ sandhāya vuttaṃ, teneva tattha vuttaṃ ‘‘ekavācāya sambahulā āpattiyo’’ti. Evaṃ sante pāḷivacanaṃ, aṭṭhakathāvacanadvayañca aññamaññaṃ sameti, parasantakampi nissaggiyaṃ hoti paṃsukūlañca, tena ‘‘dussante baddharūpiyaṃ viyā’’ti vuttaṃ, taṃ tadatthaniyamadassanatthaṃ vuttaṃ, yathāvachāditaṃ acchindanacittena sacittakaṃ, vacīkammaṃ pana kevalaṃ acchindāpentasseva ‘‘dehī’’ti balakkārena gaṇhatopi veditabbaṃ, taṃ na yuttaṃ ‘‘anāpatti so vā detī’’ti vacanato. ‘‘Tuṭṭho vā duṭṭho vā deti, anāpattiyevā’’ti mātikāṭṭhakathāvacanato vāti ce? Na, ubhayattha attano ruciyā dānaṃ sandhāya vuttattā, pasayhāvahāre anāpattippasaṅgato ca. ‘‘Bhikkhussa sāmaṃ cīvaraṃ datvā’ti pāḷivacanato ca mātikāṭṭhakathāya aṅgavavatthāne ‘upasampannatā’ti vuttattā ca ubhayattha dānaharaṇesu bhikkhubhāvo icchitabboti dīpetī’’ti vadanti, idamayuttanti no takkoti ācariyo. Kasmā? Anupasampannassa cīvaraṃ datvā taṃ upasampannakāle acchindantassa anāpattippasaṅgato. ‘‘Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā…pe… āpatti dukkaṭassā’’ti vacanato dukkaṭaṃ tattha hotīti ce? Nāsiddhattā, dānakāle eva upasampannatā pamāṇanti asiddhametaṃ aṭṭhakathāyapāḷiyā vā yuttito vā, tasmā taṃ na yuttanti attho. Anupasampannassa cīvaraṃ datvā tasseva anupasampannakāleyeva cīvaraṃ acchindantassa dukkaṭaṃ, upasampannakāle vā datvā anupasampannakāle acchindantassa dukkaṭanti tassa vacanassa idaṃ vikappantarañca sambhavati, tasmā (pārā. 631 ādayo) vikappantarassa sambhavato ca na yuttaṃ, yasmā anupasampannakāle datvā upasampannakāle acchindantassa visuṃ dukkaṭaṃ na paññattaṃ, tasmā purāṇacīvaradhovāpanādisikkhāpadesu viya aparabhāge upasampannatā cettha pamāṇaṃ, tasmā ‘‘upasampannatā’’ti aṅgesu vuttattā ca taṃ na yuttanti attho. Ettha ‘‘paccāsīsantasseva dānamadhippetaṃ, na nissaṭṭhadāna’’nti dhammasiritthero vadati kira, vīmaṃsitabbaṃ.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

637. Chaṭṭhe kiñcāpi ‘‘sāmaṃ suttaṃ viññāpetvā’’ti vuttaṃ, mātikāṭṭhakathāyaṃ pana ‘‘cīvaratthāya sāmaṃ viññattaṃ sutta’’nti avatvā kevalaṃ ‘‘cīvaratthāya viññāpitasutta’’nti aṅgesu vuttattā aññena cīvaratthāya viññattaṃ suttampi saṅgahaṃ gacchatīti veditabbaṃ. Sāmanti cettha kassaci niyamanaṃ. ‘‘Sāmaṃ viññāpetvā’’ti kiñcāpi vuttaṃ, tathāpi ‘‘sāmaṃ vāyāpeyyā’’ti attano atthāya vāyāpeyyāti evaṃ sambandho, attho ca veditabbo, pāḷiyaṃ pana āsannapadena yojanā katā, tasmā sāmaṃ viññattaṃ suttanti aññaviññattaṃ kappiyaṃ āpajjati, hatthakammayācanavasena laddhatantavāyopi kappiyo. Vikappanupagapacchimappamāṇaṃ ce, tante vītaṃyeva sakiṃ adhiṭṭhātabbaṃ, puna adhiṭṭhānakiccaṃ natthi adhiṭṭhitena ekībhāvūpagamanato. ‘‘Sace pana paricchedaṃ dassetvāva cinasāṭakaṃ viya, antarantarā adhiṭṭhitaṃ hoti, puna adhiṭṭhātabba’’nti vuttaṃ. ‘‘Paṭilābhenāti vacanena vāyāpetvā ṭhapessāmītiādi ekasmiṃ antogadhaṃ hotī’’ti vadanti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

642. Visiṭṭhaṃ kappañca tassa vacanena visiṭṭhaṃ katañca pamāṇaṃ, na āmisadānaṃ. Kesuci potthakesu ‘‘cīvara’’nti uddharitvā vibhāgo vutto, taṃ na sametīti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646. ‘‘Anujānāmi, bhikkhave, accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti, ‘‘yāva pavāraṇā pavāritā’’ti ca yaṃ vuttaṃ, te pana bhikkhū tassa vacanassa atthaṃ micchā gahetvā accekacīvaraṃ nikkhipantā cīvarakālasamayaṃ atikkāmesuṃ. Kimidaṃ vibhattaṃ, udāhu avibhattanti? Vibhattaṃ, puggalikaṃ vā. Teneva parato ‘‘amhākaṃ, āvuso, accekacīvarānī’’ti vuttaṃ, avibhattaṃ pana saṅghikattā na kassaci nissaggiyaṃ karoti.

Apica ‘‘accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti iminā sāmaññavacanena vassūpanāyikadivasato paṭṭhāya, piṭṭhisamayato paṭṭhāya vā yāva pavāraṇā nikkhipituṃ vaṭṭati eva saṅghikattā, puggalikampi ‘‘vassaṃvutthakāle gaṇhathā’’ti dinnattā. Tādisañhi yāva vassaṃvuttho hoti, tāva na tasseva, dāyakassa santakaṃ hoti, tathā ito tatiyavasse, catutthavasse vā ‘‘pavāraṇāya gaṇhathā’’tiādinā dinnampi nikkhipitvā yathādānameva gahetabbaṃ. Ayamattho aṭṭhakathāyaṃ (pārā. aṭṭha. 2.646-9 ādayo) pākaṭo. Tāni cīvarakālasamayātikkame na nissaggiyānīti ce? Na, uddissa dinnattā. Yasmā ayaṃ samayo ‘‘kālepi ādissa dinna’’nti ettha ‘‘kālo’’ti āgato, gaṇabhojanasikkhāpadādīsu ‘‘samayo’’tveva āgato, tasmā idha tesaṃ ekatthatādassanatthaṃ ekato ‘‘cīvarakālasamayo’’ti vuttanti veditabbaṃ. Mātikāyaṃ panettha tādisaṃ cīvaraṃ attano santakabhāvaṃ upagataṃ puggalikaṃ sandhāya vuttaṃ, tenevāha ‘‘bhikkhuno paneva accekacīvaraṃ uppajjeyyā’’ti. Attano kuṭiyā vassaṃvutthassa bhikkhuno hi dātuṃ alabhanto antovasse eva dānakiccaṃ pariniṭṭhāpetvā gacchati, tathā saṅghassa. Tasmā idaṃ accekacīvaraṃ atthi uppannakālato paṭṭhāya saṅghassa vā puggalassa vā santakabhāvaṃ upagacchantaṃ, yaṃ na vassāvāsikabhāvena dinnaṃ, atthi uppannakālato paṭṭhāya anupagantvā vassaṃvutthakāleyeva puggalassa vā saṅghassa vā upagacchantaṃ, yaṃ vassāvāsikabhāvena uppajjitvā samaye dinnaṃ, atthi samaye dinnampi puggalassa santakabhāvaṃ anupagacchantaṃ, saṅghasantakabhāvaṃ vā dāyakasantakabhāvaṃ vā upagacchantaṃ, īdisaṃ sandhāya ‘‘saññāṇaṃ katvā nikkhipitabba’’nti vuttaṃ. Idaṃ atirekasaṃvaccharampi nikkhipituṃ labhati attano santakabhāvaṃ anupagatattā, tasmā ‘‘dasāhānāgata’’nti ito aññaṃ sandhāya vuttanti siddhametanti. Dasāhato puretaraṃ labhitvā yāva pavāraṇā nikkhipituṃ na labhati, tasmā sakabhāvūpagatameva adhiṭṭhātabbaṃ, taṃyeva sandhāya ‘‘dasāhānāgata’’nti vuttaṃ, yato ‘‘antosamaye adhiṭṭheti, vikappetī’’ti anāpattivāre vuttaṃ. Saññāṇaṃ katvā nikkhipitabbakaṃ pana parassa dātabbatāya sakabhāvaṃ anupagataṃ, na hi taṃ sandhāya ‘‘adhiṭṭheti, vikappetī’’ti sakkā vattuṃ, na ca taṃ imasmiṃ atthe nissaggiyaṃ hoti saṅghassa nissaggiyābhāvato, aṭṭhakathāyampi ayamattho suṭṭhu pākaṭova. Katamaṃ saññāṇaṃ katvā nikkhipitabbanti ce? Parasantakaṃ cīvaraṃ saṅghikameva hoti, tato ‘‘sallakkhetvā sukhaṃ dātuṃ bhavissatī’’ti iminā hi parassa santakabhāvo dassito.

‘‘Tato paraṃ ekadivasampi parihāro natthīti dasāhaparamato uddhaṃ anupagatattā’’ti likhitaṃ, ito samayato uddhameva dasāhassa anupagatattā samayato paraṃ dasāhaṃ na labhatīti kirassa adhippāyo. ‘‘Etaṃ parihāraṃ labhatiyevā’’ti ettha ‘‘ekādasamaṃ aruṇaṃ cīvaramāse uṭṭhetī’’ti kāraṇaṃ likhitaṃ. Anugaṇṭhipade pana ‘‘anadhiṭṭhahitvā ekādasadivase nikkhipituṃ labhatī’ti vadanto bhagavā itarampi anaccekacīvarādiṃ anujānāti, accekacīvaramukhenāti apare’’ti vuttaṃ. Ettha kataraṃ subhāsitaṃ? Ubhayampīti eke. Kathaṃ? Paṭhamaṃ ‘‘accekacīvarassa anatthate kathine dasadivasādhiko māso, atthate kathine dasadivasādhikā pañcamāsā’’ti iminā sameti, anugaṇṭhipadaladdhiyā hi ettha ‘‘ekādasadivasādhiko’’ti vattabbataṃ āpajjati, dutiyaṃ ‘‘dasāhānāgatanti…pe… dasāhena asampattāti attho’’ti iminā sameti. Imassa nayassa vasena ‘‘pañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī’’ti pāṭho yujjati. Tathā gaṇṭhipadaladdhiyā ‘‘navāhānāgataṃ kattikatemāsikapuṇṇama’’nti vattabbataṃ āpajjati, tassa vasena ‘‘kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti ayaṃ pāṭho yujjati. Ko panettha sāroti? Yo pacchā vutto, sova sāro. Teneva aṭṭhakathācariyena ‘‘pañcamito paṭṭhāyā’’ti vuttaṃ. Porāṇagaṇṭhipadehi aṭṭhakathāya ca saddhiṃ saṃsandanato, ‘‘dasāhānāgata’’nti pāḷiyā saṃsandanato ca ettha gaṇṭhipadaladdhipi pāḷiyā sameti.

Kathaṃ? Yasmā pavāraṇādivase aruṇuggamane bhikkhu vassaṃvuttho hoti, tasmā iminā dasamena ahena saddhiṃ chaṭṭhito paṭṭhāya navadivasā dasa ahānīti dasāhaṃ, tena dasāhena, sahayogatthe karaṇavacanaṃ. Kattikatemāsikapuṇṇamā cīvarasamayaṃ asampattāti katvā ‘‘anāgatā’’ti vuccati. Yathā aparakattikapuṇṇamāya vassikasāṭikaṃ paccuddharitvā vikappento ‘‘cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti vuccati, evaṃsampadamidanti. Ettha vuccatīti ce? Na, imassa nippayojanabhāvappasaṅgato. Accekacīvarapaṭiggahaṇakālaṃ niyamitanti ce? Na, ‘‘chaṭṭhito paṭṭhāya uppannacīvaraṃ accekameva na hoti. Paṭhamakathinena siddhattā’’ti porāṇaṭṭhakathāgaṇṭhipadesu vuttattā tato upari ‘‘accekacīvara’’nti vuccati, paṭiggaṇhantassa āpattisaṅgaho ca. Na ca sā āpatti pāḷiyā, aṭṭhakathāya, yuttito vā sambhavati. Aṭṭhuppattimattavasena vuttanti ce? Na, dasāhādhiccakārikā aṭṭhuppattipāyaṃ na dissati. ‘‘Bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī’’ti ettha ettikā eva hi aṭṭhuppatti. Tathā hi parivāre (pari. 47-53) ‘‘kismiṃ vatthusmi’’nti ārabhitvā ettakameva vuttanti veditabbaṃ. Accekacīvaraṃ cīvarakālaṃ nātikkāmetabbaṃ, itaraṃ atikkāmetabbanti dassanatthaṃ idaṃ paññattanti ce? Na, accekacīvarasseva aparādhadassanato, visesakāraṇābhāvā, ‘‘kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho’’tiādivacanavirodhato ca yathāvuttavacanāsambhavato ca.

Kathaṃ? Dasāhena saha kattikapuṇṇamā ‘‘anāgatā’’ti hi vutte dasāhato aññā sā puṇṇamāti āpajjati. Anaññā ce, saha-saddo na sambhavati, na hi attanāva attano yogo sambhavati, anāgata-saddo ca na sambhavati. Āgatā sampattā eva hi sā puṇṇamā. Cīvarasamayassa anantarattā ekībhāvaṃ anāgatattā anāgatāyevāti ce? Na, tathāpi anāgata-saddassa sambhavato, āgamanasambhave satiyeva hi anāgata-saddo sambhavati, na hi nibbānaṃ, paññatti vā ‘‘anāgatā’’ti vuccati. Nibbānaṃ viya khaṇattayaṃ, sā ca puṇṇamā na kadāci samayabhāvaṃ pāpuṇātīti ayuttameva. ‘‘Tato paraṃ vikappetu’’nti pana vacanaṃ piṭṭhisamayaṃ gahetvā ṭhitattā sambhavati. Apica pavāraṇāyaṃ aruṇe ca uṭṭhite sā puṇṇamā cīvarasamayaṃ ekāhānāgatā evāpajjati pubbe sahayogapattattā. Evaṃ sante ekībhāvagatāpi sā cīvarasamayaṃ anāgatā eva jātāti sabbadā na tathāviggahakaraṇavacanatthaṃ kocideva vacanato dīpetīti veditabbaṃ.

Kimatthaṃ panettha ‘‘dasadivasādhiko māso’’tiādi vuttanti? Taṃ pāripūrisambhavato. Pañcamiyañhi pure aruṇaṃ uppannaaccekacīvarassa dasadivasādhiko māsoyeva paripūroti katvā tathā vuttaṃ. Apica tassā pañcamiyā divasabhāgopi sampattāya rattiyā ‘‘hiyyo’’ti vuccati, pageva pure aruṇaṃ, tenevāha ‘‘hiyyo kho, āvuso, amhāka’’ntiādi. ‘‘Evaṃ sante ‘chaṭṭhito paṭṭhāyā’ti vuttapaṭhamapāṭhassa vasena ‘anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevā’’’ti ca ‘‘dasadivasādhiko māso’’tiādi ca yaṃ likhitaṃ. Taṃ na, ‘‘pañcamito paṭṭhāyā’’ti pāṭhe sajjiteva etena pariyāyena yathāvuttaatthasambhavato, na tāni ṭhānāni puna sajjitāni. Yathāṭhitavaseneva ajjhupekkhitabbānīti no takkoti ācariyo. Idaṃ sikkhāpadaṃ puṇṇamāyaṃ anissaggiyatthamevāti upatissatthero. ‘‘Pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāyā’’ti pāṭhe sajjite etena pariyāyena yathāvutto uppannassa cīvarassa nidhānakālo dassito hoti, ‘‘accekacīvaranti accāyikacīvaraṃ vuccatī’’tiādi pāṭho. ‘‘Chaṭṭhito paṭṭhāyā’’ti ca ‘‘kāmañcesa dasāhaparama’’ntiādi ca yaṃ likhitaṃ, taṃ na pāṭho, tasmā ekādasadivasaṃ parihāraṃ labhatīti katvā ācariyena ‘‘pañcamito paṭṭhāyā’’ti likhāpito kira. ‘‘Pavāraṇāmāsassa juṇhapakkhachaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevāti pāṭho’’ti ca ‘‘accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañcamāsāti pāṭho’’ti ca ettha papañcenti, tasmā suṭṭhu sallakkhetvā kathetabbaṃ, tuṇhībhūtena vā bhavitabbaṃ.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652. ‘‘Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti idaṃ ticīvare eva ayaṃ vidhi, itarasmiṃ yathāsukhanti dassanatthaṃ vutta’’nti vadanti. ‘‘Atirekachārattaṃ vippavasantī’’ti tasmiṃyeva senāsane vāso na vippavāsoti katvā vuttaṃ. Kasmā? Cīvarappavattijānanato. Ettha kiñcāpi ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti vacanato atirekatopi vuttaṃ, āraññakameva pana senāsanaṃ hoti, dhutaṅgaṃ rakkhati cīvarappavattijānanapalibodhasambhavato.

653. ‘‘Gāvutato atirekappamāṇena labhatī’’ti yaṃ vuttaṃ, taṃ kathaṃ paññāyatīti ce? ‘‘Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyā’’ti vacanato. Yojanappamāṇepi siyāti ce? Na, ‘‘puna gāmasīmaṃ okkamitvā vasitvā pakkamatī’’ti anāpattivāre anuññātattā. Yadi evaṃ ‘‘yojanappamāṇe na labhatī’’ti idaṃ kinti? Idaṃ nibaddhāvāsavaseneva vuttaṃ. Tattha dhutaṅgaṃ bhijjatīti? Na bhijjati, kintu na idha dhutaṅgādhikāro atthīti. Atha kasmā ‘‘ayaṃ dhutaṅgacoroti veditabbo’’ti vuttanti? Asambhavato. Kathaṃ paññāyatīti? Aṅgesu abhāvato. Dhutaṅgadharassa patirūpasenāsanadīpanato dhutaṅgadharatā tassa siddhā. Vacanappamāṇatoti ce? Na, vacanappamāṇato ca pāḷiyeva pamāṇaṃ. ‘‘Anāpatti puna gāmasīmaṃ okkamitvā vasitvā pakkamatī’’ti hi vuttaṃ. Gāmasīmā nikkhamitvā kittakaṃ kālaṃ vasitvā pakkamitabbanti ce? Punadivaseyeva, tasmā aṭṭhamo aruṇo nibaddhāvāse vā gantabbaṭṭhāne vā uṭṭhetabboti eke. Antochārattanti eke. Yāva nibaddhāvāsaṃ na kappetīti eke. Yāva maggaparissamavinodanāti eke. Sati antarāye antochārattaṃ vasati, anāpatti. Nibaddhāvāsakappane sati aruṇuggamane āpatti. Sace taṃsattamo divaso, tadaheva nikkhittacīvaraṃ gahetabbaṃ, paccuddharitabbaṃ vāti eke. Sace antarā navamaggapātubhāvena vā navagāmasannivesena vā, taṃ senāsanaṃ aṅgasampattito parihāyati. Tadaheva cīvaraṃ gahetabbaṃ vā paccuddharitabbaṃ vā. Chārattaṃ vippavasantassa ce parihāyati, anāpatti anuññātadivasattāti eke. Āpatti eva anaṅgasampattitoti eke. Yuttataraṃ panettha vicāretvā gahetabbaṃ. Sace dhutaṅgadharo hoti, gāmasīmāyaṃ avasitvā pacchimappamāṇayutte ṭhāne vasitvā pakkamitabbaṃ. Paṭhamaṃ baddhaavippavāsasīmo ce gāmo hoti, aññasmimpi māse antosīmāya vasato anāpatti. Porāṇagaṇṭhipade ‘‘yathāvuttasenāsane vasantenāpi chārattameva cīvaraṃ gāme nikkhipitabbanti adhippāyena aññaṃ antochārattampi aññampi vasato āpattiyevā’’ti vuttaṃ.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

657. Dethāvuso amhākanti ettha akataviññatti hoti na hotīti? Hoti, yadi evaṃ aññātakaviññattisikkhāpadassa ca imassa ca kiṃ nānākaraṇanti? Taṃ aññātakaappavāriteyeva viññāpentassa, idaṃ ñātakapavāritepi, taṃ anacchinnacīvarasseva, idaṃ tassapi, taṃ cīvaraṃyeva viññāpentassa, idaṃ acīvarampi. Evaṃ sante idaṃ taṃ antokatvā ṭhitaṃ hoti, tasmā dvinnampi aṅgasampattiyā sati kena bhavitabbanti? Iminā bhavitabbaṃ imassa nippadesatoti eke. Dvīhipi bhavitabbaṃ ubhinnampi aṅgasiddhitoti eke. Imāni tassa aṅgāni vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti cattāri. Imassa pana saṅghe pariṇatabhāvo, ñatvā attano pariṇāmanaṃ, paṭilābhoti tīṇi. Ettha paṭhamo vādo ayutto katvāpi okāsaṃ aṭṭhakathāyaṃ, parivāre ca avicāritattā. Yadi evaṃ tattha aṅgesu ‘‘anaññapariṇatatā’’ti vattabbanti ce? Na vattabbaṃ, atthato siddhattā. Pariṇatasikkhāpadadvayasiddhito, pariṇatasaññito, āpattisambhavato ca ‘‘mayhampi dethā’’ti vadati, ‘‘vaṭṭatī’’ti anuddiṭṭhaṃ, ‘‘amhākampi atthī’’ti vuttattā vaṭṭati. ‘‘Saṅghassa pariṇataṃ…pe… āpatti dukkaṭassā’’ti ettha ‘‘puggalassā’’ti na vuttaṃ, yato suddhapācittiyavasena āgatattā. ‘‘Aññacetiyassā’’ti na vuttaṃ saṅghassa acetiyattā, tasmāyeva ‘‘cetiyassa pariṇataṃ…pe… āpatti dukkaṭassā’’ti etthāpi ‘‘aññasaṅghassa aññapuggalassā’’ti na vuttaṃ. ‘‘Yato tathā idha ca ‘puggalassa pariṇataṃ…pe… āpatti dukkaṭassā’ti ettha ca ‘attanopī’ti kiñcāpi na vuttaṃ, tathāpi sambhavatī’’ti vadanti. Taṃ pana idha attano pariṇāmanādhikārattā imassa sikkhāpadassa na vuttanti eke. Tatuttarisikkhāpade ‘‘aññassatthāyā’’ti (pārā. aṭṭha. 2.526) padaṃ viyāti eke. Taṃ na, ettha puggalapariṇāmanasikkhāpade avuttattā. Dhammasiritthero panāha –

‘‘Attano aññato lābhaṃ, saṅghassaññassa vā nataṃ;

Pariṇāmeyya nissaggi, pācittiyampi dukkaṭa’’nti.

Tassattho – saṅghassa pariṇataṃ attano pariṇāmeyya nissaggiyaṃ. Tadeva aññato pariṇāmeyya pācittiyaṃ. Aññassa pariṇataṃ attano vā parassa vā pariṇāmeyya dukkaṭanti, tasmā aññātakaviññattiādīsu vuttāpattisambhavato idha pariṇatadvaye ‘‘attano’’ti padaṃ na vuttaṃ. Tasmiñhi vutte dukkaṭamattappasaṅgo siyā, avutte panetesu vuttāpattīnaṃ yathāgamamaññatarā ca idha avuttasiddhi dukkaṭañcāti dve āpattiyo ekato hontīti vinayadharānaṃ anavasesañāṇassa okāso kato hotīti.

Iti tiṃsakakaṇḍaṃ sāramaṇḍaṃ,

Alametaṃ vinayassa sāramaṇḍe;

Idha niṭṭhitasabbasāramaṇḍaṃ,

Vinayavasena punāti sāramaṇḍanti.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Nissaggiyavaṇṇanā niṭṭhitā.

Pācittiyavaṇṇanā

5. Pācittiyakaṇḍo

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

1. Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti vacanato ṭhapetvā vādaṃ ‘‘sesā’’ti vadanti. Chalajātiniggahaṭṭhānakusalatāya kadāci katthaci avajānitvā paṭijānāti, tathā pubbe kiñci vacanaṃ paṭijānitvā pacchā avajānāti. Evaṃ vā aññathā vā aññenaññaṃ paṭicarati. Evaṃ pavatto sampajānamusā bhāsaṃ paṭissuṇitvā asaccāyanto saṅketaṃ katvā visaṃvādento evaṃ so vādakkhitto samāno pācittiyavatthuñca paripūrento vicaratīti evamadhippāyo veditabbo. Attano vādeti ettha ‘‘sabbe dhammā anattā’’ti (dha. pa. 279; cūḷani. ajitamāṇavapucchāniddesa 7; netti. 5; mahāni. 27) paṭhamamāraddhe attano vāde. ‘‘Yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) no samayo. ‘‘Sabbe dhammā’’ti vutte nibbānampi saṅgahaṃ gacchati. ‘‘Nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204; ma. ni. 2.215) vuttattā pana taṃ na dukkhaṃ. No ṭhānametaṃ vijjati. Ayaṃ paravādī ‘‘yaṃ dukkhaṃ tadanattā’’ti suttaṃ dassetvā siddhantaṃ sambhametvā ‘‘virodhi viruddho’’ti vuttaṃ dosaṃ āropessatīti tasmiṃ paṭhamavāde kañci dosaṃ sallakkhento āropite vā dose anāropite vā ‘‘nāyaṃ mama vādo’’ti taṃ avajānitvā ‘‘nibbānantveva sassata’’nti, ‘‘anattā iti nicchayā’’ti ca suttaṃ disvā tassa paṭhamavādassa niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti tameva pacchā paṭijānāti. Evaṃ tattha yathāvuttamānisaṃsaṃ sallakkhento taṃ paṭijānitvā yadi anattā sabbe dhammā, dhammā eva na te bhavanti. Sabhāvaṃ dhārentīti hi ‘‘dhammā’’ti vuccanti.

Ayañca atta-saddo sabhāvavācīti evaṃ āropite vā dose anāropite vā dosoti sallakkhetvā ‘‘nāyaṃ mama vādo’’ti tameva paṭhamavādaṃ pacchā avajānāti. Atha so paravādī sapakkhaṃ paṭisedhe paṭijānanattāpanayanaṃ. Paṭijānāti patyāssa iti vacanato ‘‘paṭiññā aññā so nāma te niggaho’’ti vutto. Sabhāvātirittaṃ atthaṃ paṭisedhādhippāyato sabhāvato atirittaṃ bālaparikappitamattānaṃ sandhāya ‘‘anattā sabbe dhammā’’ti me paṭiññātakathā, sā ca tadavatthāyevāti na me taṃ paṭiññātattāpanayanaṃ atthi, ‘‘nāyaṃ mama vādo’’ti avajānanaṃ pana sabhāvasaṅkhātaṃ attānaṃ sandhāya ‘‘anattā sabbe dhammā’’ti na vadāmīti adhippāyena katanti iminā aññena kāraṇena taṃ pubbe paṭiññātattāpanayanaṃ kāraṇaṃ paṭicchādeti. ‘‘Anattā sabbeva dhammā’’ti na vattabbaṃ ‘‘atta-saddassa sabhāvavācittā’’ti idaṃ kāraṇaṃ paṭicca tena pubbe paṭiññātattāpanayanaṃ kataṃ. Tamaññakāraṇaṃ pacchā dassitena aññena kāraṇena paṭicchādetīti adhippāyo.

Yasmā na kevalaṃ yathādassitanayena so atthameva avajānāti, paṭijānāti ca, kintu vacanampi, tasmā aṭṭhakathāyaṃ (pāci. aṭṭha. 1) ‘‘jānitabbato’’ti paṭhamaṃ kāraṇaṃ vatvā paravādinā ‘‘yadi jānitabbato aniccaṃ, nibbānaṃ te aniccaṃ siyā’’ti vutte ‘‘na mayā ‘jānitabbato’ti kāraṇaṃ vuttaṃ, ‘jātidhammato’ti mayā vuttaṃ, taṃ tayā badhiratāya aññena sallakkhitantiādīni vadatīti adhippāyo. ‘Jānitabbato’ti vatvā puna ‘jātidhammato’tiādīni vadatī’’ti vuttaṃ. ‘‘Avajānitvā puna paṭijānanto taṃ avajānanaṃ iminā paṭicchādeti nāmā’’ti likhitaṃ.

2. Jānitvā jānantassa cāti jānitvā vā jānantassa vāti atthadvayaṃ dīpetīti.

3. Apica micchāvācāpariyāpannāti catubbidhamicchāvācāpariyāpannā. Sīhaḷādināmabhedagatāti keci, tasmā evaṃ vadato vacanaṃ, taṃsamuṭṭhāpikā cetanāti ubhayaṃ vuttanti mātikāyaṃ ubhinnaṃ saṅgahitattā. Vibhaṅge taṃ vacanaṃ yasmā vinā viññattiyā natthi, tasmā ‘‘vācasikā viññattī’’ti viññatti ca dassitā. ‘‘Evaṃ vadato vacana’’nti lokavohārena vatvā paramatthato dassento ‘‘taṃsamuṭṭhāpikā vā cetanāti vutta’’nti ca vadati. Oḷārikenevāti cetanāsamuṭṭhānavācānaṃ sukhumattā visayavaseneva katāti.

9. Diṭṭhassa hotīti diṭṭho assa, anena vā upacārajjhānavasena na mayā abyāvaṭo mato, ‘‘na mayā pavanto paṭo diṭṭho’’tiādiṃ bhaṇantassa ca paramatthasuññataṃ upādāya eva ‘‘itthiṃ na passāmi, na ca purisa’’nti bhaṇantassa ca na musāvādo.

11. Āpattiṃ āpajjatiyevāti ettha ‘‘dubbhāsitāpattī’’ti vadanti. Kasmā? ‘‘Keḷiṃ kurumāno’’ti vuttattā. ‘‘Vācā girā…pe… vācasikā viññattī’’ti ujukaṃ sandhāya, kāyo na ujuko.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

13. ‘‘Puna are patteti puna taṃ ṭhānaṃ parivaṭṭetvā āgate aññasmiṃ are’’ti likhitaṃ. Patiṭṭhitārappadesanti bhūmiṃ. Puna areti puna tasmiṃyeva are bhūmiṃ patteti atthoti keci, taṃ na sundaraṃ viya. Jāpitoti parājito, ‘‘parājito’’ti vā pāṭho. Pāpesīti abhibhavasi. Manāpaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ. Udabbahīti ākaḍḍhīti attho, anādaratthe vā sāmivacanaṃ. Dhanañca naṃ alābhesīti yathā so dhanaṃ alabhi, tathā akāsīti adhippāyo.

15. Pubbeti nidāne. Avakaṇṇakanti chinnakaṇṇakanāmaṃ. Javakaṇṇakanti vaṅkakaṇṇakanāmaṃ. Dhaniṭṭhakaṃ dhanavaḍḍhakanāmaṃ, sirivaḍḍhakanāmaṃ kulavaḍḍhakasseva nāmaṃ. Tacchakakammanti khaṇanakammakārā koṭṭhakā, pāsāṇakammakārāti keci. ‘‘Muddāti pabbagaṇanā. Gaṇanāti mahāgaṇanā’’ti porāṇagaṇṭhipade vuttaṃ. ‘‘Madhumehaṃ omeha’’nti likhitaṃ. Thūlakāyassa maṃsūpacayoti eke. Yabha methune. Vītarāgatādīhi akkosantopi kileseheva kira akkosati nāma, tathā ‘‘sotāpanno’’ti akkosanto āpattiyā akkosati nāmāti eke. Liṅgāyattattā accodātādipi liṅgameva jātaṃ.

16. Sabbattha vadetīti uddeso. Bhaṇatīti vitthāro. Vadetīti vā iminā paraviññāpanaṃ dīpeti.

26. Aññāpadesavāresu pana ‘‘evaṃ vadetī’’ti vuttaṃ. Kasmā? Pubbe dassitauddesakkamanidassanatthaṃ. Pubbepi ‘‘hīnena hīnaṃ, hīnena ukkaṭṭhaṃ, ukkaṭṭhena hīnaṃ, ukkaṭṭhena ukkaṭṭha’’nti jātyādīsu ekekasmiṃ catudhā catudhā dassitauddesakkamassa nidassanaṃ ‘‘eva’’nti iminā karoti. ‘‘Hīnena hīnaṃ vadetī’’ti vuttaṭṭhāneyeva hi ‘‘evaṃ vadetī’’ti vutte so ākāro nidassito hotīti adhippāyo. Aññathā aññāpadesena so ākāro na sambhavatīti āpajjati. Na sambhavati evāti ce? Na, visesakāraṇābhāvā, tattha anāpattippasaṅgato, aniyamaniddesena aniyamatthasambhavato ca. ‘‘Santi idhekacce caṇḍālā’’tiādinā hi aniyamaniddesena caṇḍālaṃ vā acaṇḍālaṃ vā sandhāya bhaṇantassa āpattīti aniyamattho sambhavatīti adhippāyo. Yadi evaṃ ettakameva vattabbaṃ tāvatā pubbe dassitauddesakkamanidassanasiddhitoti? Na, ‘‘vadetī’’ti iminā ayojite ‘‘eva’’nti pade imaṃ nāma ākāraṃ dassetīti anavabodhato. Aññāpadesanayepi paraviññāpaneyeva dukkaṭapācittiyaṃ viyāti niyamanapayojanaṃ vā ‘‘vadetī’’ti padanti veditabbaṃ. Atha vā attano samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpento hīnena hīnaṃ vadeti bhaṇati, āpatti pācittiyassa. Sace sayaṃ hīno hīnena hīnaṃ caṇḍālaṃ…pe… pukkusaṃ ‘‘pukkuso’’ti bhaṇati āpatti vācāya vācāya pācittiyassa, esa nayo aññāpadesavāresupīti yojanā veditabbā. Ayamattho duṭṭhadosesu pariyesitabbo. Aññathā ‘‘vadeti bhaṇatī’’ti etesaṃ aññataraṃ ubhayattha anaññāpadesavāraaññāpadesavāresu, visesena vā aññāpadesavāresu niratthakaṃ āpajjati vināyeva tena vacanasiliṭṭhatāsambhavato. Attato pāḷiyaṃ avuttattā panettha ‘‘sāṇattika’’nti vuttanti veditabbaṃ. Tatrāyaṃ padasandhi vadetīti vada itīti. Asammukhā vadantassa dukkaṭaṃ ‘‘sammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭa’’nti andhakaṭṭhakathāyaṃ vuttattā. Davakamyatā nāma keḷi, taṃ dassetuṃ ‘‘hasādhippāyatā’’ti vuttaṃ. ‘‘Asammukhāpi davakamyatāya vadantassa dubbhāsitamevā’’ti ācariyā vadanti. Pāpagarahitāya kujjhitvāpi vadantassa dukkaṭaṃ, asammukhā anāpattīti.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

36-7. ‘‘Imassa sutvā amussā’’ti pāṭho. ‘‘Imesaṃ sutvā’’ti na sundaraṃ. Bhedāyapīti bhedāya. Tiṇṇampi bhikkhubhāvatoyeva nipajjanato ‘‘bhikkhūnaṃ pesuññe’’ti bahuvacanaṃ kataṃ.

38-9. ‘‘Itthannāmo āyasmā caṇḍālo…pe… pukkusoti bhaṇatī’’ti vatvā pesuññaṃ upasaṃharatīti yojanā. Aññathā ‘‘pukkusoti bhaṇatī’’ti vattabbatā āpajjati. Ettha anupasampannavāro labbhamānopi na uddhaṭo omasavāde dassitanayattā, saṅkhepato ante dassetukāmatāya vā. Tathā hi ante tīṇi dukkaṭāni dassitāni. Tāni pana dassento bhagavā yasmā ‘‘upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharatī’’ti vuttānaṃ dvinnaṃ padānaṃ aññataravipallāsavasena vā ubhayavipallāsavasena vā pācittiyanti katvā dvepi tāni ekato vuttānīti dassetukāmo, tasmā sabbapaṭhamaṃyeva ‘‘upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassā’’ti āha. ‘‘Dvīsu panetesu yasmā pārājikaṃ ajjhāpannopi upasampanno tādisaṃyeva upasampannaṃ khuṃsetukāmo omasati, tādisassa sutvā tādisassa pesuññaṃ upasaṃharati, āpatti pācittiyassa, tasmā ‘upasampanno’ti idaṃ ādipadaṃ sabbattha vutta’’nti keci vadanti, taṃ na yuttaṃ, anavasesaāpattiṃ āpannassa puna āpattiyā asambhavato, tasmā kevalaṃ mātikāyaṃ bhikkhupadābhāvatoyeva ‘‘bhaṇati upasaṃharatī’’ti padānaṃ kārakaniddesābhāve asambhavato eva taṃ ādipadaṃ vuttanti veditabbaṃ. Idaṃ pāḷilesābhāvato anāṇattikameva. ‘‘Na piyakamyassa, na bhedādhippāyassā’’ti upasaṃharaṇāpekkhaṃ sāmivacanaṃ tuṇhībhūtassa vacanappayojanābhāvato, tena vuttaṃ ‘‘pāpagarahitāya bhaṇantassa anāpattī’’ti.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

45-6. Sabbametaṃ padaso dhammo nāmāti ettha dhammo nāma buddhabhāsitoti evaṃ sambandho. Akkharasamūhoti asamattapade. Paccekabuddhabhāsitaṃ buddhabhāsite eva. Anupāsakagahaṭṭhehi bhāsito isibhāsitādisaṅgahaṃ gacchatīti veditabbaṃ. Katthaci potthake ‘‘devatābhāsito’’ti padaṃ natthi, yattha atthi, sā pāḷi. Gāthābandhepi ca esa nayoti ekameva akkharaṃ vatvā ṭhānaṃ labbhati eva. ‘‘Evaṃ me suta’’ntiādisuttaṃ bhaṇāpiyamāno ekāraṃ vatvā tiṭṭhati ce, anvakkharena pācittiyaṃ, aparipuṇṇapadaṃ vatvā ṭhite anubyañjanena. Padesu ekaṃ paṭhamapadaṃ virujjhati ce, anupadena pācittiyaṃ. Aṭṭhakathānissitoti aṭṭhakathānissitavasena ṭhito. Pubbe pakatibhāsāya vuttaṃ aṭṭhakathaṃ sandhāya. Pāḷinissitoti pāḷiyaṃ evāgato. Maggakathādīnipi pakaraṇāni.

48. Upacāranti dvādasahatthaṃ. ‘‘Opātetīti ekato bhaṇati samāgacchatī’’ti likhitaṃ. Kiñcāpi apalāladamanampi sīlupadesopi bhagavato kāle uppanno, atha kho tesu yaṃ yaṃ buddhavacanato āharitvā vuttaṃ, taṃ tadeva āpattivatthu hotīti viññāpanatthaṃ mahāaṭṭhakathāyaṃ ‘‘vadantī’’ti vacanehi sithilaṃ kataṃ. Buddhavacanato āharitvā vuttassa bahulatāya tabbahulanayena tesu āpatti vuttā, tasmā mahāpaccariyaṃ tassādhippāyo pakāsitoti attho. ‘‘Sabbesameva vacananti apare’’ti vuttaṃ. Sace ācariyo ṭhito nisinnānaṃ pāṭhaṃ deti, ‘‘na ṭhito nisinnassa dhammaṃ desessāmī’’ti vuttāpattiṃ nāpajjatīti eke. Tesampi pāṭhadānaṃ dhammadesanato na aññanti taṃ na yuttaṃ, chattapāṇikādīnaṃ pāṭhadānena anāpattippasaṅgato, āpattibhāvo ca siddho. Vuttañhetaṃ –

‘‘Ubho atthaṃ na jānanti, ubho dhammaṃ na passare;

Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyatī’’ti. (pāci. 647);

Ettha adhīyatīti attho, tasmā pāṭhadānampi dhammadesanāva. Sekhiyaṭṭhakathāyaṃ (pāci. aṭṭha. 634) ‘‘dhammaparicchedo panettha padasodhamme vuttanayena veditabbo’’ti vuttaṃ, tasmā ayameva dhammo sabbattha dhammapaṭisaṃyuttasikkhāpadesu veditabbo. Yadi evaṃ saṅkhārabhāsādivasena cittadhammaṃ desentassa sekhiyavasena anāpatti siyā, tato chapakajātakavirodho. Tattha mantānaṃ bāhiraganthattāti ce? Na, tadadhippāyājānanato. Ayañhi tattha adhippāyo ‘‘bāhirakaganthasaṅkhātampi mantaṃ ucce āsane nisinnassa vācetuṃ me bhikkhave amanāpaṃ, pageva dhammaṃ desetu’’nti. ‘‘Tadāpi me, bhikkhave, amanāpaṃ nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ, kimaṅgaṃ pana etarahi…pe… dhammaṃ desetu’’nti (pāci. 647) hi ayaṃ pāḷi yathāvuttameva adhippāyaṃ dīpeti, na aññaṃ. Teneva ‘‘mantaṃ vācetuṃ dhammaṃ desetu’’nti vacanabhedo kato. Aññathā ubhayattha ‘‘dhammaṃ desetu’’micceva vattabbanti.

Mayā saddhiṃ mā vadātiādimhi pana anugaṇṭhipade evaṃ vutto ‘‘sace bhikkhu sāmaṇerena saddhiṃ vattukāmo, tathā sāmaṇeropi bhikkhunā saddhiṃ vattukāmo sahasā opāteti, ‘yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opātetī’’tiādīsu viya anāpatti, na hi ettāvatā bhikkhu sāmaṇerassa uddisati nāma hoti. Yasmā mahāaṭṭhakathāyaṃ natthi, tasmāpi yuttamevetaṃ. Sace tattha vicāretvā paṭikkhittaṃ siyā āpatti, kiriyākiriyañca nāpajjati. Kasmā? Yasmā cittena ekato vattukāmo, atha kho naṃ ‘ekato mā vadā’ti paṭikkhipitvāpi ekato vadanto āpajjati. Avattukāmassa sahasā virajjhitvā ekato vadantassa anāpatti, tena vuttaṃ ‘mayā saddhiṃ mā vadāti vutto yadi vadati, anāpattī’ti. Tathāpi ācariyānaṃ matimanuvattantena evarūpesu ṭhānesu yathāvuttanayeneva paṭipajjitabbaṃ. Kasmā? Yasmā mahāaṭṭhakathāyaṃ natthi, natthibhāvatoyeva āpatti. Sace tattha anāpattiavacanaṃ na sambhavati ayamaṭṭhānattā’’ti.

Tatrāyaṃ vicāraṇā – ‘‘mayā saddhiṃ mā vadā’’ti vutto yadi vadati, bhikkhuno anāpattīti yuttametaṃ bhikkhuno vattukāmatāyābhāvato, bhāvepi sajjhāyakaraṇādīsu tīsu anāpattito ca. Atha sāmaṇerena byattatāya ‘‘mayā saddhiṃ mā vadā’’ti vutto bhikkhu abyattatāya vadati, āpatti eva vattukāmatāsabbhāvato. Sahasā ce vadati, anāpatti tadabhāvato. Sace bhikkhu evaṃ ‘‘mayā saddhiṃ mā vadā’’ti vatvā tena saddhiṃ sayaṃ vadati, āpatti eva. Na hi etaṃ sikkhāpadaṃ kiriyākiriyaṃ. Yadi etaṃ sikkhāpadaṃ kiriyākiriyaṃ bhaveyya, yuttaṃ. Tattha anāpattīti adhippāyo. Mahāpaccariyaṃ imināva adhippāyena ‘‘mayā saddhiṃ mā vadā’’ti vuttaṃ siyā. Na hi sāmaṇerassa kiriyā idha pamāṇanti, imasmiṃ pana adhippāye vutte atiyuttaṃvāti attho. Akkharattho byañjanattho. Kiñcāpi ‘‘yañca padaṃ yañca anupadaṃ yañca anvakkharaṃ yañca anubyañjanaṃ, sabbametaṃ padasodhammo nāmā’’ti vuttaṃ, tathāpi ‘‘padena vāceti, pade pade āpatti pācittiyassa, akkharāya vāceti, akkharakkharāya āpatti pācittiyassā’’ti idameva dvayaṃ yojitaṃ, taṃ kasmāti ce? Padena anupadaanubyañjanānaṃ saṅgahitattā. Vuttañhetaṃ ‘‘anupadanti dutiyapādo. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjana’’nti (pāci. aṭṭha. 45), tasmā anupadekadesamattameva anubyañjananti siddhaṃ. ‘‘Akkharānubyañjanasamūho pada’’nti ca vuttattā padamattameva vattabbaṃ tena anupadādittayaggahaṇatoti ce? Na vattabbaṃ vacanavisesato. Padena vācento hi pade vā anupade vā anubyañjane vā āpattiṃ āpajjati. Na akkharena. Akkharena vācento pana padādīsu aññatarasmiṃ āpajjati. Na hi ‘‘varo varaññū varado varāharo’’tiādimhi paṭhamaṃ va-kāraṃ vācento dutiyādiva-kāre opāteti, paṭhamaṃ ro-kāraṃ vācento dutiyaro-kāre opāteti, paṭhamaṃ ra-kāraṃ vācento dutiyara-kāre opāteti, āpatti pācittiyassāti sambhavati. Anubyañjanānulomato sambhavati evāti ce? Na, ‘‘pade pade āpatti pācittiyassā’’ti iminā viruddhattā. Idañhi vacanaṃ ekasmiṃ pade ekā āpattīti dīpeti. ‘‘Rūpaṃ aniccanti vuccamāno rūti opātetī’’ti vacanato sakalaṃ pādaṃ vācentassa paṭhamaakkharamatte ekato vutte āpattīti siddhanti ce? Na, ‘‘akkharakkharāya āpatti pācittiyassā’’ti iminā viruddhattā, tasmā rūti opātetīti vattuṃ asambhavato rū-kārassa yathāvuttadhammapariyāpannabhāvasiddhito taṃ avatvā kevalaṃ akkharāya vācentassa yathāvuttadhammapariyāpannaakkharabhāvadassanatthaṃ ‘‘rūpaṃ aniccanti vuccamāno’’ti vuttaṃ, vacanasiliṭṭhatāvasena vā anubyañjane vedanāvacanaṃ viyāti veditabbaṃ.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

50. ‘‘Na sahaseyyaṃ kappetabba’’nti bhāvavasena vuttaṃ, kesuci ‘‘na sahaseyyā kappetabbā’’ti pāṭho, na kappetabbā bhikkhunāti paññattanti adhippāyo. ‘‘Apassenaṃ vāti vāyimamañcakameva hotī’’ti likhitaṃ. Yaṃ etesaṃ na kappati, taṃ tesampīti upajjhāyādīnaṃ santikaṃ agantvā sahaseyyaṃ kappeyyāti pāṭhaseso.

52. ‘‘Anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso’ti vuttattā mātugāmo anupasampannoti catuttharattiyaṃ mātugāmo dvepi sahaseyyāpattiyo janetīti apare’’ti vuttaṃ, ‘‘bhikkhuṃ ṭhapetvā…pe… pannoti pārājikavatthubhūto tiracchānapuriso adhippeto’’ti ca, ubhayampi vīmaṃsitabbaṃ. Dutiyasikkhāpade mātugāmo nāmāti manussitthiṃyeva gahetvā yakkhī petī tiracchānagatā pārājikavatthubhūtā na gahitā tesu dukkaṭattā. ‘‘Sace pana attanopi sikkhāpade dukkaṭaṃ bhaveyya, atha kasmā paṭhamasikkhāpade pācittiya’’nti ca vuttaṃ. ‘‘Aparikkhitte pamukhe anāpattī’’ti sīhaḷaṭṭhakathāvacanaṃ, tassatthaṃ dīpetuṃ andhakaṭṭhakathāyaṃ ‘‘bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’’nti vuttaṃ. Puna vasatīti catutthadivase vasati. Bhikkhunipanneti bhikkhumhi nipanne. Sannipatitamaṇḍapaṃ nāma mahāvihāre sannipātaṭṭhānaṃ. ‘‘Tīṇi ca divasāni dukkaṭakhette vasitvā catutthe divase sahaseyyāpattipahonake sayati, pācittiyevā’’ti ekacce vadanti kira, taṃ na yuttaṃ.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. ‘‘Atha kho te manussā’’ti ca ‘‘te addhikā’’ti ca pāṭho. ‘‘Ekaratta’’ntipi atthi, so na sundaro. Paṇḍake pāḷiyaṃ dukkaṭassa vuttattā ‘‘ubhatobyañjanehi mūlāpattīti dissatī’’ti, ‘‘animittādayo itthiyovā’’ti ca vadanti ubhatobyañjanake vuttaṃ viya. Kiñcāpi matitthī pārājikavatthu hoti, anupādinnapakkhe ṭhitattā pana idha āpattiṃ na karoti. Pārājikāpattiṭṭhānañcettha na oloketabbaṃ.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

66. ‘‘Viññū paṭibalā’’ti vacanato aviññū itthiyāpi desentassa anāpatti. Idha yakkhīādayo manussitthī viya anoḷārikattā dukkaṭavatthukā jātā. Tiracchānagatamanussaviggahitthiyā paṭibalatāya vuttattā itarāpi dukkaṭavatthuyevāti eke. ‘‘Mātugāmāyā’’ti liṅgavipallāsena vuttaṃ. ‘‘Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādinā yathāruci kathetuṃ labhati kirā’’ti likhitaṃ, yathā yakkhīādayo dukkaṭavatthukā jātā, tathā purisaviggahaṃ gahetvā ṭhitena yakkhādinā saddhiṃ ṭhitassa mātugāmassa dhammaṃ desento dukkaṭaṃ anāpajjitvā kasmā pācittiyamāpajjatīti ce? Īsakampi dutiyapakkhaṃ abhajanato. Manussamātugāmopi na dutiyo, pageva yakkhādayoti. Na dutiyāniyate tassa dutiyattāti ce? Na tattha duṭṭhullavācāpekkhā dutiyatā, kintu nisajjāpekkhā, idha ca na nisajjamattaṃ, kintu desanā idhādhippetā. Sā ca nipajjanato oḷārikā, tasmā asamatthanidassanaṃ.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

67. ‘‘Catutthapārājikavatthu ca idañca ekamevā’’ti vuttaṃ, na yuttaṃ. Kasmā? Tattha ‘‘moghapurisā’’ti vuttattā. Te ariyamissakā na hontīti dvepi ekasadisānīti mama takko. ‘‘Ariyāpi paṭijāniṃsu, tesampi abbhantare vijjamānattā uttarimanussadhammassā’’ti likhitaṃ. ‘‘Sabbepi bhūtaṃ bhagavāti puthujjanaariyānaṃ uttarimanussadhammassa ārocitattā ‘bhūta’nti vuttaṃ, na attano uttarimanussadhammaṃ sandhāyāti apare’’ti vuttaṃ.

77. Pubbe avuttehīti catutthapārājike avuttehīti.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78-80. ‘‘Teneva hatthena upakkamitvā asuciṃ mocesī’’ti pāṭho sampatipāṭho sundaro. Apaloketvāva kātabbā. No ce, pāḷiyaṃyeva vuttaṃ siyā. ‘‘Ottappenā’’ti vattabbe ruḷhīvasena paresu ‘‘hirottappenā’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ uttānattā na vuttaṃ, pācittiyāsambhavadassaneneva hi dukkaṭanti siddhaṃ.

83. Tattha ‘‘kamma’’nti vuttaajjhācārepi pariyāpannattā taṃ tassa daṇḍakammavatthu. ‘‘Tattha kammaṃ āpanno’’ti pubbepi likhitaṃ. Mahāaṭṭhakathāyaṃ ‘‘attakāmaṃ āpanno’’ti pāṭho, ‘‘ayameva gahetabbo’’ti vadanti, vīmaṃsitabbaṃ.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

86. Kaṭasakkharā setamattikā viya mudukā sakkharajāti. ‘‘Akatapabbhāreti avalañjitabbaṭṭhānadassanatthaṃ vutta’’nti likhitaṃ. ‘‘Anovassakaṭṭhānadassanattha’’nti vattabbaṃ. Mūsikukkuranti mūsikāhi uddhaṭapaṃsu. Suddhacittāti kiñcāpi ‘‘evaṃ pavaṭṭite pathavī bhijjissatī’’ti jānanti, no pana ce pathavībhedatthikā, suddhacittā nāma honti. Paṃsuādayo dve koṭṭhāsā āpattikarā. Keci ‘‘sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā sace dukkaṭaṃ, yutta’’nti vadanti. Tattha yuttaṃ tādisassa vatthuno sambhavā, idha pana jātapathavī ca ajātapathavī cāti dveyeva vatthūni, tasmā dvinnaṃ ekena bhavitabbanti na yuttaṃ. Etthāpi dukkaṭavacanaṃ atthīti ce? Taṃ pana saññāvasena, na vatthuvasenāti na yuttameva.

87. Aggiṃ kātuṃ vaṭṭatīti ettha ettāvatā usumaṃ gaṇhāti, tasmā vaṭṭatīti keci. Evaṃ sati pathaviyā aggimhi kate dūratopi bhūmi uṇhā hoti, tattakaṃ kopetabbaṃ siyā, na ca kappati, tasmā yasmiṃ ṭhāne patati, taṃ so aggi ḍahati, tasmā vaṭṭatīti eke. Aḍahitepi ‘‘adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭatī’’ti vuttattā attanā pātanāyeva doso patite upadāheti veditabbaṃ.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89. Pharasuṃ niggahetuṃ asakkontoti dassitabhāvaṃ jānāpeti. Kasmā ayaṃ pharasuṃ uggirīti ce? Manussānantiādi tassa parihāro. ‘‘Ākoṭesi chindīti ca vacanato rukkhadevatānaṃ hatthāni chijjanti, na cātumahārājikādīnaṃ viya acchejjānī’’ti vadanti.

90-92. Bhavanti ahuvuñcāti dvikāliko bhūtasaddo. Yadi bījato nibbattena bījaṃ dassitaṃ, tadeva santakaṃ yadidaṃ. Sova kukkuṭo maṃsimakkhitoti ayameva hi parihāro. Aṭṭhakathāsupi hi ‘‘bīje bījasaññī’’ti likhitaṃ. Yaṃ bījaṃ bhūtagāmo nāma hoti, tasmiṃ bīje bhūtagāmabījeti yojetvā. Amūlakattā kira sampuṇṇabhūtagāmo na hoti, ‘‘samūlapatto eva hi bhūtagāmo nāmā’’ti kāraṇaṃ vadanti. ‘‘Abhūtagāmamūlattāti bhūtagāmato anuppannattā abhūtagāmamūlaṃ, bhūtagāmassa amūlakattā vā. Na hi tato añño bhūtagāmo uppajjatī’’ti dvidhāpi likhitaṃ. Piyaṅgu asanarukkho vaḍḍhanattaco khajjaphalo, ‘‘pītasālo’’tipi vuccati. Amūlakabhūtagāme saṅgahaṃ gacchatīti nāḷikerassevāyaṃ. Ghaṭapiṭṭhijātattā, bījagāmānulomattā ca dukkaṭavatthu. Na vāsetabbaṃ ‘‘durūpaciṇṇattā’’ti likhitaṃ, ‘‘yesaṃ rukkhānaṃ sākhā ruhatīti vacanato yesaṃ na ruhati, tesaṃ sākhāya kappiyakaraṇakiccaṃ natthīti siddha’’nti vuttaṃ. Muddatiṇanti tassa nāmaṃ. ‘‘Muñjatiṇanti pāṭho’’ti likhitaṃ.

Samaṇakappehīti samaṇavohārehi, tasmā vattabbaṃ bhikkhunā ‘‘kappiyaṃ karohī’’ti. Tassa āṇattiyā karontenāpi sāmaṇerādinā ‘‘kappiya’’nti vatvāva aggiparijitaṃ kātabbanti siddhaṃ. Aggiparijitādīni viya kappiyattā abījanibbaṭṭabījānipi ‘‘pañcahi samaṇakappehī’’ti (cūḷava. 250) ettha paviṭṭhāni, yathālābhato vā samaṇakappavacanaṃ gahetabbaṃ. ‘‘Kappiya’nti vattukāmo ‘kappa’nti ce vadati, ‘vaṭṭatī’ti vadantī’’ti vuttaṃ. ‘‘Kappiya’nti vacanaṃ sakasakabhāsāyapi vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvā’’ti vuttattā bhikkhunā ‘kappiyaṃ’icceva vattabbaṃ, ‘‘itarena pana yāya kāyaci bhāsāyā’’ti vadanti, vīmaṃsitabbaṃ. ‘‘Ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhatī’’ti vacanato kappiyaṃ kātabbaṃ sandhāya viraddheti vuttaṃ hoti, ācariyā pana ‘‘kappiyaṃ kāretabbaṃ sandhāya kappiyanti sitthādiṃ kāreti, vaṭṭatī’’ti vadanti, tassa kāraṇaṃ vadantā kātuṃ vaṭṭanabhāveneva virajjhitvā katepi kappiyaṃ jātaṃ. Yadi na vaṭṭeyya, sitthādimhi kate na vaṭṭeyyāti, upaparikkhitabbaṃ. Uṭṭhitasevālaghaṭaṃ ātape nikkhipituṃ vaṭṭati, vikopetukāmatāya sati dukkaṭaṃ yuttaṃ viya. ‘‘Puppharajjubhājanagatikā, tasmā na vaṭṭati. Nāḷe vā baddhapupphakalāpe nāḷasmiṃ katepi vaṭṭati tasmiṃ pupphassa atthitāyā’’ti vadanti. Porāṇagaṇṭhipade ‘‘bījagāmena bhūtagāmo dassito anavasesapariyādānattha’’nti vuttaṃ.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

98-9. Aññaṃ vadatīti aññavādakaṃ, ‘‘vacanaṃ kareyyā’’ti likhitaṃ. ‘‘Tuṇhībhūtassetaṃ nāma’’nti pāṭho. Ugghātetukāmoti samohanitukāmo, antarāyaṃ kattukāmoti porāṇā.

100. ‘‘Sudiṭṭho bhante, na paneso kahāpaṇotiādīsu anāropite dukkaṭena musāvādapācittiyaṃ, aropite pācittiyadvayaṃ hotī’’ti vadanti, vīmaṃsitabbaṃ.

102. Adhammena vā vaggena vā na kammārahassa vāti ettha ‘‘mayi vutte maṃ vā aññaṃ vā saṅgho adhammena vā kammaṃ, vaggena vā kammaṃ karissati, na kammārahassa vā me, aññassa vā kammaṃ karissatī’’ti na kathetīti yojetabbaṃ.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103. ‘‘Chandāyā’’ti akkharakkharāyātiādi viya liṅgavipallāsena vuttaṃ, chandatthanti vā attho. Yesaṃ senāsanāni paññapeti, tesaṃ attani chandatthanti adhippāyo.

106. Anupasampannantiādīsu karaṇattho gahetabbo. Aññaṃ anupasampannanti aññena anupasampannena. Tassa vāti anupasampannassa. ‘‘Sammutikāle pañcaṅgavirahādayo asammatā nāmā’’ti, ‘‘upasampannena laddhasammuti sikkhāpaccakkhānena vinassatī’’ti ca vuttaṃ. Saṅghenāti sabbena saṅghena kammavācāya assāvetvā ‘‘taveso bhāro’’ti kevalaṃ āropitabhāro. Kevala-saddo hettha kammavācāya assāvitabhāvamattameva dīpeti. Sayamevāti itaresaṃ bhikkhūnaṃ anumatiyā. Abhūtena khīyanakassa ādikammikassa kathaṃ anāpattīti ce? Iminā sikkhāpadena. Musāvāde āpattiyeva dve pācittiyo vuttā viya dissanti pubbapayoge rukkhādichindanādīsu viya, vicāretabbaṃ.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

110. ‘‘Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti vacanato, parivāre ‘‘ekā paññatti, ekā anupaññattī’’ti (pari. 226) vacanato ca idha atthi anupaññattīti siddhaṃ. Kiñcāpi siddhaṃ, ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’tiādinā pana paññattiṭṭhānaṃ na paññāyati, kevalaṃ ‘‘anujānāmi, bhikkhave, aṭṭhamāse…pe… nikkhipitu’’nti ettakameva vuttaṃ, taṃ kasmāti ce? Paṭhamapaññattiyaṃ vuttanayeneva vattabbato avisesattā na vuttaṃ. Yadi evaṃ kā ettha anupaññattīti? Ajjhokāseti. Ayamanupaññatti paññattiyampi atthīti ce? Atthi, taṃ pana okāsamattadīpanaṃ, dutiyaṃ cātuvassikamāsasaṅkhātakāladīpanaṃ. Yasmā ubhayampi ekaṃ kālokāsaṃ ekato katvā ‘‘ajjhokāse’’ti vuttanti dīpento bhagavā ‘‘anujānāmi, bhikkhave…pe… nikkhipitu’’nti āhāti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ ‘‘yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhyameva gatanti veditabba’’nti. Hemantakālassa anāpattisamayattā idaṃ sikkhāpadaṃ nidānānapekkhanti siddhaṃ, tathā hi ajjhokāsapadasāmatthiyena ayaṃ viseso – vassānakāle ovassakaṭṭhāne ajjhokāse, maṇḍapādimhi ca na vaṭṭati. Hemantakāle pakatiajjhokāse na vaṭṭati, sabbamidha ovassakepi maṇḍapādimhi vaṭṭati, tañca kho yattha himavassena senāsanaṃ na temeti, gimhakāle pakatiajjhokāsepi vaṭṭati, tañca kho akālameghādassaneyevāti ayaṃ viseso ‘‘aṭṭha māse’’ti ca ‘‘avassikasaṅkete’’ti ca etesaṃ dvinnaṃ padānaṃ sāmatthiyatopi siddho.

Kiñca bhiyyo – aṭṭhakathāyaṃ sandassitavisesova. Cammādinā onaddhako vā navavāyimo vā na sīghaṃ vinassati. Kāyānugatikattāti kāye yattha, tattha gatattā. Saṅghikamañcādimhi kāyaṃ phusāpetvā viharituṃ na vaṭṭatīti dhammasiritthero. ‘‘Saṅghikaṃ pana ‘ajjhokāsaparibhogena paribhuñjatha, bhante, yathāsukha’nti dāyakā denti senāsanaṃ, evarūpe anāpattī’’ti andhakaṭṭhakathāyaṃ vacanato, idha ca paṭikkhepābhāvato vaṭṭati. ‘‘Aññañca evarūpanti apare’’ti vuttaṃ. ‘‘Pādaṭṭhānābhimukhāti nisīdantassa pādapatanaṭṭhānābhimukhā’’ti likhitaṃ. Sammajjantassa pādaṭṭhānābhimukhanti ācariyassa takko.

111. ‘‘Pāduddhārenāti bahiupacāre ṭhitattā’’ti likhitaṃ. Gacchanti, dukkaṭaṃ dhammakathikassa viya. Kasmā na pācittiyaṃ? Pacchā āgatehi vuḍḍhatarehi uṭṭhāpetvā gahetabbato. Dhammakathikassa pana anuṭṭhapetabbattā. ‘‘Anāṇattiyā paññattiyampi tassa bhāro’’ti vuttaṃ.

112. Pariharaṇeyevāti ettha gahetvā vicāraṇeti dhammasiritthero. Attano santakakaraṇeti upatissatthero. Bījanīpattakaṃ caturassabījanī.

113. ‘‘Yo bhikkhu vā sāmaṇero vā…pe… lajjī hotī’ti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Pāṭhe ‘‘kenaci palibuddhaṃ hotī’’ti ca aṭṭhakathāyaṃ ‘‘palibuddha’’nti ca senāsanaṃyeva sandhāya vuttaṃ, tasmā tathāpi atthīti gahetabbaṃ. ‘‘Anāpucchaṃ vā’’ti pāṭho.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116-7. Ettakameva vuttamaṭṭhakathāsu, tathāpi padaṭṭhādayopi labbhanti eva. Anugaṇṭhipade ‘‘aññaṃ attharaṇādi akappiyattā na vutta’’nti vuttaṃ. ‘‘Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārūpacāre vā’ti imināpi saṃsandanatthaṃ ‘kiñcāpi vutto, atha kho’tiādi āraddha’’nti ca vuttaṃ. Upacāramattañcetaṃ ‘‘rukkhamūle’’ti, tattha vattabbaṃ natthi.

118. Anāpucchitvāpi gantuṃ vaṭṭatīti asatiyā gacchatopi anāpatti, āpucchanaṃ pana vattaṃ sañcicca anāpucchato vattabhedadukkaṭattā. Puggalikasenāsane saṅghikaseyyaṃ, saṅghikasenāsane vā puggalikaseyyaṃ attharitvā gacchantassa dukkaṭaṃ yuttaṃ viya. Kasmā? ‘‘Seyyāmattameva nasseyyā’’ti vuttattā. Idha pana ‘‘palibuddhaṃ palibuddho’’ti duvidhampi atthi.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

121. Chabbaggiyesuyeva therā bhikkhūti keci. Pāde dhovitvātiādimhi pavisantassa vā pādadhovanapāsāṇato yāva mañcapīṭhaṃ passāvatthāya nikkhamantassa vā yāva passāvaṭṭhānanti yojanā kātabbā. Evaṃ sante ‘‘passāvatthāya nikkhamantassa vā’’ti na vattabbaṃ, ‘‘passāvaṭṭhānato nikkhamantassa vā’’ti vattabbaṃ. Passāvaṭṭhānanti katthaci potthake. Tathā hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) ‘‘pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro’’ti vuttaṃ, tasmā ‘‘pāde dhovitvā pavisantassa, passāvatthāya nikkhamantassa ca dvāre nikkhittapādadhovanapāsāṇato, passāvaṭṭhānato ca mañcapīṭha’’nti katthaci potthake pāṭho, so apāṭho. Kasmā? Mañcapīṭhānaṃ upacārassa vuttattā. Pavisantassa yāva mañcapīṭhānaṃ upacāro, nikkhamantassa tato paṭṭhāya yāva passāvaṭṭhānaṃ vaccakuṭicaṅkamaṭṭhānanti iminā atthena yathā saṃsandati, tathāvidho pāṭhoti ācariyo.

122. Upacāraṃ ṭhapetvāti idha vuttaupacāraṃ ṭhapetvā. ‘‘Dassanasavanūpacārepi santharantassā’’ti likhitaṃ.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126-7. Chasattakoṭṭhakāni vāti ettha dvārakoṭṭhakaṃ adhippetaṃ. ‘‘Nikkhamā’’ti vacanaṃ sutvāpi attano ruciyā nikkhamati, anāpatti; idha aggisālādi eva upacāroti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129. ‘‘Pamāṇamajjhimassa galappamāṇe dinnatulāpi vehāsakuṭiyevā’’ti likhitaṃ, ‘‘na sā idha adhippetā’’ti vuttaṃ.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

135. Yāva dvārakosāti dvārasamīpā, yāva bhittīti attho, taṃ suvuttaṃ. Kavāṭavitthārappamāṇoti hatthapāsassādhippetattā, samantā kavāṭavitthārappamāṇaupacārassa gahitattā aparipūraupacārāpi hoti. Ālokaṃ karotīti ālokaṃ sandheti pidhetīti sandhi eva ālokasandhināmakā honti. Vātapānakavāṭalepakamme appaharitaṭṭhānakiccaṃ natthi.

136. Iṭṭhakāti chadanakapālāsilādiiṭṭhakā. Chadanūparīti ettha paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chādanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ. ‘‘Tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā tatiyamaggaṃ āṇāpetvā pakkamitabba’’nti vuttaṃ, taṃ ‘‘punappunaṃ chādāpetī’’ti iminā yujjati.

Porāṇā pana ‘‘paṭhamavāreyeva tayo magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiyaṃ, catutthalepato paṭṭhāya āpattī’’ti vadanti. Tattha chadane vuttavidhinidānena sameti, lepe vuttavidhitikacchedena sameti. Tathāpi so na yuttova. Nidāne, aṭṭhakathāyañca siddhalepattā sabbasovāpi acchanne, channevāpi anekaso pariyāyassa tatiyasseva adhiṭṭhānanti no sametīti ācariyo. ‘‘Dve magge’’ti, ‘‘dve chadane’’ti ca ‘‘tatiyavārato paṭṭhāya evaṃ chādāpehī’ti āṇāpetvā pakkamitabba’’nti ca upatissatthero vadati kira.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Sappāṇakasikkhāpadaṃ uttānatthameva.

Samatto vaṇṇanākkamena bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

144. Kathānusārenāti yo bhikkhunovādakatthiko kiṃsīlo kiṃsamācāro katarakulā pabbajitotiādi kathānusārenāti attho. Saggamaggagamanepīti api-saddena mokkhagamanepi. ‘‘Lakkhaṇappaṭivedhapaṭisaṃyutto’’ti aṭṭhagarudhammānusārena vattabbaṃ dhammakathaṃ sandhāya vuttaṃ.

145-147. Nissīmanti vihāre baddhasīmato aññaṃ abaddhasīmaṃ, gāmasīmādinti attho. ‘‘Supinantenapī’’ti na sabbesanti idha bāhullanayena vuttaṃ. Chabbaggiyā hi keci vīsativassāpi atthi atirekavīsativassāpīti iminā imaṃ majjhimabodhikāle paññattanti viññāyati. ‘‘Sīlavā hotī’’ti vatvā tassa catubbidhattā idha adhippetasīlameva dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttaṃ. Gaṇṭhānugaṇṭhipadesu ‘‘satisaṃvarādayo idha nādhippetā, tena vibhaṅgapāṭhaṃ dasseti aṭṭhakathācariyo’’ti vuttaṃ. Atthatoti pāḷiatthato. Kāraṇatoti kāraṇūpapattito, aṭṭhakathātoti adhippāyo. Atha vā kāraṇatoti dhammato, tena atthato dhammatoti vuttaṃ hoti. Atha vā atthatoti phalato. ‘‘Kāraṇatoti hetuto. Dhammapadampi jātakena sahā’’ti likhitaṃ. Pañhaṃ kathetunti ‘‘pañhaṃ puṭṭho kathetī’’ti ettha bhikkhuniyā puṭṭhena ‘‘na jānāmī’’ti na sakkā kathetuṃ. ‘‘Na kho pana taṃ bhagavanta’’nti pāṭho. ‘‘Na kho paneta’’nti ca likhanti, taṃ na sundaraṃ. ‘‘Kāsāyavatthavasanāyā’’ti vacanato pārājikāyapi na vaṭṭati. Bhikkhuniyā kāyasaṃsaggameva vuttaṃ. Methunena hi bhikkhunīdūsako hoti.

148-9. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā, pañcasatā sākiyāniyo vā. ‘‘Dhammadesanāpattimocanatthaṃ panā’’ti vacanato mātugāmaggahaṇena sabbattha bhikkhunīsaṅgahaṃ gacchatīti siddhaṃ. Bhikkhuniggahaṇena pana mātugāmo tiriyaṃ taraṇasikkhāpade (pāci. 187-190) saṅgahito, na aññattha. ‘‘Osāretabbā’’ti pāḷipāṭho, pāḷi osāretabbāti attho. ‘‘Osāretabba’’nti aṭṭhakathāpāḷi. Ekasmiṃ ṭhāne vandite dosābhāvato bahūsu ekāya vandite vaṭṭatīti ce? Bhikkhūhi kattabbaṃ natthi, bhikkhuniyāyeva kattabbaṃ, tasmā na vaṭṭati. ‘‘Yattha katthaci nisinnāyāti antodvādasahatthe nisinnāyā’’ti vadanti. Na nimantitā hutvā gantukāmāti nimantitā hutvā gantukāmā bhikkhū idha nādhippetā, vassaṃ upagantukāmāva adhippetāti attho. Yato panāti bhikkhunīvihārato. Tatthāti bhikkhunīvihāre. Kiñcāpi ‘‘ovādadāyakā bhikkhū’’ti vacanato ovādadāyakeheva sabhikkhuko āvāso hoti, na sabbehīti āpanno, tathāpi asati bhikkhunovādake ovādasaṃvāsānaṃ atthāya yācanatthāya avassaṃ gantabbattā aññehipi bhikkhūhi sabhikkhukopi sabhikkhuko evāti veditabbo. Sā rakkhitabbāti vassacchedāpatti rakkhitabbā. Kasmā? Āpadāsu hītiādi. ‘‘Ayaṃ uposatho cātuddasikoti pucchitabba’’nti vuttaṃ, tampi terasiyaṃyeva, etarahi pana bhikkhuniyo cātuddasiyaṃyeva gantvā ‘‘kadā ayya uposatho’’ti pucchanti. ‘‘Jāyāyo vā jāriyo vā’’ti adhippāyena vuttaṃ kira. ‘‘Gaccheyya ce, āpattī’’ti pāṭho. Dve tissoti dvīhi tīhi. Ekato āgatānaṃ vasena ‘‘tāhī’’ti bahuvacanaṃ vuttanti adhippāyo. ‘‘Ekā bhikkhunī vā bahū bhikkhunī vā bahūhi bhikkhunupassayehi ovādatthāya pesitā’’ti vacanassa vitthāro ‘‘bhikkhunisaṅgho ca ayya bhikkhuniyo cā’’tiādinā vutto. ‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo cā’tiādi nānāupassayehi pesitāya vacana’’nti ca ‘‘aparipuṇṇasaṅghapuggalanānāvāsadutiyavacanavasena pañcakkhattuṃ upasaṅkamanaṃ vutta’’nti ca likhitaṃ. Yasmiṃ āvāse pātimokkhuddeso na pavattati, tatthāpi yācanaṃ sampaṭicchitvā punadivase yena paṭiggahitaṃ, tena ‘‘natthi koci bhikkhu bhikkhunovādako sammato’’tiādi vattabbaṃ. Atthi ce sammato, niddisitabbo. ‘‘Sayameva ce sammato, aha’nti vattabba’’nti vuttaṃ. Sace sammato vā ovādapaṭiggāhako vā pātimokkhaṃ uddisati, aññena ārocāpetabbanti eke, ‘‘attanāpi ārocetuṃ vaṭṭatī’’ti ca vadanti. Kesuci potthakesu ‘‘ayyānaṃ pavāretī’’ti likhitaṃ, evaṃ sati ‘‘ayyassa pavāremī’’ti vattabbaṃ, potthake natthi.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

153. Munātīti jānāti. Antaradhāyatipīti ettha taduttamaṃ ce atthi, taṃ passāmi, yaṃ vicittaṃ vā, tadatthañca. Taggha kāraṇaṃ. Saha uppādamanantarā kiriyā. Yamā ca te manasā katatra netvāti. Yathā pāto siyā pāto bhavaṃ pātova udakato uggantvā ṭhitaṃ, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa, na kevalaṃ padumaṃ viya, virocamānaṃ tapantamādiccamivantalikkheti sambandho. Atha vā aṅgīrasaṃ buddhaṃ padumaṃva virocamānaṃ sūriyaṃva tapantaṃ passa buddhaṃ. Yathā pāto siyā phullamavītagandhaṃ kokanudasaṅkhātaṃ padumaṃ passasi, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa. Ubhayeneva hi bhagavato kanti dīpitāti katvā dīpitaguṇasubhaṃ buddhaṃ sakkatvā taṃ kantiṃ pūjeyya. Pūjaneyyatopi vītināmeyya iti lakkhaye. ‘‘Ekato upasampannāyā’’ti pāḷi.

156. ‘‘Ekato upasampannāna’’nti aṭṭhakathāpāṭho. ‘‘Abhabbo tva’’ntiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikā vihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, gavesitabbāva ettha yuttīti keci. Therena sikkhāpadapaññattito pubbe katanti mama takko.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. ‘‘Ekarattampi vasantī’’ti (pāci. 161) vacanato yattha rattiyaṃ na vasanti, tattha gantvā ovadituṃ vaṭṭatīti eke. Yadi evaṃ saṅketaṭṭhānaṃ gantvā ovadituṃ vaṭṭatīti siddhaṃ. ‘‘Tato addhayojaneyeva sabhikkhuko āvāso icchitabbo’’ti na vattabbaṃ. Bhikkhunovādako ce addhayojanaṃ gantvā ovaditukāmo hoti, bhikkhunisaṅgho ca addhayojanaṃ gantvā sotukāmo, ‘‘vaṭṭatī’’ti vattabbaṃ siyā, tañca na vuttaṃ, tasmā na vaṭṭati. Heṭṭhimaparicchedena pana ‘‘ekarattampī’’ti vuttaṃ. Tato paṭṭhāya upassayaṃ hoti, na upassayasaṅkhepena katamattenāti vuttaṃ hoti. Yattha vāsūpagatā bhikkhuniyo, so upassayasaṅkhyaṃ gacchati, tattha na gantvā ovādo dātabbo. Ekāvāse divā vaṭṭatīti eke, vicāretvā yuttataraṃ gahetabbaṃ.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. ‘‘Upasampannaṃ saṅghena asammata’’nti pāḷivacanato, ‘‘sammatena vā saṅghena vā bhāraṃ katvā ṭhapito’’ti aṭṭhakathāvacanato ca aṭṭhahaṅgehi samannāgato sammatena vā vippavasitukāmena ‘‘yāvāhaṃ āgamissāmi, tāva te bhāro hotū’’ti yācitvā ṭhapito, tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi ovadituṃ labhati, pageva aññena dhammenāti siddhaṃ. ‘‘Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiya’’nti pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti veditabbaṃ. Abhayagirivāsīnampi idameva mataṃ, anugaṇṭhipade pana imaṃ nayaṃ paṭikkhipitvā ‘‘natthi kocī’’tiādinā ‘‘etarahi ovādako asammato bhikkhunovādako nāmā’’ti vatvā ‘‘yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ ‘upasampannaṃ saṅghena kammavācāya asammataṃ, bhikkhusaṅghena pana bhikkhunisaṅghassa anuggahaṃ karotha, bhikkhuniyo ovadatha, bhikkhusaṅghassa ca karotha phāsuvihāranti evaṃ yācitvā ṭhapito bhikkhusaṅghaṃ āpucchitvā, tato so thero bhikkhuniyo ovadati, evarūpaṃ bhikkhusaṅghena asammatanti, tatra vuttanayeneva attho gahetabbo’’ti vuttaṃ. Porāṇagaṇṭhipade pana ‘‘asammato gāmaṃ ovādatthāya āgatānaṃ bhikkhunīnaṃ vacanaṃ sutvā paṭivacanaṃ dento saṅghānumatiyā, na ñatticatutthenā’’ti vuttaṃ, taṃ anugaṇṭhipadamatena sameti, andhakaṭṭhakathāyaṃ vuttavacanaṃ tena sameti, tañca pāḷivacanaṃ, na hi ovādapaṭiggāhako, pātimokkhuddesako vā ‘‘pāsādikena sampādetū’’ti vacanamattena bhikkhunovādako nāma hoti. Hotīti ce, anupasampannopi tattakena vacanena ‘‘bhikkhunovādako hotū’’ti vattabbo. Hotīti ce, yaṃ vuttaṃ gaṇṭhānugaṇṭhipadesu ‘‘asammato nāma asammatabhāvena ‘bahussuto tvaṃ ovadāhī’ti saṅghena bhāraṃ katvā ṭhapito’’ti. Ettha bāhusaccena kiṃ payojanaṃ. Anugaṇṭhipadeyeva ‘‘abhayagirivāsī vadatīti sutvā sammatena vā āṇatto ovadituṃ labhatīti dhammasiritthero pacchā anujānātī’’ti vuttaṃ. Kiṃ bahukāya. ‘‘Pāsādikena sampādetū’’ti ettakamattena bhikkhunovādako hoti. Aṭṭhakathāyaṃ ‘‘bhāraṃ katvā’’ti iminā kiṃ payojanaṃ, tattakampi vattuṃ añño na labhati, tena ca ‘‘anujānāmi, bhikkhave, ṭhapetvā bālaṃ gilānaṃ gamikaṃ avasesehi ovādaṃ gahetu’’nti (cūḷava. 414) ayaṃ pāḷi virujjheyya. Kathaṃ? Tassa hi ‘‘na, bhikkhave, ovādo na paccāharitabbo’’ti (cūḷava. 415) canato sammatāsammatabhāvena natthi kocīti ‘‘pāsādikena sampādetū’’ti vattabbaṃ siyā, vadanto ca idha paṭhamena āpattiyā kāretabbo hotīti. Hotu asammatattā, akatabhārattā ca. Imassa ca bhikkhunovādakatte imassa khīyanena dukkaṭaṃ siyā, sabbametaṃ aniṭṭhaṃ, tasmā aṭṭhakathāyaṃ ‘‘ayamettha bhikkhunovādako nāmā’’ti avuttattā tathā bhāraṃ katvā ṭhapito ovadituṃ labhatiyeva, nāññoti ācariyo.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

169. Sādiyissasīti pucchā.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

176. Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā, te hi ‘‘ekissā’’ti vacanaṃ sutvā aññātikāya santakasaññino sibbesuṃ. Imasmiṃ sikkhāpade ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvara’’nti ettakameva pāḷi, tena vuttaṃ ‘‘cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā’’tiādi. ‘‘Vikappanupagaṃ pacchima’’nti ca likhitaṃ, so pamādalekho.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

181. Tā bhikkhuniyo dūsayiṃsūti vipariṇāmo kātabbo.

182-4. Sampadantīti padasā gacchanti. Vuttanayenevāti ‘‘sampatanti etthāti sampāto’’tiādinā. Padagate upacāro na labbhati, accāsannattā missaṃ viya hotīti. Kukkuṭavassitaparicchinno mahāaṭṭhakathāyaṃ. ‘‘Tampi vohārenā’’ti likhitaṃ. ‘‘Yebhuyyena tathā sanniveso hotīti katvā aṭṭhakathāyaṃ vuttaṃ, tasmā na pamādalekho’’ti ca, ‘‘ukkaṭṭhaparicchedena vuttaṃ aṭṭhakathāyaṃ, tato uddhaṃ addhayojanalakkhaṇasampattaṃ nāma hotīti gahetabba’’nti ca vuttaṃ. ‘‘Kappiyabhūmi kirāyaṃ…pe… na vadantī’’ti vuttaṃ. Duddasañhettha kāraṇaṃ. Kataraṃ pana tanti? ‘‘Gacchāmāti saṃvidahati, āpatti dukkaṭassā’’ti vuttaṃ. Tattha ‘‘gacchāmā’’ti vattamānavacanantañca, amagge bhikkhunupassayādimhi na sambhavatiyeva manussānaṃ antaragharādimhi maggasaṅkhepagamanato, uccāsayanādiuppattiṭṭhānattā ca. Na titthiyaseyyāya vā pabbajitāvāsattā. Dvāreti samīpatthe bhummaṃ, tasmā taṃ dassetuṃ puna ‘‘rathikāyā’’ti āha. Sesaaṭṭhakathāyaṃ ‘‘etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti āgatattā na sameti. ‘‘Gāmantare’’ti vacanato aññagāmassa upacārokkamane eva āpatti. ‘‘Addhayojane’’ti vacanato atikkamaneyeva yuttaṃ.

185. Raṭṭhabhedeti vilope. Porāṇagaṇṭhipade ‘‘tayopi saṅketā kāladivasamaggavasena, tattha pacchimeneva āpattī’’ti vuttaṃ. ‘‘Iminā maggenā’’ti vissajjetvā aññena gacchanti ce, āpattiyevāti attho.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

189. Nadiyā kuto gāmantaranti ce? ‘‘Yassā nadiyā’’tiādimāha. Gāmantaragaṇanāyāti yasmiṃ gāmatitthe āruḷho, taṃ ṭhapetvā aññagāmagaṇanāya. ‘‘Mātugāmopi idha saṅgahaṃ gacchatī’’ti ācariyassa takko, teneva ‘‘ubhayattha ekato upasampannāya dukkaṭaṃ, sikkhamānāya sāmaṇeriyā anāpattī’’ti ca na vuttaṃ. Eseva nayo aññesupi evarūpesu.

191. ‘‘Lokassādamittasanthavavasena keḷipurekkhārā saṃvidahitvā’’ti vuttattā akusalacittaṃ lokavajjanti vattabbanti? Na vattabbaṃ, ‘‘keḷipurekkhārā’’ti vacanaṃ yebhuyyatāya vuttaṃ. Porāṇagaṇṭhipade ca ‘‘tīṇi cittāni tisso vedanā’’ti vuttaṃ, saṃvidahanakāle vā keḷipurekkhāro bhikkhu saṃvidahati, āpatti bhikkhuno gāmantarokkamane, addhayojanātikkame vā. Kusalacitto vā hoti paccavekkhanto, cetiyādīni vā passanto, abyākatacitto vā hoti kilamathavasena niddāyantoti ticittāni gahitānīti veditabbā.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

192. Ceṭaketi dārake. Taruṇapotaketi porāṇā. ‘‘Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañca bhojaneyevāpatti vuttā’’ti likhitaṃ.

194-7. Nipphāditanti viññattiyā na hoti, kintu parikathādīhi, tasmā iminā sikkhāpadena anāpatti, taṃ sandhāya ‘‘sabbattha anāpattī’’ti vuttaṃ. ‘‘Kathānusārena tattha pasīditvā denti, idaṃ paripācitaṃ na hoti, vaṭṭantī’’ti paṭhamasikkhāpade vuttattāti dhammasiritthero, upatissatthero pana ‘‘itarampi vaṭṭatiyevā’’ti āha. Porāṇagaṇṭhipade pana ‘‘yasmā devadatto pakatiyā tattha bhikkhuniparipācitaṃ bhuñjati, tasmā imaṃ aṭṭhuppattiṃ nidānaṃ katvā idaṃ sikkhāpadaṃ paññatta’’nti vuttaṃ.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

198. ‘‘Upanandassa catutthasikkhāpadena cā’’ti pāṭho.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

203-4. Pūgassāti pūgena. Kukkuccāyantoti nissaraṇenettha bhavitabbaṃ, taṃ mayaṃ na jānāmāti sanniṭṭhānassa karaṇavasena ‘‘kukkuccāyanto’’ti vuccati. Yathā hi āyasmā upāli nayaggāhena ‘‘anāpatti āvuso supinantenā’’ti (pārā. 78) āha, tathā theropi ‘‘anāpatti gilānassā’’ti kasmā na paricchindatīti? Anattādhikārattā vinayapaññattiyā, ‘‘nāyaṃ attano okāso’’ti paṭikkhittattā, sikkhāpadassa aparipuṇṇattā. Paṭhamapārājikasikkhāpade paripuṇṇaṃ katvā paññatteyeva hi so thero ‘‘anāpatti supinantenā’’ti āha ‘‘aññatra supinantā’’ti vuttapadānusārenāti. Yasmā odissa ayāvadattheva dāyakānaṃ pīḷā natthi, tasmā ‘‘anodissa yāvadattho’’ti vuttaṃ.

208. ‘‘Antarāmagge ekadivasa’nti ekaṃyeva sandhāya vutta’’nti ca ‘‘eseva nayoti vuttanayameva dassetuṃ gantvā paccāgacchanto hītiādimāhā’’ti ca ‘‘suddhacitto hutvā pakatigamaneva bhuñjituṃ labhatī’’ti ca ‘‘agilānassa gilānasaññino kāyena samuṭṭhātī’’ti ca likhitaṃ.

Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209-218. Guḷhapaṭicchannoti apākaṭova. Eko puttenāti ekassekaṃ bhattaṃ ‘‘ahaṃ aññena nimantito’’ti na vuccati. ‘‘Sace ekato gaṇhanti , gaṇabhojanaṃ hotī’’ti (pāci. aṭṭha. 217-218) vuttattā cattāro upāsakā cattāro bhikkhū visuṃ visuṃ nimantetvā hatthapāse ṭhitānaṃ ce denti, gaṇabhojanaṃ hoti evāti eke, taṃ na yuttaṃ viya. ‘‘Viññattito pasavane gaṇassa ekato gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhī’’ti likhitaṃ. ‘‘Viññattito pasavanaṃ aṭṭhuppattivasena aṭṭhakathāyaṃ anuññātaṃ. Sūpodanādivasena tattha āpatti evā’’ti vuttaṃ, taṃ na yuttaṃ. Kasmā? Parivāre (pari. 168) eva dvinnaṃ ākārānaṃ āgatattā, tasmā aṭṭhakathāyaṃ ‘‘anuññāta’’nti duvuttaṃ. Aṭṭhuppattiyaṃyeva pākaṭanti ‘‘padabhājane na vutta’’nti vattabbaṃ. Ekato gaṇhantīti gahitabhattāpi aññe yāva gaṇhanti, tāva ce tiṭṭhanti, ekato gaṇhantiyeva nāma. ‘‘Gacchati ce, anāpattī’’ti vadanti.

Etthāha – ‘‘paṭiggahaṇameva hettha pamāṇa’’nti vuttaṃ, atha kasmā pāḷiyaṃ ‘‘gaṇabhojanaṃ nāma yattha cattāro…pe… bhuñjanti, etaṃ gaṇabhojanaṃ nāmā’’ti (pāci. 218) vuttanti? Vuccati – yatthāti upayogatthe bhummavacanaṃ. Cattāroti gaṇassa heṭṭhimaparicchedanidassanaṃ. Pañcannaṃ bhojanānanti āpattippahonakabhojananidassanaṃ. Aññatarena bhojanena nimantitāti akappiyanimantananidassanaṃ. Nimantanavaseneva pana gaṇabhojanassa vuttattā ‘‘nimantitā bhuñjantīti vutta’’nti vuttaṃ. ‘‘Aññataraṃ bhojanaṃ viññāpetvā bhuñjantī’’ti pana na vuttaṃ aṭṭhuppattiyaṃyeva pākaṭattā. Yaṃ bhuñjantīti evaṃ sambandho veditabbo. Tattha bhuñjantīti paṭiggāhakaniyamavacanaṃ. Na hi appaṭiggahitakaṃ bhikkhū bhuñjanti. Idaṃ vuttaṃ hoti ‘‘gaṇassa yato paṭiggahitāhārabhojanahetu pācittiya’’nti. Āgantukapaṭṭaṃ moghasuttena sibbitvā ṭhapenti, tattha anuvāte yathā ekatalaṃ hoti, tathā hatthehi ghaṭṭeti. Valetīti āvaṭṭeti. Parivattananti suttaṃ gaṇhantānaṃ sukhaggahaṇatthaṃ suttaparivattanaṃ karoti, paṭṭaṃ sibbantānaṃ sukhasibbanatthaṃ paṭṭaparivattanañca. Navacīvarakārako idhādhippeto, na itaroti. ‘‘Bimbisāraṃ āpucchitvā sambhāre kayiramāneyeva kālā atikkantā, pacchā gaṇabhojanasikkhāpade paññatte bhagavantaṃ upasaṅkamitvā pucchī’’ti vadanti, aññathā aṭṭhakathāya virujjhanato.

220. ‘‘Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā’’tiādivacanena akappiyanimantanapaccayā eva anāpatti, viññattito āpattiyevāti dīpeti. Animantito catuttho yassa tadetaṃ animantitacatutthaṃ. Esa nayo sabbattha. Pavesetvāti nisīdāpetvā. Cīvaradānasamayaladdhakacatukkaṃ cīvarakārasamayaladdhakacatukkanti evamādīni. Tāni cāti yehi bhojanehi visaṅketo natthi, tāni. Mahāthereti upasampanne. Aṭṭhatvāti ṭhitena nimittaṃ dassitaṃ hoti. Tattha tattha gantvāti rathikādīsu bhikkhusamīpe gantvā. Imasmiṃ pana sikkhāpade katthaci potthake ‘‘anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañcidaṃ bhagavatā bhikkhūna’’nti pāṭho dissati. Katthaci ‘‘bhuñjitu’’nti vatvā ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti pāṭho, ayaṃ sobhano.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

221. Adhiṭṭhitāti niccappavattā. Badaracuṇṇasakkarādīhi yojitaṃ badarasāḷavaṃ. Kirakammakārenāti kirassa kammakārena.

226. ‘‘Vikappetvā gaṇhāhī’’ti etthāhu porāṇattherā ‘‘bhagavato sammukhā avikappetvā gehato nikkhamitvā rathikāya aññatarassa bhikkhuno santike vikappesi, vikappentena pana ‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’ti vattabbaṃ, itarena vattabbaṃ ‘tassa santakaṃ paribhuñja vā yathāpaccayaṃ vā karohī’’’ti. Pañcasusahadhammikesūti sammukhā ṭhitassa sahadhammikassa yassa vikappetukāmo, taṃ sahadhammikaṃ adisvā gahaṭṭhassa vā santike, sayameva vā ‘‘pañcasu sahadhammikesu itthannāmassa vikappemī’’ti vatvā bhuñjitabbanti eke, evaṃ sati thero tasmiṃyeva nisinnova tathā vācaṃ nicchāretvā paṭiggaṇhātīti takko dissati. Mahāpaccariyādīsu pana parammukhā vikappanāva vuttā, sā ‘‘tena hānanda, vikappetvā gaṇhāhī’’ti iminā sameti, tathāpi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā’’ti vacanato sahadhammikassa santike eva vattabbaṃ, na sayamevāti dissati. Yasmā ayaṃ pacchimanayo porāṇagaṇṭhipadenapi sameti, tasmā idha mātikāṭṭhakathānusārena attho veditabbo. Ettha kiñcāpi ‘‘te manussā…pe… bhojanamadaṃsū’’ti vacanato akappiyanimantanaṃ paññāyati, tathāpi therassa kukkuccuppattikāraṇena bhattena so nimantitoti veditabbo. Aññathā parato ‘‘dve tayo nimantane ekato bhuñjatī’’ti vacanena, anāpattivārena ca virujjhati.

229. Etthāyaṃ vicāraṇā – ‘‘añño manusso pattaṃ gaṇhāti, na dātabba’’nti vacanato aparabhāge akappiyanimantanena natthi payojanaṃ, pubbabhāgeyeva akappiyanimantanena payojananti svepi bhante āgaccheyyāthāti ettha kataraṃ akappiyanimantanaṃ, tasmā adhippāyo cettha pamāṇanti. Na, ‘‘piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti vacanatoti. Tattha ‘‘svepi bhante’’ti ettha yathā vacanamattaṃ aggahetvā akappiyanimantanakkamena attho gahito, tathā ‘‘piṇḍāya caritvā’’ti etthāpi antarā akappiyanimantanena laddhabhattaṃ sandhāya vuttanti attho gahetabbo. Piṇḍāya hi carantaṃ disvā ‘‘ettha, bhante, bhattaṃ gaṇhathā’’ti dinnampi akappiyanimantanena laddhaṃ nāma hoti. Vohārena pana ‘‘piṇḍāya caritvā laddhabhatta’’nti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Aññathā mātikāṭṭhakathāyaṃ ‘‘gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa…pe… parassa parassa bhojane’’ti vuttavacanavirodho. Idañhi vacanaṃ yena paṭhamaṃ nimantito, tato paṭhamanimantitaṃ ādāya gato parassa parassa nimantanakadāyakassa bhojaneti atthaparidīpanato nimantanato laddhabhattassa bhojaneyeva āpattīti dīpeti. ‘‘Dve tayo nimantane ekato’’ti vacanenapi sameti, aññathā ‘‘yena nimantito, tassa bhojanato parassa bhojane’’ti ettakaṃ vattabbaṃ siyā, pāḷiyaṃ vā ‘‘nimantanena ekatobhuñjatī’’ti ettakaṃ vattabbaṃ siyā. Dutiyanimantanassa paṭhamabhojane āpattippasaṅganivāraṇatthaṃ ‘‘yena yenā’’tiādi vuttaṃ. Nimantanapaṭipāṭiyā bhuñjatīti pāḷīti ce? Na, ‘‘anāpatti niccabhatte’’tiādipāḷivirodhato.

Gaṇṭhipade pana ‘‘piṇḍāya caritvā laddhabhattaṃ kasmā bhuñjituṃ na labhatīti ce? ‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’ti vuttattā’’ti likhitaṃ. Yadi evaṃ niccabhattādikampi na vaṭṭatīti āpajjatīti niccabhattādi odissakanti ce? Taṃ na, tadaññassa attano dhanena nipphannassa, saṅghato laddhassa vā pāto pacanakayāgu ce ghanā hoti, tassāpi, ekakuṭikaṃ gāmaṃ upanissāya viharato bhikkhācariyavasena labhitabbaniccabhattassa ca akappiyabhāvappasaṅgato. Tattha bhikkhācariyavasena laddhaṃ na kappati nimantanakānaṃ appasādāvahanatoti ce? Na, ‘‘pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti vacanavirodhato. Khādanīyampi hi parassa khāditvā bhuttattā nimantanabhojanaṃ abhuñjanto appasādaṃ karoti eva, tasmā appasādāvahaṃ appamāṇaṃ, tasmā niccabhattādi odissakaṃ na sambhavati. Apica heṭṭhā vuttanayena saddhiṃ idha vuttanayena saṃsanditvā yaṃ yaṃ khamati, taṃ taṃ gahetabbanti sabbopi kesañci ācariyānaṃ vinicchayo. Ācariyassa pana vinicchayo ante āvi bhavissati. ‘‘Khīraṃ vā rasaṃ vā pivato amissampīti adhippāyo’’ti vuttaṃ. Gaṇṭhipade ‘‘heṭṭhā odanenāmissetvā upari tiṭṭhatī’’ti likhitaṃ.

Mahāupāsakoti gehasāmiko. Mahāaṭṭhakathāyaṃ ‘‘āpattī’’ti vacanena kurundiyaṃ ‘‘vaṭṭatī’’ti vacanaṃ viruddhaṃ viya dissati. ‘‘Dvinnampi adhippāyo mahāpaccariyaṃ vicārito’’ti likhitaṃ. ‘‘Cārittatoti ‘santaṃ bhikkhuṃ anāpucchā’ti parato vattabbato’’ti vuttaṃ. Vacīkammaṃ avikappanaṃ. Ettha ‘‘mahāupāsako bhikkhū nimanteti…pe… pacchā laddhaṃ bhattaṃ bhuñjantassa āpatti. Piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti aṭṭhakathāyaṃ vacanato, ‘‘kālasseva piṇḍāya caritvā bhuñjimhā’’ti pāḷito, khandhake ‘‘na ca, bhikkhave, aññatra nimantane aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vacanato ca nimantetvā vā pavedetu animantetvā vā, paṭhamagahitanimantanassa bhikkhuno paṭhamanimantanabhojanato aññaṃ yaṃ kiñci parasantakaṃ bhojanaṃ paramparabhojanāpattiṃ karoti. Attano santakaṃ, saṅghagaṇato laddhaṃ vā agahaṭṭhasantakaṃ vaṭṭati, nimantanato paṭhamaṃ nibaddhattā pana niccabhattādi parasantakampi vaṭṭati. Khandhake ‘‘na ca, bhikkhave…pe… yathādhammo kāretabbo’’ti (mahāva. 283) vacanaṃ parasantakabhojanavuttaniyamanaṃ. Tato hatthakova no takkoti ācariyo.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

31-3. Paṭiyālokanti pacchimaṃ desaṃ. Pūvagaṇanāyāti atirittapūvagaṇanāyāti attho. Sace ‘‘apātheyyādiatthāya sajjita’’nti saññāya gaṇhāti, acittakattā sikkhāpadassa āpatti eva. Atha uggahitaṃ gaṇhāti, na muccatiyeva. Asaṃvibhāge pana anāpatti akappiyattā. Acittakatā paññattijānanābhāveneva, na vatthujānanābhāvenāti eke. Na, mātikāṭṭhakathāyaṃ ‘‘pātheyyādiatthāya sajjitabhāvajānana’’nti aṅgesu avuttattā. Porāṇagaṇṭhipade panevaṃ vuttaṃ ‘‘ekena vā anekehi vā dvattipattapūresu gahitesu tesaṃ anārocanena vā sayaṃ vā jānitvā yo aññaṃ gaṇhāti, tassa dukkaṭaṃ. Ekato tīsu, catūsu vā paviṭṭhesu ekena ce dvepattapūrā gahitā, dutiye dve gaṇhante paṭhamo ce na nivāreti, paṭhamassa pācittiyaṃ. Nivāreti ce, anāpatti, dutiyasseva dukkaṭa’’nti. Sace sañcicca na vadati, porāṇagaṇṭhipade vuttanayena pācittiyaṃ, mātikāṭṭhakathāvasena (kaṅkhā. aṭṭha. kāṇamātāsikkhāpadavaṇṇanā) dukkaṭaṃ. ‘‘Atirekapaṭiggahaṇa’’nti tattha pañcamaṃ aṅgaṃ vuttaṃ, tasmā appaṭiggahitattā na pācittiyaṃ, kattabbākaraṇato pana dukkaṭaṃ. Aññathā kiriyākiriyaṃ idaṃ āpajjati, anivāraṇaṃ, anārocanaṃ vā chaṭṭhaṅgaṃ vattabbaṃ siyā. Ekanikāyikānaṃ vāti ettha ‘‘āsannavihārabhikkhū, āsannaāsanasālāgatā vā sace visabhāgehi ānītaṃ na paṭiggaṇhanti, ‘ārāmikādīnaṃyeva vā dāpentī’ti jānāti, yattha paribhogaṃ gacchati, tattha dātuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Dvattipattapūrā’ti vacanato pacchiādīsu adhikampi gaṇhato anāpattī’’ti keci vinayadharamānino vadanti, taṃ tesaṃyeva nisīdatu, ācariyā pana ‘‘pacchiādīsupi ukkaṭṭhapattassa pamāṇavasena dvattipattapūrā gahetabbā. Ukkaṭṭhaparicchedakathā hesā’’ti vadanti.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇasikkhāpadavaṇṇanā

236. Yāvadatthapavāraṇāya pavāritā kiñcāpi ‘‘pavāritā’’icceva adhippetā aṭṭhuppattiyāva, atha kho pacchimāva idhādhippetā.

237. ‘‘Alametaṃ sabba’’nti vuttattā atirittaṃ nāma hoti. Bhikkhussa idampi te adhikaṃ, ito aññaṃ na lacchatīti kira attho.

238-9. ‘‘Asanaṃ paññāyatī’’ti eteneva ‘‘bhuttāvī’’ti etassa siddhattā visuṃ atthasiddhi natthi. Yadi atthi, aṅgānaṃ chakkattadassananti. Vuttampi cetantiādi pavāraṇaṅgānaṃ pañcakattadassanaṃ. Varakoti yo koci varako. ‘‘Pavāraṇaṃ pana janetiyevāti visuṃ sitthaṃ vodakaṃ karonti, pavāraṇaṃ na janeti. Yāguṃ vā pivanto paṭhamaṃ udakaṃ pivati, vaṭṭati. Avasiṭṭhaṃ heṭṭhāsitthaṃ pavāraṇaṃ na janetī’’ti likhitaṃ. Upatissatthero ‘‘janetiyevā’’ti vadati, taṃ na icchanti ācariyā. Bhajjitapiṭṭhanti taṇḍulacuṇṇameva. Bhajjitasattuyo piṇḍetvā katamodako sattumodako.

‘‘Yāgusitthamattāneva dve…pe… paṭikkhipati, na pavāretī’’ti vuttattā paracaṅkamacchādayo pakkhipitvā pakkayāguṃ pivanto sace aññaṃ tādisaṃyeva paṭikkhipati, pavāraṇā na hotīti kira dhammasiritthero. Sace aññaṃ paṭikkhipati, na pavāreti. Kasmā? Asanasaṅkhātassa vippakatabhojanassābhāvato. Bhojanasālāyaṃ bhuñjanto ce, attano apāpuṇanakoṭṭhāsaṃ abhihaṭaṃ paṭikkhipati, na pavāreti. Kāmaṃ paṭikkhipati, patte pana ārāmiko ākirati, tato bhuñjituṃ na vaṭṭati. Idañhi buddhappaṭikuṭṭhaanesanāya uppanneyeva saṅgahaṃ gacchati. Yathā hi saṅghato uddhaṭapiṇḍaṃ dussīlo deti, taṃ paṭikkhipati, na pavāreti, evaṃsampadamidaṃ. ‘‘Visabhāgo lajjī ce deti, taṃ tena sambhogaṃ akattukāmatāya paṭikkhipati, pavāretīti apare’’ti vuttaṃ. Parivesanāyāti bhattagge. ‘‘Maṃsena rasaṃ, maṃsañca rasañca maṃsarasanti āpajjanato ‘maṃsarasa’nti vutte paṭikkhepato hoti, maṃsassa rasaṃ maṃsarasanti viggaho nādhippeto’’ti vuttaṃ. Maṃsakarambako nāma…pe… vaṭṭatīti suddhayāgu eva hoti. Appavāraṇamissakakarambakoyeva hoti, tasmā na pavāreti, tena vuttaṃ parato ‘‘idañca karambakena na samānetabba’’ntiādi, tasmā ‘‘taṃ abhiharitvā kañjiyaṃ gaṇhathā’ti vadantaṃ paṭikkhipati, pavāraṇā na hotī’’ti ca ‘‘missakayāguṃ gaṇhathā’ti avuttattā ‘sammissitaṃ visuṃ katvā detī’ti vuttattā’’ti ca vuttaṃ, yasmā yāgumissakanti ettha padadvaye pavāraṇārahassa nāmaggahaṇaṃ natthi, tasmā tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Kasmā? Tattha abhihārakapaṭikkhepakānaṃ yāgusaññattā. Yāgu ce mandā, bhattaṃ bahutaraṃ, pavāreti. Kasmā? Tesaṃ ubhinnampi tattha bhinnasaññattāti takko ācariyassa. Bhattamissake pavāraṇārahassa nāmassa sabbhāvato sabbadā pavāreti eva. Missake pana vuttanayena kāraṇaṃ vattabbaṃ. Visuṃ katvā detīti yathā bhattasiṭṭhaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā deti.

Akappiyakatanti ettha ‘‘kappiyaṃ akārāpitehi kadalipphalādīhi saddhiṃ atirittaṃ kappiyaṃ kārāpetvāpi taṃ kadalipphalādiṃ ṭhapetvā avasesaṃ bhuñjituṃ vaṭṭati. Amissakarasattā puna tāni kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kāretvā bhuñjituṃ vaṭṭati. Kasmā? Pubbe tesu vinayakammassa anāruḷhattā’’ti vadanti. ‘‘Bhuttāvinā ca pavāritena āsanā vuṭṭhitena kata’’nti vacanato bhuttāvinā appavāritena āsanā vuṭṭhitena kattabbanti siddhaṃ, tasmā ‘‘pātova addhānaṃ gacchantesu dvīsu eko pavārito avuṭṭhito tattha nisīdati, so itarena piṇḍāya caritvā laddhaṃ bhikkhaṃ attanā abhutvāpi ‘alametaṃ sabba’nti kātuṃ labhati evā’’ti vuttaṃ, taṃ sukkapakkhe ‘‘bhuttāvinā kataṃ hotī’’ti imināva siddhaṃ, tasmiṃ pakkhe attano sattaṅgāni na pūrenti, kaṇhapakkhe paṭibhāgena satta vuttānīti veditabbaṃ. Bhuttāvinā appavāritena āsanā vuṭṭhitena, avuṭṭhitena vā kataṃ hoti, vaṭṭati. ‘‘Pavāritena āsanā avuṭṭhitenevā’’ti imaṃ pana atthavikappaṃ dīpetuṃ ‘‘sattaṅgāni vuttānī’’tipi vattuṃ vaṭṭati. So puna kātuṃ na labhati paṭhamaṃ katassa puna teneva kattabbappasaṅgato. Yañca akataṃ, taṃ kattabbanti hi vuttaṃ. Atha sova paṭhamo puna kattukāmo hoti, aññasmiṃ bhājane pubbe akataṃ kātuṃ labhati. Dutiyo paṭhamabhājanepi kātuṃ labhati. ‘‘Yena akataṃ, tena kātabba’’nti hi vuttaṃ. Imamevatthaṃ sandhāya ‘‘yena yaṃ paṭhamaṃ kappiyaṃ kataṃ, tameva so puna kātuṃ na labhati, aññena kātabba’’nti likhitaṃ. Tattha tanti taṃ paṭhamaṃ katanti attho. Pesetvā kāretabbanti ettha anupasampanno ce gato, tatraṭṭhena ekena bhikkhunā paṭiggāhetvā aparena kāretabbanti tattha ekova evameva kātuṃ na labhatīti. ‘‘Yaṃ kiñci gilānaṃ uddissā’tiādivacanato vihārādīsu gilānassa pāpuṇanakoṭṭhāsampi gilānātirittaṃ nāma, tasmā vaṭṭatī’’ti vadanti. Āhāratthāyāti vikāle evāti eke.

241. Kāyakammaṃ ajjhoharaṇato. Vacīkammaṃ vācāya ‘‘atirittaṃ karotha bhante’’ti akārāpanenāti veditabbaṃ.

Paṭhamapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇasikkhāpadavaṇṇanā

243. Sādhāraṇamevāti sabbapavāraṇānaṃ sādhāraṇaṃ ‘‘yāvattakaṃ icchasī’’ti idaṃ.

Dutiyapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

247-9. Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Mūlañca taṃ khādanīyañcāti mūlakhādanīyaṃ. Esa nayo sabbattha. Piṭṭhanti cuṇṇaṃ. Khārakamūlanti yūpasamūlaṃ. Caccumūlaṃ neḷiyamūlaṃ. Tambakaṃ vacaṃ. Taṇḍuleyyakaṃ cūḷakuhu. Vatthuleyyakaṃ mahākuhu. Vajakali nikoṭṭhaṃ. Jajjharī hirato.

Koṭṭhaṃ jaraṭṭhaṃ vuccati. Gaṇṭhi muhukulamudu vicayattha vajamuju vaduḷavi.

Vajjayetime kiṃsukaṃ, haliddi. Kaseruko, kaṭibalavanti tassa nāmaṃ. Ambāṭakaṃ amūlakaṃ piḍhala kakkula. Masālu kinaḷa. Āluva kaḷi taḍḍhiaḷi alasa kaṭissala namedati mera. Siggu sīri koḷa kālakaṃ nekaḷavi. Khīravallikando tumūroriyo hoti. Saṅkhato dhovanameva. Ayaṃ ‘‘parisaṅkhāro’’ti likhitaṃ. Khīrakākolī kirikaveḷi. Jīvikaṃ jīvihi. Usabhaka ummasuviyi.

Hintālaṃ kitili. Kuntāla toho tilisatā padikaḷiro paṭasevalakaḷi. Karamandakaṃ karamba daṇḍokira udakajoti kaṇḍako. ‘‘Siṅghatakotipi vuccatī’’ti likhitaṃ. Phaggava hakiḷi. Nattamālanti karañji.

Sellu loholiyaṃ. Kāsamaddaka kuduvavali anasikina. Ummādiya melelidiya. Cīnamuggo venamutti huramugga. Rājamāso māhaviliti. Aggimanto muñci. Sunipaṇṇako tipilavanināḷikā tilaka. Bhūmiyaṃ jātaloṇīti ettha loṇīnāmassa sādhāraṇattā ‘‘bhūmiya’’nti visesetvā vuttaṃ. Brahmīpattaṃ demeteye paṇasā. ‘‘Dīpavāsino vadantī’’ti sithilaṃ katvā kasmā vuttanti ce? ‘‘Khādanīyatthaṃ pharatīti lakkhaṇena asamānattā’’ti vuttaṃ. Padeliviniteki. Sulasipaṇṇanti tasāpalikaṃ.

Agandhikapupphaṃ karissayeti cekavādidapupphaṃ celepatimalaṃ. Jīvantīpupphaṃ jīvitandigamala. Bakula muthuvala. Kuyyaka punapunnāmapunnarā, jātisumana. Navamālikā cehemala.

Tintiṇika kacinī vileyi. Mātuluṅga lavano. Pussaphala supuli. Timbarūsaka tigibberehiti susatudhuta. Tipusavātiṅgaṇa dhutatikeṇa paṭiyi. Coca variyiyeli. Moca atireli. Goṭṭhaphalaṃ pūvaphalanti eke. Koṭṭhase kira acchiva.

Asamussi bimba iti keci. Kāsmarīti sepaṇṇi. Atitemeti kariyametissa. Jātiphalaṃ kataṃmeti. Kaṭukaphalaṃ tiriraka.

Taruṇaphalaṃ kiriupulu. Pokkharaṭṭhi kiñcakkhaṭṭhi. Siddhatthakaṃ sāsapaṃ setavaṇṇaṃ. Rājikaṃ rattaṃ hoti.

Hiṅguṃ hiṅgujatunti sabbāpi hiṅguvikatiyo. Ettha hiṅgujatu nāma pattasākhā pacitvā kātabbā. Sākhā pacitvā katā sipāṭikā. Aññehi missetvā katāti keci. Takaṃ kaṭṭhajanti aggikeḷini. Nikitissākālesayo. Timera, takapatti pasākhāpatte pacitvā kātabbā. ‘‘Takapaṇṇi sāvati eva kātabbā’’ti likhitaṃ.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

253. Aparajju sannidhi nāma hotīti attho. Ajja paṭiggahitanti na kevalaṃ paṭiggahitameva, atha kho uggahitakampi, teneva aṭṭhakathāyaṃ ‘‘paṭiggaṇhāti, āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassā’’ti vuttaṃ. Yadi taṃ paṭhamameva paṭiggahitaṃ, ‘‘paṭiggahaṇe tāvā’’ti na vattabbaṃ, tasmā veditabbametaṃ ‘‘attano kāle gahitaṃ ajja paṭiggahita’nti vutta’’nti.

Etthāha – yathā pañca bhesajjāni uggahitakāni anadhippetāni. Sattāhātikkame anāpatti anajjhoharaṇīyattā, tathā idhāpi uggahitakaṃ nādhippetanti? Ettha vuccati – bhesajjasikkhāpade (pārā. 618 ādayo) uggahitakaṃ nādhippetanti yuttaṃ attano kālātikkamanamattena tattha āpattippasaṅgato. Ettha na yuttaṃ attano kālātikkamanamattena āpattippasaṅgābhāvato. Ajjhoharaṇeneva hi ettha āpattīti adhippāyo, tasmā anugaṇṭhipadamatena ajja uggahetvā punadivase bhuñjanto dve āpattiyo āpajjati.

Tatrāyaṃ vicāraṇā – attanā bhuñjitukāmo ajja uggahetvā punadivase bhuñjati, dve āpattiyo āpajjati. Sāmaṇerādīnaṃyeva atthāya uggahetvā gahitaṃ punadivase paṭiggahetvā bhuñjanto āpattiyā na kāretabboti. Paṭiggaṇhāti, āpatti dukkaṭassāti etthāyamadhippāyo – sace belaṭṭhasīso viya dutiyatatiyādidivasatthāya ajja paṭiggahetvā sāmaṇerādīnaṃ gopanatthāya deti, tassa punadivase ajjhoharaṇatthaṃ paṭiggahaṇe āpatti dukkaṭassāti sambhavati. Sayameva sace taṃ gopetvā ṭhapeti, punadivase patitaṃ kacavaraṃ disvā vimativasena vā paṭiggaṇhato paṭiggahaṇatova āpatti dukkaṭassāti sambhavati. No ce paṭiggaṇhāti, taṃ dukkaṭaṃ natthi. ‘‘Idañhi ‘ekaṃ pādaṃ atikkāmeti, āpatti thullaccayassā’tiādi viyā’’ti vuttaṃ. Yo pana ekappahāreneva dvepi pāde atikkāmeti, tassa taṃ thullaccayaṃ natthi, evaṃsampadamidanti veditabbaṃ. Ettha paṭiggahitabhāvaṃ avijahantameva sannidhiṃ janetīti dhammasiritthero, taṃ ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti pāḷiyā virujjhati. Kapālena pīto pana sneho abbohāriko. Kiñcāpi uṇhe otāpentassa paggharati, tathāpi ‘‘bhesajjasikkhāpade viyā’’ti vuttaṃ. Itarathā kapālena pītā sappiādayopi sattāhātikkame āpattiṃ janeyyunti. Sayaṃ paṭiggahetvāti idhāpi pubbe vuttavidhiyeva. Duddhotapattakathāpi etena sameti viya. Āhāratthāyāti kālepi labbhati. Pakatiāmiseti kappiyāmise. Sāmisena mukhena ajjhoharato dveti ‘‘hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena ajjhoharato dve pācittiyānī’’ti likhitaṃ. Ajja paṭiggahitaṃ yāvakālikampi hi yāmātikkantapānakena saṃsaṭṭhaṃ sannidhiṃ karoti. Akappiyamaṃsesu manussamaṃse thullaccayaṃ, sesamaṃse dukkaṭañca vaḍḍhati.

255. Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti kālepi dukkaṭameva sannidhiṃ anāpajjanatoti keci. Tadahu paṭiggahitaṃ tadahu purebhattaṃ vaṭṭatīti ce? Na, pāḷiyampi aṭṭhakathāyampi visesassa natthitāya. Bhesajjasikkhāpade purebhattaṃ yathāsukhaṃ paribhuñjanaṃ vuttanti ce? Āhāre sappiādi saṅgahaṃ yāti, tena taggatikavasena vuttaṃ, na bhesajjavasena vuttanti upatisso.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

259. Akappiyasappināti yesaṃ maṃsaṃ na kappati, tesaṃ sappinā. ‘‘Vasātelañhi ṭhapetvā akappiyasappi nāma natthī’’ti likhitaṃ. Visaṅketanti ettha ‘‘sūpodanaviññattipi na hotī’’ti vuttaṃ. Kāyikānīti kāyena āpajjitabbāni.

261. Mahānāmasikkhāpadena kāretabboti saṅghavasena pavārite bhesajjatthāya sappiādipañcakaṃ viññāpeti ce, tattha ‘‘na bhesajjena karaṇīyena bhesajja’’nti ettha saṅgahaṃ gacchati, tasmā ‘‘tena pācittiya’’nti vuttaṃ. Pāḷimuttakesu ‘‘bhikkhunīnampi dukkaṭa’’nti likhitaṃ.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

264-5. Mukhadvāranti kaṇṭhanāḷi. Uccāraṇamattanti ukkhipitabbamattakaṃ. Kasaṭaṃ chaḍḍetvāti samudācāravasena, achaḍḍitepi ‘‘vaṭṭatī’’ti vuttaṃ. Hatthapāsātikkamanti dāyakassa. Bhikkhussa detīti aññassa bhikkhussa. Kañjikanti yaṃ kiñci dravaṃ. Patto paṭiggahetabboti bhūmiyaṃ ṭhapite abhihārābhāvato. ‘‘Yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ patitathevepi abhihaṭattā nevatthi doso’’ti likhitaṃ. Carukenāti khuddakapiṇḍena. Jāgarantassapīti ‘‘api-saddena suttassapī’’ti likhitaṃ. Kecīti abhayagirivāsino. Tehi kāyasaṃsagge kāyapaṭibaddhenāpi tappaṭibaddhenāpi thullaccayāpatti dassitā evāti attho. Kāyapaṭibaddhapaṭibaddhenāti vacanamattamevetaṃ. ‘‘Satthakenāti paṭiggahitakenā’’ti likhitaṃ, taṃ dullikhitaṃ satipi male puna paṭiggahetabbakiccābhāvato. Kesañci atthāyāti anupasampannānaṃ atthāya. ‘‘Sāmaṇerassa hatthaṃ phuṭṭhamattameva taṃ pariccatta’’nti likhitaṃ.

Paṭiggahaṇupagabhāraṃ nāma majjhimapurisena ukkhipitabbakaṃ. Mūlapaṭiggahaṇameva vaṭṭatīti ettha ‘‘macchikavāraṇatthanti vuttattā ‘abhuñjanatthāyāpi paṭiggahetvā gahite vaṭṭatī’’’ti ye vadanti, te vattabbā ‘‘sīsamakkhanatelaṃ paṭiggahetvā ‘idaṃ sīsamakkhana’nti anābhogeneva sattāhaṃ atikkāmentassa kiṃ nissaggiyaṃ bhaveyyā’’tiādi, suttādhippāyo pana evaṃ gahetabbo ‘‘macchikavāraṇatthaṃ bījantassa tasmiṃ laggarajādimhi patte patite sukhaṃ paribhuñjituṃ sakkā’ti saññāya pubbe paṭiggahitabba’’nti vuttaṃ. Parivattanakathāyaṃ ‘‘amhākaṃ taṇḍulesu khīṇesu etehi amhākaṃ hatthagatehi sāmaṇerasantakehipi sakkā patiṭṭhapetu’nti bhikkhūnaṃ cittuppādo ce sambhavati, ‘parivattanaṃ sātthaka’nti upatissatthero’’ti vuttaṃ. Yadi evaṃ suddhacittānaṃ niratthakanti āpannameva, tathā ‘‘paṇḍito esa sāmaṇero pattaparivattanaṃ katvā dassati, mayameva ca imassa vissāsena vā yācitvā vā bhuñjissāmā’’ti citte sati bhuñjituṃ na vaṭṭati katepi parivattaneti ca āpannaṃ, kiṃ bahunā. Nirapekkheheva gaṇhitabbaṃ, na sāpekkhehīti dassanatthaṃ vuttanti ācariyo. Ayamevattho ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti vacanena siddhova. Ādhārake patto ṭhapito hoti yathāpaṭiggahitabhāve nirālayo. Samuddodakena appaṭiggahitakena. Meṇḍakassa khīraṃ khīrattāva vaṭṭati. ‘‘Attano pana khīraṃ mukheneva pivantassa anāpattīti dassetuṃ vutta’’nti vuttaṃ. ‘‘Sarīranissitamahābhūtāni hi idhādhippetānī’’ti likhitaṃ, tadubhayampi ‘‘kappiyamaṃsakhīraṃ vā’’tiādinā nayena virujjhati.

Apica ‘‘appaṭiggahitabhājane aññabhikkhusantake attano piṇḍapātaṃ pakkhipati, ‘taṃ thoka’nti vā aññena vā kāraṇena vadati, taṃ sabbesaṃ na kappati. Kasmā? Vinayadukkaṭattā. Attanā paṭiggahetvā pakkhipitabbaṃ vinayavidhiṃ akatvā dukkaṭanti adhippāyo. Evaṃ tādisaṃ kimatthaṃ na bhuñjatīti? Aṭṭhakathāyaṃ ‘uggahitako hotī’ti vuttattā. Evañhi tattha vuttaṃ bhūmiyaṃ vā bhājane vā phalaṃ vā yaṃ kiñci āmisaṃ vā yāvajīvikampi appaṭiggahitakaṃ ajānanto āmasati, na vaṭṭati, uggahitakaṃ hotī’’ti anugaṇṭhipade vuttaṃ, tasmā imassa matena bhikkhu bhikkhussa sace patte appaṭiggahite piṇḍaṃ ṭhapeti, taṃ akappiyaṃ uggahitakanti siddhaṃ. Ayamevattho ‘‘sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane…pe… nirāmisaṃ katvā paribhuñjitabba’’nti vacanena saṃsanditvā kathetabbo. ‘‘Kappiyamaṃsakhīraṃ vā’’ti pasaṅgavasena vuttaṃ. Dadhi ce paṭiladdhaṃ, tañca adhippetanti keci.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

269. Vighāsādānaṃ antarā pūvalābhena aññatarā paribbājikā pavisitvā ṭhitā. Dāpetīti anupasampannena.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

276. Vijahantassāti anādaratthe sāmivacanaṃ. Uyyojakassa vijahantassa sato āpatti dukkaṭassātipi attho. Idha anupasampanno nāma sāmaṇerovādhippeto.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

280. Sabhojaneti ettha paṭhamavikappo ‘‘itthī ca puriso cā’’ti iminā tatiyapadena yujjati, dutiyavikappo paṭhamehi dvīhi. Kuleti ghare. Anupavisitvā nisīdanacittena sacittakaṃ.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Rahopaṭicchannasikkhāpadavaṇṇanā

284. Idha pañcamaṃ upanandassa catutthaṃ hoti, tasmā bhikkhunivaggassa dasamaṭṭhakathāyaṃ upari upanandassa ‘‘tatiyasikkhāpadenā’’ti na pāṭho, ‘‘catutthenā’’ti pāṭhoti veditabbo.

Rahopaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.

5. Rahonisajjasikkhāpadavaṇṇanā

289. Rahonisajjasikkhāpadaṃ uttānatthameva.

6. Cārittasikkhāpadavaṇṇanā

294. Sabhattoti nimantanabhattoti porāṇā.

Purebhattañca piṇḍāya, caritvā yadi bhuñjati;

Siyā paramparāpatti, pacchābhattaṃ na sā siyā.

Pacchābhattañca gamiko, pubbagehaṃ yadi gacche;

Eke āpattiyevāti, anāpattīti ekacce.

Kulantarassokkamane, āpattimatayo hi te;

Samānabhattapaccāsā, iti āhu idhāpare.

Matā gaṇikabhattena, samenti naṃ nimantane;

Vissajjanaṃ samānanti, eke sammukhatāpare.

Sanniṭṭhānatthikeheva, vicāretabbabhedato;

Viññū cārittamicceva, sikkhāpadamidaṃ vidūti.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

310. Kālanti so. Yasmā saṅghapavāraṇāyamevāyaṃ vidhi, tasmā ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. ‘‘Iminā hi tayā pavāritamha, amhākañca iminā ca iminā ca attho’’ti yathābhūtaṃ ācikkhitvā viññāpetuṃ gilānova labhati. Yaṃ pana vuttaṃ paṇītabhojanasikkhāpade ‘‘mahānāmasikkhāpadena kāretabbo’’ti, taṃ saṅghavasena pavāritaṃ, bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, ‘‘na bhesajjena karaṇīyena bhesajjaṃ viññāpetī’ti vacanena pācittiyanti attho’’ti (pāci. 309) likhitaṃ.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

311-5. Maṃ diṭṭhenāti mayā diṭṭhena, mama dassanena vā. Ekampi sarahatthaṃ purisanti aṅgapariyāpannaṃ.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

319. Navame senāparikkhepena vā parikkhepārahaṭṭhānena vā sañcaraṇaṭṭhānapariyantena vā paricchinditabbā.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

324. Dasame ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassātiādi. Aṭṭhame pana ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassāti pāḷi. Kasmā? Aṅgappamāṇābhedepi anīkavisesato. Dasame pana aṭṭhamaṅgassa dassanena dukkaṭaṃ siyāti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Āyasmato yaṃ muni sāgatassa,

Mahiddhikattassa nidassanena;

Pānassa doso tassa dassanatthaṃ,

Pubbeva so bhaddavatiṃ payāto.

Tasmā passaṃ nāgamapothayitvā,

Vinissaṭaṃ sāgataṃ iddhiyā ca;

Nato surāpānanisedhanatthaṃ,

Kosambimevajjhagamāti ñeyyaṃ.

326-8. Pasupālakāti ajapālakā. Yena majjati, tassa bījato paṭṭhāya. Keci ‘‘sacittakapakkhe cittaṃ akusalamevāti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā vatthuṃ jānitvā pivato akusala’’nti vadanti. Evaṃ sati ‘‘akusaleneva pātabbatāyāti na vattabba’’nti vutte ‘‘sacittakapakkhameva sandhāyā’’ti vadanti. Evaṃ sati ‘‘kusalākusalābyākatacittanti vattabba’’nti vutte tampi ‘‘tabbahulanayena vutta’’nti vadanti. Kaṅkhāvitaraṇiyampi avisesetvā ‘‘akusalacitta’’nti (kaṅkhā. aṭṭha. surāpānasikkhāpadavaṇṇanā) vuttaṃ, tasmā ‘‘taṃ akusaleneva pivatī’’ti vadantīti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Aṅgulipatodakasikkhāpadaṃ uttānatthameva.

3. Hasadhammasikkhāpadavaṇṇanā

336. Tatiye kathaṃ tivedanaṃ? Hasādhippāyeneva ‘‘parassa dukkhaṃ uppādessāmī’’ti udakaṃ khipantassa dukkhavedanaṃ. Sesaṃ uttānaṃ.

Idaṃ saññāvimokkhañce, tikapācittiyaṃ kathaṃ;

Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.

Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;

Akīḷāsaññī hotettha, vinayatthaṃ samādaye.

Ekantākusalo yasmā, kīḷāyābhiratamano;

Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

344. ‘‘Lokavajjaṃ atikkamitvā ‘idaṃ amhākaṃ ācariyuggaho’ti vadantassa na vaṭṭatī’’ti likhitaṃ. Yaṃ saṃkiliṭṭheneva cittena āpajjati, yaṃ vā ariyapuggalo apaññatte sikkhāpade ajjhācarati, idaṃ lokavajjanti sabbatthikavādīādīni ācariyakulāni. Tattha dutiyatatiyavikappo idha na adhippeto sekhiyānaṃ lokavajjattā.

Gārayho ācariyuggahoti ettha ‘‘yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharīṭakaṃ viyā’ti evamādiko sampati nibbatto gārayhācariyavādo na gahetabbo’’ti ca, paṇṇattivajje pana vaṭṭatīti ‘‘na pattahatthena kavāṭo paṇāmetabbo’ti imassa ‘yena hatthena patto gahito, tena hatthena na paṇāmetabbo, itarena paṇāmetabbo’ti atthaṃ gahetvā tathā ācaranto na āpattiyā kāretabbo. ‘Tathā buddhabodhicetiyānaṃ pupphaṃ gaṇhituṃ vaṭṭatīti tathā ācaranto’’ti ca. Tathā ācarati abhayagirivāsiko. Mahāvihāravāsino ce evaṃ vadanti, ‘‘mā evaṃ vadā’’ti apasādetabbo. Tena vuttaṃ ‘‘suttaṃ suttānulomañca uggahitakānaṃyevā’’tiādi. ‘‘Idaṃ sabbaṃ upatissatthero āhā’’ti ca vuttaṃ. ‘‘Suttānulomaṃ aṭṭhakathā’’ti likhitaṃ.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Bhiṃsāpanasikkhāpadaṃ uttānatthameva.

6. Jotisikkhāpadavaṇṇanā

354. ‘‘Visibbanāpekkho’’ti vacanato yassa apekkhā natthi, tassa anāpatti.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

364. Nahānasikkhāpadaṃ uttānatthameva.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368. Alabhīti labho. Yathā ‘‘pacatīti paco, pathatīti patho’’ti vuccati, evaṃ ‘‘labhatīti labho’’ti kasmā na vuttaṃ? Pariniṭṭhitalābhasseva idhādhippetattā. Maggeti sibbinimagge. Kappakatena saddhiṃ akappakataṃ sibbeti. Yāvatā adhiṭṭhānaṃ na vijahati, tāvatā pubbaṃ kappameva. Kappaṃ na vijahati ce, puna kappaṃ dātabbanti ācariyassa takko.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

374. Paribhogo ettha kāyakammaṃ. Apaccuddhāraṇaṃ vacīkammaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Cīvarāpanidhānasikkhāpadavaṇṇanā

379. Dasame yasmā nisīdanasanthataṃ cīvaranisīdanampīti ubhayampi sadasameva, tasmā taṃ ubhayampi ekato katvā ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti āha. Tatthāpi cīvaraggahaṇena cīvaranisīdanaṃ gahitamevāti atthato santhatanisīdanameva vuttaṃ hoti. Yadi evaṃ ‘‘nisīdanasanthataṃ nāma sadasaṃ vuccatī’’ti vattabbanti? Na, itarassa anisīdanaadasabhāvappasaṅgato. Ettha nisīdanasanthatassa pācittiyavatthuttā itarampi pācittiyavatthumevāti veditabbaṃ tajjātikattā. Sassāmike sūcighare sūcigaṇanāya āpattiyoti porāṇā.

Cīvarāpanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpadavaṇṇanā

382. Sañciccapāṇasikkhāpadaṃ uttānatthameva.

2. Sappāṇakasikkhāpadavaṇṇanā

387. ‘‘Pāṇo atthī’’ti jānantopi ‘‘marissantī’’ti avicāretvā pivatice, anāpatti.

Jale pakkhipanaṃ pupphaṃ, jalappavesanaṃ idaṃ;

Evaṃ ubhinnaṃ nānattaṃ, ñeyyaṃ ñāṇavatā sadāti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiye dvādasa ukkoṭā veditabbā. Tattha akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammanti anuvādādhikaraṇe labbhanti. Anihaṭaṃ, dunnihaṭaṃ, na puna haritabbanti vivādādhikaraṇe labbhanti, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbanti āpattādhikaraṇe labbhanti. Avūpasantaṃ, duvūpasantaṃ, puna vūpasametabbanti kiccādhikaraṇe labbhantīti aṭṭhakathānayo, pāḷiyaṃ panettha mukhamattameva dassitaṃ.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. ‘‘Pārājikānīti atthuddhāravasena dassitānī’’ti kathaṃ viññāyatīti ce? Parivārapāḷito. Vuttañhi tattha ‘‘āpattādhikaraṇapaccayā kati āpattiyo āpajjati. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa. Vematikā paṭicchādeti, āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa. Ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassā’’ti (pari. 290). Pārājikaṃ paṭicchādento bhikkhu anāpatti, no āpattiṃ āpajjati avuttattāti ce? Na, saṃkiliṭṭhena cittena paṭicchādane vinā āpattiyā asambhavato. Dukkaṭavāre vattabbāpi pārājikāpattiyo paṭhamaṃ atthuddhāravasena saṅghādisesehi saha vuttattā na sakkā puna vattunti na vuttāti veditabbā.

Yāva koṭi na chijjatīti cettha yo antamaso paṭicchādanatthaṃ aññassa ārocetu vā, mā vā, paṭicchādanacitteneva āpattiṃ āpanno. Tassa puna aññassa paṭicchādanatthaṃ anārocaneneva na koṭi chinnā hoti, kiṃ puna paṭinivattitvā vacanena payojananti na antimassa anārocanena chinnā hoti, appaṭicchādanena eva chinnā hoti, tato appaṭicchādanatthaṃ apubbassa ārocetabbaṃ, tato paṭṭhāya koṭi chinnā hoti, tadabhāvo paṭinivattitvā appaṭicchādanatthaṃ ārocetabbaṃ, evampi koṭi chinnā hotīti evaṃ no paṭibhātīti ācariyo. Tatiyena dutiyassāti ettha ‘‘dutiyo nāma paṭhamo’’ti vadantānaṃ ‘‘vatthu puggalo na vattabbo’’ti vāritattā na sundaraṃ. Aññassa catutthassa ārocanepi na sundaraṃ. Kasmā? Pubbeva sutvā aññassa anārocitattā. ‘‘Sutena aññassa ārocetabbaṃ siyā’’ti vadanti.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

404. Punappunaṃ uppajjanato bahudhā. Hāyanavaḍḍhananti mātukucchismiṃ ce dvādasannaṃ māsānaṃ ūnatāya hāyanaṃ kataṃ. Pasūtassa vaḍḍhanaṃ kātabbaṃ. Mātukucchismiṃ ce vaḍḍhanaṃ kataṃ. Pasūtassa hāyanaṃ kātabbaṃ. Nikkhamanīyapuṇṇamāsī nāma sāvaṇamāsassa puṇṇamāsī. ‘‘Pāṭipadadivaseti dutiye upagacchati divase’’ti likhitaṃ. So hi pasūtadivasato paṭṭhāya paripuṇṇavīsativasso hoti. Avasesānaṃ dvinnaṃ vassānaṃ adhikadivasāni honteva, tasmā nikkaṅkhā hutvā upasampādenti. Taṃ sandhāyāti gabbhavassañca pavāretvā laddhavassañca agaṇetvā jātadivasato paṭṭhāya gaṇetvā ekūnavīsativassaṃ. Ekūnavīsativassoti ‘‘gabbhavassaṃ eva pahāyā’’ti likhitaṃ, taṃ dullikhitaṃ.

406. Aññaṃ upasampādetīti upajjhāyo vā ācariyo vā hutvā upasampādeti. ‘‘Opapātikassa soḷasavassuddesikabhāvato puna cattāro vasse atikkamitvā upasampadā kātabbā’’ti ācariyā vadantīti keci.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

409. Theyyasattho ce suddhamātugāmo dve āpattiyo. Atha bhikkhuniyo, samayo rakkhati. Theyyasatthabhāvassa ṭhānaṃ katvā rakkhaṇīyattā sahadhammikānaṃ rakkhatiyevāti eke. Theyyabhāve na sahadhammikatā, tasmā na rakkhati evāti eke. Apārājikatheyyabhāve sati sahadhammikabhāvoti ce? Itarasmiṃ itaranti samayo anissaṭo āpajjati. Bhikkhu theyyasattho ce, yathāvatthukameva. Theyyasatthe theyyasatthasaññī saddhiṃ saṃvidhāyāti ca. ‘‘Saddhi’’nti padaṃ kesuci natthi, taṃ ananurūpaṃ. Tathā dutiyepi.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

412. ‘‘Tena kho pana samayena aññatarā itthī’’ti ca pāṭho atthi, kesuci natthi. Natthibhāvo sundaro ‘‘tena kho samayenā’’ti adhikārattāti keci. Idha ekatoupasampannā, sikkhamānā, sāmaṇerīti imāpi tisso saṅgahaṃ gacchanti. Imāsaṃ pana samayo rakkhati, ayamimāsaṃ, mātugāmassa ca viseso.

414. Apicettha ‘‘viññū paṭibalā’’ti vacanato appaṭibalā anāpattivatthukāti eke, taṃ na yuttaṃ dukkaṭavatthukattā. ‘‘Bhikkhu saṃvidahati, mātugāmo na saṃvidahati, āpatti dukkaṭassā’’ti hi vuttaṃ. Tathā hi upaparikkhitabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Gahaṭṭhassāpi bhikkhunīdūsakakammaṃ mokkhantarāyikameva, tasmā tassa pabbajjāpi paṭikkhittā. Vipākantarāyikā ahetukattā. Pubbe sañcicca āpannā sammuṭṭhā suddhasaññino antarāyikā eva. Sesāti jātikā. Rasenāti bhāvena. Adhikuṭṭanaṭṭhenāti adhikaraṇaṃ katvā kuṭṭanaṭṭhena chindanaṭṭhena. Asisūnūpamā kusaladhammacchedanaṭṭhena. Sattisūlūpamā cittavitudanaṭṭhenāti porāṇā. Anāpattipāḷiyaṃ ‘‘ādikammikassā’’ti mukhāruḷhavasena likhitaṃ.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

425. ‘‘Taṃ diṭṭhiṃ appaṭinissaṭṭhenāti iminā laddhinānāsaṃvāsakataṃ dīpetī’’ti vuttaṃ. Ticittanti ettha vipākābyākatacittena sahavāseyyaṃ kappeyyāti evamattho daṭṭhabbo. Aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjati.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

428. Yattha te na passāmāti teti taṃ. Atha vā tava rūpādiṃ na passāma. Ayaṃ samaṇuddeso pārājiko hoti. ‘‘Sace taṃ diṭṭhiṃ paṭinissajjati, saṅghassa ārocetvā saṅghānumatiyā pabbājetabbo’’ti porāṇagaṇṭhipade vuttaṃ, taṃ na yuttaṃ, daṇḍakammanāsanā hi idhādhippetā. Yadi so pārājiko, liṅganāsanā nāma siyā. Te paṭisevato nālaṃ antarāyāyāti ca diṭṭhi satthari asatthādidiṭṭhi na hoti. Sace sā yassa uppajjati, so pārājiko hoti, tasmimpi evameva paṭipajjitabbaṃ saṃvare atiṭṭhanto liṅganāsanāyeva nāsetabboti ācariyassa takko.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Sahadhammikasikkhāpadaṃ uttānatthameva.

2. Vilekhanasikkhāpadavaṇṇanā

438. Āpattiñca satisammosāyāti ettha ca-saddo kattabbañca na karotīti dīpeti, na cattāri evāti vuttaṃ hoti. Raṭṭhekadeso janapado. Buddhakāle ariṭṭhakaṇṭakā sāsanapaccatthikā. ‘‘Nālaṃ antarāyāyā’’ti vacanena hi te bhagavato asabbaññutaṃ dīpenti. Parinibbute bhagavati dasavatthudīpakā vajjiputtakā. Te hi vinayasāsanapaccatthikā. Parūpahārādivādā pana suttantābhidhammappaccatthikā. Ke pana te? Ekacce mahāsaṅghikādayo, na sabbeti dīpanatthaṃ ‘‘parūpahārā…pe… vādā’’ti visesanavacanamāha. Tattha ye kuhakā pāpicchakā abhūtaṃ ullapitvā paṭiladdhavarabhojanāni bhuñjitvā muṭṭhassatī niddaṃ okkamitvā sukkavissaṭṭhiṃ pattā, aññehi taṃ disvā ‘‘atthi arahato sukkavissaṭṭhī’’ti vutte ‘‘mārakāyikā upasaṃharantī’’ti vatvā janaṃ vañcenti. Ye ca sammāpaṭipannā akuhakā, tepi taṃ vacanaṃ sutvā keci taṃdiṭṭhikā honti adhimānino ca. Attano sukkavissaṭṭhiṃ passitvāpi nādhimuccanti, anadhigate adhikatasaññinova honti. Tathā atthi arahato aññāṇakaṅkhāvitaraṇā nāmagottādīsu viya saccesu paravitaraṇā parehi paññattā nāmānīti adhippāyo yathāsambhavaṃ yojetabbo. Tattha vinayadharo ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ arahato asuci mucceyya (kathā. 313; mahāva. 353). Diṭṭhadhammā…pe… aparappaccayā satthusāsane’’tiādīni (mahāva. 30) suttapadāni dassetvā te sāsanapaccatthikesu niggahitaṃ niggaṇhātīti adhippāyo. Itare ‘‘pariyatti mūla’’nti vādino. ‘‘Pātimokkhe uddissamāne’’ti nidānavasena vuttaṃ. Tathāgatassa vibhaṅgapadāni siddhāni. Siddheyeva kiṃ imassa aṅgāni? Garahitukāmatā upasampannassa santike sikkhāpadavivaṇṇanañcāti.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

444. Mohanasikkhāpadaṃ uttānatthameva.

4. Pahārasikkhāpadavaṇṇanā

452. Rattacittoti kāyasaṃsaggarāgena. Viheṭhetukāmaṃ pana disvā ‘‘sace ahaṃ imaṃ māremi, natthi me mokkho’’ti cintetvā kupito sattasaññaṃ purekkhatvā pahāraṃ deti, tassa yathāvatthukameva.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

456. ‘‘Kāyaṃ vā kāyapaṭibaddhaṃ vā’’ti (pāci. 456) vacanato kāyādīsu yaṃ uccāreti, taṃ talaṃ nāma. Talameva talasattikaṃ. Pothanasamatthaṭṭhena sattikanti eke. Taṃ ‘‘uppalapattampī’’ti iminā niyameti. Evaṃ kupitā hi kopavasena pothanāsamatthataṃ avicāretvā yaṃ kiñci hatthagataṃ paṭikkhipanti, sukhasamphassampi hotu, pācittiyameva. Yasmā paharitukāmatāya pahaṭe purimena pācittiyaṃ. Kevalaṃ uccāretukāmatāya uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā na paharitukāmatāya dinnattā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Pahārapaccayā eva dukkaṭaṃ. Purimaṃ uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro. Na ca pacchimapahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatīti no takkoti ācariyo. ‘‘Tena pahārena hatthādīsu yaṃ kiñci bhijjati, dukkaṭamevā’’ti imināpi pahārapaccayā dukkaṭaṃ. Uggiraṇaṃ yathāvatthukamevāti siddhaṃ, suṭṭhu vīmaṃsitabbaṃ. ‘‘Tiracchānādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

462. Upasampanne anupasampannasaññī amūlakena saṅghādisesenāti sukkavissaṭṭhikāyasaṃsaggādinā saṅghādisesāpattiyā vatthunāti veditabbaṃ. Na hi anupasampannassa saṅghādisesāpatti nāma atthi.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

468. Ūnavīsativasso maññeti ettha sayaṃ saññāya tathā amaññanto kukkuccuppādanatthaṃ ‘‘maññe’’ti vadanto kiṃ musāvādena kāretabboti? Na siyā aṅgasampattiyā, na ca kevalaṃ ‘‘maññe’’ti iminā niyamato aṅgasampatti hoti. Paramatthavihitaṃ katthaci hoti. ‘‘Udakaṃ maññe āditta’’ntiādimhi paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇanti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañciccasikkhāpadavaṇṇanā) ‘‘kukkuccuppādana’’nti tassa adhippāyavasena vuttanti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

473. Imesaṃ sutvāti ettha ‘‘vacana’’nti pāṭhaseso. Ekaparicchedānīti siyā kiriyā siyā akiriyāti iminā nayena ekaparicchedāni. Ettha kiñcāpi aññavādakapaccayāpatti kiriyā ca vihesakapaccayāpatti akiriyā ca, tadubhayaṃ pana ekasikkhāpadanti katvā taṃ aññavādakasaṅkhātaṃ sikkhāpadaṃ siyā kiriyā paṭhamassa vasena, siyā akiriyā dutiyassa vasenāti evamattho daṭṭhabbo.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammapaṭibāhanasikkhāpadavaṇṇanā

474. ‘‘Dhammikānaṃ kammāna’’nti (pāci. 475) vacanato ekacce bhikkhū dhammikānaṃ kammānaṃ ‘‘chandaṃ dammī’’ti chandaṃ denti, taṃ tesaṃ matimattameva, na paṭipatti. Adhammaṃ nissāya khiyyati, taṃ vā ukkoṭeti, anāpatti neva hotīti? Na, tathā chandadānakāle akatvā pacchā adhammakammakhiyyanādipaccayā anāpattivāre vuttattā. Adhammena vā vaggena vā na kammārahassa vā kammakaraṇapaccayā āpattimokkhakaraṇato avisesameva tathāvacananti ce? Na, chandadānakāle adhammakammakaraṇānumatiyā abhāvato, kārakasseva vajjappasaṅgato ca. Gaṇassa dukkaṭanti ce? Pārisuddhichandadāyakāva te, na gaṇo akammappattattā, parivārepi (pari. 482 ādayo) kammavagge kammappattachandadāyakā visuṃ vuttā. Tathāpi adhammakammassa chando na dātabbo dente akappiyānumatidukkaṭato. Tattha hi yojanadukkaṭato na muccantīti no takkoti ācariyo.

Kammapaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

481. Sannipātaṃ anāgantvā ce chandaṃ na deti, anāpattīti eke. Dukkaṭanti eke dhammakammantarāyakaraṇādhippāyattā. Saṅghamajjhe chandaṃ dātuṃ labhatīti keci. Dinnachande saṅghamajjhaṃ pavisitvā puna gatepi chando na paṭippassambheyyāti ce? Paṭippassambhati. Kasmā? ‘‘Ahatthapāso chandāraho’’tiādīhi virujjhanato. Pāḷiyaṃ pana dātukāmatāya hatthapāsaṃ atikkamantaṃ sandhāya vuttanti keci.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

484-5. Adāsīti apaloketvā adāsi. Bhikkhūti ettha te chabbaggiyā attānaṃ parivajjayitvā ‘‘saṅgho’’ti avatvā ‘‘bhikkhū’’ti āhaṃsu. Pariṇāmentīti nenti. Tattha lābhoti paduddhārakaraṇaṃ idha anadhippetassapi yassa kassaci atthuddhāravasena lābhadīpanatthaṃ. Cīvarameva hi idhādhippetaṃ, teneva ‘‘aññaṃ parikkhāraṃ dinnaṃ khīyati, āpatti dukkaṭassā’’ti vuttaṃ. Dinnanti ca parikkhāranti ca bhummatthe upayogavacanaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

491. Ñātakampi parassa dātukāmaṃ aññassa dāpeti, āpatti eva. Sabbattha āpucchitvā dātukāmaṃ yathāsukhaṃ vicāretuṃ labhati.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

494-7. Yathā bhagavantaṃ payirupāsati, evamākārena nārahatāyaṃ puriso pāpo hotuṃ, na hoti pāpoti attho, kāraṇatthaṃ vā. Tanti nipātamattaṃ, yatoti vā attho. Hatthisammaddanti saṅghāṭasammaddo, akkamanaṃ cuṇṇatāti attho.

498. Ratanaṃ nāma aggamahesī, tathāpi idha aññāpi devigottā na rakkhati, anāpattivāre ‘‘na mahesī hotī’’ti vacanābhāvato. Sace khattiyova hoti, nābhisitto. Abhisittoyeva hoti, na khattiyo rakkhatīti ācariyo. Anāpattivāre mātikāṭṭhakathāyaṃ aṅgabhāvena ca vuttattā abhisittabhāvovapamāṇaṃ. Sesaṃ ukkaṭṭhaparicchedoti eke.

500-501. ‘‘Na sayanighare sayanigharasaññī’’ti tikacchedopi ettha labbhati. Na sayanigharaṃ nāma aparikkhittarukkhamūlādi.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

504. ‘‘Adhivāsentu gahapatino bhatta’’nti ca ‘‘me gahapatino’’ti ca atthi.

506. Kurundivacanena gharepi yadi bhikkhū āsaṅkanti, tattha ṭhatvā ācikkhitabbanti vuttaṃ hoti. Patirūpāti ‘‘ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā’’ti likhitaṃ. ‘‘Tāvakālikavasenapi anāmāsaṃ paṭiggaṇhituṃ na labhatī’’ti vadanti. Samādapetvāti yācitvā ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) vuttanayena.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

511-2. Ahinā ḍaṭṭhavatthumhi so bhikkhu santaṃ bhikkhuṃ anāpucchā gato, tassa kukkuccaṃ udapādi. Adinnādāne vuttanayenāti gāmo gāmūpacāroti idaṃ sandhāya vuttaṃ.

Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

517. Tanti bhedanakaṃ. Assāti pācittiyassa paṭhamaṃ bhedanakaṃ katvā pacchā desetabbattā. Esa nayo itaresupi.

520. Vāsijaṭeti vāsidaṇḍake.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcasikkhāpadavaṇṇanā

521-2. ‘‘Ucce mañce’’ti ca ‘‘uccā mañce’’ti ca katthaci. Āyatoti vitthato. Aṭṭhaṅgulapādakanti bhāvanapuṃsakaṃ, aṭṭhaṅgulappamāṇaṃ pādakaṃ vā.

Mañcasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

528. Poṭakitūlanti yaṃ kiñci tiṇatūlaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyanti viya dissati, paribhogeyeva pana āpatti daṭṭhabbā, ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti vacanaṃ ettha sādhakaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

531. Kiñcāpi nisīdanassa jāti na dissati ettha, tathāpi cīvarakkhandhake anuññātattā, ‘‘nava cīvarāni adhiṭṭhātabbānī’’ti ettha ca pariyāpannattā cīvarajātiyevassa jātīti veditabbā. ‘‘Santhatasadisaṃ santharitvāti sadasa’’nti pubbe vuttanisīdanasanthatattā upameti. Lābhe sadasaṃ, alābhe adasampi vaṭṭatīti eke, taṃ na yuttaṃ. ‘‘Nisīdanaṃ nāma sadasaṃ vuccatī’’ti tassa saṇṭhānaniyamanato.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍupaṭicchādisikkhāpadavaṇṇanā

539. Yadi kaṇḍupaṭicchādi nāma adhonābhi ubbhajāṇumaṇḍalā uppannakaṇḍupīḷakādipaṭicchādikā adhippetā, tassa sugatassa sugatavidatthiyā dīghaso catasso vidatthiyo tiriyaṃ dveti idampi atimahantaṃ pamāṇaṃ dissati. Sabbo hi puriso attano attano vidatthiyā sattavidatthiko hoti, sugatassa ca ekāvidatthi majjhimassa purisassa tisso vidatthiyo honti, tasmā kaṇḍupaṭicchādi pakatipurisassa pamāṇaṃ āpajjati tiriyaṃ, dīghaso pana diguṇaṃ āpajjatīti. Āpajjatu, ukkaṭṭhaparicchedo tassā, ce icchati, sabbampi sarīraṃ paṭicchādessati, sabbasarīragatasaṅghāṭi viya bahuguṇaṃ katvā nivāsetukāmo nivāsessatīti ayaṃ bhagavato adhippāyo siyā.

Kaṇḍupaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9. Vassikasāṭikasikkhāpadavaṇṇanā

542. Vassikasāṭikāpi ukkaṭṭhapaṭicchedavasena anuññātā. Vassakāle keci saṅghāṭiparibhogeneva paribhuñjissantīti ayaṃ bhagavato adhippāyo siyā. Kiñcāpi iminā takkena anuññātā, ‘‘appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti, vassikasāṭikāyo dhārentī’’ti imasmiṃ vatthusmiṃ paññattattā pana aññathā puṇṇaparicchedato adhikappamāṇāyo te bhikkhū dhāresunti katvā etaparamatā tāsaṃ anuññātāti veditabbā. Eseva nayo dasamepi.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

10. Nandattherasikkhāpadavaṇṇanā

551. Tattha bhisiṃ vā bibbohanaṃ vā karotīti dīghaso bahūnaṃ bhikkhūnaṃ sādhāraṇatthaṃ karotīti yujjati.

Nandattherasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena ratanavaggo navamo.

Pācittiyakaṇḍavaṇṇanā niṭṭhitā.

6. Pāṭidesanīyakaṇḍo

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

553-5. ‘‘Paṭidesetabbākāradassana’’nti aṭṭhakathāyaṃ vuttattā pāḷiyaṃ āgatavaseneva āpatti desetabbā, na aññathā. ‘‘Antaraghare antaragharasaññī’’tiādinā ca ‘‘khādanīyabhojanīye akhādanīyaabhojanīyasaññī’’tiādinā ca ‘‘bhikkhuniyā abhikkhunisaññī’’tiādinā ca nayena aparepi tayo tikacchedā yojetvā dassetabbā.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

559. ‘‘Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjantī’’ti kiñcāpi vuttaṃ, atha kho akappiyanimantanena nimantitatā ettha na aṅgaṃ, mātikāṭṭhakathāyaṃ vā idha vā anāpattivāre lesābhāvato, tasmā ‘‘nimantitā’’ti padassa attho pubbe āciṇṇavaseneva vutto. Aparepi tayo tikacchedā yojetvā dassetabbā padabhājane vuttattāti veditabbaṃ. Yathā tathā hi bhuñjantānaṃ tādisaṃ bhikkhuniṃ avārentānaṃ pāṭidesanīyameva. ‘‘Esā vosāsati nāma, vosāsantī’’ti ca duvidho pāṭho. ‘‘Ajjhohāre ajjhohāre’’ti vacanena puna ‘‘gārayhaṃ āvuso dhamma’’nti ekavacanaṃ viruddhanti. Paṭhamaṃ ajjhohāreyeva āpannaṃ sandhāya vuttaṃ, tathā aññatrāpi āgacchati ‘‘āpajjimhā’’ti vacanato. Ekena bahūnampi vaṭṭatīti keci, taṃ na sundaraṃ. ‘‘Tehi bhikkhūhī’’tiādinā pāṭhe vuttattāti mama takko. Ekena saheva ‘‘ahaṃ āpajji’’ntipi vattabbanti ekena dvīhi tīhi desetabbato, sabbehi evaṃ vattuṃ vaṭṭati. ‘‘Āpajjimhāti sahevā’’ti vadanti. Ekena ce avārito, ‘‘ahaṃ, āvuso, gārayhaṃ dhammaṃ āpajji’’ntipi vattabbaṃ.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

562-570. Tatiyacatutthasikkhāpadāni uttānatthāniyeva.

Pāṭidesanīyakaṇḍavaṇṇanā niṭṭhitā.

7. Sekhiyakaṇḍo

1. Parimaṇḍalavaggavaṇṇanā

576. ‘‘Sikkhitasikkhenāti catūhi maggehī’’ti vuttaṃ. Yasmā aṭṭhaṅgulamattaṃ otāretvā nivatthameva nisinnassa caturaṅgulamattaṃ hoti, tasmā ubhopete aṭṭhakathāvādā ekaparicchedā, ‘‘aḍḍhateyyahattha’’nti sukhumaṃ, ekapattaṃ vā sandhāya vuttaṃ. Tañhi yathāṭhānena tiṭṭhati. Dupaṭṭaṃ sandhāya ‘‘dvihatthappamāṇampī’’ti vuttanti upatissatthero. Ekapaṭṭaṃ, dvipaṭṭaṃ vā heṭṭhimaparicchedena ‘‘dvihatthappamāṇa’’nti vuttanti veditabbaṃ. Vuttañhi nissaggiyaaṭṭhakathāyaṃ ‘‘tiriyaṃ dvihatthopi vaṭṭatī’’ti, tañca kho alābhe eva ‘‘alābhe tiriyaṃ dvihatthappamāṇampi vaṭṭatī’’ti vuttattā. Idaṃ sabbaṃ adhiṭṭhānupagaṃ sandhāya vuttaṃ. Viruddhaṃ disvā sajjetabbaṃ. No ce sajjeti, dukkaṭaṃ. Sacittakaṃ paṇṇattivijānanacitteneva ‘‘anādariyaṃ paṭiccā’’ti vuttattā, na vatthuvijānanacittena ‘‘idamevaṃ kata’’nti jānatopi āpattiyā abhāvato. Phussadevattheravādopi ekena pariyāyena yujjati. Tathā upatissattheravādopi. Paññattepi sikkhāpade apaññattepi yaṃ pakatiyā vajjaṃ, taṃ lokavajjaṃ. Idaṃ pana paññatteyeva vajjaṃ, nāpaññatte, tasmā itaralokavajjena asadisattā na lokavajjaṃ. Paṇṇattito paṭṭhāya vajjato paṇṇattivajjaṃ. Anādariyacitteneva āpajjitabbattā sacittakaṃ, tassa cittassa tivedanattā tivedanaṃ. Yasmā anādariyacittatā nāma kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, tasmā idaṃ lokavajjaṃ. Sañcicca vītikkamanaṃ nāma domanassikasseva hotīti dukkhavedanaṃ. Gaṇṭhipade pana ‘‘pāṇātipātādi viya nivāsanādidoso lokagarahito na hotīti paṇṇattivajjanti phussadevatthero’’ti likhitaṃ.

577. Vihārepīti buddhupaṭṭhānādikāle, tasmā ‘‘pārupitabba’’nti uttarāsaṅgakiccavasena vuttaṃ. Paṭhamadutiyasikkhāpadesu pariḷāhādipaccayā kappati, na antaragharapaṭisaṃyuttesu.

582. ‘‘Ekasmiṃ pana ṭhāne ṭhatvā’’ti ettha ‘‘gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva. Tathā gāme pūja’’nti likhitaṃ, taṃ pana ‘‘ekasmiṃ ṭhāne ṭhatvā’’ti vuttattā tādisaṃ antarāyaṃ sandhāya vuttanti veditabbaṃ.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586. Hasanīyasminti hetvatthe bhummaṃ, hasitabbavatthukāraṇāti attho. Antaraghare uccāsaddena anumodanādiṃ karontassa anāpatti kira. Tathā hi mahindattheropi hatthisālādīsu mahājanassa kathesi.

591. Keci bhikkhū ‘‘parikkhāraṭṭhapanamattena vāsūpagato hotī’’ti vadanti, taṃ tesaṃ matimattameva. Bhikkhuniyo ce vāsūpagā honti, bhikkhunupassayova kappiyabhūmi. ‘‘Yattha bhikkhuniyo ekarattampi vasanti, ayaṃ bhikkhunupassayo’’ti (pāci. 161) vacanato tāsaṃ samīpaṃ vā tāhi gahitavāsāgāraṃ vā ‘‘gacchāmī’’ti gacchato yathāsukhaṃ gantuṃ vaṭṭati. Na hi tāvatā taṃ gharaṃ antaragharasaṅkhyaṃ gacchatīti no takkoti ācariyo.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

604. Sūpo pattappamāṇavaṇṇanāyaṃ vuttākāro. Oloṇī vuccati kudhitaṃ, gorasato pūrā thūpitoti attho.

605. Heṭṭhā orohatīti ettha ‘‘orohanappamāṇe sati ekadese thūpīkatepi anāpattī’’ti vadanti. ‘‘Pattassa pana heṭṭhā ca upari ca paduminipaṇṇādīhi paṭicchādetvā odahantiyā laddhaṃ nāma vaṭṭatī’’ti ca vadanti. Ettha ‘‘yasmā ‘samatittiko piṇḍapāto paṭiggahetabbo’ti vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. ‘Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā’ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato, āpattīti dīpeti. Pattena paṭiggaṇhato cepi thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā. Payogo pana natthi aññatra pubbadesā’’ti ca ‘‘samatittikanti vā bhāvanapuṃsaka’’nti ca vadanti, tasmā vicāretvā gahetabbaṃ.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

609. Sūpodanaviññattisikkhāpade ‘‘sūpo nāma dve sūpā’’ti na vuttaṃ sūpaggahaṇena paṇītabhojanehi avasesānaṃ sabbabhojanānaṃ saṅgaṇhanatthaṃ. Anāpattivāre cassa ‘‘ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanenā’’ti idaṃ adhikaṃ. Katthaci potthake ‘‘anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsū’’ti ettakameva vuttaṃ, taṃ na, ‘‘samasūpakaṃ piṇḍapātaṃ bhuñjissāmī’’ti imassa anāpattivāre ‘‘aññassatthāyā’’ti katthaci likhitaṃ, tañca pamādavasena likhitaṃ. ‘‘Mukhe pakkhipitvā puna vippaṭisārī hutvā ogilitukāmassapi sahasā ce pavisati, ettha ‘asañciccā’ti vuccati. Viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjanto ‘asatiyā’ti vuccatī’’ti likhitaṃ, anāpattivāre ekaccesu potthakesu ‘‘rasaraseti likhitaṃ, taṃ gahetabba’’nti vuttaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

618. ‘‘Sabbaṃ hattha’’nti vacanato ekadesaṃ mukhe pakkhipantassa anāpattīti ekacce. ‘‘Sabbanti vacanato ekadesampi na vaṭṭatī’’ti vadanti, taṃ yuttaṃ anāpattivāre avisesitattā.

624. Sitthāvakārake ‘‘kacavaraṃ chaḍḍentaṃ sitthaṃ chaḍḍiyyatī’’ti ca ‘‘kacavaraṃ chaḍḍento’’ti ca pāṭho.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. ‘‘Surusuru’’nti ca ‘‘surosuro’’ti ca pāṭho. Sītīkatoti sītaṅko. ‘‘Silakabuddhoti ariyānaṃ parihāsavacanameveta’’nti likhitaṃ.

631. Paṭikkūlavasenāti ettha yadi paṭikkūlavasena paṭikkhittaṃ, ‘‘seyyathāpi kāmabhogino’’ti na vattabbaṃ. Na hi te paṭikkūlaṃ karontīti ce? Na, issariyaliṅgavasena gahaṇasambhavato. Te hi anādarā honti. Pattadhovananti pattadhovanodakaṃ bhojanapaṭisaṃyuttaṃ.

634. ‘‘Chattapādukāya’’nti ca ‘‘chattapāde’’ti ca pāṭho.

637. Cāpoti sattakhādanavadho. ‘‘Sesā sabbā dhanuvikati kodaṇḍe paviṭṭhā’’ti ca likhitaṃ, paṭimukkanti pavesitaṃ, laggitaṃ hotīti attho.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

640. Sayaṃ yānagato hutvā, yathā yānagatassa ve.

Alaṃ vattuṃ tathā nālaṃ, sachatto chattapāṇino.

Yathā ettha, evaṃ aññatrāpi.

647. Chapakavatthusmiṃ ‘‘sacāhaṃ na labhissāmī’’ti pāṭho, ‘‘dasa ce na labhissāmī’’ti ca atthi, ‘‘vatthusmiṃ agilānassā’’ti ca āgacchati, taṃ na sundaraṃ, sikkhāpadeyeva sundaraṃ. Thomitoti ahampi jānāmīti sambandho. Yā dhanayasalābhasaṅkhātā vutti vinipātena hoti samparāye apāyesu vinipātahetu hutvā pavattati. Atha vā vinipātenāti hetvatthe karaṇavacanaṃ, vinipātanāya pavattatīti adhippāyo. Adhammacaraṇena adhammacaraṇāya. ‘‘Asmā kumbhimivā’’ti ca paṭhanti.

Pādukavaggavaṇṇanā niṭṭhitā.

Pakiṇṇakavaṇṇanā

Kāyavācācittato samuṭṭhahantīti katvā ‘‘samanubhāsanasamuṭṭhānānī’’ti vuttāni. Samanubhāsanaṃ kiriyaṃ. Imāni kiriyāni. Dhammadesanasamuṭṭhānāni vācācittatoti ettha kāyavacīviññattibhāvato ujjagghikauccāsaddādīsu viya ‘‘kāyavācācittato’’ti vattabbānīti ce? Na vattabbāni. Nisīdanagamanāhārapakkhipanādikāyaviññattiyā sabbhāvā tattha yuttaṃ, na dhammadesane tādisassābhāvā.

Pakiṇṇakavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍavaṇṇanā niṭṭhitā.

8. Sattādhikaraṇasamathavaṇṇanā

‘‘Yebhuyyasikā kātabbā…pe… tiṇavatthārako kātabbo, so puggalo’’ti ca likhitaṃ.

Sattādhikaraṇasamathavaṇṇanā niṭṭhitā.

Bhikkhuvibhaṅgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgavaṇṇanā

1. Pārājikakaṇḍavaṇṇanā

Ganthārambhavaṇṇanā

Vibhaṅge viya bhikkhūnaṃ, vitthāramabhisaṅkhataṃ;

Akatvā bhikkhunīnampi, vakkhe gaṇṭhipadakkamaṃ.

Yo bhikkhunīnaṃ vibhaṅgo assa, tassa saṃvaṇṇanākkamo pattoti attho.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Paṭhamapārājikasikkhāpadavaṇṇanā

656-7. Tattha tattha ṭhānuppattikapaññā vīmaṃsā. Padapaṭipāṭiyā evāti mātikāpadapaṭipāṭiyā eva. ‘‘Vuttanti saṅgītikānaṃ upasaṅkappanānaṃ vibhājanaṃ vutta’’nti likhitaṃ.

658. ‘‘Ehibhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ pana desanāvilāsavasena vuttanti eke. Aññabuddhakāle atthīti eke, taṃ na yuttaṃ viya dissati amhākampi buddhakāle sambhavappasaṅgato, ehibhikkhuniyā paṭisedhachāyādissanato ca. Yathāha dhammapade visākhāvatthusmiṃ (dha. pa. aṭṭha. 1. visākhāvatthu) ‘‘tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenā’’ti. Tīhi saraṇagamanehi upasampannāya pana bhikkhuniyā sambhavo aññabuddhakāle kadāci siyā, nattheva amhākaṃ buddhakāle. Desanāvilāsena pana bhikkhudesanākkameneva bhikkhuniniddeso vutto, teneva bhikkhusaṅghavasena ekatoupasampannā bhikkhuniyo vijjamānāpi tattha na vuttā. Tāsaṃ atthitā imāya parivārakathāya veditabbā –

‘‘Ubho ekato upasampannā,

Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;

Siyā āpattiyo nānā,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Atha vā puthujjanakāle ehibhikkhusaraṇagamanena upasampannova itthiliṅgapātubhāvena bhikkhunibhāve ṭhitā purisūpasampannaṃ upādāya ‘‘ehibhikkhunī’’ti, ‘‘tīhi saraṇagamanehi upasampannā bhikkhunī’’ti ca saṅkhyaṃ gacchati. No ce, taṃ vacanaṃ virujjheyyāti eke, vicāretvā gahetabbaṃ. ‘‘Viññū paṭibalo’’ti dvinnaṃ avassavabhāvassa ijjhanato vuttaṃ. Ettha yasmā yaṃ kiñci āmisaṃ paṭiggaṇhantīnaṃ aggahatthā purisānaṃ hatthehi kadāci missībhāvaṃ gacchanti, vandantānaṃ vā purisānaṃ sirāni aggapādehi missitāni kadāci honti, kesacchedanakāle vā siraṃ purisānaṃ hatthehi missitaṃ hoti, cittaṃ nāmetaṃ atiraddhagavesi, durakkhiyaṃ vā, tasmā ‘‘mā atilahuṃ pārājikāpatti bhikkhunīnaṃ hotū’’ti buddhā bhagavanto kāruññena pārājikakkhettaparicchedaṃ, thullaccayakkhettaparicchedañca visuṃ visuṃ desesunti veditabbaṃ.

659. Tabbahulanayena sā vuttāti ettha ayamanugaṇṭhipadakkamo – yebhuyyena kiriyasamuṭṭhānattā ‘‘kiriyasamuṭṭhāna’’nti vuttaṃ. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā pana ‘‘sādiyeyyā’’ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā’’tiādinā nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ ‘‘bhikkhupaccatthikā…pe… so ce pavesanaṃ sādiyati, āpatti pārājikassā’’tiādinā (pārā. 56) nayena akiriyasamuṭṭhānatāyapi vuttattā paṭhamapārājikassāpi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati. Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ ‘‘so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā’’ti (pārā. 58) ettha ṭhita na sādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā hi sevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā. Tattha tattha aṭṭhakathāsu kasmā tabbahulanayo avuttoti ce? ‘‘Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti (pārā. 39, 42) mātikāyaṃ kiriyasamuṭṭhānassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā ‘‘kiriyasamuṭṭhāna’’micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā, na itarathā ‘‘yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjapaṇṇattivajjānaṃ niyamanalakkhaṇasiddhi hoti, tathā taṃ avatvā ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā. Sesā paṇṇattivajjā’’ti vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 108) ‘‘majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti vuttaṃ, na vuttaṃ ‘‘vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī’’ti. Abhinivesavacanaṃ pāṇātipātādīhi samānajātikattā sāmaṇerānaṃ surāpānassa. ‘‘Surādayo panime’’ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ ‘‘yassa sacittakapakkhe’’tiādi.

Kiñcettha yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbāti. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti. ‘‘Saddhiṃ pāḷiyā avisesattho parato āvi bhavissatīti apare’’ti vuttaṃ. Idamettha vicāretabbaṃ. Yadi vatthujānanapakkhe vinā akusalena majjapānaṃ siyā, kasmā nāḷimajjhaṃ nātikkamati ariyānaṃ pānakādisaññīnanti? Sīlabhedavatthuvītikkamo vināpi cittena ariyānaṃ dhammatāvaseneva na sambhavatīti ce, na, cakkhupālattheravatthu (dha. pa. aṭṭha. 1.1) ādivirodhatoti. Apica bhikkhunopi sāmaṇerassa viya surāpānaṃ sacittakameva kasmā na jātanti? Appatirūpattāti ce, sāmaṇerānampi appatirūpameva. Sahadhammikā eva hi te. Mahāsāvajjattāti ce? Sāmaṇerānampi tādisameva. Sāmaṇerānaṃ sacittakameva pārājikaṃ, itaraṃ daṇḍakammavatthūti ce? Bhikkhūnampi majjapāne natthi. Ettha tikapācittiyena na bhavitabbaṃ. Majje amajjasaññissa dukkaṭāpatti paññāpetabbā siyā. Bhikkhussa pācittiyavatthu sāmaṇerānaṃ pārājikaṃ hoti tiracchānagatasāmaṇerānaṃ viyāti ce? Acittakampi majjapānādīnaṃ sāmaṇerānaṃ pārājikaṃ paññāpetabbaṃ siyā. Nācittakaṃ pārājikaṃ sambhavatīti ce? Na, paṇṇattivajjampi pārājikaṃ sambhavatīti. Nikāyantarapakkhe ayameva doso. Amhākañhi lokavajjameva majjapānanti. Kasmā panettha surāpānameva dhammatāvasena ariyā na karontīti? Na kevalaṃ surāpānameva dhammatāvasena ariyā na karonti, pāṇesupi kodhavasena pāṇasaññitāya sīsacchedanādīni na karonti, sadārasaññāya paradāraṃ na vītikkamanti, anatthabhañjakasaññāya atthabhañjakamusā na vadanti, sammādiṭṭhisaññāya micchādiṭṭhiṃ na paṭipajjantīti veditabbā. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti, tasmā eva mātikāṭṭhakathāya gaṇṭhipade lokavajjapaṇṇattivajjādhikāre ‘‘sacittakapakkheakusalanti surāpānādisaṅgahatthaṃ, itarathā yassa akusalamevāti vadeyyā’’ti likhitaṃ. Kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgamacopayamānāpi citteneva adhivāsentī āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃ sādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittassuppādananti, evaṃ santepi ‘‘vīmaṃsitvā gahetabba’’nti vuttaṃ.

Paṭhamapārājikasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapārājikasikkhāpadavaṇṇanā

‘‘Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpanna’’nti vacanato, ‘‘aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpanna’’nti (pāci. 666) vacanato, ante ‘‘uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā’’tiādivacanato (pāci. 677), parivāre ‘‘sādhāraṇapaññatti ubhatopaññattī’’ti (pari. 201) vacanato ca bhikkhunivibhaṅgaṃ patvā bhagavā sādhāraṇāni sikkhāpadāni bhikkhūnaṃ uppannavatthusmiṃyeva ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatenapi pārājikā hoti asaṃvāsā’’tiādinā nayena savisesampi avisesampi mātikaṃ nikkhipitvā anukkamena padabhājanaṃ, āpattibhedaṃ, tikacchedaṃ, anāpattivārañca anavasesaṃ vatvā vitthāresi. Saṅgītikārakehi pana asādhāraṇapaññattiyoyeva idha vitthāritāti veditabbā.

666. Tattha ‘‘aṭṭhannaṃ pārājikāna’’nti idaṃ kevalaṃ saṅgītikārakānaṃyeva nayato nikkhittavacanaṃ ito pubbe chaṭṭhasattamaṭṭhamānaṃ pārājikānaṃ apaññattattā. Bhagavatā pana idaṃ paññāpitamādisikkhāpadampi upādāya ‘‘channaṃ pārājikāna’’nti vuttaṃ siyā. Ito uddhaṃ paññattānipi upādāya ‘‘aṭṭhannaṃ pārājikāna’’nti vacanaṃ aparabhāge uppannanti ekacce ācariyā. Aṭṭhakathāyaṃ pana ‘‘idañca pārājikaṃ pacchā paññattaṃ, tasmā ‘aṭṭhanna’nti vibhaṅge vutta’’ntiādi vuttaṃ, tasmā aṭṭhakathācariyānaṃ matena siddhametaṃ yathāpaññattānukkamavaseneva saṅgītānīti. ‘‘Aññāsi’’nti pāṭho. Aññāsīti na gahetabbo. ‘‘Duṭṭhullasikkhāpade vuttanayenevā’’ti vacanato vajjapaṭicchādikaṃ yā paṭicchādeti, sāpi vajjapaṭicchādikaāyevāti siddhaṃ. Kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassikameva hotīti katvā ‘‘dukkhavedana’’nti vuttaṃ.

Dutiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyapārājikasikkhāpadavaṇṇanā

669. Imaṃ adhippāyamattanti ‘‘codetvā sāretvā’’ti etaṃ. Etthāyaṃ vicāraṇā – yo bhikkhu ukkhittakabhikkhunā samānadiṭṭhiko laddhinānāsaṃvāsako hoti, so avandanīyo, kammākamme ukkhittako viya na gaṇapūraṇo, sahaseyyampi na labhati, na tathā bhikkhunī. Sā hi yāva na samanubhaṭṭhā, tāva gaṇapūrakā ca hoti, saṃvāsañca labhati. Laddhinānāsaṃvāsikānuvattikāpi ukkhittānuvattikāva hoti. Ukkhitto ce kālaṅkato, tadanuvattako bhikkhu laddhinānāsaṃvāsako hotiyeva. Tathā vibbhantepi tasmiṃ titthiyapakkantakepi sikkhaṃ paccakkhāya sāmaṇerabhūmiyaṃ ṭhitepīti eke. Tesaṃ matena ukkhittake tathābhūtepi bhikkhunī tadanuvattikā samanubhāsitabbāvāti āpajjati. Samanubhāsanakammaṃ saṅghāyattaṃ, saṅghena sañcicca purimakāpattiṃ apanetuṃ na yuttaṃ viya khāyati. Ukkhepanīyakammañca āpattiadassanamatte, appaṭikammamatte, kudiṭṭhiappaṭinissajjanamatte ca kariyati, tassa anuvattanamattena samanubhāsitvā sāsanato cāvetabbānīti na yuttanti ce? Na vattabbameva, idaṃ apārājikavatthūsupi tappasaṅgato, anaññavisayattā ca vinayassa.

Tatiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapārājikasikkhāpadavaṇṇanā

675. ‘‘Lokassādasaṅkhātassa mittasanthavassa vasena taṃ dassetuṃ kāyasaṃsaggarāgenāti vutta’’nti likhitaṃ. Tissitthiyoti tīsu itthīsu, tisso vā itthiyo. Taṃ na seveti tāsu na sevati. Anariyāti ubhatobyañjanā. Byañjanasminti attano byañjane. Na seveti na sevati. Na cācareti nācarati. Vaṇṇāvaṇṇoti dvīhipi sukkavissaṭṭhi. Gamanuppādananti sañcarittaṃ.

676. ‘‘Nivatthaṃ vā pārutaṃ vā’’ti ettha nivatthassa vā pārutassa vā vatthassa gahaṇaṃ sādiyatīti attho.

Catutthapārājikasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikakaṇḍavaṇṇanā niṭṭhitā.

2. Saṅghādisesakaṇḍavaṇṇanā

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

681. Āhatakoti ānīto, niyatakoti adhippāyo. Akappiyaaḍḍo nāma saṅghassa vā ārāmikapuggalassa vā vatthussa kāraṇā saṅghassa vārikabhāvena sayameva vā adhikaraṇaṭṭhānaṃ gantvā ‘‘amhākaṃ eso dāso, dāsī, vāpī, khettaṃ, ārāmo, ārāmavatthu, gāvo, gāvī, mahiṃsī, ajā, kukkuṭā’’tiādinā voharati, akappiyaṃ. ‘‘Ayaṃ amhākaṃ ārāmiko ārāmikā, ayaṃ vāpī itthannāmena saṅghassa hatthe dohanatthāya dinnā. Ito khettato ārāmato uppajjanakacatupaccayā ito gāvito mahiṃsito ajāto uppajjanakagorasā itthannāmena saṅghassa dinnā’’ti pucchite vā apucchite vā vattuṃ vaṭṭati. ‘‘Kata’’nti avatvā ‘‘karontī’’ti vacanena kira anenakataṃ ārabbha ācikkhitā nāma hoti. Gīvāti kevalaṃ gīvā eva hoti, na pārājikaṃ. Kārāpetvā dātabbāti ettha sace āvudhabhaṇḍaṃ hoti, tassa dhārā na kāretabbā, aññena pana ākārena saññāpetabbaṃ. ‘‘Ticittaṃ tivedana’’nti vuttattā ‘‘mānussayavasena kodhussayavasenā’’ti tabbahulanayena vuttanti veditabbaṃ.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Bhaṭiputtakānaṃ kumārabhaṭikānaṃ gaṇā bhaṭiputtagaṇā. Kappanti kappiyaṃ. Kappagatikanti kappiyasabhāvaṃ. Pakkantāsupīti attano parisaṃ ṭhapetvā itarāsu pakkantāsu. Paṇṇattiṃ ajānantā ariyāpi vuṭṭhāpentīti katvā vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ‘‘ticitta’’nti vuttanti veditabbaṃ. ‘‘Pabbājane na dukkaṭa’’nti porāṇagaṇṭhipade vuttaṃ.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

687. Bhaddākāpilānī mahākassapassa purāṇadutiyā kira. Ñātīnaṃ kulaṃ yasmiṃ gāmake, tadetaṃ gāmakaṃ ñātikulaṃ, kulasannihitaṃ gāmakaṃ agamāsīti attho. ‘‘Ajaṃ gāmaṃ netī’’tiādīsu viya vā dvikammikaṃ katvā gāmakaṃ agamāsi ñātikulaṃ agamāsītipi yujjati.

692. ‘‘Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā’’ti vacanenapi evaṃ veditabbaṃ – vikālagāmappavesane dvinnaṃ leḍḍupātānaṃyeva vasena upacāro paricchinditabbo, itarathā yathā ettha parikkhepārahaṭṭhānaṃ parikkhepaṃ viya katvā ‘‘atikkāmentiyā’’ti vuttaṃ, evaṃ tatthāpi ‘‘aparikkhittassa gāmassa upacāraṃ atikkamantassā’’ti vadeyya. Yasmā pana tattha parikkhepārahaṭṭhānato uttari eko leḍḍupāto upacāroti adhippeto, tasmā tadatthadīpanatthaṃ ‘‘aparikkhittassa gāmassa upacāraṃ okkamantassā’’ti vuttaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ ‘‘parikkhepārahaṭṭhānaṃyeva ‘upacāra’nti sallakkhetvā parikkhepaparikkhepārahaṭṭhānānaṃ ninnānākāraṇadīpanatthaṃ ‘upacāraṃ okkamantassā’ti vuttaṃ pāḷivisesamasallakkhetvāva aparikkhittassa gāmassa upacāraṃ atikkamantassa idha upacāro parikkhepo yathā bhaveyya, taṃ upacāraṃ paṭhamaṃ pādaṃ atikkamantassa āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkamantassa āpatti pācittiyassā’’ti vuttaṃ, taṃ na gahetabbameva pāḷiyā visesasabbhāvatoti. ‘‘Aparikkhittassa gāmassa upacāraṃ okkamantiyātipi ekaccesu dissati, taṃ na gahetabbanti apare’’ti vuttaṃ. Tattha ‘‘pāḷivisesamasallakkhetvā’’ti duvuttaṃ, kasmā? Vikālagāmappavesanasikkhāpadepi katthaci ‘‘upacāraṃ atikkamantassā’’ti pāṭho dissatīti, so andhakaṭṭhakathāpāṭhato gahitoti ācariyo. Aparikkhittassa upacārokkamanameva pāṭho yujjati, na atikkamanaṃ. Kasmā? Bahūsu ṭhānesu pāḷiyā aṭṭhakathāhi virujjhanato, imasmiṃ vāpi sikkhāpade virujjhati. Kathaṃ? Gaṇamhā ohīyamānāya araññe āpatti hoti, na gāme. Atha ca pana nidassanampi ‘‘sikkhāpadā buddhavarenā’’ti (pari. 479) gāthā dassitā, tasmā upacārokkamanapariyāpannanadiṃ atikkāmentiyā hoti. Kiñca bhiyyo ‘‘gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakātiādīnaṃ (pari. 475) parivāragāthānaṃ aṭṭhakathāhi upacārokkamanameva pāṭhoti niṭṭhaṃ gantabba’’nti ca vuttaṃ, suṭṭhu sallakkhetvā kathetabbaṃ.

‘‘Padasā gamanameva hi idhādhippetaṃ, teneva paṭhamaṃ pādaṃ atikkāmentiyātiādimāhā’’ti ettha vikālagāmappavesanasikkhāpadādīsu tadabhāvā yānena vā iddhiyā vā pavisato, addhānaṃ gacchato ca āpattīti dīpeti. Tattha asāruppattā āpattimokkho natthīti eke, vicāretvā gahetabbaṃ. Bhikkhunīvihārabhūmi ‘‘gāmantara’’nti na vuccati gāmantarapariyāpannāyapi kappiyabhūmittā. ‘‘Parato ‘sace bhikkhunīsu mahābodhiyaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati, tassā āpattī’tiādivacanato bhikkhuvihāro na kappiyabhūmīti siddhaṃ, tasmā kañcinagare khandhadhammavihāro viya, kāvīrapaṭṭane sārīdhammavihāro viya ca aññopi so vihāro, tasmā sīmabaddhasukhatthaṃ gāmantarabhāve nirantarā adhiṭṭhānatthaṃ pavisantiyā, nikkhamantiyāpi gāmantarāpatti hotīti apare’’ti vuttaṃ. Catugāmasādhāraṇattāti ettha evaṃvidhe vihāre sīmaṃ bandhantehi cattāropi te gāmā sodhetabbāti veditabbā. Saṃvidahitvā bhikkhuniyā vā mātugāmena vā theyyasatthena vā saddhiṃ taṃ vihāraṃ okkamantiyā catasso āpattiyo ekatova honti. ‘‘Gāmantare gāmantare āpatti pācittiyassā’’ti vuttāti eke.

Dutiyapāduddhāre saṅghādisesoti ettha sace dutiyo pāduddhāro kappiyabhūmiyaṃ hoti, na saṅghādiseso, akappiyabhūmiyaṃ eva saṅghādiseso. ‘‘Ubhayatīresu vicaranti, vaṭṭatīti dassanūpacārassettha sambhavā’’ti likhitaṃ, taṃ yuttaṃ. Savanūpacāro hettha nadīpāre, gāmantare vā appamāṇanti. Andhakaṭṭhakathāyaṃ pana ‘‘paratīrato nadiṃ otaritvā dassanūpacārato dārūni, paṇṇānivā maggitvā āneti, anāpatti. Ticīvarāni paratīre otāpeti, anāpattī’’ti vuttaṃ. ‘‘Orimatīrameva āgacchati, āpattī’’ti atikkamitukāmatāya paviṭṭhattā vuttaṃ. ‘‘Nhāyanādikiccena paviṭṭhānaṃ katthevālayasambhavā vaṭṭatī’’ti vuttaṃ. Gāmantare pamāṇanti aṭṭhakathāyaṃ paratīrato nadiṃ otaritvā dassanūpacārato dārūni paṇṇāni sakagāmato thokampi taraṇavārena na vaṭṭati kira nikkhamitvā pavisituṃ.

Agāmake araññeti agāmalakkhaṇe araññeti attho. Iminā āpattikhettaṃ dassitaṃ. Yasmā idaṃ āpattikhettaṃ, tasmā yā bhikkhunupassayato gāmassa indakhīlaṃ atikkamati, sā asante gāme gaṇamhā ohīyanāpattiṃ āpajjati. Dassanasavanūpacārābhāvepi pageva gāme indakhīlātikkamanakkhaṇeyeva āpajjati. Sace tattha ekā bhikkhunī atthi, tassā dassanasavanūpacārātikkamanakkhaṇe āpajjati, araññamaggagamanakāle evāyaṃ vidhīti na gahetabbaṃ. Gāmato pana nikkhamantī ito paṭṭhāya āpajjatīti dassanatthaṃ ‘‘agāmakaṃ arañña’’nti vuttaṃ. Vuttañhetaṃ ‘‘ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇamhā ohīyanāpattīhi na muccatī’’tiādi. Tattha ‘‘gaṇamhā ohīyanāpatti sakiṃyevāpajjati. Itarā gāme gāme pāre pāre aruṇe aruṇe cāti veditabba’’nti vuttaṃ. Tattha ‘‘vuttañheta’’ntiādīni asādhakāni yathāsambhavaṃ gahetabbattā. ‘‘Mahābodhiyaṅgaṇantiādi evaṃ gāmassa āsannaṭṭhānepi imaṃ āpattiṃ āpajjatīti dassanatthaṃ vutta’’nti likhitaṃ.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694. Paṭivattāti paṭivacanaṃ denti. Kammadosanti ‘‘anaññāya gaṇassa chandanti evamādī’’ti likhitaṃ. Kattabbaṭṭhānadosanti porāṇā. Kārakagaṇassāti kārakasaṅghassa. ‘‘Bhikkhunisaṅghaṃ sannipātetvā’ti vuttattā kārakasaṅghopi ayamevāti ce? Paṭhamameva kārakasaṅghaṃ na āmantetvā balakkārenāyaṃ thullanandā taṃ bhikkhuniṃ osāresī’’ti porāṇagaṇṭhipade vuttaṃ, tasmā kārakabhikkhūnaṃ sammukhāpi tesaṃ anumatiṃ paṭhamaṃ aggahetvā taṃ kammaṃ na paṭippassambhetabbanti siddhaṃ hoti, paṭippassaddhaṃ balakkārena na kātabbamevāti adhippāyo. ‘‘Bhikkhunīpi diṭṭhāvikammaṃ kātuṃ labhatī’’ti ca tattha vuttaṃ.

698. Asante kammakārakasaṅghe osāreti, anāpattīti ettha kittāvatā asanto nāma hotīti? Idaṃ sabbattha na vicāritaṃ. Kārakānaṃ kālakiriyāyāti eke. Ekassapi abhāvenāti eke. Ekasmiṃ rajjeti eke. Ekaraṭṭheti eke. Ekagāmeti eke. Ekasmiṃ āvāseti eke. Yattha sakkā apaloketunti eke. Antoaddhayojaneti eke. Tattha tasmiṃ āvāse asante kārakasaṅghe osāreti, anāpattīti idaṃ pasaṃsanti ācariyā. Yattha sakkā apaloketunti sāmīci.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Etaṃ na vuttanti bhikkhuniyā avassutabhāvo daṭṭhabboti etaṃ niyamanaṃ na vuttaṃ. Taṃ avacanaṃ pāḷiyā sameti. Katarapāḷiyāti? ‘‘Anavassutoti jānantī paṭiggaṇhātī’’ti imāya. Yadi hi puggalassa avassutabhāvo na pamāṇaṃ, kiṃ imāya pāḷiyā payojanaṃ, ‘‘anāpatti ubho anavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Attano hi anavassutabhāvoyeva pamāṇanti. Imassa pana anāpattivārassa ayamattho – ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi ‘‘anavassuto’’ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpattīti. Atha sā anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā ‘‘avassuto’’ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassuto ayyeti…pe… nāhaṃ avassutā’’ti.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705. Tenāti tasmā. Yasmā uyyojikā na deti na paṭiggaṇhāti, tasmā paṭiggaho na vijjatīti attho. Itarissā paribhogapaccayā. ‘‘Akusalacitta’’nti bāhullena vuttaṃ. ‘‘Vaṭṭatīti saññāya vadantiyāpi āpattī’’ti vadanti.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasaṅghādisesasikkhāpadavaṇṇanā

712-4. Kammavācato pubbe āpannāpattiyo na paṭippassambhanti. Ñattiyā dukkaṭathullaccayā paṭippassambhanti saṅghādisese patteti porāṇā. Taṃ ‘‘ajjhāpajjantiyā’’ti pāḷiyā sameti. ‘‘Sutvā na vadantī’’ti ettha sace jīvitabrahmacariyantarāyabhayā na vadanti, anāpatti. ‘‘Adhammakamme adhammakammasaññā āpatti dukkaṭassā’’ti vuttattā ‘‘anāpatti asamanubhāsantiyā’’ti saṅghādisesaṃ sandhāya vuttaṃ.

Sattamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā

715. Paccākatāti parājitā. Kuladūsakasikkhāpadassa, imassa ca nidānamattameva nānākaraṇaṃ. Vuttañhi tattha ‘‘tassa vacanassa paṭinissaggāya eva vacanīyo, na kuladūsananivāraṇatthāyā’’ti. Evaṃ sante ubhopetā āpattiyo aññamaññaṃ sabhāgatthā, tasmā idaṃ tassa anupaññattisadisaṃ āpajjati, tato idaṃ niratthakameva āpajjatīti? Na evaṃ daṭṭhabbaṃ. Vatthuvisesato, kammavācāvisesato ca ubhinnaṃ nānākaraṇaṃ.

Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasaṅghādisesasikkhāpadavaṇṇanā

723. ‘‘Kāyikavācasikena saṃsaggenā’’ti pāṭhaseso.

Navamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍavaṇṇanā niṭṭhitā.

3. Nissaggiyakaṇḍavaṇṇanā

1. Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

733. Paṭhamanissaggiyapācittiyasikkhāpadaṃ uttānameva.

2. Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā

740. Vatthusampattattā vā na tassā anāpannakāmatāya vā anāṇattikatāya vā akālacīvaramadaṃsu. Yathādāne eva upanetabbaṃ, na bhājetabbaṃ puggalikattāti adhippāyo. Atthato hi itarampi yathādāne eva upanetabbameva. Gaṇṭhipade pana ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Yathādāneti dāyakehi pariccattavidhānena. Upanetabbanti akālacīvarabhāvena bhājetabbanti adhippāyo. Idha bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhatī’’ti likhitaṃ. Yadi nissaṭṭhapaṭiladdhaṃ sandhāya idaṃ vuttaṃ siyā, ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā dadeyya, dadeyyuṃ, ayyāya dammī’’ti vuttattā tīṇipetāni padāni vattabbāni siyuṃ, tasmā na kevalaṃ nissaṭṭhapaṭiladdhameva yathādāne upanetabbaṃ, aññāhi bhikkhunīhi laddhakoṭṭhāsampi yathādāneyeva upanetabbaṃ.

741. ‘‘Akālacīvare kālacīvarasaññāya anāpattī’’ti pana bhājanapaccayā āpajjitabbāpattiṃ nāpajjatīti ettakameva dīpeti, na paṭiladdhaṃ, na yathādāne dātabbanti imamatthaṃ dīpeti. Lesena pana gaṇhāti ce, bhaṇḍagghena kāretabbā.

Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā

744. Sakasaññāya gahitattā pācittiyaṃ, dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ.

Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā

752. Lesena gahetukāmatā, aññassa viññussa viññāpanaṃ, paṭilābhoti tīṇi aṅgāni, tasmā paṭhamaṃ viññattaṃ alabhitvā aññaṃ tato ūnatarampi labheyya, nissaggiyameva aṅgasampattito. Esa nayo aññatthāpi.

Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā

753. ‘‘Telaṃ gopetvā sappimpi me attano kulagharā’’ti kira pāṭho.

Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā

758-762. Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassā nissaggiyaṃ, nissaṭṭhapaṭilābho ca. ‘‘Itarāsaṃ pana jānitvā vassaggena pattakoṭṭhāsaṃ sādiyantīnampi na nissaggiyaṃ, kevalaṃ yathādāne eva tāhipi upanetabba’’nti vadanti. ‘‘Nissaṭṭhaṃ paṭilabhitvāpi yathādāne upanetabba’nti vuttattā sesāhi gahitaṃ suggahita’’nti vadanti. Ettha gilānāyapi na mokkho.

Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā

764. Sattame ‘‘sayaṃ yācitakenā’’ti kiñcāpi avisesena vuttaṃ. Tathāpi aññadatthikena attuddesikena saññācikenāti attho veditabbo. Ayamattho ‘‘bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū’’ti imissā pāḷiyā atthena saṃsanditvā veditabbo. Tassāyamattho – tena parikkhārena bhesajjaṃ cetāpetvā ca-saddena saññācikena ca bhesajjaṃ cetāpetvāti imamatthaṃ dīpento ‘‘sayampi yācitvā bhesajjaṃ cetāpetvā’’ti āha. Aññathā ‘‘tena parikkhārena bhesajjaṃ cetāpetvā sayampi yācitvā paribhuñjiṃsū’’ti iminā anukkamena pāḷi vattabbā siyā.

Padabhājane pana ‘‘saṃyācikenāti sayaṃ yācitvā’’ti tasseva padassa adhippāyamattaṃ vuttaṃ. Sā hi padabhājanadhammatā. ‘‘Saṅghikaṃ lābhaṃ pariṇata’’ntiādipadānaṃ bhājane pana sā pākaṭā. Aññathā saṃyācikapadena ko añño atirekattho saṅgahito siyā, so na dissatīti tadeva padaṃ nippayojanaṃ, idañca sikkhāpadaṃ purimena ninnānākaraṇaṃ siyā. Attano hi santakaṃ yathākāmaṃ karaṇīyanti. Ettha ca saṅghassa yācanāya vasena ekato hutvā yācanāya laddhaṃ saṃyācikanti veditabbaṃ. Aññathā ito parena saṃyācika-saddena idaṃ nibbisesaṃ āpajjatīti ‘‘puggalikena saṃyācikenā’’ti idañca sikkhāpadaṃ visuṃ na vattabbaṃ siyā idheva tena āpajjitabbāpattiyā saṅgahitattā, na ca saṅgahitā āpattidvayabhāvato. Missetvā cetāpitattā hi ekameva āpattīti ce? Na, saṃyācikapadassa nippayojanabhāvappasaṅgato, evaṃ saṅghikamahājanikapuggalikāni missitvā cetāpane ekāpattibhāvappasaṅgato ca.

Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

769. Gaṇassāti ābhidhammikādigaṇassa, ūnacatuvaggassa ca.

Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamanissaggiyapācittiyasikkhāpadavaṇṇanā

774. Saññācikenāti gaṇayācanāya laddheneva, na aññena.

Navamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā

779. Dasame pana ‘‘yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti evaṃvidhena bhavitabbaṃ, ‘‘puggalikena saṃyācikenā’’ti iminā ekādasamena bhavitabbaṃ siyā yathākkamena sambhavato. Kāmameva cetaṃ aṭṭhuppattiyā abhāvato na vuttaṃ, atthato pana gahetabbameva. Ettha pana saṅghagaṇapuggalānaṃ pavāritaṭṭhāne, puggalasseva ñātakaṭṭhāne ca anāpattichāyā dissati, idaṃ sabbaṃ amhākaṃ takkānusāravaseneva vuttanti katvā na sārato daṭṭhabbaṃ. Vicāretvā yathā niccalakāraṇaṃ disvā yaṃ vā vinayakkamakovidā anujānanti, taṃ tadeva gahetabbaṃ. Porāṇagaṇṭhipade pana ‘‘āpadāsupi aññaṃ garubhaṇḍameva cetāpetabbaṃ, itaraṃ na vaṭṭati, bhikkhussa pana vaṭṭatī’’ti vuttaṃ.

Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

11. Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

784. ‘‘Dutiyavaggassa paṭhame’’ti avatvā ‘‘ekādasame’’ti idha vuttaṃ. Kasmā? Bhikkhunivibhaṅge tiṃsakakaṇḍaṃ patvā vaggakkamassa avuttattā. Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā aññātikaappavāritaṭṭhāne dhammanimantanavasena vadeyya ‘‘yenattho’’ti vuttāya ‘‘catukkaṃsaparamaṃ viññāpetabba’’nti paricchedaṃ dassetīti veditabbaṃ. Aññathā ‘‘nidānena sikkhāpadaṃ na sameti, sikkhāpadena ca anāpattivāro’’ti ca ‘‘akataviññattiyā catukkaṃsaparamaṃ viññāpetabba’’nti ca aniṭṭhaṃ āpajjati, tasmā mātikāṭṭhakathāyaṃ cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇena, parituṭṭhena ca vadeyya ‘‘yenattho’’ti vuttassa ‘‘viññāpetabba’’nti vuttanayena attho daṭṭhabbo. Porāṇagaṇṭhipade pana ‘‘idaṃ paricchinnapavāraṇaṃ sandhāya vuttaṃ. Anāpatti ñātakānaṃ pavāritānanti pana sabbappakārena pavattaṃ niccapavāraṇaṃ sandhāya vuttaṃ. Niccapavāraṇā nāma yadā yenattho, tadā taṃ vadeyyāthāti evaṃ pavattā. ‘Handa sītapāvuraṇa’nti dentānaṃ pana atirekacatukkaṃsampi gahetuṃ vaṭṭatī’’ti vuttaṃ. Ayameva nayo dasamepīti.

Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

Bhikkhunīvibhaṅge tiṃsakavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍavaṇṇanā niṭṭhitā.

4. Pācittiyakaṇḍavaṇṇanā

1. Lasuṇavaggo

1. Paṭhamalasuṇasikkhāpadavaṇṇanā

793-7. Ahaṃ lasuṇenāti ettha ‘‘pavāremī’’ti pāṭhaseso. Badarasāḷavaṃ kira badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.

Paṭhamalasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

800. Saṃharāpeyyāti ‘‘saṃharati vā saṃharāpeti vā’’ti padabhājanaṃ veditabbaṃ. Kiñcāpi ettha āpattibhedo na dassito, tathāpi khurasaṇḍāsakattariādipariyesanaghaṃsanādīsu pubbapayogesu dukkaṭaṃ yujjati, yathā cettha, evaṃ talaghātakādimhi ca āpattibhedo pāḷiyaṃ na vutto. Yathāsambhavaṃ pana pubbapayogesu dukkaṭaṃ sambhavati. Evaṃ bhikkhussa ettha ca lasuṇe ca dukkaṭaṃ. Idaṃ kiriyākiriyanti porāṇā. Tattha ‘‘kiriyākiriya’’nti na vuttaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

802-6. Tatiyacatutthasikkhāpadaṃ uttānatthameva.

5. Pañcamasikkhāpadavaṇṇanā

812. Pañcame udakasuddhipaccaye satipi phassasādiyane yathāvuttaparicchede anāpatti. Tattha dvinnaṃ pabbānanti ‘‘dvinnaṃ aṅgulānaṃ sahapavesane ekekaaṅgulassa ekekaṃ pabbaṃ katvā dve pabbā, ekaṅgulappavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito’’ti likhitaṃ.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

815. Chaṭṭhasikkhāpadaṃ uttānatthameva.

7. Sattamasikkhāpadavaṇṇanā

820-822. ‘‘Nagaraṃ atiharantī’’ti pāṭho. ‘‘Nagaradvāre atiharantī’’ti katthaci, tattha dvārenāti attho. Ayameva vā pāṭho. Taṃ pubbāparaviruddhanti ‘‘punapi vutta’’nti vuttaṃ vādaṃ sandhāya, na tato pubbe tattha vuttaṃ vādaṃ. Ettha ‘‘mātarampi viññāpetvāti vacanena virujjhatī’’ti likhitaṃ, taṃ dullikhitaṃ, na hi tena virodhaṃ sandhāya idaṃ vuttanti. Karaṇe ce pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi āpajjane satīti adhippāyo.

823. Sampaṭicchituṃ vaṭṭatīti appaṭikkhipitvā ‘‘sādhū’’ti vattuṃ vaṭṭatīti adhippāyo. Na hi paṭiggahetuṃ vaṭṭati. Anāmāsattā ‘‘āmakadhaññaṃ pana ñātakapavāritaṭṭhānepi na vaṭṭatī’’ti vuttaṃ. Anugaṇṭhipade pana ‘‘kappiyena laddhaṃ dhaññaṃ bhajjitvā bhuñjantiyā dukkaṭaṃ. Aparaṇṇepi eseva nayo’’ti ca ‘‘anāpatti ābādhapaccayāti vacanato satta dhaññānipi anāmāsānīti siddhaṃ, teneva heṭṭhā aṭṭhakathāyaṃ dukkaṭavatthumhi satta dhaññānipi gahitāni anāmāsānī’’ti ca vuttāni. Āmāsāni kappiyavatthūni ca yadi bhaveyyuṃ, yathā ñātakapavārite sandhāya ‘‘aparaṇṇaṃ viññāpetī’’ti avisesena vuttaṃ, evaṃ ‘‘anāpatti ñātakānaṃ pavāritānaṃ aññassa atthāya viññāpeti, ummattikāya ādikammikāyā’’ti vattabbaṃ. Yasmā dukkaṭavatthuttā ca anāmāsattā ca mātarampi sattavidhaṃ dhaññaṃ viññāpetuṃ na vaṭṭati, tasmā tadatthadīpanatthaṃ sattavidhaṃ dhaññaṃ sandhāya ‘‘anāpatti ābādhapaccayā’’ti vuttaṃ, yathā bhikkhuniyā ābādhapaccayā vaṭṭati, tathā bhikkhussāpīti ca. Yathā vā pana bhikkhuniyā bhajjanādīni kārāpetuṃ na vaṭṭati, evaṃ bhikkhussāpi. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ ‘‘aññataro bālabhikkhu kappiyaṃ ajānanto etadavoca ‘āmakadhaññaṃ sampaṭicchituṃ bhikkhūnaṃ na vaṭṭati. Etaṃ dhaññaṃ bhajjitvā koṭṭetvā pacitvā yāgukhajjakaṃ bhattañca dethā’ti, āṇāpakasseva bhikkhussa āpatti, sabbesaṃ anāpattī’’ti. Tasmā ‘‘saṅghavārikānaṃ dhaññaṃ koṭṭethā’’ti ārāmikānaṃ vattuñca na vaṭṭati. ‘‘Divasaṃ paribbayaṃ gaṇhatha, taṇḍule sampādetha, tvaṃ ettake gaṇha, tvaṃ ettake’’ti evamādīni pana vattuṃ vaṭṭatīti ca. Yaṃ pana ‘‘aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ, tampi heṭṭhā ‘‘imaṃ taḷākaṃ khettaṃ vatthuṃ vihārassa demā’ti vutte ‘sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ nayaṃ sandhāya vuttattā suvuttameva. ‘‘Navakammatthāya dhaññaṃ demā’’ti vutte ‘‘sādhū’’ti vattabbaṃ. Yaṃ pana heṭṭhā ‘‘tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati…pe… dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭamevā’’ti vuttaṃ, tampi suvuttameva. Kasmā? ‘‘Cetiyassa atthāya dhaññaṃ dātukāmomhi, tumhe bhante tadatthāya sampaṭicchathā’’ti vutte paṭiggahetuṃ akappiyattā. ‘‘Idaṃ pana tādisaṃ na hotī’’ti ca vuttaṃ. Sabbopāyaṃ upatissattheravādo kira. Dhammasiritthero panevamāha ‘‘pubbepi navakammatthāya paṭiggaho na vārito, saṅghassatthāya paṭiggahitampi paṭiggāhakasseva akappiya’’nti.

Sattamasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasikkhāpadavaṇṇanā

824. Porāṇā ‘‘nibbiṭṭharājabhaṭo’’ti paṭhanti. Tassattho vāritabhattavetano rājabhaṭoti. ‘‘Taññeva bhaṭapathanti taṃyeva bhattavetana’’nti atthaṃ vadanti. Ummukanti alātaṃ.

826. Ettha chaḍḍitaṃ kiriyā. Anolokanaṃ akiriyā.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

832. ‘‘Sāmike apaloketvā chaḍḍetī’’ti katthaci potthake natthi, katthaci atthi, atthibhāvova seyyo kiriyākiriyattā sikkhāpadassa. Idha khettapālakā, ārāmādigopakā ca sāmikā eva. ‘‘Saṅghassa khette, ārāme ca tattha kacavaraṃ na chaḍḍetabbanti katikā ce natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsampi bhikkhunisaṅghasantake vuttanayena vaṭṭati, na tattha bhikkhussa, evaṃ santepi sāruppavaseneva kātabba’’nti vuttaṃ.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

833. Sādhukīḷitagītaṃ vāti ettha pāciṇṇagītampi sotuṃ na vaṭṭati. ‘‘Gītupasañhitaṃ pana dhammaṃ sotuṃ vaṭṭatīti dīghanikāyaṭṭhakathāyaṃ vutta’’nti vuttaṃ. Porāṇagaṇṭhipade pana ‘‘dhammagītampi na vaṭṭatī’’ti vatvā ‘‘buddhassa gāyāma vādemāti vutte sampaṭicchituṃ na vaṭṭati, dukkaṭaṃ hotī’’ti vuttaṃ, ‘‘pūjaṃ karoma, jātakaṃ vā vatthuṃ vā desemāti vutte ‘sādhū’ti sampaṭicchituṃ vaṭṭatī’’ti ca vuttaṃ.

836. Ekapayogo nāma ekadivasāvalokanaṃ. Tesaṃyevāti yesaṃ naccaṃ passati. ‘‘Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhatī’’tiādi idha sikkhāpade natthi. Kasmā? Eḷakalomasamuṭṭhānattā. Yadi evaṃ kasmā vuttanti ce? Suttānulomamahāpadesato. Yadi naccādīni passituṃ vā sotuṃ vā na labhati, pageva attanā kātunti nayato labbhamānattā vuttaṃ. Itarathā mahāpadesā niratthakā siyuṃ. Evamaññatthāpi nayo netabbo. ‘‘Samuṭṭhānampi idha vuttameva aggahetvā chasamuṭṭhānavasena gahetabba’’nti likhitaṃ. Taṃ ‘‘aññe nacca, gāya, vādehī’’ti vattuṃ na labbhatītiādivacīkammaṃ sandhāya likhitañce, taṃ sulikhitaṃ eḷakalomasamuṭṭhāne vācāya abhāvato. ‘‘Sayampi naccitu’’ntiādikāyakammañce sandhāya likhitaṃ, dullikhitaṃ. Eḷakalomasamuṭṭhānañhi ekantato kāyakammaṃ hoti, tasmā uddhaṭaṃ aggahetvā ādisaddena saṅgahitameva idha gahetabbanti. Etaṃ eḷakalomasamuṭṭhānattāti ettha kāraṇavacane suttānulomamahāpadesatoti ettha pana uddhaṭaṃ gahetabbaṃ, evaṃ yathālābhavasena taṃ likhitanti veditabbaṃ. ‘‘Āhaccabhāsitasikkhāpadavasena eḷakalomasamuṭṭhāna’’nti vuttanti upatissatthero. ‘‘Eḷakalomasamuṭṭhānañce idaṃ sikkhāpadaṃ, āṇāpako mucceyya, na ca muccatī’’ti vuttaṃ. Taṃ ‘‘kasmā’’ti vutte ‘‘sabbaaṭṭhakathāsu vutta’’nti aṭṭhakathācariyo āhāti dhammasiritthero.

837. Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato gantvā pana sabbiriyāpathehipi labhati. ‘‘Ārāme ṭhitāti pana ārāmapariyāpannāti attho, itarathā nisinnāpi na labheyyā’’ti likhitaṃ, taṃ sulikhitameva.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggavaṇṇanā niṭṭhitā.

2. Andhakāravaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

839. ‘‘Divāpi andhakāraṃ atthi, tappaṭisedhanatthaṃ ‘rattandhakāre’ti vutta’’nti vadanti porāṇā. Santiṭṭheyyāti ettha ṭhānāpadesena catubbidhopi iriyāpatho saṅgahito, tasmā purisassa hatthapāse tena saddhiṃ caṅkamanādiṃ karontiyā pācittiyameva. ‘‘Sallapeyya vā’’ti kevalaṃ nidānavasena vuttaṃ visesābhāvato. ‘‘Sallapeyyavāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā’’ti hi vuttaṃ, taṃ na yuttanti eke. Kasmā? Yasmā tassa purisassa hatthapāse ṭhiteneva ekaṃ pācittiyaṃ. Sallapanenapi aparampi ekaṃ āpajjatīti nāpajjati, kathaṃ paññāyatīti? Aṅgavasena. Imassa hi rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imāni cattāri aṅgāni vuttāni. Tattha yadi ṭhānapaccayā ekā āpatti visuṃ siyā, tassā cattāri aṅgāni siyuṃ. Yadi sallapanapaccayā ekā, tassāpi pañca aṅgāni siyuṃ. Tasmā mātikāṭṭhakathāyaṃ ‘‘cattāri vā pañca vā aṅgānī’’ti vattabbaṃ siyā, na ca vuttaṃ, tasmā sallapanapaccayā visuṃ natthīti. Atthiyeva, mātikāṭṭhakathāvacanañca tadatthamevāti eke. Kathaṃ? Sahuppattito dvinnaṃ āpattīnaṃ. Kiṃ vuttaṃ hoti? Sallapane sati ṭhānapaccayā āpajjitabbaṃ caturaṅgikaṃ, sallapanapaccayā āpajjitabbaṃ caturaṅgikanti dve pācittiyāni sahuppannāni ekato āpajjantīti. Idaṃ ayuttaṃ pāḷivirodhato. Pāḷiyañhi ‘‘sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā’’ti vuttaṃ. Yadi dve siyuṃ, ‘‘āpatti dvinnaṃ pācittiyāna’’nti na vattabbatā siyāti. Ayaṃ nayo dutiyādīsupi yathāyogaṃ veditabbo. Ettha dutiyenāpi saddhiṃ yadi bhikkhuniyā rahopekkhatā atthi, so ce puriso, na dutiyo, purisagaṇanāya āpattiyo. Atha dutiyā bhikkhunī hoti, tassā ca tena purisena saddhiṃ rahopekkhatā atthi, sā ca bhikkhunī na dutiyā hoti. Ubhinnampi āpajjatīti eke, vicāretvā pana gahetabbaṃ. Porāṇagaṇṭhipade pana vuttaṃ ‘‘hatthapāse ṭhānena dukkaṭa’’nti, taṃ pāḷiyā virujjhati. ‘‘Purisassa hatthapāse tiṭṭhati, āpatti pācittiyassā’’ti hi pāḷi, kiṃbahunā. Catutthasikkhāpade mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyikauyyojanasikkhāpadavaṇṇanā) ‘‘santiṭṭhanādīsu tīṇi pācittiyānī’’tiādivacanato vatthugaṇanāya āpatti veditabbā. ‘‘Aṅgāni cettha cattāri pañca vā’’ti vattabbanti sanniṭṭhānaṃ.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2-3-4. Dutiyatatiyacatutthasikkhāpadavaṇṇanā

842-6. Dutiyatatiyacatutthāni uttānāni. Sabbattha ‘‘sallapatīti yaṃ kiñci tiracchānakathaṃ kathetī’’ti porāṇagaṇṭhipade vuttaṃ.

852. Catutthe panāyaṃ viseso – ‘‘ekenekā’’ti paṭhamaṃ vuttattā dutiyikaṃ vā bhikkhunīnaṃ uyyojeyya, pācittiyaṃ na sambhavatīti ce? Sambhavati. Kasmā? Santiṭṭhanādittayamattāpekkhattā, tassa vacanassāpi vā aññāyapi rahopekkhanassādasambhave sati ubhinnaṃ ekatthasambhavato ca sādhitametaṃ. ‘‘Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā’’ti ettakameva vuttaṃ. Kasmā ‘‘nikaṇṇikaṃ vā jappetī’’ti na vuttaṃ? Hatthapāsātikkame asambhavato. Tassa tatiyassa padassa pacchinnattā sambhavantampi ‘‘dutiyikaṃ vā uyyojetī’’ti na vuttaṃ, tasmā atthato hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā dutiyikaṃ vā uyyojeti, āpatti dukkaṭassāti vuttaṃ hoti. Esa nayo yakkhena vātiādīsupi. Tattha ‘‘hatthapāse’’ti vā ‘‘hatthapāsaṃ vijahitvā’’ti vā na vuttaṃ ubhayattha dukkaṭattā. Anāpattivārepi asambhavato ‘‘nikaṇṇikaṃ vā jappetī’’ti na vuttanti ce? Sambhavati sati karaṇīye nikaṇṇikaṃ vā jappetīti sambhavato. Atha kasmā evaṃ na vuttanti ce? Anavajjakathāyaṃ nikaṇṇikajappane payojanābhāvā, dhammakathāyampi udāyiṃ ārabbha paṭisiddhattā ca.

Dutiyatatiyacatutthasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasikkhāpadavaṇṇanā

856. ‘‘Kulaṃ nāma cattāri kulānī’’ti vuttattā titthiyārāme kappati tassa kulavohārābhāvatoti eke. Titthiyānaṃ khattiyādipariyāpannattā na kappatīti eke. Tassa kappiyabhūmittā na yuttanti ce? Na, yathāvuttakhattiyādīnaṃ sambhavato. Tathāpi gocarakulaṃ idhādhippetaṃ. ‘‘Upacāro dvādasahattho’’ti likhitaṃ.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasikkhāpadavaṇṇanā

860. ‘‘Nisīdantiyā ekā, nipajjantiyā ekā’’ti avatvā ‘‘nisīditvā gacchantiyā’’tiādi na vattabbaṃ. Na hi gamanapaccayā esā āpattīti? Na, pariyosānādhippāyavasena vuttattā. ‘‘Nisīditvā nipajjantiyā dve’’ti vacanenapi gamanaṃ idha nādhippetanti dassitaṃ hoti, tathā ‘‘nipajjitvā nisīdantiyā dve’’tipi vattabbaṃ. Yadi evaṃ ‘‘tasmiṃ abhinipajjati, āpatti dvinnaṃ pācittiyāna’’nti kasmā na vuttanti ce? Anisīditvāpi nipajjanasambhavato. Nipajjanatthāya nisīditvā nipajjantiyā nipajjanakapayogattā ekā āpattīti keci.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasikkhāpadavaṇṇanā

867. Anāpattivāre ‘‘dhuvapaññatte’’ti na vuttaṃ ‘‘santharitvā vā santharāpetvā vā’’ti vuttattā. Idha chaṭṭhe vuttanayena pakatiyā paññatte abhinisīdati vā abhinipajjati vā, pācittiyameva. Aññattha dhuvapaññattaṃ. Idha vuttanayena santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, pācittiyameva. Ubhayatthāpi pañcame vuttanayena anāpucchā pakkameyya, pācittiyameva, anāpattivāre mātikāyaṃ vuttakālato aññakālassa aparāmaṭṭhattāti no takkoti ācariyo. Apica atthāpattikāle āpajjati, no vikāletiādittike, atthāpatti rattiṃ āpajjati, no divātiādittike ca aṭṭhakathāyaṃ idha pañcamachaṭṭhasattamasikkhāpadehi saṅgahitāpattīnaṃ aparāmaṭṭhattā yathāsambhavaṃ tividhakāle tividhametaṃ yojetvā dassetuṃ vaṭṭati eva mahāpadesanayānulomato.

Sattamasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasikkhāpadavaṇṇanā

869. Aṭṭhame bhikkhussa dukkaṭaṃ sambhavati.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

875-7. Duggāhavasena vā suggāhavasena vā yathāvuttanayena sapathakaraṇe āpattīti veditabbaṃ. Yasmā mātikāyaṃ ‘‘attānaṃ vā paraṃ vā’’ti vuttaṃ, tasmā yā attānameva ārabbha sapathaṃ kareyya, tassā ekā. Paramevārabbha tassā ekā. Ubhopi ārabbha tassā dve āpattiyo sambhavanti. Tikacchedo panettha paramevārabbha sapathakaraṇaṃ sandhāya pavatto.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

882. Dasame anāpattivāro rodanasseva, na vadhassa, tasmā ñātibyasanādīhi phuṭṭhāpi attānaṃ vadhati eva, na rodati, dukkaṭameva.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Andhakāravaggavaṇṇanā niṭṭhitā.

3. Naggavaggavaṇṇanā

1-2. Paṭhamadutiyasikkhāpadavaṇṇanā

883. Naggavaggassa paṭhamadutiyāni uttānāni. Paṭhame ayaṃ viseso – bhikkhussa tathā nhāyantassa dukkaṭaṃ aññatra jantāgharaudakapaṭicchādīhi. Na ca vigarahi tattha bhagavā attanāva ananuññātattā udakasāṭikāyāti porāṇā. ‘‘Ekameva nivāsetvā, pārupitvā ca nahāyituṃ na vaṭṭatī’’ti porāṇagaṇṭhipade vuttaṃ.

Paṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

894. Tatiye antocatūhapañcāhaṃ dhuraṃ nikkhipantiyāpi āpatti eva. Liṅgaparivatte dhuraṃ nikkhipantiyā dukkaṭaṃ tikadukkaṭattā. ‘‘Sambahulāhi bhikkhunīhi saddhinti ettha catassopi sambahulā’’ti porāṇagaṇṭhipade vuttaṃ.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasikkhāpadavaṇṇanā

898. Catutthe saṅghāṭicāranti ettha saṅghāṭiādivasena adhiṭṭhitānaṃyevāyaṃ vidhi, netarāsaṃ kira. Tattha ticīvare eva vippavāsapaccayā nissaggiyaṃ. Antocīvarakālepi pañcāhikaṃ saṅghāṭicāraṃ atikkāmentiyā āpattiyeva. ‘‘Vinā etehi cīvarehi upasampadaṃ kātuṃ na vaṭṭatī’’ti porāṇagaṇṭhipade vuttaṃ.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasikkhāpadavaṇṇanā

906. Pañcamassa anāpattivāre tāya vā avippavāsāyāti atthato labbhati.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

907-911. Chaṭṭhasattamāni uttānāni.

8. Aṭṭhamasikkhāpadavaṇṇanā

916. Sokajjhāyikā nāma kira māyākārā. Vilumpakā bhaṇḍakāti ca porāṇā.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

920. ‘‘Kathañhi nāma atikkāmessatī’’ti vuttattā thullanandā cīvarakālasamayaṃ āgamethāti atikkamāpesīti siddhaṃ hoti.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

927. Dasame ekakulaṃ etadavocunti ettha kulaṃ nāma tasmiṃ manussā, tasmā bahuvacanaṃ.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggavaṇṇanā niṭṭhitā.

4. Tuvaṭṭavaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

934-5. Ekāya nipannāya aparā nipajjati, āpatti pācittiyassāti ‘‘ubhinnampi paṭhamanipannāya anuṭṭhāpanā’’ti vatvā ettha kiriyākiriyanti eke, taṃ aṭṭhakathāya virujjhati. ‘‘Kiriya’’nti hi aṭṭhakathāyaṃ vuttaṃ. Atha kassā āpattīti? Ubhinnampi nipajjanakiriyaṃ paṭicca. Imassa anāpattivāre ‘‘vavatthānaṃ dassetvā’’ti natthi, tasmā vavatthānaṃ katvā nipajjituṃ na vaṭṭatīti eke. Vipulatare vaṭṭatīti eke. ‘‘Antaraṃ katvā nipajjituṃ vaṭṭatī’’ti porāṇagaṇṭhipade likhitaṃ.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

940. Vavatthānaṃ dassetvāti ettha upari pārupanampi majjhe obhogaṃ katvā ubhinnaṃ antare otāreti, vaṭṭatīti eke. Vavatthānañca yathā ṭhāne na tiṭṭhati, tathā atikkamitvā tuvaṭṭentiyā āpattiyevāti. ‘‘Kiriyākiriya’’nti ca porāṇagaṇṭhipade vuttaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

941. Attano sajjhāyanaṭṭhāne ce vuḍḍhatarā āgacchati, vandanakāle vā, āpucchanakiccaṃ natthi. Ekasmiṃ ovarake āpucchitabbaṃ. ‘‘Atha ovarake mahātherī vasati, sammukhe itarā, āpucchitabbā tassā upacārattā’’ti porāṇagaṇṭhipade vuttaṃ.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

946-950. Catutthapañcamasikkhāpadaṃ uttānatthameva.

6. Chaṭṭhasikkhāpadavaṇṇanā

956. Gahapati nāma ṭhapetvā sahadhammike veditabbo, tasmā bhikkhunā vā sāmaṇerena vā ananulomikena saṃsaggena saṃsaṭṭhāpi na samanubhāsitabbāti sambhavati eva.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

961-5. Sattamaaṭṭhama sikkhāpadaṃ uttānatthameva.

9. Navamasikkhāpadavaṇṇanā

969. Ekindriyanti kāyindriyeneva ekindriyaṃ, nigaṇṭhānaṃ acelakānaṃ mataṃ. Kāpilā pana ‘‘pañcindriyā’’ti maññantā evaṃ vadanti ‘‘sacakkhukattā alābumāluvādayo yattha ālambanaṃ, tattha gacchanti. Sasotakattā kadaliyo meghagajjitaṃ sutvā gabbhaṃ gaṇhanti. Saghānakattā panasādayo kuṇapagandhena phalanti. Sajivhakattā udakaṃ pivanti yena, sabbepi ‘pādapā’ti vuccanti. Sakāyapasādattā itthisamphassena asokarukkhā pupphantī’’ti. Saṅghātanti vināsaṃ.

970. Idha ca vassacchedena dukkaṭaṃ. Paṭhamaṃ āvasitvā pacchā cārikā caraṇapaccayā pācittiyaṃ āpajjatīti veditabbaṃ. Atha vassaṃ avasitvā carati, avassupagamanapaccayā dukkaṭaṃ āpajjati. Porāṇagaṇṭhipade pana ‘‘antosattāhe antovasse cārikaṃ carantiyā pācittiyaṃ. Sattāhakaraṇīyena pana vaṭṭati, bhikkhuno dukkaṭaṃ hotī’’ti vuttaṃ.

972. Kenaci ubbāḷhāti vassacchedakāraṇenāti no takkoti ācariyo. Kittāvatā cārikā hotīti? Idaṃ na sabbattha vicāritaṃ. Anantarasikkhāpade ‘‘antamaso chappañcayojanānipī’’ti vuttattā so ca maññe heṭṭhimaparicchedoti.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

973. Dasame ‘‘āhundarikā’’ti paṭhanti kira.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggavaṇṇanā niṭṭhitā.

5. Cittāgāravaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

978. Kīḷanaupavanaṃ nāma kañcinagarassa nagarupavanaṃ viya daṭṭhabbaṃ. Uyyānaṃ nāma tattheva nandavanauyyānaṃ viya daṭṭhabbaṃ. ‘‘Tattheva ṭhatvā taṃ taṃ disābhāgaṃ viloketvā passantiyā pana pāṭekkā āpattiyo’’ti pāṭho. Evaṃ vutte yaṃ pubbe vuttaṃ padaṃ ‘‘anuddharamānā’’ti, taṃ ekasmiṃyeva disābhāgeti siddhanti eke. Upacāro dve leḍḍupātoti ca.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

984. ‘‘Āharimehi vāḷehī’’ti ‘‘asaṃhārimenā’’ti ca duvidho pāṭho. ‘‘Visuṃ katvā pacchā saddhiṃ tehi vāḷehī’’ti likhitaṃ. Yathā tathā vāḷarūpe uṭṭhapetvā katapādaṃ ‘‘pallaṅka’’nti vuccati anāpattivāre ‘‘asaṃhārimehi vāḷehi kataṃ paribhuñjatī’’ti vacanābhāvato.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

988. ‘‘Ujjavujjaveti hatthappasāraṇe’’ti likhitaṃ, taṃ na yuttaṃ ‘‘yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekāpattī’’ti vacanato.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasikkhāpadavaṇṇanā

993. ‘‘Yāgupāneti yāgudāne’’ti likhitaṃ. Porāṇagaṇṭhipade ‘‘mātāpitūnaṃ dātuṃ vaṭṭatī’’ti vuttaṃ.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

994. Pañcamasikkhāpadaṃ uttānatthameva.

6. Chaṭṭhasikkhāpadavaṇṇanā

1001. Chaṭṭhe bhikkhuvibhaṅge acelakasikkhāpadena ekaparicchedaṃ. Idha agāriko viseso, tasmā ‘‘asādhāraṇa’’nti vadanti.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

1003-8. Sattamaṭṭhamesu vattabbaṃ natthi.

9. Navamasikkhāpadavaṇṇanā

1015. ‘‘Khīlanamantaṃ dārusārakhīlaṃ mantetvā pathaviyaṃ pavesetvā māraṇamantaṃ. Nāgamaṇḍalaṃnāma nāgarodhamantaṃ, piṭṭhādīhi vā parikkhepaṃ katvā tattha manusse pavesenti guttatthāyā’’ti likhitaṃ.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

1017. Dasamasikkhāpadaṃ uttānatthameva.

Cittāgāravaggavaṇṇanā niṭṭhitā.

6. Ārāmavaggavaṇṇanā

1021. Paṭhamasikkhāpadaṃ uttānatthameva.

2. Dutiyasikkhāpadavaṇṇanā

1030. Bhikkhunī ce bhikkhuṃ akkosati, iminā sikkhāpadena pācittiyaṃ. Bhikkhuniṃ ce akkosati, omasavādena āpajjati. Omasavāde sammukhāva ruhati, idha pana parammukhāpi.

Tatrāyaṃ vicāraṇā – bhikkhuvibhaṅge osamavādasikkhāpade bhikkhunī anupasampannaṭṭhāne tiṭṭhatīti katvā bhikkhunivibhaṅgepi omasavādasikkhāpade bhikkhu bhikkhuniyā anupasampannaṭṭhāne tiṭṭhatīti siddhaṃ. Idha ca anupasampannassa akkosane dukkaṭaṃ vuttaṃ, bhikkhussa upasampannassa akkosane pācittiyaṃ vuttaṃ, tasmā imāni dve sikkhāpadāni bhikkhumhi saṃsandiyamānāni aññamaññaṃ na samenti. Yathā samenti, tathā jānitabbaṃ. Tattha porāṇagaṇṭhipade vuttanayena bhikkhunīnaṃ omasavādasikkhāpade anupasampannoti na gahetabbo, idamettha yuttaṃ. Paribhāseyyāti aññatra akkosavatthūhi. Tesu hi aññatarasmiṃ sati omasavādapācittiyamevāti eke, taṃ na yuttaṃ. Omasavāde pāḷimuttakaakkose hi dukkaṭaṃ hotīti. Dukkaṭokāse idaṃ pācittiyaṃ tehi niddiṭṭhaṃ hoti, tasmā ‘‘bālā etā’’ti pāḷiyaṃ idha āgatapadānaṃyeva vasena paribhāsanaṃ veditabbaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

1033. Tatiyasikkhāpadaṃ uttānatthameva.

4. Catutthasikkhāpadavaṇṇanā

1038. Nimantitā vā pavāritā vāti ettha porāṇagaṇṭhipade tāva evaṃ vuttaṃ ‘‘pavāritāpi yāguṃ pātuṃ labhati, bhojjayāguṃ na labhati. Yāgu panettha khādanīyabhojanīyasaṅkhyaṃ na gacchati. Nimantitā bhikkhunī piṇḍāya caritvā bhuñjitukāmā sāmike apaloketvāva bhuñjituṃ labhati. Paramparabhojanāpatti bhikkhunīnaṃ natthi. Nimantitā taṃ bhattaṃ bhuñjitvā vā abhuñjitvā vā pavāritā kappiyaṃ kārāpetvā bhuñjituṃ na labhati, akappiyanimantanena nimantiyamānā dve nimantanāni sampaṭicchituñca na labhatī’’ti. Tattha ‘‘pavāritāpi yāguṃ pātuṃ labhatī’’ti vuttaṃ pāḷiyaṃ, aṭṭhakathāyañca anuññātattā. ‘‘Nimantitā appavāritā yāguṃ pivatī’’ti hi pāḷiyaṃ vuttaṃ. Tatridaṃ sikkhāpadavaṇṇanāpubbaṅgamasanniṭṭhānaṃ – nimantitā vā pavāritā vāti ettha vāsaddena akappiyanimantanena nimantitā appavāritā ṭhapetvā yāguṃ aññaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ aññatra sāmikānaṃ apalokanā. Paramparabhojanābhāvena bhikkhunīnaṃ ko guṇo jātoti? Na etāsaṃ guṇalābho, kevalaṃ pākaṭataraṃ jātaṃ. Bhikkhūpi vikappetvā missetvāva bhuñjituṃ labhanti. Samaye yathāsukhaṃ labhanti. Iminā apalokanena kinti? Pavāritā vā animantitā vā na kiñci kappiyaṃ kārāpetvā gilānātirittampi labhanti, nimantitā ca pavāritā ca yāgumpi na labhanti, apaloketvāpi na labhantīti.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggavaṇṇanā niṭṭhitā.

7. Gabbhinivaggavaṇṇanā

1. Paṭhamādisikkhāpadavaṇṇanā

1067. ‘‘Gabbhini’’nti dassanādīhipi gabbhasambhavato vuttaṃ. Padabhājanepi pavāritabhāvo na dissati.

1074. Dhāti vāti ettha dārakaṃ sāmikānaṃ datvā āhaṭe vaḍḍheti, tathā mātāpīti keci.

1080. ‘‘Sikkhamāna’’nti pāṭhaṃ dīpavāsino rocenti kiriyākiriyattā, jambudīpavāsino ‘‘sikkhamānā’’ti. Tassattho sikkhādhammamānanato sikkhamānāti. Idha kiriyā na hoti, saññāva adhippetā. Na etāsu asikkhitā upasampādetabbā upajjhāyinīādīnaṃ āpattibhāvā. ‘‘Tassā upasampadā hoti evā’’ti vadanti.

1082. Dhammakammeti upasampadakammaṃ adhippetaṃ.

1112. Vuṭṭhāpitanti sāmaṇeribhūmito yāya theriyā upasampadāpekkhā vuṭṭhapitā, sā therī vuṭṭhāpitā nāma, teneva puna visesanatthaṃ ‘‘pavattini’’nti āha.

Paṭhamādisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinivaggavaṇṇanā niṭṭhitā.

8. Kumāribhūtavaggavaṇṇanā

2. Dutiyādisikkhāpadavaṇṇanā

1124. ‘‘Anujānāmi, bhikkhave, aṭṭhārasavassāya kumāribhūtāya…pe… sikkhāsammutiṃ dātu’’nti idha vuttaṃ viya ‘‘anujānāmi, bhikkhave, dasavassāya gihigatāya…pe… sikkhāsammutiṃ dātu’’nti na vuttaṃ, tasmā ‘‘paripuṇṇadvādasavassāya eva gihigatāya sikkhāsammuti dātabbā’’ti vuttaṃ. Gihigatāya sikkhāsammuti dātabbāti eketi katvā dasavassāyapi vaṭṭati. Kasmā? ‘‘Anāpatti paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpetī’ti (pāci. 1093-1095) ca ‘anāpatti paripuṇṇadvādasavassaṃ gihigataṃ…pe… sikkhitasikkhaṃ vuṭṭhāpetī’ti (pāci. 1097-1101) ca vuttattā’’ti porāṇagaṇṭhipade vuttaṃ. Kiṃ iminā parihārena. ‘‘Dasavassāya gihigatāya sikkhāsammuti dātabbā’’ti hi vuttaṃ. ‘‘Gihigatātipi vattuṃ na vaṭṭatī’ti sace vadanti, kammaṃ kuppatī’’ti likhitaṃ.

1146. Ahameva nūna…pe… alajjinī, yā saṅghoti ettha yā ahameva nūna bālāti attho. ‘‘Yaṃ saṅgho’’tipi atthi, tattha yaṃ yasmā deti, tasmā ahameva nūna bālāti attho.

1159. Purisasaṃsaṭṭhā kumārakasaṃsaṭṭhā caṇḍī sokāvāsāvakathaṃ sikkhamānāti vuccati, padabhājane eva cāyaṃ sikkhamānā ‘‘chasu dhammesu sikkhitasikkhā’’ti kasmā vuttanti? Pubbe gahitasikkhattā, pubbe paripuṇṇasikkhattā ca evaṃ vuccatīti veditabbaṃ.

1166-7. Pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvāti ettha ‘‘sikkhamānāya ñātakā kira sampādayiṃsu, taṃ passitvā there bhikkhū uyyojesi. Uyyojetvā tesaṃ chandaṃ gahetvā pubbe chandadāyake gaṇaṃ katvā sesānaṃ chandaṃ chandameva katvā kammaṃ kārāpesī’’ti porāṇagaṇṭhipade vuttaṃ. Chandaṃ vissajjetvāti ettha anugaṇṭhipade evaṃ vuttaṃ ‘‘idaṃ kammaṃ ajja na kattabbaṃ. ‘Yathāsukha’nti vatvā vissajjitaṃ hoti, tasmā yo koci mukharo, bālo vā kiñcāpi ‘yathāsukha’nti vadati, therāyattattā pana therassa anumatiyā satiyā vissajjito hoti, asatiyā na hoti, tathāpi puna chandaṃ gahetvāva kammaṃ karonti, ayaṃ payogo. Gahaṇe payojanaṃ pana natthi. Saṅghatthero ce vissajjeti, chandaṃ gahetvāva kātabbaṃ. Chandaṃ vissajjetvā kāyena vuṭṭhitāyāti ettha idha sambādho, ‘amukamhi ṭhāne karissāmā’ti hatthapāsaṃ vijahitvāpi gacchanti ce, natthi doso. Kiñcāpi natthi, tā pana hatthapāsaṃ avijahitvāva gacchanti, ayaṃ payogo’’ti. ‘‘Rattipārivāsiye uposathapavāraṇāva na vaṭṭati, aññakammaṃ pana vaṭṭati. Uposathapavāraṇāpi anuposathapavāraṇadivase na vaṭṭanti, itaraṃ sabbakālaṃ vaṭṭati. Parisapārivāsiye hatthapāsaṃ avijahitvā catūsu gatesu catuvaggakaraṇīye aññasmiṃ pañcasu dasasu vīsatīsu gatesu sesehi visuṃ tahiṃ tahiṃ gantvāpi puna sannipātaṭṭhānaṃ āgantvā kātuṃ vaṭṭati. Ajjhāsayapārivāsiye hatthapāsaṃ avijahitvā yathānisinnāva nisinnā ce, puna kātuṃ vaṭṭati hatthapāsassa avijahitattā’’ti porāṇagaṇṭhipade vuttaṃ. Tesaṃ porāṇānaṃ matena chandapārivāsiyamevekaṃ na vaṭṭatīti āpannaṅgañca dassitaṃ, idhāpi taṃ visuṃ na dassitaṃ asambhavatoti eke. Chandadāyake parisaṃ patvā gate tassa pubbachandadānaṃ chandapārivāsiyanti no takkoti ācariyo.

Tatridaṃ sanniṭṭhānaṃ – parisapārivāsiye aṭṭhakathāyaṃ ‘‘aññatra gacchāmāti chandaṃ avissajjetvāva uṭṭhahanti…pe… kammaṃ kātuṃ vaṭṭatī’’ti vuttavacane hatthapāsā vijahanaṃ na paññāyati. Ettha pana kammappattānaṃ hatthapāsassa avijahanameva icchitabbanti katvā porāṇagaṇṭhipade vuttaṃ. Kiñcāpi na paññāyati, appaṭikkhittattā pana vaṭṭatīti ce? Na, paṭikkhittattā. Kathaṃ? Chando nāma kammappattesu bhikkhūsu ekasīmāya sannipatitesu āgacchati, nāsannipatitesu. Idha hi ‘‘chandaṃ avissajjetvā’’ti ca ‘‘chandassa pana avissaṭṭhattā’’ti ca vuttaṃ. ‘‘Ajjhāsayaṃ avissajjetvā’’ti ca ‘‘ajjhāsayassa avissaṭṭhattā’’ti ca na vuttaṃ, tasmā chandassa avissajjanaṃ kammappattānaṃ hatthapāsāvijahaneneva hoti, na vijahaneti siddhaṃ.

Hoti cettha –

‘‘Yato āgamanaṃ yassa, tadabhāvassa niggahe;

Tasmā sannipatitesu, bhikkhūsu tassa bhedato’’ti.

Rattipārivāsiyachando viya rattipārivāsiyapārisuddhipīti tadanulomena vaṭṭati svātanāya chando vā pārisuddhi vā pavāraṇā vā, tāya kammaṃ kātuṃ vaṭṭati. Uposathapavāraṇā pana anuposathadivase na vaṭṭati, itaraṃ vaṭṭati. Pannarasiuposathaṃ cātuddasiyaṃ kātuṃ vaṭṭati khettattā. Na cātuddasiuposathaṃ pannarasiyaṃ akhettattā anuposathadivasattā pāṭipadadivasattāti ekacce ācariyā, tasmā tesaṃ matena cātuddasiuposathaṃ tatiyaṃ, sattamaṃ vā pannarasiyaṃ kātuṃ na vaṭṭati. Yaṃ panettha vuttaṃ aṭṭhakathāyaṃ ‘‘sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā, pannarasoti kātuṃ vaṭṭatī’’ti. Tato ‘‘pannarasiyameva ‘cātuddasikaṃ uposathaṃ karissāmā’ti nisinnā punadivase attano taṃ uposathaṃ ‘pannaraso’ti kātuṃ vaṭṭatīti attho’’ti evaṃ pariharanti, taṃ tesaṃ mataṃ ‘‘tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatī’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) iminā mātikāṭṭhakathāvacanena na sameti. Na hi tattha ‘‘aññasmimpi pannarase cātuddasikaṃ kātuṃ vaṭṭatī’’ti vuttaṃ. Evaṃ santepi ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti anuññātadivase pariyāpannattā channaṃ cātuddasikānaṃ pacchimā pannarasī anuposathadivaso na hotīti siddhaṃ hoti. Kiñcāpi siddhaṃ, iminā pana ‘‘āvāsikānaṃ pannaraso, āgantukānaṃ cātuddaso, āgantukehi āvāsikānaṃ samasamehi vā appatarehi vā anuvattitabba’’nti vacanamettha niratthakaṃ hotīti veditabbaṃ.

Dutiyādisikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggavaṇṇanā niṭṭhitā.

9. Chattupāhanavaggavaṇṇanā

11. Ekādasamādisikkhāpadavaṇṇanā

1214. Upacāraṃ sandhāya kathitanti ‘‘dvādasahatthaṃ upacāro’’ti likhitaṃ.

1221. Suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchatīti ettha ca tīṇi piṭakāni attano attano nāmena vuttānīti katvā abhidhammo buddhena bhāsito evāti dīpitaṃ hoti.

1224-5. Thano ca udaro ca thanudarā. ‘‘Saṃkaccikāya pamāṇaṃ tiriyaṃ diyaḍḍhahatthā’’ti porāṇagaṇṭhipade vuttaṃ. ‘‘Aparikkhittassa gāmassa upacāraṃ okkamantiyā’’ti bahūsu potthakesu, saṅghādisesakaṇḍe viya ‘‘upacāraṃ atikkamantiyā’’ti pāṭho appakesu, sova pāṭho. Aṭṭhakathāyaṃ ‘‘parikkhepaṃ atikkamantiyāti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo’’ti vacanampi ‘‘upacāraṃ atikkamantiyā’’ti pāṭhoti dīpetīti no takkoti ācariyo.

Ekādasamādisikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

Giraggasamajjādīni ‘‘acittakāni lokavajjānī’’ti vuttattā ‘‘nacca’’nti vā ‘‘gandho’’ti vā ajānitvāpi dassanena, vilimpanena vā āpajjanato vatthuajānanacittena acittakāni. ‘‘Nacca’’nti vā ‘‘gandho’’ti vā jānitvā passantiyā, vilimpantiyā ca akusalattā eva lokavajjāni. Corivuṭṭhāpanādīni ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇe eva āpattisabbhāvato sacittakāni. Upasampadādīnaṃ ekantena akusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabbā’’ti likhitaṃ. Anugaṇṭhipade pana ‘‘giraggasamajjādīni ‘acittakāni lokavajjānī’ti vuttattā ‘nacca’nti vā ‘saṅghāṇī’ti vā ‘gandho’ti vā tassa nāmavasena ajānitvā māyākārassa māyāni sīsaṭṭhiādīni paṭisaṅkhāya passantiyā, akkhamālādiatthāya saṅghāṇiṃ kaṭiyā bandhantiyā, ‘sedagandhaṃ apanetvā buddhapūjaṃ karissāmī’ti uppannena cittena gandhaṃ vilimpetvā nahāyantiyā ca āpattisabbhāvato nāmena saddhiṃ nāmavasena vā vatthussa ajānanacittena acittakāni nāma. Na andhakāre ‘kaṭisuttamida’nti saññāya saṅghāṇiṃ gahetvā kaṭiyaṃ dhāraṇakāle, mattikāsaññāya ca gandhaṃ gahetvā vilimpanakāle āpattisabbhāvato ‘acittakānī’ti vattabbāni. Tasmiṃ kāle anāpatti, teneva saṅghāṇiyā asaṅghāṇisaññāvārepi ‘āpatti pācittiyassā’ti pāḷi na vuttā. Yathā ‘khettaābādhapaccayā, kaṭisuttakaṃ dhāretī’ti vacanato vināpi akusalena saṅghāṇiādīni sakkā dhāretunti siddhaṃ, evaṃ ābādhapaccayā vināpi akusalena na sakkā suraṃ pātunti siddhaṃ ‘anāpatti ābādhapaccayā majjaṃ pivatī’ti pāḷiyā abhāvato. Akusalena vinā madhupuṇṇamuṭṭhiyaṃ pakkhittamajjassa ajjhoharaṇakālādīsu surāpānāpattiṃ āpajjatīti ca siddhaṃ ‘majje amajjasaññī pivati, āpatti pācittiyassā’ti (pāci. 328) vuttattā. Kiṃbahunā, kāmabhogasaññāya saddhiṃ ‘saṅghāṇī’ti ca ‘gandho’ti ca jānitvā vinā anāpattikāraṇena dhārentiyā ekantākusalattā lokavajjāni nāma vuccanti. Iminā upāyena sesesupi nayo netabbo. Ettha surāpānādhikāre upatissattheravādo’’ti vuttaṃ. Asaṃkaccikasikkhāpade ‘‘aparikkhittassa gāmassa upacāraṃ okkamantiyāti pāṭho’’ti ca ‘‘paṇītabhojanaviññatti, acelakasikkhāpadaṃ, nimantitassa cārittāpajjanaṃ, duṭṭhullappaṭicchādanaṃ, ūnavīsativassupasampadaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ, vassikasāṭikanti pāṭho’’ti ca vuttaṃ.

Nigamanavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍavaṇṇanā niṭṭhitā.

Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mahāvaggavaṇṇanā

1. Mahākhandhakavaṇṇanā

Bodhikathāvaṇṇanā

Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ;

Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ.

Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo viya. Te pana kathanti? Khandhānaṃ pakāsanato dīpanato. Khandhāti cettha pabbajjādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandha-saddo dissati ‘‘dārukkhandho aggikkhandho udakakkhandho’’tiādīsu viya. Tesaṃ paññattisaṅkhātānaṃ khandhānaṃ pakāsanato vaṇṇanato pabbajjakkhandhakādayo vīsati ‘‘khandhakā’’ti vuttā, avasāne dve taṃsadisattā velāya sadisattā sīlassa velāti vacanaṃ viya. Apica bhāgarāsatthatāpettha yujjate tesaṃ paññattīnaṃ bhāgato ca rāsito ca vibhattattā. Kiṃ panetesaṃ khandhakānaṃ anupubbakāraṇanti? Nāyaṃ pucchā sambhavati, aññathā vuttesupi tappasaṅgānatikkamanato. Atha vā pabbajjupasampadāpubbaṅgamattā sāsanappavesanassa tadatthasaṅgahako mahākhandhako paṭhamaṃ vutto. Kenāti ce? Dhammasaṅgāhakattherehi. Bhagavatā pana tattha tattha uppannavatthuṃ paṭicca tathā tathā vuttāni, na iminā anukkamena. Therā pana taṃ taṃ payojanaṃ paṭicca samānajātike ekajjhaṃ katvā anukkamena sajjhāyiṃsu. Sesānaṃ payojanaṃ tattha tattheva āvi bhavissati.

Khandhakovidāti paññattibhāgarāsaṭṭhena nesaṃ khandhatthakovidā, niruttipaṭisambhidāpārappattāti attho. Tesaṃ anuttānatthānaṃ padānaṃ saṃvaṇṇanā. Kasmā panevaṃ visesitanti? Tato sesabhāgā yuttā. Mātikāṭṭhuppattiggahaṇampettha padabhājaniyaggahaṇeneva veditabbaṃ. Yehi atthā yesaṃ padavisesānaṃ aṭṭhakathāyaṃ pakāsitā, tesaṃ te padavisese puna idha vadeyyāma, vaṇṇanāya pariyosānaṃ kadā bhave te te attheti vuttaṃ, taṃ tassa niddesena yujjati. Uttānā ceva yā pāḷi, tassā saṃvaṇṇanāya kinti vattabbaṃ? Na hi atthā uttānāti sambhavati. Adhippāyānusandhīhītiādivacanehipi taṃ vacanaṃ sambhavatīti ce? Na, atthaggahaṇena cettha padavisesānaṃ gahitattā. Te hi atthato anapetatthena, abhidhānatthena vā atthopacārena vā atthāti veditabbā. Saṃvaṇṇanānayoti saṃvaṇṇanā nāma avuttesu uhāpohakkamanidassanato ‘‘nayo’’ti vutto.

1. Uruvelāti yathāvuttavālikarāsivasena laddhanāmako gāmo, tasmā samīpatthe etaṃ bhummaṃ. Tathābhāvadassanatthaṃ ‘‘najjā nerañjarāya tīre’’tiādi vuttaṃ. Aññathā tasmiṃ vālikarāsimhi viharatīti āpajjati, ‘‘uruvelaṃ piṇḍāya pāvisīti yena uruvelasenānigamo’’tiādivacanavirodho ca. Aṭṭhakathāyaṃ pana mūlakāraṇameva dassitaṃ. Tattha taṃ sandhāya vuttaṃ…pe… daṭṭhabboti nigamanavacanaṃ. Taṃ kimatthanti ce? Gāmaṃ sandhāya yathāvuttapadatthasambhavadassanatthaṃ. ‘‘So pana gāmo tadupacārena evaṃ nāmaṃ labhatī’’ti vacanaṃ pana avuttasiddhanti katvā na vuttanti veditabbaṃ, atha vā yassa ‘‘uruvelā’’ti yathāvuttavālikarāsissa, tassa samīpagāmassapi nāmaṃ. Tattha āyasmā upālitthero na idha gāmaṃ sandhāya ‘‘uruvelāyaṃ viharatī’’ti āha gocaragāmapayojanābhāvato. Na hi bhagavā taṃ gāmaṃ gocaraṃ katvā tadā tattha vihāsi, tasmā ettha vālikarāsissa samīpe bodhirukkhamūle vihāraṃ sandhāya so evamāhāti dassetukāmo aṭṭhakathācariyo evamāhāti veditabbaṃ, tasmā bhagavato gāmato dūratare araññe abhisambodhidīpanena dutiyuppattiṭṭhānaniyamaṃ tīhi padehi akāsi theroti veditabbaṃ, aññathā padattayavacanapayojanābhāvato. Tattha nadantā gacchatīti nadī. Nelañjalāyāti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālavirahitattā niddosajalāyāti attho, nīlajalāyāti tassā nāmameva vā etaṃ.

Bodhirukkhamūleti ettha ca bodhi vuccati abhisambodho. So ca atthato bhagavato catutthamaggañāṇaṃ hoti ‘‘vimokkhantikametaṃ nāma’’nti (paṭi. ma. 1.162) paṭisambhidāvacanato. Kiñcāpi taṃ nāmakaraṇabhūtaṃ catutthaphalañāṇampi vattuṃ sambhavati, kattabbakiccānaṃ pana karaṇato taṃ catutthamaggañāṇameva ettha bodhīti veditabbaṃ. Teneva pāḷiyaṃ ‘‘tatiyavijjāya āsavānaṃ khayañāṇāyā’’ti tadeva dassitaṃ. Aṭṭhakathāyaṃ pana ‘‘bojjhaṅgā’’ti, ‘‘bodhipakkhiyā dhammā’’ti ca. Tattha yasmā catūsu maggesu ñāṇaṃ ‘‘bodhī’’ti vuccati, tasmā sāmaññato vattukāmatādhippāyavasena ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) vuttaṃ idhādhippetañāṇassapi tadantogadhattā. Atha vā pāḷiyaṃ bhagavato ādimaggattayavacanassa vuttaṭṭhānābhāvā catutthamaggañāṇameva bhagavato uppannaṃ, na bhagavā sotāpannādibhāvaṃ patvā buddho jātoti samayantarappasaṅganivāraṇatthaṃ ‘‘catūsū’’ti vuttaṃ ādittayassa catutthaupanissayasambhavena bodhipariyāyasiddhito. ‘‘Puggalopi senāsanampi upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.9 paccayaniddesa) vacanato phalahetuko phalajanako rukkho phalarukkhoti viya bodhiheturukkho bodhirukkhoti veditabbo. Ettha ‘‘yasmā kevalaṃ bodhīti rukkhassapi nāmaṃ, tasmā bodhī’’ti parato vuttaṃ. Nigrodhādirukkhato assa visesanavacanaṃ pana tadaññabodhimūlappasaṅganivāraṇatthaṃ. Maggañāṇañhi kusalamūlattā bodhi ca taṃ mūlañcāti saṅkhyaṃ labheyya. Paṭhamābhisambuddho nisīdatīti sambandho. Tena abhisambuddhadivasena saddhiṃ aṭṭhāhaṃ ekapallaṅkena nisinnabhāvaṃ dasseti. Ettha eka-saddo tassa nisajjāsaṅkhātassa pabbajjānuyogānurūpassa pallaṅkassa aññena iriyāpathena anantariyabhāvaṃ athassa akopitabhāvaṃ dasseti. Vimuttisukhanti ettha vimuttiyaṃ vā sukhanti na sambhavati. Pañcamajjhānikattā bhagavato phalasamāpattisaṅkhātā vimutti eva anujaṅghanaṭṭhena nibbānasukhanti vimuttisukhaṃ, taṃ samāpajjanena paṭisaṃvedī anubhavanto nisīdi. Veneyyakālānatikkamanato taṃ apekkhamāno nisīdi, na vimuttisukhasaṅgena.

Atha khoti adhikārantarārambhe nipātadvayaṃ. Tena vimuttisukhaṃ paṭisaṃvedayamāno na paṭiccasamuppādaṃ manasākāsi, kintu tato vuṭṭhāyāti dasseti. Paṭivedhavaseneva sumanasikatassa paṭiccasamuppādassa punappunaṃ manasikaraṇaṃ gambhīrattā assādajananato, na apubbanayadassanādhippāyato. Paccakkhabhūtasabbadhammattā bhagavato asammohato, paṭividdhassa visayato vā manasikaraṇaṃ pana vijitadesapaccavekkhaṇaṃ viya rañño apubbaṃ pītiṃ janeti. Vuttañhi ‘‘amānusī ratī hoti, sammā dhammaṃ vipassato’’ti (dha. pa. 373). Rattiyā paṭhamaṃ yāmanti accantasaṃyogavasena upayogavacanaṃ, tena tassa vikappanānattataṃ dasseti. Kiñcāpi ‘‘anulomapaṭilomaṃ manasākāsī’’ti ekatova vuttaṃ, tathāpi iminā anukkamenāti dassanatthaṃ ‘‘avijjāpaccayā’’tiādi. Tattha ca kiñcāpi pavattimattapaccavekkhaṇā adhippetā kathaṃ paññāyatīti? Paṭhamabhāvāya, paṭilomamanasikaraṇaṃ pana anulome paccayānaṃ, paccayuppannānañca tathābhāvasādhanatthaṃ. Yasmā avijjāya eva nirodhā saṅkhāranirodho, na aññathā, tasmā saṅkhārānaṃ avijjā paccayo, tassā ca saṅkhārā phalanti dīpanato. Tathā nibbānapaccavekkhaṇāya anulomamanasikaraṇaṃ kāraṇanirodhā phalanirodhasādhanatthaṃ. Ettha ca anubhāvato nibbānaṃ dassitaṃ. Na hi taṃ avijjādinirodhamattanti. Tattha ‘‘yato khayaṃ paccayānaṃ avedī’’ti vacanena anulomo nādhippetoti siddhaṃ. Maggapaccavekkhaṇāya vattabbaṃ natthi, ubhayatthapi kiccato, ārammaṇato ca tassa maggassa visayato ca tattha maggo dassito.

Tatthāha – ‘‘paṭiccasamuppādaṃ paṭilomaṃ manasākāsī’’ti na yujjati, na hi paṭilomāpadesena niddiṭṭhaṃ nibbānaṃ paṭiccasamuppādo bhavitumarahatīti? Vuccate – na, tadatthajānanato. Anulomapaṭilomanti hi bhāvanapuṃsakaṃ. Anulomato, paṭilomato ca taṃ paṭiccasamuppādaṃ manasākāsīti hi tattha attho. Aññathā nirodhassa paṭilomappasaṅgāpattiyevāpajjati. Paṭilome ca panetasmiṃ anukkamaniyamo anulome anukkamaniyamato siddhoti veditabbaṃ. Evaṃ sati paṭiccasamuppādassa paṭilomo nāma apaṭiccasamuppādoti siddhaṃ hoti. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘nirodho hotīti anuppādo hotī’’tiādi. Evaṃ sante pubbāparavirodho hoti. Kathaṃ? Paṭiccāti hi iminā phalassa paccayapariggahena, paccayānañca paccayāyattupagamanena tassa uppādābhimukhabhāvadīpanato asamuppādo na sambhavati, tasmā apaṭiccasamuppādoti evaṃ ubhayapaṭikkhepena panassa paṭilomatā veditabbāti eke. Taṃ ayuttaṃ tassa anulomabhāvaniyamanato, atthātisayābhāvato, tasmā appaṭiccasamuppādo tassa paṭilomoti veditabbaṃ. Teneva bhagavatā pāḷiyaṃ paccayapaccayuppannanirodho vutto. Tattha hi ‘‘avijjāya tveva asesavirāganirodhā’’ti evaṃ paccayassa samucchinnapaccayabhāvavasena paccayanirodhaṃ, phalassa paccayapaṭiggahābhāvavasena paccayuppannanirodhañca dīpeti. Duvidho pāḷiyaṃ nirodho atthato anuppādo nāma hotīti katvā aṭṭhakathāyaṃ ‘‘nirodho hotīti anuppādo hotī’’ti vuttaṃ. Evaṃ sante nibbānaṃ paccayapaccayuppannānaṃ nirodhamattanti āpajjatīti ce? Na, tassānubhāvadīpanādhippāyato. Viditavelāyanti manasikatavelāyanti attho, aññathā tato pubbe aviditappasaṅgato.

Jhāyatoti ettha kāmaṃ lakkhaṇūpanijjhānena jhāyato bodhipakkhiyadhammā pātubhavanti, catuariyasaccadhammā vā pakāsanti, tathāpi pubbabhāge samathādiyānikavibhāgadassanatthaṃ ārammaṇūpanijjhānaggahaṇaṃ. Catusaccadhammaggahaṇaṃ kāmaṃ anulomapaṭiccasamuppādadassanādhikārena virujjhati, tathāpi ‘‘yo dukkhaṃ parijānāti, so samudayaṃ pajahatī’’ti laddhivasena katanti veditabbaṃ.

2. ‘‘Paccayakkhayassā’’ti kiccapariyāyavasena vuttaṃ. Tena paccayanibbānaṃ, tadupanissayanibbānañcāti duvidhaṃ nibbānaṃ dassitaṃ hotīti. Kāmañca taṃ na kevalaṃ paccayakkhayamattaṃ karoti, atha kho paccayuppannakkhayampi karoti. Yato ubhinnampi nirodho dassito, tathāpi hetunirodhā phalanirodhoti katvā ‘‘paccayakkhayassā’’ti vuttaṃ. Vuttappakārā dhammāti ettha catusaccaggahaṇaṃ paṭhamagāthāyaṃ vuttanayavipallāsena katanti veditabbaṃ.

3. Samudayanirodhasaṅkhāto atthoti ettha samudayo kiccavasena, nirodho ārammaṇakiriyāya. Etena dvippakārā nirodhā dassitā honti tassa anubhāvassa vasenāti attho. Yasmā pallaṅkābhujitaṭṭhānañca ‘‘pallaṅko’’ti vuccati, tasmā phalādhigamaṭṭhānaṃ ‘‘pallaṅka’’nti vuttaṃ.

Ajapālakathāvaṇṇanā

4. Sammodīti hitakāmatāya bhagavā tena brāhmaṇena saddhiṃ sammodi. Vedehi antanti ettha nibbānaṃ anto nāma. Vedānaṃ vā antaṃ gatattāti ettha arahattaṃ. Tattha paṭhamena vedantagū yasmā, tasmā eva vusitabrahmacariyo. Dutiyena vedantagū yasmā, tasmā vusitabrahmacariyoti evaṃ yojanā kātabbā. Kiñcāpi brāhmaṇassa catusaccayuttaṃ atthato vuttaṃ, udānagāthāyaṃ vuttapaṭivedhābhāvaṃ sandhāya ‘‘dhammacakkappavattana’’nti vuccatīti parihāro.

Ajapālakathāvaṇṇanā niṭṭhitā.

Mucalindakathāvaṇṇanā

5. Mucalindavatthumhi etamatthanti idāni vattabbamatthaṃ sandhāya vuttaṃ. Taṃ vivekanti upadhivivekaṃ. ‘‘Abyāpajjaṃ sukhaṃ loke’’ti iminā paṭhamamaggaṃ dasseti tena sattesu māraṇavasena uppajjanakabyāpādappahānasiddhito. ‘‘Pāṇabhūtesu saṃyamo’’ti iminā dutiyamaggaṃ dasseti. Maggī hi puggalo avasiṭṭhabyāpādatanuttavasena pāṇabhūtesu saṃyato hoti vihiṃsādhippāyābhāvato. Evaṃ cattāro hi maggā anukkamenāpi gahitā honti.

Mucalindakathāvaṇṇanā niṭṭhitā.

Rājāyatanakathāvaṇṇanā

6. Rājāyatanaṃ pātali. ‘‘Catuddisā āgantvā’’ti pāṭhaseso. Mukhavaṭṭiyaṃ kirassa dinnānaṃ catunnampi lekhāparicchedo atthi, te vāṇijā devatāya gāravadassanena bhagavato rūpakāyadassanena pasannattā saraṇaṃ aggahesuṃ. Devatāya ‘‘bhagavā rājāyatanamūle paṭhamābhisambuddho’’ti vacanaṃ sutvā sāvakasaṅghābhāvaṃ, abhisambuddhadhammasabbhāvañca jāniṃsūti veditabbaṃ. Jānantīti buddhāti sambandho.

Rājāyatanakathāvaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

7. Adhigato kho myāyantiādimhi dhammoti catusaccadhammo, gambhīrattā duddaso. Duddasattā duranubodho. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena ākāraparivitakkena ogāhitabbo na hoti, ñāṇeneva avacaritabboti attho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi vedanīyo. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Tañhi phalūpacārena ekampi samānaṃ tathā tathā vuccati. Rāmāti pajā. Anu anu acchariyā anacchariyā. Tesaṃ bhagavato pubbabhāgapaṭipadaṃ sutapubbānaṃ, dhammassa vā gambhīrabhāvaṃ adhigatapubbānaṃ. Kiñcāpi bhagavato cattāropi maggā sukhappaṭipadā, tathāpi bodhisattapaṭipadaṃ sandhāya ‘‘kicchena me’’ti vuttaṃ. ‘‘Pakāsitaṃ pakāsitu’’nti ubhayathāpi pāṭho. Paretehi yuttehi. Rāgarattāti kāmarāgadiṭṭhirāgehi rattā. Attaniccādigāhakā na dakkhanti na passissanti.

8. Sahaṃpati kira ‘‘nassati vata bho loko’’ti imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sannipatiṃsu. Paññāmaye akkhimhi santānānusayitavasena appaṃ parittaṃ rāgādirajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya.

Samalehi satthārehi. Apāpuretanti vivara etaṃ. Amatassa dvāranti ariyamaggaṃ, catusaccadhammaṃ vā. Vijjattayacatumaggañāṇehi punappunaṃ buddhaṃ paṭividdhaṃ. Seleti silāmaye. Vigatarajattā sukhadassanayogge ito ca etto ca āgantvā yathā ṭhito cakkhumā puriso samantato janataṃ passeyya. Tvampi sumedha sundarapañña sabbaññutaññāṇādhigamāya samantacakkhu. Sabbakilesasaṅgāmānaṃ vijitattā vijitasaṅgāma. Jātikantārādinittharaṇatthaṃ veneyyajanasatthavāhanasamatthatāya satthavāha. Kāmacchandaiṇassa abhāvato aṇaṇa.

9. Buddhacakkhunā indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ ‘‘buddhacakkhū’’ti nāmaṃ. Uppaliniyanti uppalavane. Evaṃ sesesupi. Anto nimuggaposīnīti yāni anto nimuggāneva posiyanti, tattha yāni udakaṃ accuggamma ṭhitāni, tāni sūriyaraṃsisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma honti. Yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷināruḷhāni, āharitvā pana dīpetabbāni. Etehi ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā yojetabbā. Paccabhāsīti pati abhāsi.

Apārutāti vivaṭā. Pacchimassa padadvayassa ayamattho. Ahañhi attano paguṇaṃ suppavattampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā nābhāsi.

Brahmayācanakathāvaṇṇanā niṭṭhitā.

Pañcavaggiyakathāvaṇṇanā

10. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Apparajakkhajātikoti samāpattiyā vikkhambhitakilesattā nikkilesajātiko. Ājānissatīti ce na niṭṭhānamakaṃsu dhammasaṅgāhakā te vinayakkamaññā, ahaṃ deseyyaṃ paṭivijjhissatīti adhippāyo, ‘‘muddhāpi tassa vipateyyā’’ti (a. ni. 8.11; pārā. 2) ettha viya abhūtaparikappo kireso. Loke tassa adhimuttabhāvadīpanatthañhi idaṃ vacanaṃ attano tadupadesena aviditabhāvadīpanatthaṃ. Tassa anantevāsikabhāvadīpanatthanti evamādīni panettha payojanāni. Bhagavatopi kho ñāṇanti sabbaññutaññāṇaṃ tassa maraṇārammaṇaṃ uppajji. Tena tato pubbe tassa sati dhammadesanāya khippaṃ jānanabhāvārammaṇanti dīpeti. Paropadesato ajānitvā paccakkhato maraṇasacchikiriyampi dasseti. Buddhānampi anekañāṇasamodhānābhāvato suvuttametaṃ. Cittapubbikā hi cittappavatti, aññathā navasattapātubhāvappasaṅgo. Sabbadhammānaṃ ekato gahaṇe viruddhakālānaṃ ekato jānanappasaṅgo. Tato ekañāṇassa vitathabhāvappattidoso, tasmā sabbassa vinānekañāṇasamodhānaṃ āpajjitadhammesu appaṭihatañāṇavantattā pana sabbaññū eva bhagavāti veditabbaṃ, na sabbakālaṃ ekato. Āḷārādīnaṃ maraṇājānanatoti ce? Na, tassa jānanena puthujjanassāpi sabbaññutāpattippasaṅgato. Yadābhāvena yadābhāvo tabbhāvena tassābhāvappasaṅgo loke siddhoti. ‘‘Bhagavatopi kho ñāṇaṃ udapādī’’ti vacanato tassa maraṇajānanaṃ siddhanti katvā bhavaṃ mateneva bhagavā sabbaññūti siddhaṃ na devatārocanato pubbe ajānanatoti ce? Na, visesaṃ pariggahetvā antarā pajānanato, devatāya sabbaññubhāvappattidosato ca. Na hi so kassaci vacanena aññāsīti.

Apica kimidaṃ tattha jānanaṃ nāma tadārammaṇañāṇuppattīti ce? Na, loke sabbaññuno accantābhāvappasaṅgato. Sādhikā hi mayā ekañāṇakkhaṇe sabbaṃ ñāṇaṃ, tadaññesañca tadaññāṇānuppatti. Apica sabbaññuno sabbadhammavisaye ñāṇapaccupaṭṭhānasiddhi tassa ñāṇassa attanāva attano avisayoti ce? Na, hetunidassanānuppattito. Apica ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti ettha visesavacanaṃ atthi. Yena devatārocanuttarakālameva bhagavato ñāṇaṃ udapādīti paññāyati. Na hi vacanapubbāpariyabhāvamattena tadatthapubbāpariyatā hoti, tasmā ayuttametaṃ. Abhidosakālaṃkatoti paṭhamayāme kālaṃkato. ‘‘Majjhimayāme’’tipi vadanti. Ubhayatthapi mahājāniyo. Sattadivasabbhantare, ekadivasabbhantare ca pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāni. Tesu hi dvīsu āḷāro ākiñcaññāyatanabhave nibbatto, udako bhavagge, tasmā nesaṃ dhammadesanāya akkhaṇe nibbattabhāvaṃ sandhāya bhagavā evaṃ cintesi, na ito manussalokato cutibhāvaṃ sandhāyāti veditabbaṃ. Abuddhaveneyyatañca sandhāyāti no takko, aññathā aniṭṭhappasaṅgoti ācariyo.

Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapariggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvidhā byākariṃsu ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavatti, pabbajanto buddho’’ti. Pañca brāhmaṇā ‘‘agāre na tiṭṭhati, buddhova hotī’’ti ekaṃsabyākaraṇāva ahesuṃ. Tesu purimā tayo yathāmantapāraṃ gatā. Ime pana mantapāraṃ atikkamantā attanā laddhaṃ puññamahattaṃ vissajjetvā bodhisattaṃ uddissa puretarameva pabbajiṃsu. Ime sandhāya vuttaṃ ‘‘pañcavaggiyā’’ti. ‘‘Tesaṃ puttā’’tipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Kasmā panettha bhagavā ‘‘bahūpakārā kho me’’ti cintesi. Kiṃ upakārakānaṃ eva esa dhammaṃ deseti, itaresaṃ na desetīti? No na deseti. Upakārānussaraṇamattakeneva vuttanti aṭṭhakathānayo. Attano kataññukatavedibhāvappakāsanatthaṃ, kataññutādipasaṃsanatthaṃ, paresañca kataññubhāvādiniyojanatthaṃ, khippajānanappasaṅganivāraṇatthaṃ.

11. Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhiyā ca majjhe tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasinagaraṃ aṭṭhārasa yojanāni. Upako pana bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ekameva antarāsaddaṃ payujjanti, so dutiyapadepi yojetabbo. Ayojiyamāne pana upayogavacanaṃ na pāpuṇāti. Idha pana yojetvāva vuttoti.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Taṇhakkhayeti nibbāne. Vimuttoti ārammaṇato vimutto. Natthi me paṭipuggaloti mayhaṃ paṭipuggalo nāma natthi, asadisoti attho, mama sabbaññubhāve dosaṃ dassetvā loke ṭhātuṃ asamatthatāya mama paccatthikapuggalo vā natthīti attho. Āhañchaṃ amatadundubhinti dhammacakkhupaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.

Arahasi anantajino bhavituṃ yutto tvanti attho. Idampi attano satthunāmaṃ. Hupeyyāsīti āvuso evampi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi. Bhagavāpi ‘‘tattha tassa migaluddakassa dhītuyā cāpāya ukkaṇṭhitvā puna āgantvā anāgāmī ayaṃ bhavissatī’’ti upanissayasampattiṃ disvā tena saddhiṃ ālapi. So ca tathevāgantvā pabbajitvā anāgāmī hutvā anukkamena kālaṃ katvā avihesu uppajjitvā arahattaṃ pāpuṇi.

12. Saṇṭhapesunti katikaṃ akaṃsu. Padhānavibbhantoti padhānato bhaṭṭho parihīno. ‘‘Abhijānātha nu bhāsitameta’’nti, ‘‘vācaṃ bhāsitameva’’nti ca evarūpaṃ kañci vacanabhedaṃ akāsīti adhippāyo. Bhagavantaṃ sussūsiṃsūti bhagavato vacanaṃ sotukāmā ahesuṃ. Aññāti aññāya, jānitunti attho.

13. Atha kimatthaṃ āmantesīti? Tatopi suṭṭhutaraṃ paṭijānanatthaṃ, dhammassa abhibhāriyadullabhabhāvadīpanatthaṃ, akkharavikkhepanivāraṇatthañca. Tattha dvemeti antadvayavacanaṃ aññesampi tadantogadhabhāvato. Apica yojanāvasena. Taṇhāavijjāti hi saṃsārappavattiyā sīsabhūtā dve kilesā. Te ca samathavipassanānaṃ paṭipakkhabhūtattā antā nāma. Tesu taṇhāvasena kāmasukhallikānuyogaṃ bhajanto samathaṃ parihāpeti bālo, tathā avijjāvasena attakilamathānuyogaṃ bhajanto gacchanto vipassananti na sakkā ubho dve ante appahāya amataṃ adhigantunti evaṃ vuttā. Apica līnuddhaccapahānadassanametaṃ. Līno hi nikkhittavīriyārambho kāmasukhañca bhajati, itaro accāraddhavīriyo attakilamathaṃ. Ubhopi te vīriyasamatāya paṭipakkhattā antā nāma. Apica tisso sāsane paṭipadā vuttā āgāḷhā, nijjhāmā, majjhimā ca. Tattha āgāḷhā ‘‘pāṇātipātī hoti, natthi kāmesu doso’’ti evamādikā. Nijjhāmā ‘‘acelako hoti, muttācāro’’ti evamādikā, majjhimā ‘‘ayameva ariyo aṭṭhaṅgiko maggo’’ti evamādikā. Tattha kāmasukhallikānuyogo āgāḷhā nāma paṭipadā hoti sabbākusalamūlattā. Attakilamathānuyogo nijjhāmā nāma attajjhāpanato. Ubhopete majjhimāya paṭipadāya paṭipakkhabhūtattā antā nāma, tasmā imeva sandhāya dvemeti. Kimatthaṃ bhagavā ‘‘pabbajitena na sevitabbā’’ti pabbajite eva adhikaroti, na gahaṭṭheti? Pabbajitānaṃ tadadhimuttattā, sukhaparivajjanasamatthatāya, tadadhikatattā ca pabbajitā ettha adhikatā, na gahaṭṭhā. Yadi evaṃ kimatthaṃ kāmasukhallikānuyogamāha, nanu te pakatiyāpi kāmapariccāgaṃ katvā taṃ nissaraṇatthaṃ pabbajitāti? Na, tesaṃ antadvayanissitattā. Te hi idha loke kāmena visuddhimicchanti attakilamathānuyogamanuyuttā tasseva tapassa phalena pecca dibbe kāme āsīsamānā daḷhataraṃ kāmasukhallikānuyogamanuyuttāti veditabbā. Antattho pana idha kucchitaṭṭhena veditabbo ‘‘antamidaṃ, bhikkhave, jīvikānaṃ, yadidaṃ piṇḍolya’’ntiādīsu (itivu. 91; saṃ. ni. 3.80) viya.

Yo cāyaṃ kāmesu kāmasukhallikānuyogoti ettha kāmesūti vatthukāmo adhippeto, dutiyo kilesakāmo. Taṃsampayuttasukhamettha kāmasukhaṃ nāma. Tena vipākasukhassa niravajjabhāvaṃ dīpetīti. Allīyanaṃ nāma tadabhinandanā. Anuyogo nāma bhavantare tadanuyogapatthanā. Hānabhāgiyakarattā kusalapakkhassa, hīnapuggalabhāvitattā, hīnadhātupabhavattā ca lāmakaṭṭhena hīno. Gāmanivāsisattadhammattā gammo. Puthujjanasādhāraṇattā pothujjaniko. Anariyoti ariyānaṃ anadhippetattā, ariyadhammapaṭipakkhattā, anariyakarattā, anariyadhammattā, anariyāciṇṇattā ca veditabbo. Anatthasaṅkhātasaṃsārabhayāvahattā, anatthaphalanibbattakattā ca anatthasaṃhito. Attano kevalaṃ khedūpagamo attakilamatho nāma. So diṭṭhigatapubbakattatapānukkamakiriyāvisesaṃ nissāya pavattati, tassa diṭṭhivasena anuyogo attakilamathānuyogo nāma. Attaviyogavittāparissamattā, anupāyapavattattā sampajjamāno migayonigoyonikukkurayonisūkarayonīsu pātāyati. Vipaccamāno narakaṃ netīti anatthasaṃhito. Ete tvāti ete tu. Tathāgatenāti attānaṃ avitathāgamanaṃ āvi karoti, tenetaṃ dasseti ‘‘na mayā parivitakkitamattena vitakkitā, kintu mayā tathāgateneva satā abhisambodhiñāṇena abhisambuddho’’ti. Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Bhesajjaṃ āturassa viya ‘‘cakkhukaraṇī’’ti iminā ñāṇacakkhuvisodhanaṃ vuttaṃ. Ñāṇakaraṇīti iminā andhakāravidhamanaṃ vuttaṃ. Upasamāyāti kilesapariḷāhapaṭippassaddhi vuttā. Abhiññāyāti saccapaṭivedhanaṃ vuttaṃ. Sambodhāyāti saccapaṭivijjhanaṃ vuttaṃ. Nibbānāyāti sopādisesanibbānadhātuyā anupādisesanibbānadhātuyāti evaṃ yathāsambhavaṃ yojetvā kathetabbaṃ.

14. Kasmā panettha bhagavā aññattha viya anupubbiṃ kathaṃ akathetvā paṭhamameva asevitabbamantadvayaṃ vatvā majjhimapaṭipadaṃ desesīti? Attādimicchābhimānanivāraṇatthaṃ, kummaggapaṭipattinivāraṇatthañca antadvayavajjanaṃ vatvā attano visesādhigamadīpananayena abāhullikādibhāvadassanatthaṃ, tesañca majjhimapaṭipadādīpanena tattha anuyojanatthaṃ pacchā sammāpaṭipadaṃ desesi, tato tassa majjhimapaṭipadāsaṅkhātassa ariyamaggassa visayadassanatthaṃ catusaccadhammaṃ saṅkhepavitthāravasena desetukāmo ‘‘idaṃ kho pana, bhikkhave, dukkha’’ntiādimāha, ayamettha anusandhi. ‘‘Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave’’tiādi suttānusandhipakaāsanatthaṃ ayamanukkamo veditabbo. Yathāvuttaṃ paṭipadaṃ sutvā kira koṇḍañño āha ‘‘kathaṃ bhagavatā vuttapaṭipadāya uppatti siyā. Ayañhi paṭipadā kilesānaṃ anuppattiyā sati sambhavati, na aññathā. Kilesānañca yadi lobhato uppatti khuppipāsānaṃ viya, tadāsevanāya anuppatti siyā, tadavatthussa vā tesaṃ uppatti. Tadavatthuviparītakāyakilamathāsevanāya anuppatti siyā. Ubhopetā bhagavatā ‘antā’ti vuttā, tasmā kathaṃ panetissāya sammāpaṭipadāya uppatti sambhaveyyā’’ti. Bhagavā āha anupāyāsevanato. Kathanti ce? –

‘‘Saṃsāramūlato ñāṇaṃ, tañca ñāṇā pahiyyati;

Jīvite sati taṃ hoti, tañca jīvitasādhane.

‘‘Tasmā ñāṇāya medhāvī, rakkhe jīvitamattano;

Ñāṇasādhanabhūtañca, sīlañca paripālaye.

‘‘Jīvitañca yathā loke, bhinne kāye na vijjati;

Tatheva bhinnasīlassa, natthi ñāṇassa sambhavo.

‘‘Tasmā āyuñca sīlañca, ñāṇatthaṃ rakkhatā satā;

Sevitabbā na kāmāpi, nāpi kāyavināsanā.

‘‘Kāmesu gedhamupagamma hino gammañca,

Accuddhano kilamathaṃ gamupeti mūḷho;

Yo majjhimaṃ paṭipadaṃ paramaṃ upeti,

So khippameva labhate paramaṃ vimokkha’’nti.

Sutvā tadetaṃ sugatassa vākyaṃ,

Paññaṃ munī so sutajaṃ labhitvā;

Cintāmayaṃ ñāṇa pavesamāno,

Ucchindayaṃ pañhamimaṃ apucchi.

‘‘Nibbedhapadaṭṭhānaṃ pahāya ghoraṃ,

Tapaṃ kathamivāti so tvaṃ;

Brūhi tadeva hoti bhikkhu cara,

Virāgamupayāti ca dukkhasaccassa;

Dassaneneva dukkhānubhavanā,

Tamhi dosassa paccayo’’ti.

Sutvāva koṇḍañño munivacanaṃ,

Vuṭṭhāya haṭṭho sahasā avoca;

‘‘Udāhara tvaṃ bhagavā mametaṃ,

Bhikkhu yathā passati dukkhasacca’’nti.

Cintāmayissa paññāparipuṇṇā bhāvanāmayipaññāsampatti jānitabbā imehi iti bhagavā suttamidamāhāti kira. Kasmā bhagavā koṇḍaññassa purimameva saccadesanaṃ avaḍḍhetvā attano adhigatakkamamāhāti? Nāhaṃ kassaci āgamaṃ desemi, apica kho sayameva evamadhigatomhīti dassanatthaṃ. Tattha ‘‘pubbe ananussutesu dhammesū’’ti iminā idaṃ atthadvayaṃ dasseti, na mayā āḷārato, udakato vā ayaṃ dhammo suto, kintu pubbe ananussutesveva ñāṇaṃ me udapādīti majjhimāya paṭipadāya ānubhāvaṃ pakāseti. Apica yasmā evaṃ paṭipanno vināpi paropadesena ariyasaccāni passati, tasmā kathaṃ tumheva mamāpadesena na passathāti.

15. Cakkhuntiādīni pañca padāni ñāṇavevacanāneva. Ñāṇañhi saccānaṃ ālocanato cakkhubhūtatthajānanato ñāṇaṃ. Pakārehi jānanato paññā. Kilesavidāraṇato, vijjanato ca vijjā. Saccacchādakatamavināsanato, tesaṃ gatikoṭipakāsanato ālokoti veditabbaṃ. Tattha paṭhamena parivaṭṭena saccānaṃ aññamaññaṃ asaṅkarato ṭhapanapaññaṃ dasseti, dutiyena tesaṃ kattabbākāraparicchindanapaññaṃ, tatiyena saccesu ñāṇakiccasanniṭṭhānaṃ dasseti.

16. Yāvakīvañcāti dvīhi padehi yāvaicceva vuttaṃ hoti ‘‘iti cittamano’’tiādi viya. Rāgādīhi akuppatāya akuppā vimutti. Veyyākaraṇanti dhammadesanā. Sā hi dhammānaṃ byākaraṇato pakāsanato ‘‘veyyākaraṇa’’nti vuccati. Virajaṃ vītamalanti ettha virajaṃ visamahetuvādavigamato. Vītamalaṃ ahetukavādavigamato. Virajaṃ sassatadiṭṭhippahānato. Vītamalaṃ ucchedadiṭṭhippahānato. Virajaṃ pariyuṭṭhānappahānato. Vītamalaṃ anusayappahānato. Dhammacakkhunti dhammamattadassanaṃ, na tattha satto vā jīvo vā kārako vā vedako vāti, tenevāha ‘‘yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma’’nti. Idañhi tassa dhammacakkhussa uppattiākāradassanatthaṃ vuttaṃ. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena eva saṅkhataṃ paṭivijjhantaṃ uppajjati.

17. Dhammacakkanti ettha desanāñāṇaṃ adhippetaṃ, paṭivedhañāṇañca labbhateva. Ettha kimatthaṃ devā saddamanussāvesunti? Nānādiṭṭhigatandhakāravidhamanato laddhālokattā, apāyabhayasamatikkamanato assāsaṃ pattattā, devakāyavimānadassanato pītipāmojjacalitattā cāti evamādīnettha kāraṇāni vadanti. Pathavikampanamahāsaddapātubhāvo ca dhammatāvaseneva hotīti eke. Devatānaṃ kīḷitukāmatāya pathavikampo. Bahuno devasaṅghassa sannipātato, bhagavato sarīrappabhājālavisajjanato cāti ekacce.

18. Pabbajjupasampadāvisesanti attho. Tattha iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Svākkhātotiādi ‘‘ehī’’ti āmantanāya payojanadassanavacanaṃ. ‘‘Ehibhikkhū’’ti bhagavā avoca ‘‘svākkhāto dhammo cara…pe… kiriyāyā’’ti ca avocāti padasambandho. Tattha cara brahmacariyanti avasiṭṭhaṃ maggattayabrahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammādukkhassantakiriyāyāti attho. ‘‘Ehibhikkhū’’ti iminā bhagavato vacanena nipphannattā kāraṇūpacārena ‘‘ehibhikkhūpasampadā’’ti vuttā. Sāva tassāyasmato yāvajīvaṃ upasampadā ahosīti attho. Tena tassā upasampadāya sikkhāpaccakkhātādinā vicchedā vā tadaññāya upasampadāya kiccaṃ vā natthīti idamatthadvayaṃ aṭṭhakathāyaṃ dasseti. Aṭṭhannampi upasampadānaṃ ehibhikkhuovādapaṭiggahaṇapañhabyākaraṇagarudhammapaṭiggahaṇūpasampadānaṃ catunnaṃ aññatarāya upasampannassa antarā vicchedo vā tadaññūpasampadāya kiccaṃ vā natthi, itarassatthīti. Nikāyantarikā panāhu ‘‘buddhapaccekabuddhānaṃ niyāmokkantisaṅkhātāya upasampadāya ñatticatutthakammupasampadañca dasavaggapañcavaggakaraṇīyavasena dvidhā bhinditvā dasavidhopasampadā’’ti. Kā panettha atthato upasampadā nāmāti? Tadadhigatakiriyāvasena nibbattiyā asekkhā tadadhivāsanacetanāya paribhāvitapañcakkhandhikā ajjhattasantati. Kā panettha paribhāvanā nāma? Tabbipakkhadhammajjhācāraviruddhabhāvo, tassa pattiyā tāya paribhāvanāya vasena katthaci ‘‘samannāgato’’ti vuccati. Yathāha ‘‘lobhena samannāgato, bhikkhave, abhabbo cattāri satipaṭṭhānāni bhāvetu’’ntiādi. Etthāhu nikāyantarikā ‘‘yathāvuttāya upasampadāya pattisaṅkhāto cittavippayutto saṅkhārakkhandhapariyāpanno dhammo atthi, tassa santativasena pubbāpariyaṃ uppajjamānassa yāva avicchedo, tāva upasampannoti, aññathā tato dhammantaruppattikkhaṇe tassa upasampannassa anupasampannabhāvappasaṅgo āpajjatī’’ti. Te vattabbā ‘‘suttaṃ āharathā’’ti. Te ce vadeyyuṃ ‘‘yo tesaṃ dasannaṃ asekkhānaṃ dhammānaṃ upādāya paṭilābhasamannāgamo ariyo hoti vippahīnoti evamādīni no suttānī’’ti. Evaṃ sati asantadhammehi, parasattehi ca samannāgamadosappasaṅgo nesaṃ pāpuṇāti. Kiṃkāraṇaṃ? Suttasambhavato. Yathāha – ‘‘rājā, bhikkhave, cakkavattī sattahi ratanehi samannāgato hotī’’ti (dī. ni. 3.199-200 atthato samānaṃ) vitthāro. Vasibhāvo tattha samannāgatasaddena vutto. Tassahitesu ratanesu vasibhāvo kāmacāro atthīti ce? Ettha vasibhāvo samannāgamasaddena vutto, aññattha pattisaṅkhāto, taṃ dhammantaranti. Kimettha visesakāraṇaṃ? Natthi ca, tasmā yathāvuttalakkhaṇāva upasampadā. Ayameva nayo pabbajjādīsupi netabbo.

19. Kiñcāpi vappattherassa pāṭipadadivase…pe… assajittherassa catutthiyanti evaṃ nānādivasesu pāṭekkaṃ dhammacakkhuṃ udapādi, tathāpi ovādasāmaññena vappabhaddiyānaṃ, mahānāmaassajīnañcettha ekato vuttanti veditabbaṃ.

20. ‘‘Rūpaṃ, bhikkhave, anattā’’ti kimatthaṃ āditova anattalakkhaṇaṃ dīpetīti? Tesaṃ puthujjanakālepi itaralakkhaṇadvayassa pākaṭattā. Te hi manāpānaṃ kāmānaṃ aniccatādassanena saṃviggā pabbajiṃsūti aniccalakkhaṇaṃ tāva nesaṃ ekadesena pākaṭaṃ, pabbajitānañca attakilamathānuyogato kāyikadukkhaṃ, tañca mānasassa paccayoti mānasikadukkhañca pākaṭaṃ, tasmā tadubhayaṃ vajjitvā anattalakkhaṇameva dīpetuṃ ārabhi. Tañca dīpento dukkhalakkhaṇeneva dīpetuṃ ‘‘rūpañca hidaṃ, bhikkhave, attā abhavissā’’tiādimāha. Kimatthanti? Aniccalakkhaṇatopi tesaṃ dukkhalakkhaṇassa suṭṭhutaraṃ pākaṭattā. Tesañhi attakilamathānuyogamanuyuttattā, tapparāyaṇabhāvato ca dukkhalakkhaṇaṃ suṭṭhu pākaṭaṃ, tasmā tena tāva suṭṭhu pākaṭena anattalakkhaṇaṃ dīpetvā puna tadeva tadubhayenāpi dīpetuṃ ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti vakkhati. Kallaṃ nūti yuttaṃ nu. Etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Taṇhāggāho cettha aṭṭhasatataṇhāvicaritavasena, mānaggāho navavidhamānavasena, diṭṭhiggāho dvāsaṭṭhidiṭṭhivasena veditabbo.

Pañcavaggiyakathāvaṇṇanā niṭṭhitā.

Pabbajjākathāvaṇṇanā

25. Yena samayena bhagavā pañcavaggiye pañcamiyaṃ arahatte patiṭṭhāpetvā sattamiyaṃ nāḷakattherassa nāḷakapaṭipadaṃ ācikkhitvā bhaddapadapuṇṇamāyaṃ yasassa indriyānaṃ paripakkabhāvaṃ ñatvā taṃ udikkhanto bārāṇasiyaṃ vihāsi, tena samayena yaso nāmāti sambandho. Tassa kira uppattito paṭṭhāya tassa kulassa kittisaddasaṅkhāto, parijanasaṅkhāto vā yaso visesato pavaḍḍhati. Tena tassa mātāpitaro evaṃ nāmamakaṃsu. ‘‘Sukhumālo’’tiādi kimatthaṃ āyasmatā upālittherena vuttanti? Pacchimajanassa nekkhamme samussāhanajananatthaṃ. Evaṃ uttamabhogasamappitānampi uttamesu bhogesu appamattakenāpi asubhanimittena vitajjetvā kālākālaṃ agaṇetvā vivekābhiratiyā mahantaṃ bhogakkhandhaṃ tiṇaṃ viya pahāya gehato nikkhamanā ahosi, kassa panaññassa na siyāti adhippāyo. Samaṅgībhūtassāti tehi ekattaṃ upagatassa, avivittassāti attho. Niddā okkamīti manāpesupi visayesu pavattiṃ nivāretvā tassa cittaṃ atikkamitvā abhibhavitvā attano vasaṃ upanesīti attho. Sabbarattiyo cāti tayopi yāme. Tena parijanassa vikāradassane kāraṇaṃ dasseti. Ratti-saddo panettha kāle sūriyābhāve, yāme ca pavattatīti viññeyyo. Yāmevidha viññeyyo ticīvaravippavāse ca. Kaccheti kacchapasse. Kaṇṭheti kaṇṭhassa heṭṭhā. Mudiṅgassa hi upari kaṇṭhaṃ ṭhapetvā sayantiyā kaṇṭhe mudiṅgaṃ addasāti attho. Āḷambaranti paṇavaṃ. Ubhatomukhassa tanukā dīghā. Vitthinnasamatalassa vāditassa etaṃ adhivacanaṃ. Vippalapantiyoti supinadassanādivasena asambandhapalāpaṃ vippalapantiyo. Susānaṃ maññeti susānaṃ viya addasa sakaṃ parijananti sambandho. Ādīnavoti asubhabhāvo. Nibbidāya cittaṃ saṇṭhātīti vimuccitukāmatāsaṅkhātāya ukkaṇṭhāya cittaṃ namīti attho. Udānaṃ udānesīti ‘‘ito paṭṭhāya imāhi itthīhi saha nāhaṃ bhavissāmī’’ti attamanavācaṃ nicchāresi. Dve kira ākārā tassa pamādasuttaparijanadassane pākaṭā jātā kilesānaṃ balavabhāvo, asubhākārassa atioḷārikabhāvo ca. Evaṃ sati oḷārikatare ca asubhākāre kilesavasenāyaṃ sabbopi loko ettha pīḷito mucchito. Aho kilesā balavatarāti hi passato passato tassa dvepi te ākārā pākaṭā jātā, yenevamavocāti.

‘‘Suvaṇṇapādukāyo ārohitvā’’ti etenassa nissaṅgatāya vissaṭṭhagamanaṃ dīpeti. So hi balavasaṃvegābhitunnahadayattā parijanassa pabodhe satipi attano gamananivāraṇasamatthabhāvaṃ asahamāno attānaṃ takkento vissaṭṭho agamāsi. Amanussāti devatā. Tā hi manussehi sugatipaṭivedhañāṇasaṇṭhānādiguṇasāmaññena ‘‘amanussā’’ti vuccanti. Na hi asamānajātikā tiracchānādayo ‘‘abrāhmaṇā’’ti vā ‘‘avasalā’’ti vā vuccanti, kintu jātisabhāgatāya eva vasalādayo ‘‘abrāhmaṇā’’ti vuccanti, evaṃ manussehi kenaci ākārena sabhāgatāya devatā ‘‘amanussā’’ti vuttā. Aññathā manussā na hontīti tiracchānagatāpi ‘‘amanussā’’ti vattabbā bhaveyyuṃ.

26. Vanagahanaṃ disvā ‘‘sumuttohaṃ nagarato’’ti pamuditattā bhagavato avidūre udānesi. Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādikilesehi anupaddutaṃ, anupasaṭṭhatañca dassanamattenāpi assādajananato. Dhammaṃ desessāmīti yena taṃ nibbānaṃ idha nisinnamattova tvaṃ adhigamissasīti adhippāyo. Kirāti assaddheyyaabyattiparihāsesu nipāto, idha abyattiyaṃ. Suvaṇṇapādukāyo orohitvāti ca suvaṇṇapādukāhi otaritvā. Nissakkatthe hi idaṃ paccattavacanaṃ. Tassa nisinnamattasseva aññaṃ sammodanīyaṃ kathaṃ akatvā anāmantetvā anupubbiṃ kathaṃ kathesi. Suparipakkindriyattā, paṭivedhakkhaṇānatikkamanatthaṃ anupaddutānupasaṭṭhatānaṃ pāpakadhammadesanābhimukhacittattā, seṭṭhissa gahapatino acirāgamanadassanato ca. Kimatthaṃ bhagavā tassa suṭṭhutaraṃ saṃviggahadayassa bhavato muccitukāmassa bhavābhavūpāyānisaṃsakathaṃ paṭhamameva kathesīti? Sabbabhavādīnavadassanatthaṃ. So hi manussalokasseva upaddutaupasaṭṭhabhāvaṃ addasa, na saggānanti kadāci saggalokaṃ sukhato maññeyya. Tattha sukhasaññena nibbānābhimukhaṃ cittaṃ peseyyāti saggānampi ādīnavaṃ dassetukāmatāya anupubbiṃ kathaṃ ārabhi. Ettha dānaṃ, dānānisaṃsaṃ, sīlānisaṃsañca kathento dānasīlakathaṃ katheti nāma. Saggavaṇṇaṃ kathento saggakathaṃ katheti nāma. Tattha vatthukāmakilesakāmānaṃ aniccataṃ, apasādataṃ, mahādīnavatañca kathento kāmānaṃ ādīnavaṃ, okāraṃ, saṃkilesañca pakāseti. Nekkhamme tadabhāvato ca taṃnissaraṇato ca tabbiparītaṃ ānisaṃsaṃ kathento nekkhamme ānisaṃsaṃ pakāseti nāma. Tattha okāranti avakāraṃ lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ bādhanaṃ upatāpanaṃ vāti attho. Kallacittaṃ paññindriyassa ānubhāvena, diṭṭhiyogavicikicchāyogānaṃ paññindriyena vihatattā. Muducittaṃ satindriyasamāyogena, vihiṃsāsārambhādikilesapavesaṃ nivāretvā cittamudutādikusaladhammappavesanaṃ karontaṃ sahajātaṃ cittaṃ muduṃ karoti. Samādhindriyassa ānubhāvena vinīvaraṇacittaṃ. Tañhi visesato nīvaraṇavipakkhabhūtanti. Vīriyindriyavasena udaggacittaṃ. Tañhi thinamiddhasaṅkhātalīnabhāvavipakkhanti. Saddhindriyassa ānubhāvena pasannacittaṃ tassa pasādalakkhaṇattā. Sāmukkaṃsikāti etaṃ visayavasena desanaṃ upālitthero pakāseti. Saccāni hi sāmukkaṃsikadesanāya visayāni. Aññathā dukkhādīni sāmukkaṃsikā dhammadesanāti āpajjati tassa vibhāvane saccānaṃ niddiṭṭhattā.

27. Catuddisāti catūsu disāsu. Abhisaṅkharesīti abhisaṅkhari. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi so puttaṃ passeyya, puttassapi dhammacakkhupaṭilābho arahattuppatti, seṭṭhissapi dhammacakkhupaṭilābho na siyā. Diṭṭhasaccopi ‘‘dehi te mātuyā jīvita’’nti vadanto kimaññaṃ na kareyya. Yasopi taṃ vacanaṃ sutvā arahāpi samāno sayaṃ appaṭikkhipitvā bhagavantaṃ ullokento kimaññāya saṇṭhaheyya.

28. Ubhohipi pattabbavisesakoṭiyā pattattā bhagavā puna taṃ paṭippassambhesi. Pubbe agārikabhūtoti tassa sotāpannakālaṃ sandhāyāha. Sotāpanno hi agāramajjhe vasanārahattā agāriyabhūto nāma hoti apabbajito. Sampati pabbajito samāno agāramajjhavasanassa abhabbattā ‘‘agāriko’’ti na vuccati, tasmā evamāha. Yassa diṭṭhoti sambandho, yena diṭṭhoti vuttaṃ hoti. ‘‘Seyyathāpi pubbe agārikabhūto’’ti vacanena laddhanayattā pacchā gahapati gihivesadhārimeva yasaṃ sandhāyāha ‘‘yasena kulaputtena pacchāsamaṇenā’’ti. Tattha cara brahmacariyanti ābhisamācārikasīlaṃ brahmacariyaṃ cara paripūrehi tāva, yāva sammādukkhassantakiriyā, yāva cuticittāti adhippāyo. Liṅgabrahmacariyaṃ sandhāyāti porāṇā, tañca yuttaṃ. Liṅgamattañhi sandhāya so āyasmā ‘‘labheyyāhaṃ, bhante, pabbajjaṃ upasampada’’nti āha.

Kimatthaṃ bhagavā yasassa mātu, pajāpatiyā ca bhattakiccaṃ akatvāva dhammaṃ desesīti? Yasassa pabbajjāya sokasallasamappitattā dānañca somanassikacittena na dadeyyuṃ, satthari ca domanassappattā hutvā maggapaṭivedhampi na labheyyunti bhagavā paṭhamaṃ tāva tā vigatasokasallahadayāyo katvā puna bhattakiccaṃ akāsi.

30. Seṭṭhānuseṭṭhīnanti anukkamaseṭṭhīnanti porāṇā. ‘‘Seṭṭhino cānuseṭṭhino ca yāni kulāni, tāni seṭṭhānuseṭṭhāni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulāna’’nti likhitaṃ. Dhammavinayoti sāsanabrahmacariyaṃ pāvacananti idha atthato ekaṃ. Atha vā dhammena vinayo, na daṇḍasatthehīti dhammavinayo, dhammāya vinayo, na hiṃsatthanti vā dhammato vinayo, nādhammatoti vā dhammo vinayo, nādhammoti vā dhammānaṃ vinayo, na aññesanti vā dhammakāyattā, dhammasāmittā vā dhammo bhagavā, tassa dhammassa vinayo, na takkikānanti vā dhammavinayo. Samānādhikaraṇavasena vā dhammavinayo nīluppalaṃ viya, dhammo ca vinayo cāti dhammavinayo phalāphalaṃ viya napuṃsakamiti pulliṅgāpadesato assa liṅgabhāvo siddho, yassa vā dhammo vinayo, so dhammavinayo setapaṭo puriso viya, dhammena yutto vā vinayo dhammavinayo assaratho viyāti evamādinā nayena yojanā veditabbā.

34. ‘‘Khaṇḍasīmaṃ netvā’’ti bhaṇḍukammārocanapaṭiharaṇatthaṃ vuttaṃ. Tena ‘‘sabhikkhuke vihāre aññampi etassa kese chindā’’ti vattuṃ na vaṭṭatīti. Pabbājetvāti imassa adhippāyapakāsanatthaṃ ‘‘kāsāyāni acchādetvā ehī’’ti vuttaṃ. Upajjhāyo ce kesamassuoropanādīni akatvā pabbajatthaṃ saraṇāni deti, na ruhati pabbajjā. Kammavācaṃ sāvetvā upasampādeti, ruhati upasampadā. Appattacīvarānaṃ upasampadāsiddhidassanato, kammavipattiyā abhāvato cetaṃ yujjatevāti eke. Hoti cettha –

‘‘Saliṅgasseva pabbajjā, viliṅgassāpi cetarā;

Apetapubbavesassa, taṃ dvayaṃ iti cāpare’’ti.

Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭatīti pana santesveva kāsāvesu, nāsantesu asambhavatoti tesaṃ adhippāyo. Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo. Paṭhamaṃ…pe…anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti ettha iminā anukkamena dinnehi tīhi saraṇagamanehi pabbajjaṃ upasampadaṃ anujānāmi kevalehīti adhippāyadassanato –

Ādinnapubbaliṅgassa, naggassāpi dvayaṃ bhave;

Netarassāti no khanti, sabbapāṭhānulomatoti. –

Ācariyo. Ācariyena adinnaṃ na vaṭṭatīti ettha ‘‘pabbajjā na ruhatīti vadantī’’ti likhitaṃ. Porāṇagaṇṭhipadepi tatheva likhitaṃ. Urādīni ṭhānāni nāma. Saṃvutādīni karaṇāni nāma. ‘‘Anunāsikantaṃ katvā ekasambandhaṃ katvā dānakāle antarā aṭṭhatvā vattabbaṃ. Vicchinditvā dānepi yathāvuttaṭṭhāne eva vicchedo, aññatra na vaṭṭatī’’ti likhitaṃ. Anunāsikante diyyamāne khalitvā ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti makārena missībhūte khette otiṇṇattā vaṭṭatīti upatissatthero. Missaṃ katvā vattuṃ vaṭṭati, vacanakāle pana anunāsikaṭṭhāne vicchedaṃ akatvā vattabbanti dhammasiritthero. ‘‘Evaṃ kammavācāyampī’’ti vuttaṃ. Ubhatosuddhiyāva vaṭṭatīti ettha mahāthero patitadantādikāraṇatāya acaturassaṃ katvā vadati, byattasāmaṇero samīpe ṭhito pabbajjāpekkhaṃ byattaṃ vadāpeti. Mahātherena avuttaṃ vadāpetīti na vaṭṭati. Kammavācāya itaro bhikkhu ce vadati, vaṭṭatīti. Saṅgho hi kammaṃ karoti, na puggaloti. Na nānāsīmapavattakammavācāsāmaññanayena paṭikkhipitabbattā. Atha therena caturassaṃ vuttaṃ pabbajjāpekkhaṃ vattuṃ asakkontaṃ sāmaṇero sayaṃ vatvā vadāpeti, ubhatosuddhi eva hoti therena vuttasseva vuttattā. Buddhaṃ saraṇaṃ gacchanto asādhāraṇe buddhaguṇe, dhammaṃ saraṇaṃ gacchanto nibbānaṃ, saṅghaṃ saraṇaṃ gacchanto sekkhadhammaṃ, asekkhadhammañca saraṇaṃ gacchatīti aggahitaggahaṇavasena yojanā kātabbā. Aññathā saraṇattayasaṅkaradoso. Sabbamassa kappiyākappiyanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādi. ‘‘Ābhisamācārikesu vinetabbo’’ti vacanato sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ. Tattha cārittassa akaraṇe vārittassa karaṇe daṇḍakammāraho hotīti dīpeti.

Pabbajjākathāvaṇṇanā niṭṭhitā.

Dutiyamārakathāvaṇṇanā

35. ‘‘Tena hetunā’’ti vacanato pāḷiyaṃ ‘‘yonisomanasikārāsammappadhānā’’ti hetvatthe nissakkavacananti veditabbaṃ.

Dutiyamārakathāvaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā

37-8. Vaseyyāmāti ‘‘tvañca ahañca vaseyyāmā’’ti piyavacanena tassa saṅgaṇhanatthaṃ vuttaṃ kira. Tejasā tejanti ānubhāvena ānubhāvaṃ. Tejodhātuyā vā tejodhātuṃ. Ubhinnaṃ sajotibhūtānanti anādaratthe sāmivacanaṃ, bhāvasattamīatthe vā. Agyāgārameva ādittaṃ, na tattha vasanako sattajātiko. Acinteyyo hi iddhivisayo. Kasmā pana bhagavā agyāgārampi anādittaṃ nādhiṭṭhāsīti? Attano dukkhuppādābhāvassa anativimhādibhāvappasaṅgato. Kimatthaṃ parasantakaṃ mahāsambhārapavattaṃ taṃ vināsetīti? Puna yathāporāṇaṃ iddhānubhāvena kattukāmatādhippāyato. Pariyādinnoti khayaṃ nīto. Tejasā tejanti ānubhāvena ānubhāvaṃ. Agyāgārassa parittattā itaro attho na sambhavati. Ayamattho ‘‘makkhaṃ asahamāno’’ti iminā ativiya sameti. Iddhānubhāvamakkhanañhi tattha makkho nāma. Pattenāti padumapattenātipi porāṇā. Paduminisaṇḍe ṭhito hi bhagavā tattha ahosīti tesaṃ mati.

39. Dinnanti anumatinti attho. Abhīto nibbhayo. Kasmā? Yato so maggena bhayamatīto. ‘‘Sumanamanasoti sundaracittasaṅkhātamano. Sumano eva vā’’ti likhitaṃ. Tejovāti aggi viya. Dhātukusaloti tejodhātumhi kusalo. ‘‘Byavahitā ce’’ti saddalakkhaṇattā ca upasaggo. Tejodhātusamāpattīsu kusalo iccevattho. Udicchareti ullokesuṃ. ‘‘Saṃparivāresu’’nti ca likhitaṃ. Iti evaṃ bhaṇantīti attho. Hatāti samāti attho, kāḷakāva hontīti kirettha adhippāyo. Īsakampi byāpāraṃ akatvā upasamānurūpaṃ tiṭṭhanti. Ye ca anekavaṇṇā acciyo hontīti taṃ dassetuṃ ‘‘nīlā atha lohitikā’’tiādimāha.

40. Catuddisāti catūsu disāsu.

44. Paṃsukūlaṃ uppannanti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Cittavicittapāṭihīradassanatthāya ca sā pariyesanā. Sā ayaṃ sāyaṃ. Tā imā tayimā. Dve ekato gahetvā vadati. Āyāmi ahaṃ āyamahaṃ. Etanti etassa. Yathā mayanti yasmā mayaṃ.

50-51. Udakavāhakoti udakogho. Udakasototi porāṇā. ‘‘Yāya tva’’nti pubbabhāgavipassanāpaṭipadaṃ sandhāya vuttaṃ. Cirapaṭikāti cirapabhuti, nāgadamanato paṭṭhāya cirapaṭikā. ‘‘Cirapaṭisaṅkhā’’tipi vadanti. Kesamissantiādimhi abbokiṇṇaṃ visuṃ visuṃ bandhitvā pakkhittattā kesādayova kesamissāti porāṇā. Khārikājamissanti ettha khārī vuccati tāpasaparikkhāro. Jaṭile pāhesīti dve tayo tāpase pāhesi. ‘‘Soḷasātirekaaḍḍhauḍḍhāni pāṭihāriyasahassānī’’ti vuttaṃ.

54. Aggihutte kataparicayattā bhagavā tesaṃ ādittapariyāya-mabhāsi (saṃ. ni. 4.28). Tattha ekaccaṃ ārammaṇavasena ādittaṃ cakkhādi rāgagginā, ekaccaṃ sampayogavasena cakkhusamphassapaccayā vedayitādikeneva, ekaccaṃ abhibhūtatthena cakkhādi eva jātiādinā, ekaccaṃ paccayatthena, tadeva sokādināti yathāsambhavamettha ādittatā veditabbā. Ettha kiñcāpi dukkhalakkhaṇamevekaṃ pākaṭaṃ, tadanusārena pana itaraṃ lakkhaṇadvayampi tehi diṭṭhanti veditabbaṃ dukkhākārassa itarākāradīpanato. Santasukhataṇhābhiniviṭṭhattā panesaṃ dukkhalakkhaṇapubbaṅgamā desanā katāti veditabbā.

Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.

Bimbisārasamāgamakathāvaṇṇanā

55-7. Vatthukāmabhūtā itthiyo kāmitthiyo. Dutiyādayo assāsakā. Yasmā anuppanne eva bhagavati buddhakolāhalaṃ loke paṭhamameva vassasahassaṃ uppajjati. Brahmāno ca brāhmaṇavaṇṇaṃ abhinimminitvā vedesu sahassattayamattaṃ buddhapaṭisaṃyuttaṃ pariyattiṃ pakkhipitvā vācenti, bhagavato jātito paṭṭhāya ca buddhakathā lakkhaṇaññūhi brāhmaṇehi uppāditā, patthaṭā loke, tasmā yujjanti, na aññathā. ‘‘Tamaddasa bimbisāro, pāsādasmiṃ patiṭṭhito’’tiādigāthāhi bodhisattakāle eva abhisittatā bimbisārassa siddhā.

58. Idhāvuso khīṇāsavo bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno paṇunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapaññoti (dī. ni. 3.348, 360; a. ni. 10.19) dasa ariyavāsā nāma. Rūpārūpasamāpattiyo aṭṭha nirodhasamāpatti mahākaruṇāsamāpattītipi porāṇā. Tattha nīvaraṇā pañcaṅgā ca. Chaḷaṅgupekkhā chaḷaṅgā. Satārakkhena ekārakkhā. Saṅkhāya ekaṃ paṭisevati, adhivāseti, parivajjeti, saṅkhāya ekaṃ vinodetīti ayaṃ caturāpasseno. Puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni cattāri pahīnāni, evaṃ paṇunnapaccekasacco. Kāmesanā bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā, evaṃ samavayasaṭṭhesano. Kāmabyāpādavihiṃsāsaṅkappo pahīno hoti, evaṃ anāvilasaṅkappo, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati evaṃ suvimuttacitto hoti. Rāgo pahīno ucchinnamūlo…pe… anuppādadhammoti pajānāti, doso, moho anuppādadhammoti pajānāti, evaṃ suvimuttapaññoti.

‘‘Ṭhānāṭhānaṃ vipākañca, ñāṇaṃ sabbatthagāminiṃ;

Anekadhātuyo lokaṃ, adhimuttiñca pāṇinaṃ.

‘‘Jānāti indriyānañca, paropariyataṃ muni;

Jhānādisaṃkilesādi-ñāṇaṃ vijjattayaṃ tathā’’ti. –

Imāni dasa balāni. Asekkhaṅgāni nāma asekkhā sammādiṭṭhi…pe… asekkhavimutti asekkhavimuttiñāṇadassananti. Tattha dasamaṃ asekkhaṃ. Etehi dasahi cupeto pāramīhīti porāṇā.

Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.

Sāriputtamoggallānapabbajjākathāvaṇṇanā

60. Kiṃ kāhasīti kiṃ kāhati. ‘‘Kiṃ karoti, kiṃ karosī’’ti vā byañjanaṃ bahuṃ vatvāti attho. Paṭipādentoti nigamento. ‘‘Paccabyathā, paccabyatha’’ntipi paṭhanti. Kappanahutehīti ettha dasakānaṃ sataṃ sahassaṃ, sahassānaṃ sataṃ satasahassaṃ, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ nahutanti veditabbaṃ. Kappanahutehīti evamanusārato abbhatītaṃ nāmāti khandhakabhāṇakānaṃ pāṭhoti.

63. ‘‘Kulacchedāyā’’ti pāṭho, kulupacchedāyāti attho. Manussā ‘‘dhammena kira samaṇā sakyaputtiyā nayanti, nādhammenā’’ti na puna codesunti evaṃ pāṭhasesena sambandho kātabbo.

Ettāvatā thero nidānaṃ niṭṭhapesīti veditabbaṃ. Honti cettha –

‘‘Yaṃ dhammasenāpati ettha mūla-

Ganthassa siddhikkamadassanena;

Nidānaniṭṭhānamakaṃsu dhamma-

Saṅgāhakā te vinayakkamaññū.

‘‘Nidānalīnatthapadānameva,

Nidāniṭṭhānamidaṃ viditvā;

Ito paraṃ ce vinayatthayutta-

Padāni vīmaṃsanameva ñeyya’’nti.

Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.

Upajjhāyavattakathāvaṇṇanā

64. Buddhupajjhāyakānaṃ itaresaṃ ehibhikkhūnaṃ nivāsanapārupanakappato nesaṃ visuṃ visuṃ sadisattā ‘‘dunnivatthā duppārutā anākappasampannā’’ti vuttā. Na kevalañca itthambhūtā piṇḍāya caranti, apica manussānaṃ bhuñjamānānaṃ uparītiādi. Manussā ujjhāyanti pipāsāsahanato, itaresaṃ ākappasampattiyā pasannattā ca.

65. Kena ko upajjhāyo gahetabboti? ‘‘Tadā so yassa santike pabbājito, etarahi yassa santike upasampadāpekkho hoti. Upajjhāyena ca sādhūti sampaṭicchanaṃ sandhāyā’’ti kehici likhitaṃ. Taṃ te evaṃ jānanti ‘‘upajjhāyena ‘sāhū’tiādinā sampaṭicchite saddhivihārikassa ‘sādhu suṭṭhu sampaṭicchāmī’ti vacanaṃ kevalaṃ bhikkhūhi āciṇṇameva, na katthaci dissati, tasmā vināpi tena upajjhāyo gahitova hotī’’ti. Tattha sāhūti sādhūti vuttaṃ hoti. Lahūti lahu, tvaṃ mama na bhāriyosīti vuttaṃ hoti. Opāyikanti upāyapaṭisaṃyuttaṃ, iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti attho. Patirūpanti anurūpaṃ te upajjhāyaggahaṇanti attho.

66. Tādisameva mukhadhovanodakaṃ utumhi ekasabhāgeti. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vuttana-kārato paṭṭhāya. Tena ‘‘nātidūre gantabbaṃ, nāccāsanne gantabba’’nti ettha vuttana-kārena anāpattīti dīpetīti eke. Sacittakā ayaṃ āpatti, udāhu acittakāti? Anādariyapaccayattā sacittakā. Anādariyapaccayatā kathaṃ paññāyatīti ce? Anādariyapaccayehi saṅgahitanti. Pātimokkhuddese sekhiyānaṃ gaṇaparicchedākaraṇañhi khandhakapariyāpannāpattiyā saṅgaṇhanatthaṃ. Idaṃ pana lakkhaṇaṃ cāritteyeva veditabbaṃ, na vāritte akappiyamaṃsakhādanādiāpattīnaṃ acittakattā. Khandhakavārittānaṃ tehi saṅgaho, sekhiyavāritteyeva acittakehi sūpodanaviññattipaccayādīhīti ācariyo. Yattha yattha na-kārena paṭisedho karīyati, kiṃ sabbattha dukkaṭāpattīti? Āma. Yattha aṭṭhakathāya nayo na dassito, tattha sabbattha. Parato hi aṭṭhakathāyaṃ ‘‘sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭatī’’tiādinā nayena nayo dassito.

Etthāha – yasmā pāḷiyaṃyeva ‘‘sace upajjhāyassa anabhirati uppannā hoti, diṭṭhigataṃ uppannaṃ hotī’’ti (mahāva. 66) bhagavato vacanavasena aṭṭhakathāyaṃ vuttanayo yuttoti dassetuṃ ‘‘nātidūre nāccāsanne’’ti ettha ko bhagavato vacanalesoti? Vuccate – ‘‘paṭhamataraṃ āgantvā āsanaṃ paññāpetabba’’ntiādīni vadanti desaniyamanato. Upajjhāyena anumataṃyeva paṭhamagamananti ce? Na, asiddhattā, siddhepi yathāvuttanayasiddhito ca. Na hi vārittassa anumati anāpattikarā hoti, evaṃ santepi vicāretvā gahetabbaṃ. Koṭṭhakanti dvārakoṭṭhakaṃ. Na nissajjitabbaṃ, na nidahitabbaṃ vā.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

Nasammāvattanādikathāvaṇṇanā

68. Adhimattaṃ gehassitapemaṃ na hotīti ettha gehassitapemaṃ na akusalamicceva daṭṭhabbaṃ khīṇāsavānampi sādhāraṇattā imassa lakkhaṇassa. Na khīṇāsavānaṃ asammāvattanābhāvatoti ce? Na, tesaṃ na paṇāmetabbaṃ taṃsamannāgamanasiddhito, tasmā ‘‘mamesa bhāro’’ti mamattakaraṇaṃ tattha pemanti veditabbaṃ. ‘‘Eko vattasampanno…pe… tesaṃ anāpattī’ti ettha viya sace eko vattasampanno bhikkhu ‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ, antevāsikaṃ vā gilānaṃ vā upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’ti vadati, te evāsaddhivihārikādayo ‘bhante, tumheva kevalaṃ appossukkā hothā’ti vadanti, vattaṃ vā na sādiyanti, tato paṭṭhāya ācariyupajjhāyānaṃ anāpattī’’ti vuttaṃ.

Nasammāvattanādikathāvaṇṇanā niṭṭhitā.

Rādhabrāhmaṇavatthukathāvaṇṇanā

73. ‘‘Pūtimuttanti muttaṃ pūtikāyo viyā’’ti vatvāpi ‘‘pūtibhāvena muttaṃ paṭinissaṭṭhaṃ bhesajjaṃ pūtimuttabhesajja’’nti likhitaṃ. Sabbattha itthannāmoti ekova na-kāro hoti.

Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

76. ‘‘Āyasmato nissāya vacchāmī’’ti vuttaṃ. ‘‘Āyasmato ovādaṃ nissāya vasāmī’’ti pāṭhasesavasena veditabbā. Nissāyāti vā nissayā, nissayenāti vuttaṃ hoti. Āyasmatoti vā upayogatthe sāmivacanaṃ.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Nissayapaṭippassaddhikathāvaṇṇanā

83. Disaṃ gatoti tattha dhuranikkhittavāso hutvā tirogāmaṃ gato. Yattha nissayo labbhati, tattha gantabbanti etthāpi upajjhāye vuttanayeneva ‘‘katipāhena gamissāmī’’ti gamane cesa ussāho rakkhati. Mā idha paṭikkamīti mā idha gaccha. Sabhāgā nāma upajjhāyassa sissā. Tattha nissayaṃ gahetvā. Yadi evaṃ ko visesoti ce? Tena idaṃ vuccati ‘‘appeva nāma khameyyā’’ti. Vasituṃ vaṭṭatīti upajjhāyena pariccattattā upajjhāyasamodhānaṃ niratthakanti attho. Sace upajjhāyo cirena anuggahetukāmo hoti, tato paṭṭhāya upajjhāyova nissayo. Upajjhāyo ce alajjī hoti, saddhivihārikena anekakkhattuṃ vāretvā aviramantaṃ upajjhāyaṃ pahāya vināpi nissayapaṇāmanena aññassa santike nissayaṃ gahetvā vasitabbaṃ. Upajjhāyassa ce liṅgaṃ parivattati, ekadivasampi na rakkhati. Pakkhapaṇḍako ce hoti, nissayajātiko ce ‘‘upajjhāyassa sukkapakkhaṃ āgamehī’’ti vadati, sayameva vā āgameti, vaṭṭati. Upajjhāyo ce ukkhepaniyakammakato hoti, nānāsaṃvāsakabhūmiyaṃ ṭhitattā nissayo paṭippassambhati. Sammāvattantaṃ pana passitvā kammapaṭippassaddhiṃ āgametuṃ labhati. Mānattācārī ce hoti, abbhānaṃ āgametabbaṃ. Dīghaṃ ce parivāsaṃ carati, aññassa santike nissayo gahetabbo, upajjhāyasamodhānaṃ appamāṇaṃ. Parivāsamānattacārinā hi na nissayo dātabbo. Yaṃ pana pārivāsikakkhandhakaṭṭhakathāyaṃ vuttaṃ ‘‘saddhivihārikānampi sādiyantassa dukkaṭamevā’’tiādi (cūḷava. aṭṭha. 75), taṃ yathāvuttamatthaṃ sādheti eva. Yaṃ pana vuttaṃ ‘‘sace saddhāpabbajitā kulaputtā ‘tumhe, bhante, vinayakammamattaṃ karothā’’ti vatvā vattaṃ karontiyeva, gāmappavesanaṃ āpucchantiyeva, taṃ vāritakālato paṭṭhāya anāpattī’’ti. Taṃ vattasādiyanapaccayā dukkaṭābhāvamattadīpanatthaṃ, saddhivihārikānaṃ sāpekkhataṃ vā sandhāya vuttanti veditabbaṃ. Tasmā te ce upajjhāyena vāritānurūpameva paṭipajjanti, nissayo tesaṃ paṭippassaddhoti siddhaṃ hoti.

Dve leḍḍupāte atikkamitvā nivattatīti ‘‘ettāvatā disāpakkanto nāma hoti, tasmā antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte anatikkamma leḍḍupātadvayabbhantare tirovihārepi parikkhitte, aparikkhitte vā vasituṃ vaṭṭatī’’ti likhitaṃ. Aparikkhitteyevāti no takkoti ācariyo, ettha pana aparikkhittassa parikkhepārahaṭṭhānato vimutte aññasmiṃ vihāre vasantīti adhippāyo. Vihāroti cettha ‘‘tādisassa vihārassa ante ṭhitā ekā kuṭikā adhippetāti upatissatthero’’ti vuttaṃ. Tattha ‘‘sace ubhopi ācariyantevāsikā kenaci…pe… nissayo na paṭippassambhatī’’ti iminā sāmaññato vuttena aṭṭhakathāvacanena dhammasirittheravādo sameti. Aparikkhitte vāti dvinnaṃ leḍḍupātānaṃ anto parikkhitto vā hoti aparikkhitto vā. ‘‘Bahisīma’’nti ca vuttattā antovihārasīmāyaṃ dve leḍḍupāte atikkamitvāpi vasituṃ vaṭṭatīti siddhattā pana upatissattheravādo na sameti. Ekāvāse hi parikkhitte vā aparikkhitte vā antamaso antotiyojanepi vasato nissayo na paṭippassambhati. So ca upacārasīmāya paricchinno, sā ca upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinno ekāvāso.

Uposathakkhandhake ekāvāsavimatiyaṃ sīmāya anuññātattāti ce? Na, cīvarakkhandhakaṭṭhakathāya vicāritattā. Yathāha ‘‘sīmaṭṭhakasaṅgho bhājetvā gaṇhātū’’ti (mahāva. aṭṭha. 379). Katarasīmāya bhājetabbaṃ? Mahāsivatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭippannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanā āpucchitabbā bhavissati, sabbametaṃ upacārasīmāparicchedavasena kātuṃ vaṭṭatīti. Tasmā antoupacārasīmāya leḍḍupātadvayaṃ atikkamitvāpi vasato nissayo tiyojanātikkame nissayo na paṭippassambhatīti siddhaṃ. Kāmañcettha upacārasīmāya tiyojanappamāṇāya, atirekāya vā yathāvuttadosappasaṅgo siyāti. Sā hi āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyatīti vuttattā, tasmā tādisassa vihārassa ante ṭhitā ekā kuṭi vihāroti idhādhippetā. Sāpi tasseva vihārassa kuṭikāva hotīti katvā so āvāso hoti. Nānāvāso eva ce adhippeto, ‘‘ante ṭhitā kuṭikā’’ti na vattabbaṃ. Dvinnaṃ leḍḍupātānaṃ abbhantare pana aparikkhitte nānāvāse nissayo na paṭippassambhatīti yvāyaṃ ‘‘no takko’’ti vutto, so tādise nānāvāse senāsanaggāhassa appaṭippassaddhinayena vutto. Senāsanaggāho hi ‘‘gahaṇena gahaṇaṃ ālayo paṭippassambhatī’’ti lakkhaṇattā itarattha paṭippassambhati. Tatrāyaṃ pāḷi ‘‘tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… detha, bhikkhave, moghapurisassa ekādhippāya’’nti (mahāva. 364). Aṭṭhakathāyañcassa evaṃ vuttaṃ ‘‘idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhatī’’ti (mahāva. aṭṭha. 364). Aparikkhittā nānāvāsā ekūpacārasaṅkhyaṃ gacchanti. Parikkhittañca ekūpacāraṃ aparikkhittasaṅkhyaṃ gacchati. Ettāvatā leḍḍupātadvayabbhantare aparikkhitte aññasmiṃ vihāre vasato nissayo pana na paṭippassambhati, parikkhitte paṭippassambhati evāti ayamattho sādhitoti. Etthāha – dve leḍḍupāte atikkamitvāva satopi nissayo na paṭippassambhati. Vuttañhi nissaggiyaṭṭhakathāyaṃ ‘‘sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhatī’’ti (pārā. aṭṭha. 2.495)? Vuccate – taṃ upajjhāyena samāgame saussāhatāya vuttaṃ. Idha dhuvavāsaṃ sandhāya, tasmā aññamaññaṃ na vilomenti. Keci pana ‘‘dve leḍḍupātaṃ atikkammāti idaṃ devasikaṃ ārocetvā vasanavasena vutta’’nti vadanti, taṃ tesaṃ matimattamevāti mama takko. Devasikaṃ ārocetvā vatthabbanti hi neva pāḷiyaṃ na aṭṭhakathāyaṃ dissati, tañca pana apakataññūhi āciṇṇanti veditabbaṃ.

Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.

Upasampādetabbapañcakakathāvaṇṇanā

84. Na asekkhena sīlakkhandhenātiādi ‘‘attānameva paṭhamaṃ, patirūpe nivesaye’’ti (dha. pa. 158) vacanavasena vuttaṃ, na āpattiaṅgavasena. Nīlasamāyogato nīlaṃ viya vuttaṃ ‘‘asekkhena vimuttiñāṇadassanakkhandhenā’’ti. Adhisīle sīlavipanno nāma āpajjitvā avuṭṭhito.

Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.

Aññatitthiyapubbavatthukathāvaṇṇanā

86. Yo so aññatitthiyapubboti ettha dve atthavikappā – tassa pasūrassa bhikkhubhāvaṃ sandhāya aññatitthiyapubbo, so bhikkhu taṃyeva titthāyatanaṃ saṅkamīti ayameko attho. Evaṃ titthiyapakkantako puna gihivesena āgato aññatitthiyapubbo, so āgato na upasampādetabboti ayameko attho. Taṃ aññatitthiyapakkantakaṃ ṭhapetvā ‘‘yo so, bhikkhave, aññatitthiyapubbo’’ti ettha na gihivesadhāraṇova pubbasaddena vutto, kintu tasmiṃ attano yathāsamādinnatitthiyavese ṭhitopi. Diṭṭhivasena atitthiyabhūtattā atitthiyapubbo, so panāgato vibbhanto āgacchati, tassa parivāsadānakiccaṃ natthi. Kiṃ imassa aññatitthiyapubbassa bhikkhuvesaṃ gahetvā saraṇagamanena sāmaṇerapabbajjā jātā, na jātāti? Kiñcettha yadi jātā, ‘‘yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo’’ti (mahāva. 86) vacanaṃ virujjhati. Atha na jātā, parivāsakammavācāya pabbajjāya aparāmasanaṃ virujjhatīti. Tattha mahāvihāravāsino ‘‘sāmaṇerasseva sato parivāso dātabbo’’ti vadanti. Itare tathā na vadanti. Te hi ‘‘evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo’ti (mahāva. 87) suttapadaṃ pariharitabbaṃ, pure ca pacchā ca ‘aññatitthiyapubbo’ti vacanasāmaññato na sāmaṇero jātoti ce, yadi evaṃ apabbājetvāva upasampādetabboti āpajjati. Tato ca sabbapaṭhamaṃ vuttasuttaṃ virujjhati. ‘Titthāyatanaṃ saṅkanto’ti pāṭhopi na sundaraṃ. Pāṇātipātādīsu aññataraṃ sace bhindati, cattāro māse paripuṇṇepi puna paripūretabbaṃ viya dissati. Vuttampi tassa saṃvaraṃ bhikkhukaraṇatthāya anuññātattā sīle vattabbaṃ natthī’’ti vadanti, vicāretvā gahetabbaṃ. Saraṇāni sace bhijjanti sāmaṇerasseva.

Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.

Pañcābādhavatthukathāvaṇṇanā

88. Nakhapiṭṭhīti cūḷaṅgulinakhapiṭṭhi adhippetā. ‘‘Paṭicchanne nakhapiṭṭhito mahantampi vaṭṭati, evaṃ sesesupī’’ti keci vadanti, taṃ aṭṭhakathāya na sameti viya. Padumakaṇṇikāpi āruḷhe rattapadumavaṇṇacitraṃ.

Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.

Coravatthukathāvaṇṇanā

91-2. Dhammasāmīti yasmā sayaṃ dhammasāmī, tasmā bhikkhūhi apabbājetabbakampi coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ evamāhāti attho. Pāḷipotthakesu ‘‘kharabhedako’’tipi likhitaṃ. Sannisinnāsūti vūpasantāsu.

Coravatthukathāvaṇṇanā niṭṭhitā.

Iṇāyikadāsavatthukathāvaṇṇanā

96. Passa me pattacīvaramattaṃ, ahaṃ idaṃ dassāmīti sāmīci, yato natthi āpatti. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.

97. Desacārittanti sāvanapaṇṇāropanādi taṃ taṃ desacārittaṃ. ‘‘Devadāsiputte vaṭṭatī’’ti likhitaṃ. ‘‘Ārāmikaṃ ce pabbājetukāmo, aññamekaṃ datvā pabbājetabba’’nti vuttaṃ. Mahāpaccarivādassa ayamidha adhippāyo. ‘‘Bhikkhusaṅghassa ārāmike demā’’ti dinnattā na te tesaṃ dāsā. ‘‘Ārāmiko ca neva dāso na bhujissoti vattabbato na dāso’’ti likhitaṃ. Takkāsiñcanaṃ sīhaḷadīpe cārittaṃ. Te ca pabbājetabbā saṅghassārāmikattā. Nissāmikaṃ dāsaṃ attanāpi bhujissaṃ kātuṃ labhati. ‘‘Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadantī’’ti ca likhitaṃ. Attano vā dāso assa bhikkhunoti attho. Nissāmikassa dāsassa rājā sāmi, tasmā rājānaṃ vā tasmiṃ gāme manusse vā āpucchitvā pabbājetabboti eke. ‘‘Bhujissaṃ katvā’’ti likhitaṃ. Tassa parihāraṃ bhaṇanti ‘‘yathā bhujisso hoti, tathā kattabbo’’ti. Evaṃ saṅkappena vatvā ‘‘payojanaṃ natthī’’ti kehici likhitaṃ. Bhujissaṃ kātumeva vaṭṭatīti ‘‘sace passanti, anubandhissantī’’ti vuttaṃ. Āpatti natthi. ‘‘Asuddhā kira metipi taṃ sandhāyeva vutta’’nti vadanti.

Iṇāyikadāsavatthukathāvaṇṇanā niṭṭhitā.

Kammārabhaṇḍuvatthādikathāvaṇṇanā

98. Kammārabhaṇḍūti ettha dārako cūḷāmattaṃ ṭhapetvā āgacchati, tasmā āpucchituṃ labhati. Tañce so vā añño vā avaharati, doso natthi. ‘‘Kesamassuorohanaṃ akatvā asatiyā saraṇāni datvā pabbājeti, ruhatevā’’ti vadanti.

101-3. Ettha kule. ‘‘Ubhayāni kho panassa…pe… anubyañjanasoti sabbopāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñāto hotī’’ti ca ‘‘āpattiṃ jānātīti pāṭhe avattamānepi idaṃ nāma katvā idaṃ āpajjatīti jānāti ce, vaṭṭatī’’ti ca likhitaṃ. ‘‘Tañca kho tato pubbe pāṭhe paguṇe kateti gahetabbaṃ, ācariyupajjhāyānampi eseva nayo’’ti vuttaṃ.

Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.

Rāhulavatthukathāvaṇṇanā

105. ‘‘Aṅgārino dāni dumā bhadante’’tiādīhi (theragā. 527) saṭṭhimattāhi. Dassehi iti maṃ āṇāpesi. Ettha iti-saddo āharitabbo. Pokkharavassanti pokkharapattavaṇṇaṃ udakaṃ, tamhi vassante temitukāmāva tementi. Uṇhīsato paṭṭhāyāti muddhato paṭṭhāya.

‘‘Siniddhanīlamudukuñcitakeso,

Sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso,

Raṃsijālavitato narasīho’’ti. (apa. aṭṭha. 1.santikenidānakathā; jā. aṭṭha. 1.santikenidānakathā) –

Ādigāthāhi. Atha vā –

‘‘Cakkavaraṅkitarattasupādo,

Lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarachattavibhūsitapādo,

Esa hi tuyha pitā narasīho.

‘‘Sakyakumāravaro sukhumālo,

Lakkhaṇacittikapuṇṇasarīro;

Lokahitāya gato naravīro,

Esa hi tuyha pitā narasīho.

‘‘Puṇṇasasaṅkanibho mukhavaṇṇo,

Devanarāna piyo naranāgo;

Mattagajindavilāsitagāmī,

Esa hi tuyha pitā narasīho.

‘‘Khattiyasambhavaaggakulīno,

Devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto,

Esa hi tuyha pitā narasīho.

‘‘Āyatayuttasusaṇṭhitanāso,

Gopakhumo abhinīlasunetto;

Indadhanū abhinīlabhamūko,

Esa hi tuyha pitā narasīho.

‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo,

Sīhahanū migarājasarīro;

Kañcanasucchaviuttamavaṇṇo,

Esa hi tuyha pitā narasīho.

‘‘Suddhasugambhīramañjusaghoso,

Hiṅgulabaddhasurattasujivho;

Vīsati vīsati setasudanto,

Esa hi tuyha pitā narasīho.

‘‘Añjanavaṇṇasunīlasukeso,

Kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo,

Esa hi tuyha pitā narasīho.

‘‘Gacchatinīlapathe viya cando,

Tāragaṇāpariveṭhitarūpo;

Sāvakamajjhagato samaṇindo,

Esa hi tuyha pitā narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā) –

Imāhi.

Uddiṭṭheti evaṃ caritabbanti attano, ‘‘uttiṭṭhe’’ti dhammapadapāṭho. Dhammanti sapadānacārikavattaṃ. Anesanaṃ vajjetvā sucaritaṃ care.

Kesavissajjananti pañcasikhākāraṃ vajjetvā ekasikhākāraṃ. Paṭṭabandhoti ettha paṭṭoti tasmiṃ kule āciṇṇo alaṅkāraviseso. Gharamaṅgalanti gharamaho. Chattamaṅgalanti yuvarājachattapaṭṭi. Vaṭṭānugatanti kilesavaṭṭānugataṃ. Vighātapaccayattā savighātakaṃ. Thero rādhaṃ brāhmaṇaṃ pubbe pabbajitvā kasmā idāni ‘‘kathāhaṃ, bhante, rāhulaṃ pabbājemī’’ti āhāti ce? Tattha upasampadāpaṭikkhepo adhippeto, tasmā ‘‘bhagavā upasampadameva paṭikkhipi, idāni anāgate saṃsayāpanayanādhippāyo bhagavā’’ti ñatvā āha. Cittasamuṭṭhānarūpavasena ‘‘aṭṭhimiñjaṃ āhaccā’’ti vuttaṃ kira. Buddhānaṃ, cakkavattīnañca byattādivasena nānattaṃ veditabbaṃ, aññathā nandādayopi pabbajitvā buddhā siyuṃ ‘‘sace pabbajati, buddho hotī’’ti vacanato.

Pesetvā dassetuṃ vaṭṭati, āpucchissāmāti pabbājetuṃ vaṭṭatīti ca idaṃ yasmā videsappatto nāma lokasaṅketenāpi mātāpituvāsato mutto serivihārīti vuccati, tasmāssa te asantapakkhe ṭhitā viya hontīti katvā ‘‘na tassa pabbajjācariye vā appasādaṃ karontī’’ti evaṃ vuttaṃ naṭṭhameva. Pabbajitā samagatikāti lokavohāro. Teneva cettha dukkhappattādinā desantaragamanañca samagatikaṃ kataṃ. Videsaṃ gantvāti cettha videso nāma mātāpituvāsato añño deso, na uppattidesato. Byañjanattho eva ce pamāṇaṃ, na yutti. Matamātāpitikopi na pabbājetabboti āpajjati, tasmā anuppattabbaṭṭhāne ṭhitehiyeva mātāpitūhi ananuññāto putto na pabbājetabboti evamidhādhippāyo veditabbo, aññathā pāḷiyā virujjheyya, āpattiṭṭhānassa ca sithilakaraṇaṃ aṭṭhakathāya na yujjati. Idaṃ tāva evaṃ hotu, ‘‘vihāraṃ vā jhāpemī’’tiādinayo kathaṃ na virujjhatīti ce? Attaparūpaddavappasaṅgabhayena avasena pabbajitattā, puttarakkhaṇatthaṃ pabbajitattā ca. Evañhi sati sayameva so attanā pabbajito hoti, na kenaci upalāpetvā pabbajito. ‘‘Puttapemaṃ vā puttarakkhe piyo hotī’’ti nidānānulomato na virujjhati.

Rāhulavatthukathāvaṇṇanā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

107. Attano pariveṇañcāti puggalikaṃ. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Tattha niyojitabbakaṃ, tassa āvaraṇaṃ nivāraṇaṃ karonti. Atha vā ‘‘anujānāmi, bhikkhave, āvaraṇaṃ kātu’’nti yaṃ āvaraṇaṃ anuññātaṃ, taṃ āvaraṇaṃ mukhadvārikaṃ āhāraṃ karontīti adhippāyo.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā

108. Parassa dussīlabhikkhussapīti attho. Keci ‘‘dussīlabhikkhūpī’’ti likhanti, taṃ na sundaraṃ. Porāṇā pana ‘‘yāvatatiyaṃ vuccamāno ce na oramati, saṅghaṃ apaloketvā nāsetabbo, puna pabbajjaṃ yācamānopi apaloketvā pabbājetabbo’’ti vadanti. Bhikkhūnaṃ upasampadakammavācāsadisanti ettha ‘‘yathā upasampanno sikkhaṃ paccakkhāya yathānivatthapārutova hutvā pacchā upasampanno pubbe attano navakatarassa samānavassikassa puna vandanādīni karoti, evaṃ sāmaṇeropi puna gahitasaraṇo tato pubbe attano navakatarassa samānavassikassa sāmaṇerassa puna vandanādīni karoti. Liṅgaṃ panettha vuḍḍhatarabhāvaṃ na sādhetīti vuttaṃ hotī’’ti vuttaṃ. Vikālabhojanaṃ sāmaṇerānaṃ vītikkamevāti eke. ‘‘Accayo maṃ, bhante, accāgamā’’tiādinā nayena accayaṃ desāpetabbo. ‘‘Diṭṭhiyā anissajjanena ‘tvaṃ, sāmaṇera, gacchā’ti vutteyeva pārājiko hotī’’ti vuttaṃ, ‘‘yāvatatiyanti vuttattā buddhādīnaṃ avaṇṇabhāsitamattena ca diṭṭhiggahitamattena ca saraṇāni na bhijjantīti vuttaṃ hotī’’ti vadanti. Evaṃ sante pāṇātipātādiṃ karontassāpi taṃ sambhotīti mama takko. ‘‘Nissīlassa puna nāsanā vuttā’’ti ca keci vadanti, taṃ yuttaṃ viya. Na hi bhagavā sīlavantassa liṅganāsanaṃ anujānātīti vicāretabbaṃ, bhikkhunidūsakāpadesena bhabbābhabbe saṅgaṇhātīti porāṇā. ‘‘Pabbajjampi na labhatīti yathā cettha ayamattho dassito, tathā ‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti (mahāva. 109) ādinā nayena vuttānampi pabbajjaṃ natthīti dīpitaṃ hoti. Na hi idaṃ ṭhānaṃ ṭhapetvā tesaṃ pabbajjāya vāritaṭṭhānaṃ atthi. ‘Bhikkhunidūsako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti (mahāva. 114) vuttenapi samānattā tassa pabbajjā viya tesampi pabbajjā vāritāva hotītipi dassetuṃ puna bhikkhunidūsakoti gahitanti apare’’ti vuttaṃ. Kiṃ iminā? Nanu aṭṭhakathāyaṃ vuttaṃ ‘‘yassa cettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.

Paṇḍakavatthukathāvaṇṇanā

109. Opakkamikapaṇḍakassa hīnaṅgattā apabbajitassa pabbajjā vāritā, pabbajitassa upasampadā na kātabbā. Pubbe upasampannassa ce upacaraṇaṃ atthi, na nāsanā kātabbāti no takkoti ācariyo. Chinnaṅgajāto na paṇḍako. Pañcasu napuṃsakapaṇḍakova abhāvako. Itare cattāro sabhāvakāti veditabbā. Bhāvo pana tesaṃ paṇḍako hoti. Ete cattāropi kira purisāvāti eke. Itthīpi pakkhapaṇḍakī hotīti eke. Upakkame kate paṇḍakabhāvo avassaṃ hoti, tasmā pabbajjaṃ na labhati. ‘‘Yadi pana kassaci na hoti, pabbajjā na vāritāti vinicchayaṃ vadantī’’ti vuttaṃ.

‘‘Pabbajjā vāritāti apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabboti adhippāyo’’ti likhitaṃ. Porāṇagaṇṭhipade pana māsapaṇḍakalekhapaṇḍakehi saha satta paṇḍakā vuttā. Tattha lekhapaṇḍako nāma kira mantavasena upahatabījo. Tattha ‘‘opakkamikalekhapaṇḍakā pabbajitā na nāsetabbā. Yo pabbājeti, tassa dukkaṭa’’nti ca vuttaṃ.

Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.

Theyyasaṃvāsakavatthukathāvaṇṇanā

110. Theyyasaṃvāsakoti ettha kiñcāpi byañjanatthavasena saṃvāsatthenakova theyyasaṃvāsakoti paññāyati, atha kho tayo theyyasaṃvāsakā. Saṃvāsoti cettha na ekakammādiko saṃvāso, kintu bhikkhuvassagaṇanādiko kiriyabhedo idha saṃvāso nāma. Imañhi sakkā theyyāya kātuṃ, netaranti aṭṭhakathāya adhippāyo. Videsaṃ gantvā pabbajitehi pucchite ‘‘dasavasso’’tiādiṃ bhaṇantassa doso. Gihīnaṃ vutte doso natthīti keci. Rājabhayādīhi gahitaliṅgānaṃ ‘‘gihī maṃ samaṇoti jānātū’’ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya, tehi saṃvasitukāmatāya ca abhāvā doso na jāto. ‘‘Sabbapāsaṇḍiyabhattānīti vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā vutta’’nti ca likhitaṃ. ‘‘Sūpasampanno’’ti vuttattā gahaṭṭhampi sace upasampādenti, sūpasampannoti āpannaṃ, ‘‘anupasampannakāleyevā’’ti iminā sace upasampannakāle suṇāti, sūpasampanno eva anārocentopīti dasseti. Andhakaṭṭhakathāyaṃ, porāṇagaṇṭhipadesu ca dussīlabhikkhu ‘‘theyyasaṃvāsako’’ti vutto ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti (pārā. 195) iminā kira pariyāyenāti veditabbaṃ. Tenevāha ‘‘taṃ na gahetabba’’nti. ‘‘Mahāpeḷādīsū’’ti etena gihisantakaṃ dassitaṃ.

Sayaṃ sāmaṇerova kūṭavassāni gaṇetvā gaṇhanto pārājiko hoti, theyyasaṃvāsako pana na hoti, tathā bhikkhupi, so pana bhaṇḍagghena kāretabboti iminā adhippāyena ‘‘sayaṃ sāmaṇerovā’’tiādi vuttaṃ. Ayaṃ pana theyyasaṃvāsako nāma yasmā pabbajitova hoti, nāpabbajito, tasmā ‘‘theyyasaṃvāsako, bhikkhave, apabbajito na pabbājetabbo, pabbajito nāsetabbo’’ti vattuṃ na sakkāti katvā imassa vasena paṇḍakato paṭṭhāya ‘‘anupasampanno na upasampādetabbo’’tiādinā pāḷi ṭhapitā, na upasampadāmattasseva abhabbattā ekādasannampi nesaṃ pabbajjārahabhāvappasaṅgato. Apica aniṭṭhadosappasaṅgato tathā eva pāḷi ṭhapitā. Yasmā titthiyapakkamanaṃ, saṅghabhedanañca upasampannasseva hoti, nānupasampannassa, so duvidhopi pabbajitova hoti, nāpabbajito, tasmā ‘‘titthiyapakkantako, bhikkhave, apabbajito na pabbājetabbo’’tiādipāḷiyā sati te ubhopi apabbājetabbā hontīti aniṭṭhappasaṅgo āpajjatīti. Tīsu pana theyyasaṃvāsakesu sāmaṇerālayaṃ karonto liṅgatthenako, upasampannālayaṃ karonto saṃvāsatthenako, ubhayatthenako ca. Na hi sāmaṇerasaṃvāso idha saṃvāso nāma, teneva aṭṭhakathāyaṃ ‘‘bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe saṃvāso’’ti vuttanti eke. Yathāvuḍḍhaṃ vandanasādiyanāsanapaṭibāhanānaṃ sāmaṇerasaṃvāsasāmaññato nevāti ācariyo.

Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.

Titthiyapakkantakakathāvaṇṇanā

Titthiyapakkantako, bhikkhavetiādi attano nidānabhūte pasūravatthusmiṃ eva vattabbaṃ samānampi tattha vāritaadhikārābhāvā abhabbā. Idheva theyyasaṃvāsakena vinā sambhavato vutto. Tattha ‘‘atha kho na pabbājetabbopī’’ti idheva vacanaṃ pasūrassa upasampadāya eva yācanicchāya dassanena, ‘‘so āgato na upasampādetabbo’’ti bhagavato upasampadāmattapaṭisedhanena ca pabbajjānumatidosappasaṅgabhayāti veditabbaṃ. Tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hoti, avandanīyasseva naggaliṅgassa seṭṭhabhāvaṃ vā upagacchati, na muccati, ettha ‘‘padavāre dukkaṭaṃ, ājīvako bhavissanti visamacittavasena gatattā naggo hutvā na gamanenā’’ti vadanti. Ubhinnampi vasena yuttanti mama takko. Tāva naṃ laddhi rakkhati asampaṭicchitattā. Upasampannabhikkhunā kathitoti kathaṃ paññāyati? Aṭṭhakathāvacanappamāṇatovāti eke. Nidānavasenāti eke. Pasūrassa upasampannattā upasampannānaṃ eva titthiyapakkantatāvacanatoti eke. Yathāha ‘‘upajjhāyo pakkantovā hoti, vibbhanto vā, kālaṃkato vā, pakkhasaṅkanto vā’’ti ācariyo. Pakkhasaṅkanto vāti sāmaṇeranāsanāvatthūsu abhāvatoti eke. Aññatitthiyapubbassa upasampannassa sato pakkhasaṅkantabhayā anupasampannakāle upasampadatthaṃ parivāsapaññāpanenāti eke. Pabbajjatthampīti ce? Na, pubbe vicāritattā, apabbajitassa adhisīlābhāvato ca. Pātimokkhasīlañhi adhisīlaṃ nāma, tañca apabbajitassa natthi. Imassa ca parivāsavatte adhisīlaṃ vuttaṃ. Yathāha ‘‘puna caparaṃ, bhikkhave, aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle’’ti (mahāva. 87). Apica ‘‘sace, bhikkhave, jātiyā sākiyo aññatitthiyapubbo āgacchati, so āgato upasampādetabbo’’ti (mahāva. 87) ettha upasampadāmattaparidīpanato. Upasampadāmattaparidīpanañhettha tasseva parivāsadānasiddhito. Parivāsadānattanidassanatthe hesā pāḷi.

Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.

Tiracchānagatavatthukathāvaṇṇanā

111. Nāgayoniyāti nāgayonito, attano nāgajātihetūti adhippāyo. Kiṃkāraṇā? Abhikkhaṇaṃ sakajātiyā methunapaṭisevane, vissaṭṭhaniddokkamane ca sabbesampi.

Tiracchānagatavatthukathāvaṇṇanā niṭṭhitā.

Mātughātakādivatthukathāvaṇṇanā

112-5. Apavāhananti pakkhalanaṃ, kāsāyavatthanivāsanaṃ icchamānanti attho. Duṭṭhacittena. Kīdisena? Vadhakacittenāti adhippāyo. Lohituppādanavasena duṭṭhacittanti keci, taṃ na sundaraṃ.

Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.

Ubhatobyañjanakavatthukathāvaṇṇanā

116. ‘‘Yadi paṭisandhiyaṃ uppannaliṅgena etaṃ nāmaṃ labhantīti adhippāyo’’ti likhitaṃ.

Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.

Anupajjhāyakādivatthukathāvaṇṇanā

117. ‘‘Keci ‘kuppatī’ti vadanti, taṃ ‘na gahetabba’’nti yaṃ vuttaṃ, taṃ ‘‘pañcavaggakaraṇīyañce, bhikkhave, kammaṃ bhikkhunipañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādinā (mahāva. 390) nayena vuttattā paṇḍakādīnaṃ gaṇapūraṇabhāve eva kammaṃ kuppati, na sabbanti katvā suvuttaṃ, itarathā ‘‘paṇḍakupajjhāyena kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādikāya pāḷiyā bhavitabbaṃ siyā. Yathā aparipuṇṇapattacīvarassa upasampādanakāle kammavācāyaṃ ‘‘paripuṇṇassa pattacīvara’’nti asantaṃ vatthuṃ kittetvā upasampadāya katāya tasmiṃ asantepi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti avatthuṃ paṇḍakupajjhāyādiṃ, asantaṃ vā, vatthuṃ kittetvā katāyapi gaṇapūrakānamatthitāya upasampadā ruhateva. ‘‘Na, bhikkhave, paṇḍakupajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa, so ca puggalo anupasampanno’’tiādivacanassābhāvā ayamattho siddhova hoti. Na hi buddhā vattabbayuttaṃ na vadanti, tena vuttaṃ ‘‘yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ…pe… so ca puggalo anupasampanno’’tiādi (pāci. 403). Tathā ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’ti (mahāva. 71) vacanato theyyasaṃvāsakādiācariyehi anussāvanāya katāya upasampadā na ruhati tesaṃ abhikkhuttā’’ti vacanampi na gahetabbaṃ. Kiñca bhiyyo ‘‘imāni cattāri kammāni pañcahākārehi vipajjantī’’tiādinā (pari. 482) nayena kammānaṃ sampattivipattiyā kathiyamānāya ‘‘sattahi ākārehi kammāni vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā upajjhāyato vā ācariyato vā’’ti akathitattā na gahetabbaṃ. ‘‘Parisato vā’’ti vacanena ācariyaupajjhāyānaṃ vā saṅgaho katoti ce? Na, ‘‘dvādasahākārehi parisato kammāni vipajjantī’’ti etassa vibhaṅge tesamanāmaṭṭhattā. Ayamattho ‘‘yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti ayamassa yuttigavesanā’’ti vuttaṃ. Tatridaṃ vicāretabbaṃ – anupajjhāyakaṃ upasampādentā te bhikkhū yathāvuttanayena abhūtaṃ taṃ vatthuṃ kittayiṃsu, udāhu musāvādabhayā tāneva padāni na sāvesunti. Kiñcettha yadi tāva upajjhāyābhāvata na sāvesuṃ, ‘‘puggalaṃ na parāmasatī’’ti vuttavipattippasaṅgo hoti, atha sāvesuṃ, musāvādo nesaṃ bhavatīti? Vuccate – sāvesuṃyeva yathāvuttavipattippasaṅgabhayā, ‘‘kammaṃ pana na kuppatī’’ti aṭṭhakathāya vuttattā ca, na musāvādassa asambhavato, musāvādenāpi kammasambhavato ca. Na hi sakkā musāvādena kammavipattisampattiṃ kātunti. Tasmā ‘‘anupajjhāyakaṃ upasampādentī’’ti vacanassa ubhayadosavinimutto attho pariyesitabbo.

Ayañcettha yutti – ‘‘yathā pubbe pabbajjupasampadupajjhāyesu vijjamānesupi upajjhāyaggahaṇakkamena aggahitattā ‘tena kho pana samayena bhikkhū anupajjhāyaka’ntiādi vuttaṃ, tathā idhāpi upajjhāyassa vijjamānasseva sato aggahitattā ‘anupajjhāyakaṃ upasampādentī’ti vuttaṃ. Kammavācācariyena pana gahito tena upajjhāyoti saññāya upajjhāyaṃ kittetvā kammavācaṃ sāvetabbaṃ, kenaci vā kāraṇena kāyasāmaggiṃ adentassa upajjhāyassa chandaṃ gahetvā kammavācaṃ sāveti, upajjhāyo vā upasampadāpekkhassa upajjhaṃ datvā pacchā upasampanne tasmiṃ tādise vatthusmiṃ samanuyuñjiyamāno vā asamanuyuñjiyamāno vā upajjhāyadānato pubbe eva sāmaṇero paṭijānāti, sikkhāpaccakkhātako vā antimavatthuajjhāpannako vā paṭijānāti, chandahārakādayo viya upajjhāyo vā aññasīmāgato hoti, ‘kammavācā ruhatī’ti vatvā ‘anujānāmi, bhikkhave, paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’nti (mahāva. 259) vuttattā keci ‘vinayadharapañcamena upajjhāyena sannihiteneva bhavitabba’nti vadantī’’ti porāṇagaṇṭhipade vuttaṃ. So ce pāṭho pamāṇo majjhimesu janapadesu tassa vacanassābhāvato. Asannihitepi upajjhāye kammavācā ruhatīti āpajjatīti ce? Na, kasmā? Kammasampattiyaṃ ‘‘puggalaṃ parāmasatī’’ti vuttapāṭhova no pamāṇaṃ. Na hi tattha asannihito upajjhāyasaṅkhāto puggalo parāmasanaṃ arahati, tasmā tattha saṅghaparāmasanaṃ viya puggalaparāmasanaṃ veditabbaṃ. Saṅghena gaṇena upajjhāyena upasampādenti tesaṃ atthato puggalattā. Paṇḍakādiupajjhāyena upasampādenti upasampādanakāle aviditattāti porāṇā.

Apattakādivatthukathāvaṇṇanā

118. Apattacīvaraṃ upasampādentīti kammavācācariyo ‘‘paripuṇṇassa pattacīvara’’nti saññāya, kevalaṃ atthasampattiṃ anapekkhitvā santapadanihārena vā ‘‘paripuṇṇassa pattacīvara’’nti kammavācaṃ sāveti. Yathā etarahi matavippavutthamātāpitikopi ‘‘anuññātosi mātāpitūhī’’ti puṭṭho ‘‘āma bhante’’ti vadati. Kiṃ bahunā, ayaṃ panettha sāro – ‘‘tasmiṃ samaye cattāri kammāni pañcahākārehi vipajjantī’’ti lakkhaṇassa na tāva paññattattā anupajjhāyakādiṃ upasampādenti, vajjanīyapuggalānaṃ avuttattā paṇḍakupajjhāyādiṃ upasampādenti. Terasantarāyapucchāya adassanattā apattacīvarakaṃ upasampādenti. ‘‘Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetu’’nti (mahāva. 69) evaṃ sabbapaṭhamaṃ anuññātakammavācāya ‘‘paripuṇṇassa pattacīvara’’nti avacanamettha sādhakanti veditabbaṃ. Tañhi vacanaṃ anukkamenānuññātanti.

Hatthacchinnādivatthukathāvaṇṇanā

119. Idaṃ tāva sabbathā hotu, ‘‘mūgaṃ pabbājenti, badhiraṃ pabbājentī’’ti idaṃ kathaṃ sambhavitumarahati ādito paṭṭhāya ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajja’’ntiādinā (mahāva. 34) anuññātattāti? Vuccate – ‘‘evañca pana, bhikkhave, pabbājetabboti. Evaṃ vadehīti vattabbo…pe… tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti ettha ‘‘evaṃ vadehīti vattabbo’’ti imassa vacanassa micchā atthaṃ gahetvā mūgaṃ pabbājesuṃ. ‘‘Evaṃ vadehī’’ti taṃ pabbajjāpekkhaṃ āṇāpetvā sayaṃ upajjhāyena vattabbo ‘‘tatiyaṃ saṅghaṃ saraṇaṃ gacchāmī’’ti, so pabbajjāpekkho tathā āṇatto upajjhāyavacanassa anu anu vadatu vā, mā vā, tattha tattha bhagavā ‘‘kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Dinno hoti chando. Dinnā hoti pārisuddhi. Dinnā hoti pavāraṇā’’ti vadati. Tadanumānena vā kāyena tena pabbajjāpekkhena viññattaṃ hoti saraṇagamananti vā lokepi kāyena viññāpento ‘‘evaṃ vadatī’’ti vuccati, taṃ pariyāyaṃ gahetvā mūgaṃ pabbājentīti veditabbaṃ. Porāṇagaṇṭhipade ‘‘mūgaṃ kathaṃ pabbājentī’ti pucchaṃ katvā tassa kāyappasādasambhavato kāyena pahāraṃ datvā hatthamuddāya viññāpetvā pabbājesu’’nti vuttaṃ. Kiṃ bahunā, ayaṃ panettha sāro – yathā pubbe pabbajjādhikāre vattamāne pabbajjābhilāpaṃ upacchinditvā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo’’tiādinā nayena upasampadavaseneva abhilāpo kato. Theyyasaṃvāsakapade asambhavato kiñcāpi so na kato pabbajjāva tattha katā, sabbattha pana upasampadābhilāpena adhippetā tadanubhāvato. Upasampadāya pabbajjāya vāritāya upasampadā vāritā hotīti katvā. Tathā idha upasampadādhikāre vattamāne upasampadābhilāpaṃ upacchinditvā upasampadameva sandhāya pabbajjābhilāpo katoti veditabbo. Kāmaṃ so na kattabbo, mūgapade asambhavato tassa vasena ādito paṭṭhāya upasampadābhilāpova kattabbo viya dissati, tathāpi tasseva mūgapadassa vasena ādito paṭṭhāya pabbajjābhilāpova kato micchāgahaṇanivāraṇatthaṃ. Kathaṃ? ‘‘Mūgo, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’ti (mahāva. 396) vacanato mūgo upasampanno hotīti siddhaṃ. So ‘‘kevalaṃ upasampannova hoti, na pana pabbajito tassa pabbajjāya asambhavato’’ti micchāgāho hoti. Taṃ pariccajāpetvā yo upasampanno, so pabbajitova hoti. Pabbajito pana atthi koci upasampanno, atthi koci anupasampanno. Imaṃ sammāgāhaṃ uppādeti bhagavāti veditabbaṃ.

Apica tesaṃ hatthacchinnādīnaṃ pabbajitānaṃ supabbajitabhāvadīpanatthaṃ, pabbajjābhāvāsaṅkānivāraṇatthañcettha pabbajjābhilāpo kato. Kathaṃ? ‘‘Na, bhikkhave, hatthacchinno pabbājetabbo’’tiādinā paṭikkhepena, ‘‘pabbajitā supabbajitā’’ti vuttaṭṭhānābhāvena ca tesaṃ pabbajjābhāvappasaṅkā bhaveyya. Yathā pasaṅkābhave, tathā pasaṅkaṃ ṭhapeyya. Khandhake upasampadaṃ sandhāya ‘‘hatthacchinno, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’tiādinā nayena bhagavā nivāreti. Teneva pana nayena pabbajitā te sabbepi supabbajitā evāti dīpeti, aññathā sabbepete upasampannāva honti, na pabbajitāti ayamaniṭṭhappasaṅgo āpajjati. Kathaṃ? ‘‘Hatthacchinno, bhikkhave, na pabbājetabbo, pabbajito nāsetabbo’’ti vā ‘‘na, bhikkhave, hatthacchinno pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassa, so ca apabbajito’’ti vā tantiyā ṭhapitāya campeyyakkhandhake ‘‘sosārito’’ti vuttattā kevalaṃ ‘‘ime hatthacchinnādayo upasampannāva honti, na pabbajitā’’ti vā ‘‘upasampannāpi ce pabbajitā, nāsetabbā’’ti vā aniṭṭhakoṭṭhāso āpajjatīti adhippāyo.

Idaṃ panettha vicāretabbaṃ – ‘‘so ca apabbajito’’ti vacanābhāvato mūgassa pabbajjasiddhippasaṅgato pabbajjāpi ekatosuddhiyā hotīti ayamaniṭṭhakoṭṭhāso kathaṃ nāpajjatīti? Pabbajjābhilāpena upasampadā idhādhippetāti sammāgāhena nāpajjati, aññathā yathābyañjanaṃ atthe gahite yathāpaññattadukkaṭābhāvasaṅkhāto aparopi aniṭṭhakoṭṭhāso āpajjati. Kathaṃ? ‘‘Na, bhikkhave, mūgo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti vuttadukkaṭaṃ pabbajjapariyosāne hoti, na tassāvippakatāya. Pubbapayogadukkaṭameva hi paṭhamaṃ āpajjati, tasmā mūgassa pabbajjapariyosānasseva abhāvato imassa dukkaṭassa okāso ca sabbakālaṃ na sambhaveyya. Upasampadāvasena pana atthe gahite sambhavati kammanipphattito. Teneva pāḷiyaṃ ‘‘na, bhikkhave, paṇḍako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti dukkaṭaṃ na paññattaṃ. Apaññattattā pubbapayogadukkaṭameva cettha sambhavati, netaraṃ, ettāvatā siddhametaṃ ‘‘pabbajjābhilāpena upasampadā ca tattha adhippetā, na pabbajjā’’ti.

Etthāha – sāmaṇerapabbajjā na kāyapayogato hotīti kathaṃ paññāyatīti? Vuccate – kāyena viññāpetītiādittikādassanato. Hoti cettha –

‘‘Appeva sasako koci, patiṭṭheyya mahaṇṇave;

Na tveva catugambhīre, duggāho vinayaṇṇave’’ti.

Brahmujugattoti ettha ‘‘niddosatthe, seṭṭhatthe ca brahma-saddaṃ gahetvā niddosaṃ hutvā uju gattaṃ yassa so brahmujugatto’’ti likhitaṃ. Atha vā kāmabhogittā devindādayo upamāvasena aggahetvā brahmā viya ujugatto brahmujugatto. Mahākucchito ghaṭo mahākucchighaṭo. Tena samāno vuccati ‘‘mahākucchighaṭasadiso’’ti. Galagaṇḍīti desanāmattamevetanti kathaṃ paññāyatīti? ‘‘Na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo’’ti vacanato. Kilāsopi idhādhippetoti na kevalaṃ so eveko, kintu pañcahi ābādhehi phuṭṭho, pāḷiyaṃ āgatā rājabhaṭādayo dāsapariyosānā, rāhulavatthumhi āgatā ananuññātamātāpitaro cāti dasapi janā idhādhippetā. Tadatthadīpanatthameva likhitakakasāhatalakkhaṇāhate pubbe vuttepi ānetvā upālitthero idha hatthacchinnapāḷiyaṃ āha. Teneva campeyyakkhandhake ‘‘atthi, bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, ekacco sosārito, ekacco dosārito’’ti (mahāva. 396) imassa vibhaṅge ‘‘pañcahi ābādhehi phuṭṭhā, rājabhaṭā, corakārabhedakaiṇāyikadāsā, ananuññātamātāpitaro cā’’ti satta janā na gahitā, na ca labbhanti, aññathā imepi tassa vibhaṅge vattabbā siyuṃ. Na vattabbā tattha abhabbattāti ce? Evaṃ sante ‘‘saṅgho osāreti, ekacco dosārito’’ti imassa vibhaṅge vattabbā paṇḍakādayo viya, na ca vuttā. Ubhayattha avuttattā na cime anubhayā bhavitumarahanti, tasmā avuttānameva dasannaṃ yathāvuttānaṃ saṅgaṇhanatthaṃ puna likhitakādayo vuttāti. Atha kimatthaṃ te idha uppaṭipāṭiyā vuttāti? Iṇāyikadāsānaṃ sosāritabhāvepi iṇāyikadāsā sāmikānaṃ dātabbāti tadadhīnabhāvadassanatthaṃ. Teneva tattha vuttaṃ ‘‘palātopi ānetvā dātabbo’’tiādi. Yo panettha coro katakammo pabbajati, rājabhaṭo vā sace katadoso, iṇāyikaggahaṇeneva gahitoti veditabbo. Atha vā yathāvuttalakkhaṇo sabbopi iṇāyikadāsānaṃ ‘‘sosārito’’ti vattabbāraho na hotīti katvā tesaṃ parivajjanatthaṃ uppaṭipāṭiyā desanā upari ārohati, na heṭṭhāti dīpanato. Likhitako ‘‘sosārito’’ti vuttattā desantaraṃ netabbo. Tathākārabhedakādayopīti veditabbaṃ.

Ettāvatā bhagavatā attano desanākusalatāya pubbe gahitaggahaṇena yathāvuttānaṃ dasannampi pabbajjupasampadākammanipphatti, uppaṭipāṭivacanena puggalavemattatañca desanāya kovidānaṃ dīpitaṃ hotīti veditabbaṃ. Hoti cettha –

‘‘Vattabbayuttaṃ vacanena vatvā, ayuttamiṭṭhaṃ nayadesanāya;

Sandīpayantaṃ sugatassa vākyaṃ, cittaṃ vicittaṃva karotipī’’ti.

Etthāha campeyyakkhandhake ūnavīsativasso ubhayattha avuttattā anubhayo siyāti? Na siyā avuttattā eva. Yadi hi tatiyāya koṭiyā bhavitabbaṃ, sā avassaṃ bhagavatā vattabbāva hoti, na ca vuttā, tasmā na so anubhayo hoti. Atha kataraṃ pakkhaṃ bhajatīti? Dosāritapakkhaṃ bhajati. Atha kasmā na vuttoti? Sikkhāpadena paṭisiddhattā. Upanāhaṃ bandhitvāti puna bandhanaṃ katvā. ‘‘Nānāvidhehi osadhehi pādaṃ bandhitvā āvāṭake pavesetvā kattabbavidhānassetaṃ adhivacana’’nti likhitaṃ. Kappasīso vā hatthī viya. Gobhattanāḷikā nāma gunnaṃ bhattapānatthaṃ katanāḷikā. Upakkamukho nāma kudhitamukho vuccati, vātaṇḍiko nāma aṇḍakesu vuḍḍhirogena samannāgato. Vikaṭo nāma tiriyaṃ gamanakapādehi samannāgato. ‘‘Guṇi kuṇī’’ti duvidho kira pāṭho. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāvātiādi yasmā hatthacchinnādayo upasampadāvaseneva vuttā, tasmā te eva hatthacchinnādayo sandhāyāha.

Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.

Alajjīnissayavatthukathāvaṇṇanā

120. ‘‘Na, bhikkhave, alajjīnaṃ nissayo dātabbo’’ti iminā alajjīhi bhikkhūhi, sāmaṇerehi vā saddhiṃ dvepi dhammāmisaparibhogā paṭikkhittā honti nissayabhāve bhāvato tesaṃ. Yathāha ‘‘ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā’’tiādi (mahāva. 79) upajjhāyassapi nissayappaṇāmanasambhavato, sopi saddhivihārikassa nissayoti veditabbaṃ, tasmā upajjhāyo ce alajjī hoti, na taṃ nissāya vasitabbanti siddhaṃ hoti. Bhikkhūnaṃ sammāpaṭipattiyā samānabhāgo bhikkhu sabhāgo. Tassabhāvo bhikkhusabhāgatā. Taṃ bhikkhusabhāgataṃ. Yāva jānāmīti adhippāyena vasituṃ vaṭṭati. Bhikkhūhi sabhāgataṃ. Kiṃ taṃ? Lajjibhāvaṃ. ‘‘Sattāhaṃ…pe… gahetabbo’’ti ettha ‘‘sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenāti jānane dhuraṃ nikkhipitvā vasituṃ na labhatīti attho’’ti likhitaṃ. ‘‘Bhikkhusabhāgataṃ pana jānanto sveva gamissāmi, kiṃ me nissayārocanenā’’ti aruṇaṃ uṭṭhapetuṃ na labhati. ‘‘Pure aruṇaṃ uṭṭhahitvā gamissāmī’’ti ābhogena sayantassa ce aruṇo uggacchati, vaṭṭati.

Gamikādinissayavatthukathāvaṇṇanā

121. ‘‘Addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti avassakāleyeva vassakāle addhānagamanassa pāḷiyaṃyeva paṭikkhittattā’’ti vuttaṃ, taṃ appamāṇaṃ sattāhaṃ vassacchedādivasena addhānagamanasambhavato, gacchantasseva vassakālagamanasambhavato ca. Antarāmagge…pe… anāpattīti nissayadāyakābhāveyeva. ‘‘Tassa nissāyā’’ti pāṭhānurūpaṃ vuttaṃ, taṃ nissāyāti attho. ‘‘Yadā patirūpo nissayadāyako āgacchissatī’’ti vacanena ayaṃ vidhi avassakāle evāti siddhaṃ. ‘‘Antovasse pana kassaci āgamanābhāvā’’ti vuttaṃ. Sace so jalapaṭṭane vā thalapaṭṭane vā vasanto vassūpanāyikāya āsannāya gantukāmo suṇāti ‘‘asuko mahāthero āgamissatī’’ti, taṃ ce āgameti, vaṭṭati. Āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhatīti. Pātimokkhuddesakābhāvena ce gantuṃ vaṭṭati, pageva nissayadāyakābhāvena. Sace so gacchanto jīvitantarāyaṃ, brahmacariyantarāyaṃ vā passati, tattheva vasitabbanti eke.

122. ‘‘Nāhaṃ ussahāmi therassa nāmaṃ gahetu’’nti itthannāmo itthannāmassa āyasmatoti lakkhaṇato āha. ‘‘Gottenāpī’ti vacanato yena vohārena vohariyanti, tena vaṭṭatīti siddhaṃ, tasmā ‘ko nāmo te upajjhāyo’ti puṭṭhenāpi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbā’’ti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato, byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Katthaci ‘‘āyasmato buddharakkhitattherassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, ‘‘sāvanaṃ hāpetī’’ti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharakkhitassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvane taṃ na vaṭṭatīti eke. Sace pana sabbaṭṭhānepi tatheva vadati, vaṭṭati bhagavatā dinnalakkhaṇānurūpattā. Lakkhaṇavirodhato aññathā na vaṭṭatīti ce? Na, payogānurūpattā. Tattha tathā, idha aññathā payogoti ce? Na, vipattilakkhaṇānaṃ virodhato. Na sabbena sabbaṃ, sāvanāhāpanā eva hi pāḷiyaṃ tadatthavibhāvane āgatāti aññapadesu sāvanesu parihāro na sambhavati āciṇṇakappavirodhato. Sopi kiṃpamāṇanti ce? Pamāṇaṃ ācariyuggahassa pamāṇattā.

123. Dve ekānussāvaneti ettha gaṇṭhipade tāva evaṃ likhitaṃ ‘‘ekato pavattaanussāvane’’. Idaṃ sandhāyāti nānupajjhāyaṃ ekācariyaṃ anussāvanakiriyaṃ sandhāya, tañca anussāvanakiriyaṃ ekenupajjhāyena nānācariyehi anujānāmīti attho. Nānupajjhāyehi ekenācariyena na tveva anujānāmīti atthoti. Porāṇagaṇṭhipadepi tatheva vatvā ‘‘tiṇṇaṃ uddhaṃ na kenaci ākārena ekato vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ, na hi saṅgho saṅghassa kammaṃ karotīti ācariyo. Idaṃ panettha cintetabbaṃ. Kathaṃ? Cattāro vā atirekā vā upasampadāpekkhā saṅghavohāraṃ na labhanti bhikkhubhāvaṃ appattattā. Kevalaṃ bhagavatā paricchinditvā ‘‘tayo’’ti vuttattā tato uddhaṃ na vaṭṭatīti no takkoti ācariyo. Anugaṇṭhipadepi ayamevattho bahudhā vicāretvā vutto. Tathā andhakaṭṭhakathāyampi. Na sabbattha imasmiṃ atthavikappe matibhedo atthi. Yā panesā ubho paripuṇṇavīsativassā, ubhinnamekupajjhāyo, ekācariyo, ekā kammavācā, eko upasampanno, eko anupasampannoti parivārakathā, taṃ dassetvā eko ce ācariyo dvinnaṃ, tiṇṇaṃ vā upasampadāpekkhānaṃ ekaṃ kammavācaṃ ekenupajjhāyena sāveti, vaṭṭatīti eke. Taṃ ayuttaṃ, na hi sakkā sithiladhanitādibyañjanalakkhaṇasampannaṃ tasmiṃ khaṇe kammavācaṃ dassetuṃ vimuttadosādīsu patanato. Visuṃ visuṃ karaṇaṃ sandhāya idaṃ vuttanti dīpanatthaṃ ‘‘tayo paripuṇṇavīsativassā, tiṇṇamekupajjhāyo, ekācariyo, ekā kammavācā, dve upasampannā, eko anupasampanno’’ti na vutto. Evañhi vutte sakkā tīsu ākāsaṭṭhamapanetvā sīmaṭṭhānaṃ dvinnamanurūpaṃ kammavācaṃ dassetuṃ, tamaniṭṭhappasaṅgaṃ nivāretuṃ ‘‘ubho’’ti vuttaṃ. ‘‘Tattha paripuṇṇavīsativassavacanena vatthusampatti, parisāya padhānattā, ācariyupajjhāyavacanena parisasampatti, kammavācāya anussāvanasampatti dassitā, sīmasampatti evekā na dassitā. Tato vipatti jātā kammavācānaṃ nānākkhaṇikattā. Ekakkhaṇabhāve sati ubhinnaṃ sampatti vā siyā vipatti vā, na ekasseva sampatti ekassa vipattīti sambhavati vimuttādibyañjanadosappasaṅgato’’ti vuttaṃ, taṃ vacanaṃ ubhopi cete sīmagatāva honti, ubhinnaṃ ekato kammasampattidīpanato dvinnaṃ ekato anussāvanaṃ ekena upajjhāyena ekenācariyena vaṭṭatīti sādheti. Dvinnaṃ, tiṇṇañca ekato sasamanubhāsanā ca pāḷiyaṃyeva dassitā, tañca anulometi. Aṭṭhakathācariyehi nānuññātaṃ, na paṭikkhittaṃ, vicāretvā gahetabbanti ācariyo, taṃ dhammatāya virujjhati.

Ayañhi buddhānaṃ dhammatā – yadidaṃ yattha yattha vacananānattamatthi, tattha tattha garukesu ṭhānesu vattabbayuttaṃ vadanti. Dūtena upasampadādayo cettha nidassanaṃ. Yasmā cettha pubbe anuññātakammavācāya nānattaṃ natthi, tasmā ‘‘anujānāmi, bhikkhave, dve tayo ekānussāvane kātu’’nti vatvā ‘‘evañca pana, bhikkhave, kātabbo’’ti na vuttaṃ. Nānatte satipi tattha tattha dvinnaṃ, bahūnaṃ vā vasena vuttakammavācānusārena gahetabbato avuttanti ce? Na hi lahukesu ṭhānesu vatvā garukesu avacanaṃ dhammatāti ācariyo. Aññatarasmiṃ pana gaṇṭhipade evaṃ papañcitaṃ dve ekānussāvaneti dve ekato anussāvane. ‘‘Ekena’’ iti pāṭho, ekena ācariyenāti attho. Purimanayenevāti ‘‘ekena vā dvīhi vā ācariyehī’’ti vuttanayena eva, tasmā ekenācariyena dve vā tayo vā anussāvetabbā. ‘‘Dvīhi vā tīhi vā’’ti pāṭho. Nānācariyā nānupajjhāyāti ettha ‘‘tañca kho ekena upajjhāyena, na tveva nānupajjhāyenā’’ti vuttattā na vaṭṭatīti ce? Vaṭṭati. Kathaṃ? Ekena anussāvane ekānussāvaneti viggahassa pākaṭattā līnameva dassetuṃ ‘‘ekato anussāvane’’ti viggahova vutto, tasmā ujukattameva sandhāya tañca kho ekena anussāvanaṃ ekānussāvanaṃ, ekena upajjhāyena anujānāmi, na tveva nānupajjhāyenāti attho. Idaṃ sandhāya hi dvidhā viggaho, tasmā ‘‘nānācariyehi nānupajjhāyā na vaṭṭantīti siddhamevā’’ti aññathāpi vadanti. Tañca kho ekena upajjhāyena ekassa upajjhāyassa vā vattabbaṃ anussāvanaṃ, na tveva nānupajjhāyena anujānāmīti attho. Kiṃ vuttaṃ hoti? ‘‘Eko ācariyo, dve vā tayo vā upasampadāpekkhā dvinnaṃ tiṇṇaṃ vā upajjhāyānaṃ na tveva anujānāmī’’ti kira vuttanti. Aparasmiṃ pana gaṇṭhipade ‘‘ekena anussāvaneti viggahassa pākaṭattā taṃ pakāsetuṃ ‘ekenā’ti vuttaṃ. Evaṃ vutte avassaṃ paṇḍitā jānanti. Taṃpākaṭattā ce jānanti, ekenāti iminā kinti ce? Kiñcāpi jānanti, vivādo pana hoti aladdhalesattā, jānituñca na sakkā, ‘ekenā’ti vutte pana taṃ sabbaṃ na hotīti vutta’’nti likhitaṃ. Evaṃ ettha aneke ācariyā ca takkikā ca anekadhā papañcenti, taṃ sabbaṃ suṭṭhu upaparikkhitvā garukulaṃ payirupāsitvā vaṃsānugatova attho gahetabbo. ‘‘Na sabbattha imasmiṃ atthavikappe matibhedo atthī’’ti vuttameva.

Upasampadāvidhikathāvaṇṇanā

125. Kuṭṭhaṃ gaṇḍoti ettha kuṭṭhādiggahaṇena hatthacchinnādayopi gahitāva hontīti porāṇā, tasmā ‘‘manussosi purisosī’’ti etehi bhabbābhabbapuggalaparivajjanaṃ karoti. ‘‘Bhujissosi aṇaṇosī’’tiādīhi pubbe hatthacchinnādhikāre vuttaatthavikappesu dutiyaṃ vikappaṃ upathambheti. Tattha ‘‘aṇaṇosi bhujissosī’’ti anukkamena avatvā uppaṭipāṭiyā vacanena bhujisso hoti, na ca rañño bhattavetanavasena bhaṭo. Rājādhīnattā pana so rājabhaṭapakkhaṃ bhajatīti tabbipakkhabhāvapucchanatthaṃ ‘‘nasi rājabhaṭo’’ti vuttaṃ. Aññathā pañcahi ābādhehi phuṭṭhānaṃ gahaṇeneva sabbesaṃ gahaṇe siddhe itare na vattabbā. Atha vattabbā, sabbepi vattabbā siyuṃ.

Cattāronissayādikathāvaṇṇanā

128-9. ‘‘Tāvadeva chāyā metabbā’’tiādi ‘‘bhikkhūnaṃ pāde vandāpetvā’’ti vacanato therātherabhāvajānanatthaṃ vuttaṃ. ‘‘Cirena agamāsī’’ti kira porāṇapāṭho, ciraṃ akāsīti catthi.

130. Anāpatti sambhoge saṃvāseti ukkhittakena saddhiṃ sambhogasaṃvāsapaccayā pācittiyāpatti paññattā, tato anāpattīti attho. Kathaṃ paññāyatīti? Saṃvāsaggahaṇe. Alajjinā saddhiṃ sambhogapaccayā āpajjitabbaṃ dukkaṭaṃ pana āpajjati eva, na saṃvāsapaccayā. Na hi alajjinā saddhiṃ saṃvāso paṭikkhitto. Saṃvāso panettha sahaseyyappahonake āvāse sahavāso, na ‘‘pārājiko hoti asaṃvāso’’ti ettha vuttasaṃvāso. Ayaṃ saṃvāso ukkhittakena saddhiṃ na vaṭṭati. Alajjinā saddhiṃ ekacco vaṭṭati. Dhammasambhogavinimuttovetaro. Idaṃ pana ‘‘ukkhittako vibbhamī’’tiādisuttaṃ imasmiṃ upasampādetabbānupasampādetabbadīpanasāmaññato vuttaṃ. Kiñca bhiyyo paṭipattikkamatova āpattito suddhi hoti, na vibbhamena, tasmā upasampanno bhikkhu antamaso dubbhāsitampi āpajjitvā aparabhāge vibbhamitvā āgato upasampajjati, taṃ āpattiṃ desetvāva sujjhati, na aññathāti upasampannassa suddhikkamadassanatthaṃ. Asādhāraṇāpattiyā adassanapaccayā ukkhittakassa liṅgaparivattanena āpattito vuṭṭhitassa puna ce pakatiliṅgamevuppajjati, nānāsaṃvāsakatāva, vibbhamitvā āgatepi yathāvuttanayeneva upasampādetvā na vuṭṭhitattāti ce? Na liṅgantarapātubhāvā. Na vibbhamena kammāsujjhanato. Na kammāsujjhane puna upasampadākammavipattippasaṅgato. Na ca kammavipatti, na ca kammapaṭippassaddhi. Vibbhamena ca anupasampanno nānāsaṃvāsakabhāvena kammaṃ kopeti dhammissarena āhacca bhāsitattā. Teneva ‘‘passissasī’’ti anāgatavacanaṃ kataṃ. Tādiso pana gahaṭṭho nikkhittavattapārivāsiko viya pakatattabhūmiyaṃ vibbhamādinā anupasampannapakatiyaṃyeva tiṭṭhatīti imassa sabbassapi atthavikappassa dassanatthamidaṃ vuttanti veditabbaṃ. Pubbe vuttappakāro pana parivattitaliṅgo hutvā puna pakatiliṅge ṭhitaukkhittako puna pucchitabbo ‘‘passasī’’ti. ‘‘Āma passāmī’’ti vadanto osāretabbo. ‘‘Desehī’’ti na vattabbo liṅgaparivattanena vuṭṭhitattā. Tappaṭikammo ukkhittako pucchitabbo ‘‘paṭikammaṃ kiṃ te kata’’nti, ‘‘āma kata’’nti vadanto osāretabbo. ‘‘Kattabbaṃ me paṭikammaṃ na hotī’’ti vadanto na osāretabboti eke. Asādhāraṇāpattimhi idaṃ vidhānaṃ, na sādhāraṇāya. Tattha ukkhittako liṅgaparivattaneneva paṭippassaddhakammoti eke. Vicāretvā yuttataraṃ gahetabbanti ācariyo. Anugaṇṭhipade pana ‘‘alajjiparibhogo sahatthadānādivasena paricchinditabbo, ‘sāraṇīyadhammapūrakādayo dassetvā alajjissa sahatthā dātuṃ vaṭṭatī’ti vadantānaṃ vādo paṭisedhetabbo. Kathaṃ? Ukkhittakassa sahatthā dātuṃ na vaṭṭatīti vinicchayānusārena. Dāpetuṃ pana vaṭṭatevāti ca. Kiñcāpi alajjiparibhogavasena dukkaṭaṃ, atha kho ayaṃ alajjī na hoti, tasmā sabbākārena nirāpattitaṃ sandhāya ‘anāpatti sambhoge saṃvāse’ti vuttaṃ. Kathaṃ paññāyatīti? Viññeyyo atthato ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā ‘vaṭṭati vikāle ucchuṃ khāditu’nti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati, vaṭṭatīti tathāsaññitāya. Yo vā pana āpattiṃ āpannabhāvaṃ paṭijānitvā ‘na paṭikaromī’ti abhinivisati, ime dve –

‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjīpuggalo’ti. (pari. 359) –

Vuttalakkhaṇe apatanato alajjino na honti, tasmā ‘yo āpattidesanapaṭikammāni na karoti, tena saddhiṃ sambhogādikaraṇe anāpattī’ti visesetvā vuttavacanena, itarenapi saddhiṃ kiñcāpi rūpiyasaṃvohāro na hoti, atha kho kayavikkayena āpatti hotiyevāti nayo dinno hoti, pañcahi saddhiṃ sabbathāpi anāpattīti nayo ca. Evaṃ sāpattiṭṭhānesu visesetvā ca vacanato idha tathā avuttattā tena saha alajjiparibhogo natthi. Bhajāpiyamāno pana alajjipakkhaṃ bhajatīti imināpi upāyena sabbattha taṃ taṃ saṃsanditvā attho pariyesitabboti apare. Ācariyā pana evaṃ na vadantī’’ti vuttaṃ. ‘‘Sacāhaṃ na passissāmīti vadati, na pabbājetabbo’’ti vuttattā pubbe āpannāpattiyo uppabbajitassāpi na paṭippassambhantīti siddhaṃ, teneva ācariyā āpattiṃ desāpetvāva sikkhāpaccakkhānaṃ kārāpentīti ca anāpatti sambhoge saṃvāseti idaṃ pubbe āpannaṃ santiṃ eva āpattiṃ na passatīti āsaṅkitabbo. Sā paṭippassaddhāti ñāpanatthaṃ vuttanti ca eke. ‘‘Passissasī’’ti gahaṭṭhattā desetuṃ na vaṭṭatīti anāgatavasena vuttaṃ. ‘‘Upasampādetvā passissasī’’ti parivāsādinā kattabbassa atthibhāvena ‘‘passasī’’ti avatvā anāgatavasena vuttaṃ, osāretvāti abbhānavasena. Tattha puna kātabbassa abhāvā ‘‘passasī’’ti vuttaṃ. Idaṃ sabbaṃ sabbattha paṭijānanaṃ sandhāya vuttaṃ. Ekatrāpi puna na paṭijānāti, etena saha tassā āpattiyā anurūpena saṃvāso na kātabbo, alajjibhāvenāti vuttaṃ hoti. Diṭṭhiyātiādīsu osāraṇaṃ nāma samānakammādinā karaṇanti attho. Anāpatti sambhogeti ukkhittakena sambhoge anāpatti. Kasmā? Ukkhittakakammassa gahaṭṭhabhāvena paṭippassaddhattā, teneva ‘‘alabbhamānāya sāmaggiyā’’ti vuttaṃ. Idāni bhikkhubhāve kattabbatoti keci. Dvīsupi vāresu kammapaṭippassaddhividhānaṃ teyeva jānanti, tasmā sabbavāresu yuttamayuttañca suṭṭhu sallakkhetvā kathetabbaṃ.

Yo khandhakaṃ pabbajjanāmadheyyaṃ,

Nānānayaṃ sāsanamūlabhūtaṃ;

Ñatvā pakāseti parassa sammā,

Tassādhipaccaṃ munisāsanasminti.

Mahākhandhakavaṇṇanā niṭṭhitā.

2. Uposathakkhandhakavaṇṇanā

Sannipātānujānanādikathāvaṇṇanā

132-3. Tena samayenāti attano ovādapātimokkhuddese dhuraṃ nikkhipitvā bhikkhūnaṃyeva visuṃ uposathakaraṇaṃ anujānitvā ṭhitasamayena. Ko pana soti? Majjhimabodhiyaṃ pātimokkhuddesappahonakasikkhāpadānaṃ pariniṭṭhānakālo. Tenevāha ‘‘tāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti. ‘‘Evañca pana, bhikkhave, uddisitabba’’nti nidānuddesaṃ paññāpetukāmatāya ca sikkhāpadānaṃ uddesaparicchedanidassanatthañca vuttaṃ. Aññathā ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyathā’’ti sabbasikkhāpadānaṃ uddisitabbakkamassa dassitattā idāni ‘‘evañca pana, bhikkhave, uddisitabba’’nti idaṃ niratthakaṃ āpajjati, idañca sabbasaṅghuposathaṃ sandhāya vuttaṃ.

134. ‘‘Yaṃnūna ayyāpi…pe… sannipateyyu’’nti bahūnaṃ adhikārappavatti. Tatrāpi vinayaṃ āgamma vutto bhikkhu sāmi, na kevalaṃ saṅghattheroti dassanatthaṃ, saṅghassa gāravayuttavacanārahatādassanatthañca ‘‘suṇātu me, bhante’’ti āha. Tattha sayaṃ ce thero, bhikkhuṃ sandhāya ‘‘āvuso’’ti vattuṃ yujjati. Kathaṃ paññāyati? Buddhakāle saṅghatthero abyatto nāma dullabho. Sabbakammavācāya payoganidassane ca ‘‘suṇātu me, bhante, saṅgho’’ icceva bhagavā dassetīti ce? Evametaṃ tathā dassanato. Saṅghaṃ upādāya saṅghattherenāpi ‘‘suṇātu me, bhante, saṅgho’’ti vattabbaṃ, bhikkhuṃ upādāya ‘‘āvuso’’ti mahākassapassa kammavācāya payogadassanato, pārisuddhiuposathe ca therena bhikkhunā ‘‘parisuddho ahaṃ, āvuso’’ti payogadassanato ca. ‘‘Yadi saṅghassa pattakalla’’nti parato paññāpetabbe uposathakaraṇantarāye sandhāyāha. Uposathassa bahuvidhattā sarūpato vattuṃ ‘‘pātimokkhaṃ uddiseyyā’’ti āha. Ettāvatā ñattiṃ niṭṭhapesi. Ñattidutiyakammato eva hi uposathakammaṃ. Na, tatiyānussāvanasambhavatoti ce? Na, aññehi ñatticatutthakammehi asadisattā. Na hi ettha catukkhattuṃ ‘‘suṇātu me’’ti ārabhīyatīti. Aññehi ñattidutiyehi asadisattā ñattidutiyampi māhotūti ce? Na, ñattidutiyakammassa aññathāpi kattabbato. Tathā hi ñattidutiyakammaṃ ekaccaṃ apalokanavasenapi kātuṃ vaṭṭati, na aññaṃ aññathā kātuṃ vaṭṭati. Kathaṃ paññāyatīti? Idameva uposathakammaṃ ñāpakaṃ.

‘‘Kiṃ saṅghassa pubbakicca’’nti idaṃ na ñatti niṭṭhapetvā vattabbaṃ, tañhi ñattito puretarameva karīyatīti. Tasmā ‘‘suṇātu me, bhante, saṅgho, kiṃ saṅghassa pubbakiccaṃ, yadi saṅghassā’’ti vattabbaṃ siyāti? Tathāpi na vattabbaṃ, na hi taṃ ñattiyā antokarīyatīti. Yadi evaṃ sabbattha na vattabbaṃ payojanābhāvāti ce? Na, yathāgataṭṭhāneyeva vattabbato, parapadāpekkhatāyāti vuttaṃ hoti. Idaṃ pubbakiccaṃ akatvā uposathaṃ karonto saṅgho, puggalo vā ṭhapanakkhettātikkame āpajjati. Na hi tasmiṃ khette atikkante sammajjanāsanodakapadīpakaraṇe āpattimokkho hoti. Uposathakammato pubbe kattabbakiccākaraṇapaccayattā tassā āpattiyā, na sā kammapariyosānāpekkhā etthāgatasampajānamusāvādāpatti viya, tasmā pātimokkhuddesako bhikkhu ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti vattukāmo paṭhamaṃyeva parisuddhāparisuddhapaccayaṃ pubbakiccaṃ sarāpeti. Tañhi kataṃ parisuddhapaccayo hoti, akataṃ aparisuddhapaccayo, teneva ubhayāpekkhādhippāyena ‘‘kataṃ na kata’’nti avatvā ‘‘kiṃ saṅghassa pubbakicca’’ miccevāha. Tattha akatapakkhe tāva pārisuddhiārocanakkamanidassanatthaṃ parato ‘‘yassa siyā āpatti, so āvi kareyyā’’ti ca, katapakkhe ‘‘asantiyā āpattiyā tuṇhī bhavitabba’’nti ca vakkhati.

Pārisuddhiṃ āyasmanto ārocetha. Kiṃkāraṇā? Yasmā pātimokkhaṃ uddisissāmi. Ettha ca ‘‘uddisāmī’’ti vattamānakālaṃ aparāmasitvā ‘‘uddisissāmī’’ti anāgatakālaparāmasanena yvāyaṃ ‘‘dāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti (mahāva. 150) ettha vuttapātimokkhuddeso, taṃ sandhāya ‘‘pātimokkhaṃ uddisissāmī’’ti vuttanti eke. Yasmā ‘‘pañcime, bhikkhave, pātimokkhuddesā’’ti vuttaṃ, tasmā vattamānassa nidānuddesasaṅkhātassa pātimokkhassa yadetaṃ ante ‘‘kaccittha parisuddhā’’tiādikaṃ yāvatatiyānussāvanaṃ, tasseva āpattikhettattā, avayavepi avayavīvohārasambhavato ca idha āpattikhettameva sandhāya ‘‘pātimokkhaṃ uddisissāmī’’ti vuttaṃ. Evañhi vutte yasmā parato āpattikhettaṃ āgamissati, tasmā āpattibhīrukā tumhe sabbeva paṭhamameva pārisuddhiṃ ārocethāti ayamattho sambhavati. Vattamānakālavasena vutte ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti vacanameva na sambhavati tadārocanassa paṭhamaṃ icchitabbattā, pageva tassa karaṇābhāvena ‘‘pātimokkhaṃ uddisissāmī’’ti vacanaṃ. Ayaṃ nayo santiyā āpattiyā ārocane yujjati, na tuṇhībhāve, akammapariyosānā tuṇhībhāvappattito, evaṃ santepi tasmiṃ yujjateva. Pātimokkhuddesako hi aññamaññaṃ āpattiāvikaraṇaṃ akatvā tuṇhībhūte bhikkhū passitvā teneva tuṇhībhāvena ārocitapārisuddhiko hutvā ‘‘suṇātu me, bhante’’ti pātimokkhuddesaṃ ārabhi.

Etthāha – paṭhamaṃ ‘‘saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti vuttattā idhāpi ‘‘saṅgho uposathaṃ karissati, pātimokkhaṃ uddisissatī’’ti vattabbaṃ, atha ‘‘puggalassa uddesā’’ti lakkhaṇattā yathārutameva vattabbaṃ, tathāpi ‘‘uposathaṃ karissāmi, pātimokkhaṃ uddisissāmī’’ti vattabbanti? Na vattabbaṃ lakkhaṇavirodhato, aniṭṭhappasaṅgato ca. Puggalassa uddesā eva hi saṅghassa uposatho kato hoti, na puggalassa uposathakaraṇena. Tañca sova karissati, na saṅghoti aniṭṭhappasaṅgova āpajjati. ‘‘Suṇāthā’’ti vutte acittasāmaggippasaṅgabhayā ‘‘suṇomā’’ti vuttaṃ. ‘‘Suṇissāmā’’ti vattabbaṃ ‘‘uddisissāmī’’ti vuttattāti ce? Na vattabbaṃ, āpattikhettadassanādhippāyanirapekkhatāya ‘‘suṇoma’’ icceva vattabbaṃ. Ekapadeneva hissa tadadhippāyo atikkantoti. Yadi evaṃ kimatthaṃ taṃ sabbeheva āraddhanti ce? ‘‘Uddisissāmī’’ti iminā asādhāraṇavacanena āpannassa acittasāmaggippasaṅganivāraṇatthaṃ. Saramānenāti iminā cassa sampajānamusāvādassa sacittakataṃ dasseti. Antarāyiko dhammo vutto bhagavatāti evaṃ akiriyasamuṭṭhānassāpi evaṃ parittakassa imassa musāvādassa mahādīnavataṃ dasseti. Visuddhāpekkhenāti sāvasesaṃ āpattiṃ upādāya anāpattibhāvasaṅkhātaṃ anavasesañca upādāya gihibhāvasaṅkhātaṃ visuddhiṃ icchantena kasmā āvi kātabbā? Antarāyabhāvānupagamanena phāsuvihārapaccayattā. Idha ‘‘ajjuposatho pannaraso’’ti na vuttaṃ parato divasaniyamassa kattukāmatādhippāyena avuttattā. Evaṃ pana te bhikkhū sabbadivasesu uddisiṃsu.

135. ‘‘Ādimeta’’nti sīlapātimokkhameva vuttaṃ, kiñcāpi ganthapātimokkho adhippeto. ‘‘Pañcannaṃ vā’’ti mātikāyaṃ vuttānaṃ vasena vuttaṃ. Anajjhāpanno vāti puggalādhiṭṭhānadesanā. Porāṇagaṇṭhipade pana ‘‘‘uposathaṃ kareyyā’ti ettāvatā ñatti hoti. Yāvatatiyānussāvanā nāma ‘yassa siyā āpattī’tiādivacanattayaṃ, ante ‘dutiyampi tatiyampi pucchāmī’ti idañcāti duvidhaṃ. Tattha paṭhamaṃ āpattiṃ saritvā nisinnassa, dutiyaṃ asarantassa sāraṇattha’’nti vuttaṃ. ‘‘Vacīdvāre’’ti pākaṭavasena ujukameva vuttaṃ. Kiñcāpi kāyaviññattiyāpi karīyati, kāyakammābhāvā pana vacīviññattiyāyeva āvi kātabbā. ‘‘Saṅghamajjhe vā’’tiādi lakkhaṇavacanaṃ kira. Saṅghuposathakaraṇatthaṃ saṅghamajjhe ce nisinno, tasmiṃ saṅghamajjhe. Gaṇuposathakaraṇatthañce gaṇamajjhe nisinno, tasmiṃ gaṇamajjhe. Ekasseva santike ce pārisuddhiuposathaṃ kattukāmo, tasmiṃ ekapuggale āvi kātabbāti, ‘‘etena na kevalaṃ saṅghamajjhe evāyaṃ musāvādo sambhavati, atha kho ettha vuttalakkhaṇena asatipi ‘pārisuddhiṃ āyasmanto ārocethā’tiādividhāne gaṇuposathepi sāpattiko hutvā uposathaṃ kattukāmo anārocetvā tuṇhībhūtova karoti ce, sampajānamusāvādāpattiṃ āpajjatīti imassatthassa āvikaraṇato lakkhaṇavacanaṃ kireta’’nti vadanti takkikā. Aññathā ‘‘gaṇamajjhevā’’ti na vuttanti tesaṃ adhippāyo. Ārocanādhippāyavasena vuttanti no takkoti ācariyo. Ārocento hi saṅghassa ārocemīti adhippāyena āvi karonto saṅghamajjhe āvi karoti nāma. Attano ubhatopasse nisinnānaṃ ārocento gaṇamajjhe. Ekassevārocessāmi sabhāgassāti adhippāyena ārocento ekapuggale āroceti nāma. Pubbe vibhattapadassa puna vibhajanaṃ atthavisesābhāvadīpanatthanti veditabbaṃ.

136-7. ‘‘Na, bhikkhave, devasikaṃ…pe… dukkaṭassā’’ti vatvā ‘‘anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu’’nti idaṃ anuposathe eva taṃ dukkaṭaṃ, uposathe pana devasikampi vaṭṭatīti dīpeti, tasmā te bhikkhū cātuddasiyaṃ uddisitvāpi pannarasiyaṃ uddisiṃsu, tenāha ‘‘sakiṃ pakkhassā’’ti. Tattha purimena sāmaggīdivaso uposathadivaso evāti dīpeti. Ubhayena aṭṭhamiṃ paṭikkhipitvā devasikaṃ paṭikkhepassa atippasaṅgaṃ nivāreti. Kiṃ vuttaṃ hoti? Bhinno ce saṅgho pāṭipadadivase samaggo hoti, tasmiṃ divase sāmaggīuposathaṃ karonto ubhayampi dukkaṭaṃ āpajjanto ubhayena ekībhūtena nivārito hotīti vuttaṃ hoti. Aññathā sāmaggīuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho anuddiṭṭho. Ce hoti, sāmaggīuposatho kātabboti āpajjati. Na apavādanayena gahetabbattāti ce? Na, aniṭṭhappasaṅgato. Kiṃ vuttaṃ hoti? Sāmaggīdivase sāmaggīuposathaṃ katvā puna tasmiṃ pakkhe pakatiuposathadivase sampatte pakatiuposatho na kātabboti. Apavādoti. Apavāditabbaṭṭhānato aññattha ussaggavidhānaṃ nivāreti.

Kittāvatā nu kho sāmaggīti etthāyamadhippāyo – sāmaggī nāmesā sabhāgānaṃ sannipāto. Sabhāgā ca nāma yattakā sahadhammikā, te sabbepi honti, udāhu āvāsasabhāgatāya sabhāgā nāma hontīti. Tattha yadi sahadhammikānaṃ sāmaggī sāmaggī nāma, sabbesaṃ puthuvibhattānaṃ sāmaggī icchitabbā. Athāvasathavasena, ekāvāsasabhāgānanti vuttaṃ hoti. Aññathā ekāvāse sāmaggīti āpajjati. Mā no agamāsīti agato mā hoti.

Sīmānujānanakathāvaṇṇanā

138. Ekāvāsagatānaṃ vasena sāmaggiṃ paṭikkhipitvā ekasīmagatānaṃ vasena anujānitukāmo bhagavā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti āha. Atha āvāsaparicchedaṃ vattukāmo bhaveyya. Ettāvatā ekāvāso yāvatā ekāsīmā. ‘‘Anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti vadeyya. Tasmā na idha anuññātabaddhasīmāvasena ekāvāsaparicchedo hoti, upacārasīmāvaseneva hotīti veditabbaṃ. Kathaṃ jānitabbanti ce? Pāḷitova, yathāha ‘‘tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… ekādhippāya’’nti (mahāva. 364). Aññathā vassacchedoti aniṭṭhappasaṅgova, kathaṃ? Ekāvāsavaseneva ce sāmaggī, bahuāvāsaanāvāsesu na sambhaveyya. Tato so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. ‘‘Na, bhikkhave, tadahuposathe sabhikkhuko anāvāso gantabbo’’tiādi (mahāva. 181)-pāḷivirodho satipi saṅghe anāvāse uposathassa akattabbato. Anāvāsepi ce sāmaggī labbhati, ‘‘ettāvatā sāmaggī, yāvatā ekāvāso’’ti na vattabbaṃ, tasmā sabbathā purimanayo pacchimeneva paṭikkhittoti katvā nānāvāsavasenapi sāmaggīti veditabbaṃ. ‘‘Taṃ kammaṃ karomāti vatvā na akaṃsū’tiādīsu viya anāgatampi apekkhati, tasmā ‘karomā’ti vutte na vaṭṭatī’’ti vadanti. ‘‘Sīmaṃ asodhetvāpi nimittaṃ kittetuṃ vaṭṭatī’’ti likhitaṃ. Heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho hatthippamāṇo. Sace eko baddho hoti, na kātabboti ettha ‘‘catūsu disāsu catunnaṃ pabbatakūṭānaṃ heṭṭhā piṭṭhipāsāṇasadise pāsāṇe ṭhitattā ekābaddhabhāve satipi pathavito uddhaṃ tesaṃ sambandhe asati heṭṭhā pathavigatasambandhamatte abbohārikaṃ katvā kittetuṃ vaṭṭati. Teneva ‘piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchatī’ti vuttaṃ. Pathavito heṭṭhā tassa mahantabhāve gayhamāne pabbatameva hotī’’ti anugaṇṭhipade vuttaṃ. ‘‘Cinitvā katapaṃsupuñje tiṇagumbarukkhā ce jāyanti, pabbato hotīti dhammasiritthero. Nevāti upatissatthero’’ti vuttaṃ.

Pāsāṇoti ‘‘sudhāmayapāsāṇopi vaṭṭatī’’ti vadanti. Vīmaṃsitabbaṃ iṭṭhakāya paṭikkhittattā. Dvattiṃsapalaguḷapiṇḍappamāṇo tulatāya, na tulagaṇanāya. Sopīti khāṇuko viya uṭṭhitapāsāṇo.

Catupañcarukkhanimittamattampīti ekaccesu nimittasaddo natthi. Ettha tayo ce sārarukkhā honti, dve asārarukkhā, sārarukkhānaṃ bahuttaṃ icchitabbaṃ. ‘‘Susānampi idha ‘vanamevā’ti saṅkhyaṃ gacchati sayaṃjātattā’’ti vuttaṃ. Keci pana ‘‘catūsu dve antosārā ce, vaṭṭati. Antosārā adhikā, samā vā, vaṭṭati. Tasmā bahūsupi dve ce antosārā atthi, vaṭṭatī’’ti vadanti.

Parabhāgeti ettha ‘‘etehi baddhaṭṭhānato gatattā vaṭṭati. Tathā dīghamaggepi gahitaṭṭhānato gataṭṭhānassa aññattā’’ti vadanti.

Anvaddhamāsanti ettha ‘‘anubaddho addhamāso, addhamāsassa vā anū’’ti likhitaṃ. ‘‘Antaravāsako temiyatī’’ti vuttattā tattakappamāṇaudakeyeva kātuṃ vaṭṭatīti keci. Temiyatīti iminā heṭṭhimakoṭiyā nadilakkhaṇaṃ vuttaṃ. Evarūpāya nadiyā yasmiṃ ṭhāne cattāro māse appaṃ vā bahuṃ vā udakaṃ ajjhottharitvā pavattati, tasmiṃ ṭhāne appodakepi ṭhatvā kātuṃ vaṭṭatīti eke. ‘‘Pavattanaṭṭhāne nadinimitta’nti vuttattā setuto parato tattakaṃ udakaṃ yadi pavattati, nadī evā’’ti vadanti.

Jātassarādīsu ṭhitodakaṃ jātassarādipadesena anantarikampi nimittaṃ kātuṃ vaṭṭati nadipārasīmāya nimittaṃ viya. Sace so padeso kālantarena gāmakhettabhāvaṃ pāpuṇāti, tattha aññaṃ sīmaṃ sammannituṃ vaṭṭati. Ukkhepimanti uddharitvā gahetabbakaṃ.

Abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvāti ‘‘āyatiṃ sammannitabbāya okāsaṃ ṭhapetvā’’ti likhitaṃ. Antonimittagatehi panāti ‘‘ekassa upaḍḍhaṃ antokattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā ‘antonimittagatehī’ti vuttaṃ, tañca sāmīcivasenā’’ti vadanti. Anāgamanampi vaṭṭatīti ‘‘sīmāya abaddhattā vaggaṃ nāma na hotī’’ti likhitaṃ. ‘‘Aññasmiṃ gāmakhette ṭhatvā nimittakittanakāle, samānasaṃvāsakasīmāya sammannanakāle ca āgamanapayojanaṃ natthī’’ti vuttaṃ. Bherisaññaṃ vāti ‘‘sammannanapariyosānaṃ karomāti vatvā’’ti likhitaṃ, tena tādise kāle taṃ kappatīti siddhaṃ hoti. Kiṃ iminā? Sukhakaraṇatthanti mahājanasannipātanaparissamaṃ akatvā appatarehi sukhakaraṇatthaṃ. Yadi mahāsīmābandhanakāle antarāyo hoti, tattakenapi sukhavihāroti dassanatthaṃ ‘‘paṭhama’’nti vuttanti eke. Tato oraṃ na vaṭṭatīti kathaṃ paññāyatīti? Vīsativaggakaraṇīyaparamattā saṅghakammassa. Kammārahena saddhiṃ ekavīsati bhikkhū ce gaṇhāti, vaṭṭati. Tattakappamāṇaṃ sukhanisajjavasena veditabbaṃ. Tameva nimittaṃ aññepi kittetvā sace bandhanti, vaṭṭatīti eke.

‘‘Evaṃ baddhāsu pana…pe… sīmantarikā hi gāmakhettaṃ bhajatī’’ti na āvāsavasena sāmaggīparicchedo, kintu sīmāvasenevāti dassanatthaṃ vuttaṃ. ‘‘Nimittupagapāsāṇe ṭhapetvā’’ti sañcārimanimittassa tapparato vuttaṃ. Ito paṭṭhāya gaṇṭhipadakkamo hoti – na sakkhissantīti te avippavāsaṃ asallakkhetvā ‘‘samānasaṃvāsakameva samūhanissāmā’’ti vāyāmantā samūhanituṃ na sakkhissanti. ‘‘Ekaratanappamāṇā’’ti suviññeyyantarā hotīti katvā vuttaṃ. Ekaṅgulamattampi vaṭṭateva. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ. Āciṇṇakaraṇena vigatasammoho hotīti. Kuṭigeheti kuṭighare bhūmighare. Udukkhalaṃvāti bhūmiudukkhalaṃ viya khuddakāvāṭaṃ. ‘‘Pamukhe’’ti bhūmikuṭiṃ sandhāya vuttanti eke. Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāse na otarati, upari kate pāsādeti attho. Bhittilaggeti bhittinissitake. Ime kira bhittilaggāpi ‘‘ekābaddhā’’ti na vuccanti. Sabbo pāsādo sīmaṭṭho hotīti ekābaddho vā hotu, mā vā. Tālamūlakapabbato nāma anupubbena tanuko. Ākāsapabbhāranti aparikkhepapabbhāraṃ. Susirapāsāṇo nāma leṇaṃ hoti. Antoleṇanti pabbatassa antoleṇaṃ. Dvāraṃ pana sandhāya parato ‘‘orato’’ti vuttaṃ, sabbathāpi sīmato bahileṇena otaratīti adhippāyo.

Mahāsīmaṃ sodhetvāti sīmaṭṭhaṃ dūragatampi sīmagataṃ sīmasambandhaṃva, tasmā taṃ anāmasitvā ṭhātabbanti adhippāyo. Yadi evaṃ ‘‘tannissitakaṃ apanetvā kammaṃ kātuṃ vaṭṭatī’’ti vattabbaṃ. Mahāaṭṭhakathāyampi ‘‘sīmaṃ sodhetvā kātabba’’nti ettakameva vuttaṃ. Mahātherāpi ‘‘sodhetabba’’micceva vadantīti eke. ‘‘Mahāsīmaṃ sodhetvā vā kammaṃ kātabba’’nti ca pāṭho atthi. ‘‘Vuttanayenevā’’ti ca parato vakkhati, tasmā sādhāraṇapāṭhova sundaroti eke. Purimanayepīti khaṇḍasīmāya uṭṭhahitvā mahāsīmāya onatepīti attho. Ukkhipāpetvā kātuṃ na vaṭṭati. Kasmā? Anto ṭhitattā. Rukkhassa heṭṭhā pathavigataṃ mūlaṃ khaṇḍasīmāva hoti, abbohārikaṃ vāti apare. ‘‘Majjhe pana chinne mahāsīmāya ṭhitamūlaṃ mahāsīmameva bhajati, khaṇḍasīmāya ṭhitaṃ khaṇḍasīmameva bhajati tadāyattapathavirasādīhi anuggahitattā’’ti vuttaṃ. ‘‘Sīmāya pacchā uṭṭhitarukkhe nisīditvā kammaṃ kātuṃ vaṭṭati pacchāsīmāyaṃ katagehe viyā’’ti vatvā ‘‘bandhanakāle ṭhitarukkhe nisīditvā kātuṃ na vaṭṭati uparisīmāya agamanato’’ti kāraṇaṃ vadanti. Evaṃ sati bandhanakāle puna ārohaṇaṃ nāma natthi, bandhitakāle eva āruhatīti āpajjati. Pacchā uṭṭhitarukkho pana tappaṭibaddhattā sīmasaṅkhyameva gato, evaṃ pubbe uṭṭhitarukkhopīti gahetabbaṃ. ‘‘Yaṃ kiñcipī’’ti vacanato tiṇādipi saṅgahitaṃ. Mahātherāpi tiṇaṃ sodhetvāva karontīti.

140. Yasmā majjhato koṇaṃ hoti, tasmā ‘‘koṇato koṇa’’nti vuttaṃ. ‘‘Āpattiñca āpajjati acittakattā’’ti vadanti. Pārayatīti ajjhottharati. Kā sā? Sīmā. ‘‘Yā sabbantimena…pe… vahatī’’ti tato heṭṭhimā nāvāsaṅkhyaṃ na gacchatīti katvā vuttanti eke, taṃ na yuttaṃ dutiyapārājike nāvaṭṭhabhaṇḍādhikāre tassāpi adhippetattā. Majjhimapurisassa bhārappamāṇena vuttanti eke. Bhikkhunīnampi nadīpārasīmāsambhavato tāsaṃ ‘‘ekā vā nadīpāraṃ gaccheyyā’’ti vuttadosapariharaṇatthanti ācariyassa takko. Ubhayatthāpi dhuva-saddo gahito. Tena uposathantarāya pariharaṇatthaṃ uposathadivaso niyamatova vutto. Ettha ca nāvā nāma pamāṇayuttā sabbasādhāraṇā thambhanāvā adhippetā, na kullanāvāti no takkoti ācariyo. Rukkhaṃ chinditvā katoti attho. Sace ekaṃ gāmakhettaṃ, sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā sammannitabbā. Nānāgāmakhettaṃ ce, anāgamanampi vaṭṭati. Ubhayatīre nimittakittanamattena dīpako saṅgahito na hoti, tasmā dīpake nimittāni kittetabbāneva. ‘‘Nadiyā heṭṭhā nisinnabhikkhu kammaṃ kopeti. Upariyeva hi nadī hotī’’ti vadanti.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

141. ‘‘Yaṃ saṅgho ākaṅkhati vihāraṃ vā…pe… guhaṃ vā’’ti vacanato na kevalaṃ pathaviyaṃyeva, vihārādīnaṃ uparipi sīmā anuññātā hoti uposathakammapadhānattāti siddhaṃ. Tappadhānā sīmāti kathaṃ paññāyatīti ce? Tadadhikārānuññātattā, sammutiyaṃ ‘‘samānasaṃvāsā’’ti ettāvatā siddhe visuṃ ‘‘ekūposathā’’ti vacanato ca. ‘‘Uposathaṃ ṭhapetvā sesakammāni samānasaṃvāsā nāmā’’ti likhitaṃ. ‘‘Ekaṃ samūhanitvā’’ti pāḷipāṭho.

142. Katovassāti ekasīmāya samagge sandhāya vuttaṃ. Aññathā nānāsīmāyaṃ ṭhitānaṃ savanaṃ pamāṇaṃ, ekasīmāyapi hatthapāsaṃ muñcitvā ṭhitānaṃ vā savanameva pamāṇanti aniṭṭhaṃ āpajjati. Tattha sammatāya vā asammatāya vāti uposathāgārasammutiyā, na sīmāsammutiyā. Kathaṃ paññāyatīti? Adhikārato, parato chandadānapaññattito, pārisuddhidānapaññattito ca. Tattha purimaṃ kāraṇaṃ purimaṃ aniṭṭhaṃ nivāreti, pacchimaṃ pacchimanti veditabbaṃ. Uposathamukhanti uposathaṭṭhānaṃ. ‘‘Uposathamukhassāti uposathāgāraṭṭhānassā’’ti likhitaṃ. Yāni kānici nimittāni kittetuṃ vaṭṭetīti idaṃ kathaṃ paññāyatīti? ‘‘Paṭhamaṃ nimittā kittetabbā nimitte kittetvā’’ti ettakameva vuttattā. Paṭhamaṃ vuttattā na vuccantīti ce? Taṃ pana akāraṇaṃ, na hi buddhānaṃ desanāya ālasiyaṃ atthi. Sīmāsamūhananakāle uposathāgāraṃ samūhanitvāva sīmāsamūhananaṃ ijjhatīti eke. Taṃ ayuttaṃ abaddhāya sīmāya uposathāgārasammutisiddhitoti no takkoti ācariyo. Uposathamukhanti uposathāgārassa mukhanti ācariyā. Uposathamukhassa nimittakittanā sīmāya vuttanayena kātabbā. Ekenāpi kittetuṃ vaṭṭatīti eke. ‘‘Pāsādo vā hotu, maṇḍapādīsu vā aññataro. Kammavācāya pana ‘uposathamukha’micceva vattabba’’nti vadanti. ‘‘Porāṇako āvāso nāma mūlāvāso’’ti likhitaṃ. Vadati ghaṭamattā iti hi lakkhaṇaṃ.

Avippavāsasīmānujānanakathāvaṇṇanā

143-4. ‘‘Manamhi vūḷho’’ti vā pāṭho. Tattha manamhi vūḷhoti manaṃ vūḷho amhīti attho. Ṭhapetvā gāmañca gāmūpacārañcāti antaragharasaṅkhātaṃ gāmañca gāmūpacārañca ṭhapetvā. Keci ‘‘parikkhittaṃ gāmaṃ sandhāya ‘gāma’nti vuttaṃ, aparikkhittaṃ sandhāya ‘gāmūpacāra’’nti vadanti, taṃ pana aṭṭhakathāya virujjhati. Tasmā nivesanaracchādayo sandhāya gāmaṃ, parikkhepārahaṭṭhānāni sandhāya ‘‘gāmūpacāra’’nti ca vuttaṃ. Ettha pana anekadhā paṭhanti. Kiṃ tena, pāḷiñca aṭṭhakathañca suṭṭhu upaparikkhitvā yathā samenti, tathā gahetabbaṃ. Bhikkhūnaṃ purimakammavācā na vaṭṭatīti gāmagāmūpacāre antokatvā samānasaṃvāsakasīmāya sammatāya upari avippavāsasīmāsammutiyaṃ yujjati. Yattha pana kevalaṃ araññaṃyeva sammataṃ, tattha kathaṃ na vaṭṭatīti. Tattha ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vacanaṃ na sātthakanti ce? Vuccate – evametaṃ, kintu anussāvanahānippasaṅgato taṃ vacanaṃ vattabbamevāti imināva adhippāyena ‘‘purimakammavācā na vaṭṭatī’’ti vuttaṃ siyā. Ekasmiṃ vā atthe kammavācādvayaābhāvatoti vuttaṃ. ‘‘Na hi te aññamaññassa kamme gaṇapūrakā hontī’’ti vuttattā ubhinnaṃ nānāsaṃvāsakasaṅghānampi ayameva vidhi āpajjeyyāti ce? Nāpajjati paṭiggahasannidhīnaṃ anuññātattā, omasanādipaccayā avisesato, kammapaṭippassaddhimattāpekkhatāya ca. Tassāti bhikkhunisaṅghassa. Na kammavācaṃ vaggaṃ karontīti kammaṃ na kopentīti attho. Etthāti ṭhapetvā gāmanti ettha. ‘‘Yadi bhikkhūnaṃ avippavāsasīmā gāmañca gāmūpacārañca na otarati, atha kasmā gāme sīmābandhanakāle avippavāsaṃ sammannantīti ce? Āciṇṇakappena, na tato aññaṃ kañci atthaṃ apekkhitvā’’ti likhitaṃ. ‘‘Atthato hi sā bahiddhāpi abaddhā eva hotī’’ti vuttaṃ. Antaragāme baddhā samānasaṃvāsasīmā yasmā gāmasaṅkhyaṃ na gacchati, tasmāti eke. Sopi sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhyaṃ gacchatīti attho. Idaṃ panettha vicāretabbaṃ – gāmaṃ antokatvā baddhāya sīmāya puna avippavāsasammutiyaṃ araññapadese ṭhatvā avippavāsakammavācā kātabbā, udāhu gāme ṭhatvāti? Gāme ṭhatvā katāyapi kappiyabhūmiyā pharatīti. Bahisīme ṭhitasammatadosānulomattā akappiyabhūmiyaṃ ṭhatvā na kātabbāti no takko, esa nayo samūhananepīti ācariyo. Khaṇḍasīmāyaṃ ṭhatvā avippavāsasīmātiādīsu mahāsīmā kira ‘‘avippavāsasīmā’’ti vuttā.

146. ‘‘Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassā’’ti andhakapotthake, sīhaḷapotthakesu ca kesuci pāṭho atthi. Kesuci ‘‘samugghāto etissā sīmāyā’’ti paṭhamaṃ likhanti, kesuci ‘‘etissā sīmāya samugghāto’’ti ca.

Gāmasīmādikathāvaṇṇanā

147. ti sā paricchinditvā dinnagāmasīmā ca itarā ca. Sā katamāti ce? ‘‘Pakatigāmā’’tiādimāha. Baddhasīmāsadisāyeva hontīti sā ca hoti itarā ca hotīti adhippāyo, tasmāyeva ‘‘ticīvaravippavāsaparihāraṃ labhatī’’ti ekavacanaṃ kataṃ, taṃ na yuttaṃ ubhinnampi gāmattāti eke. ‘‘Honti, na labhantī’’ti ca bahuvacanampi karontīti. ‘‘Sā ca itarā cā’’ti vuttā ‘‘majjhe bhinditvā dinnagāmasīmā pakatigāmādayo abhinnā’’ti ca vadanti. ‘‘Bhikkhuvasatī’’ti pāṭho, ‘‘vasantī’’ti ca likhitaṃ. ‘‘Athassa ṭhitokāsato’’ti vuttattā ekavacanameva yuttaṃ. Sabbā, bhikkhave, nadī asīmāti kataraṃ sīmaṃ paṭikkhipati? Baddhasīmaṃ, ekādasavipattisīmaññatarappasaṅgatoti ācariyā. Sace paṭhamaṃ sīmāya baddhāya pacchā nadiādayo honti, paṭikkhepoti pasaṅgo āpajjati, tasmā abaddhasīmameva paṭikkhipati. Yathā sabbo gāmo gāmasīmā, tathā sabbā nadī asīmā. Kintu tassa tassa bhikkhuno udakukkhepasīmāti sīmānānattaṃ dassetīti no takkoti ācariyo. Yaṃ majjhimassa purisassa samantā udakukkhepāti pana ekissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ. Ticīvarena vippavāsāvippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ.

Ayaṃ pana viseso – tattha nāvāgato ce, nāvāyaṃ vuttanayena. Satthagato ce, satthe vuttanayena. So ce atirekacātumāsaniviṭṭho, gāme vuttanayena ticīvarāvippavāso veditabbo. Tatthāpi ayaṃ viseso – sace sattho udakukkhepassa anto hoti, udakukkhepasīmāpamāṇanti eke. Satthova pamāṇanti ācariyā. Sace panettha bahū bhikkhūtiādimhi keci adhiṭṭhānuposathaṃ, keci gaṇuposathaṃ, keci saṅghuposathanti vattukāmatāya ‘‘bahū saṅghā’’ti avatvā ‘‘bhikkhū’’ti vuttaṃ. Ūnakaṃ pana na vaṭṭatīti ettha sīmāsambhedasambhavatoti upatissatthero. Ṭhapente hi ūnakaṃ na ṭhapetabbaṃ. ‘‘Aṭhapetumpi vaṭṭati evā’’ti vuttaṃ. Gacchantiyā panāti ettha ‘‘udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatī’’ti likhitaṃ. Aññissā sīmāya ñattītiādi kiṃ sīmato kammavipattibhayā vuttaṃ, udāhu parisatoti? Ekakammassa nānāsīmāya asambhavato sīmatoti. Ekakammassa nānāsīmaṭṭhasaṅghena asambhavato parisatotipi eke. ‘‘Savanaṃ hāpetī’’ti vuttadosappasaṅgatoti no takko. Ekissā hi sīmāya ekaṃ kammaṃ aniṭṭhapento hāpetīti ācariyo.

Bahinaditīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vāti ettha ca naditīre khāṇukaṃ koṭṭetvāti ettha ca sace pana setu vā setupādā vā bahitīre patiṭṭhitāti ettha ca sīmāsodhanaṃ nāma gāmasīmaṭṭhe hatthapāsānayanaṃ. Khaṇḍasīmāya uṭṭhitarukkhato viyojetvā kātuṃ vaṭṭati. Kasmā? Tīraṭṭhe rukkhe baddhanāvāya gāmo ādhāroti. ‘‘Ubhatobhāgena gāmasīmaṃ phusitvā ṭhitasetu khaṇḍasīmāmahāsīmāyo phusitvā ṭhitarukkhena upametabbo’’ti ca likhitaṃ. Tattha purimanaye tāva idaṃ vicāretabbaṃ – tādise ṭhāne katakammaṃ kiṃ nadiyaṃ katasaṅkhyaṃ gacchati, udāhu gāmasīmāyaṃ, atha ubhayatthāti? Kiñcettha taṃ ce nadiyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmāva sodhetabbā, na itarā. Atha gāmasīmāyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmā na sodhetabbā. Yadi ubhayattha katasaṅkhyaṃ gacchati, dvīsu sīmāsu ekakammaṃ kātuṃ vaṭṭatīti aniṭṭhappasaṅgo āpajjati. Tato ‘‘aññissā sīmāya ñatti, aññissā anussāvanā hotī’’ti idañca ‘‘khaṇḍasīmāmahāsīmaṭṭhānaṃ kāyasāmaggiyā kammaṃ kātuṃ vaṭṭatī’’ti idañcāniṭṭhaṃ āpajjatīti? Ettha vuccate – yathāvuttaṃ kammaṃ ubhayattha katasaṅkhyaṃ gacchati, na ca yathāvuttaṃ aniṭṭhaṃ āpajjati. Kasmā? ‘‘Ñattianussāvanānaṃ ekekasīmāyaṃ pavattattā, kārakabhikkhūnaṃ vā ekekasīmāyaṃ ṭhitattā’’ti vadanti. Ubhayatthāpi ṭhātuṃ sakkuṇeyyatāya pana taṃ akāraṇaṃ. Ekībhāvaṃ upagatasīmaṭṭhāne katattāti idaṃ acalakāraṇaṃ. Ekībhāvaṃ upagatāsu hi dvīsu nadīgāmasīmāsu kammaṃ kātuṃ vaṭṭatīti ca. Sattabbhantarasīmāyaṃ ce nadī hoti, samuddo vā, jātassaro vā. Tesu ṭhitabhikkhu sattabbhantarasīmāyaṃ ṭhitasaṅkhyaṃ na gacchati. Tattha ce nadiādilakkhaṇaṃ appatto dīpako, pāsāṇo, rukkho vā hoti, sattabbhantarasaṅkhyaṃ gacchati. Manussehi vaḷañjanaṭṭhānaṃ ce taṃ hoti, gāmakhettasaṅkhyaṃ gacchati. Kataragāmakhettaṃ? Yato manussā sañcaranti, sabbe ce sañcaranti, visuṃ gāmakhettasaṅkhyaṃ gacchatīti ca ācariyā.

Pacchimanaye sace setu nadīlakkhaṇaṭṭhānaṃ aphusitvā ṭhito, gāmasīmāsaṅkhyaṃ gacchati. Tattha eko ce gāmo, taṃ sodhetvā, dvīsu tīresu sace dve, dvepi gāme sodhetvā kammaṃ kātabbaṃ. Evañhi kataṃ ubhayatra kataṃ hoti. Iminā nayena dvīsu nadīsu, jātassaresu ca ekakammapasiddhi veditabbā. Ayaṃ pana nayo khaṇḍasīmāmahāsīmānampi labbhateva. Sace setu nadīlakkhaṇaṭṭhānaṃ phusitvā ṭhito, udakukkhepasīmāpi sodhetabbā.

Sīmānameva cekattaṃ, vehāsaṭṭhaṃ vinā gato;

Viditvā ekakammassa, sīmato idamādise.

Ekasīmaṃ dvisīmaṃ vā, tisīmaṃ catusīmakaṃ;

Ekakammaṃ siyā tassa, kopo parisato siyāti.

Ayaṃ panettha viseso – nadiyaṃ karontānaṃ udakukkhepato bahi rukkhādisambandho appamāṇaṃ. Gāme karontānaṃ nadiyaṃ sambandharukkhassa udakukkhepato bahi ṭhitabhikkhu appamāṇaṃ, tato oraṃ pamāṇaṃ. Baddhasīmāya sambandharukkhassa baddhasīmāya ṭhitabhikkhu pamāṇanti veditabbaṃ, teneva vuttaṃ ‘‘sīmaṃ sodhetvā kammaṃ kātabba’’nti. ‘‘Sace pana setu vā setupādā vā bahitīre patiṭṭhitā kammaṃ kātuṃ na vaṭṭatī’’ti vacanampi pārohādīsu viya sakalasīmāsodhanameva kātabbanti sādheti, vīmaṃsitabbaṃ. Ativuṭṭhikāle panāti ettha ativuṭṭhi nāma yathā cātumāsikāyāti veditabbā, tasmā catumāsaṃ ativuṭṭhiyeva sace hoti, sabbopi oghena otthaṭokāso nadī eva. Atha ekissāpi ativuṭṭhiyā ogho catumāsaṃ tiṭṭhati, sandati vā, bahitīre patiṭṭhitaoghena otthaṭokāso sabbopi nadī eva. Nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāyāti tameva vā nadiṃ aññaṃ vā apubbaṃ vā padesaṃ attano pavattavasena nadilakkhaṇappattaṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Gāmanigamasīmaṃ ottharitvāti catumāsappavattiṃ sandhāya vuttaṃ. ‘‘Agamanapatheti tadahu gatapaccāgataṃ kātuṃ asakkuṇeyyake’’ti likhitaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ, taṃ na gahetabbaṃ. Kasmā? Nadiyampi taṃdosappasaṅgato. Tipusakādīti ettha ādi-saddena kamaluppalādīnipi saṅgahaṃ gacchanti. Sabbopi ajātassaro hoti, gāmasīmāsaṅkhyameva gacchatīti yehi kataṃ, tesaṃ gāmasīmāsaṅkhyaṃ vā, samantato tīraṭṭhagāmehi ce kataṃ, sabbagāmasaṅkhyaṃ vā, aññehi gāmakhettehi asambandhaṭṭhānaṃ ce, visuṃgāmasīmāsaṅkhyaṃ vā gacchatīti attho.

148. Saṃsaṭṭhaviṭapāti iminā āsannattaṃ dīpeti, tena padesasambhindanā idha sambhedoti dīpeti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti baddhasīmaṭṭhānappavesanavasena ‘‘ekadesabaddhasīmā’’ti vattabbato saṅkaradoso hoti. Na, bhikkhave, sīmāya sīmā sambhinditabbāti ettha ‘‘paṭhamaṃ baddhasīmāya pacchā attanā bandhitabbasīmā na sambhinditabbā’’ti eke adhippāyaṃ saṃvaṇṇayanti. Paṭhamaṃ sammatasīmāyaṃ sambhedābhāvato svādhippāyo ajjhottharaṇena yujjati, tasmā pacchā bandhitabbasīmāya paṭhamaṃ baddhasīmā na sambhinditabbā. Sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena paṭhamaṃ baddhasīmāya sīmantarike akittetvā sammannanato hi sambhindati nāma, paresaṃ baddhasīmaṃ sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena ajjhottharati nāma, tenevāha ‘‘sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā’’tiādi. Tassattho – paṭhamaṃ baddhasīmāya sīmantarikaṃ pacchā bandhitabbasīmāya nimittabhūtaṃ ṭhapetvā pacchā sīmaṃ sammannitunti. Imā dvepi vipattiyo bhikkhubhikkhunīsīmānaṃ aññamaññaṃ na sambhavanti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti ettha kevalaṃ sīmāsaṅkarameva karoti. Tasmiṃ katakammāni na kuppantīti keci, taṃ nayuttaṃ sākhāpārohachedanasīmāsodhanānaṃ vuttattā. Idaṃ sabbaṃ suṭṭhu vicāretvā garukule payirupāsitvā gahetabbayuttakaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ.

Uposathabhedādikathāvaṇṇanā

149. ‘‘Dveme, bhikkhave, uposathā’’ti tadā sāmaggīuposathassa ananuññātattā vuttaṃ. Sāmaggīuposathassa pubbakicce ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ, na ca kammavācāya bhagavatā payogo dassito, pāḷinayato aṭṭhakathācariyehi uddisitabbakkamo dassito. Tathā pañcannaṃ pātimokkhuddesānaṃ uddesakkamo siddhoti veditabbaṃ. Tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hotīti ettha kāmaṃ saṅghassa sāmaggī nāma hoti vaggakathāya yathākammaṃ sāmaggīvavatthānato. Tathāpi vaggapaṭipakkhabhāvena samaggaṃ, samaggapaṭipakkhabhāvena ca vaggaṃ nāma kataṃ. Āveṇikato vā gaṇakammādisambhavato, tassa ca samaggavaggabhāvasambhavato vuttanti veditabbaṃ. Dhammena vagganti ettha pārisuddhikaraṇaṃ dhammikaṃ, saṅghasseva chandāgamanaṃ, na gaṇassāti katvā vaggaṃ nāma hoti. ‘‘Ekavāraṃ kataṃ sukataṃ, āpattiṃ pana āpajjati, puna kātuṃ na labhantī’’ti vadanti. ‘‘Pañcasu ekassa chandaṃ āharitvā catūhi pātimokkhaṃ uddisituṃ vaṭṭatī’’ti vadanti, taṃ yuttaṃ, chandahārake bhikkhūnaṃ santikaṃ patte tena saṅgho pahoti, tasmā chando saṅghappatto hotīti katvā vuttaṃ.

Pātimokkhuddesakathāvaṇṇanā

150. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi…pe… tasmā tuṇhī. Evametaṃ dhārayāmī’ti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidāna’ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī’’ti vuttattā ‘‘evametaṃ dhārayāmīti sutā kho panāyasmantehī’’ti ettha ‘‘dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’nti vacanaṃ saṃkhittanti gahetabbaṃ, teneva khuddakapeyyālavasena likhitaṃ. Evaṃ mātikāṭṭhakathāyampi ‘‘āvikatā hissa phāsu hoti, tatthāyasmante’’ti etthāpi ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’nti vacanaṃ saṃkhittanti gahetabbanti eke. Keci ‘‘avivadamānehi sikkhitabba’nti vutte nidānuddeso niṭṭhito nāma hoti, tasmā anāvikaronto āpattiṃ āpajjatī’’ti vadanti, taṃ na yuttaṃ. Kasmā? ‘‘Nidānaṃ uddisitvā’’ti niṭṭhānavacanena hi nidānassa niṭṭhitabhāvo vutto, nidānāvasāne ca āpatti vuttāti. ‘‘Sarabhaññaṃ nāma sarena bhaṇana’’nti likhitaṃ. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. ‘‘Āpucchāmīti vuttamattena kathetuṃ vaṭṭatī’’ti vadanti. Taṃ tuṇhībhāve yujjati. ‘‘Athāpi lābhādinā abhibhūto vāreti, taṃ na pamāṇa’’nti vadanti. Eseva nayoti kathento yadi vicchindati, puna āpucchitabbanti.

Adhammakammapaṭikkosanādikathāvaṇṇanā

154. ‘‘Tesaṃ anupaddavatthāyā’’ti saṅgho saṅghassa kammaṃ na karoti, aññopi upaddavo bahūnaṃ hoti, tasmā vuttaṃ.

Pātimokkhuddesakaajjhesanādikathāvaṇṇanā

155. ‘‘Therādhikaṃ pātimokkha’’nti vatvāpi pacchā avisesena ‘‘yo tattha byatto paṭibalo, tassādheyya’’nti vuttattā ‘‘bhante’’ti vacanaṃ therassāpi atthīti siddhaṃ hoti. ‘‘Gacchāvuso saṃkhittena vā vitthārena vā’’ti vacanato asatipi antarāye thāmaṃ pamāṇanti siddhaṃ hoti.

Disaṃgamikādivatthukathāvaṇṇanā

163. ‘‘Sacassa saddhiṃcarā bhikkhuupaṭṭhākā atthī’’ti pāṭho. ‘‘Utuvasseti utusaṃvacchare hemantagimhesū’’ti likhitaṃ.

Pārisuddhidānakathāvaṇṇanā

164. Pārisuddhiṃ dammīti ‘‘sāpattiko therānaṃ deti, sampajānamusāvāde dukkaṭaṃ sambhavatī’’ti ācariyena likhitaṃ. Kiṃ nu kho kāraṇaṃ? Sampajānamusāvādena dukkaṭāpatti nāma kevalaṃ bhagavatā vuttattā akiriyasamuṭṭhānā hotīti. ‘‘Pārisuddhiṃ dammī’’ti ettha pana kiriyā paññāyati, tasmā sampajānamusāvāde pācittiyaṃ viya dissati, suṭṭhu upaparikkhitabbaṃ. Mahantā hi te ācariyā nāma. Tattha ‘‘dammī’’ti attano uposathakammanibbattinimittaṃ vuttaṃ. ‘‘Harā’’ti ca ‘‘ārocehī’’ti ca hārakassa anārocanapaccayā dukkaṭamocanatthaṃ vuttaṃ. Eseva nayo chandadānepi. Tattha ‘‘dammī’’ti attano cittasāmaggidīpanavacanaṃ, sesaṃ vuttanayameva, evaṃ upatissatthero vaṇṇeti. Atha vā paṭhamaṃ samaggabhāvaṃ sandhāya, dutiyaṃ pacchā vidhātabbabhāvaṃ, tatiyaṃ chandahārakassa dukkaṭamocanatthaṃ vuttaṃ. Ubhayatthāpi ‘‘saṅghappatto pakkamatī’’tiādivacanato saṅghe samagge eva chandapārisuddhidānaṃ ruhati, nāsamaggeti siddhaṃ. ‘‘Saṅghappatto ukkhittako paṭijānāti, āhaṭā hoti pārisuddhī’’tiādivacanato ukkhittakādīnampi chandapārisuddhidānaṃ ruhatīti siddhaṃ, tañca kho pakatattasaññāya, no aññathāti takko. Jānitvā sāmaṇerassa dinne na yāti, āpatti ca, ajānitvā dinne yāti ca, anāpattīti eke. Biḷālasaṅkhalikā nāma pārisuddhīti ettha saṅkhalikā nāma anantarena sambajjhati, aññena ca saṅkhalikenāti kevalaṃ saṅkhalikā pārisuddhi nāma hotīti upatissatthero. Evaṃ sante visesanaṃ niratthakaṃ hoti. Biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā. Yathā sā na katthaci gacchati, tathā sāpi na katthaci gacchatīti kira adhippāyo.

Chandadānādikathāvaṇṇanā

165-7. ‘‘Chandaṃ datvā khaṇḍasīmaṃ vā sīmantarikaṃ vā bahisīmaṃ vā gantvā āgato bhikkhu kammaṃ na kopeti, tasmā gamikabhikkhūnaṃ chandaṃ gaṇhitvā khaṇḍasīmaṃ bandhitvā puna vihārasīmaṃ bandhituṃ tesaṃ chandaṃ na gaṇhantī’’ti vadanti. ‘‘Muhuttaṃ ekamantaṃ hothā’’tiādivacanato yaṃ kiñci bhikkhukammaṃ gahaṭṭhādīsu hatthapāsagatesu na vaṭṭatīti siddhaṃ. Nissīmanti bahisīmaṃ. Tassa sammutidānakiccaṃ natthīti tasmiṃ satipi vaṭṭatīti attho. Āsanena saha udakanti attho. Pannarasopīti api-saddo cātuddasiṃ sampiṇḍeti, tena vuttaṃ mahāaṭṭhakathāyaṃ ‘‘yadi no eta’’nti. ‘‘Ajja me uposatho pannaraso’’ti adhiṭṭhānaṃ sadā na kiñci, na aññathāti eke.

Āpattipaṭikammavidhikathādivaṇṇanā

169-170. Paṭidesemīti yāya kāyaci bhāsāya vutte desanā ca paṭiggaho ca hotiyeva diṭṭhāvikammena visuddhiyā vuttattāti keci. Vematikena ‘‘ahaṃ, bhante, ekissā thullaccayāpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vattabbaṃ. Evaṃ kate yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. Puna nibbematiko hutvā desetabbaṃ. Na cāti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthīti. Tathā ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti ettha ca sakalasaṅghe sabhāgāpattiṃ āpanne, vematike ca. Tathā ca ‘‘sabbo saṅgho sabhāgāpattiṃ āpajjitvā yadā suddhaṃ passissatī’’ti, ‘‘tadā tassa santike taṃ āpattiṃ paṭikarissatī’ti vatvā ‘uposathaṃ kātuṃ labhatī’’ti ca likhitaṃ.

Anāpattipannarasakādikathāvaṇṇanā

172-3. ‘‘Atthaññe’’ti pubbavāre, ‘‘athaññe’’ti pacchāvāre pāṭho. Sīmaṃ okkante vā okkamante vā passanti. Dhammasaññino pana aññāṇena honti. ‘‘Vematikapannarasakaṃ uttānamevā’’ti pāṭho.

Sīmokkantikapeyyālakathāvaṇṇanā

178. ‘‘Na akāmā dātabbā’’tivacanato icchāya sati dātabbāti siddhaṃ.

Liṅgādidassanakathāvaṇṇanā

180. Nābhivitarantīti ettha laddhinānāsaṃvāsakā kira te. Kammanānāsaṃvāsakañhi diṭṭhiṃ paṭinissajjāpetvā tassa osāraṇakammaṃ kātabbaṃ. Evañhi kate tena saddhiṃ uposathaṃ kātuṃ vaṭṭati. Itarena laddhinissajjanamattena kātunti vuttaṃ. Āpattiyā adassane appaṭikamme ukkhittakañca diṭṭhiyā appaṭinissagge ukkhittakañca jānitvā tena saddhiṃ karontassa pācittiyaṃ, tasmā ime ukkhittānuvattakāti veditabbāti eke.

Nagantabbagantabbavārakathāvaṇṇanā

181. Na gantabboti kiṃ sandhāya? ‘‘Aññatra saṅghenā’’ti vacanato yasmiṃ vihāre sataṃ bhikkhū viharanti, te sabbe kenacideva karaṇīyena dasa dasa hutvā visuṃ visuṃ nānāudakukkhepasīmādīsu ṭhatvā uposathaṃ kātuṃ labhanti. Navakammasālādikā nānāsīmākoṭi uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Garukaṃ pātimokkhuddesaṃ vissajjitvā lahukassa akattabbattā ‘‘aññatra saṅghenā’’ti vacanaṃ sādheti. Tattha ‘‘yasmiṃ āvāse uposathakārakā …pe… akatvā na gantabbo’’ti vacanato vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭatīti siddhaṃ. ‘‘Tato pārisuddhiuposathakaraṇatthaṃ vissaṭṭhauposathā gantuṃ vaṭṭati, khaṇḍasīmaṃ vā pavisitunti apare vadantī’’ti vuttaṃ. Iminā neva uposathantarāyoti ‘‘attano uposathantarāyo’’ti likhitaṃ.

Vajjanīyapuggalasandassanakathāvaṇṇanā

183. ‘‘Antimavatthuṃ ajjhāpannassa nisinnaparisāya kalahādibhayena nāhaṃ karissāmī’’ti cittaṃ uppādetvā nisīdituṃ vaṭṭati. Aññakamme tassa nisinnaparisāya āpatti natthīti eke. ‘‘Na ca, bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183) vacanato sāmaggīdivaso anuposathadivasoti atthato vuttaṃ viya dissati. ‘‘Dveme, bhikkhave, uposathā’’ti vuttavacanavasenetaṃ vuttaṃ, aññathā parivārapāḷiyā virujjhatīti ācariyā. Cātuddasiyaṃ, pannarasiyaṃ vā ce saṅgho samaggo hoti, ‘‘ajjuposatho sāmaggī’’ti avatvā pakatinīhāreneva kattabbanti dassanatthaṃ yathādesanā katāti no takko. Aññathā yathāvuttadvaye ce sāmaggī hoti, tattha uposathaṃ akatvā anuposathadivase eva sāmaggīuposatho kātabboti āpajjati. Aññathā pubbe paṭisiddhattā idāni paṭisedhanakiccaṃ natthi. ‘‘Na, bhikkhave, devasikaṃ pātimokkhaṃ uddisitabba’’nti (mahāva. 136) pubbe hi vuttaṃ. Atha vā ‘‘anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu’’nti pubbe vuttattā ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti ca ‘‘dveme, bhikkhave, uposathā’’ti (mahāva. 149) ca pacchā vuttattā tato aññasmiṃ divase uposatho na kātabboti atthato āpannaṃ aniṭṭhaṃ, sati saṅghasāmaggiyā añño divaso pakativasena anuposathopi uposathadivaso nāma hotīti dassanavasena nivāretumpi evaṃdesanā katāti veditabbā.

Uposathakkhandhakavaṇṇanā niṭṭhitā.

3. Vassūpanāyikakkhandhakavaṇṇanā

Vassūpanāyikānujānanakathāvaṇṇanā

184. Mahāaṭṭhakathāyampi ‘‘saṅkāsayissantī’’ti pāṭho, dīpavāsino ‘‘saṅkāpayissantī’’ti paṭhanti kira. ‘‘Kati nu kho vassūpanāyikā’’ti cintāyaṃ ‘‘kiṃ nimitta’’nti vutte ‘‘anujānāmi, bhikkhave, vassaṃ upagantu’’nti yaṃ vassūpagamanaṃ vuttaṃ, taṃ ‘‘imaṃ temāsaṃ vassaṃ upemī’’ti vatvā upagantabbaṃ. Vassānamāsā ca cattāro. Tattha paṭhamaṃ temāsaṃ, pacchimaṃ temāsanti duvidhaṃ temāsaṃ. Tenāyaṃ tesaṃ bhikkhūnaṃ cintā ahosi.

Vassānecārikāpaṭikkhepādikathāvaṇṇanā

185. Anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbāti ettha paṭhamaṃ tāva so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. ‘‘Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī’’ti vacanato oraṃ sandhāya vuttanti veditabbaṃ. Tathā hi ‘‘so tadaheva akaraṇīyo pakkamati, sakaraṇīyo pakkamati, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) vuttaṃ.

Sattāhakaraṇīyānujānanakathāvaṇṇanā

187-8. Dutiyaṃ pana ‘‘so taṃ sattāhaṃ bahiddhā vītināmeti, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti vacanato sattāhato paraṃ veditabbaṃ. Tathā hi ‘‘so taṃ sattāhaṃ anto sannivattaṃ karoti, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī’’ti (mahāva. 207) vuttaṃ. Satipi kāraṇadvaye vassacchedakāraṇābhāve āpatti veditabbā, tasmā tīṇipi etāni vacanāni yathāsambhavaṃ yojitāni viggahāni honti. Tīṇi parihīnānīti tāsaṃ natthitāya.

Pahiteyevaanujānanakathāvaṇṇanā

199. ‘‘Anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ, sattāhaṃ sannivatto kātabbo’’ti vacanato antovasse saṃhārikabhāvena gantuṃ vaṭṭati. Tattha dhammachandavasenapi āgate saṅghassa āyamukhaṃ vinassati. Tato ‘‘senāsanāni katvā’’ti ca vuttaṃ. Āgatanti āgamanaṃ. Bhāvettha tapaccayoyaṃ. Saṅghakaraṇīyena gantunti ettha ‘‘senāsanapaṭisaṃyuttesu eva saṅghakaraṇīyesu, na aññesū’’ti dhammasiritthero vadati kira. Aṭṭhakathāyampi taṃ padaṃ uddharitvā ‘‘yaṃ kiñci uposathāgārādīsu senāsanesū’’tiādinā senāsanameva dassitaṃ, tasmā upaparikkhitabbaṃ.

Animantitena gantuṃ na vaṭṭatīti tassa ratticchedo ca dukkaṭāpatti ca hoti, taṃ ‘‘vassacchedo’’ti ca vadanti. Nimantitoyeva nāma hotīti ettha upāsakehi ‘‘imasmiṃ nāma divase dānādīni karoma, sabbe sannipatantū’’ti katāyapi katikāya gantuṃ vaṭṭati. Pavāraṇāya navamito paṭṭhāya paṃsukūlikacīvaraṃ pariyesituṃ kāvīrapaṭṭane viya sabbesaṃ gantuṃ vaṭṭati anusaṃvaccharaṃ niyamato upāsakehi sajjitvā ṭhapanato. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ ‘‘bhikkhusaṅghena vā katikā katā ‘samantā bhikkhū gacchantū’ti, ghosanaṃ vā kataṃ upāsakehi, tattha gacchantassa ratticchedo natthīti tathā ‘anusaṃvaccharaṃ āgacchantū’ti sakiṃ nimantitepi vaṭṭatī’’ti ca ‘‘cīvarakālato paṭṭhāya niyamaṃ katvā samantato āgatānaṃ sajjetvā dānato kāvīrapaṭṭane ghosetvā karaṇākāro paññāyatīti apare’’ti ca. Ācariyā pana evaṃ na vadanti.

Antarāyeanāpattivassacchedakathāvaṇṇanā

201. ‘‘Sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabbo’’ti vacanato ‘yasmiṃ antarāye sati vassacchedaṃ kātuṃ vaṭṭati, tasmiṃ antarāyeva vassacchedamakatvā sattāhakaraṇīyena vītināmetuṃ vaṭṭatīti dīpitanti apare’’ti vuttaṃ. Vinayadharā pana na icchanti, tasmā ‘‘sattāhavārena aruṇo uṭṭhāpetabbo’’ti idaṃ tatruppādādinimittaṃ vuttanti veditabbaṃ. Taṃ sandhāya ‘‘ācariyā pana evaṃ na vadantī’’ti vuttaṃ. Gāvuṃ ti balibaddhaṃ vā. Bahisīmāya ṭhitānanti tehi khaṇḍasīmāya ṭhitehipīti upatissatthero. Vassacchede assa vassacchedassa. Vihārā aññattha vuṭṭhāpentehi tattheva sannipatitvā ‘‘iminā ca iminā ca kāraṇena imasmiṃ nāma padese imaṃ vihāraṃ netvā vuṭṭhāpemā’’ti anussāvetvāva kātabbanti.

Vajādīsuvassūpagamanakathāvaṇṇanā

203. Vajena saddhiṃ gatassa vassacchede anāpattīti vassacchedo na hotīti kira adhippāyo. Satthassa avihārattā ‘‘imasmiṃ vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti ettakaṃ vattabbaṃ. ‘‘Satthe pana vassaṃ upagantuṃ na vaṭṭatīti ‘imasmiṃ vihāre imaṃ temāsa’nti vā ‘idha vassaṃ upemī’ti vā na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo’’ti likhitaṃ. Taṃ pana aṭṭhakathāya virujjhati. ‘‘Idha vassaṃ upemīti tikkhattuṃ vattabba’’nti hi vuttaṃ. Aṭṭhakathāvacanampi pubbāparaṃ virujjhatīti ce? Na, adhippāyājānanato. Sattho duvidho ṭhito, sañcāroti. Tattha ṭhite kuṭikāya ‘‘idha vassaṃ upemī’’ti vatvā vasitabbaṃ. Idañhi sandhāya ‘‘anujānāmi, bhikkhave, satthe vassaṃ upagantu’’nti vuttaṃ, sañcārimhi pana satthe kuṭikāya abhāvato vassaṃ upagantuṃ na vaṭṭati. Sati sivikāya vā sakaṭakuṭikāya vā vaṭṭati, tathā vajepi. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpatti.

Pavāretuñca labhatīti etthāyaṃ vicāraṇā – ‘‘anujānāmi, bhikkhave, yena vajo, tena gantu’’nti idaṃ kiṃ vassarakkhaṇatthaṃ vuttaṃ, udāhu vassacchedāpattirakkhaṇatthanti? Kiñcettha yadi vassarakkhaṇatthaṃ, ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti idaṃ virujjhati. Atha vassacchedāpattirakkhaṇatthaṃ vuttanti siddhaṃ na so pavāretuṃ labhatīti, kā panettha yutti? Yato ayameva tividho pavāretuṃ labhati, netaro. Vāḷehi ubbāḷhādiko hi upagataṭṭhānāpariccāgā labhati. Pariccāgā na labhatīti ayamettha yutti. Yena gāmo, tattha gatopi pavāretuṃ labhatīti ekenāti ācariyo. Yo hi pubbe ‘‘idha vassaṃ upemī’’ti na upagato, ‘‘imasmiṃ vihāre’’ti upagato, so ca pariccatto. Aññathā vinā vihārena kevalaṃ gāmaṃ sandhāya ‘‘idha vassaṃ upemī’’ti upagantuṃ vaṭṭatīti. Āpajjatūti ce? Na, ‘‘anujānāmi, bhikkhave, vaje satthe nāvāya vassaṃ upagantu’’nti vacanaṃ viya ‘‘gāme upagantu’’nti vacanābhāvato. Yasmā ‘‘tīsu ṭhānesu bhikkhuno natthi vassacchede āpattī’’ti vacanaṃ tattha vassūpagamanaṃ atthīti dīpeti tadabhāve chedābhāvā, tasmā ‘‘satthe pana vassaṃ upagantuṃ na vaṭṭatī’’ti kuṭiyā abhāvakālaṃ sandhāya vuttanti siddhaṃ. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpattīti ‘‘tehi saddhiṃ gacchantasseva natthi, virujjhitvā gamane āpatti ca, pavāretuñca na labhatī’’ti likhitaṃ, tasmā yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati…pe… antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā’’tiādi, taṃ ettāvatā virujjhitvā gatānampi virujjhitvā gamanaṃ na hoti, tasmā pavāretabbanti dassanatthanti veditabbaṃ.

Tattha ‘‘padaracchadanaṃ kuṭiṃ katvā upagantabba’’nti vacanato senāsanatthāya rukkhaṃ āruhituṃ vaṭṭatīti siddhaṃ hoti, na pāḷivirodhatoti ce? Na, tappaṭikkhepeneva siddhattā, imassa idha punapi paṭikkhepanato. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti iminā paṭikkhepena siddhe ‘‘na, bhikkhave, ajjhokāse vassaṃ upagantabba’’nti paṭikkhepo viya siyāti ce? Na, ajjhokāsassa asenāsanabhāvānumatippasaṅgato. Ajjhokāso hi ‘‘ajjhokāse palālapuñje’’ti vacanato senāsananti siddhaṃ. Catusālaajjhokāse vasantopi ‘‘catusālāya vasatī’’ti vuccati, tasmā tattha vaṭṭatīti āpajjati, tasmā idha asenāsaniko nāma attanā vā parena vā attano nibaddhavāsatthaṃ apāpitasenāsanikoti veditabbaṃ. Aññathā dvinnaṃ paṭikkhepānaṃ aññatarātirekatā ca rukkhamūlepi nibbakosepi vassaṃ upagantuṃ vaṭṭatīti ca, apāpitasenāsanikenāpi gabbhe vasituṃ vaṭṭatīti ca āpajjati, sadvārabandhameva senāsanaṃ idha adhippetanti kathaṃ paññāyatīti ce? Nidānato. Ayañhi asenāsanikavassūpagamanāpatti ‘‘tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti, sītenapi uṇhenapi kilamantī’’ti imasmiṃ nidāne paññattā, tasmā sītādipaṭikkhepameva idha senāsananti adhippetabbanti siddhaṃ. Evaṃ sante siddhaṃ pubbapakkhanidassananti ce? Na, pubbe aparatthapavattisūcanato. Dutiyajjhānaniddese ‘‘vitakkavicārānaṃ vūpasamā avitakkaṃ avicāra’’nti (dī. ni. 1.228; ma. ni. 1.271) vacanāni nidassanaṃ. Ajjhokāsapaṭikkhepanidānena bahiajjhokāsova paṭikkhitto, na catusālādimajjhagato ajjhokāsoti āpajjati, tasmā na nidānaṃ pamāṇanti ce? Na, niyamato. Kiñci hi sikkhāpadaṃ nidānāpekkhaṃ hotīti sādhitametaṃ. Idaṃ sāpekkhaṃ, idaṃ anapekkhanti kathaṃ paññāyati, na hi ettha ubhatovibhaṅge viya sikkhāpadānaṃ padabhājanaṃ, anāpattivāro vā atthīti? Idhāpi desanāvidhānato paññāyati. ‘‘Deve vassante rukkhamūlampi nibbakosampi upadhāvantī’’ti hi imehi dvīhi nidānavacanehi bahi vā anto vā sabbaṃ ovassakaṭṭhānaṃ idha ajjhokāso nāma. Anovassakaṭṭhānampi anibbakosameva idha icchitabbanti siddhaṃ hoti. Tena na upagantabbanti na ālayakaraṇapaṭikkhepo, ‘‘idha vassaṃ upemī’’ti vacanapaṭikkhepo. Chavasarīraṃ dahitvā chārikāya, aṭṭhikānañca atthāya kuṭikā karīyatīti andhakaṭṭhakathāvacanaṃ. ‘‘Ṭaṅkitamañcoti kasikuṭikāpāsāṇaghara’’nti likhitaṃ. ‘‘Akavāṭabaddhasenāsane attano pāpite sabhāgaṭṭhāne sakavāṭabaddhe vasati ce, vaṭṭatī’’ti vuttaṃ. Payogopi atthi, ‘‘asenāsanikena vassaṃ na upagantabba’’nti pāḷi ca aṭṭhakathā ca, tasmā upaparikkhitabbaṃ.

Adhammikakatikādikathāvaṇṇanā

205. Mahāvibhaṅge vuttanti ettha ayaṃ andhakaṭṭhakathāvacanaṃ ūnapannarasavassena sāmaṇerena idha vihāre na vatthabbā, na paṃsukūlaṃ āhiṇḍitabbaṃ, na coḷabhikkhā gahetabbā, na aññavihāre bhuñjitabbaṃ, na aññassa bhikkhussa vā bhikkhuniyā vā santakaṃ bhuñjitabbaṃ, aññamaññaṃ neva ālapeyyāma na sallapeyyāma, na sajjhāyitabbaṃ, mattikāpattena vaṭṭati, na aparipuṇṇaparikkhārassa vāsoti.

206. Musāvādoti visaṃvādo adhippeto. Keci ‘‘visaṃvādanavasena paṭissuṇitvāti vutta’’nti ca, ‘‘rañño vuttavacanānurūpato musāvādoti gahaṭṭhā gaṇhantīti vutta’’nti ca vadanti.

207. ‘‘Purimikā ca na paññāyati. Kasmā? ‘Dutiye vasāmī’ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati. Puna ‘paṭhame eva vasāmī’ti citte uppanne dutiyo paṭippassambhati. Ubhayāvāse vidhānaṃ natthī’’ti likhitaṃ. Porāṇagaṇṭhipade pana ‘‘paṭhamaṃ gahitaṭṭhāne avasitvā aññasmiṃ vihāre senāsanaṃ gahetvā dvīhatīhaṃ vasati, tato paṭhamaggāho paṭippassambhatīti purimikā ca na paññāyati. Pacchimaggāho na paṭippassambhati. Idañhi divasavasena paṭippassambhanaṃ nāma hoti. Atha pacchimaṃ temāsaṃ aññasmiṃ vasati, purimikā ca na paññāyati, idaṃ senāsanaggāhānaṃ vasena paṭippassambhanaṃ nāmā’’ti vuttaṃ. Ubhopete atthavikappā idha nādhippetā. Yatthāyaṃ paṭissuto, tattha purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa. Kattha pana purimikā paññāyatīti? Antarāmagge dvīsu āvāsesu yattha tadaheva pacchimaggāho, tattha paṭhamaṃ gahitaṭṭhāne sattāhakaraṇīyena gacchato na vassacchedo, so tadaheva akaraṇīyo pakkamatītiādimhi ‘‘karaṇīyaṃ nāma sattāhakaraṇīya’’nti likhitaṃ.

Pāḷimuttakaratticchedavinicchaye ‘‘dhammassavanādī’’ti vuttaṃ. Ādimhi catūsu vāresu nirapekkhapakkamanassādhippetattā ‘‘sattāhakaraṇīyenā’’ti na vuttaṃ tasmiṃ sati nirapekkhagamanābhāvato. Tattha purimā dve vārā vassaṃ anupagatassa vasena vuttā, tasmā upagatassa tadaheva sattāhakaraṇīyena gantvā antosattāhaṃ āgacchato na vassacchedoti siddhaṃ. Pacchimā dve vārā upagatassa nirapekkhagamanavasena vuttā, ‘‘sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti tato bahiddhā sattāhaṃ vītināmentassa vassacchedoti dassanatthaṃ vuttaṃ. Tattha ‘‘akaraṇīyo pakkamatī’’ti vacanābhāvā vinā ratticchedakāraṇena gantuṃ na vaṭṭatīti siddhaṃ. Pavāretvā pana gantuṃ vaṭṭati pavāraṇāya taṃdivasasannissitattā. Tattha na vā āgaccheyyāti antarāyena. Ācariyo pana ‘‘na puna idhāgacchāmī’ti nirapekkhopi sakaraṇīyova gantuṃ labhatīti dassanatthaṃ akaraṇīyo’ti na vutta’’nti vadati. ‘‘Sīhaḷadīpe kira cūḷapavāraṇā nāma atthi, taṃ pavāraṇaṃ katvā yathāsukhaṃ sakaraṇīyā gacchanti, payogañca dassentī’’ti vuttaṃ. ‘‘Tattha cha aruṇā antovasse honti, eko bahi, tasmā so temāsaṃ vuttho hotīti apare’’ti ca, ‘‘ācariyo evaṃ na vadatī’’ti ca vuttaṃ. Sabbattha vihāraṃ upetīti attano vassaggena pattagabbhaṃ upetīti porāṇā. Asatiyā pana vassaṃ na upetīti ettha ‘‘imasmiṃ vihāre imaṃ temāsa’’nti avacanena. ‘‘Aṭṭhakathāyaṃ vuttaratticchedakāraṇaṃ vinā tirovihāre vasitvā āgacchissāmīti gacchatopi vassaccheda’’nti likhitaṃ.

208. Paṭissuto hoti pacchimikāyāti antarā pabbajitabhikkhunā, chinnavassena vā paṭissuto, aññena pana purimaṃ anupagantvā pacchimikāyaṃ paṭissavo na kātabbo. Ratticchede sabbattha vassacchedoti sanniṭṭhānaṃ katvā vadanti. Keci pana na icchanti. Taṃ sādhetuṃ anekadhā papañcenti. Kiṃ tena.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

4. Pavāraṇākkhandhakavaṇṇanā

Aphāsukavihārakathāvaṇṇanā

210. ‘‘Saṅghaṃ āvuso pavāremī’’ti vuttattā pacchāpi ‘‘vadatu maṃ saṅgho’’ti vattabbaṃ viya dissati. Ayaṃ panettha adhippāyo – yasmā ahaṃ saṅghaṃ pavāremi, tasmā tattha pariyāpannā therā, majjhimā, navā vā avisesenāyasmanto sabbepi maṃ vadantūti.

Pavāraṇābhedavaṇṇanā

212. Dvemā, bhikkhave, pavāraṇāti ettha tādise kicce sati yattha katthaci pavāretuṃ vaṭṭati. Teneva mahāvihāre bhikkhū cātuddasiyaṃ pavāretvā pannarasiyaṃ kāyasāmaggiṃ idānipi denti. Cetiyagiri mahādassanatthampi aṭṭhamiyaṃ gacchanti, tampi cātuddasiyaṃ pavāretukāmānaṃyeva hoti. ‘‘Sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, anāpattīti vacanato idaṃ āciṇṇa’’nti likhitaṃ. ‘‘No ce adhiṭṭhaheyya, āpatti dukkaṭassā’’ti ekassa vuttadukkaṭaṃ, tasseva vuttaṃ pubbakiccañca saṅghagaṇānampi netabbaṃ.

Pavāraṇādānānujānanakathāvaṇṇanā

213. Tena ca bhikkhunāti pavāraṇādāyakena.

Anāpattipannarasakādikathāvaṇṇanā

‘‘Tassā ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hotīti vacanato kevalaṃ pavāraṇāya pavāraṇādāyakopi pavāritova hotī’’ti vadantīti.

222. Avuṭṭhitāya parisāyāti pavāretvā pacchā aññamaññaṃ kathentiyā. Ekaccāya vuṭṭhitāyāti ekaccesu yathānisinnesu ekaccesu sakasakaṭṭhānaṃ gatesu. Puna pavāretabbanti punapi sabbehi samāgantvā pavāretabbaṃ. Āgacchanti samasamā, tesaṃ santike pavāretabbanti ‘‘gate anānetvā nisinnānaṃyeva santike pavāretabbaṃ, uposathakkhandhakepi eseva nayo’’ti likhitaṃ. Sabbāya vuṭṭhitāya parisāya āgacchanti samasamā, tesaṃ santike pavāretabbanti ‘‘yadi sabbe vuṭṭhahitvā gatā, sannipātetuñca na sakkā, ekacce sannipātāpetvā pavāretuṃ vaṭṭatī’’ti vadanti. Kasmā? Ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hoti kira. Ettha pana ekaccesu gatesupi sabbesu gatesupi sabbe sannipātāpetvā ñattiṃ aṭṭhapetvā kevalaṃ pavāretabbaṃ. Ekacce sannipātāpetvā pavāretuṃ na vaṭṭati ‘‘saṅghaṃ, bhante, pavāremī’’ti vacanato. Sabbepi hi sannipatitā pacchā diṭṭhaṃ vā sutaṃ vā parisaṅkitaṃ vā vattāro honti. Anāgatānaṃ atthibhāvaṃ ñatvāpi ekaccānaṃ santike pavāraṇāvacanaṃ viya hoti. Sammukhībhūte cattāro sannipātāpetvā nissaggiyaṃ āpannacīvarādinissajjanaṃ viya pavāraṇā na hoti sabbāyattattā. ‘‘Samaggānaṃ pavāraṇā paññattā’’ti vacanañcettha sādhakaṃ. ‘‘Ito aññathā na vaṭṭati aṭṭhakathāyaṃ ananuññātattā’’ti upatissatthero vadati. ‘‘Thokatarehi tesaṃ santike pavāretabbaṃ ñattiṃ aṭṭhapetvāvā’’ti vuttaṃ. Āgantukā nāma navamito paṭṭhāyāgatā vā vajasatthanāvāsu vutthavassā vā honti.

237. ‘‘Dasavatthukā micchādiṭṭhi hoti tathāgatotiādī’’ti likhitaṃ. ‘‘Natthi dinnantiādī’’ti vuttaṃ.

239. ‘‘Upaparikkhitvā jānissāmāti tena saha pavāretabba’’nti likhitaṃ.

Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.

5. Cammakkhandhakavaṇṇanā

Soṇakoḷivisavatthukathāvaṇṇanā

242. Asītiyā …pe… kāretīti ‘‘asīti gāmikasahassāni sannipātāpetvā’’ti imassa kāraṇavacanaṃ. Tattha ‘‘gāmānaṃ asītiyā sahassesū’’ti vattabbe ‘‘asītiyā gāmasahassesū’’ti vuttaṃ. Gāmappamukhā gāmikā, tesaṃ sahassāni. ‘‘Kammacittīkatānī’’ti upacārena vuttaṃ. Kammapaccayautusamuṭṭhāne hi tesaṃ añjanavaṇṇabhāvo. ‘‘Kenacideva karaṇīyenā’’ti vattabbe ‘‘kenacidevā’’ti vuttaṃ. Ettha evaṃ-saddo opamme pavattati. Evamupamānopadesapucchāvadhāraṇapaṭiññātaopamme. Purato pekkhamānānanti anādaratthe sāmivacanaṃ. Tato pana bhagavato gandhakuṭiyā kavāṭaṃ subaddhaṃ passitvā icchitākārakusalatāya iddhiyā gantvā kuṭiṃ pavisitvā ārocesi. Vihārapacchāyāyanti vihārassa vaḍḍhamānacchāyāyaṃ. ‘‘Aho nūnāti aho mahanto’’ti likhitaṃ. Bhagavato sambahulehi saddhiṃ āhiṇḍanaṃ āyasmato soṇassa vīriyārambhanidassanena anāraddhavīriyānaṃ uttejanatthaṃ, evaṃ sukhumālānaṃ pādarakkhaṇatthaṃ upāhanā anuññātāti dassanatthañca.

Soṇassapabbajjākathāvaṇṇanā

243. Tattha ca nimittaṃ gaṇhāhīti tesaṃ indriyānaṃ ākāraṃ upalakkhehi.

244. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādīhi nibbānaṃ, arahattañca vuttaṃ. ‘‘Tañhi sabbakilesehi nikkhantattā ‘nekkhamma’nti ca gehato pavivittattā ‘paviveko’ti ca byāpajjābhāvato ‘abyāpajja’nti ca arahattaṃ upādānassa khayante uppannattā ‘upādānakkhayo’ti ca taṇhāya khayante uppannattā ‘taṇhakkhayo’ti ca sammohābhāvato ‘asammoho’ti ca vuccatī’’ti vuttaṃ. Sabbehi arahattaṃ vuttanti keci. Siyā kho evamassāti kadāci evamassa, assa vā āyasmato evaṃ siyā. Paccāgacchanto jānanto. Karaṇīyamattānanti attano. So eva vā pāṭho. Nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ. Sesesu nibbānanti keci. Asammohādhimuttoti ettheva nibbānaṃ. Sesesu arahattanti keci. ‘‘Sabbesvevetesu ubhayampī’’ti vadanti. Pavivekañca cetaso, adhimuttassa, upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Āyatanānaṃ uppādañca vayañca disvā.

Sabbanīlikādipaṭikkhepakathāvaṇṇanā

246. ‘‘Rañjanacoḷakena puñchitvā’’ti pāṭho. ‘‘Khallakādīni apanetvā’ti vuttattā dve tīṇi chiddāni katvā vaḷañjetuṃ vaṭṭatī’’ti vadantānaṃ vādo na gahetabbo.

Yānādipaṭikkhepakathāvaṇṇanā

254. ‘‘Caturaṅgulādhikānī’’ti vuttattā caturaṅgulato heṭṭhā vaṭṭatīti eke. Ubhatolohitakūpadhānanti ettha ‘‘kāsāvaṃ pana vaṭṭati, kusumbhādirattameva na vaṭṭatī’’ti likhitaṃ.

Sabbacammapaṭikkhepādikathāvaṇṇanā

255. Kissa tyāyanti kissa te ayaṃ.

256. Gihivikatanti gihīnaṃ atthāya kataṃ. ‘‘Yattha katthaci nisīdituṃ anujānāmīti attho’’ti likhitaṃ. Kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ, atha kho vinayapariyāyaṃ patvā garuke ṭhātabbato idha vuttanayenevettha attho gahetabbo. ‘‘Tattha pana suttantikadesanāya gahaṭṭhādīnampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ṭhapetvā ‘tūlikaṃ…pe… vaṭṭantī’ti vuttaṃ viya khāyatīti apare’’ti vuttaṃ.

259. Migamātukoti tassa nāmaṃ. Vātamigoti ca tassa nāmaṃ. ‘‘Kāḷasīho kāḷamukho kapī’’ti likhitaṃ. Cammaṃ na vaṭṭatīti yena pariyāyena cammaṃ vaṭṭissati, so parato āvi bhavissati. ‘‘Attano puggalikavasena parihāro paṭikkhitto’’ti vuttaṃ. ‘‘Na, bhikkhave, kiñci cammaṃ dhāretabba’’nti ettāvatā siddhe ‘‘na, bhikkhave, gocamma’’nti idaṃ parato ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇānī’’ti ettha anumatippasaṅgabhayā vuttanti veditabbaṃ.

Cammakkhandhakavaṇṇanā niṭṭhitā.

6. Bhesajjakkhandhakavaṇṇanā

Pañcabhesajjādikathāvaṇṇanā

260. ‘‘Yaṃ bhesajjañceva assā’’ti parato ‘‘tadubhayena bhiyyoso mattāya kissā hontī’’tiādinā virodhadassanato nidānānapekkhaṃ yathālābhavasena vuttanti veditabbaṃ. Yathānidānaṃ kasmā na vuttanti ce? Tadaññāpekkhādhippāyato. Sabbabuddhakālepi hi sappiādīnaṃ sattāhakālikabhāvāpekkhāti tathā vacanena bhagavato adhippāyo, teneva ‘‘āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’’ti vuttaṃ. Tathā hi kāle paṭiggahetvā kāle paribhuñjitunti ettha ca kālaparicchedo na kato. Kutoyeva pana labbhā tadaññāpekkhādhippāyo bhagavato mūlabhesajjādīni tāni paṭiggahetvā yāvajīvanti kālaparicchedo. Yaṃ pana ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’’nti vacanaṃ, taṃ ‘‘sannidhiṃ katvā aparāparasmiṃ divase kāle eva paribhuñjituṃ anujānāmī’’ti adhippāyato vuttanti veditabbaṃ. Aññathā atisayattābhāvato ‘‘yaṃ bhesajjañceva assā’’tiādi vitakkuppādo na sambhavati. Paṇītabhojanānumatiyā pasiddhattā ābādhānurūpasappāyāpekkhāya vuttānīti ce? Tañca na, bhiyyoso mattāya kisādibhāvāpattidassanato. Yathā ‘‘ucchurasaṃ upādāya phāṇita’’nti vuttaṃ, tathā ‘‘navanītaṃ upādāya sappi’’nti vattabbato navanītaṃ visuṃ na vattabbanti ce? Na, visesadassanādhippāyato. Yathā phāṇitaggahaṇena siddhepi parato ucchuraso visuṃ anuññāto ucchusāmaññato guḷodakaṭṭhāne ṭhapanādhippāyato. Tathā navanīte visesavidhidassanādhippāyato navanītaṃ visuṃ anuññātanti veditabbaṃ. Visesavidhi panassa bhesajjasikkhāpadaṭṭhakathāvasena veditabbaṃ. Vuttañhi tattha ‘‘pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622). Tattha sappi pakkāva hoti, nāpakkā. Tathā phāṇitampi. Navanītaṃ apakkameva.

Etthāha – navanītaṃ viya ucchurasopi sattāhakālikapāḷiyaṃ eva vattabboti? Na vattabbo. Kasmā? Sattāhakālikapāḷiyaṃ vutte ucchuraso guḷāpadesena yathā agilānassa phāṇitaṃ paṭisiddhaṃ, tathā ucchurasopīti āpajjati, avutte pana guḷaṃ viya so phāṇitasaṅkhyaṃ na gacchati. Idha avatvā pacchā vacanena guḷodakaṭṭhāneva ṭhapito hoti. Tadatthameva pacchābhattaṃ vaṭṭanakapānakādhikāre vutto, tasmā eva yāmakālikoti ce? Na, aṭṭhakathāvirodhato. Na upādāyatthassa nissayatthattāti ce? Kiṃ vuttaṃ hoti – ‘‘ucchurasaṃ upādāya ucchuvikati phāṇitanti veditabbā’’ti (pārā. aṭṭha. 2.623) yadetaṃ nissaggiyaṭṭhakathāvacanaṃ, tattha ‘‘upādāyā’’ti imassa nissāya paccayaṃ katvāti atthoti. Na, parato aparakiriyāya adassanato. Yathā ‘‘cakkhuñca paṭicca rūpe cā’’tiādīsu (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni. 2.43) ‘‘paṭiccā’’ti imassa ussukkavacanassa ‘‘uppajjatī’’ti aparakiriyā dissati, na tathā ‘‘ucchurasaṃ upādāyā’’ti ettha aparakiriyā dissatīti. Ayuttametaṃ tattha tadabhāvepi siddhattā. Yathā ‘‘cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpa’’nti (dha. sa. 584) ettha aparakiriyāya abhāvepi ussukkavacanaṃ siddhaṃ, tathā etthāpi siyāti? Na, tattha pāṭhasesāpekkhattā. Yathā cattāro mahābhūtā upādāya vuttaṃ, pavattakaṃ vā rūpanti imaṃ pāṭhasesaṃ sā pāḷi apekkhati, na tathā idaṃ aṭṭhakathāvacanaṃ kañci pāṭhaṃ apekkhati. Paripuṇṇavādino hi aṭṭhakathācariyā. Saññākaraṇamattaṃ vā tassa rūpassa. ‘‘Atthi rūpaṃ upādāyā’’tiādīsu (dha. sa. 584) hi saññākaraṇamattaṃ, evamidhāpīti veditabbaṃ. Idha pana ‘‘ucchurasaṃ upādāyā’’ti ucchurasaṃ ādiṃ katvā, tato paṭṭhāyāti attho, tasmā ‘‘ucchurasena saṃsaṭṭhaṃ bhattaṃ agilāno bhikkhu viññāpetvā bhuñjanto paṇītabhojanasikkhāpadena kāretabbo, bhikkhunī pāṭidesaniyenā’’ti vuttaṃ, taṃ ayuttanti eke. Te visesahetuno abhāvaṃ dassetvā paññāpetabbā.

Ettāvatā ‘‘ucchurasaṃ upādāyāti ucchurasaṃ ādiṃ katvā’’tiādīnaṃ padānaṃ atthaṃ micchā gahetvā yadi ‘‘ucchurasaṃ upādāyā’’ti vacanena ucchuraso phāṇitaṃ siyā, ‘‘apakkā vā’’ti vacanaṃ niratthakaṃ apakkavacanena ucchurasassa gahitattā. Atha ‘‘pakkā vā’’ti vacanena ucchuraso phāṇitanti siddhaṃ, ‘‘ucchurasaṃ upādāyā’’ti vacanaṃ niratthakanti uttaraṃ vuttaṃ, taṃ anuttaranti sādhitaṃ hoti. So cetehi apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti bhikkhunāva sāmaṃ vinā vatthunā pakkā vāti attho. Tasmā aññathā ‘‘savatthukapakkā vā’’ti ca vattabbanti attho dassito, so duṭṭhu dassito. Kasmā? Mahāaṭṭhakathāyaṃ ‘‘jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī’’ti vuttattā, ‘‘savatthukapakkā vā’’ti vacanassa ca laddhivirodhato avuttattā. ‘‘Mahāpaccariyaṃ pana ‘etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatī’ti pucchaṃ katvā ‘ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma natthī’ti vuttaṃ, taṃ yutta’’nti (pārā. aṭṭha. 2.623) vuttattā ca savatthukapakkā vāti attho ca vuttoyeva hoti, tasmā duddassitoti siddhaṃ. Āhāratthanti āhārapayojanaṃ. Āhārakiccaṃ yāpananti atthoti ca.

262. Telaparibhogenāti sattāhakālikaparibhogena.

263. Sati paccayeti ettha satipaccayatā gilānāgilānavasena dvidhā veditabbā. Vikālabhojanasikkhāpadassa hi anāpattivāre yāmakālikādīnaṃ tiṇṇampi avisesena satipaccayatā vuttā. Imasmiṃ khandhake ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakaṃ, anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’’nti vuttaṃ. Tasmā siddhaṃ satipaccayatā gilānāgilānavasena duvidhāti. Aññathā asati paccaye guḷodakādīsu āpajjati. Tato ca pāḷivirodho.

Piṭṭhehīti pisitatelehi. Koṭṭhaphalanti koṭṭharukkhassa phalaṃ. ‘‘Madanaphalaṃ vā’’ti ca likhitaṃ. Hiṅgujatu nāma hiṅgurukkhassa daṇḍapallavapavāḷapākanipphannā. Hiṅgusipāṭikā nāma tassa mūlasākhapākanipphannā. Takaṃ nāma tassa rukkhassa tacapākodakaṃ. Takapattīti tassa pattapākodakaṃ. Takapaṇṇīti tassa phalapākodakaṃ. Atha vā ‘‘takaṃ nāma lākhā. Takapattīti kittimalomalākhā. Takapaṇṇīti pakkalākhā’’ti likhitaṃ. Ubbhidaṃ nāma ūsapaṃsumayaṃ.

264. Chakaṇaṃ gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ, tena ‘‘ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatī’’ti vadanti. Cālitehīti parissāvitehi.

265. Nānāsambhārehi katanti nānosadhehi.

Guḷādianujānanakathāvaṇṇanā

274. Sāmaṃ pakkaṃ samapakkanti duvidhaṃ viya dīpeti, tasmā khīrādīsu uṇhamattameva pāko. Tena uttaṇḍulādisamānā honti.

276-8. ‘‘Buddhappamukha’nti āgataṭṭhāne ‘bhikkhusaṅgho’ti avatvā ‘saṅgho’ti vuccati bhagavantampi saṅgahetu’’nti vadanti. Nāgoti hatthī.

279. Sambādheti vaccamagge bhikkhussa bhikkhuniyā ca passāvamaggepi anulomato. Dahanaṃ paṭikkhepābhāvā vaṭṭati. Satthavattikammānulomato na vaṭṭatīti ce? Na, paṭikkhittapaṭikkhepā, paṭikkhipitabbassa tapparamatādīpanato, kiṃ vuttaṃ hoti? Pubbe paṭikkhittampi satthakammaṃ sampiṇḍetvā pacchā ‘‘na, bhikkhave…pe… thullaccayassā’’ti dvikkhattuṃ satthakammassa paṭikkhepo kato. Tena sambādhassa sāmantā dvaṅgulaṃ paṭikkhipitabbaṃ nāma. Satthavattikammato uddhaṃ natthīti dīpeti. Kiñca bhiyyo pubbe sambādheyeva satthakammaṃ paṭikkhittaṃ, pacchā sambādhassa sāmantā dvaṅgulampi paṭikkhittaṃ, tasmā tasseva paṭikkhepo, netarassāti siddhaṃ. Ettha ‘‘satthaṃ nāma satthahārakaṃ vāssa pariyeseyyā’’tiādīsu viya yena chindati, taṃ sabbaṃ. Tena vuttaṃ ‘‘kaṇṭakena vā’’tiādi. Khāradānaṃ panettha bhikkhunivibhaṅge pasākhe lepamukhena anuññātanti veditabbaṃ. Eke pana ‘‘satthakammaṃ vā’’ti pāṭhaṃ vikappetvā vatthikammaṃ karonti. ‘‘Vatthī’’ti kira agghikā vuccati. Tāya chindanaṃ vatthikammaṃ nāmāti ca atthaṃ vaṇṇayanti, te ‘‘satthahārakaṃ vāssa pariyeseyyā’’ti imassa padabhājanīyaṃ dassetvā paṭikkhipitabbā. Aṇḍavuḍḍhīti vātaṇḍako. Ādānavattīti ānahavatti.

Manussamaṃsapaṭikkhepakathāvaṇṇanā

280. ‘‘Na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā’’ti vuttattā, ‘‘na ca, bhikkhave, appaṭi…pe… dukkaṭassā’’ti ca vuttattā appaṭivekkhaṇadukkaṭañca thullaccayañcāti dve āpajjati, tasmā kappiyamaṃsepi appaṭivekkhaṇapaccayā dukkaṭameva. Keci ‘‘maṃsabhāvaṃ jānantova āpajjati. Pūvādīsu ajānantassa kā paccavekkhaṇā’’ti vadanti. Ajānantopi āpajjati sāmaññena vuttattāti keci.

Hatthimaṃsādipaṭikkhepakathāvaṇṇanā

281. Imesaṃ …pe… sabbaṃ na vaṭṭatīti idaṃ dasannampi manussamaṃsādīnaṃ akappiyabhāvamattaparidīpanavacanaṃ, nāpattivibhāgadassanavacanaṃ. Yaṃ kiñci ñatvā vā añatvā vā khādantassa āpattiyevāti idampi aniyamitavacanameva ‘‘ayaṃ nāma āpattī’’ti avuttattā. Tadubhayampi heṭṭhā manussādīnaṃ maṃsādīsu thullaccayadukkaṭāpattiyo hontīti gahitanayehi adhippāyo jānituṃ sakkāti evaṃ vuttaṃ. Tatrāyaṃ adhippāyo – yasmā etesaṃ manussādīnaṃ maṃsādīni akappiyāni, tasmā manussānaṃ maṃsādīsu thullaccayāpatti. Sesānaṃ sabbattha dukkaṭāpattīti. Pāṭheyeva hi lohitādiṃ maṃsagatikaṃ katvā ‘‘na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā’’ti vuttaṃ. Tattheva hatthādīnaṃ maṃsādīsupi dukkaṭāpatti paññattā. Tena vuttaṃ sīhaḷaṭṭhakathāyaṃ ‘‘manussamaṃse vā kese vā nakhe vā aṭṭhimhi vā lohite vā thullaccayamevā’’ti vuttaṃ. Iminā eva –

‘‘Aṭṭhipi lohitaṃ cammaṃ, lomamesaṃ na kappatī’’ti. –

Khuddasikkhāgāthāpadassa attho ca adhippāyo ca suviññeyyoti. Paṭiggahaṇeti ettha anādariyadukkaṭaṃ vuttaṃ. ‘‘Udakamanussādimaṃsampi na vaṭṭatī’’ti vadanti. Nāgarājena vuttādīnave satipi ujjhāyanādhikārameva gahetvā ‘‘paṭikūlatāyā’’ti vuttaṃ.

Yāgumadhugoḷakādikathāvaṇṇanā

283. Yathādhammo kāretabboti idaṃ saṅgītikārakavacanaṃ. Na hi bhagavā tameva sikkhāpadaṃ dvikkhattuṃ paññapesi, evaṃ evarūpesūti eke. Paṭhamapaññattameva sandhāya vuttaṃ, tathāpi na ca te bhikkhū sāpattikā jātā. Kathaṃ? Paramparabhojanasikkhāpadassa aṭṭhuppattiyā. ‘‘Apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā’’ti vuttaṃ. Mātikāvibhaṅge (pāci. 227) ca ‘‘paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttaṃ, tasmā aññaṃ bhojanaṃ nāma nimantanato laddhaṃ yaṃ kiñcīti siddhaṃ. Yasmā na bhojjayāgunimantanato laddhabhojanaṃ, tasmā ‘‘ettha anāpattī’’ti te bhikkhū paribhuñjiṃsūti. Ettha ‘‘yathādhammo kāretabbo’’ti vuttattā pana aññanimantanato laddhabhojanameva bhuñjantassa āpatti, netaranti anuññātaṃ. Tato paṭṭhāya tassa anāpattivāre ‘‘niccabhatte salākabhatte pakkhike uposathike pāṭipadike’’ti vuttaṃ. Pubbe vesāliyā paññattakāle natthi, yadi atthi, aṭṭhuppattimātikāvibhaṅgavirodho, tasmā ‘‘apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā’’ti aṭṭhuppattiyaṃ vuttattā, padabhājanepi ‘‘aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjatī’’ti avisesena vuttattā ca paṭhamaṃ vā pacchā vā nimantitaṃ bhojanaṃ ṭhapetvā animantitameva bhuñjantassa āpatti, netaranti kiñcāpi āpannaṃ, ‘‘na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā’’ti vuttattā pana paṭhamanimantitabhojanato aññaṃ pacchā laddhaṃ nimantitabhojanaṃ, niccabhattādīni ca bhuñjantassa āpattīti āpajjamānaṃ viya jātanti anupaññattippasaṅganivāraṇaṃ, animantanabhojane āpattippasaṅganivāraṇañca karonto, paṭhamapaññattisikkhāpadameva iminā atthena pariṇāmento ca ‘‘yathādhammo kāretabbo’’ti bhagavā āha, tasmā tato paṭṭhāya pacchā nimantanabhojanaṃ bhuñjantasseva āpatti. Tesu na niccabhattādīnīti āpannaṃ. Tenevāyasmā upālitthero tassa anāpattivāre ‘‘niccabhatte’’tiādīni pañca padāni pakkhipitvā saṅgāyi. Adhippāyaññū hi te mahānāgā, tasmā paṭhamameva yaṃ bhagavatā vuttaṃ ‘‘pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti vacanaṃ, pacchāpi taṃ anurakkhantena abhojanaṃ madhugoḷakaṃ aparāmasitvā bhojjayāgu eva vuttāti evaṃ ācariyo.

Etthāha – yathā pacchāladdhalesena therena niccabhattādipakkhepo kato, evaṃ kathinakkhandhake paramparabhojanaṃ pakkhipitvā ‘‘atthatakathinānaṃ vo, bhikkhave, cha kappissantī’’ti kimatthaṃ na vuccanti? Vuccate – yathāvuttalesanidassanatthaṃ. Aññathā idaṃ sikkhāpadaṃ vesāliyaṃ, andhakavinde cāti ubhayattha upaḍḍhupaḍḍhena paññattaṃ siyā. No ce, sāpattikā bhikkhū siyuṃ, na ca te sāpattikā appaṭikkhittepi tesaṃ kukkuccadassanato. ‘‘Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhantī’’ti hi vuttaṃ. Tesañhi ‘‘paribhuñjathā’’ti bhagavato āṇattiyā paribhuttānampi ‘‘odissakaṃ nu kho idaṃ amhāka’’nti vimatippattānaṃ vimativinodanatthaṃ ‘‘anujānāmi, bhikkhave, yāguñca madhugoḷakañcā’’ti vuttaṃ. Evamidhāpete paññattaṃ paramparabhojanasikkhāpadaṃ omadditvā paramparabhojanaṃ kathaṃ bhuñjissantīti. Etthāhu keci ācariyā paramparabhojanasikkhāpadeneva ‘‘aññassa bhojanaṃ na kappatī’’ti jānantāpi ‘‘anujānāmi, bhikkhave, yāguñcā’’ti visuṃ anuññātattā ‘‘paṭaggidānamahāvikaṭādi viya kappatī’’ti saññāya bhuñjiṃsu. Tena vuttaṃ ‘‘apica mayaṃ kālasseva bhojjayāguyā dhātā’’tiādi, taṃ ayuttaṃ tattha aṭṭhuppattimātikāvibhaṅgavirodhena anāpattivāre niccabhattādīnaṃ asambhavappasaṅgato, bhikkhūnaṃ sāpattikabhāvānatikkamanato, micchāgāhahetuppasaṅgena bhagavatā anuññātappasaṅgato ca. Te hi bhikkhū yasmā bhagavā katthaci vinayavasena kappiyampi ‘‘gāthābhigītaṃ me abhojaneyya’’nti (saṃ. ni. 1.194; su. ni. 81; mi. pa. 4.5.9) paṭikkhipati, tasmā bhagavato adhippāyaṃ pati ‘‘kukkuccāyantā na paṭiggaṇhantī’’ti vuttaṃ, sikkhāpadaṃ pati bhagavāpi attano adhippāyappakāsanatthameva ‘‘anujānāmi, bhikkhave, yāguñcā’’ti āha. Duravaggāho hi bhagavato adhippāyo. Tathā hi bhāradvājassa pāyāsaṃ abhojaneyyanti akataviññattippasaṅgato paṭikkhipi. Ānandattherena viññāpetvā sajjitaṃ tekaṭulayāguṃ pana ‘‘yadapi, ānanda, viññattaṃ, tadapi akappiya’’nti avatvā ‘‘yadapi, ānanda, antovuttha’’ntiādimevāha. Tena no ce taṃ antovutthaṃ kappatīti adhippāyadassanena paṇītabhojanasūpodanaviññattisikkhāpadāni upatthambheti bhagavatopi kappati, pageva amhākanti.

284. Gilānasseva bhagavatā guḷo anuññātoti ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyānī’’ti (pārā. 622) vacanavasena vuttaṃ, teneva te idha paṭiggahaṇe kukkuccāyiṃsu. Idha pana ‘‘anujānāmi, bhikkhave, gilānassa guḷodaka’’nti vattabbe guḷādhikārattā pubbe anuññātañca vatvā agilānassa guḷodakaṃ anuññātaṃ, tena gilānena sati paccaye guḷo paribhuñjitabbo, guḷodakaṃ asati paccayepi vaṭṭatīti imaṃ visesaṃ dīpeti. Tattha ‘‘guḷodakaṃ kālikesu sattāhakālikaṃ, bhagavatā odissānuññātattā sattāhātikkamena dukkaṭa’’nti vadanti, taṃ na yuttaṃ, udakasambhinnattā sattāhakālikabhāvaṃ jahati. ‘‘Yathā ambādi udakasambhinnaṃ yāmakālikaṃ jātaṃ, tathā sattāhakālikaṃ jahitvā tadanantare yāvajīvike ṭhita’’nti vadanti, taṃ yuttaṃ, tañca bhagavatā odissānuññātattā paccavekkhaṇābhāve doso natthi. ‘‘Guḷodaka’nti vuttattā udakagatika’’nti vadanti. Yadi udakamissaṃ udakagatikaṃ hoti, madhupi siyā taṃ tathā anuññātattā. Mā hotu, appaṭiggahetvā paribhuñjitabbaṃ siyā udakagatikattā, tañca na hoti, ‘‘sabbatthāpi upaparikkhitvā gahetabba’’nti aññatarasmiṃ gaṇṭhipade vuttaṃ.

285. Suññāgāranti catutthajjhānaṃ.

Kappiyabhūmianujānanakathāvaṇṇanā

295. Oravasaddanti mahāsaddaṃ. Bahūhi samparivāretvāti ettha ekenāpi vaṭṭati. ‘‘Bahūsu ekassapi vacanena saha siyāti vutta’’nti vadanti. ‘‘Āmasitvā’’ti vuttattā anāmasite na vaṭṭati. ‘‘Doso natthī’’ti vacanena sesāpi anuññātā. ‘‘Bhittiñce upasante pacchā taṃ pūrenti, tattha kātuṃ na vaṭṭati, pakatibhūmiyaṃyeva kātuṃ vaṭṭatī’’ti vadanti. Taṃ upari aṭṭhakathāyaṃ ‘‘iṭṭhakādīhi katācayassā’’tiādinā virujjhati viya. Mattikāpiṇḍaṃ vāti ettha ‘‘asatiyā anadhiṭṭhitāya saritaṭṭhānato paṭṭhāya ce upari adhiṭṭhitā, heṭṭhā ṭhitaṃ bhaṇḍaṃ akappiyaṃ, upariṭṭhitameva kappiyaṃ, ayamettha viseso’’ti vuttaṃ. Ettha kappiyakuṭi laddhuṃ vaṭṭatīti evaṃvidhe puna kātabbāti attho. Kappiyakuṭiṃ kātuṃ demāti ettha kappiyakuṭikiccaṃ kātunti adhippāyo. Bhojanasālā pana senāsanameva, tasmā tattha kātabbanti apare. ‘‘Akatepi vaṭṭatī’’ti vuttaṃ.

‘‘Mukhasannidhi nāma bhojanakāle sannidhī’’ti likhitaṃ. Mukhasannidhīti tassa nāmaṃ. ‘‘Yadi sannidhi hoti, pācittiyaṃ bhaveyya, mukhasannidhi pana dukkaṭaṃ, tasmā sannidhi anadhippetā’’ti vuttaṃ. ‘‘Tassa santakaṃ katvā’’ti vuttattā anapekkhavissajjanaṃ nādhippetaṃ. Cīvaravikappane viya kappiyamattaṃ ñātabbanti keci.

Keṇiyajaṭilavatthukathāvaṇṇanā

300. ‘‘Attanā paṭiggahitaṃ purebhattameva pariccajitvā sāmaṇerādīhi pānakaṃ katvā dinne purebhattameva vaṭṭati, na pacchābhattaṃ savatthukapaṭiggahitattā’’ti vadanti, tattha puna paṭiggahaṇe niddosattā, purebhattameva paṭiggahaṇassa nissaṭṭhattā, attanā ca aggahitattā doso na dissati, upaparikkhitvā gahetabbaṃ. Sālūkā nāma kandā, ‘‘ito kiñcitaka’’nti voharanti. ‘‘Phārusakanti goḷavisaye eko rukkho’’ti ca likhitaṃ. ‘‘Pakkaḍākarasa’’nti visesitattā ‘‘apakkaṃ vaṭṭatī’’ti vuttaṃ. Kurundivacanenapi siddhameva. Taṇḍuladhovanodakampi dhaññaraso eva. ‘‘Nikkasaṭo ucchuraso sattāhakāliko’’ti likhitaṃ. Sāvittīti gāyatti. Chandasoti vedassa. ‘‘Na, bhikkhave, pabbajitena akappiye samādapetabba’nti vuttattā anupasampannassāpi na kevalaṃ dasasu eva sikkhāpadesu, atha kho yaṃ bhikkhussa na kappati, tasmimpīti adhippāyo’’ti vuttaṃ.

305. Dve paṭā desanāmenevāti cīnapaṭṭasomārapaṭṭāni. Tīṇīti pattuṇṇena saha tīṇi. Iddhimayikaṃ ehibhikkhūnaṃ nibbattaṃ. Devadattiyaṃ anuruddhattherena laddhaṃ. ‘‘Yāmātikkame sannidhivasena sattāhātikkame bhesajjasikkhāpadavasenā’’ti likhitaṃ.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

7. Kathinakkhandhakavaṇṇanā

Kathinānujānanakathāvaṇṇanā

306. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti likhitaṃ. ‘‘Pañca kappantī’’ti avatvā ‘‘kappissantī’’ti anāgatavacanaṃ ‘‘vo’’ti imassa sāmivacanapakkhe yujjati tesaṃ tasmiṃ khaṇe anatthatakathinattā. Dvīsu panetesu atthavikappesu pacchimo yutto sabbesampi tesaṃ pāveyyakānaṃ sabbadhutaṅgadharattā. Nimantanaṃ sādiyantasseva hi anāmantacāro paññatto, tathā gaṇabhojanaṃ. Asamādānacāro anadhiṭṭhitaticīvarassa natthi atecīvarikassa yāvadatthacīvaracatutthādicīvaraggahaṇasambhavato. Itarassāpi anadhiṭṭhānamukhena labbhati. Cīvaruppādo apaṃsukūlikasseva. ‘‘Kathinatthatasīmāya’’nti upacārasīmaṃ sandhāya vuttaṃ. Upacārasīmaṭṭhassa matakacīvarādibhāgiyatāya baddhasīmāya tatruppādābhāvato viññeyyametaṃ upacārasīmāvettha adhippetāti. Kathinatthāraṃ ke labhantīti ke sādhentīti attho. Pañca janā sādhenti. Kathinadussassa hi dāyakā pacchimakoṭiyā cattāro honti. Eko paṭiggāhakoti. ‘‘Tatra ce, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti (mahāva. 388) campeyyakkhandhake vuttattā ‘‘na pañcavaggakaraṇīya’’nti gahetabbaṃ. ‘‘Yassa saṅgho kathinadussaṃ deti, taṃ hatthapāse akatvāpi bahisīmāya ṭhitassapi dātuṃ vaṭṭatī’’ti vadanti, taṃ hatthapāse katvā eva dātabbaṃ. Kasmā? ‘‘Tassa kammappattattā’’ti vuttaṃ. ‘‘Tatruppādena taṇḍulādinā vatthesu cetāpitesu atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī’’ti vuttaṃ. Paṭhamapavāraṇāya pavāritā labhantīti idaṃ ukkaṭṭhakoṭiyā vuttaṃ. Antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato itare gaṇapūrake katvā kathinaṃ attharitabbanti kathaṃ paññāyatīti ce? ‘‘Dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti (pari. 403) parivāre ekavacanakaraṇato, tattheva ‘‘saṅghassa atthataṃ hoti kathinaṃ, gaṇassa puggalassa atthataṃ hoti kathina’’nti (pari. 414) vacanato ca.

Aññasmiṃ vihāre vutthavassāpi na labhantīti idaṃ kiṃ ekasīmasmiṃ, udāhu nānāsīmasminti? Kiñcettha – yadi tāva ekasīmasmiṃ, parato ‘‘sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭatī’’ti iminā aṭṭhakathāvacanena virujjhati. Idañhi vacanaṃ sabbesaṃyeva eko kathinatthāroti dīpeti. Atha nānāsīmasmiṃ, upanandassa ekādhippāyadānānumatiyā virujjhati. Vuttañhetaṃ ‘‘detha, bhikkhave, moghapurisassa ekādhippāya’’nti (mahāva. 364). Idañhi vacanaṃ dvīsupi āvāsesu tassa kathinatthārasiddhiṃ dīpetīti. Avirodhova icchitabbo appaṭisiddhattā, tasmā ekasīmasmiṃ vā nānāsīmasmiṃ vā nānūpacāre aññasmiṃ vihāre vutthavassāpi na labhantīti adhippāyo veditabbo. ‘‘Pacchimikāya upasampanno paṭhamapavāraṇāya pavāretumpi labhati, vassiko ca hoti ānisaṃsañca labhatīti sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti, sāmaṇerā kathinānisaṃsaṃ labhantī’’ti vadanti.

Tiṇṇaṃ cīvarānaṃ aññatarappahonakanti idaṃ ‘‘na aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakena atthataṃ hoti kathina’’nti imāya pāḷiyā virujjhanaṃ viya dissati. Ayañhi pāḷi tiṇṇaṃ cīvarānaṃ aññataravirahenāpi na atthataṃ hoti kathinanti dīpetīti ce? Na, tadatthajānanato, na tiṇṇaṃ cīvarānaṃ aññataravirahena na atthataṃ hoti kathinanti hi dīpetukāmo bhagavā taṃ pāḷimāha. Yadi evaṃ ‘‘aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti na vattabbā siyāti ce? Na, adhippāyajānanatova. Yo saṅghāṭiyā attharitukāmo, tassa aññatra saṅghāṭiyā na atthataṃ hoti. Esa nayo itaratthāpīti ayamettha adhippāyo. Teneva sukkapakkhe ‘‘saṅghāṭiyā atthataṃ hotī’’tiādinā nayena ekameva cīvaraṃ vuttaṃ, evaṃ sante ‘‘catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ, sattarasahi ākārehi atthataṃ hoti kathina’’nti yathārahaṃ ukkaṭṭhakoṭiyā vuttanti veditabbaṃ, tasmā kaṇhapakkhe ullikhita…pe… nissīmaṭṭhānumodanānaṃ catuvīsatiyā ākārānaṃ sambhavantānaṃ sabbena sabbaṃ abhāvenapi nimittakatādīnaṃ asambhavantānaṃ aññatarabhāvenapi na atthataṃ hoti kathinanti evamadhippāyo veditabbo. Sukkapakkhepi ahatāhatakappa…pe… sīmaṭṭhānumodanānaṃ sattarasannaṃ ākārānaṃ sambhavantānaṃ aññatarabhāvenapi itaresaṃ sabbena sabbaṃ abhāvenapi atthataṃ hoti kathinanti evamadhippāyo veditabbo. Aññathā aññamaññavirodho, yathāsambhavaṃ yojetvā veditabbo.

Tatridaṃ mukhamattanidassanaṃ – kaṇhapakkhe ‘‘uttarāsaṅgena atthate kathine na aññatra saṅghāṭiyā na aññatra antaravāsakena atthataṃ hoti kathina’’nti vacanappamāṇato taṃ kathinaṃ anatthataṃ siyā. Sukkapakkhe ca ‘‘animittakatena atthataṃ hoti kathina’’nti vacanappamāṇato animittakatena kathine atthate tañce parikathā kataṃ, tathāpi atthatameva kathinaṃ hotīti ayaṃ duvidhopi virodho. Yathāvuttanayena adhippāye gahite parihāro hotīti veditabbaṃ.

Yo ānisaṃsaṃ bahuṃ detīti iminā paccayalolabhāvaṃ viya dīpeti, tathāpi bhagavatā yāvadatthacīvarapariyesanapaññāpanamukhena dvāraṃ dinnanti katvā saṅghānuggahatthaṃ hoti. ‘‘Akātuṃ na hotīti anādariyena akarontassa dukkaṭa’’nti likhitaṃ. Anumodāmāti ettha sabbasaṅgāhikavasena evaṃ vuttaṃ. ‘‘Anumodāmī’’ti ekakena vattabbaṃ, itarathā ‘‘na vaṭṭatī’’ti mahāaṭṭhakathāyaṃ kira vuttaṃ. Kathinacīvaraṃ adhiṭṭhahitvā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācāya bhinnamattāya puggalassa atthataṃ hoti. ‘‘Kammavācā pana ekāyeva vaṭṭatīti kathinadussassa eva kammavācā, sesacīvaradāne apalokanamevāti attho’’ti likhitaṃ. Ekasīmāyāti ekaupacārasīmāyāti attho yujjati. Keci pana ‘‘baddhasīmā adhippetā ekasīmāya ekaṭṭhāne attharite sabbattha attharitaṃ hoti ‘sabbe bhikkhū sannipatitvā’ti vuttattā, tehipi anumodantehi attharitameva hoti, upacāraparicchinne tattha tattha laddhaṃ tehi tehi laddhabbaṃ hoti. Tattha paviṭṭhehipi labhitabbaṃ sabbehipi attharitattā, ayaṃ viseso. Mahāaṭṭhakathāyampi evameva vutta’’nti vadanti, vīmaṃsitabbaṃ.

308. Catuvīsati ākāravantatāya mahābhūmikaṃ. ‘‘Dīghasibbitanti pacchākatasibbanaṃ, ovaṭṭitvā sibbanaṃ vā’’ti likhitaṃ. Kaṇḍusaṃ nāma pubbabandhanaṃ. Paṭhamacimilikā ghaṭetvā ṭhapitā hotīti kathinadussaṃ dubbalaṃ disvā taṃ balavatā attano pakatidussena saddhiṃ ghaṭetvā dupaṭṭaṃ katvā sibbitukāmehi kathinadussato pakatidussassa mahantatāya paṭhamaṃ tappamāṇānurūpaṃ bandhakaṇḍuse ghaṭetvā rajjukehi bandhitvā kataṃ hotīti adhippāyo. Kathinacīvarassa appatāya paṭhamaṃ baddhadussaṃ kucchicimilikā hoti, mahāpaccariyaṃ, kurundiyañca vuttavacananidassanaṃ, byañjane eva bhedo, atthe natthīti dassanatthaṃ katanti veditabbaṃ. ‘‘Iminā kiṃ dīpetīti ce? Tathākataṃ dupaṭṭacīvaraṃ pakaticīvarassa mahantatāya pakaticīvarasaṅkhyameva gacchati, na kathinacīvarasaṅkhyanti kassaci siyā, nevaṃ daṭṭhabbaṃ. Evaṃ kucchicimilikabhāvena ṭhitampi kathinacīvaraṃ. Mahantampi taṃ pakaticīvaraṃ attano kathinacīvaramevāti. Heṭṭhimakoṭiyā pañcakassa icchitabbattā kathinadussaṃ khaṇḍākhaṇḍaṃ bahudhā chinditvā sibbitukāmo kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ akathinacīvare paṭṭamāropetī’’ti likhitaṃ. Atha vā bahūni kathinadussāni paṃsukūlāni khuddakakhuddakāni ekacīvaratthāya, mahantāni ca ūnatthāya dinnāni honti. Kathinacīvaratoti bhikkhu ekaccato kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ āropeti. Etthāha – kiṃ paṃsukūlāni kathinadussāni vikappanupagapacchimāni dātabbāni, udāhu khuddakānipīti? Ettha acīvarasaṅkhyattā khuddakāni dātuṃ na vaṭṭati. Kammavācā tattha na ruhatīti eke. ‘‘Paṃsukūlena atthataṃ hotī’’ti pāḷiyaṃ nayadānato kucchicimilikabhāvena ṭhitassa kathinadussassa attano sabhāvena anadhiṭṭhānupagassa purāṇacīvarabhāveneva adhiṭṭhānārahassapi kathinacīvarabhāvānumatimukhena aṭṭhakathāyaṃ padānato ca khuddakānipi dātuṃ vaṭṭati. Tañhi kathinatthārako ghaṭetvā kathinacīvaraṃ karissatīti katvā kappatīti eke, yuttataraṃ gahetabbaṃ.

Nicayasannidhi saṅghāyattā saṅghena katattā. Rattātikkantaṃ nissajjitabbattā ‘‘nissaggiya’’nti vuccati. Pañca khaṇḍāni paṭṭāni pamāṇaṃ assāti pañcakaṃ. Tena vā atirittena vāti attho. Tadaheva sañchinnenāti saṅghena kathinatthārakassa kammavācaṃ vatvā dinneneva tadaheva sañchinnena samaṇḍalikatena bhavitabbaṃ. Evaṃ dinnaṃyeva hi parivāre ‘‘pubbakaraṇaṃ sattahi dhammehi saṅgahita’’nti vuttaṃ, na dāyakena diyyamānaṃ, tasmā pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmāmaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo katapubbakaraṇassa puna kattabbābhāvato. Atthārakassa hatthagatameva hi sandhāya ‘‘na ullikhitamattenā’’tiādi vuttaṃ. Pariniṭṭhitapubbakaraṇampi puna dhovitvā visibbitvā kātabbameva vacanapamāṇatoti ce? Na, chinnassa puna chedāsambhavato. Aññasmiṃ ṭhāne chinditabbamevāti ce? Na, pabbajjādhikāre ‘‘kesamassuṃ ohārāpetvā’’ti vacanappamāṇato muṇḍikassa chinnepi kese pariyesitvā sirasmiṃ ṭhapetvā puna ohārāpetvā pabbājetabbappasaṅgato, na idha na-kārena paṭisiddhattāti ce? Na, ‘‘na aññatra saṅghāṭiyā’’ti na-kārena paṭisiddhattā uttarāsaṅgena atthate anatthataṃ hotīti aniṭṭhappasaṅgato, tasmā abhiniveso na kātabbo. ‘‘Bahiupacārasīmāya ṭhito’’ti vuttattāpi pubbe vuttavinicchayova gahetabbo.

309. Asannidhikatena atthataṃ hoti kathinanti ettha kiṃ kathinatthāramāseyeva duvidhopi sannidhi adhippeto, udāhu tato pubbepi, dāyakena vā kadā dātabbaṃ, kiṃ kathinatthāramāseyeva, udāhu tato pubbepi, kathinatthāramāsepi asukasmiṃ divaseyeva atthāratthāya dammīti dātuṃ vaṭṭati na vaṭṭatīti idaṃ vicāretabbaṃ. Kathinatthāramāse eva duvidhopi sannidhi. Dāyakenāpi vassāvāsikaṃ viya kathinacīvaraṃ uddissa dinnaṃ na vaṭṭati. Kasmā? ‘‘Kathinadāyakassa vattaṃ atthī’’tiādinā (mahāva. aṭṭha. 306) nayena aṭṭhakathāyaṃ vuttattā. Ukkaṭṭhamattametanti ce? Na, ‘‘kathinaṃ nāma atiukkaṭṭhaṃ vaṭṭatī’’ti (mahāva. aṭṭha. 308) vuttattā. Na āgamanaṃ sandhāya vuttanti ce? Na, idampi āgamanameva sandhāya vuttaṃ, pubbe dinnaṃ na vaṭṭatīti.

310. Kathinassāti kathinatthārassa. Ubbhārāyāti vūpasamāya, appavattiyāti attho. Kimatthiyaṃ ubbhāranidassananti ce? Pañcahi anāpattikālapariyantadassanena tesu saṃvaruppādanatthaṃ. Aññathā ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) vibhaṅge vuttattā antarāpakkamanantikādiubbhārābhāvepi pañcahi pañcasu māsesu anāpattiyevāti micchāgāho siyā. Tato āpattikhette anāpattikhettasaññāya taṃ taṃ āpattiṃ āpajjati, itaresañca bhikkhūnaṃ lābhantarāyaṃ karotīti veditabbaṃ.

Ādāyasattakakathāvaṇṇanā

311. Sanniṭṭhānantike dvepi palibodhā ekato chijjantīti idha, parivāraṭṭhakathāyañca vuttaṃ imissā khandhakapāḷiyā sameti ekato ubhinnampi dhuranikkhepassa katattā. ‘‘Idaṃ bahisīmāyameva vuttaṃ sanniṭṭhānantikaṃ sandhāya vuttaṃ. Yaṃ pana vuttaṃ parivāre ‘cattāro kathinuddhārā siyā antosīmāya uddhariyyanti, siyā bahisīmāya uddhariyyanti, niṭṭhānantiko sanniṭṭhānantiko nāsanantiko āsāvacchediko’ti (pari. 416). Tattha bahisīmāya sanniṭṭhānantiko uddhariyyatīti idha dassitanayova. Kathaṃ antosīmāya sanniṭṭhānantiko? Akatacīvaramādāya ‘na paccessa’nti gato, gatagataṭṭhāne phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodho ṭhito. So ca ‘nevimaṃ cīvaraṃ kāressa’nti citte uppannamatte chijjati, tasmā antosīmāya uddhariyyati, tasmā duvidho sanniṭṭhānantiko’’ti porāṇagaṇṭhipade likhitaṃ, taṃ yuttaṃ, aññathā antosīmāya ‘‘nevimaṃ cīvaraṃ kāressa’’nti pavattaubbhāro itaresu samodhānaṃ na gacchatīti atiritto siyā. Sīmātikkantikoti cīvarakālasīmātikkantiko. Saubbhāre cīvarapalibodho paṭhamaṃ chijjanto viya khāyati, atha kho sāpekkhatāya cīvarakaraṇe saussāhova hotīti lesaṃ sandhāya parivāravasena ‘‘dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti (mahāva. aṭṭha. 311) vuttaṃ. ‘‘Katacīvaro’’ti vuttattā idha na sambhavati.

316. Sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto ‘‘samādāya pakkamatī’’ti vuccati. ‘‘Kathinuddhāre viseso natthi. Puggalādhippāyavisesena kevalaṃ vāradassanatthaṃ samādāyavārā vuttā’’ti sabbesu gaṇṭhipadesu likhitaṃ. Idha pana puggalādhippāyena payojanaṃ vīmaṃsitabbaṃ. Pakkamanantikassa abhāvā ‘‘yathāsambhava’’nti vuttaṃ. Vippakatepi dhuranikkhepavasena pakkamanantikatā sambhavati, tasmā pakkamanantikavāropi vattabboti ce? Na, sanniṭṭhānantikalakkhaṇappasaṅgato. Akatacīvarassa na savanantikatā ca.

Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā. Tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyavārā, samādāyavārā cāti dve chakkavārā. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni, tattha paṭhamattikaṃ antosīmāya ‘‘na paccessa’’nti imaṃ vidhiṃ anāmasitvā bahisīmāyaṃ eva ‘‘na paccessa’’nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. ‘‘Āsāvacchediko sambhavantopi yathāvuttakāraṇena na vutto. Dutiyattikaṃ antosīmāya ‘na paccessa’nti pavattaṃ, ettha kiñcāpi pakkamanantiko sambhavati, tathāpi yehi cīvarapalibodho chijjati, tesaṃyevādhippetattā na vutto’’ti porāṇagaṇṭhipade vuttaṃ. Sabbasmimpi pannarasake vippakatacīvarassevādhippetattāti takko. Adhiṭṭhānupage ca vippakate sati na niṭṭhānantiko. Niṭṭhānāvasese sati na nāsanantikoti porāṇā. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Tassa atthadassanapayojanaṃ kira taṃ. Yasmā ime tayo atthavikappā imehi eva tīhi kathinuddhārehi sakkā dassetuṃ, tasmā imeva yojitā ekasambandhavasena, aññathā paṭhamattikaṃ chakkaṃ bhaveyya imassa pannarasakassa ante chakkaṃ viya. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ ‘‘antosīmāyaṃ ‘paccessa’’nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhakkamaṃ hoti, tasmā catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ. Idāni idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna vippakatacīvaraṃ ādāyāti tatiyaṃ pannarasakaṃ, samādāyāti catutthaṃ pannarasakaṃ dassitaṃ. Evaṃ cattāri pannarasakāni veditabbāni. Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti yojetabbaṃ. ‘‘Pubbe nibaddhaṭṭhāne cīvarāsāya gahetabbaṃ, aññattha na vaṭṭati. Upacchinnāya ce cīvarāsāya cīvaraṃ uppannaṃ, na taṃ cīvarapalibodhaṃ karotī’’ti porāṇagaṇṭhipade vuttaṃ. Nissaggiyesu tatiyakathine āgatacīvarapaccāsā idha cīvarāsāti takko. Yattha cīvarāsā, taṃ ṭhānaṃ adhikaraṇūpacārena ‘‘cīvarāsā’’tveva vuccatīti katvā ‘‘taṃ cīvarāsaṃ payirupāsatī’’tiādi vuttaṃ, tasmā anāsāya labhatīti anāsāyitaṭṭhāne labhatītiādinā attho gahetabbo. Ettha niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tīṇi tikāni āsāvacchedikādhikāni tīṇi catukkānīti ekaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamadvādasakkamo labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya ‘‘antosīmāya paccessa’’nti vuttaṃ, taṃ dutiyacatukke ‘‘so bahisīmagato suṇātī’’tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāya vasena labbhamānampi iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitāni. Karaṇīyadvādasakepi yathādassitaanāsāyadvādasakaṃ, avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni. Idāni disaṃgamikanavakaṃ hoti. Tattha yasmā ‘‘disaṃgamiko pakkamatī’’ti vacaneneva ‘‘na paccessa’’nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā āvāsapalibodhābhāvo dassito.

321. ‘‘Cīvarapaṭivīsaṃ apavilāyamāno’’ti iminā cīvarapalibodhasamaṅgitamassa dasseti. Paṭivīsoti attano pattabbo cīvarabhāgo. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ. Tato paraṃ niṭṭhānasanniṭṭhānanāsananti kasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Ubhayattha sesakathinuddhārāsambhavo pākaṭova. Ayaṃ panettha pañcake viseso – samādāyavāro na sambhavati ‘‘paccessa’’nti paccāgamanādhippāyato.

325. Dveme bhikkhave kathinassa palibodhāti kathinatthārassa anupabandhanapaccayāti.

Kathinakkhandhakavaṇṇanā niṭṭhitā.

8. Cīvarakkhandhakavaṇṇanā

Jīvakavatthukathāvaṇṇanā

326. Rājagahakoti rājagahavāsī.

328. Amohajātikattā na cirasseva viññutaṃ pāpuṇi. Ahaṃ te pitā, kenaṭṭhena? Yasmā tvaṃ mayā posāpito.

329. ‘‘Sakke vissaṭṭhamatte’’ti pāṭho, aṭṭhamasikkhāpade vissaṭṭhamattova.

Pajjotarājavatthukathāvaṇṇanā

334. Bhuñjituṃ nisinnassāti ettha ‘‘dhammapade ‘bahinagare disvā’ti vuttaṃ, tasmā dvīsu divasesu dinnaṃ tena tesu ekekaṃ gahetvā dvīsu aṭṭhakathāsu vuttanti yujjatī’’ti vadanti.

Samattiṃsavirecanakathāvaṇṇanā

336. Kabaḷe kabaḷeti ettha kiñcāpi guḷādīsu pakkhittaṃ, taṃ pana bhagavāva paribhuñji, tasmā natthi doso.

Varayācanakathāvaṇṇanā

337. Mahāpiṭṭhiyakojavaṃ nāma atirekacaturaṅgulapupphaṃ kira.

Kambalānujānanādikathāvaṇṇanā

340. Upacāreti susānassa upacāre. Bahipi vaṭṭatīti eke. Katikakaraṇaṃ dassetvā ‘‘mayhaṃ santakaṃ tava ca mama ca hotūti vatvā itarena ca tathāvutte vaṭṭatī’’ti samānaparikkhāravidhiṃ vadanti.

342. ‘‘Khaṇḍasīmāyapi sammannituṃ vaṭṭatīti vuttattā sesakammānipi tattha nisīditvā kātuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Evaṃ sante corikāya katasadisaṃ hoti, tasmā na vaṭṭatī’’ti dīpavāsino vadanti kira. ‘‘Corikāya gahitattā na pāpuṇātīti senāsanakkhandhake āgatasuttañca sādhaka’’nti vadanti, tasmā tesaṃ matena idaṃ āveṇikalakkhaṇanti veditabbaṃ.

Bhaṇḍāgārasammutiādikathāvaṇṇanā

343. ‘‘Idaṃ pana bhaṇḍāgāranti āveṇikalakkhaṇa’’nti vuttaṃ.

Cīvararajanakathāvaṇṇanā

344. Gomaye āpatti natthi, virūpattāvāritaṃ. ‘‘Kuṅkumapupphaṃ na vaṭṭatī’’ti vadanti. ‘‘Allikāyā’’tipi pāṭho atthi.

Nisīdanādianujānanakathāvaṇṇanā

353. Aṭṭhānametanti ettha rūpakaṇḍe ‘‘catusamuṭṭhānika’’nti vuttattā kammasamuṭṭhānaṃ rāgacittābhāvā na muccatīti vā rāgapaccaye sati kammasamuṭṭhānaṃ hotīti vā vicāretvā gahetabbaṃ kathāvatthunā ca.

362. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentena aggaḷaguttivihāreyeva ṭhapetuṃ vaṭṭatīti adhippāyo.

Saṅghikacīvaruppādakathāvaṇṇanā

363. No ce atthataṃ hoti ‘‘ekaṃ cīvaramāsa’’nti na vattabbaṃ. Kasmā? ‘‘Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva cīvaramāsā’’ti vacanassa abhāvato, tasmā anatthatakathinassa ananuññātanti ce? Na, heṭṭhā anuññātattā, tato līnatthadīpanatthamidha tathā vuttattā ca. Heṭṭhā hi ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti (pārā. 500) vacanato anatthatakathinānaṃ ekacīvaramāse uppannaṃ, tesaṃyeva hotīti siddhaṃ, tasmā idha taṃ avatvā ekopi tayo gaṇapūrake labhitvā kathinaṃ attharituṃ labhatīti imaṃ līnatthaṃ pakāsetuṃ ‘‘yāva kathinassa ubbhārāyā’’ti vuttaṃ. Itarathā ayamattho na ñāyati. ‘‘Jānitabbo ca vinayadharehīti tathā vuttoti apare’’ti vuttaṃ. Atthataṃ hoti, pañca māse sabbaṃ tasseva bhikkhuno hotīti sambandho. Accantasaṃyogavasena upayogavacanaṃ. ‘‘Idha vassaṃvutthasaṅghassā’’ti niyamitattā ‘‘vassāvāsikaṃ demā’’ti ettha ca ‘‘idhā’’ti adhikārattā tasmiṃ vutte labhati. ‘‘Piṭṭhisamaye uppannattāti cīvarakālassāsannattā ca anatthatakathinānampi vutthavassānañca anuññātaṭṭhānattā eva vutta’’nti aññatarasmiṃ gaṇṭhipade likhitaṃ. Keci pana ‘‘yaṃ pana idaṃ ‘idha vassaṃvutthasaṅghassā’tiādiṃ katvā yāva ‘anāgatavasse’ti padaṃ, tāva pucchitvā ‘kasmā? Piṭṭhisamaye uppannattā’ti idaṃ parato ‘tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇātī’ti imassa pariyosāne ‘kasmā? Piṭṭhisamaye uppannattā’ti likhitabbaṃ. Kasmāti ce? Parato ‘cīvaramāsato paṭṭhāya yāva hemantassā’ti vuttena nibbisesattā, tasmā eva ekaccesu paṇḍitanti vadantī’’ti vadanti. Idha pana idha-saddena visesitaṃ, tattha natthi, tasmā aññamaññavirodho natthīti gahetabbaṃ. ‘‘Mayhimāni cīvarāni pāpuṇantī’’ti vacanamevādhiṭṭhānaṃ, idamettha ukkaṭṭhavasena vuttaṃ. ‘‘Mayhimāni cīvarānī’ti vuttepi adhiṭṭhitameva hotī’’ti vuttaṃ. ‘‘Mayhimānī’ti vutte tassa cīvarāni nāma natthi, tasmā ‘cīvarāni pāpuṇantī’ti vattabbamevā’’ti vadanti. Duggahitānīti saṅghikāneva honti. ‘‘Gahitameva nāmā’ti imassa idaṃ pattanti kiñcāpi na viditaṃ, te pana bhāgā tesaṃ atthato pattāyevāti adhippāyo’’ti likhitaṃ. ‘‘Ekasmiṃ apatite puna āgatā labhantī’’ti vuttaṃ.

Upanandasakyaputtavatthukathāvaṇṇanā

364. ‘‘Na, bhikkhave, aññatra vassaṃvutthenā’’ti cīvarasamayaṃ upādāya paṭikkhepo kato.Ekasmiṃ vihāre ‘‘rājavihāre viya nānāpariveṇesu vā idha vā vutthā labhatū’’ti vatvā dinnaṃ. ‘‘Sattāhavārena aruṇameva uṭṭhāpetīti etaṃ vacanamattameva ekavihāre sattāhakiccābhāvā’’ti ca likhitaṃ.

Matasantakakathāvaṇṇanā

369. Bhikkhussāti bhikkhusmiṃ kālaṃkate. Tattha ‘‘pattacīvare’’ti padhānaparikkhāradassanamukhena sabbaparikkhāranidassananti veditabbaṃ. Adhammena uppannañcetaṃ hoti, saṅghassa kappiyameva matattāti eke. Noti takko pattacatukke sabbathā akappiyapattanayavirodhato. Adhammena uppannasenāsane ca vasato anāpatti. Aññatarasmiṃ āvāse dve bhikkhū vasanti, tattha ceko kālaṃkato, itaro tassa parikkhāraṃ apāpetvā taṃ theyyacittena gaṇhāti, saṅghasantakaṃ gahitaṃ hoti, bhaṇḍagghena kāretabbo. Anāvāse gaṇhāti, na kāretabbo assāmikassa gahitattā. Maraṇasamaye vattuṃ asahanto ce citteneva deti, puññaṃ pasavati, saṅghova tassa sāmī. Paro vā avissāsiko sayameva gaṇhāti, gahaṇaṃ na ruhati, theyyacittena ce, bhaṇḍagghena kāretabbo. Tassa ca āvāsagatassa ko sāmī. ‘‘Saṅgho sāmī’’ti vacanato saṅghena balakkārena so vāretabboti eke. Jīvamānakāle gahitattā na saṅgho sāmīti eke. Sāmiko ce sayaṃ passitvā acchindituṃ labhati, saṅghopi labhati sāmiṭhāne ṭhitattāti itare, vicāretvā gahetabbaṃ.

Matakassa hiraññādiakappiyabhaṇḍaṃ hoti. Uggahitañcetaṃ hoti, uggahite vuttanayena paṭipajjitabbaṃ. Dhammena uppannaṃ ce, kappiyakārako ācikkhitabbo. Dāso ce gahito hoti, na saṅgho sāmī, ārāmiko ce, saṅgho sāmī. Gāvīmahiṃsīādayo honti, āvāsagatānaṃ saṅgho sāmī, anāvāsagatānaṃ na saṅgho sāmī. Saṅgho ce āvāsaṃ ānetvā attano santakaṃ katvā pacchā samīpe bahisīmāya ṭhapeti, kārakasaṅgho sāmī, tathā ārāmike. Matakassa parikkhāro nikkhepavasena ṭhapito hoti, esova sāmī. Mahaggho ce hoti, sesassa saṅgho sāmī. ‘‘Kenaci gilānupaṭṭhākenā’’ti vattabbakkamo etena dassito. Puna upaṭṭhākānaṃ bahubhāve sati sabbesaṃ dātabbakammaṃ dassentena bhagavatā kammavācāyaṃ ‘‘gilānupaṭṭhākāna’’nti vuttaṃ. Sāmaṇeravāre ‘‘cīvara’’nti pāṭho. ‘‘Imaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmi nissajjāmī’ti vā ‘itthannāmassa demi…pe… nissajjāmī’ti vā vadati, ‘sammukhā vā parammukhā vā vutte dinnaṃyeva hotī’ti dānalakkhaṇassa ca ‘tuyhaṃ gaṇhāhī’ti vutte ‘mayhaṃ gaṇhāmī’ti vadati, ‘sudinnaṃ suggahitañcā’ti (pārā. aṭṭha. 2.469) gahaṇalakkhaṇassa ca vuttattā ‘mama santakaṃ tava ca mama ca hotū’ti evamādivacanena samānaparikkhāraṃ kātuṃ vaṭṭatīti ācariyā’’ti likhitaṃ.

Anugaṇṭhipade pana atīva papañcaṃ katvā puna ‘‘idamettha ācariyānaṃ sanniṭṭhānaṃ – sacesambahulā, dve vā samānaparikkhāraṃ kattukāmā honti, te sabbe attano santakaṃ vattamānaṃ uppajjanakena saddhiṃ pesalassa ekassa pariccajanti, so puna tesameva pariccajati, ettāvatā te samānaparikkhārikā hontīti. Idaṃ samānaparikkhāralakkhaṇaṃ pāḷiādīsu vuttalakkhaṇeyeva patanato acalappattaṃ hoti, tathāpi porāṇavidhiṃ ajjhottharitvā vattanato paṭisedhetabbo, ācariyānaṃ matānusārena kātabbaṃ kātukāmenāti apare’’ti vuttaṃ, ‘‘vassaṃvutthasāmaṇero pañcasu sikkhāpadesu ekaṃ atikkamitvā puna gahito lābhaṃ na labhati, antimavatthuṃ ajjhāpanno nāma hotī’’ti vadanti.

Vassaṃvutthānaṃanuppannacīvarakathāvaṇṇanā

375. Uppanne cīvare abhājite pakkamatīti ettha ‘‘saṅghena tatruppādato ekekassa bhikkhuno ettakaṃ vassāvāsikaṃ dātuṃ saṅghassa ruccatī’’ti sāvitepi vibbhamati, tato na labhati, puna pabbajitvā upasampajjitvā cīvarabhājanaṃ sambhāventopi na labhatiyeva pubbapakatito bhaṭṭhattā. Atha pāpite vibbhamati, labhatī’’ti ca vuttaṃ.

Saṅghebhinnecīvaruppādakathāvaṇṇanā

376. Parasamuddeti jambudīpe.

Aṭṭhacīvaramātikākathāvaṇṇanā

379. Yasmā aparikkhittassa parikkhepārahaṭṭhānaṃ dubbijānaṃ, tasmā ‘‘apicā’’tiādi vuttaṃ. Tattha dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. ‘‘Mahāpaccariyaṃ pana bhikkhūsupi…pe… pāpuṇātīti ‘upacārasīmāya demā’ti evaṃ dinnameva sandhāyā’’ti likhitaṃ. ‘‘Samānasaṃvāsakasīmāyā’’ti vutte khaṇḍasīmādīsu ṭhitānaṃ na pāpuṇāti tāsaṃ visuṃ samānasaṃvāsakasīmattā. Samānasaṃvāsakaavippavāsasīmānaṃ idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. ‘‘Samānasaṃvāsakasīmāyā’’ti dinnaṃ pana yasmiṃ ṭhāne avippavāsasīmā atthi, tattha ṭhitānaṃ, itaratra ṭhitānañca pāpuṇāti. ‘‘Khaṇḍasīmāyaṃ ṭhatvā ‘sīmaṭṭhakasaṅghassa dammī’ti vutte upacārasīmāya eva paricchinditvā dātabba’’nti vuttaṃ. ‘‘Avippavāsasīmāya demā’’ti khaṇḍasīmāyaṃ ṭhatvā dinne tattheva pāpuṇātīti keci. Yojanasatampi pūretvā nisīdantīti ettha vihārūpacāre hatthapāsena, bahigāmādīsu dvādasahatthena upacāroti eke. ‘‘Imasmiṃ vihāre saṅghassā’’ti vutte ekābaddhā hutvāpi parikkhepaparikkhepārahaṭṭhānaṃ atikkamitvā ṭhitānaṃ na pāpuṇātīti eke. ‘‘Bhikkhunivihārato bahi yattha katthaci ṭhatvā ‘saṅghassā’ti vutte bhikkhusaṅghova sāmī’’ti vadanti. Ekopi gantvāti ettha sabbesaṃ vā pāpetvā gantabbaṃ, ānetvā vā pāpetabbaṃ, itarathā gatassa na pāpuṇāti. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābhavacanaṃ sati dvīsu, bahūsu vā yujjati. Teneva ekasmiṃ avasiṭṭhe yujjatīti no mati.

‘‘Tāvakālikakālena, mūlacchedavasena vā;

Aññesaṃ kammaṃ aññassa, siyā nāvāsasaṅgamo’’ti. –

Ācariyo.

Sabbattha dinnamevāti ‘‘samānabhāgova hotī’’ti vadanti. ‘‘Ekamekaṃ amhākaṃ pāpuṇātīti ce vadati, vaṭṭatī’’ti vadanti vibhāgassa katattā. ‘‘Bhikkhusaṅghassa cīvare dinne paṃsukūlikānaṃ na vaṭṭatī’’ti vadanti. ‘‘Ubhatosaṅghassā’’ti vutte ‘‘bhikkhusaṅghassā’’ti avuttattā bhikkhunisaṅghena missitattā, tattha apariyāpannattā ca puggalo visuṃ labhati. Evaṃ sante ‘‘bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ‘‘ubhatosaṅghassa dinnameva hotī’’ti iminā virujjhatīti ce? Na virujjhati, taṃ dvinnaṃ saṅghānaṃ dinnabhāvameva dīpeti, na ubhatosaṅghapaññattiṃ, tasmā eva ‘‘bhikkhusaṅghassa ca bhikkhunisaṅghassa ca tuyhañcā’’ti vāro na vutto. Atha vā aṭṭhakathāvacanameva pamāṇaṃ, na vicāraṇāti eke. Yasmā eko addhānādiyako viya duvidho na hoti, tasmā ubhatosaṅghaggahaṇena eko bhikkhu na gahitoti. ‘‘Sabbāvāsassa ca cetiyassa ca dhammassa cā’ti vutte sabbavihāresu cetiyadhammānaṃ ekekassa bhikkhuno bhāgo dātabbo’’ti vadanti. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte na virujjhatīti ce? Na, tattha ‘‘bhikkhusaṅghassā’’ti vuttattā, idha vihārena ghaṭitattā ca tamhi tamhi vihāre ekabhāgaṃ labhitabbamevāti pariharanti. Attano pāpetvāti vikāle aparibhogattā sakalopi vaṭṭeyyāti ce? ‘‘Bhikkhusaṅghassa harā’’ti vuttattā, tena ‘‘harāmī’’ti gahitattā ca na vaṭṭati. Pacchimavassaṃvutthānampīti ettha api-saddo avadhāraṇattho, pacchimavassaṃvutthānamevāti attho, itarathā samuccayatthe gahite ‘‘lakkhaṇaññū vadantī’’ti vacanaṃ niratthakaṃ siyā. Kasmāti ārabhitvā papañcaṃ karonti. Kiṃ tena, parato ‘‘cīvaramāsato paṭṭhāya…pe… atītavassaṃvutthānameva pāpuṇātī’’ti iminā siddhattā na vicāritaṃ, tena vuttaṃ ‘‘lakkhaṇaññū’’ti acalavasena. Sace pana bahiupacārasīmāya ṭhito…pe… sampattānaṃ sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānanti adhippāyo ‘‘yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) kaṅkhāvitaraṇiyaṃ vuttattā. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana yasmā anantarātītaṃ hemantaṃ eva vutthā nāma honti, na vassaṃ, tasmā ‘‘mātikā āropetabbā’’ti vuttaṃ. Ye vā therehi pesitā, tesaṃ pāpuṇātīti kira attho.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

9. Campeyyakkhandhakavaṇṇanā

Dvenissāraṇādikathāvaṇṇanā

395. Appatto nissāraṇanti ettha nissāraṇaṃ nāma kuladūsakānaṃyeva anuññātaṃ, ayaṃ pana kuladūsako na hoti, tasmā ‘‘appatto’’ti vutto. Yadi evaṃ kathaṃ sunissārito hotīti? Cūḷavagge ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttattā. ‘‘Tassapāpiyasikakammārahassa tassapāpiyasikakammaṃ karontī’’ti vacanato cakkaṃ bandhanti ñātabbaṃ.

Upālipucchākathāvaṇṇanā

400. ‘‘Paratoti upālipucchato para’’nti likhitaṃ. Dosāritapāḷiyaṃ ‘‘ūnavīsativasso na āgato vippannavatthukattā’’ti vuttaṃ. Imasmiṃ campeyyakkhandhake adhammakammāniyeva dvidhā katvā pañcāgatānīti veditabbaṃ. Teneva parivāre imasmiṃ khandhake ‘‘pañca adhammikānī’’ti vuttaṃ. ‘‘Andhamūgabadhiro sosārito’’ti iminā apabbajitassapi upasampadā ruhatīti siddhaṃ.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

10. Kosambakakkhandhakavaṇṇanā

Kosambakavivādakathāvaṇṇanā

451. Suttantikoti ettha kiñcāpi ‘‘vinayadharo mātikādharo’’ti vuttaṃ, ubhatovibhaṅgaṃ pana sandhāya vuttaṃ, na khandhakabhāṇako hoti. Āvuso ettha āpattīti vacanaṃ upādāya ‘‘so tassā āpattiyā āpattidiṭṭhi hotī’’ti vuccati. Pacchā vinayadharo ‘‘vatthumhi sati pamāṇaṃ, na paññattiya’’nti satiṃ paṭilabhitvā tassā āpattiyā āpattidiṭṭhi ahosi, tena vuttaṃ ante ‘‘aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī’’ti.

455. ‘‘Yathā mayā ñattī’’ti likhanti ‘‘paññattā’’ti ekavacanattā.

Dīghāvuvatthukathāvaṇṇanā

458. ‘‘Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto’’ti likhanti. Purāṇapotthakesu ‘‘bārāṇasiya’’nti natthi, ‘‘natthibhāvova sundaro’’ti vadanti.

Pālileyyakagamanakathāvaṇṇanā

467. Rakkhitavanasaṇḍeti saṅgītittherehi suviññeyyaṃ katvā vuttaṃ. ‘‘Pālileyyoti gāmo, tassa vasenā’’tipi vadanti, taṃ dhammapadaṭṭhakathāya na virujjhati.

Aṭṭhārasavatthukathāvaṇṇanā

473. Na tveva…pe… paṭibāhitabbanti vadāmīti ettha senāsanārahassa yo senāsanaṃ paṭibāhati, tasseva āpatti dukkaṭassa. ‘‘Kalahakārakādīnamettha okāso natthītiādikaṃ saṅghassa katikaṃ vatvā taṃ na paññāpentassa vā ‘ahaṃ buddho’ti pasayha attanā attano paññāpetvā gaṇhantaṃ ‘yuttiyā gaṇhathā’ti vatvā vārentassa vā doso natthi. Idha kalahavūpasamanatthaṃ āgatānaṃ kosambikānampi ‘yathāvuḍḍha’nti avatvā ‘vivitte asati vivittaṃ katvāpi dātabba’nti vuttattā vivittaṃ katvā dentaṃ paṭibāhentasseva āpattīti kira ayamattho pārivāsikādīnaṃ vihārapariyantadāpanena sādhitabbo’’ti likhitaṃ.

Saṅghasāmaggīkathāvaṇṇanā

475. ‘‘Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū…pe… tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā’’ti vacanaṃ duviññeyyavinicchayaṃ vinayalakkhaṇakusalassa. Vijjamāne hi kārakasaṅghe itaro saṅgho osārituṃ na labhati. Osārento ce, te bhikkhū kārakasaṅghena samānaladdhikabhāvaṃ pattattā tena samānasaṃvāsakā honti, tato ukkhepakānaṃ chandaṃ aggahetvā osārentānaṃ kammaṃ kuppati, tasmā ‘‘tena hi, bhikkhave, taṃ bhikkhuṃ osārethā’’ti (mahāva. 474) bhagavato vacanena ukkhittānuvattakā osāresuṃ, udāhu nissīmaṃ gantvā, udāhu itaresaṃ chandaṃ gahetvā osāresuṃ, nanu etesamaññatarenettha bhavitabbaṃ, na ca panetaṃ sabbagaṇṭhipadesu vicāritaṃ. Ayaṃ panettha takko –

‘‘Yasmiṃ vatthusmiṃ saṅghena, katakammassa bhikkhuno;

Sati tasmiṃ na aññassa, paṭippassambhanaṃ khamaṃ.

‘‘Viramante tato doso, api saṅgho akārako;

Osāretuṃ alaṃ yasmā, kārako anulomiko’’ti.

477. ‘‘Aṭṭha dūtaṅgāni nāma sotā ca hoti, sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cāti etānī’’ti vuttaṃ.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Mahāvaggassa līnatthapakāsanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Cūḷavaggavaṇṇanā

1. Kammakkhandhakavaṇṇanā

Adhammakammadvādasakakathāvaṇṇanā

4. Asammukhā kataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva, ayamattho ‘‘tiṇṇaṃ, bhikkhave’’tiādipāḷiyā (cūḷava. 6) sādhetabbo. ‘‘Appaṭiññāya kataṃ hotī’’ti lajjiṃ sandhāya vuttaṃ. Kaṇhapakkhe ‘‘adesanāgāminiyā āpattiyā kataṃ hotī’’ti sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti idaṃ dvayaṃ parato ‘‘tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. Adhisīle sīlavipanno hotī’’ti iminā virujjhati, adesanāgāminiṃ āpanno hi ‘‘adhisīle sīlavipanno’’ti vuccatīti. Yuttametaṃ, kattu adhippāyo ettha cintetabbo. Etthāha upatissatthero ‘‘tajjanīyakammassa hi visesena bhaṇḍanakārakattaṃ aṅga’nti aṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā āgatanidānena yujjati, tasmā sabbattikesupi bhaṇḍanaṃ āropetvā bhaṇḍanapaccayā āpannāpattivasena idaṃ kammaṃ kātabbaṃ, tasmā ‘adhisīle sīlavipanno’ti etthāpi pubbabhāge vā aparabhāge vā codanāsāraṇādikāle bhaṇḍanapaccayā āpannāpattivaseneva kāretabbaṃ, na kevalaṃ saṅghādisesapaccayā kātabba’’nti. ‘‘Adesanāgāminiyā āpattiyāti pārājikāpattiyā’ti ettakamattaṃ vatvā parato ‘adhisīle pārājikasaṅghādisese ajjhācārā’ti porāṇagaṇṭhipade vutta’’nti likhitaṃ. ‘‘Adhisīle sīlavipanno’ti saṅghādisesaṃ sandhāyā’’ti gaṇṭhipade likhitaṃ. Idaṃ porāṇagaṇṭhipade purimavacanena sameti, tasmā tattha pacchimaṃ pārājikapadaṃ atthuddhāravasena vuttaṃ siyā, aṭṭhakathāyañca ‘‘adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā’’ti vuttaṃ, tattha pārājikāpatti atthuddhāravasena vuttā siyā. Yato gaṇṭhipade ‘‘adhisīle sīlavipanno’ti saṅghādisesaṃ sandhāyā’’ti ettakameva likhitaṃ, tasmā sabbattha gaṇṭhipade sakalena nayena pārājikāpattipaccayā uppannabhaṇḍanahetu na tajjanīyakammaṃ kātabbaṃ payojanābhāvā, saṅghādisesapaccayā kātabbanti ayamattho siddho hoti. Na, sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti (cūḷava. 5) vacanatoti ce? Na, ekena pariyāyena saṅghādisesassapi desanāgāminivohārasambhavato,

Yena kammena santajjanaṃ karīyati, taṃ tajjanīyakammaṃ nāma. Yena kammena nissāya te vatthabbanti nissiyati bhajāpiyati niyasso, taṃ niyasakammaṃ nāma. Yena tato āvāsato, gāmato ca pabbājenti kuladūsakaṃ, taṃ pabbājanīyakammaṃ nāma. Yena kammena akkuṭṭhagahaṭṭhasamaīpameva paṭisāriyati so akkosako pacchā pesiyati, taṃ paṭisāraṇīyakammaṃ nāma. Yena samānasaṃvāsakabhūmito ukkhipiyati. Chaḍḍīyati sātisāro bhikkhusaṅghena, taṃ kammaṃ ukkhepanīyakammaṃ nāmāti veditabbaṃ.

11. ‘‘Nissāya te vatthabba’’nti garunissayaṃ sandhāya vuttaṃ, na itaranti.

21. Assajipunabbasukavatthusmiṃ ‘‘tesu vibbhantesupi kammaṃ paṭippassambhetuṃ anuññātampi sammāvattantānaṃyevā’’ti likhitaṃ. Sammukhā vuttameva gihipaṭisaṃyuttaṃ nāma. Parammukhā vuttaṃ desanaṃ gacchati.

41. Khamāpentena ‘‘khamāhī’’ti vattabbamattameva, na ukkuṭikādisāmīcinā payojananti. Anudūtanti sahāyanti attho.

50. Adassaneyeva ukkhepanīyaṃ kātabbaṃ, na aññathā. ‘‘Tajjanīyādikaraṇakāle āpattiṃ ropetvā tassā adassane, appaṭikamme vā bhaṇḍanakārakādiaṅgehi kātabba’’nti likhitaṃ.

Tajjanīyakammādīsu ayaṃ pakiṇṇakavinicchayoti veditabbo. Kiṃ tajjanīyakammaṃ, tajjanīyakammassa kiṃ mūlaṃ, kiṃ vatthu, kiṃ pariyosānaṃ, kasmā ‘‘tajjanīyakamma’’nti vuccatīti? Kiṃ tajjanīyakammanti vatthusmiṃ sati karaṇasampatti. Tajjanīyakammassa kiṃ mūlanti saṅgho mūlaṃ. Tajjanīyakammassa kiṃ vatthūti kalahajātāpattivatthu. Kiṃ pariyosānanti bhāvanāpariyosānaṃ. Kasmā tajjanīyakammanti vuccatīti saṅgho kalahakārakapuggalaṃ kalahe ca bhede ca bhayaṃ dassetvā khantiyā janeti, upasame janeti, tasmā ‘‘tajjanīyakamma’’nti vuccati. Kathaṃ tajjanīyakammaṃ kataṃ hoti, kathaṃ akataṃ. Kinti ca tajjanīyakammaṃ kataṃ hoti, kinti ca akataṃ. Kena ca tajjanīyakammaṃ kataṃ hoti, kena ca akataṃ. Kattha ca tajjanīyakammaṃ kataṃ hoti, kattha ca akataṃ. Kāya velāya tajjanīyakammaṃ kataṃ hoti, kāya velāya akataṃ hoti? Kathaṃ tajjanīyakammaṃ kataṃ hotīti samaggena saṅghena ñatticatutthena kammena. Kathaṃ akataṃ hotīti vaggena saṅghena ñatticatutthena kammena. Kinti ca kataṃ hotīti karaṇasampattiyā. Kinti ca akataṃ hotīti karaṇavipattiyā. Kena ca kataṃ hotīti saṅghena. Kena ca akataṃ hotīti gaṇena puggalena. Kattha ca kataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa sammukhībhūte. Kattha ca akataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa asammukhībhūte. Kāya velāya kataṃ hotīti yadā kalahajātāpatti saṃvijjati. Kāya velāya akataṃ hotīti yadā kalahajātāpatti na saṃvijjati. Katihākārehi tajjanīyakammassa pattakallaṃ hoti, katihākārehi apattakallaṃ? Sattahākārehi tajjanīyakammassa pattakallaṃ hoti, sattahākārehi apattakallaṃ. Katamehi sattahākārehi pattakallaṃ, katamehi sattahākārehi apattakallaṃ hoti? Kalahajātāpatti na saṃvijjati, so vā puggalo asammukhībhūto hoti, saṅgho vā vaggo hoti, asaṃvāsiko vā puggalo tassaṃ parisāyaṃ saṃvijjati, acodito vā hoti asārito vā, āpattiṃ vā anāropito. Imehi sattahākārehi tajjanīyakammassa apattakallaṃ hoti, itarehi sattahākārehi pattakallaṃ hoti. Evaṃ sesakammesūti.

Kammakkhandhakavaṇṇanā niṭṭhitā.

2. Pārivāsikakkhandhakavaṇṇanā

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake ‘‘mā maṃ gāmappavesanaṃ āpucchathāti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭatī’’ti vadanti. Saṅgho attano pattaṭṭhāne gahetuṃ vaṭṭati. Oṇojanaṃ nāma vissajjanaṃ. ‘‘Taṃ pana pārivāsikena pāpitassa attanā sampaṭicchitasseva punadivasādiatthāya vissajjanaṃ kātabbaṃ, asampaṭicchitvāyeva ce vissajjeti, na labhatī’’ti vuttaṃ.

76. Pakatiyāva nissayoti ettha ‘‘antevāsikānaṃ ālayasabbhāve yāva vassūpanāyikadivaso, tāva kappati, tassa ālayassa sabbhāve nissayo na paṭippassambhatīti ce? Na vaṭṭati. Tattha idāni khamāpeyyāmītiādinā vaṭṭatī’’ti vuttaṃ. Tattha ekantena vissaṭṭhattā, idha pana ekanteneva dvinnampi samabhāvo icchitabbo evāti eke. Paṭibalassa vā bhikkhussāti ettha ‘‘laddhasammutikena āṇattopi garudhammehi, aññehi vā ovadituṃ na labhatī’’ti likhitaṃ. Tato vā pāpiṭṭhatarāti ettha ‘‘asañcicca āpannasañcarittato sukkavissaṭṭhi pāpiṭṭhatarāti ayampi nayo yojetabbo’’ti vuttaṃ. Paccayanti vassāvāsikaṃ. Senāsanaṃ na labhati seyyapariyantabhāgitāya. ‘‘Uddesādīni dātumpi na labhatī’’ti vadanti. ‘‘Sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ avisesena ‘āgantukena ārocetabbaṃ, āgantukassa ārocetabba’nti vuttattā’’ti vuttaṃ. Aññavihāragatenāpi tattha pubbe ārocitassa punārocanakiccaṃ natthi. ‘‘Anikkhittavattassa bahi ārocitassa yathā puna vihāre ārocanakiccaṃ natthi, evaṃ ‘āgantukasodhanatthaṃ uposathadivase ārocetabba’nti vacanañhettha sādhaka’’nti vadanti.

81. Ekacchanne nisinnassāpi ratticchedadukkaṭāpattiyo hontīti eke. Avisesenāti pārivāsikassa ukkhittakassāti imaṃ bhedaṃ akatvā. ‘‘Tadahupasampannepi pakatatte’’ti vacanato anupasampannehi vasituṃ vaṭṭati. ‘‘Samavassāti etena apacchā apurimaṃ nipajjane dvinnampi vattabhedāpattibhāvaṃ dīpetī’’ti likhitaṃ.

Pārivāsikavattakathāvaṇṇanā niṭṭhitā.

Mūlāyapaṭikassanārahavattakathāvaṇṇanā

86. Attano attano navakataranti pārivāsikādinavakataraṃ. Paṭhamaṃ saṅghamajjhe parivāsaṃ gahetvā nikkhittavattena puna ekassapi santike samādiyituṃ, nikkhipituñca vaṭṭati. Mānatte pana nikkhipituṃ vaṭṭati. Ūne gaṇe caraṇadosattā na gahetunti eke. Paṭhamaṃ ādinnavattaṃ ekassa santike yathā nikkhipituṃ vaṭṭati, tathā samādiyitumpi vaṭṭatīti porāṇagaṇṭhipade.

Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.

3. Samuccayakkhandhakavaṇṇanā

Sukkavissaṭṭhikathāvaṇṇanā

97. ‘‘Vedayāmīti jānāmi, cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo’’ti likhitaṃ. Yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Yassa ārocitaṃ, tassa puna ārocanakiccaṃ natthi, kevalaṃ nikkhipitabbameva. Vattaṃ nikkhipitvā vasantassa upacārasīmāgatānaṃ sabbesaṃ ārocanakiccaṃ natthi. Diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. ‘‘Idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇa’’nti vuttaṃ. ‘‘Parikkhittassa vihārassa parikkhepato’tiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabba’’nti ca vuttaṃ. ‘‘Atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti ca vuttaṃ. ‘‘Nikkhipantena ārocetvā nikkhipitabbaṃ, payojanaṃ atthī’’ti ca vuttaṃ, na pana taṃ payojanaṃ dassitaṃ. Ciṇṇamānatto bhikkhu abbhetabboti ciṇṇamānattassa ca abbhānārahassa ca ninnānākāraṇattā aññathā ‘‘abbhānāraho abbhetabbo’’ti vattabbaṃ siyā. Ukkhepanīyakammakatopi attano laddhiggahaṇavasena sabhāgabhikkhumhi sati tassa anārocāpetuṃ na labhati.

Parivāsakathāvaṇṇanā

102. ‘‘Anantarāyikassa pana antarāyikasaññāya chādayato acchannāvā’’ti pāṭho. Averibhāvena sabhāgo averisabhāgo. ‘‘Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭatī’’ti pasaṅgato idheva pakāsitaṃ. Lahukesu paṭikkhepo natthi. Tattha ñattiyā āvi katvā uposathaṃ kātuṃ anuññātattā lahukasabhāgaṃ āvi kātuṃ vaṭṭatīti. Sabhāgasaṅghādisesaṃ pana ñattiyā ārocanaṃ na vaṭṭatīti kira. ‘‘Tassa santike taṃ āpattiṃ paṭikarissatī’ti (mahāva. 171) vuttattā lahukassevāyamanuññātā. Na hi sakkā suddhassa ekassa santike saṅghādisesassa paṭikaraṇaṃ kātu’’nti likhitaṃ. Lahukesupi sabhāgaṃ āvi kātuṃ na vaṭṭatīti, tasmā eva hi ñattiyā āvikaraṇaṃ anuññātaṃ, itarathā taṃ niratthakaṃ siyā. Aññamaññārocanassa vaṭṭati, tato na vaṭṭatīti dīpanatthameva ñattiyā āvikaraṇamanuññātaṃ, teneva idha ‘‘sabhāgasaṅghādisesaṃ āpannassā’’tiādi vuttaṃ. Ayamattho ‘‘ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vacanena kaṅkhāvitaraṇiyaṃ pakāsitova. Saṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ vaṭṭati. Tassā ñattiyā ayamattho yadā suddhaṃ bhikkhuṃ passissati, tassa santike ārocanavasena paṭikarissati. Evaṃ paṭikate ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya, āpatti dukkaṭassā’’ti (cūḷava. 386) vuttāpattito mokkho hotīti, tasmā ‘‘garukaṃ vā hotu lahukaṃ vā, ñattiyā āvi kātuṃ vaṭṭatī’’ti vuttaṃ, ubhosu nayesu yuttataraṃ gahetabbaṃ.

Nāmañceva āpatti cāti ‘‘tena tena vītikkamenāpannāpatti āpatti. Nāmanti tassā āpattiyā nāma’’nti likhitaṃ. Ārocetvā nikkhipitabbanti ettha ārocanaṃ vattabhedadukkaṭapaaharaṇappayojananti veditabbaṃ. Akāraṇametanti ‘‘sambahulā saṅghādisesā āpattiyo āpajji’’nti vutte vuṭṭhānato.

Dasasataṃ rattisatanti dasasataṃ āpattiyo rattisataṃ chādetvāti yojetabbaṃ. Agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ visesoti.

Parivāsakathāvaṇṇanā niṭṭhitā.

‘‘Gāmassāti na vutta’’nti vacanato kira gāmūpacārepi vaṭṭatīti adhippāyoti likhitaṃ. Vuttañca ‘‘ayaṃ pana viseso’’ti. ‘‘Ettha aṭṭhakathācariyāva pamāṇaṃ. Yuttaṃ na dissatī’’ti likhitaṃ. Anugaṇṭhipade pana ‘‘ayaṃ pana viseso, āgantukassa…pe… okkamitvā gacchati, ratticchedo hotiyevā’’ti vacane heṭṭhā ‘‘antoaruṇe eva nikkhamitvā gāmūpacārato dve leḍḍupāte atikkamitvā’’tiādinā nayena garuṃ katvā vacanato, bhikkhunīnaṃ garukavaseneva tattha tattha sikkhāpadānaṃ paññattattā ca tadanurūpavaseneva aṭṭhakathācariyena bhikkhunīnaṃ garuṃ katvā mānattacaraṇavidhidassanatthaṃ ‘‘yattakā purebhattaṃ vā’’tiādi vuttaṃ. Kurundiādīsu vuttavacanena karontassapi doso natthīti dassetuṃ kevalaṃ lakkhaṇamattameva vuttaṃ, tadubhayampi tena tena pariyāyena yujjati, vinicchaye patte lakkhaṇe eva ṭhātabbato kurundiādīsu vuttavacanaṃ pacchā vuttaṃ. Payogo pana purimova. Yathā cettha, tathā sace kāci bhikkhunī dve leḍḍupāte anatikkamitvā aruṇaṃ uṭṭhapeti, doso natthi, tathāpi sabbaṭṭhakathāsu vuttattā ‘‘purimameva āciṇṇa’’nti vuttaṃ. Parivāsavattādīnanti ‘‘parivāsanissayapaṭippassaddhiādīnaṃ upacārasīmāya paricchinnattā bhikkhunupassayassa upacārasīmāva gahetabbā, na gāmo’’ti likhitaṃ. ‘‘Tasmiṃ gāme bhikkhācāro sampajjatī’tiādi pavāritavasena vuttaṃ. Na hi tattha antogāme vihāro atthī’’ti ca likhitaṃ, ‘‘tampi tena pariyāyena yujjati, na atthato’’ti ca.

Paṭicchannaparivāsādikathāvaṇṇanā

108. ‘‘Visuṃ mānatthaṃ caritabbanti mūlāya paṭikassanaṃ akatvā visuṃ kammavācāyā’’ti ca likhitaṃ. ‘‘Saṅghādisesāpattī’’ti vuttattā ekova, ekavatthumhi āpannā saṅghādisesā thullaccayadukkaṭamissakā nāma. Makkhadhammo nāma chādetukāmatā.

143. Dhammatāti dhammatāya, tathātāyāti attho ‘‘alajjitā’’ti ettha viya.

148. Purimaṃ upādāya dve māsā parivasitabbāti ettha ‘‘parivasitadivasāpi gaṇanūpagā hontī’’ti likhitaṃ.

184. Tasmiṃ bhūmiyanti tassaṃ bhūmiyaṃ. Sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampītiādi jātivasenekavacanaṃ.

Samuccayakkhandhakavaṇṇanā niṭṭhitā.

4. Samathakkhandhakavaṇṇanā

Sammukhāvinayakathāvaṇṇanā

186-187. Yattha yattha kammavācāya ‘‘aya’’nti vā ‘‘ime’’ti vā sammukhāniddesaniyamo atthi, sabbaṃ taṃ kammaṃ sammukhākaraṇīyameva, na kevalaṃ tajjanīyādipañcavidhameva. Pañcavidhasseva pana uddharitvā dassanaṃ kammakkhandhake tāva tasseva pāḷiāruḷhattā, catuvīsatiyā pārājikesu vijjamānesu pārājikakaṇḍe āgatānaṃyeva catunnaṃ uddharitvā dassanaṃ viyāti veditabbaṃ. Tattha ‘‘puggalassa sammukhatā hatthapāsūpagamanamevā’’ti vuttaṃ, taṃ kāraṇaṃ sammukhākaraṇīyassapi sammukhāniddesaniyamābhāvato. Kāmaṃ ayamattho kammakkhandhakeyeva ‘‘tīhi, bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti…pe… asammukhākataṃ hotī’’ti (cūḷava. 4) vacaneneva siddho, tattha pana āpatti na dassitā. Idha ‘‘yo kareyya, āpatti dukkaṭassā’’ti tattha bhavitabbāpattidassanatthaṃ idaṃ āraddhanti veditabbaṃ. ‘‘Sammukhāvinayapatirūpakena vūpasantampi sammukhāvinayeneva vūpasantagaṇanaṃ gacchatīti dassetuṃ ‘adhammavādī puggalo’tiādi āraddha’’nti vuttaṃ, likhitañca. Evaṃ vūpasantaṃ sammukhāvinayapatirūpakena vūpasantaṃ nāma hoti, na sammukhāvinayena ca aññena kenacīti dassetuṃ idamāraddhanti ācariyo.

Sativinayakathāvaṇṇanā

195. Dabbassa kammavācāya ‘‘saṅgho imaṃ āyasmantaṃ dabba’’nti sammukhāniddeso natthi, tathāpi ‘‘paṭhamaṃ dabbo yācitabbo’’ti vacanena sammukhākaraṇīyatā tassa siddhā. Tathā aññatthāpi yathāsambhavaṃ leso veditabbo. Sativepullappattassa dātabbo vinayo sativinayo.

Amūḷhavinayakathāvaṇṇanā

196-7. ‘‘Yassa ummattakassa taṃtaṃvītikkamato anāpatti, tādisasseva amūḷhavinayaṃ dātuṃ vaṭṭatīti amūḷhassa kattabbavinayo amūḷhavinayo’’ti likhitaṃ, taṃ yuttaṃ ‘‘saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detī’’ti vacanato. ‘‘Tīṇimāni, bhikkhave, adhammikāni amūḷhavinayassa dānānī’’ti imassa vibhaṅge ‘‘na sarāmī’’ti vacanaṃ vītikkamakālaṃ sandhāya tassa vibhaṅgassa pavattattā. Amūḷhavinayadānakāle panassa amūḷhatā vinicchitabbā.

Paṭiññātakaraṇakathāvaṇṇanā

200. ‘‘Appaṭiññāya bhikkhūnaṃ kammāni karontī’’ti ārabhantassa kāraṇaṃ vuttameva. Paṭiññātena karaṇaṃ paṭiññātakaraṇaṃ.

Tassapāpiyasikākathāvaṇṇanā

207. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ tassapāpiyasikākamma’’nti ārabhitvā pañca aṅgāni dassetvā pāḷi gatā, ‘‘sā peyyālena saṅkhipitvā gatāti ñātabba’’nti likhitaṃ. Tathā sukkapakkhepi.

Tiṇavatthārakādikathāvaṇṇanā

214. ‘‘Sabbeheva ekajjhaṃ sannipatitabba’’nti chandadānassa paṭikkhittattā pavāraṇakkhandhakaṭṭhakathāyañca ‘‘bhinnassa hi saṅghassa samaggakaraṇakāle, tiṇavatthārakasamathe, imasmiñca pavāraṇasaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 241) vuttattā idha āgantvā vā chandaṃ datvā pariveṇādīsu nisinnāti idaṃ virujjhati viya khāyatīti ce? Na khāyati adhippāyaññūnaṃ. Ayañhettha adhippāyo – visujjhitukāmehi sabbeheva sannipatitabbaṃ, asannipatitassa natthi suddhi chandadāyakassa. Kevalaṃ taṃ kammaṃ sannipatitānaṃ sampajjati. Aṭṭhakathāyaṃ visujjhitukāmānaṃ chandaṃ dātuṃ na vaṭṭatīti adhippāyo. Itarathā pāḷiyā ca virujjhati. ‘‘Ṭhapetvā ye na tattha hotī’’ti hi ayaṃ pāḷi sannipātaṃ āgantvā chandaṃ datvā ṭhitānaṃ atthitaṃ dīpeti. Nissīmagate sandhāya vuttaṃ siyāti ce? Nissīmagate ṭhapetvā idha kiṃ, tasmā yo sāmaggīuposathe chandaṃ datvā tiṭṭhati ce, nānāsaṃvāsakabhūmiyaṃyeva tiṭṭhati, tassa chandadāyakassa pavāraṇasaṅgahopi natthi. Yo ca tiṇavatthārakakamme nāgacchati, so tāhi āpattīhi na sujjhatīti veditabbaṃ. Yassa etaṃ na ruccati, tassa parivāre vuttaparisato kammavipattilakkhaṇaṃ virujjhati, tattha hi kevalaṃ chandārahānaṃ chando anāhaṭo hoti sace, akataṃ tabbiparītena sampattidīpanatoti vuttaṃ hoti. Tathā pattakallalakkhaṇampi virujjhati. Tesu tīsu ṭhānesu kammappattāyeva sabbe, na tattha chandāraho atthīti ce? Na, catuvaggādikaraṇavibhājane avisesetvā chandārahassa āgatattā, taṃ sāmaññato vuttaṃ. Idañca āveṇikalakkhaṇaṃ, teneva satipi diṭṭhāvikamme idaṃ paṭikuṭṭhakataṃ na hotīti ce? Na, nānattasabhāvato. Idha hi ye pana ‘‘na metaṃ khamatī’ti aññamaññaṃ diṭṭhāvikammaṃ karontī’’ti (cūḷava. aṭṭha. 214) vacanato na saṅghassa diṭṭhāvikammaṃ kataṃ. Tasmiṃ sati paṭikuṭṭhakatameva hoti. Aññathā pubbabhāgā tā ñattiyo niratthikā siyuṃ, na ca parivāraṭṭhakathāyaṃ chandārahādhikāre nayo dinno. Pavāraṇakkhandhakaṭṭhakathāyaṃ ‘‘tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 241) vuttattā virujjhatīti ce? Na, aṭṭhakathāya pamāṇabhāve sati ‘‘idha chandaṃ datvā pariveṇādīsu nisinnā’’tiādi vacane suddhikāmato eva gahite sabbaṃ na virujjhatīti eke. ‘‘Āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te āpattīhi na vuṭṭhahantī’’ti idaṃ na vattabbaṃ. Kasmā? Heṭṭhā ‘‘sabbeheva ekajjhaṃ sannipatitabba’’nti chandadānassa paṭikkhepavacanato aṭṭhakathāyaṃ ‘‘tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī’’ti vuttattā, andhakaṭṭhakathāyampi tatheva vuttattā cāti? Na, ekajjhameva kamme karīyamāne yo idha ‘‘suṇātu me, bhante, saṅgho, amhākaṃ…pe… gihipaṭisaṃyutta’’nti sādhāraṇañattiṃ ṭhapetvā puna ‘‘suṇantu me, āyasmantā’’tiādinā asādhāraṇañattiyo ṭhapetvā ‘‘suṇātu me, bhante saṅgho, amhākaṃ…pe… evametaṃ dhārayāmī’’ti ekatopakkhikānaṃ sandhiyā katāya tadanantare kenaci karaṇīyena chandaṃ datvā gacchati, tassa āpattīhi vuṭṭhānaṃ natthi. Aparesampi ekatopakkhikānaṃ abbhantare ṭhitattā vibhūtattā karaṇassa ayamatthova vutto. Sādhāraṇavasena dutiyāya ñattiyā ṭhapitāya ye tasmiṃ khaṇe ñattidutiyakammavācāsu anāraddhāsu, apariyositāsu vā chandaṃ datvā gacchanti, tesampi na vuṭṭhāti eva. Ye na tattha hontīti padassa ca ye vuttappakārena nayena tattha na hontīti attho gahetabbo. Vuttappakāratthadīpanatthañca aṭṭhakathāyaṃ ‘‘chandaṃ datvā pariveṇādīsu nisinnā’’ti idameva avatvā ‘‘ye pana tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā, āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā’’ti vuttaṃ, evaṃ pubbenāparaṃ sandhīyati. ‘‘Pāḷiyā ca tattha diṭṭhāvikammena kammassa akuppatā veditabbā’’ti vuttaṃ.

Adhikaraṇakathāvaṇṇanā

220. Cittuppādo vivādo. Vivādasaddopi kāraṇūpacārena kusalādisaṅkhyaṃ gacchati. Taṃ sandhāya ‘‘samathehi ca adhikaraṇīyatāya adhikaraṇa’’nti vuttaṃ. Atha vā vivādahetubhūtassa cittuppādassa vūpasamena sambhavassa saddassapi vūpasamo hotīti cittuppādassapi samathehi adhikaraṇīyatā pariyāyo sambhavati. ‘‘Kusalacittā vivadantī’’ti vuttavivādepi ‘‘vipaccatāya vohāro’’ti vuttaṃ, na vuttavacanahetuvasenāti veditabbaṃ.

222. ‘‘Āpattiñhi āpajjanto kusalacitto vā’’ti vacanato kusalampi siyāti ce? Na taṃ āpattādhikaraṇaṃ sandhāya vuttaṃ, yo āpattiṃ āpajjati, so tīsu cittesu aññataracittasamaṅgī hutvā āpajjatīti dassanatthaṃ ‘‘yaṃ kusalacitto āpajjatī’’tiādi vuttaṃ. Yo ‘‘paññattimattaṃ āpattādhikaraṇa’’nti vadeyya, tassa akusalādibhāvopi āpattādhikaraṇassa na yujjateva vivādādhikaraṇādīnaṃ viyāti ce? Na, ‘‘natthāpattādhikaraṇaṃ kusala’’nti iminā virodhasambhavato. Anugaṇṭhipade pana ‘‘āpattādhikaraṇaṃ nāma tathāpavattamānaakausalacittuppādarūpakkhandhānametaṃ adhivacanaṃ. Avasiṭṭhesu kusalābyākatapaññattīsu ‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata’nti vacanato paññattitāva paṭisiddhā kusalattike apariyāpannattā. Kusalapaṭisedheneva tena samānagatikattā kiriyābyākatānampi paṭisedho veditabbo, kiriyābyākatānaṃ viya anugamanato vipākābyākatānampi paṭisedho katova hoti, tathāpi abyākatasāmaññato rūpakkhandhena saddhiṃ vipākakiriyābyākatānampi adhivacananti veditabba’’nti vuttaṃ. Tattha ‘‘kusalacittaṃ aṅgaṃ hotī’’ti vinaye apakataññuno sandhāya vuttaṃ appaharitakaraṇādike sati. Tasmāti yasmā ‘‘natthi āpattādhikaraṇaṃ kusala’’nti vattuṃ na sakkā, tasmā kusalacittaṃ aṅgaṃ na hotīti attho. Yadi evaṃ kasmā ‘‘ticittaṃ tivedana’’nti vuccatīti ce? Taṃ dassetuṃ ‘‘nayida’’ntiādi āraddhanti eke. Āpattisamuṭṭhāpakacittaṃ aṅgappahonakacittaṃ nāma. ‘‘Ekantatoti yebhuyyenāti attho, itarathā virujjhati. Kasmā? ‘Yassā sacittakapakkhe cittaṃ akusalameva hotī’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā’’ti vadanti. Tena kiṃ? Vipāko natthi, kasmā? Ekantākusalattā, tasmā kathāva tattha natthi. Yattha pana atthi, taṃ dassento ‘‘yaṃ pana paṇṇattivajja’’ntiādimāha. Asañcicca pana kiñci ajānantassa…pe… abyākataṃ hotīti bhikkhumhi kammaṭṭhānagatacittena nipanne, niddāyante vā mātugāmo ce seyyaṃ kappeti, tassa bhikkhuno vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ na hoti, tasmā tasmiṃ khaṇe seyyākārena vattamānarūpameva āpattādhikaraṇaṃ nāma. Bhavaṅgacitte vijjamānepi eseva nayo. Tasmiñhi khaṇe uṭṭhātabbe jāte anuṭṭhānato rūpakkhandhova āpatti nāma, na vipākena saddhiṃ. Sace pana vadeyya, tassa evaṃvādino acittakānaṃ kusalacittaṃ āpajjeyya. Kiṃ vuttaṃ hoti? Eḷakalomaṃ gahetvā kammaṭṭhānamanasikārena tiyojanaṃ atikkamantassa, paṇṇattiṃ ajānitvā padaso dhammaṃ vācentassa ca āpajjitabbāpattiyā kusalacittaṃ āpajjeyyāti. Āpajjatiyevāti ce? Nāpajjati. Kasmā? ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti vacanato.

Calito kāyo, pavattā vācā, aññatarameva aṅganti aññatarameva āpattīti attho. Kevalaṃ paññattiyā akusalādibhāvāsambhavato āpattitā na yujjati. Āpattiṃ āpajjanto tīsu aññatarasamaṅgī hutvā āpajjatīti dassanatthaṃ ‘‘yaṃ kusalacitto’’tiādi vuttaṃ. Tassattho – pathavīkhaṇanādīsu kusalacittakkhaṇe vītikkamavasena pavattarūpasambhavato kusalacitto vā abyākatāpattiṃ āpajjati. Tathā abyākatacitto vā abyākatarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati, pāṇātipātādīsu akusalacitto vā akusalāpattiṃ āpajjati, rūpaṃ panettha abbohārikaṃ. Supinapassanakālādīsu pāṇātipātādiṃ karonto sahaseyyādivasena āpajjitabbāpattiṃ āpajjanto akusalacitto abyākatāpattiṃ āpajjatīti veditabbo. Idaṃ vuccati āpattādhikaraṇaṃ akusalanti akusalacittuppādo. Porāṇagaṇṭhipadesu pana ‘‘puthujjano kalyāṇaputhujjano sekkho arahāti cattāro puggale dassetvā tesu arahato āpattādhikaraṇaṃ abyākatameva, tathā sekkhānaṃ, tathā kalyāṇaputhujjanassa asañcicca vītikkamakāle abyākatameva. Itarassa akusalampi hoti abyākatampi. Yasmā cassa sañcicca vītikkamakāle akusalameva hoti, tasmā vuttaṃ ‘natthi āpattādhikaraṇaṃ kusala’nti. Sabbattha abyākataṃ nāma tassa vipākābhāvamattaṃ sandhāya evaṃnāmakaṃ jāta’’nti likhitaṃ, vicāretvā gahetabbaṃ.

224. Vivādo vivādādhikaraṇanti yo koci vivādo, so sabbo kiṃ vivādādhikaraṇaṃ nāma hotīti ekapucchā. ‘‘Vivādo adhikaraṇanti vivādādhikaraṇameva vivādo ca adhikaraṇañcāti pucchati. Tadubhayaṃ vivādādhikaraṇamevāti pucchatīti vuttaṃ hotī’’ti porāṇagaṇṭhipade vuttaṃ. Kesuci potthakesu ayaṃ pucchā natthi. Yadi evaṃ imāya na bhavitabbaṃ vivādo vivādādhikaraṇaṃ, vivādādhikaraṇaṃ vivādo, vivādādhikaraṇaṃ vivādo ceva adhikaraṇañcāti pañcapañhāhi bhavitabbaṃ siyā. Kesuci potthakesu tisso, kesuci catasso, pañca natthi. Tattha dve vibhattā. Itarāsu adhikaraṇaṃ vivādoti yaṃ kiñci adhikaraṇaṃ, vivādasaṅkhyameva gacchati, vivādo adhikaraṇanti yo koci vivādo, so sabbo adhikaraṇasaṅkhyaṃ gacchatīti pucchati. Esa nayo sabbattha.

228. Sammukhāvinayasminti sammukhāvinayabhāve.

230. ‘‘Antarenāti kāraṇenā’’ti likhitaṃ.

233. Ubbāhikāya khiyyanake pācitti na vuttā tattha chandadānassa natthitāya.

236. Tassa kho etanti esoti attho ‘‘etadagga’’nti ettha viya.

238. ‘‘Kā ca tassa pāpiyasikā’’ti kira pāṭho.

242. ‘‘Kiccameva kiccādhikaraṇa’’nti vacanato apalokanakammādīnametaṃ adhivacanaṃ, taṃ vivādādhikaraṇādīni viya samathehi sametabbaṃ na hoti, kintu sammukhāvinayena sampajjatīti attho.

Samathakkhandhakavaṇṇanā niṭṭhitā.

5. Khuddakavatthukkhandhakavaṇṇanā

Khuddakavatthukathāvaṇṇanā

244. Puthupāṇinā kattabbaṃ kammaṃ puthupāṇikaṃ.

245. ‘‘Kaṇṇato nikkhantamuttolambakādīnaṃ kuṇḍalādīna’’nti likhitaṃ. ‘‘Kāyūra’’nti pāḷipāṭho. ‘‘Keyūrādīnī’’ti ācariyenuddhaṭaṃ.

248. ‘‘Sādhugītaṃ nāma parinibbutaṭṭhāne gīta’’nti likhitaṃ. Dantagītaṃ gāyitukāmānaṃ vākkakaraṇīyaṃ. Dantagītassa vibhāvanatthaṃ ‘‘yaṃ gāyissāmā’’tiādimāha.

249. Caturassavattaṃ nāma catuppādagāthāvattaṃ. ‘‘Taraṅgavattādīni uccāraṇavidhānāni naṭṭhapayogānī’’ti likhitaṃ. Bāhiralominti bhāvanapuṃsakaṃ, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.

251. Virūpakkhehītiādi sahayogakaraṇavacanaṃ. Sarabūti gehagoḷikā. Sā kira setā savisā hoti. Sohanti yassa me etehi mettaṃ, sohaṃ namo karomi bhagavatoti sambandho. Aññamhi…pe… chetabbamhīti rāgānusaye.

252. Uṭṭitvāti pakkhipitvā. Otaratūti iddhiyā otāretvā gaṇhātu. Anupariyāyīti anuparibbhami.

253. Na acchupiyantīti na lagganti. Rūpakākiṇṇānīti itthirūpādīhi vokiṇṇāni.

254. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tatthevāti ettha ‘‘parivattetvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’’ti likhitaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Ettha ‘‘parivaṭṭitvā patto bhijjatīti adhikaraṇabhedāsaṅkāya abhāve ṭhāne ṭhapetuṃ vaṭṭatī’’ti likhitaṃ. Pattamāḷako vaṭṭitvā pattānaṃ apatanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā māḷakacchannena kato. ‘‘Pattamaṇḍalikā pattapacchikā tālapattādīhi katā’’ti ca likhitaṃ. Miḍḍhante ādhārake ṭhapetuṃ vaṭṭati pattasandhāraṇatthaṃ vuttattā. Mañce ādhārakepi na vaṭṭati nisīdanapaccayā vāritattā. Āsannabhūmikattā olambetuṃ vaṭṭati.

255. ‘‘Aṃsakūṭe laggetvāti vacanato aggahatthe laggetvā aṅke ṭhapetuṃ na vaṭṭatī’’ti keci vadanti, na sundaraṃ, ‘‘na kevalaṃ yassa patto’’tiādi yadi hatthena gahitapatte bhedasaññā, pageva aññena sarīrāvayavenāti katvā vuttaṃ. Pāḷiyaṃ pana pacuravohāravasena vuttaṃ. Ghaṭikapālamayaṃ ghaṭikaṭāhaṃ. Chavasīsassa pattanti ‘‘silāputtakassa sarīraṃ, khīrassa dhārātiādivohāravasena vuttaṃ. Mañce nisīdituṃ āgatoti attho. ‘‘Pisācillikāti pisācadārakā’’tipi vadanti. Dinnakameva paṭiggahitameva. Cabbetvāti khāditvā. Aṭṭhikāni ca kaṇṭakāni ca aṭṭhikakaṇṭakāni. ‘‘Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevā’’ti likhitaṃ.

256. Vipphāḷetvāti phāḷetvā. Kiṇṇena pūretunti surākiṇṇena pūretuṃ. Bidalakaṃ nāma diguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa diguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinamatthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā diguṇaṃ kātabbaṃ. Aññathā khuddakacīvarassa anuvātaparibhaṇḍādividhānakaraṇe hatthassa okāso na hoti. Salākāya sati dvinnaṃ cīvarānaṃ aññataraṃ ñatvā sibbitāsibbitaṃ sukhaṃ paññāyati. Daṇḍakathine kate na bahūhi sahāyehi payojanaṃ. ‘‘Asaṃkuṭitvā cīvaraṃ samaṃ hoti. Koṇāpi samā hontī’’ti likhitaṃ, ‘‘haliddisuttena saññākaraṇa’’nti vuttattā haliddisuttena cīvaraṃ sibbetumpi vaṭṭatīti siddhaṃ. Tattha hi keci akappiyasaññino. Paṭiggaho nāma aṅgulikoso.

257-8. Pātīti paṭiggahasaṇṭhānaṃ. Paṭiggahatthavikanti aṅgulikosatthavikaṃ. Sūcisatthakānaṃ pubbe āvesanatthavikāya anuññātattā ‘‘anujānāmi, bhikkhave, bhesajjatthavika’’nti vuttaṃ. Ettha sūcisatthakādīnipi ṭhapetabbānīti nidānaṃ sūceti. Sacepi upanando bhikkhu alajjī, tathāpi santakametaṃ amūlacchedakatabhikkhuno lajjinopi samānassa kappatīti yujjati. Na sammatīti na pahoti.

260-1. Bahi kuṭṭassa samantato nīcavatthukaṃ katvā ṭhitaṃ ‘‘maṇḍalika’’nti vuccati. Jantāgharappaṭicchādinā channassa naggiyaṃ yassa na paññāyati, tasseva parikammaṃ kātabbaṃ. Esa nayo udakavatthapaṭicchādīsupi.

262-3. Paṇiyā nāma paṇiyakārakā. Ākaḍḍhanayantaṃ ākaḍḍhiyamānaṃ kūpassa uparibhāge paribbhamati. Arahaṭaghaṭiyantaṃ sakaṭacakkasaṇṭhānayantaṃ. Tassa are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānassa udakanibbāhanaṃ veditabbaṃ. Āviddhapakkhapāsaṃ nāma yattha maṇḍalākārena pakkhapāsā bajjhanti āviddhavatthatā viya āviddhapakkhapāsakā. Pubbe pattasaṅgopanatthaṃ, idāni ṭhapetabbaṃ bhuñjituṃ ādhārako anuññāto.

273. Paragalaṃ gacchatīti imassa payogābhāvā vaṭṭati. Kammasatenāti mahatā ussāhena.

277-8. Lohabhaṇḍaṃ nāma kaṃsato sesalohabhaṇḍaṃ. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti saṅghāṭiyā mudiṅgasibbanākārena varakasīsākārena. Pavanantoti pāsanto. ‘‘Dasāmūla’’nti ca likhitaṃ. Akāyabandhanena sañcicca vā asañcicca vā gāmappavesane āpatti. ‘‘Saritaṭṭhānato bandhitvā pavisitabbaṃ, nivattitabbaṃ vā’’ti likhitaṃ.

279. Sattaṅgulaṃ vā aṭṭhaṅgulaṃ vāti ettha ‘‘sugataṅgulenā’’ti avuttattā pakatiaṅgulena sāruppatthāya vaḍḍhetvāpi karonti ce, na doso.

280. Tālavaṇṭākārena sīhaḷitthīnaṃ viya.

Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.

6. Senāsanakkhandhakavaṇṇanā

Vihārānujānanakathāvaṇṇanā

294. Nilīyanti bhikkhū etthāti vihārādayo leṇāni nāma. Āgata-vacanena tassāgatasaṅghova sāmī, na anāgatoti keci, taṃ na yujjati samānalābhakatikāya siddhattā.

296-7. Dīpinaṅguṭṭhenāti ettha ‘‘dīpinā akappiyacammaṃ dassetī’’ti likhitaṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhiteheva dārūhi kattabbaṃ. Bhisīnaṃ anuññātaṃ vaṭṭatīti bimbohane vaṭṭatīti attho. Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭati uṇṇādīnaṃyeva anuññātattā. Nisīdananipajjanaṃ sandhāya vuttaṃ, tasmā apassayituṃ vaṭṭatīti ce? Akappiyanti na vaṭṭatīti keci. Yadi evaṃ akappiyamañcañca apassayituṃ na vaṭṭeyya. Yasmā vaṭṭati, tasmā doso natthi. Apica gilānassa bimbohanaṃ nipajjitumpi anuññātaṃ, tasmā bhisipi vaṭṭati apassayituṃ. Ācariyā ca anujānanti, vaḷañjenti cāti eke. Simbalitūlasuttena sibbitaṃ cīvaraṃ vaṭṭati. Kasmā? Kappāsassa anulomato. ‘‘Akkaphalasuttamayampi akkavākamayameva paṭikkhitta’’nti te eva vadanti.

298. Anibandhanīyo alaggo. Paṭibāhetvāti maṭṭhaṃ katvā. ‘‘Setavaṇṇādīnaṃ yathāsaṅkhyaṃ ikkāsādayo bandhanatthaṃ vuttā’’ti likhitaṃ.

300. Pakuṭṭaṃ samantato āviddhapamukhaṃ.

303. Sudhālepoti sudhāmattikālepo.

305. Āsatti taṇhā. Santiṃ adaraṃ.

307. Ketunti kayena gahetuṃ.

308. Citāti iṭṭhakāyo kabaḷena niddhamanavasena chinditvā katāti attho.

310. Chabbaggiyānaṃ bhikkhūnaṃ antevāsikāti ettha vīsativassaṃ atikkamitvā chabbaggiyā uppannā. ‘‘Ārādhayiṃsu me bhikkhū citta’’nti (ma. ni. 1.225) vuttattā aññasmiṃ kāle sāvatthigamane uppannaṃ vatthuṃ idha āpattidassanatthaṃ āharitvā vuttanti yuttaṃ viya, vicāretvā gahetabbaṃ. Vuddhanti vuddhataraṃ.

313. Santhareti tiṇasantharādayo.

Senāsanaggāhakathāvaṇṇanā

318. ‘‘Seyyaggenāti mañcaṭṭhānaparicchedena. Vihāraggenāti ovarakaggenā’’ti likhitaṃ. Thāvarāti niyatā. Paccayeneva hi tanti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Aghaṭṭanakammaṃ dassetuṃ ‘‘na tattha manussā’’tiādimāha. ‘‘Vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabba’’nti pāṭho. Muddavedikā nāma cetiyassa hammiyavedikā. Paṭikkammāti apasakkitvā. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābha-vacanaṃ sati dvīsu, bahūsu vā yujjati, teneva ekasmiṃ avasiṭṭheti no mati. Tāvakālikaṃ kālena mūlacchedanavasena vā aññesaṃ vā kammaṃ aññassa siyā nāvāyaṃ saṅgamoti ācariyo. Puggalavaseneva kātabbanti apalokanakāle saṅgho vassaṃvutthabhikkhūnaṃ pāṭekkaṃ ‘‘ettakaṃ vassāvāsikaṃ vatthaṃ deti, ruccati saṅghassā’’ti puggalameva parāmasitvā dātabbaṃ, na saṅghavasena kātabbaṃ. Na saṅgho saṅghassa ettakaṃ detīti. ‘‘Ekasmiṃ āvāse saṅghassa kammaṃ karotī’ti vacanato saṅghavasena kātabba’’nti likhitaṃ. Na hi tathā vutte saṅghassa kiñci kammaṃ kataṃ nāma hoti. ‘‘Sammatasenāsanaggāhāpakato aññena gāhitepi gāho ruhati aggahitupajjhāyassa upasampadā viyā’’ti likhitaṃ. ‘‘Kammavācāyapi sammuti vaṭṭatī’’ti likhitaṃ.

Aṭṭhapi soḷasapi janeti ettha kiṃ visuṃ visuṃ, udāhu ekatoti? Ekatopi vaṭṭati. Na hi te tathā sammatā saṅghena kammakatā nāma honti, teneva sattasatikakkhandhake ekato aṭṭha janā sammatāti. Tesaṃ sammuti kammavācāyapīti ñattidutiyakammavācāyapi. Apalokanakammassa vatthūhi sā eva kammavācā labbhamānā labbhati, tassā ca vatthūhi apalokanakammameva labbhamānaṃ labbhati, na aññanti veditabbaṃ. Imaṃ nayaṃ micchā gaṇhanto ‘‘apalokanakammaṃ ñattidutiyakammaṃ kātuṃ, ñattidutiyakammañca apalokanakammaṃ kātuṃ vaṭṭatī’’ti gaṇhāti, evañca sati kammasaṅkaradoso āpajjati. Maggo pokkharaṇīti ettha maggo nāma magge katadīghasālā, pokkharaṇīti nahāyituṃ katapokkharaṇī. Etāni hi asenāsanānīti ettha bhattasālā na āgatā, tasmā taṃ senāsananti ce? Sāpi ettheva paviṭṭhā vāsatthāya akatattā. Bhojanasālā pana ubhayattha nāgatā. Kiñcāpi nāgatā, upari ‘‘bhojanasālā pana senāsanamevā’’ti (cūḷava. aṭṭha. 318) vuttattā senāsanaṃ. ‘‘Kappiyakuṭi ca ettha kātabbā’’ti vadanti, taṃ neti eke. Rukkhamūlaveḷugumbā channā kavāṭabaddhāva senāsanaṃ. ‘‘Alābhakesu āvāsesūti alābhakesu senāsanesū’’ti likhitaṃ, taṃ yuttaṃ. Na hi pāṭekkaṃ senāsanaṃ hoti. Taṃ saññāpetvāti ettha paññattiṃ agacchante balakkārenapi vaṭṭati. Ayampīti paccayopi.

Upanibandhitvāti tassa samīpe rukkhamūlādīsu vasitvā tattha vattaṃ katvāti adhippāyo. Pariyattipaṭipattipaṭivedhavasena tividhampi. ‘‘Dasakathāvatthukaṃ dasaasubhaṃ dasaanussati’’nti pāṭho. ‘‘Paṭhamabhāgaṃ muñcitvāti idaṃ ce paṭhamagāhitavatthuto mahagghaṃ hotī’’ti likhitaṃ. Chinnavassānaṃ vassāvāsikaṃ nāma pubbe gahitavassāvāsikānaṃ pacchā chinnavassānaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. ‘‘Saṅghikaṃ pana…pe… vibbhantopi labhatevā’’ti idaṃ tatruppādaṃ sandhāya vuttaṃ. Iminā apalokanameva pamāṇaṃ, na gāhāpananti keci. Vinayadharā pana ‘‘amhākaṃ vihāre vassaṃ upagatānaṃ ekekassa ticīvaraṃ saṅgho dassatī’tiādinā apalokitepi abhājitaṃ vibbhantako na labhati. ‘Apalokanakammaṃ katvā gāhita’nti vuttattā, ‘abhājite vibbhamatī’ti evaṃ pubbe vuttattā cā’’ti vadanti. ‘‘Paccayavasenāti gahapatikaṃ vā aññaṃ vā vassāvāsikaṃ paccayavasena gāhita’’nti likhitaṃ. ‘‘Ekameva vatthaṃ dātabbanti tattha nisinnānaṃ ekamekaṃ vatthaṃ pāpuṇātī’’ti likhitaṃ. Dutiyo therāsaneti anubhāgo. Paṭhamabhāgo aññathā therena gahitoti jānitabbaṃ.

Upanandavatthukathāvaṇṇanā

320. Tivassantarenāti tiṇṇaṃ vassānaṃ anto ṭhitena. Hatthimhi nakho assāti hatthinakho. Pāsādassa nakho nāma heṭṭhimaparicchedo. Gihivikaṭanīhārenāti gihīhi katanīhāreneva. ‘‘Tehi attharitvā dinnāneva nisīdituṃ labbhanti, na bhikkhunā sayaṃ attharitvā vissajjitabbaṃ saṅghena attharāpetvā vā’’ti likhitaṃ.

Avissajjiyavatthukathāvaṇṇanā

321. ‘‘Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā’’ti vacanaṃ ‘‘yaṃ agarubhaṇḍaṃ vissajjiyaṃ vebhaṅgiyaṃ saṅghikaṃ, taṃ gaṇo ce tasmiṃ āvāse vasati puggalopi vā, gaṇena vā puggalena vā vissajjitaṃ saṅghena vissajjitasadisameva hotī’’ti aṭṭhakathāyaṃ vuttavacanaṃ sādheti, aññathā ettha gaṇapuggalaggahaṇaṃ niratthakaṃ. Arañjaro udakacāṭi, alañjalo, bahuudakagaṇhanakoti attho. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti likhitaṃ. Maṃsadibbadhammabuddhasamantacakkhuvasena pañca.

Garubhaṇḍena ca garubhaṇḍanti saṃhārimaṃ sandhāya vuttaṃ. Pattacīvaraṃ nikkhipitunti aṭṭakacchannena kate mañce. Vaṭṭalohaṃ nāma pītavaṇṇaṃ. Pārihāriyaṃ na vaṭṭatīti āgantukassa adatvā paricārikahatthato attano nāmaṃ likhāpetvā gahetvā yathāsukhaṃ pariharituṃ na vaṭṭati. ‘‘Gihivikaṭanīhārenevāti yāva attano kammanibbatti, tāva gahetvā detī’’ti likhitaṃ. Sikharaṃ nāma yena paribbhamantā chindanti. Pattabandhako nāma pattassa gaṇṭhiādikārako. ‘‘Paṭimānaṃ suvaṇṇādipattakārako’’tipi vadanti. ‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti likhitaṃ. Ito paṭṭhāyāti imaṃ pāḷiṃ ādiṃ katvā. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. ‘Paccattharaṇagatika’nti vuttattā, ‘‘tampi garubhaṇḍamevāti vuttattā ca api-saddena pāvārādipaccattharaṇaṃ sabbaṃ garubhaṇḍamevā’’ti vadanti. Eteneva suttena aññathā atthaṃ vatvā ‘‘pāvārādipaccattharaṇaṃ na garubhaṇḍaṃ, bhājanīyameva, senāsanatthāya dinnapaccattharaṇameva garubhaṇḍa’’nti vadanti, upaparikkhitabbaṃ. Gaṇṭhikāti cīvaragaṇṭhikā. Bhañcako nāma sarako.

Navakammadānakathāvaṇṇanā

323-4. Aggaḷabandhasūcidvārakaraṇamattenapi. ‘‘Kapotabhaṇḍikā nāma vaḷabhiyā upari ṭhapetabbavalayaṃ vā tiṇacchadanagehassa piṭṭhivaṃsassa heṭṭhā ṭhapetabbaṃ vā ubhayamassa gatā dārū’’ti likhitaṃ. Kārantarāti tadā puna pavisaṭṭhaṃ pubbapayojitānānaṃ vacanapātasenāsanavāso. Na pana patisaṭṭhatoti daṭṭhabbaṃ. Sabbattha vinaṭṭhavāso na ca paṭisedhako hotīti daṭṭhabbo. Dvāravātapānādīni apaharitvā dātuṃ asakkuṇeyyato ‘‘paṭidātabbāniyevā’’ti vuttaṃ. Gopānasiādayo dentassa vihāro palujjatīti ‘‘mūlaṃ vā dātabba’’ntiādi vuttanti eke. ‘‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’’ti likhitaṃ. ‘‘Dvāravātapānādayo aparikammakatāpi apaṭicchādetvā na apassayitabbā’’ti likhitaṃ.

Saṅghabhattādianujānanakathāvaṇṇanā

Uddesabhattakathāvaṇṇanā

325. bhattuddesaṭṭhānabhūtāya bhojanasālāya pakatiṭhitikā. Dinnaṃ panāti yathā so dāyako deti, taṃ dassento ‘‘saṅghato bhante’’tiādimāha. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ. Ticīvaraparivāranti ettha ‘‘udakamattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakāraṃ labhati ce, tasseva ta’’nti likhitaṃ. ‘‘Uddesapatte dethā’ti vatvā gahetvā āgatabhāvena saṅghassa pariccattaṃ na hotiyeva tasseva hatthe gatattā, tasmā tehi vuttakkamena sabbehi bhājetvā bhuñjitabba’’nti vuttaṃ. Paṭipāṭipattaṃ vā ṭhitikāya ṭhitapattaṃ vā. ‘‘Kūṭaṭṭhitikā nāma aggahetabbānampi gāhitattā’’ti likhitaṃ, ‘‘paṇītabhattaṭṭhitikañca ajānitvā missetvā gāhitepi evameva paṭipajjitabba’’nti ca likhitaṃ. Tañce theyyāya haranti pattahārakā, āṇāpakassa gīvā hoti. Atikkantampi ṭhitikaṃ ṭhapetvāti ettha ‘‘taṃdivasameva ce bhikkhā labbhati, aparadivasato paṭṭhāya na labbhati kirā’’ti likhitaṃ. Pacchā ‘‘sabbo saṅgho paribhuñjatū’’ti avuttepi bhājetvā paribhuñjitabbaṃ. ‘‘Ettake bhikkhū saṅghato uddisitvā dethā’ti avatvā ‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’ti dinnaṃ saṅghikanimantanaṃ nāmā’’ti likhitaṃ.

Nimantanabhattakathāvaṇṇanā

Paṭipāṭiyāti yathāladdhapaṭipāṭiyā. Vicchinditvāti bhattaṃ gaṇhathāti padaṃ avatvā. Ālopasaṅkhepenāti ayaṃ nayo nimantanāyameva, uddesabhatte pana ekassa pahonakappamāṇe eva ṭhitikā tiṭṭhati. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbeva labhantī’’ti likhitaṃ.

Salākabhattakathāvaṇṇanā

Na hi bahisīmāya saṅghalābhoti ettha ‘‘uddesabhattādīsu bahisīmāya ṭhitassapi ce upāsakā denti, gahetuṃ labhanti, attanopi pāpetvā gahaṇaṃ anuññātaṃ, tathā idha na vaṭṭatī’’ti vuttaṃ. Na pāpuṇantīti uddisitvāpi. Vāragāmanti dūrattā vārena niggahena gantabbagāme. Phātikammamevāti atirekalābhā ca bhavanti. Sammukhībhūtassāti yebhuyyena ce bhikkhū bahisīmaṃ gatā, sammukhībhūtassa pāpetabbaṃ. Sabhāgattā hi ekena laddhaṃ sabbesaṃ pahoti, tasmimpi asati attano pāpetvā dātabbaṃ. ‘‘Laddhā vā aladdhā vā’’ti vacanasiliṭṭhavasena vuttaṃ. Vihāre apāpitaṃ pana…pe… na vaṭṭatīti salākabhattaṃ vihāre uddisiyati. Tena pana dinnasalākena. Tassāti gahetvā gatassa. Salākā gahetabbāti yuttaṃ viya. Sabbapotthakesu ‘‘gāhetabbā’’ti pāṭho, tasmā tenāti salākaggāhāpakenāti attho. ‘‘Corikāya gahitattā na pāpuṇātī’’ti vacanato ‘‘kuṭisodhanaṃ vaṭṭatī’’ti ca dīpavāsino vadanti kira. Ekaṃ mahātherassāti mahāthero vihārato yebhuyyena na gacchati, itare kadāci gacchati, tasmā sabhāgā ce, attano pāpetvā puna itaresaṃ diyyati. Vihāre therassa pattasalākabhattanti mahāthero ekakova vihāre ohīno, ‘‘avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti paṭissayaṃ gantvā āgantukabhikkhūnampi adassanato kukkuccaṃ akatvā bhuñjanti.

Pakkhikabhattakathāvaṇṇanā

Uposathadivase āpattidesanaṃ sandhāya ‘‘parisuddhasīlāna’’nti āha. Lekhaṃ katvā nibaddhāpitaṃ. ‘‘Āgantukabhattampi gamikabhattampī’’ti āgantukova hutvā gacchantaṃ sandhāya vuttaṃ. Anāthagilānupaṭṭhākopi tena dinnaṃ bhuñjati ce, tassapi pāpetabbameva. Guḷapiṇḍaṃ tālapakkamattaṃ.

Senāsanakkhandhakavaṇṇanā niṭṭhitā.

7. Saṅghabhedakakkhandhakavaṇṇanā

Chasakyapabbajjākathāvaṇṇanā

330. ‘‘Anupiyaṃ nāmā’’ti ekavacanena dissati, sattamiyaṃ pana ‘‘anupiyāya’’nti. ‘‘Kāḷudāyippabhutayo dasa dūtā’’ti pāṭho. ‘‘Na heṭṭhāpāsādā na heṭṭhāpāsādaṃ vā’’ti likhitaṃ.

332. Pubbe pubbakāle. ‘‘Rañño sato’’ti ca ‘‘raññovasato’’ti ca pāṭho.

333. Na lābhataṇhā idha kāmataṇhā, jhānassa nesā parihāni hetu. Buddhattasīlaṃ pana patthayanto jhānāpi naṭṭhoti. Nanu pattabhāvanā. Manomayanti jhānamanomayaṃ.

334. Satthāroti gaṇasatthāro.

339. Potthanikanti churikaṃ.

340. Manusseti purise.

341. Ekarattādhikārena rakkhaṃ paccāsīsantā īdisāti dassanatthaṃ ‘‘pañcime’’tiādi vuttaṃ. ‘‘Pubbe rakkhasseta’’nti vuttattā mayhaṃ pana rakkhaṇe kiccaṃ natthīti dassanatthaṃ vuttaṃ. Parūpakkamena tathāgataṃ jīvitā voropeyyāti idaṃ āṇattiyā āgatattā evaṃ vuttaṃ.

342. Mā āsadoti mā vadhakacittena upagaccha. Itoti imamhā jīvitamhā. ‘‘Yatoti yasmā, yatoti vā gatassā’’ti likhitaṃ. ‘‘Paṭikuṭitoti apasakkitvā saṅkucito hutvā vā paṭisakkatī’’ti likhitaṃ.

343. Tikabhojananti tīhi bhuñjitabbabhojanaṃ. ‘‘Tikabhojanīya’’ntipi pāṭho. Parikappato hi tiṇṇaṃ bhuñjituṃ anujānāmi, tato uddhaṃ gaṇabhojanameva hoti, tassāpi idameva vuttaṃ. Idha apubbaṃ natthi. ‘‘Akataviññattiladdhaṃ tiṇṇaṃ bhuñjantānaṃ kiñcāpi taṃ gaṇabhojanaṃ nāma na hoti, viññattivasena pana na vaṭṭatī’’ti likhitaṃ. Tayo atthavase paṭiccāti etthāpi ‘‘mā pāpicchāpakkhaṃ nissāya saṅghaṃ bhindeyyu’’nti pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti yojetabbaṃ. Kulānuddayatāya cāti kulānaṃ pasādarakkhaṇatthaṃ. Vajjanti vajjameva. ‘‘Vajjamimaṃ phuseyyā’’ti likhitaṃ. ‘‘Vajjanīyaṃ puggalaṃ phuseyyā’’ti vuttaṃ. ‘‘Imassa mano na phuseyyā’’ti vattabbampi siyā. Cakkabhedanti sāsanabhedaṃ. Āyukappanti ettha kiñcāpi avīcimhi āyuparimāṇaṃ natthi, yena pana kammena yattakaṃ anubhavitabbaṃ, tassa āyukappanti veditabbaṃ.

345. ‘‘Aññataraṃ āsanaṃ gahetvā nisīdī’’ti vacanato visabhāgaṭṭhānaṃ gatassa pesalassapi bhikkhuno tesaṃ āsane nisīdituṃ vaṭṭatīti siddhaṃ. Āgilāyatīti rujjati. Ādesanāpāṭihāriyānusāsaniyāti tassa tassa cittācāraṃ ādissa ādissa desanā, ādesanāpāṭihāriyānusāsanī. Iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ, iddhipāṭihāriyasaṃyuttāya anusāsaniyā ovadatīti attho. Nanu taṃ āvusoti ettha taṃ vacanaṃ nanu mayā vuttosīti attho.

346-9. Suvikkhālitanti sudhotaṃ. Saṃkhāditvāti suṭṭhu khāditvā. ‘‘Mahiṃ vikubbatoti mahāvisālo’’ti likhitaṃ. Tassa bhisaṃ ghasamānassa. Tattha nadīsu jaggatoti pālentassa. ‘‘Kiṃ? Hatthiyūthaṃ gantu’’nti vadanti. ‘‘Asaṃpāto’ti pāṭho, apatto hutvāti attho’’ti likhitaṃ. ‘‘Apāyabahuttā puna dassito’’ti vuttaṃ. ‘‘Evaṃsateti evaṃ assa te āsavā’’ti likhitaṃ.

350. ‘‘Vosānaṃ pariniṭṭhānaṃ vā’’ti ca likhitaṃ. Jātūti daḷhatthe nipāto. Mā udapajjathāti mā uppajjeyya. ‘‘So pamādamanuyuñjanto’’ti pāṭho. Anādaraṃ kusalesu. Udadhi mahāti kittako mahā? Bhesmā yāva bhayānako, tāva mahāti vuttaṃ hoti.

351. Na kho, upāli, bhikkhunī saṅghaṃ bhindatīti ettha bhikkhu saṅghaṃ na bhindati, bhikkhunī saṅghaṃ bhindatīti keci, netaṃ gahetabbaṃ. Kevalaṃ ‘‘saṅgho’’ti vutte bhikkhusaṅghova adhippeto. ‘‘Saṅghassa deti, ubhatosaṅghassa deti cā’’ti (mahāva. 379) mātikāvacanampi sādheti. Tasmiṃ adhammadiṭṭhibhede dhammadiṭṭhi siyā. ‘‘Sīlasatibhedesupi samāno dhammaṃ kātunti saṅghabhede vematikopi tādiso vā’’ti likhitaṃ. Vinidhāyāti attano vañcanādhippāyataṃ chādetvā.

Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.

8. Vattakkhandhakavaṇṇanā

Āgantukavattakathāvaṇṇanā

357. Ekasmiṃ gāme aññavihārato āgatopi āgantukova. Tattha keci evaṃ vadanti ‘‘āvāsiko katthaci gantvā sace āgato, ‘tenāpi āgantukabhattaṃ bhuñjitabba’nti vuttattā dūrāgamanaṃ vuttaṃ hoti, na gāme, tasmā na yutta’’nti. Te vattabbā ‘‘āgantukabhattaṃ nāma gahaṭṭhehi ṭhapitaṃ. Yasmiṃ nibaddhaṃ, tato aññagāmatoti āpannaṃ. Tathā vihārādhikārattā aññavihārato āgatopi āgantuko vā’’ti ācariyānaṃ sanniṭṭhānaṃ. Pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbanti uddharitvā ghaṭasarāvādigataṃ sandhāya paṭhamaṃ, dutiyaṃ kūpataḷākādigatanti ācariyo. Dutiyavāre attano vasanaṭṭhānattā visuṃ pucchitabbameva, tasmā vuttaṃ etaṃ ‘‘paricchinnabhikkho vā gāmo’’ti. Bahūsu potthakesu duvidhāpi yujjati.

Anumodanavattakathāvaṇṇanā

362-4. Pañcame anumodanatthāya nisinne. ‘‘Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā dentī’’ti likhitaṃ. Imasmiṃ khandhake āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññakasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikantevāsikavattāni cuddasa mahāvattāni nāma. Aggahitaggahaṇena gaṇiyamānāni asīti khandhakavattāni nāma honti.

Vattakkhandhakavaṇṇanā niṭṭhitā.

9. Pātimokkhaṭṭhapanakkhandhakavaṇṇanā

Pātimokkhuddesayācanakathāvaṇṇanā

383-4. ‘‘Nandimukhī’’ti likhitaṃ. Āyatakenevāti ādimhi eva. Yanti yasmā. Savantiyo mahānadiyo. ‘‘Mahantabhūtāna’’nti pāṭho. Pattāti patvā. ‘‘Samūlikāya ṭhapeti akatāyā’’ti ṭhapanakassa saññāmūlavasena vuttaṃ. Taṃ vatthuṃ avinicchinitvāva parisā vuṭṭhāti.

Attādānaaṅgakathāvaṇṇanā

398-9. ‘‘Attādānanti sayaṃ parehi codito attānaṃ sodhetuṃ anādiyitvā paresaṃ vippaṭipattiṃ disvā sāsanaṃ sodhetuṃ attanā āditabba’’nti likhitaṃ. Vassārattoti vassakālo. Sappaṭimāsoti ākaḍḍhanayuttoti adhippāyo.

401. Upadahātabboti uppādetabbo, vippaṭisāramukhena dhāretabboti adhippāyo.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.

10. Bhikkhunikkhandhakavaṇṇanā

Mahāpajāpatigotamīvatthukathāvaṇṇanā

402-3. Sūnehīti sutehi. ‘‘Setaṭṭikā nāma rogajātī’’ti pāḷi. ‘‘Setaṭṭhikā’’ti aṭṭhakathā. ‘‘Paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānikānaṃ sabbappakārā sampatti ijjhatī’’ti likhitaṃ.

Bhikkhunīupasampadānujānanakathāvaṇṇanā

404. Yadaggena yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiṃ eva divase. ‘‘Anuñattiyā’’ti pāṭho. ‘‘Anupaññattiyā’’ti na sundaraṃ.

405. ‘‘Paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyo’’ti vatvā idāni kiṃ kāraṇā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Dubbuddhino hi keci vadeyyuṃ ‘‘mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā ubhatosaṅghassa yathāvuḍḍhaabhivādanaṃ na jātaṃ. Gotamī ce varaṃ yāceyya, bhagavā anujāneyyā’’ti.

408. Vimānetvāti aparajjhitvā.

410-3. Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiṃ āpannāyopi. Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. ‘‘Manosilikāyā’’ti pāṭho.

420. ‘‘Tena ca bhikkhu nimantetabbo’’ti sāmīcivasena vuttaṃ.

422-3. ‘‘Anujānāmi…pe… tāvakālika’’nti puggalikaṃ sandhāya vuttaṃ, na saṅghikanti ācariyo. ‘‘Anujānāmi, bhikkhave, utuniyā kaṭisuttaka’’nti vacanato bhikkhussa vinibandhaṃ kaṭisuttakaṃ na vaṭṭati. Paggharantī visaviṇā. Vepurisikā massudāṭhī.

425. Tayo nissayeti rukkhamūlañhi sā na labhati.

426. Bhattagge sace dāyakā bhikkhunisaṅghassa bhuttavato catupaccaye dātukāmā honti, yathāvuḍḍhameva.

427. Vikāleti yāva vikāle honti, tāva pavāresunti attho. Ajjattanāti ajjatanā.

428. Anuvādanti issariyaṭṭhānaṃ. Idaṃ sabbaṃ ‘‘ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho’’ti paññattassa garudhammassa vītikkamaāpattipaññāpanatthaṃ vuttanti veditabbaṃ, aññathā yesaṃ garudhammānaṃ paṭiggahaṇena bhikkhunīnaṃ upasampadā anuññātā, tesaṃ vītikkame anupasampannāva siyāti āsaṅkā bhaveyya.

429. Itthiyuttenāti itthīhi gāvīādīhi dhuraṭṭhāne yuttena. Purisantarenāti purisena antarikena. ‘‘Purisadutiyenā’’ti likhitaṃ, purisasārathināti adhippāyo. ‘‘Bāḷhataraṃ aphāsū’’ti vacanato gilānāya vaṭṭaticceva siddhaṃ, bhagavantaṃ āpucchitvā anuññātaṭṭhāne upasampajjissāmīti adhippāyo.

430. Sā kenacideva antarāyenāti sabbantarāyasaṅgahanavacanaṃ, tasmā taṃ na antarāyaṃ kittetvā, vuttantarāyena ‘‘rājantarāyenā’’ti sādhetabbanti ācariyo.

431-2. ‘‘Navakammanti katvā ‘ettakāni vassāni vasatū’ti apaloketvā saṅghikabhūmidāna’’nti likhitaṃ. ‘‘Sāgāra’’nti vuttattā agārapaṭisaṃyuttarahonisajjasikkhādivajjitāti keci, yuttametaṃ. Kasmā? ‘‘Sahāgāraseyyamattaṃ ṭhapetvā’’ti aṭṭhakathāyaṃ vuttattā. ‘‘Anujānāmi, bhikkhave, posetu’’nti vacanato posanayuttakammaṃ sabbaṃ vaṭṭati mātuyā, na aññesaṃ. Vasituṃ ce na sakkoti dutiyaṃ vinā, sammannitvāva dātabbā tāya iti no mati. Kittakaṃ kālaṃ? Vasitvā ce dutiyā gantumicchati, aññaṃ sammannituṃ yuttāva. Sā vijātā labheti ācariyo.

434. ‘‘Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi vaṭṭatī’’ti likhitaṃ. ‘‘Kesacchedādikaṃ kammaṃ anujānāmi sādituṃ ’’icceva vuttattā vuttaṃ ‘‘tadaññe sāditu’’nti. ‘‘Kesacchedādikaṃ kammaṃ anujānāmi, bhikkhave’’ti avatvā ettakaṃ yasmā ‘‘sāditu’’nti bhāsitaṃ, tasmā sā vicikicchāya ubhatopi avassave api pārājikakhettena sā pārājikaṃ phusati. Iti aṭṭhakathāsvetaṃ sabbāsupi vinicchitaṃ. Odissakābhilāpo hi aññathā nibbisesato taṃ pamāṇaṃ. Yadi tathā bhikkhussa kappati vicikicchā.

Kālamodissa naṃ padaṃ, na sattodissakañhi taṃ;

Atha bhikkhuniyā eva, kālamodissa bhāsitaṃ.

Evaṃ pārājikāpatti, sithilāva katā siyā;

Sabbaso pihitaṃ dvāraṃ, sabbapārājikasminti.

Niratthakabhāvato, ubbhajāṇumaṇḍale;

Tasmā na sādiyantīti, nidānavacanakkamaṃ.

Nissāya satthunā vuttaṃ, sāditunti na aññathā;

Attano paṇhisamphassaṃ, sādituṃ yena vāritaṃ.

Api pārājikakkhette, kathaṃ dvāraṃ dadeyya so;

Tathāpi buddhaputtānaṃ, buddhabhāsitabhāsitaṃ.

Vacanañca samānento, no cettha yuttikathā dhīrā;

Kesacchedādikammassa, avassaṃ karaṇīyato.

Cittassa cātilolattā, gaṇassa ca aṅgasampadā-

Bhāvā bhikkhunīnaṃ mahesinā, rakkhituñca asaṅkattā;

Nanu modissakaṃ katanti.

Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.

11. Pañcasatikakkhandhakavaṇṇanā

Saṅgītinidānakathāvaṇṇanā

437. Chinnapātanti bhāvanapuṃsakaṃ, tenākārena patantīti attho. Upaddutā ca mayaṃ homāti atītatthe vattamānavacanaṃ, ahumhāti attho. Atha vā tasmiṃ sati homa. ‘‘Pañca bhikkhusatānī’’ti gaṇanavasena vatvā ‘‘vassaṃ vasantā’’ti puggalaniddeso kato.

Khuddānukhuddakakathāvaṇṇanā

443. ‘‘Vassikasāṭikaṃ akkamitvā’’ti vacanato bhagavato catutthacīvarampi atthīti siddhaṃ. Tenevāha cīvarakkhandhake ‘‘catutthaṃ cīvaraṃ pārupī’’ti.

444. ‘‘Apica yatheva mayā’’tiādi saṅgītiyā aggahaṇādhippāyavasena vuttaṃ, kintu susaṅgītā āvuso therehi dhammo ca vinayo ca. Apicāhaṃ nāma tathevāhaṃ dhāressāmīti yatheva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ, tatheva therehi bhagavatā sayameva etadaggaṃ āropitehi, tasmā susaṅgahitā saṅgītīti vuttaṃ hoti.

Brahmadaṇḍakathāvaṇṇanā

445. ‘‘Tvaṃyeva āṇāpehī’’ti ettakameva vuttaṃ, therā pana brahmadaṇḍaṃ katvā vuttaṃyeva ‘‘channassā’’tiādimāhaṃsūti veditabbaṃ. Ettha ca ānandatthero viya aññopi saṅghena āṇatto bhikkhu brahmadaṇḍakatena bhikkhunā ālapituṃ labhati, na añño. Ujjavanikāyāti paṭisotagāminiyā. Āgamā nu kho idha āgamā nu khvidha. Āgamā kho idha, te orodhā idha āgamā kho. ‘‘Bhisicchavīti bhisitthavikā’’ti likhitaṃ. Sabbevimeti sabbameva. Kulavaṃ gamentīti niratthakavināsaṃ gamenti. Kucchito lavo kulavo, anayavināsoti vuttaṃ hoti. Imāya kho pana ‘‘dhammavinayasaṅgītiyā’’ti vattabbe visesena vinayassa sāsanamūlabhāvadassanatthaṃ, tasmiṃ ṭhite sakalasāsanaṭhitisiddhidīpanatthañca ‘‘idaṃ vo kappati, idaṃ vo na kappatī’’ti vatthusmiṃ āraddhattā, imissā ca pariyattiyā vinayapiṭakattā ‘‘vinayasaṅgītiyā’’ti idha vuttaṃ.

Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.

12. Sattasatikakkhandhakavaṇṇanā

Dasavatthukathāvaṇṇanā

446. Nikkhittamaṇisuvaṇṇāti sikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggena bhikkhugaṇanāyāti vuttaṃ hoti.

447. Mahikāti himaṃ. Posāti sattā. Sarajāti sakilesarajā. Magāti magasadisā. Tasmiṃ tasmiṃ visaye, bhave vā netīti netti, taṇhāyetaṃ adhivacanaṃ, tāya saha vattantīti sanettikā.

450-2. Ahogaṅgoti pabbatassa nāmaṃ. Anumānessāmāti paññāpessāma. Āsutāti sajjitā, ‘‘asuttā’’ti vā pāṭho, anāvilā apakkā taruṇā.

453. Ujjaviṃsu paṭisotena gacchiṃsu.

455. Appeva nāmāti sādhu nāma. Mūlā dāyakā pesalakā. ‘‘Kullakavihārenāti khuddakavihārenā’’ti likhitaṃ. Rūpāvatārattā kullakavihāro nāma. Kathaṃ panetaṃ paññāyati, yena sannidhikataṃ yāvajīvikaṃ yāvakālikena tadahupaṭiggahitena sambhinnarasaṃ tadahupaṭiggahitasaṅkhayaṃ āgantvā sannidhikatāmisasaṅkhyameva gacchatīti? Vuccate – ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita’’nti vacanato purepaṭiggahitaṃ yāvajīvikaṃ tadahupaṭiggahitenāmisena ce sambhinnaṃ, purepaṭiggahitasaṅkhyameva gacchatīti siddhaṃ. Aññathā ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappatī’’ti (mahāva. 305) vuttaṭṭhāne viya idhāpi ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ kāle kappatī’’ti vadeyya, tañcāvuttaṃ. Tasmā purepaṭiggahitaṃ taṃ āmisasambhinnaṃ āmisagatikamevāti veditabbaṃ. Gaṇṭhipade pana ‘‘sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 253) vuttaṃ. Byañjanamattaṃ na gahetabbaṃ.

457. Idhāti imasmiṃ pāṭhe. ‘‘‘Kāle kappati, vikāle na kappatī’ti (mahāva. 305) vuttavacanamattena ‘vikāle kappatī’ti vikālabhojanapācittiyaṃ āvahaṃ hotīti attho, ‘na kappatī’ti sannidhibhojanapācittiyaṃ āvahaṃ hotīti attho, yadi sambhinnarasaṃ ajjapaṭiggahitampi yāvajīvikanti attho’’ti likhitaṃ. Suttavibhaṅgeti mātikāsaṅkhāte sutte ca tassa padabhājanīyasaṅkhāte vibhaṅge cāti attho. Idaṃ āgatameva. Kataranti? ‘‘Atikkāmayato chedanaka’’nti idaṃ.

Tividatthipamāṇañce, adasaṃ taṃ nisīdanaṃ;

Nisīdanaṃ kathaṃ hoti, sadasaṃ tañhi lakkhaṇaṃ.

Tividatthipamāṇaṃ taṃ, dasā tattha vidatthi ce;

Taṃnisīdananāmattā, tasmiṃ chedanakaṃ siyā.

Anisīdananāmamhi, kathaṃ chedanakaṃ bhave;

Iti ce neva vattabbaṃ, nisīdanavidatthito.

Kappate sadasāmattaṃ, nisīdanamiti kāraṇaṃ;

Kathaṃ yujjati no cetaṃ, nisīdanassa nāmakaṃ.

Nisīdananti vuttattā, pamāṇasamatikkamā;

Tassānumatihetuttā, tattha chedanakaṃ bhave.

Jātarūpakappe –

Jātarūpaṃ paṭikkhittaṃ, puggalasseva pāḷiyaṃ;

Na saṅghassāti saṅghassa, tañce kappati sabbaso.

Vikālabhojanañcāpi, puggalasseva vāritaṃ;

Na saṅghassāti saṅghassa, kappatīti kathaṃ samaṃ.

Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

Cūḷavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Parivāravaṇṇanā

Soḷasamahāvāravaṇṇanā

Paññattivāravaṇṇanā

1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena vatvā puna suttantanayena vattuṃ ‘‘apica pubbenivāsādīhī’’ti vuttaṃ. Tattha passanaṃ nāma dassanattā dibbacakkhunā yojitaṃ paṭivedhañāṇadassanaṃ. Desanāpaññāya passatāti āsayānusayādike. Pucchāyāti sattamī. Punapi etthāti pucchāvissajjane. Micchādiṭṭhīti natthikadiṭṭhi antaggāhikadiṭṭhi. ‘‘Ājīvahetu paññattānī’’ti vacanato imāni cha sikkhāpadāni ṭhapetvā sesā ācāravipatti nāmāti veditabbaṃ. Kāyena pana āpattiṃ āpajjatīti ettha ‘‘pubbabhāge sevanacittamaṅgaṃ katvā kāyadvārasaṅkhātaṃ viññattiṃ janayitvā pavattacittuppādasaṅkhātaṃ āpattiṃ āpajjati, kiñcāpi cittena samuṭṭhāpitā viññatti, tathāpi cittena adhippetassa atthassa viññattiyā sādhitattā ‘kāyadvārena āpajjatī’ti vutta’’nti imamatthaṃ sandhāya vuttaṃ, na bhaṇḍanādittayavūpasamaṃ. Āpāṇakoṭikanti jīvitapariyantaṃ katvā. Porāṇakehi mahātherehīti sīhaḷadīpe mahātherehi potthakaṃ āropitakāle ṭhapitāti attho. ‘‘Catutthasaṅgītisadisā potthakāruḷhasaṅgīti ahosī’’ti vuttaṃ.

Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.

Katāpattivārādivaṇṇanā

166. Katāpattivāre ‘‘saṅghikaṃ mañcaṃ vā’’tiādi ajjhokāsattā vihārabbhantarepi āpajjanato leḍḍupātātikkamavasena vuttaṃ. Dutiye seyyaṃ santharitvāti abbhantare santharitabhāvato vihārato bahigamanepi taṃdivasānāgame āpajjanato ‘‘parikkhepaṃ atikkāmetī’’ti vuttaṃ.

171. Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyoti ettha kiñcāpi tasmiṃ sikkhāpade tiracchānagatapāṇova adhippeto, atha kho pāṇoti vohārasāmaññato atthuddhāravasena ‘‘catasso’’ti vuttaṃ. Esa nayo aññesupi evarūpesu ṭhānesu.

173. Vikāle gāmappavesane ‘‘paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassā’ti vuttattā upacāre nāpajjati, parikkhepaṃ atikkamitvāva āpajjatīti siddhamevā’’ti vadanti.

193. Paccayavāre purimavārato viseso atthiyeva, ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’ti vutte jatumaṭṭhakassokāso na jāto, idha pana ‘‘methunaṃ dhammaṃ paṭisevanapaccayā’’ti vutte puggalaniddesābhāvā jatumaṭṭhakañca paviṭṭhaṃ, evaṃ viseso atthi. Tathā evarūpesu ṭhānesu.

Mahāvibhaṅge ca bhikkhunivibhaṅge soḷasamahāvāravaṇṇanā niṭṭhitā.

Samuṭṭhānasīsavaṇṇanā

257. Anattāti attavirahitā ‘‘alavaṇabhojana’’ntiādīsu viya. Karuṇāsītalabhāvena candasadiso. Kilesatimirappahānato ādicco. Yasmā te desayanti, tasmā aṅgīrasopi. Piṭake tīṇi desayi tesaṃ aññatarattāti attho. Vinayo yadi tiṭṭhati, evaṃ paṭipattisaddhammādi nīyati pavattatīti attho. Ayaṃ pana kathaṃ tiṭṭhatīti? Āha ‘‘ubhato cā’’tiādi. Parivārena ganthitā tiṭṭhantīti attho. Tasseva parivārassa sutte. Niyatasamuṭṭhānaṃ kataṃ, vuttanti adhippāyo. Asambhinnasamuṭṭhānāni asaṅkarasamuṭṭhānāni, aññehi asadisasamuṭṭhānānīti attho. Yasmā parivāre sati vinayo tiṭṭhati, vinaye sati saddhammo tiṭṭhati, yasmā samuṭṭhānāni ca sutte dissanti, tasmā sikkheti attho. ‘‘Dhammakāmo supesalo’’ti parivāre gāravajananatthaṃ vuttaṃ. Tatthāti ‘‘dissantī’’ti tattha. ‘‘Ekena samuṭṭhānena samuṭṭhātīti paṭhamapārājikaṃ ekena samuṭṭhānena samuṭṭhātī’’ti vuttaṃ. Pāḷiyañhi niddiṭṭhasamuṭṭhānañca dissati. ‘‘Tasseva parivārassa, samuṭṭhānaṃ niyato kata’’nti vuttaṃ purimanayeti attho. Yathāñāyanti yathābhūtaṃ. ‘‘Sañcarittābhāsanañcā’’ti pāṭho. ‘‘Sañcarittānubhāsanañcā’’tipi atthi. Nayavajjehi vinayavajjehīti attho.

Paṭhamapārājikasamuṭṭhānavaṇṇanā

258. Nānubandhe pavattininti ‘‘yā pana bhikkhunī vutthāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti vuttasikkhāpadañca. Ayaṃ pāṭho ekaccesu potthakesu na dissati. Chasattati paṭhamapārājikasamuṭṭhānā.

Dutiyapārājikasamuṭṭhānavaṇṇanā

259. ‘‘Kukkuccaṃ cīvaraṃ datvāti kukkuccuppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca cīvaraṃ datvā khīyanañcā’’ti pāṭho. ‘‘Datvā’’ti uppaṭipāṭiyā vuttaṃ, tasmā ‘‘kukkuccaṃ dhammikaṃ datvāti pāṭho sundaro’’ti vadanti, vicāretvā gahetabbaṃ.

269. Akatanti abhinavaṃ.

Antarapeyyālaṃ

Katipucchāvāravaṇṇanā

271. Paṭiniddesanti punappunaṃ niddisanaṃ. Āpattikkhandhehi vinītāni saṃvarānīti attho. Etehi āpattikkhandhehi. ‘‘Ārakā’’ti nivattiatthena vuttattā taṃ puna sarūpena vattukāmo ‘‘bhusā vā’’ti āha. ‘‘Gehaṃ dhūmena puṇṇaṃ ādhūmita’’ntiādīsu viya rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Vela calane. Niyyānaṃ maggaṃ sinoti bandhatīti setu. ‘‘Setughātoti vītikkamapaṭipakkhabhūtā virati, tadatthanibbattikaracittuppādo vā’’ti vuttaṃ. ‘‘Dhammassavanagganti dhammaṃ suṇantānaṃ samūha’’nti likhitaṃ. Sace na gacchati, vikkhitto vā nisīdati. Kāyappāgabbhiyaṃ kāyaduccaritaṃ. ‘‘Pamāde’’ti vatvā tadatthaṃ dassetuṃ ‘‘sativippavāse’’ti vuttaṃ.

272-3. Saparasantāne vāti sasantāne vā parasantāne vā. Tathā vivadantā panāti bhedakaravatthūni nissāya vivadantā. Ubhayehipīti theranavehi. Nanti mettaṃ kāyakammaṃ. Yesaṃ puggalānaṃ piyaṃ karoti, tesaṃ mettākāyakammasaṅkhāto dhammo. Ettakanti āmisavibhattidassanaṃ. Asukassa cāti puggalavibhattidassanaṃ. ‘‘Dussīlassa adātumpi vaṭṭatī’’ti vuttattā eva alajjiparibhogo vārito. Sabbesaṃ dātabbamevāti sanniṭṭhānena ajānantena vibhāgaṃ akatvā dātabbabhāvaṃ dīpetīti eke. ‘‘Sabbesaṃ dātabbamevā’’ti vuttaṃ aṭṭhakathāsu. Tattha ‘‘alajjiukkhittakānaṃ paribhogasīsena sahatthā na dātabbaṃ, dāpetabbanti apare’’ti vuttaṃ. Vicinitvā dānaṃ viceyya dānaṃ. Yasmā ayaṃ viseso kātabboyevāti ayaṃ karoti, tasmā puggalavibhāgo na katoti sambandho. Pakativaṇṇena visabhāgavaṇṇena. ‘‘Idaṃ nāma āpanno’’ti parehi aparāmasitabbato aparāmaṭṭhāni. Anulomehi gahitasaṅkhārārammaṇehi nibbānārammaṇaṃ katvā niyyāti.

Chaāpattisamuṭṭhānavārādivaṇṇanā

276. ‘‘Paṭhamena āpattisamuṭṭhānena dubbhāsitaṃ āpajjeyyāti na hīti vattabba’’nti vuttaṃ vācācittavasenevāpajjitabbato.

277. Kuṭiṃ karotīti ettha sañcarittamavatvā dukkaṭathullaccayasaṅghādisesānaṃ ekasmiṃ vatthusmiṃ paṭipāṭiyā uppattidassanatthamidaṃ vuttaṃ. Na hi sañcaritte eva āpajjati. ‘‘Iminā pana nayena sabbattha paṭipāṭiyā aggahaṇe kāraṇaṃ veditabba’’nti vuttaṃ.

283. Vivekadassināti tadaṅgavivekādipañcavidhavivekadassinā.

284. Attano duṭṭhullanti saṅghādisesaṃ.

288. Vivādādhikaraṇapaccayāti aññehi, attanā vā pubbabhāge āpannapaccayāti attho. Omasatīti ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti vivadanto ‘‘tvaṃ kiṃ jānāsī’’tiādinā omasati. Tīhi samathehi sammukhāvinayapaṭiññātakaraṇatiṇavatthārakehi. ‘‘Sammukhāvinayañcettha sabbattha icchitabbato ‘sammukhāvinayena ceva paṭiññātakaraṇena cā’tiādinā dvīhipi yojitaṃ. Esa nayo sabbatthā’’ti vuttaṃ.

291. Ṭhapetvā satta āpattiyoti ettha ‘‘kiñcāpi avasesā natthi, tathāpi paṭipāṭiyā pāṭavajananatthaṃ pucchā katā’’ti vuttaṃ.

Antarapeyyālaṃ niṭṭhitaṃ.

Samathabhedavaṇṇanā

Adhikaraṇapariyāyavārādivaṇṇanā

293-4. Lobhakāraṇā vivādanato ‘‘lobho pubbaṅgamo’’ti vuttaṃ. Evaṃ sesesu. Ṭhānānītiādīni kāraṇavevacanāni. Kāraṇañhi tiṭṭhanti etthāti ṭhānaṃ, vasanti etthāti vatthu, bhavanti etthāti bhūmīti vuccati. Ke tiṭṭhanti vasanti bhavanti cāti? Vivādādhikaraṇādayo. Kusalākusalābyākatacitto hutvā vivadanato ‘‘nava hetū’’ti vuttaṃ. Kodhano hoti upanāhītiādīni dvādasa mūlāni. Akkosantena hi catūsu vipattīsu ekena anuvadanato ‘‘catasso vipattiyo ṭhānānī’’ti vuttaṃ. Cuddasa mūlānīti vivādādhikaraṇe vuttā dvādasa, kāyo, vācā ca.

295-6. Satta āpattikkhandhā ṭhānānīti ettha ‘‘āpattiṃ āpajjitvā paṭicchādentassa yā āpatti hoti, tassā āpattiyā pubbe āpannā āpatti ṭhānaṃ hotī’’ti vuttaṃ. ‘‘Natthi āpattādhikaraṇaṃ kusalanti vacanato natthi āpattādhikaraṇassa kusalahetu, kusalacittaṃ pana aṅgaṃ hotī’’ti likhitaṃ. Cattāri kammāni ṭhānānīti ettha ‘‘evaṃ kattabbanti ṭhitapāḷi kammaṃ nāma. ‘Yathāṭhitapāḷivasena karontānaṃ kiriyā kiccādhikaraṇaṃ nāmā’’’ti vuttaṃ, ‘‘pāḷianusārena paṭikātabbalakkhaṇaṃ vā kammaṃ. Tatheva karaṇaṃ kiccādhikaraṇa’’nti ca. Ñattiñattidutiyañatticatutthakammāni ñattito jāyanti, apalokanakammaṃ apalokanato, ‘‘kiccādhikaraṇaṃ ekena samathena sammati sampajjatīti attho’’ti likhitaṃ. Siyunti honti. Kathañca siyāti kathaṃ hoti. Vivādādhikaraṇassa dveti te dve ṭhapetvā aññehi na sammati.

297. Sādhāraṇāti taṃ sametabbā.

298. Tabbhāgiyāti taṃkoṭṭhāsā.

299. Ekādhikaraṇaṃ sabbe samathā samaggā hutvā sametuṃ bhabbāti pucchanto ‘‘samathā samathassa sādhāraṇā’’ti āha. Samathā samathassā siyā sādhāraṇā siyā asādhāraṇā.

300. Samathā samathassa tabbhāgiyavārepi eseva nayo.

301. Ime samathā samathā, na sammukhāvinayoti attho.

302. ‘‘Samathā vinayo’’tipi vuccati, tasmā vinayo sammukhāvinayoti vinayavāro uddhaṭo siyā. Na sammukhāvinayoti sammukhāvinayaṃ ṭhapetvā sativinayādayo sesasamathā.

303. Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghassa sammukhatā nāma hotīti ‘‘tassa paṭijānanacittaṃ sandhāya ‘sammukhāvinayo kusalo’tiādi vutta’’nti vadanti. Natthi sammukhāvinayo akusaloti ‘‘dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantānaṃ karaṇakāle abyākato, etesaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā ‘natthi sammukhāvinayo akusalo’ti vutta’’nti likhitaṃ. ‘‘Yebhuyyasikā adhammavādīhi vūpasamanakāle salākaggāhāpake dhammavādimhi kusalā, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā, sabbattha arahato vaseneva abyākatatā, anarahato sañcicca sativinayadāne sativinayo akusalo, amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānanato paṭiññāyakaraṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe, sañcicca karaṇe ca akusala’’nti likhitaṃ.

Yatthavārapucchāvāravaṇṇanā

304. Labbhatīti pucchā.

Samathavāravissajjanāvāravaṇṇanā

305. Yasmiṃ samaye sammukhāvinayena cātiādi tassā vissajjanaṃ. Yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā āpattiyo āpanno bhikkhu ‘‘imaṃ nāma āpattiṃ āpannosī’’ti pucchito ‘‘āmā’’ti āpattiṃ paṭijānāti, dvepi labbhanti. Tattha saṅghasammukhatā dhammavinayapuggalasammukhatāti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ kataṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Avivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle ‘‘passasi, passāmī’’ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.

Saṃsaṭṭhavārādivaṇṇanā

306. Adhikaraṇānaṃ vūpasamova samatho nāma, so adhikaraṇaṃ vinā natthi, tasmā na ca labbhā vinibhujjitvā nānākaraṇaṃ kātuṃ.

309-310. Samathā samathehi sammantīti ettha sammantīti sampajjanti. Adhikaraṇā vā pana sammanti vūpasammantīti attho, tasmā ‘‘yebhuyyasikā sammukhāvinayena sammatī’’ti imāya sammukhāvinayena saddhiṃ sampajjati, na sativinayādīhi tesaṃ tassā anupakārattāti attho. Samathā adhikaraṇehi sammantīti ettha samathā abhāvaṃ gacchantīti attho.

311. ‘‘Sammukhāvinayo vivādādhikaraṇena na sammatī’’ti pāṭho. Yebhuyyasikāya samānabhāvato ca avasāne ‘‘sammukhāvinayo na kenaci sammatī’’ti (pari. 313) vuttattā ca sammukhāvinayo sayaṃ samathena vā adhikaraṇena vā sametabbo na hotīti katvā vutto. Sativinayo kiccādhikaraṇena sammati. Amūḷhavinayatassapāpiyasikatiṇavatthārakāpi kiccādhikaraṇena sammanti.

313. Vivādādhikaraṇaṃ kiccādhikaraṇena sammatīti ‘‘suṇātu me, bhante…pe… paṭhamaṃ salākaṃ nikkhipāmī’’ti evaṃ vivādādhikaraṇaṃ kiccādhikaraṇena sammati. Anuvādādhikaraṇaāpattādhikaraṇāpi kiccādhikaraṇena sammanti. ‘‘‘Akataṃ kammaṃ dukkaṭaṃ kamma’nti evaṃ kiccādhikaraṇampi kiccādhikaraṇena sammatīti evaṃ pāṭho veditabbo’’ti likhitaṃ. Aññatarasmiṃ pana gaṇṭhipade ‘‘‘samathā adhikaraṇehi sammantī’ti ettha yasmā sabbe samathā kiccādhikaraṇena sammanti, tasmā ‘samathā kiccādhikaraṇena sammantī’ti pāṭho gahetabbo’’ti vuttaṃ.

314. Vivādādhikaraṇaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpetīti ‘‘nāyaṃ dhammo’’ti vuttamattena kiñci adhikaraṇaṃ na samuṭṭhāpeti.

318-9. ‘‘Katamādhikaraṇapariyāpanna’’nti pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘imaṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.

Samathabhedavaṇṇanā niṭṭhitā.

Khandhakapucchāvāravaṇṇanā

Pucchāvissajjanāvaṇṇanā

320. Nidānaṃ nāma kālañca nagarañca deso ca bhagavā ca. Vatthupuggalādi niddeso. Yāni tattha upasampadakkhandhake ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’tiādinā nayena uttamāni padāni vuttānīti sambandho. Sā sā tassa tassa padassa āpattīti vuccatīti yā ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’ti padena paññattā āpatti, sā tassa padassāti adhippāyo. Cammasaṃyutteti cammakkhandhake.

Ekuttarikanayavaṇṇanā

Ekakavāravaṇṇanā

321. Ekuttarikanaye āpatti jānitabbāti ettha āpatti nāma kiṃ paramatthasabhāvā, udāhu na vattabbasabhāvāti? Na vattabbasabhāvā. Vuttañhi parivāre ‘‘vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā’’ti etesaṃ padānaṃ vibhaṅge ‘‘methunadhammoti vatthu ca gottañca. Pārājikanti nāmañceva āpatti cā’’ti. Nāmañca gottañca ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76) vacanato sammutimattaṃ, tasmā ‘‘kusalattikavinimuttā na vattabbadhammabhūtā ekaccā sammuti evā’’ti vuttaṃ. Yaṃ pana vuttaṃ samathakkhandhake ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata’’nti (cūḷava. 222), taṃ ‘‘vivādādhikaraṇaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata’’nti (cūḷava. 220) ettha viya pariyāyato vuttaṃ. Atthato hi vivādo nāma ekacco sammutiviseso. Yo cittasamaṅgino, so ‘‘taṃ cittapariyāyena pana siyā kusala’’ntiādi vohāraladdho, tathā āpattādhikaraṇampīti daṭṭhabbaṃ. Teneva vuttaṃ aṭṭhakathāyaṃ ‘‘āpattiṃ āpajjamāno hi akusalacitto vā āpajjati kusalābyākatacitto vā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā). Aññathā samathehi adhikaraṇīyatā na sambhavati. Na hi samathā kusalādiṃ akusalādiṃ vā adhikiccapavattanti, samathavasena vā kusalādi sammati. Na ca kusalassa vivādassa, anuvādassa vā kusalādisamathehi vūpasametabbatā āpajjatīti tesaṃ adhikaraṇamattameva na sambhaveyya, tasmā adhikaraṇānaṃ, samathānañca kusalādibhāvo pariyāyadesanāya labbhati, no aññathā, teneva sammukhāvinaye viya āpattādhikaraṇe tikaṃ na pūritaṃ. Sañcicca āpattiṃ āpajjamānassa yasmā sañcetanā ekantato akusalāva hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya ‘‘abyākata’’nti vuttaṃ. Yathā hi ‘‘tikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusala’’ntiādīsu (pārā. 538) na kusalasaddo sukhavipāko, ‘‘samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāyā’’tiādīsu (pari. 498) na akusalā vā hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya ‘‘abyākata’’nti vuttaṃ. Yathā hi dvikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, yaṃ panettha ‘‘āpattādhikaraṇaṃ akusala’’nti vuttaṃ, tassa vasena tadakusalato satta vinītavatthūni veditabbāni, tato cīvaranti sambhavato acīvarakā, antarāpattikā ca. Anantarikalakkhaṇappattassa vasena niyatā ca nāmāti veditabbaṃ. Sammutiniddese garukalahukaniddesopi sambhavati. Aññathā ‘‘anantarāyikā paṇṇattivajjā, anavajjāpaṇṇattī’’ti ca vuttā. Kuṭikāramahallakāpatti antarāyikā lokavajjasāvajjapaṇṇattito. Sampajānamusāvādo omasavādādito garukādi na sambhaveyya, tato vā ayaṃ lahukādīti idaṃ sabbaṃ ekaccānaṃ ācariyānaṃ mataṃ, ‘‘sabbaṃ ayutta’’nti vadanti. Kasmā? Yasmā ‘‘pārājikanti nāmañceva āpatticā’’ti vacanena ce āpatti na vattabbadhammo siyā, vatthu ca na vattabbadhammo siyā gottena samānādhikaraṇabhāvena vuttattā, tasmā ‘‘methunadhammo’’ti padaṃ ajjhācārasaṅkhātaṃ vatthuñca dīpeti. Ajjhācāravaseneva āpattiyā laddhanāmaṃ asādhāraṇanāmattā ‘‘gotta’’nti ca vuccatīti ayaṃ tattha attho.

‘‘Āpattādhikaraṇassa kiṃ pubbaṅgamanti? Lobho pubbaṅgamo, doso, moho, alobho, adoso, amoho pubbaṅgamo’’ti ‘‘kati hetūti? Cha hetū tayo akusalahetū, tayo abyākatahetū’’ti ca vuttattā nippariyāyeneva ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata’’nti vuttaṃ. Samathakkhandhake pana sandhāyabhāsitavasena tathā eva vuttaṃ. Tasmā āpattādhikaraṇaṃ sabhāvato nippariyāyeneva akusalā cattāro khandhā, rūpaabyākatā ca honti. ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti (cūḷava. 222) vuttattā kusalameva paṭikkhittaṃ, khīṇāsavānaṃ kiriyābyākataṃ nāma hotīti kusale paṭikkhitte kiriyābyākatampi paṭikkhittameva hoti. Tasmiṃ paṭikkhitte sabbathā avāvaṭaṃ vipākābyākataṃ paṭikkhittameva hoti. Nibbānābyākate vattabbameva natthīti eke, taṃ ayuttaṃ ‘‘cha hetuyo’’ti vuttattā. Kiñcāpi vuttaṃ sāmaññena, tathāpi vipākahetuyeva tattha adhippeto, na kiriyāhetu, te hi kusalasabhāvā ca, tasmā rūpaṃ, vipākābyākatañcāpatti. Tattha akusalāpattito vinītavatthūni. Itarassāpi ādito chādanā kusalacittatoti vuttaṃ hoti. Antarāyikaniyatasāvajjapaññattibhāvopi cassā vevacanavasena veditabbo paṇṇattivajjāya, sañcicca āpannāya ca, tasmā ‘‘jīvitindriyaṃ siyā sārammaṇaṃ siyā anārammaṇa’’nti vacanaṃ viya ekantākusalaṃ anekantākusalañca lokavajjaṃ, ekantābyākataṃ bhūtārocanaṃ anekantābyākatañca sesaṃ paṇṇattivajjaṃ ekato sampiṇḍetvā ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyābyākata’’nti vuttaṃ. Samathakkhandhake pana paṇṇattivajjameva sandhāya tathā vuttaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ, gaṇṭhipade ca ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’nti ettha sandhāyabhāsitavasena attho veditabbo. Yasmiñhi pathavikhaṇanādike āpattādhikaraṇe apakataññuno sandhāya appaharitakaraṇādikāle kusalacittaṃ aṅgaṃ hoti, khaṇanādipayogasaṅkhātaṃ rūpābyākataṃ āpattisamuṭṭhāpentaṃ hotīti adhippāyo’’ti. Yaṃ sandhāya vuttaṃ ‘‘atthāpatti kusalacitto āpajjati, kusalacitto vuṭṭhātī’’tiādi. Tasmiñhi sati na sakkā vattuṃ ‘‘natthi āpattādhikaraṇaṃ kusala’’nti. Yasmā āpattisamuṭṭhāpakaṃ cittaṃ sandhāya vuttaṃ na hoti, tasmā na yidaṃ aṅgappahonakacittaṃ sandhāya vuttaṃ. Yadi taṃ sandhāya vuttaṃ, ‘‘siyā kusala’’nti ca vattabbaṃ bhaveyya, na ca vuttaṃ. Tasmā idaṃ pana sandhāya vuttaṃ – yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva, tattha ‘‘siyā akusala’’nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca ‘‘imaṃ āpattiṃ vītikkamāmī’’ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjato rūpavipākaṃ abyākataṃ hoti anuṭṭhānato. Tasmā tassa paṇṇattivajjassa sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti.

Sace pana koci vinaye apakataññū ‘‘yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala’’nti vadeyya, tassevaṃvādino acittakānaṃ eḷakalomādisamuṭṭhānānampi kusalacittasamaṅgikāle tāsaṃ āpattīnaṃ kusalacitto āpajjeyya, na vā āpajjati. Kiṃkāraṇaṃ? Na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ. Attabhāvo sabhāvo pakatīti vuttaṃ hoti. Kataraṃ pana tassā āpattiyā tadā aṅgasabhāvoti? Vuccate – kāyavacīviññattivasena pana calitassa kāyassa, pavattāya vācāya cāti etesaṃ dvinnaṃ calitappavattānaṃ kāyavācānaṃ aññatarameva aṅgasabhāvo, tañca rūpakkhandhapariyāpannattā abyākatanti. Kiṃ vuttaṃ hoti? Kāyo, vācā ca tadā āpattādhikaraṇanti vuttaṃ hoti. Yā panettha akusalāpattikkhaṇe kāyavācāyo abyākatabhāvo, tā abbohārikā honti kāyavacīkammakāle manokammaṃ viya. Tadā hi kāyavācāyo āpattikarādiṭṭhāne tiṭṭhanti. Yaṃ sandhāya vuttaṃ ‘‘āpattikarā dhammā jānitabbā. Kati mūlānīti cha āpattisamuṭṭhānāni mūlānī’’tiādi. Yadā pana kāyavācāyo āpattiyā aṅgameva honti, tadā ‘‘cittaṃ cittādhipateyya’’nti (dha. sa. aṭṭha. 1 kāmāvacarakusalavaṇṇanā) vacanaṃ viya pubbapayogānaṃ aparapayogassa paccayabhāvato āpattikarādipaññattiṃ na vijahanti. Yathā tabbhāvepi ‘‘āpattādhikaraṇassa kati vatthūnīti? Satta āpattikkhandhā vatthūni. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyo’’ti vuttaṃ. Tathā tabbhāvepi āpattikarā ‘‘āpattisamuṭṭhānā’’icceva vuccantīti veditabbā. Ettāvatā āpatti nāma cattāro akusalakkhandhā sañcicca vītikkamakāle bhūtārocanaṃ ṭhapetvā sabbāpi avisesato, visesato pana sabbāpi ekantākusalā akusalā, anekantākusalā pana giraggasamajjacittāgārasaṅghāniitthālaṅkāragandhavaṇṇakavāsitapiññākappabhedā, bhikkhuniādīnaṃ ummaddanaparimaddanappabhedā cāti dasappabhedā sakanāmehi paricchinditvā vatthujānanasacittakakāle eva akusalā, tadabhāvato acittakakāle vinā anāpattādhikaraṇena kammaṭṭhānādisīsena kusalacittena taṃ taṃ vatthuṃ vītikkamantassa āpatti kevalaṃ rūpaabyākatameva.

Keci panettha ‘‘appakāse ṭhāne kaṭisuttakasaññāya saṅghāṇiṃ, mattikāsaññāya gandhavaṇṇakādiṃ vā dhārentiyāpi āpatti, tasmā acittakāyevā’’ti vaṇṇayanti. Te ‘‘saṅghāṇiyā asaṅghāṇisaññāya dhāreti, āpatti pācittiyassā’’ti pāṭhābhāvaṃ dassetvā paṭikkhipitabbā. Surāpānāpatti pana acittakāpi ekantākusalāva. Teneva ‘‘majje amajjasaññī pivati, āpatti pācittiyassā’’ti (pāci. 328) vuttaṃ. Yasmā panettha ābādhapaccayāpi na sakkā vinā akusalena surāpānaṃ pātuṃ, tasmā yathāvuttesu anekantākusalesu viya lokavajjesu idha ‘‘surāpānesu anāpatti ābādhapaccayā’’ti na vuttaṃ. Sūpasaṃpākādi pana amajjameva. Tattha kukkuccavinodanatthaṃ ‘‘anāpattī’’ti vuttaṃ udakadantapoṇe viya. Bhūtārocanāpatti rūpābyākatameva, acittakakāle sahaseyyādi rūpavipākābyākatameva, tattha supinanto vijjamānampi akusalaṃ anaṅgattā abbohārikaṃ hoti. Kusale kathāva natthi anāpatti sabhāvattā kusalassa. Tathā kiriyāti iminā nayena sabbattha yathāsambhavaṃ akusalaṃ vā suddharūpaṃ vā savipākaṃ vāti tidhā bhijjatīti ayamattho dassito hoti.

Tattha ṭhapetvā surāpānaṃ ekaccañca paṇṇattivajjaṃ, ekantākusalañca sacittakameva, bhūtārocanaṃ acittakameva, sesaṃ saha surāpānena anekantākusalaṃ lokavajjañca anekantābyākataṃ paṇṇattivajjañca yebhuyyena sacittakācittakanti sabbasikkhāpadaṃ tippabhedaṃ hoti. Yaṃ panettha sacittakameva, taṃ methunādivatthujānanacitteneva sacittakaṃ, sabbaṃ sekhiyaṃ paṇṇattijānanacitteneva sacittakaṃ ‘‘anādariyaṃ paṭiccā’’ti vacanatoti sacittakaṃ duvidhaṃ hoti. Ekantācittakaṃ paṇṇattijānanacittābhāvena, na vatthujānanacittābhāvena. Tadabhāvato ekantākusalaṃ surāpānaṃ, ekantābyākataṃ sañcarittaṃ, vatthujānanacittassa vā paṇṇattijānanacittassa vā ubhinnaṃ abhāvena acittakabhāvena acittakaṃ hoti. Surāpānaṃ pana sacittakaṃ hoti vatthujānanacitteneva. Ariyapuggalānaṃ itaresaṃ ubhinnaṃ vā aññatarassa bhāvena sesaṃ cittakācittakaṃ. Visesato ca vatthujānanacittābhāvena, apakataññuno paṇṇattijānanacittābhāvena vā acittakabhāvena acittakaṃ hoti. Tattha ekantācittakañca sacittakañca ‘‘acittaka’’micceva vuccati. Ayaṃ tāva ‘‘āpatti jānitabbā’’ti ettha vinicchayo.

Mūlavisuddhiyā antarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannāpatti. Ayaṃ agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpatti. ‘‘Punapi āpajjissāmī’’ti saussāheneva cittena. ‘‘Ayaṃ bhikkhuniyā evā’’ti likhitaṃ. ‘‘Pārājikamevā’’ti idañca bhūtavasena dassetuṃ vuttaṃ. ‘‘Evaṃ desite pana yā kāci āpatti na vuṭṭhātīti apare, taṃ na gahetabba’’nti vuttaṃ. ‘‘Dhammikassa paṭissavassa asaccāpane’’ti vuttattā adhammikapaṭissave dukkaṭaṃ na hoti. ‘‘Pubbe suddhacittassa ‘tumhe vibbhamathā’ti vutte ‘sādhū’ti paṭissuṇitvā sace na vibbhamati anāpatti, evaṃ sabbatthā’’ti ca vuttaṃ. ‘‘Āvikaro jānitabbo’’tipi pāḷi. Kālena vakkhāmi, no akālenā’’tiādīsu pañcadasasu dhammesu. Bhabbāpattikā nāma āpattiṃ āpajjituṃ bhabbā.

Dukavāravaṇṇanā

322. Nidahane ātape. ‘‘Ekarattampi ce bhikkhu ticīvarena vippavaseyya (pārā. 472). Chārattaparamaṃ tenā’’tiādinā (pārā. 653) vuttāpattiko gaṇapūrako hutvāpi kammaṃ kopeti nānāsaṃvāsakattā. Kammena vā salākaggāhena vāti ettha uddeso ceva kammañca ekanti ettha pātimokkhuddesoti vā kammanti vā atthato ekameva, tesu yaṃ kiñci kate saṅghabhedo hotīti attho. Pubbabhāgāti saṅghabhedato pubbabhāgā. ‘‘Pamāṇa’’nti imesaṃ dvinnaṃ aññatarena bhedo hoti, na itarehīti vuttaṃ. Vinaye siddhā vinayasiddhā, romajanapade jātaṃ romakaṃ, anuññātaloṇattā dukesu vuttāti.

Tikavāravaṇṇanā

323. Vo tumhehi na samudācaritabbaṃ. Vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvāti attho. Upaghāteti vināseti. Omadditvāti abhibhavitvā. Vadatoti vadantassa. ‘‘Bālassa nissayo dātabbo’’ti duke āgataṃ, idha pana ‘‘na dātabbo’’ti vuttaṃ, āpattibāhullaṃ sandhāya nādātabbaṃ, ‘‘imasmā vihārā paraṃ mā nikkhamāhi, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu’’nti vutte tassa vacanaṃ na gahetabbanti attho. Tikabhojanaṃ nāma sace tayo hutvā bhuñjanti, gaṇabhojanena anāpatti, idaṃ sandhāya tikaṃ. ‘‘Pasutto’’ti bāhullato vuttaṃ. Atha vā nipajjitvāti attho. ‘‘Idaṃ ṭhapetvā gacchāmi, tāvakālikaṃ bhante dethāti vutte ‘navakammādiatthaṃ vinā dātuṃ na vaṭṭatī’’ti likhitaṃ. Vikappetvā ṭhapitaṃ vassikasāṭikaṃ pacchime pāṭipadadivase nivāsento dukkaṭaṃ āpajjatīti attho. Apaccuddharitvāti paccuddharaṇaṃ akatvāti attho. ‘‘Vikappetu’’nti vacanato avikappanapaccayā āpatti hemante āpajjati, vikappanā pana kattikapuṇṇamadivase kātabbāti dassanatthaṃ vuttanti ñātabbaṃ. Ayaṃ nayo avikappanaṃ sandhāya, purimo vikappitaparibhogapaccayāpattiṃ sandhāya. Vatthapaṭicchādi sabbakappiyatāyāti vatthapaṭicchādi sabbattha kappiyattāti attho. Keci imamatthaṃ asallakkhetvā ‘‘vatthapaṭicchādi sabbakappiyatā tāya paṭicchannenā’’ti likhanti. ‘‘Vatthameva paṭicchādi vatthapaṭicchādī’’ti viggahattā ‘‘tāyā’’ti na yujjati. ‘‘Tenā’’ti bhavitabbattāti idaṃ sabbaṃ aññatarasmiṃ gaṇṭhipade likhitaṃ, vicāretvā gahetabbaṃ.

Catukkavāravaṇṇanā

324. Catūhākārehi āpattiṃ āpajjati…pe… kammavācāya āpajjatīti ettha yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, evaṃ sati ‘‘cha āpattisamuṭṭhānānī’’ti vacanavirodho, tāni eva āpattikarā dhammā nāma. Atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti, catūhākārehīti na yujjatīti ‘‘chahākārehi āpattiṃ āpajjatī’’ti vattabbaṃ siyāti evaṃ etāni suttapadāni virodhitāni honti. Kathaṃ avirodhitāni? Saviññattikāviññattikabhedabhinnattā. Kāyādīnaṃ yā kiriyā āpatti, naṃ ekaccaṃ kāyena saviññattikena āpajjati, ekaccaṃ saviññattikāya vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati, yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā ‘‘no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā’’ti (pārā. 414) vacanato, avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya, ekaccaṃ kāyavācāhi. Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.

Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke ‘‘kata’’nti vuccati ‘‘dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata’’nti evamādīsu, sāsane ca ‘‘idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī’’ti (cūḷava. 443) evamādīsu, evamidha vinayapariyāyena kāyena akaraṇampi ‘‘kāyakamma’’nti vuccati. Ayameva nayo ‘‘vācāya āpajjatī’’tiādīsu. Puratīti puriso, pura aggagamane. Puratīti purato gacchati sabbakammesu pubbaṅgamo hoti. Paṭhamuppannavasenāti paṭhamakappiyesu hi paṭhamaṃ purisaliṅgaṃ uppajjati, ‘‘purima’’nti saṅkhaṃ gataṃ purisaliṅgaṃ jāyatīti attho. Sataṃ tiṃsa cāti ettha asādhāraṇāpi pārājikā no antogadhāyeva jātā pārājikāpannānaṃ bhikkhubhāvāya abhabbattā. ‘‘Asādhāraṇavacanena pana sāmaññena uddhaṭānī’’ti vadanti. ‘‘Satañceva tiṃsañca sikkhāpadānīti pāṭho’’ti ca vadanti. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesu eva. Atthi vatthunānattatā no āpattinānattatāti paṭhamapañho idha dutiyo nāma. Atthi āpattisabhāgatā no vatthusabhāgatāti etena viseso natthi. Mantābhāsāti matiyā bhāsā. ‘‘Abhivādanārahāti yathānisinnāva sīsaṃ ukkhipitvā vandanti. Navamabhikkhunito paṭṭhāya anuṭṭhitabbato āsanā na paccuṭṭhenti. Avisesenāti upajjhāyassa, itarassa vā vippakatabhojanassa, samīpagato yo koci vuḍḍhataroti attho. Vippakatabhojanenāpi hi uṭṭhahitvā āsanaṃ dātabbaṃ. Idha na kappantīti vadantopīti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Tathā idha kappantītiādīsupi ṭhatvā ‘‘idha kappantī’’ti vadanto vinayāgatabhikkhu vinayo pucchitabboti attho.

Pañcakavāravaṇṇanā

325. Na upeti puggalo. ‘‘Nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā’’ti (pāci. 299) vacanato nimantanābhāvā piṇḍapātikassa anāmantacāro vaṭṭati. ‘‘Gilānasamayo’’tiādinā ābhogaṃ katvā bhojanaṃ adhiṭṭhahitvā bhojanaṃ nāma. ‘‘Mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti evaṃ avikappanā. Parammukhe aguṇavacanaṃ ayaso. Sammukhā garahā. Sīladiṭṭhibyasanānaṃ vinayapariyāpannattā tehi saddhiṃ itare pañcakaṃ pūretuṃ vuttā. ‘‘Vinayadharapañcamena gaṇenā’’ti (mahāva. 259) vuttattā pañcakaṃ jātaṃ. Aññatarasmiṃ vihāre eko theroti attho. ‘‘Yonakavisayatoti cīnaṭṭhānā’’ti likhitaṃ. Aṭṭha kappe anussarīti pubbenivāsañāṇaṃ nibbattesīti attho. Anantare ṭhāne ṭhatvāti attho. Ñattiyā kammappatto hutvāti ñattiṭṭhapitakāle kammappatto hoti. Puna kammavācāya kammasiddhi. Ñattikhettanti ñattiyāva kātabbaṭṭhānaṃ tassā khettaṃ, ñattidutiyādikamme paṭhamaṭṭhapanaṃ tassā okāso nāma. Āraññake idañcidañcānisaṃsanti evaṃ idamatthitanti attho.

Chakkavāravaṇṇanā

326. ‘‘Chabbassaparamatā dhāretabba’’nti vibhaṅge pāṭhattā evaṃ vuttaṃ. Cuddasaparamāni nava chakkāni honti. Kathaṃ? Paṭhamaṃ ekaṃ chakkaṃ, sesesu aṭṭhasu ekekena saddhiṃ ekekanti evaṃ tīṇi chakkāni antarapeyyāle vuttāni. Kathaṃ? ‘‘Catutthena āpattisamuṭṭhānena cha āpattiyo āpajjatī’’tiādinā nayena pañcamena, chaṭṭhena ca tīṇi chakkāni. Lobhādayo cha vivādamūlāni, tathā anuvādassa. Dīghaso cha vidatthiyo vassikasāṭikāya. Tiriyaṃ cha vidatthiyo sugatacīvarassa. Vippakatacīvaraṃ ādāya pakkamane niṭṭhānantiko, sanniṭṭhānanāsana savana sīmātikkantikasahubbhārāti cha, samādāya vārepi chāti chakkadvayaṃ. Sattake pakkamanantikena saha satta.

Sattakavāravaṇṇanā

327. Chakke vuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni sattakavasena yojetabbāni. Sattame aruṇuggamane nissaggiyanti ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, tato ce uttari vippavaseyyā’’ti evaṃ vuttaṃ nissaggiyaṃ hoti. Campeyyakkhandhake sugatacīvarabhāṇavārassa parato ‘‘idha pana, bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā’’tiādinā nayena vuttasattakāti.

Aṭṭhakavāravaṇṇanā

328. Tena saddhiṃ uposathādikaraṇaṃ ānisaṃso, akaraṇaṃ ādīnavo, tasmā ete aṭṭhānisaṃse sampassamānenāti attho. ‘‘Ayaso akkoso’’ti vuttaṃ. Pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ khantiṃ ruciṃ bhāvaṃ saññanti evaṃ akappiyakataṃ hoti appaṭiggahitakatantiādayo aṭṭha anatirittā. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhavācikā bhikkhunīnaṃ upasampadā ubhatoñatticatutthattā. Vassikasāṭikadānādīni aṭṭha varāni.

Navakavāravaṇṇanā

329. Navahi bhikkhūhi bhijjati. Manussamaṃsavajjehi nava maṃsehi vinicchayo. Sundaraṃ na sundaranti saṅghāṭiādīni nava cīvarāni. Tāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni, adhiṭṭhitakālato paṭṭhāya apaccuddharitvā na vikappetabbānīti adhippāyo. Nava vidatthiyo sugatacīvarassa. ‘‘Vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī’’tiādinā nayena adhammakamme dve navakāni pācittiyavasena vuttāni.

Dasakavāravaṇṇanā

330. ‘‘Oramattakañca adhikaraṇaṃ hoti, na ca gatigata’’ntiādinā (cūḷava. 204) dasa adhammikā salākaggāhā. Viparītā dhammikā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. ‘‘Saṃkaccikaṃ vā pakkhipitvā dasā’’ti vuttaṃ kappiyattā etesaṃ. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyā. ‘‘Sikkhāsammutiṃ datvā dasavassāya tassā dvādasavassakāle sayampi dvādasavassā bhavissatī’’ti vuṭṭhāpanasammuti sāditabbā. ‘‘Vinayadharasseva ‘āpattānāpattiṃ na jānātī’ti ārabbha yāva ‘ubhayāni kho panassa…pe… anubyañjanaso’ti pañcaṅgāni vatvā punapi ‘āpattānāpattiṃ na jānāti’cceva ārabbha yāva ‘adhikaraṇe ca na vinicchayakusalo hotī’ti pañca vuttā, te tathā tathā pañca pañca katvā dasa hontī’’ti likhitaṃ. ‘‘Dasavassāya bhikkhuniyā nissayo dātabbo’’ti ekaccesu potthakesu natthi, kiñcāpi natthi, pāṭho eva pana hoti.

Ekādasakavāravaṇṇanā

331. Na vodāyanti na pakāsenti. Rogameva rogātaṅkaṃ. Rogantarāyaṃ vā.

Ekuttarikanayavaṇṇanā niṭṭhitā.

Uposathādipucchāvissajjanāvaṇṇanā

332. ‘‘Saṅghaṃ, bhante, pavāremī’’tiādi pavāraṇakathā nāma vinītagāthāsu viya.

Atthavasapakaraṇavaṇṇanā

334. Dasa atthavase paṭiccāti ettha tassa tassa sikkhāpadassa paññāpane guṇavisesadīpanato, apaññāpane ādīnavadassanato ca saṅghasuṭṭhutā hoti. Tattha yathāsambhavaṃ lokavajjassa apaṇṇattisambhavassa paññāpane payogavisuddhi guṇo. Paṇṇattisambhavassa pana sekhiyassa lokavajjassa paññāpane paṭipattivisuddhi guṇo, paṇṇattivajjassa āsayavisuddhi guṇo appicchādiguṇāvahanato, tenevāha ‘‘subharatāya suposatāya appicchatāya appicchassa vaṇṇaṃ bhāsitvā’’ti. Samaṇācāravisuddhi cassa guṇoti veditabbaṃ. Atha vā lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato, paṇṇattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tathā paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro, paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ, tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo, tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo. Parivāranayena vā paṭhamena pāpicchānaṃ bhikkhūnaṃ pakkhupacchedo, dutiyena gihīnaṃ anukampā hoti. Vuttañhetaṃ ‘‘dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāyā’’ti (pari. 498). Tathā diṭṭhadhammikasamparāyikānaṃ verānaṃ vajjānaṃ akusalānaṃ vasenapi yojanā kātabbā. Vuttañhetaṃ ‘‘dve atthavase…pe… paññattaṃ diṭṭhadhammikānaṃ verānaṃ samparāyikānaṃ verānaṃ paṭighātāyā’’tiādi (pari. 498). Apicettha sabbampi akataviññattipaṭisaṃyuttaṃ, gihīnaṃ pīḷāpaṭisaṃyuttaṃ, tesaṃ pasādabhogakkhayarakkhāpaṭisaṃyuttañca gihīnaṃ anukampāya paññattaṃ nāma, kuladūsakagaṇabhojanāni pāpicchānaṃ pakkhupacchedāya paññattaṃ. Sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikaverādipaṭighātāya, mātugāmena saṃvidhānaṃ diṭṭhadhammikaverādisaṃvarāya paññattanti veditabbaṃ. Apicettha ādito paṭṭhāya dasaatthavasapakaraṇameva nissāya vinicchayo veditabbo.

Vatthuvītikkamena yaṃ, ekantākusalaṃ bhave;

Taṃ saṅghasuṭṭhubhāvāya, paññattaṃ lokavajjato.

Pārājikādiṃ,

Paññattijānaneneva, yatthāpatti na aññathā;

Taṃ dhammaṭṭhitiyā vāpi, pasāduppādabuddhiyā.

Dhammadesanāpaṭisaṃyuttaṃ itarañca sekhiyaṃ, idaṃ paṇṇattisambhavaṃ lokavajjaṃ nāma. Vatthuno, paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpatti pahoti, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Tattha ukkoṭanake pācittiyaṃ, ‘‘yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ (pāci. 475), yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ (pāci. 480), yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya…pe… pācittiya’’nti (pāci. 485) evamādi saṅghaphāsutāya paññattaṃ. ‘‘Aññavādake vihesake pācittiyaṃ (pāci. 101), pārājikādīhi anuddhaṃsane saṅghādisesādi ca dummaṅkūnaṃ niggahāya, anupakhajjanikkaḍḍhanaupassūtisikkhāpadādi pesalānaṃ phāsuvihārāya, sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikānaṃ āsavānaṃ paṭighātāya, sabbaṃ paṇṇattivajjaṃ diṭṭhadhammikānameva saṃvarāya. Sabbaṃ gihipaṭisaṃyuttaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya ca. Visesena ariṭṭhasamaṇuddesasikkhāpadaṃ, sāmaññena paccayesu mariyādapaṭisaṃyuttañca saddhammaṭṭhitiyā, ‘‘appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā’’ti (dī. ni. 3.358; a. ni. 8.30) ādisuttamettha sādhakaṃ. ‘‘Sikkhāpadavivaṇṇake (pāci. 439) mohanake pācittiya’’ntiādi (pāci. 444) vinayānuggahāya paññattanti veditabbaṃ. ‘‘Bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) idaṃ kimatthanti ce? Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ca. Kathaṃ?

‘‘Bhūtagāmo sajīvoti, avipallattadiṭṭhino;

Tassa kopanasaññāya, pasādo buddhasāvake.

‘‘Nijjīvasaññitaṃpetaṃ, akopento kathaṃ muni;

Jīvaṃ kopeyya niddoso, macchamaṃsānujānane.

Evampi –

‘‘Tassa kopanasaññāya, pasādo buddhasāvake;

Yato titthakarāvime, viratā bhūtagāmato;

Lokassa cittarakkhatthaṃ, tatopi virato munī’’ti. –

Pasannānaṃ bhiyyobhāvo hoti.

Vivittasenāsanabhogataṇhāvasenanijjīvamitārakkhaṃ;

Buddhobhininnañca vivajjayanto;

Sikkhāpadaṃ tattha ca paññapesi.

Nijjīvassāpi maṃsassa, khādanakaṃ yatiṃ pati;

Nindamānaṃ janaṃ disvā, bhūtagāmaṃ pariccaji.

Tikoṭiparisuddhattā, macchamaṃsānujānane;

Paṭicca maṃsānujānanaṃ, kamme diṭṭhippasaṅgabhayā.

Aparikkhakassa lokassa, parānuddayatāya ca;

Bhūtagāmapātabyatāya, pāṇātipātappasaṅgabhayā.

Tattha pariyāyavacanaṃ anujāni bhagavā, uddissa kataṃ paṭikkhipi parassa vā pāpappasaṅgabhayena. Idha pana bhūtagāmapātabyatāya pāpābhāvañāpanatthaṃ attuddesikaṃ vihāraṃ, kuṭiñca anujānīti veditabbaṃ. Pakiriyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasapakaraṇanti.

Mahāvaggavaṇṇanā niṭṭhitā.

Paṭhamagāthāsaṅgaṇikavaṇṇanā

Sattanagaresu paññattasikkhāpadavaṇṇanā

335. Vacanasampaṭicchanatthe vā nipātoti attho. Aḍḍhuḍḍhasatānīti tīṇi satāni, paññāsāni ca. Viggahanti manussaviggahaṃ. Atirekaṃ vāti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti ‘‘suddhakāḷakāna’’nti (pārā. 552-554) vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ. Bhikkhunīsu ca akkosoti yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā (pāci. 1029). Antaravāsakanti aññātikāya bhikkhuniyā cīvarapaṭiggahaṇaṃ. Rūpiyanti rūpiyasabbohāraṃ. Suttanti sāmaṃ suttaṃ viññāpetvā tantavāyehi. Ujjhāpanaketi ujjhāpanake khīyanake. Pācitapiṇḍanti bhikkhunīpaapācitapiṇḍapātaṃ. Cārittanti nimantito sabhatto samāno santaṃ. Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā. Vosāsantīti bhikkhū paneva kulesu nimantitā bhuñjanti (pāci. 558), tattha cesā. Giraggacariyāti ‘‘yā pana bhikkhunī naccaṃ vā gītaṃ vā’’ti (pāci. 834) ca, ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) ca vuttadvayaṃ. Chandadānenāti pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya (pāci. 1167). Pārājikāni cattāri, bhikkhunīnaṃ saññācikakuṭiñca kosiyamissasanthatañca seyyā ca anupasampannena saha pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmapātabyatā sappāṇakaudakasiñcananti attho. Mahāvihāroti mahallakavihāro. Aññanti aññavādakaṃ. Dvāranti yāvadvārakosā. ‘‘Anādariyapācittīti ca sahadhammikaṃ vuccamāno’’ti pāṭho. Payopānanti surusurukārakaṃ. Eḷakalomāni patto cāti eḷakalomadhovāpanañca ūnapañcabandhanapatto ca. Ovādo ceva bhesajjanti bhikkhunupassayaṃ upasaṅkamitvā ovādo taduttaribhesajjaviññāpanañca. Sūci araññakoti ‘‘aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcighara’’nti (pāci. 517) ca ‘‘yāni kho pana tāni āraññakāni senāsanāni sāsaṅka…pe… paṭidesetabba’’nti (pāci. 570) ca. Ovādoti yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya (pāci. 1055). Pārājikāni cattārītiādi dvīsu nagaresu paññattasampiṇḍanaṃ.

Catuvipattivaṇṇanā

336. Ekatiṃsā ye garukāti ubhato aṭṭha pārājikā, bhikkhūnaṃ terasa, bhikkhunīnaṃ dasa ca saṅghādisesā. Sādhāraṇāsādhāraṇavasena aṭṭha anavasesā nāma pārājikāni. Tadevāti sīlavipattiṃyeva. Vitthārato dassetuṃ ‘‘pārājika’’ntiādinā apucchitameva vissajjitaṃ. ‘‘Tattha yo cāyaṃ, akkosati hasādhippāyo’’ti pāṭho. Duṭṭhullavibhāvanavasenāgatavipattiṃ ṭhapetvā pucchāpaṭipāṭiyā yāvatatiyakapañhaṃ vissajjitumārabhi. Ukkhittānuvattikā bhikkhunī aṭṭha yāvatatiyakasaṅghādisesā idha pucchitattā anantarapañhā nāma jātā.

Chedanakādivaṇṇanā

337. Pamāṇātikkantamañcanisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvarappamāṇaṃ bhikkhunīnaṃ udakasāṭikāti cha chedanakāni. Cīvaravippavāsasammutiādayo catasso sammutiyo. ‘‘Ayaṃ tattha sāmīcī’’ti evaṃ āgatā satta sāmīciyo.

Asādhāraṇādivaṇṇanā

338. Pubbe vuttacuddasaparamāneva antarapañhe niṭṭhapetvā purimapañhaṃ vissajjento. Dhovanañca paṭiggahoti gāthā aṭṭhakathācariyānaṃ. Dve lomāni eḷakalomatiyojanaparamāni.

Dvevīsati khuddakāti –

‘‘Sakalo bhikkhunivaggo, paramparañca bhojanaṃ;

Anatirittaṃ abhihaṭaṃ, paṇītañca acelakaṃ;

Jānaṃ duṭṭhullachādanaṃ.

‘‘Ūnaṃ mātugāmena saddhiṃ, yā ca anikkhantarājake;

Santaṃ bhikkhuṃ anāpucchā, vikāle gāmappavesanaṃ.

‘‘Nisīdane ca yā sikkhā, vassikāya ca sāṭikā;

Dvāvīsati imā sikkhā, khuddakesu pakāsitā’’ti. –

Pāṭho. ‘‘Kulesu cārittāpattī’’ti pāṭho na gahetabbo sādhāraṇattā tassa sikkhāpadassa. Chacattārīsā cimeti chacattārīsa ime. ‘‘Pārājikāni saṅghādiseso’’ti evaṃ vuttasikkhāpade eva vibhajitvā vuttattā vibhattiyo nāma. Sādhāraṇanti aṭṭhannampi sādhāraṇaṃ. Pārājikabhūtā vibhattiyo pārājikavibhattiyo. Sādhāraṇe sattavajjo saṅghādiseso. Aññatarasmiṃ gaṇṭhipade ‘‘atha vā ‘dve uposathā dve pavāraṇā cattāri kammāni pañceva uddesā caturo bhavanti, naññathā’ti pāḷiṃ uddharanti. Tattha ‘cattāri kammānī’ti visesābhāvā uddharitapotthakameva sundaraṃ, pubbepi vibhattimattadassanavaseneva cetaṃ vuttaṃ. ‘Na samathehi vūpasamanavasenā’ti vatvā cattāri kammavibhajane ‘samathehi vūpasammatī’ti na visesitaṃ uposathappavāraṇānaṃyeva vibhāgattā. Kasmā? Etthāpi ‘uposathappavāraṇānaṃyeva visesetvā nayaṃ dethā’ti vuttattā, adhammena vaggādikammena āpattiyopi vūpasammantīti āpajjanatoti veditabba’’nti vuttaṃ, vicāretabbaṃ. Dvīhi catūhi tīhi kiccaṃ ekenāti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.

Pārājikādiāpattivaṇṇanā

339. Nibbacanamattanti vevacanamattaṃ. Seseti ādito sesā majjhantā. Padanti sikkhāpadaṃ. Saddhācittaṃ pasannacittanti attho, ‘‘santācitta’’nti vā pāṭho. Anāḷiyanti daliddaṃ. Kiñcāpi idaṃ nibbacanaṃ ‘‘garukaṃ lahukañcā’’tiādipañhe natthi, ‘‘handa vākyaṃ suṇoma te’’ti iminā pana vacanena saṅgahitassatthassa dīpanatthaṃ vuttanti veditabbaṃ. ‘‘Ākāso pakkhinaṃ gatī’’ti ca pāṭho atthi, so jātivasena yujjati. Pakkhīnanti ujukameva.

Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

Adhikaraṇabhedavaṇṇanā

Ukkoṭanabhedādivaṇṇanā

340. Adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetunti adhikaraṇāni sattahi samathehi sammanti, tāni ukkoṭento satta samathe ukkoṭeti nāmāti adhippāyo. Pasavatīti sambhavati. ‘‘Anuvādādhikaraṇe labbhantī’tiādīni ‘dhammo adhammo’tiādīnaṃ samānattā tesu visesato labbhantī’’ti vuttaṃ. Anihatanti suttādinā. Avinicchitanti ‘‘āpattianāpattī’’tiādinā. ‘‘Tattha jātakaṃ adhikaraṇaṃ ukkoṭeti…pe… tiṇavatthārakaṃ ukkoṭetī’’ti daseva vuttā. ‘‘Sammukhāvinayapaṭiññātakaraṇayebhuyyasikā avuttattā ukkoṭetuṃ na sakkā, kammavācāpi tesaṃ natthi. Tasmā te ukkoṭetuṃ na sakkāti vadantī’’ti likhitaṃ. Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho. Khandhakato vā parivārato vā ānītasuttena. Nijjhāpenti dassenti. Pubbe dhammavinayena vinicchitaṃ adhikaraṇaṃ upajjhāyādīnaṃ atthāya ‘‘adhammaṃ dhammo’’tiādīni dīpetvāti attho. Visamāni kāyakammādīni nissitattā visamanissito. Evaṃ sesesu.

Adhikaraṇanidānādivaṇṇanā

342-3. Kiṃsambhāranti kiṃparikkhāraṃ, ettha kinti liṅgasāmaññamabyayaṃ. Pubbe uppannavivādaṃ nissāya pacchā uppajjanakavivādo vivādanidānaṃ nāma. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti pārājikaṃ, vematikā paṭicchādeti thullaccayaṃ, bhikkhu saṅghādisesaṃ paṭicchādeti pācittiyaṃ, ācāravipattiṃ paṭicchādeti dukkaṭaṃ. Pubbe kataukkhepaniyādikiccaṃ nissāya uppajjanakakiccānaṃ. Kīdisānaṃ? Samanubhāsanādīnaṃ vasena. Taṃ hīti adhikaraṇaṃ.

344. Adhikaraṇesu yena adhikaraṇena sammanti, taṃ dassetunti yadā adhikaraṇehi sammanti, tadā kiccādhikaraṇeneva sammanti, na aññehīti dassanatthaṃ vuttaṃ, na ekantato adhikaraṇeneva sammantīti dassanatthaṃ.

348. Āpattādhikaraṇe saṅgho vivadatīti āpattānāpattīti evaṃ.

353. Samuṭṭhānābhāvato sammukhāvinaye kammassa kiriyākaraṇamiccādinā avibhajitvāva sativinayādīnaṃ channaṃyeva cha samuṭṭhānāni vibhattāni. Taṃ kasmā? Kammasaṅgahābhāvena, sativinayādīnaṃ viya saṅghasammukhatādīnaṃ kiccayatā nāma natthīti adhippāyo.

Adhikaraṇabhedavaṇṇanā niṭṭhitā.

Dutiyagāthāsaṅgaṇikavaṇṇanā

Codanādipucchāvissajjanāvaṇṇanā

359. Viggāhikakathanti attho. Nisāmayāti sallakkhehi. ‘‘Kāraya’’ iti pāṭho. Pubbāparaṃ na jānāti, tasmā akovido hotīti eke. Ayaṃ pana duvidhepi kicce kenaci iriyāpathena.

Codanākaṇḍavaṇṇanā

Anuvijjakakiccavaṇṇanā

360. Anuvijjakapucchane ājīvavipatti na pucchitā. Pañcāpattikkhandhavasena ācāravipatti pucchitā. ‘‘Ājīvavipattiyāpi tatheva, saṅgahagamanato’’ti vadanti. ‘‘Ajjhāpajjanto’’ti pāṭho.

363. Tasmā na ca āmisaṃ nissāyāti sambandhitabbaṃ.

Cūḷasaṅgāmavaṇṇanā

Anuvijjakassapaṭipattivaṇṇanā

365. Ṭhānanisajjavatthādinissitāti ‘‘evaṃ ṭhātabbaṃ evaṃ nisīditabba’’nti evamādikā. Saññājananatthanti ‘‘evaṃ vattabba’’nti evaṃ sañjānanatthaṃ. Anuvidhiyantenāti citte ṭhapentenāti attho. Lajjā sā nu khoti kiṃ sā lajjā ayaṃ parisāti adhippāyo. Anuyogavattaṃ kathāpetvāti ‘‘kimanuyogavattaṃ jānāsī’’ti pucchitvā teneva kathāpetvā. Ajānanappasaṅgā nāma aññāṇaṃ.

367. ‘‘Bhayena bhayā gacchatī’’ti bhayena bhayahetu bhayā gacchatīti hetuvasena vuttaṃ. Yathā ‘‘rattattā pana duṭṭhattā ca chandā dosā ca gacchatī’’ti hi vuttaṃ, evaṃ.

Mahāsaṅgāmavaṇṇanā

Voharantenajānitabbādivaṇṇanā

375. Vaṇṇāvaṇṇoti nīlādivaṇṇavasena ca ārogyatthādiavaṇṇavasena ca vuttasukkavissaṭṭhi.

402. Bhūmipucchāti bhūmi puthavī jagatī cāti sabbāni pathavivevacanāni.

Kathinabhedavaṇṇanā

Kathinaatthatādivaṇṇanā

403-4. Kinti kathaṃ. Anādiyadānaṃ tāvakālikavatthu. ‘‘Anāgatavasena anantarā hutvā’’ti udakāharaṇādipayogassa dhovanādipubbakaraṇassa pacchā uppajjanato, dhovanādikiriyañca sandhāya payogakaraṇato vuttaṃ. Purejātapaccaye panesa payogoti attho. Ekaṃ dhammampi na labhati attano purejātassa natthitāya.

Kathinādijānitabbavibhāgavaṇṇanā

412. Rūpādidhammesūti vaṇṇagandhādiaṭṭhakesu. ‘‘Vassānassa pacchimo māso’’ti (pārā. 218) vuttattā pacchime māse yasmiṃ vā tasmiṃ vā divase attharituṃ vaṭṭatīti siddhaṃ.

415. ‘‘Ādiccabandhunāti vuttattā theravacana’’nti vadanti.

Palibodhapañhābyākaraṇakathāvaṇṇanā

415-6. Sanniṭṭhānantiko kathaṃ bahisīmāya uddharīyati? Bhikkhu akatacīvaraṃ samādāya pakkamati ‘‘na paccessa’’nti, tassa bahisīmāgatassa evaṃ hoti ‘‘nevimaṃ cīvaraṃ kāressa’’nti, evametassa bahisīmāgatassa uddharīyati. Kathaṃ antosīmāya? Akatacīvaraṃ samādāya pakkamati ‘‘na paccessa’’nti, tato tattha phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodhoyeva ṭhito, so ca ‘‘nevimaṃ cīvaraṃ kāressa’’nti citte uppanne chijjati, tasmā ‘‘antosīmāya uddharīyatī’’ti vuttaṃ. Sanniṭṭhānantikaṃ duvidhaṃ ‘‘na paccessa’’nti āvāsapalibodhaṃ chinditvā tato punapi tameva vihāraṃ āgantvā ‘‘nevimaṃ cīvaraṃ kāressa’’nti sanniṭṭhānaṃ karoti, bahisīmāya ṭhatvā ‘‘nevimaṃ cīvaraṃ kāressaṃ na paccessa’’nti cittuppādena sanniṭṭhānantikaṃ hoti. Gāthāyampi ‘‘dve palibodhā apubbaṃ acarima’’nti idaṃ imameva sandhāya. ‘‘Āsāvacchediko kathaṃ antosīmāya? Āsīsitena ‘tumhe vihārameva patthetha, ahaṃ pahiṇissāmī’ti vutto pubbe ‘na paccessa’nti āvāsapalibodhaṃ chinditvā gato puna taṃ vihāraṃ gantvā tena ‘nāhaṃ sakkomi dātu’nti pahito hotī’’ti likhitaṃ. ‘‘Atthāre hi sati uddhāro nāmā’’ti atthāraṃ vinā uddhāraṃ na labhanti, tasmā vuttaṃ. Purimā dveti ‘‘dve kathinuddhārā ekuppādā ekanirodhā’’ti vuttādhikāre paṭhamaṃ vuttā antarabbhārasahubbhārā. Na pakkamanantikādayo dve. Ekato nirujjhantīti uddhārabhāvaṃ pāpuṇantīti attho.

Kathinabhedavaṇṇanā niṭṭhitā.

Paññattivaggavaṇṇanā niṭṭhitā.

Upālipañcakavaṇṇanā

Anissitavaggavaṇṇanā

419. Kāyikaupaghātikā nāma kāyena vītikkamo.

Nappaṭippassambhanavaggavaṇṇanā

420. Omaddakārakoti omadditvā abhibhavitvā kārako.

Vohāravaggavaṇṇanā

424. Bhedakaravatthūni nissāya vivādādhikaraṇaṃ samuṭṭhāti, evaṃ yathāsaṅkhyaṃ gacchati. Kodhopanāhādidvādasamūlapayogaṃ vivādādhikaraṇaṃ, tathā sesesu. Osāraṇādīsu navasu ṭhānesu kammañattiyā karaṇaṃ. Dvīsu ṭhānesu ñattidutiyañatticatutthakammesu. Yasmā mahāaṭṭhakathāyaṃ vuttanayeneva ubhatovibhaṅgā asaṅgahitā, tasmā yaṃ kurundiyaṃ vuttaṃ, taṃ gahetabbanti sambandho.

Diṭṭhāvikammavaggavaṇṇanā

425. Tiṇṇannaṃ upari saha āpattiṃ desetuṃ na labbhanti. Kammanānāsaṃvāsakānaṃ laddhiggahitakova laddhinānāsaṃvāsako. ‘‘Avippavāsasīmāya ṭhitassā’’ti mahāsīmaṃ kira sandhāya vuttaṃ.

433. ‘‘Ummādā cittakkhepā’’ti pāṭho.

Musāvādavaggavaṇṇanā

444. Pariyāyena jānantassāti yassa kassaci jānantassa pariyāyena vuttamusāvādoti attho.

446. Anuyogo na dātabboti tena vuttaṃ anādiyitvā tuṇhī bhavitabbanti attho.

Bhikkhunovādavaggavaṇṇanā

454. Vohāraniruttiyaṃ saddaniruttiyaṃ. Maggapaccavekkhaṇādayo ekūnavīsati.

Ubbāhikavaggavaṇṇanā

455. Pasāretā mohetā.

Adhikaraṇavūpasamavaggavaṇṇanā

458. ‘‘Yathārattanti anupasampanne apekkhatī’’tipi vadanti. ‘‘Yathāvuḍḍhanti upasampanne apekkhatī’’ti likhitaṃ.

Kathinatthāravaggavaṇṇanā

467. ‘‘Ekāvatto’’tipi paṭhanti, tassa kuddho kodhābhibhūtoti kirattho. Ekavatthotipi keci, uttarāsaṅgaṃ apanetvā ṭhitoti kirattho, taṃ sabbaṃ aṭṭhakathāyaṃ uddhaṭapāḷiyā virujjhatīti. Ekāvaṭṭoti hi uddhaṭaṃ, tasmā na gahetabbaṃ. Antarā vuttakāraṇenāti ‘‘kiccayapasutattā vandanaṃ asamannāharanto nalāṭaṃ paṭihaññeyyā’’tiādivuttakāraṇena.

Upālipañcakavaṇṇanā niṭṭhitā.

Āpattisamuṭṭhānavaṇṇanā

470. Pubbe vuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ. Desento, domanassiko aññehi bhiṃsāpanādīni katvā āpattiṃ āpajjitvāti adhippāyo.

Dutiyagāthāsaṅgaṇikavaṇṇanā

Kāyikādiāpattivaṇṇanā

474-5. Nidānuddesaṃ vinā sesuddesābhāvā ‘‘sabbapātimokkhuddesānañca saṅgaho hotī’’ti vuttaṃ. Vinaye garukā vinayagarukā. Idaṃ pana dvīsu gāthāsu kiñcāpi āgataṃ, aññehi pana missetvā vuttabhāvā nānākaraṇaṃ paccetabbaṃ. Navasu ṭhānesu kammaṃ hotīti kammañatti hoti. Vācāti vacīsambhavā. Addhānahīno ūnavīsativasso. ‘‘Apicetthāti kurundivādo’’ti vuttaṃ. Vanappatinti evaṃ adinnādāne āgataṃ vanappatiṃ. Vissaṭṭhichaḍḍaneti sukkavissaṭṭhiyaṃ. Dukkaṭā katāti dukkaṭaṃ vuttaṃ. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ.

Pācittiyavaṇṇanā

476. Mahāsaṅghikā sāmaṇerepi āpattiṃ desāpenti kira, tena vuttaṃ ‘‘na desāpetabbā’’ti, daṇḍakammaṃ pana tesaṃ kātabbaṃ tathārūpe oḷārikavītikkame.

Avandanīyapuggalādivaṇṇanā

477. Dasasataṃ āpattiyoti sahassaṃ āpattiyo. Campāyaṃ vinayavatthusminti campeyyakkhandhake. Adhammena vaggantiādīni cattāri kammāniyeva bhagavatā vuttānīti attho. Na kevalaṃ āpattiyeva, atha kho cha samathā…pe… sammukhāvinayena sammanti, samāyogaṃ gacchanti sammukhāvinayena sampayogaṃ gacchantīti attho. Vinā samathehi sammati, samathabhāvaṃ gacchati. Paṭisedhatthe sati vinā samathehīti samathehi vināti attho.

Soḷasakammādivaṇṇanā

478. Asuttakanti suttavirahitaṃ, usuttaṃ tatra natthīti adhippāyo.

Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

Sedamocanagāthāvaṇṇanā

Avippavāsapañhāvaṇṇanā

479. Tahinti tasmiṃ puggale. Akappiyasambhogo nāma methunadhammādi. ‘‘Varasenāsanarakkhaṇatthāya vissajjetvā paribhuñjituṃ vaṭṭatī’’ti garubhaṇḍavinicchaye vutto. Ekādasāvandiye paṇḍakādayo ekādasa. Upeti saparisaṃ. Na jīvati nimmitarūpattā. ‘‘Ubbhakkhakena vadāmī’’ti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhivivajjanena vaccamaggappassāvamaggesu. Gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāyāti bhikkhuniyā gāmāpariyāpannaparatīre nadisamīpameva sandhāya vuttā. Tattha paratīre gāmūpacāro ekaleḍḍupāto nadipariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ na atthi, tañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi. Paratīre pana ekaleḍḍupātasaṅkhāte gāmūpacāreyeva padaṃ ṭhapeti. Antare abhidhammavasena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā ca hotīti ñātabbaṃ. Ettāvatāpi santosamakatvā vicāretvā gahetabbaṃ. Bhikkhūnaṃ santike upasampannā pañcasatā mahāpajāpatippamukhā. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.

Pārājikādipañhāvaṇṇanā

480. ‘‘Dussakuṭiṃ sandhāyā’’ti saha dussena vītikkamanassa sakkuṇeyyatāya vuttaṃ. Liṅgaparivatte paṭiggahaṇassa vijahanato sāmaṃ gahetvā bhuñjituṃ na vaṭṭati. Kākaūhadanaṃ vāti kākena ūhadanaṃ vā. ‘‘Tayo purisepi upagantvā’’ti pāṭhaseso.

Pācittiyādipañhāvaṇṇanā

481. Methunadhammapaccayā nāma kāyasaṃsaggo. Taṃhetu methunadhammassa pubbabhāgabhūtaṃ kāyasaṃsaggaṃ vāyāmantiyāti aṭṭhavatthupūraṇaṃ sandhāya. Paribhogappaccayāti paribhogakāraṇā. Tasmāti yasmā paribhogappaccayā āpajjati, tasmā bhojanapariyosāne hotīti attho. Porāṇapotthakesu ‘‘tassā’’ti pāṭho. ‘‘Kāraṇavacanaṃ sundaraṃ bhojanaparicchedadassanato’’ti vadanti.

Sedamocanagāthāvaṇṇanā niṭṭhitā.

Pañcavaggo

Kammavaggavaṇṇanā

483. ‘‘Ummattakasammutiṃ ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭatī’’ti vuttaṃ. Tattha nisinnepi na kuppati niyamābhāvā. Asammukhā kate dosābhāvaṃ dassetuṃ ‘‘asammukhākataṃ sukataṃ hotī’’ti vuttaṃ. Dūtena upasampadā panettha sammukhā kātuṃ na sakkā. Kammavācānānattasabhāvā pattanikkujjanādayo hatthapāsato apanetvā kātabbā, tena vuttaṃ ‘‘asammukhā kataṃ sukataṃ hotī’’ti. ‘‘Pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karotī’’ti ayaṃ vacanattho. Ṭhapetvā kattikamāsanti so pavāraṇāmāso, dve ca puṇṇamāsiyoti paṭhamadutiyavassūpagatānaṃ pavāraṇā puṇṇamāsā dve.

485. Padaṃ vā chaḍḍetīti attho. Ka-vaggādīsu pañcasu. Garukanti dīghaṃ, saṃyogaparañca. ‘‘Buddharakkhitattherassa yassa nakkhamatī’’ti ettha ta-kāraka-kārā saṃyogaparā. Dīghe vattabbe rassanti ‘‘so tuṇhī assā’’ti vattabbe so tuṇhi assāti vacanaṃ.

486. Sesaṭṭhakathāsu vuttavacanaṃ kurundiyaṃ pākaṭaṃ katvā ‘‘nisīdituṃ na sakkontī’’ti vuttaṃ.

487-8. Parisuddhasīlā cattāro bhikkhūti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu, dvīsu vā nisinnesu ekassa, dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva.

Apalokanakammakathāvaṇṇanā

495-6. Kāyasambhogasāmaggidānasahaseyyapaṭiggahaṇādi imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammaññeva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā upalakkhīyatīti kammalakkhaṇaṃ upanissayo viya. Hetupaccayādilakkhaṇavimutto hi sabbo paccayaviseso tattha saṅgayhati, evampi ‘‘kammalakkhaṇamevā’’ti vuttaṃ. Kammalakkhaṇaṃ dassetuṃ ‘‘acchinnacīvarajiṇṇacīvaranaṭṭhacīvarāna’’ntiādi vuttaṃ. ‘‘Tato atirekaṃ dentena apaloketvā dātabba’’nti vuttaṃ apalokanaṃ kammalakkhaṇameva. Evaṃ sabbattha lakkhaṇaṃ veditabbaṃ. Iṇapalibodhampīti sace tādisaṃ bhikkhuṃ iṇāyikā palibujjhanti. Tatruppādato dātuṃ vaṭṭati. Antarasannipātoti uposathappavāraṇādimahāsannipāte ṭhapetvā antarā maṅgaluccāraṇādi. Upanikkhepatoti cetiyassa āpadatthāya nikkhittato. ‘‘Aññā katikā kātabbā’’ti ye rukkhe uddissa pubbe katikā katā, tehi imesaṃ aññattāti vuttaṃ. ‘‘Sace tattha mūle’’ti pubbe ‘‘ito paṭṭhāya bhājetvā khādantū’’ti vacanena puggalikaparibhogo paṭikkhitto hoti. Anuvicaritvāti pacchato pacchato gantvā. Tesaṃ santikā paccayaṃ paccāsīsantenāti attho. Mūlabhāganti dasamabhāgaṃ katvā. Pubbakāle dasamabhāgaṃ katvā adaṃsu, tasmā ‘‘mūlabhāgo’’ti vuttaṃ. Akatāvāsaṃ vā katvāti uppannaāyena. Jaggitakāleyeva na vāretabbāti jaggitā hutvā pupphaphalabharitakāleti attho. Jagganakāleti jaggituṃ āraddhakāle. Ñattikammaṭṭhānabhede panāti ñattikammassa ṭhānabhede.

Idaṃ panettha pakiṇṇakaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo, na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ pubbe ṭhapitaṃ. Vuttañhetaṃ ‘‘yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā’’tiādi (pari. aṭṭha. 495-496). Atthi gaṇakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ yo pārisuddhiuposatho aññesaṃ santike karīyati, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho, na puggalo, taṃ yo pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho, na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dveyeva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā vā adhikā vāti.

Apaññattepaññattavaggavaṇṇanā

500. Kakusandhakoṇāgamanakassapā eva hi satta āpattikkhandhe paññapesuṃ. Vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesuṃ.

Nigamanakathāvaṇṇanā

Ubhatovibhaṅgakhandhakaparivārehi vibhattaṃ desanaṃ atthi tassa vinayapiṭakassa, nāmena samantapāsādikā nāma saṃvaṇṇanā ‘‘samantapāsādikā nāmā’’ti vuttavacanasaṃvaṇṇanā samattāti āha. Tattha padhānaghare. Iddhā atthavinicchayādīhi.

Sammā udito samudito, te guṇe akicchena adhigato adhikappamāṇaguṇehi vā samudito, tena samuditena ‘‘gatānaṃ dhammānaṃ gatiyo samannesatī’’ti vuttāya satiyā uppāditā saddhādayo paramavisuddhā nāma samannārakkhattā. Iti satipi saddhādīhi vuttā hoti. Evaṃ sante ettha vutte catubbidhe sīle pātimokkhasaṃvarasīlaṃ saddhā maṇḍeti. Saddhāsādhanañhi taṃ. Indriyasaṃvarājīvapārisuddhipaccayaparibhogasīlāni paṭimaṇḍenti sativīriyapaññāyoti yathāyogaṃ veditabbaṃ. Apica saddhā ca buddhirahitā avisuddhā hoti buddhiyā pasādahetuttā. Buddhiyo pana tassānubhāvena paramavisuddhā nāma honti. Paññā saddhārahitā kerāṭikapakkhaṃ bhajati, saddhāyuttā eva visuddhā hoti. Vīriyañca samādhirahitaṃ uddhaccāya saṃvattati, na samādhiyuttanti vīriyassa suddhavacanato samādhipi vutto hoti, evaṃ paramavisuddhā saddhādayopi pātimokkhaṃ paṭimaṇḍentīti ñātabbaṃ. Kathaṃ? Paṭipattidesake satthari ca paṭipattiyañca paṭipattiphale ca saddhāya vinā sīlasamādānaṃ, samādinnavisodhanañca kātuṃ na sakkāti saddhā pātimokkhaṃ paṭimaṇḍeti. Tattha ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.255; ma. ni. 1.74; saṃ. ni. 1.249) satthari ca pūjetuṃ sakkoti. Paṭipattiyaṃ sīlavipattisampattimūlake sandiṭṭhikasamparāyikaphale ca saddhāpavatti vitthārato ñātabbā, sīlavipattisampattinimittaṃ ādīnavamānisaṃsañca ādīnavapariccāge, ānisaṃsasampādane ca upāyaṃ disvā tathā pavattamānā paññā pātimokkhasaṃvaraṃ paṭimaṇḍeti. ‘‘Atisīta’’ntiādinā appavattanārahaṃ kosajjaṃ ‘‘yo ca sītañca uṇhañcā’’ti vuttānusārena pajahitvā anuppannuppannānaṃ asaṃvarasaṃvarānaṃ anuppādanapajahanauppādanavaḍḍhanavasena pavattamānavīriyaṃ pātimokkhaṃ paṭimaṇḍeti, iminā nayena indriyasaṃvarādīsupi yojetabbaṃ. Catunnampi saṅgahavatthūnaṃ anukūlasamudācāro idha ācāroti veditabbo. Ajjava-vacanena lābhasakkārahetu kāyaduccaritādikuṭilakaramāyāsāṭheyyapaṭipakkhaajjavadhammasamāyogadīpanena alobhajjhāsayatā dīpitā. Maddava-vacanena kakkhaḷabhāvakarapaṭighādipaṭipakkhabhūtamettādimaddavadhammasamāyogadīpanena hitajjhāsayādīni dīpitāni honti. Ādi-saddena ‘‘khanti ca soraccañca sākhalyañca paṭisanthāro cā’’tiādinā (dha. sa. dukamātikā 125-126) vuttadhammehi samāyogo dīpito hoti. Idha vuttā ajjavamaddavādayo guṇā sīlasampattiyā hetū ca honti sīlasampattiphalañca taṃsampādanato. Sakasamayoti catuparisā. Etena sabhāgadukkhabhāvābhāvo sūcito. Atha vā sakasamayoti sogataṃ piṭakattayaṃ sakasamayo eva gahanaṃ duddīpanattā, sakasamayassa sanniṭṭhānaṃ sakasamayagahanaṃ –

‘‘Saccaṃ satto paṭisandhi, paccayākārameva ca;

Duddasā caturo dhammā, desetuñca sudukkarā’’ti. (vibha. aṭṭha. 225) –

Vuttattā yathā sakasamayassa gahanapadena yojanā vuttā, tathā parasamayassapi. Paññāveyyattiyenāti anena tikhiṇena ñāṇena katasilānisitasatthasadisasabhāvapaññā vuttā. Tipiṭakasaṅkhātāya pariyattiyā pabhedo tipiṭakapariyattippabhedo. Tasmiṃ pabhede. Tanti ca tantiattho ca sāsanaṃ nāma. Idha ‘‘tanti evā’’ti vadanti. Yasmiṃ ayaṃ saṃvaṇṇanā niṭṭhāpitā, tasmiṃ kāle paṭivedhañāṇābhāvato sutamayaṃ sandhāya ‘‘appaṭihatañāṇappabhāvenā’’ti vuttaṃ. Karaṇasampattiyā janitattā sukhaviniggataṃ. Sukhaviniggatattā madhurodātavacanalāvaṇṇayuttenāpi yojetabbaṃ, īdisaṃ vacanaṃ sotasukhañca sannivesasampattisukhañca hoti. ‘‘Veyyākaraṇenā’’ti avatvā ‘‘mahāveyyākaraṇenā’’ti vuttattā sikkhāniruttichandovicityādipaṭimaṇḍitapāṇiniyanyāsādhāraṇadhāraṇasabhāvo sūcito bhavati. Yuttavādinātiādīsu yuttamuttavādinā ṭhānuppattiyapaññāya samannāgatenāti attho. Ojābhedepi āyusattikaraṇatādisāmatthayogānaṃ mahākavinā racitaganthassa mahantattā vā ‘‘tipiṭakapariyattippabhede’’tiādīhi sāsane, hetuvisaye, sadde cāti imesu tīsu ṭhānesu pāṭavabhāvaṃ dīpento venayikabuddhisampattisabbhāvamassa sūceti. Yesaṃ puggalānaṃ pabhinnā paṭisambhidādi, te pabhinnapaṭisambhidādayo dhammā. Tehi parivārito ukkhittasantatiupacchedamakatvā attano santāne uppādanavaḍḍhanavasena vārito so pabhinnapaṭisambhidāparivāro. Tasmiṃ pabhinnapaṭisambhidāparivāre uttarimanussadhammeti attho. Chaḷabhiññacatupaṭisambhidādippabhedaguṇapaṭimaṇḍite pana chaḷabhiññā uttarimanussadhammā eva. Catūsu paṭisambhidāsu atthapaṭisambhidāya ekadesova. Tadubhayaṃ sayaṃ uttarimanussadhammapariyāpannaṃ kathaṃ uttarimanussadhammaṃ paṭimaṇḍetīti ce? Rukkhaṃ rukkhassa avayavabhūtapupphādayo viya sayañca yesaṃ uttarimanussadhammānaṃ avayavattāti. Kāmāvacaradhammapariyāpannapaṭisambhidāñāṇaṃ uttarimanussadhammānaṃ anavayavabhūtaṃ uttarimanussadhammaṃ paṭimaṇḍeti, purisassa anavayavabhūto alaṅkāro viya purisaṃ. Atha vā kāmāvacarapaasambhidāparivāro chaḷabhiññāpaṭisambhidādippabhedaguṇe paṭimaṇḍeti. Lokuttarapaṭisambhidaṃ sandhāya puna paṭisambhidāvacanañca. Sāsane uppajjitvā sāsanassa alaṅkārabhūtena, yasmiṃ vaṃse uppanno, tasseva vā alaṅkārabhūtena. Saṅkhepavitthāresu itarītarakaraṇaṃ, appasannapasannānaṃ pasāduppādanābhivuḍḍhikaraṇaṃ, vuttānaṃ gambhīrānaṃ gambhīruttānabhāvakaraṇanti evaṃ chabbidhācariyaguṇayogato vipulabuddhi nāma. Ye dhammacintanaṃ atidhāvantā keci ucchedādinānappakāraṃ antaṃ vā gaṇhanti, ‘‘sabbaṃ ñeyyaṃ paññatti evā’’ti vā ‘‘paramattho evā’’ti vā gaṇhanti, tesaṃ buddhi micchādiṭṭhipaccayattā samalā nāma hoti, imassa pana buddhi dhammacintātidhāvanarahitattā visuddhā nāma hoti. Tena vuttaṃ ‘‘vipulavisuddhabuddhinā’’ti. Garūhi ‘‘piyo garu bhāvanīyo’’tiādinā (a. ni. 7.37; netti. 113) vuttaguṇehi yuttagarūhi. Guṇehi thirabhāvaṃ gatattā therena.

Sīlena sīlassa vā visuddhiyā sīlavisuddhiyā. Avijjaṇḍakosaṃ padāletvā paṭhamaṃ abhinibbattattā lokajeṭṭhassa. Lokassa vā gambhīre mahante sīlādikkhandhe esi gavesīti mahesīti.

Ettāvatā samadhikasattavīsatisahassaparimāṇāya samantapāsādikasaññitāya vinayaṭṭhakathāya sabbapadesu vinicchayajātaṃ saṅkhipitvā gaṇṭhiṭṭhānavikāsanā katā hoti, tathāpi yaṃ ettha likhitaṃ, taṃ suṭṭhu vicāretvā pāḷiñca aṭṭhakathañca sallakkhetvā ye ācariyā buddhassa bhagavato mahānubhāvaṃ, vinayapiṭakassa ca vicitranayagambhīratthataṃ sallakkhetvā porāṇānaṃ kathāmaggaṃ avināsetvā attano matiṃ pahāya kevalaṃ saddhammaṭṭhitiyā, parānuggahakāmatāya ca vinayapiṭakaṃ pakāsentā ṭhitā, tesaṃ pādamūle vanditvā khantisoraccādiguṇasamannāgatena hutvā vattasampattiyā tesaṃ cittaṃ ārādhetvā paveṇiyā āgataṃ vinicchayaṃ kathāpetvā upadhāretvā yaṃ tena saṃsandati, taṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Itarathā tuṇhībhūtena bhavitabbaṃ. Vinicchayasaṅkarakarena pana na bhavitabbameva. Kasmā? Sāsanassa nāsahetuttā. Hoti cettha –

‘‘Asambudhaṃ buddhamahānubhāvaṃ,

Dhammassa gambhīranayatthatañca;

Yo vaṇṇaye taṃ vinayaṃ aviññū,

So duddaso sāsananāsahetu.

Pāḷiṃ tadatthañca asambudhañhi,

Nāseti yo aṭṭhakathānayañca;

Anicchayaṃ nicchayato parehi,

Gāheti teheva purakkhato so.

Anukkameneva mahājanena,

Purakkhato paṇḍitamānibhikkhu;

Apaṇḍitānaṃ vimatiṃ akatvā,

Ācariyalīḷaṃ purato karotī’’ti.

Samantapāsādikāya gaṇṭhipadādhippāyappakāsanā samattā.

Vajirabuddhiṭīkā niṭṭhitā.