Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vimativinodanī-ṭīkā (paṭhamo bhāgo)

Ganthārambhakathā

Karuṇāpuṇṇahadayaṃ, sugataṃ hitadāyakaṃ;

Natvā dhammañca vimalaṃ, saṅghañca guṇasampadaṃ.

Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā;

Pubbakehi katā nekā, nānānayasamākulā.

Tattha kāci suvitthiṇṇā, dukkhogāhā ca ganthato;

Viraddhā atthato cāpi, saddato cāpi katthaci.

Kāci katthaci apuṇṇā, kāci sammohakārinī;

Tasmā tāhi samādāya, sāraṃ saṅkheparūpato.

Līnatthañca pakāsento, viraddhañca visodhayaṃ;

Upaṭṭhitanayañcāpi, tattha tattha pakāsayaṃ.

Vinaye vimatiṃ chetuṃ, bhikkhūnaṃ lahuvuttinaṃ;

Saṅkhepena likhissāmi, tassā līnatthavaṇṇanaṃ.

Ganthārambhakathāvaṇṇanā

Vinayasaṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ yo kappakoṭīhipītiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti. Ettha ca saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā, mayaṃ pana idhādhippetameva payojanaṃ dassayissāma. Tasmā saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Tathā hi vuttaṃ ‘‘tassānubhāvena hatantarāyo’’ti. Ratanattayapaṇāmakaraṇena hi rāgādidosavigamato paññādiguṇapāṭavato āyuādivaḍḍhanato puññātisayabhāvādito ca hoteva yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ.

Tattha paṭhamaṃ tāva bhagavato vandanaṃ kattukāmo ‘‘yo kappakoṭīhipi…pe… tassā’’ti āha. Imissā pana vinayadesanāya karuṇāppadhānañāṇasamuṭṭhitatāya karuṇāppadhānameva thomanaṃ āraddhaṃ. Esā hi ācariyassa pakati, yadidaṃ ārambhānurūpathomanā. Karuṇāggahaṇena cettha aparimeyyappabhāvā sabbepi buddhaguṇā nayato saṅgahitāti daṭṭhabbā taṃmūlakattā sesabuddhaguṇānaṃ. Tattha yoti imassa aniyamavacanassa nāthoti iminā sambandho. Kappakoṭīhipi appameyyaṃ kālanti kappakoṭigaṇanāvasenapi ‘‘ettakā kappakoṭiyo’’ti pametuṃ asakkuṇeyyaṃ kālaṃ. Api-saddena pageva vassagaṇanāyāti dasseti. Appameyyaṃ kālanti ca accantasaṃyoge upayogavacanaṃ, tena kappakoṭigaṇanāvasena paricchinditumasakkuṇeyyamapi, asaṅkhyeyyavasena pana paricchinditabbato salakkhaṃ caturasaṅkhyeyyakappakālaṃ accantameva nirantaraṃ pañcamahāpaaccāgādiatidukkarāni karonto khedaṃ kāyikaṃ parissamaṃ pattoti dasseti.

Lokahitāyāti sattalokassa hitāya. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsatīti attho. Atha vā nāthati veneyyagate kilese upatāpeti, nāthati vā yācati veneyye attano hitakaraṇe yācitvāpi niyojetīti nātho, lokapaṭisaraṇo lokasāmī lokanāyakoti vuttaṃ hoti. Mahākāruṇikassāti yo karuṇāya kampitahadayattā lokahitatthaṃ atidukkarakiriyāya anekappakāraṃ tādisaṃ dukkhaṃ anubhavitvā āgato, tassa mahākāruṇikassāti attho. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Dukkhitesu vā kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādheti, vināseti vā parassa dukkhanti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibādheti. Karuṇāya niyutto kāruṇiko, mahanto kāruṇiko mahākāruṇiko, tassa namo atthūti pāṭhaseso.

Evaṃ karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ thometvā idāni saddhammaṃ thometuṃ asambudhantiādimāha. Tattha buddhanisevitaṃ yaṃ asambudhaṃ jīvaloko bhavā bhavaṃ gacchati, tassa dhammavarassa namoti sambandho. Tattha asambudhanti asambujjhanto, yathāsabhāvaṃ appaṭivijjhanatoti vuttaṃ hoti. Hetuattho hettha antapaccayo. Yanti aniyamato sapariyattiko navalokuttaradhammo kammabhāvena niddiṭṭho. Buddhanisevitanti tasseva visesanaṃ, sammāsambuddhena, paccekabuddhasāvakabuddhehipi vā gocarāsevanabhāvanāsevanāhi yathārahaṃ nisevitaṃ, ajahitanti attho. Tattha pariyattiphalanibbānāni gocarāsevanavaseneva nisevitāni, maggo pana bhāvanāsevanavasenāpi paccavekkhaṇañāṇādivasena gocarāsevanavasenāpi nisevito. Bhavābhavanti bhavato bhavaṃ. Atha vā hīnapaṇītādivasena khuddakaṃ mahantañca bhavanti attho. Vuḍḍhatthopi hi a-kāro dissati asekkhā dhammātiādīsu (dha. sa. tikamātikā 11) viya. Atha vā bhavoti vuḍḍhi, abhavoti hāni. Bhavoti vā sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Vuttappakāro bhavo ca abhavo ca bhavābhavo, taṃ bhavābhavaṃ. Gacchatīti upagacchati. Jīvalokoti sattaloko. Avijjādikilesajālaviddhaṃsinoti dhammavisesanaṃ. Tattha na vidati dhammānaṃ yathāsabhāvaṃ na vijānātīti avijjā, aññāṇaṃ. Sā ādi yesaṃ taṇhādīnaṃ, teyeva kilissanti etehi sattāti kilesā, teyeva ca sattānaṃ vibādhanaṭṭhena jālasadisāti jālaṃ, taṃ viddhaṃseti sabbaso vināseti sīlenāti avijjādikilesajālaviddhaṃsī, tassa.

Nanu cettha sapariyattiko navalokuttaradhammo adhippeto, tattha ca maggoyeva kilese viddhaṃseti, netareti ce? Vuccate – maggassāpi nibbānamāgamma kilesaviddhaṃsanato nibbānampi kilese viddhaṃseti nāma, maggassa kilesaviddhaṃsanakiccaṃ phalena niṭṭhitanti phalampi ‘‘kilesaviddhaṃsī’’ti vuccati, pariyattidhammopi kilesaviddhaṃsanassa upanissayapaccayattā ‘‘kilesaviddhaṃsī’’ti vattuṃ arahatīti na koci doso. Dhammavarassa tassāti pubbe aniyamitassa niyāmakavacanaṃ. Tattha yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu saṃsāradukkhe ca apatamāne dhāretīti dhammo. Vuttappakāro dhammo eva attano uttaritarābhāvena varo pavaro anuttaroti dhammavaro, tassa dhammavarassa namo atthūti attho.

Evaṃ saṅkhepanayeneva sabbadhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ guṇehītiādimāha. Tattha guṇehi yo yutto, tamariyasaṅghaṃ namāmīti sambandho. Sīlādayo guṇā cettha lokiyalokuttarā adhippetā. ‘‘Vimuttivimuttiñāṇa’’nti vattabbe ekadesasarūpekasesanayena ‘‘vimuttiñāṇa’’nti vuttaṃ, ādisaddapariyāyena pabhutisaddena vā vimuttiggahaṇaṃ veditabbaṃ. Tattha vimuttīti phalaṃ. Vimuttiñāṇanti paccavekkhaṇañāṇaṃ. Pabhuti-saddena chaḷabhiññācatupaṭisambhidādayo guṇā saṅgahitāti daṭṭhabbā. Kusalatthikānaṃ janānaṃ puññātisayavuḍḍhiyā khettasadisattā khettanti āha ‘‘khettaṃ janānaṃ kusalatthikāna’’nti. Khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti hi khettaṃ. Ariyasaṅghanti ettha ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, aṭṭha ariyapuggalā, ariyānaṃ saṅgho samūhoti ariyasaṅgho, taṃ ariyasaṅghaṃ.

Idāni ratanattayapaṇāmajanitaṃ kusalābhisandaṃ yathādhippete payojane niyojetvā attanā saṃvaṇṇiyamānassa vinayassa sakalasāsanamūlabhāvadassanamukhena saṃvaṇṇanākaraṇassāpi sāsanamūlataṃ dassetuṃ iccevamiccādigāthādvayamāha. Puññābhisandanti puññoghaṃ, puññappavāhaṃ puññarāsinti attho. Tassānubhāvenāti tassa yathāvuttassa puññappavāhassa ānubhāvena balena hatantarāyo vinayaṃ vaṇṇayissanti sambandho.

Aṭṭhitassa susaṇṭhitassa bhagavato sāsanaṃ yasmiṃ ṭhite patiṭṭhitaṃ hotīti yojetabbaṃ. Tattha yasminti yasmiṃ vinayapiṭake. Ṭhiteti pāḷito ca atthato ca anūnaṃ hutvā lajjīpuggalesu pavattanaṭṭhena ṭhite. Sāsananti sikkhattayasaṅgahitaṃ sāsanaṃ. Aṭṭhitassāti kāmasukhallikattakilamathānuyogasaṅkhāte antadvaye aṭṭhitassa, ‘‘parinibbutassapi bhagavato’’tipi vadanti. Susaṇṭhitassāti antadvayavirahitāya majjhimāya paṭipadāya suṭṭhu ṭhitassa. Amissanti bhāvanapuṃsakaniddeso, nikāyantaraladdhīhi asammissaṃ katvā anākulaṃ katvā vaṇṇayissanti vuttaṃ hoti. Nissāya pubbācariyānubhāvanti pubbācariyehi saṃvaṇṇitaṃ aṭṭhakathaṃ nissāya, na attano balenāti adhippāyo.

Atha porāṇaṭṭhakathāsu vijjamānāsu puna vinayasaṃvaṇṇanā kiṃpayojanāti? Āha kāmañcātiādi. Tattha kāmanti ekantena, yathicchakaṃ vā, sabbasoti vuttaṃ hoti, tassa saṃvaṇṇitoyaṃ vinayoti iminā sambandho. Pubbācariyāsabhehīti mahākassapattherādayo pubbācariyā eva akampiyaṭṭhena uttamaṭṭhena ca āsabhā, tehi pubbācariyavarehīti vuttaṃ hoti. Kīdisā pana te pubbācariyāti? Āha ñāṇambūtiādi. Aggamaggañāṇasaṅkhātena ambunā salilena niddhotāni nissesato āyatiṃ anuppattidhammatāpādanena dhotāni visodhitāni rāgādīni tīṇi malāni kāmāsavādayo ca cattāro āsavā yehi te ñāṇambuniddhotamalāsavā, tehi khīṇāsavehīti attho. Khīṇāsavabhāvepi na ete sukkhavipassakāti āha ‘‘visuddhavijjāpaṭisambhidehī’’ti. Tattha vijjāti tisso vijjā, aṭṭha vijjā vā. Paṭisambhidāppattesupi mahākassapattherādīnaṃ uccinitvā gahitatāya tesaṃ saddhammasaṃvaṇṇane sāmatthiyaṃ sātisayanti dassento āha ‘‘saddhammasaṃvaṇṇanakovidehī’’ti.

Kilesajātaṃ, parikkhārabāhullaṃ vā sallikhati tanuṃ karotīti sallekho, appicchatādiguṇasamūho, idha pana khīṇāsavādhikārattā parikkhārabāhullassa sallikhanavaseneva attho gahetabbo. Sallekhena nibbattaṃ sallekhiyaṃ, tasmiṃ sallekhiye, dhutaṅgapariharaṇādisallekhapaapattiyanti vuttaṃ hoti. Nosulabhūpamehīti sallekhapaṭipattiyā ‘‘asukasadisā’’ti natthi sulabhā upamā etesanti nosulabhūpamā, tehi. Mahāvihārassāti iminā nikāyantaraṃ paṭikkhipati. Vihārasīsena hettha tattha nivāsīnañceva tehi samaladdhikānañca sabbesaṃ bhikkhūnaṃ gahaṇaṃ daṭṭhabbaṃ. Tasmā tesaṃ mahāvihāravāsīnaṃ diṭṭhisīlavisuddhiyā pabhavattena saññāṇabhūtattā dhammasaṅgāhakā mahākassapattherādayo ‘‘mahāvihārassa dhajūpamā’’ti vuttā, tehi ayaṃ vinayo saṃvaṇṇito sammā anūnaṃ katvā vaṇṇito. Kathanti āha ‘‘cittehi nayehī’’ti. Vicittehi nayehi sambuddhavaranvayehi sabbaññubuddhavaraṃ anugatehi, bhagavato adhippāyānugatehi nayehīti vuttaṃ hoti.

Evaṃ porāṇaṭṭhakathāya anūnabhāvaṃ dassetvā idāni attano saṃvaṇṇanāya payojanavisesaṃ ajjhesakañca dassetuṃ saṃvaṇṇanātiādimāha. Tattha saṅkhatattāti racitattā. Na kañci atthaṃ abhisambhuṇātīti na kañci atthaṃ sādheti.

Saṃvaṇṇanaṃ tañcātiādinā attano saṃvaṇṇanāya karaṇappakāraṃ dasseti. Tattha tañca idāni vuccamānaṃ saṃvaṇṇanaṃ samārabhanto sakalāyapi mahāaṭṭhakathāya idha gahetabbato mahāaṭṭhakathaṃ tassā idāni vuccamānāya saṃvaṇṇanāya sarīraṃ katvā mahāpaccariyaṃ yo vinicchayo vutto, tatheva kurundīnāmādīsu vissutāsu aṭṭhakathāsu yo vinicchayo vutto, tatopi vinicchayato yuttamatthaṃ apariccajanto antogadhattheravādaṃ katvā saṃvaṇṇanaṃ sammā samārabhissanti padatthasambandho veditabbo. Ettha ca attho kathīyati etāyāti aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā. Mahāpaccariyanti mahāpaccarīnāmikaṃ. Ettha ca paccarīti uḷumpaṃ vuccati, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. ‘‘Kurundīvallivihāro nāma atthi, tattha katattā ‘kurundī’ti nāmaṃ jāta’’nti vadanti. Ādisaddena andhakaṭṭhakathaṃ saṅkhepaṭṭhakathañca saṅgaṇhāti.

Yuttamatthanti mahāaṭṭhakathānayena, catubbidhavinayayuttiyā vā yuttamatthaṃ. ‘‘Aṭṭhakathaṃyeva gahetvā saṃvaṇṇanaṃ karissāmī’’ti vutte aṭṭhakathāsu vuttattheravādānaṃ bāhirabhāvo siyāti tepi antokattukāmo ‘‘antogadhatheravāda’’nti āha, theravādepi antokatvāti vuttaṃ hoti.

Taṃ meti gāthāya sotūhi paṭipajjitabbavidhiṃ dasseti. Tattha dhammappadīpassāti dhammo eva mohandhakāraviddhaṃsanato padīpasadisattā padīpo assāti dhammappadīpo, bhagavā, tassa. Patimānayantāti pūjentā manasā garuṃ karontā nisāmentu suṇantu.

Buddhenātiādinā attano saṃvaṇṇanāya āgamanasuddhidassanamukhena pamāṇabhāvaṃ dassetvā anusikkhitabbataṃ dasseti. Tattha yatheva buddhena yo dhammo vinayo ca vutto, so tassa buddhassa yehi puttehi mahākassapattherādīhi tatheva ñāto, tesaṃ buddhaputtānaṃ matimaccajantā sīhaḷaṭṭhakathācariyā yasmā pure aṭṭhakathā akaṃsūti sambandho veditabbo. Tattha dhammoti suttābhidhamme saṅgaṇhāti. Vinayoti sakalaṃ vinayapiṭakaṃ. Vuttoti pāḷito ca atthato ca buddhena bhagavatā vutto. Na hi bhagavatā abyākataṃ nāma tantipadaṃ atthi, tattha tattha bhagavatā pavattitapakiṇṇakadesanāyeva hi aṭṭhakathā. Tatheva ñātoti yatheva buddhena vutto, tatheva ekapadampi ekakkharampi avināsetvā adhippāyañca avikopetvā ñāto viditoti attho. Tesaṃ matimaccajantāti tesaṃ buddhaputtānaṃ matisaṅkhātaṃ theraparamparāya uggahetvā ābhataṃ abbocchinnaṃ pāḷivaṇṇanāvasena ceva pāḷimuttakavasena ca pavattaṃ sabbaṃ aṭṭhakathāvinicchayaṃ apariccajantā. Aṭṭhakathā akaṃsūti mahāaṭṭhakathāmahāpaccariādikā sīhaḷaṭṭhakathāyo akaṃsu. ‘‘Aṭṭhakathāmakaṃsū’’tipi pāṭho, tatthāpi soyevattho.

Tasmāti yasmā tesaṃ buddhaputtānaṃ adhippāyaṃ avikopetvā pure aṭṭhakathā akaṃsu, tasmā. Yaṃ aṭṭhakathāsu vuttaṃ, taṃ sabbampi pamāṇanti yojanā. ti nipātamattaṃ hetuatthassa tasmāti imināyeva pakāsitattā, avadhāraṇattho vā, pamāṇamevāti. Yadi aṭṭhakathāsu vuttaṃ sabbampi pamāṇaṃ, evaṃ sati tattha pamādalekhāpi pamāṇaṃ siyāti āha ‘‘vajjayitvāna pamādalekha’’nti, aparāparaṃ likhantehi pamādena satiṃ apaccupaṭṭhapetvā aññattha likhitabbaṃ aññattha likhanādivasena pavattitā pamādalekhā nāma, sā ca samantapāsādikāyaṃ tattha tattha sayameva āvibhavissati. Puna yasmāti padassa sambandhadassanavasena ayaṃ atthayojanā – yasmā aṭṭhakathāsu vuttaṃ idha imasmiṃ sāsane sikkhāsu sagāravānaṃ paṇḍitānaṃ pamāṇameva, yasmā ca ayaṃ vaṇṇanāpi bhāsantarapariccāgādimattavisiṭṭhatāya atthato abhinnā, tato eva pamāṇabhūtāva hessati, tasmā anusikkhitabbāti.

Tatoti tāhi aṭṭhakathāhi. Bhāsantarameva hitvāti sīhaḷabhāsaṃyeva apanetvā. Vitthāramaggañca samāsayitvāti porāṇaṭṭhakathāsu yathāṭhāne vattabbampi padatthavinicchayādikaṃ ativitthiṇṇena vacanakkamena ceva vuttameva atthanayaṃ appamattakavisesena punappunaṃ kathanena ca tattha tattha papañcitaṃ tādisaṃ vitthāramaggaṃ pahāya sallahukena atthaviññāpakena padakkamena ceva vuttanayasadisaṃ vattabbaṃ atidisitvā ca saṅkhepanayeneva vaṇṇayissāmāti adhippāyo. Sāratthadīpaniyaṃ pana vinayaṭīkāyaṃ ‘‘porāṇaṭṭhakathāsu upari vuccamānampi ānetvā tattha tattha papañcitaṃ ñatticatutthena kammena…pe… upasampannoti bhikkhūti ettha apalokanādīnaṃ catunnampi kammānaṃ vitthārakathā viya tādisaṃ vitthāramaggaṃ saṅkhipitvā’’ti vuttaṃ, taṃ tantikkamaṃ kañci avokkamitvāti ettheva vattuṃ yuttaṃ. Aññattha pāḷiyā vattabbaṃ aññattha kathanañhi tantikkamaṃ vokkamitvā kathanaṃ nāma. Tathā hi vuttaṃ ‘‘tatheva vaṇṇituṃ yuttarūpaṃ hutvā anukkamena āgataṃ pāḷiṃ pariccajitvā saṃvaṇṇanato sīhaḷaṭṭhakathāsu ayuttaṭṭhāne vaṇṇitaṃ yathāṭhāneyeva vaṇṇanato ca vuttaṃ ‘tantikkamaṃ kañci avokkamitvā’’’ti. Tasmā yathāvuttanayeneva attho gahetabbo. Kathaṃ pana vitthāramaggassa saṅkhipane vinicchayo na hīyatīti? Āha ‘‘vinicchayaṃ sabbamasesayitvā’’ti. Saṅkhipantopi punappunaṃ vacanādimeva saṅkhipanto, vinicchayaṃ pana aṭṭhakathāsu sabbāsupi vuttaṃ sabbampi asesayitvā, kiñcimattampi aparihāpetvāti vuttaṃ hoti. Tantikkamaṃ kañci avokkamitvāti kañci pāḷikkamaṃ anatikkamitvā, anukkameneva pāḷiṃ vaṇṇayissāmāti attho.

Suttantikānaṃ vacanānamatthanti verañjakaṇḍādīsu āgatānaṃ jhānakathādīnaṃ suttantavacanānaṃ sīhaḷaṭṭhakathāsu ‘‘suttantikānaṃ bhāro’’ti vatvā avaṇṇitabbaṭṭhānaṃ atthaṃ taṃtaṃsuttānurūpaṃ sabbaso paridīpayissāmāti adhippāyo. Hessatīti bhavissati, karīyissatīti vā attho. Ettha ca paṭhamasmiṃ atthavikappe ‘‘bhāsantarapariccāgādikaṃ catubbidhaṃ kiccaṃ nipphādetvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā bhavissatī’’ti vaṇṇanāvasena samānakattukatā veditabbā. Pacchimasmiṃ atthavikappe pana ‘‘heṭṭhā vuttabhāsantarapariccāgādikaṃ katvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā amhehi karīyissatī’’ti evaṃ ācariyavasena samānakattukatā veditabbā.

Ganthārambhakathāvaṇṇanānayo niṭṭhito.

Bāhiranidānakathā

Idāni saṃvaravinayapahānavinayādīsu bahūsu vinayesu attanā ‘‘taṃ vaṇṇayissaṃ vinaya’’nti evaṃ saṃvaṇṇetabbabhāvena paṭiññātaṃ vinayaṃ dassento āha tatthātiādi. Tattha tatthāti yathāvuttāsu gāthāsu. Tāva-saddo paṭhamanti imasmiṃ atthe daṭṭhabbo, tena paṭhamaṃ vinayaṃ vavatthapetvā pacchā tassa vaṇṇanaṃ karissāmāti dīpeti. Vavatthapetabboti niyametabbo. Tenetaṃ vuccatīti yasmā vavatthapetabbo, tena hetunā etaṃ vinayo nāmātiādikaṃ niyāmakavacanaṃ vuccatīti attho. Assāti vinayassa. Mātikāti uddeso. So hi niddesapadānaṃ jananīṭhāne ṭhitattā mātā viyāti ‘‘mātikā’’ti vuccati.

Idāni saṃvaṇṇetabbamatthaṃ mātikaṃ paṭṭhapetvā dassento āha vuttaṃ yenātiādi. Idaṃ vuttaṃ hoti – etaṃ tena samayena buddho bhagavā verañjāyaṃ viharatītiādinidānavacanapaṭimaṇḍitaṃ vinayapiṭakaṃ yena puggalena vuttaṃ, yasmiṃ kāle vuttaṃ, yasmā kāraṇā vuttaṃ, yena dhāritaṃ, yena ca ābhataṃ, yesu patiṭṭhitaṃ, etaṃ yathāvuttavidhānaṃ vatvā tato tena samayenātiādipāṭhassa atthaṃ anekappakārato dassento vinayassa atthavaṇṇanaṃ karissāmīti.

Ettha ca vuttaṃ yena yadā yasmāti idaṃ vacanaṃ tena samayena buddho bhagavātiādinidānavacanamattaṃ apekkhitvā vattukāmopi visuṃ avatvā ‘‘nidānena ādikalyāṇaṃ, idamavocāti nigamanena pariyosānakalyāṇa’’nti vacanato nidānanigamanānipi satthudesanāya anuvidhānattā tadantogadhānevāti nidānassāpi vinayapāḷiyaṃyeva antogadhattā vuttaṃ yena yadā yasmāti idampi vinayapiṭakasambandhaṃyeva katvā mātikaṃ ṭhapeti. Mātikāya hi etanti vuttaṃ vinayapiṭakaṃyeva sāmaññato sabbattha sambandhamupagacchati.

Idāni pana taṃ visuṃ nīharitvā dassento tattha vuttaṃ yenātiādimāha. Tatthāti tesu mātikāpadesu. Idanti tena samayenātiādinidānavacanaṃ. Hi-saddo yasmāti attho daṭṭhabbo, yasmā buddhassa bhagavato attapaccakkhavacanaṃ na hoti, tasmāti vuttaṃ hoti. Attapaccakkhavacanaṃ na hotīti attanā paccakkhaṃ katvā vuttavacanaṃ na hoti. Atha vā attano paccakkhakāle dharamānakāle vuttavacanaṃ na hoti. Tadubhayenāpi bhagavato vuttavacanaṃ na hotīti attho.

Paṭhamamahāsaṅgītikathāvaṇṇanā

Paṭhamamahāsaṅgīti nāma cesāti ettha ca-saddo vattabbasampiṇḍanattho, upaññāsattho vā, upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṃ pakati, yadidaṃ kiñci vatvā puna aparaṃ vattumārabhantānaṃ ca-saddappayogo. Yathāpaccayaṃ tattha tattha desitattā vippakiṇṇānaṃ dhammavinayānaṃ sabhāgatthavasena saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti. Dutiyādiṃ upādāya cesā ‘‘paṭhamamahāsaṅgītī’’ti vuttā. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, tattha kosallatthaṃ.

Veneyyānaṃ maggaphaluppattihetubhūtāva kiriyā nippariyāyena buddhakiccanti āha ‘‘dhammacakkappavattanañhi ādiṃ katvā’’ti. Tattha satipaṭṭhānādidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ, cakkanti vā āṇā, taṃ dhammato anapetattā dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Katabuddhakicceti niṭṭhitabuddhakicce bhagavati lokanātheti sambandho. Kusinārāyanti samīpatthe etaṃ bhummavacanaṃ. Upavattane mallānaṃ sālavaneti tassa nagarassa upavattanabhūtaṃ mallarājūnaṃ sālavanuyyānaṃ dasseti. Tattha nagaraṃ pavisantā uyyānato upecca vattanti gacchanti etenāti ‘‘upavattana’’nti uyyānassa ca nagarassa ca majjhe sālavanaṃ vuccati. Kusinārāya hi dakkhiṇapacchimadisāya taṃ uyyānaṃ hoti, tato uyyānato sālavanarājivirājito maggo pācīnābhimukho gantvā nagarassa dakkhiṇadvārābhimukho uttarena nivatto, tena maggena manussā nagaraṃ pavisanti, tasmā taṃ ‘‘upavattana’’nti vuccati. Tattha kira upavattane aññamaññasaṃsaṭṭhaviṭapānaṃ sampannachāyānaṃ sālapantīnamantare bhagavato parinibbānamañco paññatto, taṃ sandhāya vuttaṃ ‘‘yamakasālānamantare’’ti. Upādīyati kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. Tadeva kammakilesehi sammā appahīnatāya seso, natthi ettha upādisesoti anupādisesā, nibbānadhātu, tāya. Itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Parinibbāneti nimittatthe bhummaṃ, parinibbānahetu tasmiṃ ṭhāne sannipatitānanti attho. Saṅghassa thero jeṭṭho saṅghatthero. Ettha ca saṅghasaddassa bhikkhusatasahassasaddasāpekkhattepi gamakattā therasaddena samāso yathā devadattassa garukulanti. Āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho.

Tathā ussāhaṃ jananassa kāraṇamāha sattāhaparinibbutetiādi. Satta ahāni samāhaṭāni sattāhaṃ, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, sattāhaparinibbute subhaddena vuḍḍhapabbajitena vuttavacanamanussarantoti sambandho. Alaṃ, āvusotiādinā tena vuttavacanaṃ dasseti. Tattha alanti paṭikkhepavacanaṃ. Tena mahāsamaṇenāti nissakke karaṇavacanaṃ, tato mahāsamaṇato suṭṭhu muttā mayanti attho, upaddutā ca homa tadāti adhippāyo, homāti vā atītatthe vattamānavacanaṃ, ahumhāti attho. Ṭhānaṃ kho panetaṃ vijjatīti tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetu. Khoti avadhāraṇe, etaṃ kāraṇaṃ vijjateva, no na vijjatīti attho. Kiṃ taṃ kāraṇanti? Āha yaṃ pāpabhikkhūtiādi. Ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho. Atīto atikkanto satthā ettha, etassāti vā atītasatthukaṃ, pāvacanaṃ. Padhānaṃ vacanaṃ pāvacanaṃ, dhammavinayanti vuttaṃ hoti. Pakkhaṃ labhitvāti alajjīpakkhaṃ labhitvā. Na cirassevāti na cireneva. Yāva ca dhammavinayo tiṭṭhatīti yattakaṃ kālaṃ dhammo ca vinayo ca lajjīpuggalesu tiṭṭhati.

Vuttañhetaṃ bhagavatāti parinibbānamañce nipannena bhagavatā vuttanti attho. Desito paññattoti suttābhidhammapiṭakasaṅgahitassa dhammassa ceva vinayapiṭakasaṅgahitassa vinayassa ca atisajjanaṃ pabodhanaṃ desanā. Tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpanaṃ. So vo mamaccayena satthāti so dhammavinayo tumhākaṃ mamaccayena satthā mayi parinibbute satthukiccaṃ sādhessati. Sāsananti pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ, nippariyāyato pana sattattiṃsa bodhipakkhiyadhammā. Addhaniyanti addhānakkhamaṃ, tadeva ciraṭṭhitikaṃ assa bhaveyyāti sambandho.

Idāni sammāsambuddhena attano kataṃ anuggahavisesaṃ vibhāvento āha yañcāhaṃ bhagavatātiādi. Tattha yañcāhanti etassa anuggahitoti etena sambandho. Tattha yanti yasmā, yena kāraṇenāti vuttaṃ hoti. Kiriyāparāmasanaṃ vā etaṃ, tena anuggahitoti ettha anuggahaṇaṃ parāmasati. Dhāressasītiādikaṃ bhagavatā mahākassapattherena saddhiṃ cīvaraparivattanaṃ kātukāmena vuttavacanaṃ. Dhāressasi pana me tvaṃ kassapāti ‘‘kassapa, tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasī’’ti vadati, tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Sāṇāni paṃsukūlānīti matakaḷevaraṃ paliveṭhetvā chaḍḍitāni tumbamatte kimayo papphoṭetvā gahitāni sāṇavākamayāni paṃsukūlacīvarāni. Rathikādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu kūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti paṃsukūlasaddassa attho daṭṭhabbo. Nibbasanānīti niṭṭhitavasanakiccāni, paribhogajiṇṇānīti attho. Ekameva taṃ cīvaraṃ anekāvayavattā bahuvacanaṃ kataṃ. Sādhāraṇaparibhogenāti attanā samānaparibhogena, sādhāraṇaparibhogena ca samasamaṭṭhapanena ca anuggahitoti sambandho.

Idāni navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanatthāya bhagavatā vuttaṃ kassapasaṃyutte (saṃ. ni. 2.152) āgataṃ pāḷiṃ peyyālamukhena ādiggahaṇena ca saṅkhipitvā dassento āha ahaṃ, bhikkhavetiādi. Tattha yāvade ākaṅkhāmīti yāvadeva ākaṅkhāmi, yattakaṃ kālaṃ icchāmīti attho, ‘‘yāvadevā’’tipi pāṭho. Navānupubbavihārachaḷabhiññāppabhedeti ettha navānupubbavihāro nāma anupaṭipāṭiyā samāpajjitabbabhāvato evaṃsaññitā nirodhasamāpattiyā saha aṭṭha rūpārūpasamāpattiyo. Chaḷabhiññā nāma āsavakkhayañāṇena saddhiṃ pañcābhiññāyo. Attanā samasamaṭṭhapanenāti ‘‘ahaṃ yattakaṃ kālaṃ yattake samāpattivihāre abhiññāyo ca vaḷañjemi, tathā kassapopī’’ti evaṃ yathāvuttauttarimanussadhamme attanā samasamaṃ katvā ṭhapanena, idañca uttarimanussadhammasāmaññena therassa pasaṃsāmattena vuttaṃ, na bhagavatā saddhiṃ sabbathā samatāya. Bhagavato hi guṇavisesaṃ upādāya sāvakā paccekabuddhā ca kalampi kalabhāgampi na upenti, tassa kimaññaṃ āṇaṇyaṃ bhavissati aññatra dhammavinayasaṅgāyanāti adhippāyo. Tattha tassāti tassa anuggahassa, tassa meti vā attho gahetabbo. Potthakesu hi kesuci ‘‘tassa me’’ti pāṭho dissati. Āṇaṇyaṃ aṇaṇabhāvo. Sakakavacaissariyānuppadānenāti ettha cīvarassa nidassanavasena kavacasseva gahaṇaṃ kataṃ, samāpattiyā nidassanavasena issariyaṃ gahitaṃ.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha yathāhātiādi. Tattha ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ samayanti ekasmiṃ samayeti attho. Pāvāyāti pāvānagarato. Addhānamaggappaṭipannoti dīghamaggappaṭipanno. Dīghapariyāyo hettha addhānasaddo. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti pañcasatikakkhandhake āgataṃ subhaddakaṇḍaṃ idha ānetvā vitthāretabbaṃ.

Tato paranti subhaddakaṇḍato paraṃ. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti iminā ‘‘yaṃ na icchissāma, na taṃ karissāmā’’ti etaṃ pariyantaṃ subhaddakaṇḍapāḷiṃ dassetvā idāni avasesaṃ ussāhajananappakārappavattaṃ pāḷimeva dassento handa mayaṃ āvusotiādimāha. Tattha pure adhammo dippatīti ettha ‘‘adhammo nāma dasakusalakammapathapaṭipakkhabhūto adhammo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ. Dhammasaṅgahaṇatthaṃ ussāhajananappasaṅgattā pana dhammavinayānaṃ asaṅgāyanahetudosagaṇo sambhavati, so eva ettha adhammo dippati tappaṭipakkho dhammo ca paṭibāhīyatīti vattabbaṃ. Api ca ‘‘adhammavādino balavanto honti dhammavādino dubbalā hontī’’ti vuccamānattā yena adhammena te subhaddavajjiputtakādayo adhammavādino, yena ca dhammena itare dhammavādinova honti. Teyeva idha ‘‘adhammo’’ ‘‘dhammo’’ti ca vattabbā. Tasmā sīlavipattiādihetuko pāpicchatādidosagaṇo adhammo, tappaṭipakkho sīlasampadādihetuko appicchatādiguṇasamūho dhammoti ca gahetabbaṃ. Pure dippatīti api nāma dippati. Atha vā yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Dippatīti dippissati. Puresaddayogena hi anāgatatthe ayaṃ vattamānappayogo, yathā purā vassati devoti. Avinayoti pahānavinayādīnaṃ paṭipakkhabhūto avinayo.

Tena hīti uyyojanatthe nipāto. Sakalanavaṅgasatthusāsanapariyattidhareti sakalaṃ suttageyyādinavaṅgaṃ ettha, etassa vā atthīti sakalanavaṅgaṃ, satthusāsanaṃ. Atthakāmena pariyāpuṇitabbato diṭṭhadhammikādipurisatthapariyattibhāvato ca ‘‘pariyattī’’ti tīṇi piṭakāni vuccanti, taṃ sakalanavaṅgasatthusāsanasaṅkhātaṃ pariyattiṃ dhārentīti sakalanavaṅgasatthusāsanapaayattidharā, tādiseti attho. Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā etesanti sukkhavipassakā. Tipiṭakasabbapariyattippabhedadhareti tiṇṇaṃ piṭakānaṃ samāhāro tipiṭakaṃ, tadeva navaṅgādivasena anekabhedabhinnaṃ sabbaṃ pariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā.

Kissa panāti kasmā pana. Sikkhatīti sekkho. Tamevāha ‘‘sakaraṇīyo’’ti. Uparimaggattayakiccassa apariyositattā sakiccoti attho. Assāti anena. Bahukārattāti bahupakārattā. Assāti bhaveyya. Ativiya vissatthoti ativiya vissāsiko. Nanti ānandattheraṃ ovadatīti sambandho. Ānandattherassa kadāci asaññatāya navakāya saddhivihārikaparisāya janapadacārikācaraṇaṃ, tesañca saddhivihārikānaṃ ekakkhaṇe uppabbajjanañca paṭicca mahākassapatthero taṃ niggaṇhanto evamāha ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Ettha ca -saddo padapūraṇo, ayaṃ kumāro attano pamāṇaṃ na paṭijānātīti theraṃ tajjento āha. Tatrāti evaṃ sati.

Kiñcāpi sekkhoti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānaññeva pana uccinitvā gahitattāti daṭṭhabbaṃ. Tasmā ‘‘kiñcāpi sekkho, tathāpi thero āyasmantampi ānandaṃ uccinatū’’ti evamettha sambandho veditabbo, na pana kiñcāpi sekkho, tathāpi abhabbo agatiṃ gantunti yojetabbaṃ. Abhabbotiādi panassa sabhāvakathanaṃ. Tattha chandāti chandena sinehena. Agatiṃ gantunti akattabbaṃ kātuṃ. Pariyattoti adhīto uggahito.

Rājagahaṃ kho mahāgocaranti ettha gāvo caranti etthāti gocaro, gunnaṃ gocaraṭṭhānaṃ. Gocaro viyāti gocaro, bhikkhācaraṇaṭṭhānaṃ. So mahanto assāti mahāgocaraṃ, rājagahaṃ. Ukkoṭeyyāti nivāreyya.

Sattasu sādhukīḷanadivasesūti ettha saṃvegavatthuṃ kittetvā kittetvā sādhukaṃ eva pūjāvasena kīḷanato sādhukīḷanaṃ. Upakaṭṭhāti āsannā. Vassaṃ upaneti upagacchati etthāti vassūpanāyikā.

Tatra sudanti tassaṃ sāvatthiyaṃ, sudanti nipātamattaṃ. Ussannadhātukanti upacitapittasemhādidhātukaṃ. Samassāsetunti santappetuṃ. Dutiyadivaseti jetavanavihāraṃ paviṭṭhadivasato dutiyadivaseti vadanti. Viriccati etenāti virecanaṃ. Osadhaparibhāvitaṃ khīrameva virecananti khīravirecanaṃ. Yaṃ sandhāyāti yaṃ bhesajjapānaṃ sandhāya vuttaṃ. Bhesajjamattāti appamattakaṃ bhesajjaṃ. Appattho hi ayaṃ mattā-saddo mattā sukhapariccāgātiādīsu (dha. pa. 290) viya.

Khaṇḍaphullappaṭisaṅkharaṇanti ettha khaṇḍanti chinnaṃ, phullanti bhinnaṃ, tesaṃ paṭisaṅkharaṇaṃ abhinavakaraṇaṃ.

Paricchedavasena vediyati dissatīti pariveṇaṃ. Tatthāti tesu vihāresu khaṇḍaphullappaṭisaṅkharaṇanti sambandho. Paṭhamaṃ māsanti vassānassa paṭhamaṃ māsaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ. Senāsanavattānaṃ bahūnaṃ paññattattā, senāsanakkhandhake (cūḷava. 294 ādayo) senāsanapaṭibaddhānaṃ bahūnaṃ kammānaṃ vihitattā ‘‘bhagavatā…pe… vaṇṇita’’nti vuttaṃ.

Dutiyadivaseti ‘‘khaṇḍaphullappaṭisaṅkharaṇaṃ karomā’’ti cintitadivasato dutiyadivase. Vassūpanāyikadivaseyeva te evaṃ cintesuṃ. Siriyā niketanamivāti siriyā nivāsanaṭṭhānaṃ viya. Ekasmiṃ pānīyatitthe sannipatantā pakkhino viya sabbesaṃ janānaṃ cakkhūni maṇḍapeyeva nipatantīti vuttaṃ ‘ekanipātatitthamiva ca devamanussanayanavihaṅgāna’’nti. Lokarāmaṇeyyakanti loke ramaṇīyabhāvaṃ, ramaṇaṃ arahatīti vā lokarāmaṇeyyakaṃ. Daṭṭhabbasāramaṇḍanti daṭṭhabbesu sāraṃ daṭṭhabbasāraṃ, tato vippasannanti daṭṭhabbasāramaṇḍaṃ. Atha vā daṭṭhabbo sārabhūto visiṭṭhataro maṇḍo maṇḍanaṃ alaṅkāro etassāti daṭṭhabbasāramaṇḍo, maṇḍapo. Maṇḍaṃ sūriyarasmiṃ pāti nivāretīti maṇḍapo. Vividhāni kusumadāmāni ceva muttolambakāni ca viniggalantaṃ vamentaṃ nikkhāmentamiva cāru sobhanaṃ vitānaṃ etthāti vividhakusumadāmolambakaviniggalantacāruvitāno. Nānāpupphūpahāravicittasupariniṭṭhitabhūmikammattā eva ‘‘ratanavicittamaṇikoṭṭimatalamivā’’ti vuttaṃ. Ettha ca maṇiyo koṭṭetvā katatalaṃ maṇikoṭṭimatalaṃ nāma, tamivāti vuttaṃ hoti. Āsanārahanti nisīdanārahaṃ. Dantakhacitanti dantehi khacitaṃ.

Āvajjesīti upanāmesi. Anupādāyāti taṇhādiṭṭhivasena kañci dhammaṃ aggahetvā. Kathādosoti kathāya asaccaṃ nāma natthi.

Yathāvuḍḍhanti vuḍḍhapaṭipāṭiṃ anatikkamitvā. Eketi majjhimabhāṇakānaṃyeva eke. Pubbe vuttampi hi sabbaṃ majjhimabhāṇakā vadantiyevāti veditabbaṃ. Dīghabhāṇakā pana ‘‘padasāva thero sannipātamāgato’’ti vadanti. Tesu keci ‘‘ākāsenā’’ti, ‘‘te sabbepi tathā tathā āgatadivasānampi atthitāya ekamekaṃ gahetvā tathā tathā vadiṃsū’’ti vadanti.

Kaṃ dhuraṃ katvāti kaṃ jeṭṭhakaṃ katvā. Bījaniṃ gahetvāti ettha bījanīgahaṇaṃ parisāya dhammakathikānaṃ hatthakukkuccavinodanamukhavikārapaṭicchādanatthaṃ dhammatāvasena āciṇṇanti veditabbaṃ. Teneva hi accantasaññatappattā buddhāpi sāvakāpi dhammakathikānaṃ dhammatādassanatthameva cittabījaniṃ gaṇhanti. Paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññattanti ettha kathaṃ saṅgītiyā pubbe paṭhamabhāvo siddhoti? Pātimokkhuddesānukkamādinā pubbe paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāleyeva iminā anukkamena sajjhāyitāni, teneva kamena pacchāpi saṅgītāni visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. Kismiṃ vatthusminti nimittatthe bhummaṃ. Antarā ca, bhante, rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antarā, vivare majjheti attho. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Rājāgāraketi rañño kīḷanatthāya kate agārake. Ambalaṭṭhikāyanti rañño evaṃnāmakaṃ uyyānaṃ. Kena saddhinti idha kasmā vuttanti? Yasmā panetaṃ na bhagavatā eva vuttaṃ, raññāpi kiñci kiñci vuttamatthi, tasmā ‘‘kamārabbhā’’ti avatvā evaṃ vuttanti daṭṭhabbaṃ. Vedehiputtenāti ayaṃ kosalarañño dhītāya putto, na videharañño dhītāya. Yasmā mātā panassa paṇḍitā, tasmā sā vedena ñāṇena īhati ghaṭati vāyamatīti ‘‘vedehī’’ti pākaṭanāmā jātāti veditabbā.

Evaṃ nimittapayojanakāladesadesakakārakakaraṇappakārehi paṭhamamahāsaṅgītiṃ dassetvā idāni tattha vavatthāpitesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ tadetaṃ sabbampītiādimāha. Tattha anuttaraṃ sammāsambodhinti ettha anāvaraṇañāṇapadaṭṭhānaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Paccavekkhantena vāti udānādivasena pavattadhammaṃ sandhāyāha. Vimuttirasanti arahattaphalassādaṃ, vimuttisampattikaṃ vā aggaphalanipphādanato, vimuttikiccaṃ vā kilesānaṃ accantavimuttisampādanato. Avasesaṃ buddhavacanaṃ dhammoti ettha yadipi dhammo eva vinayopi pariyattiyādibhāvato, tathāpi vinayasaddasannidhānena bhinnādhikaraṇabhāvena payutto dhamma-saddo vinayatantivirahitaṃ tantiṃ dīpeti, yathā puññañāṇasambhāro gobalibaddantiādi.

Anekajātisaṃsāranti imissā gāthāya ayaṃ saṅkhepattho – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, taṃ bodhiñāṇaṃ anibbisaṃ alabhanto eva abhinīhārato pabhuti ettakaṃ kālaṃ anekajātisatasahassasaṅkhyaṃ imaṃ saṃsāravaṭṭaṃ sandhāvissaṃ saṃsariṃ, yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti idāni mayā sabbaññutaññāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ. Na kāhasīti na karissasi. Kāraṇamāha sabbā tetiādi. Tava sabbā avasesakilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kūṭaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ mama cittaṃ. Ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaphalaṃ ajjhagā pattosmīti attho. Keci pana ‘‘visaṅkhāragataṃ cittameva taṇhānaṃ khayaṃ ajjhagā’’ti evampi atthaṃ vadanti.

Kecīti khandhakabhāṇakā. Pāṭipadadivaseti idaṃ paccavekkhantassa uppannāti etena sambandhitabbaṃ, na sabbaññubhāvappattassāti etena. Somanassamayañāṇenāti somanassasampayuttañāṇena. Āmantayāmīti nivedayāmi, bodhemīti attho. Antareti antarāḷe, vemajjheti attho.

Suttantapiṭakanti yathā kammameva kammantaṃ, evaṃ suttameva suttantanti veditabbaṃ. Asaṅgītanti saṅgītikkhandhaka (cūḷava. 437 ādayo) kathāvatthuppakaraṇādikaṃ. Soḷasahi vārehi upalakkhitattā ‘‘soḷasa parivārā’’ti vuttaṃ. Tathā hi parivārapāḷiyaṃ (pari. 1 ādayo) paṭhamaṃ pārājikaṃ kattha paññattantiādinā vuttaṃ. Paññattivāro kathāpattivāro vipattivāro saṅgahavāro samuṭṭhānavāro adhikaraṇavāro samathavāro samuccayavāroti ime aṭṭha vārā, tadanantaraṃ ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’nti (pari. 188) evaṃ paccayamattavisesena puna vuttā teyeva aṭṭha vārā cāti imesaṃ soḷasannaṃ vārānaṃ vasena bhikkhuvibhaṅgassa ca bhikkhunīvibhaṅgassa ca pakāsitattā soḷasahi vārehi upalakkhito parivāro ‘‘soḷasaparivāro’’ti vuttoti veditabbo.

Daḷhīkammasithilakaraṇappayojanāti idaṃ lokavajjapaṇṇattivajjesu yathākkamaṃ yojetabbaṃ. Saññamavelaṃ abhibhavitvā pavatto ācāro ajjhācāro, vītikkamo. Tenāti vividhanayattādihetunā. Etanti vividhavisesanayattātiādigāthāvacanaṃ. Etassāti vinayassa.

Itaraṃ panāti suttaṃ. Attatthaparatthādibhedeti ettha ādi-saddena diṭṭhadhammikasamparāyikatthe lokiyalokuttarādiatthe ca saṅgaṇhāti. Veneyajjhāsayānulomena vuttattāti vinayaṃ viya issarabhāvato āṇāpatiṭṭhāpanavasena adesetvā veneyyānaṃ ajjhāsayānulomena caritānurūpaṃ vuttattā. Anupubbasikkhādivasena adesetvā veneyyānaṃ kālantare abhinibbattiṃ dassento āha ‘‘sassamiva phala’’nti. Upāyasamaṅgīnaṃyeva nippajjanabhāvaṃ dassento ‘‘dhenu viya khīra’’nti āha. Na hi dhenuṃ visāṇādīsu, akāle vā avijātaṃ vā dohanto khīraṃ paṭilabhati.

Yanti yasmā. Etthāti abhidhamme. Abhidhammeti supinantena sukkavissaṭṭhiyā anāpattibhāvepi akusalacetanā upalabbhatītiādinā vinayapaññattiyā saṅkaravirahite dhamme, ‘‘pubbāparavirodhābhāvato saṅkaravirahite dhamme’’tipi vadanti. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Lakkhaṇīyattāti sañjānitabbattā. Yaṃ panettha avisiṭṭhanti ettha vinayapiṭakantiādīsu tīsu saddesu yaṃ avisiṭṭhaṃ samānaṃ, taṃ piṭakasaddanti attho. Mā piṭakasampadānenāti pāḷisampadānavasena mā gaṇhitthāti vuttaṃ hoti. Yathāvuttenāti evaṃ duvidhatthenātiādinā vuttappakārena.

Desanāsāsanakathābhedanti ettha desanābhedaṃ sāsanabhedaṃ kathābhedanti bhedasaddo paccekaṃ yojetabbo. Bhedanti ca nānattanti attho. Tesūti piṭakesu. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvo, tañca yathārahaṃ paridīpayeti attho. Pariyattibhedanti pariyāpuṇanabhedaṃ vibhāvayeti sambandho. Yahiṃ yasmiṃ vinayādike yaṃ sampattiñca vipattiñca yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti sambandho. Atha vā yaṃ pariyattibhedaṃ sampattiṃ vipattiñca yahiṃ yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti yojetabbaṃ. Paridīpanā vibhāvanā cāti heṭṭhā gāthāsu vuttassa anurūpato vuttaṃ, atthato pana ekameva.

Āṇārahenāti āṇaṃ paṇetuṃ arahatīti āṇāraho, bhagavā sammāsambuddhattā. So hi mahākāruṇikatāya ca aviparītato desakabhāvena pamāṇavacanattā ca āṇaṃ paṇetuṃ arahati. Vohāraparamatthānampi sambhavato āha ‘‘āṇābāhullato’’ti. Ito paresupi eseva nayo. Paṭhamanti vinayapiṭakaṃ. Pacurāparādhā seyyasakattherādayo. Te hi dosabāhullato ‘‘pacurāparādhā’’ti vuttā. Pacuro bahuko bahulo aparādho doso vītikkamo yesante pacurāparādhā. Anekajjhāsayātiādīsu āsayova ajjhāsayo, so ca atthato diṭṭhi ñāṇañca. Cariyāti rāgacariyādikā cha mūlacariyā. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. Adhimutti nāma sattānaṃ pubbaparicayavasena abhiruci, sā duvidhā hīnapaṇītabhedena. Yathānulomanti ajjhāsayādīnaṃ anurūpaṃ. Yathādhammanti dhammasabhāvānurūpaṃ.

Saṃvarāsaṃvaroti ettha khuddako mahanto ca saṃvaroti attho. Vuḍḍhiattho hettha a-kāro. Diṭṭhiviniveṭhanāti diṭṭhiyā vimocanaṃ. Suttantapāḷiyaṃ vivicceva kāmehītiādinā (dī. ni. 1.226; saṃ. ni. 2.152) samādhidesanābāhullato suttantapiṭake ‘‘adhicittasikkhā’’ti vuttaṃ. Vītikkamappahānaṃ kilesānanti saṃkilesadhammānaṃ, kammakilesānaṃ vā yo kāyavacīdvārehi vītikkamo, tassa pahānaṃ. Anusayavasena santānamanuvattantā kilesā pariyuṭṭhitāpi sīlabhedavasena vītikkamituṃ na labhantīti āha ‘‘vītikkamapaṭipakkhattā sīlassā’’ti. Pariyuṭṭhānappahānanti okāsadānavasena citte kusalappavattiṃ pariyādiyitvā samuppattivasena ṭhānaṃ pariyuṭṭhānaṃ, tassa pahānaṃ. Anusayappahānanti ariyamaggena appahīnabhāvena santāne kāraṇalābhe uppajjanārahā thāmagatā kāmarāgādayo satta kilesā santāne anu anu sayanato anusayā nāma, tesaṃ pahānaṃ.

Tadaṅgappahānanti tena tena dānasīlādikusalaṅgena tassa tassa akusalaṅgassa pahānaṃ tadaṅgappahānaṃ. Duccaritasaṃkilesassa pahānanti kāyavacīduccaritameva yattha uppajjati, taṃ santānaṃ sammā kileseti upatāpetīti saṃkileso, tassa tadaṅgavasena pahānaṃ. Samādhissa kāmacchandapaṭipakkhattā suttantapiṭake taṇhāsaṃkilesassa pahānaṃ vuttaṃ. Attādisuññasabhāvadhammappakāsanato abhidhammapiṭake diṭṭhisaṃkilesassa pahānaṃ vuttaṃ.

Ekamekasmiñcetthāti ettha etesu tīsu piṭakesu ekekasmiṃ piṭaketi attho. Dhammoti pāḷīti ettha dhammassa sīlādivisiṭṭhatthayogato, buddhānaṃ sabhāvaniruttibhāvato ca pakaṭṭhānaṃ ukkaṭṭhānaṃ vacanappabandhānaṃ āḷi pantīti pāḷi, pariyattidhammo. Sammutiparamatthabhedassa atthassa anurūpavācakabhāvena paramatthasaddesu ekantena bhagavatā manasā vavatthāpito nāmapaññattippabandho pāḷidhammo nāma. Desanāya dhammassa ca ko visesoti ce? Yathāvuttanayena manasā vavatthāpitadhammassa paresaṃ bodhanabhāvena atisajjanā vācāya pakāsanā ‘‘desanā’’ti veditabbā. Tenāha – ‘‘desanāti tassā manasā vavatthāpitāya pāḷiyā desanā’’ti. Tadubhayampi pana paramatthato saddo eva paramatthavinimuttāya sammutiyā abhāvā. Imameva nayaṃ gahetvā keci ācariyā ‘‘dhammo ca desanā ca paramatthato saddo evā’’ti voharanti, tepi anupavajjāyeva. Yathā ‘‘kāmāvacarapaṭisandhivipākā parittārammaṇā’’ti vuccanti, evaṃsampadamidaṃ daṭṭhabbaṃ. Na hi ‘‘kāmāvacarapaṭisandhivipākā nibbattitaparamatthavisayāyevā’’ti sakkā vattuṃ itthipurisādiākāraparivitakkapubbakānaṃ rāgādiakusalānaṃ mettādikusalānañca ārammaṇaṃ gahetvāpi samuppajjanato. Paramatthadhammamūlakattā panassa parikappassa paramatthavisayatā sakkā paññapetuṃ, evamidhāpīti daṭṭhabbaṃ. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā gambhīrāti sambandho. Ettha ca piṭakāvayavānaṃ dhammādīnaṃ vuccamāno gambhīrabhāvo taṃsamudāyassa piṭakassāpi vutto yevāti daṭṭhabbo. Dukkhena ogayhanti, dukkho vā ogāho ogāhanaṃ antopavisanametesūti dukkhogāhā. Etthāti etesu piṭakesu, niddhāraṇe cetaṃ bhummavacanaṃ.

Hetuno phalaṃ hetuphalaṃ. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Visayato asammohato cāti lokiyalokuttarānaṃ yathākkamaṃ avabodhappakāradassanaṃ, etassa avabodhoti iminā sambandho. Lokiyo hi dhammatthādiṃ ālambitvāva pavattanato visayato avabodhoti vuccati. Lokuttaro pana nibbānārammaṇatāya taṃ anālambamānopi tabbisayamohaviddhaṃsanena dhammādīsu pavattanato asammohato avabodhoti vuccati. Atthānurūpaṃ dhammesūti kāriyānurūpaṃ kāraṇesūti attho. Paññattipathānurūpaṃ paññattīsūti chabbidhanāmapaññattiyā patho paññattipatho, tassa anurūpaṃ paññattīsūti attho.

Dhammajātanti kāraṇappabhedo kāraṇameva vā. Atthajātanti kāriyappabhedo, kāriyameva vā. Yā cāyaṃ desanāti sambandho. Yo cetthāti etāsu dhammatthadesanāsu yo paṭivedhoti attho. Etthāti etesu tīsu piṭakesu.

Alagaddūpamāti ettha alagaddasaddena alagaddaggahaṇaṃ vuccati vīṇāvādanaṃ vīṇātiādīsu viya, gahaṇañcettha yathā ḍaṃsati, tathā duggahaṇaṃ daṭṭhabbaṃ, itaraggahaṇe virodhābhāvā. Tasmā alagaddassa gahaṇaṃ upamā etissāti alagaddūpamā. Alagaddoti cettha āsiviso vuccati. So hi alaṃ pariyatto, jīvitaharaṇasamattho vā visasaṅkhāto gado assāti ‘‘alaṃgado’’ti vattabbe ‘‘alagaddo’’ti vuccati.

Vaṭṭato nissaraṇaṃ attho payojanaṃ etissāti nissaraṇatthā. Bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammaratanānupālako, tassa atthanirapekkhassa pariyatti bhaṇḍāgārikapariyatti. Duggahitānīti duṭṭhu gahitāni. Tenāha ‘‘upārambhādihetu pariyāpuṭā’’ti. Ettha ca upārambho nāma pariyattiṃ nissāya paravambhanaṃ. Ādi-saddena itivādappamokkhalābhasakkārādiṃ saṅgaṇhāti. Yaṃ sandhāyāti yaṃ pariyattiduggahaṇaṃ sandhāya. Vuttanti alagaddūpamasutte (ma. ni. 1.238) vuttaṃ. Tañcassa atthaṃ nānubhontīti tañca assa dhammassa sīlaparipūraṇādisaṅkhātaṃ atthaṃ ete duggahitagāhino nānubhonti na vindanti. Paṭividdhākuppoti paṭividdhaarahattaphalo.

Idāni tīsu piṭakesu yathārahaṃ sampattivipattiyo niddhāretvā dassento āha vinaye panātiādi. Tattha tāsaṃyevāti avadhāraṇaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe (pārā. 12) hi tisso vijjāva vibhattā. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ tissannampi vijjānaṃ chasu abhiññāsu antopaviṭṭhattā. Tāsañcāti ettha ca-saddena sesānampi tattha atthibhāvaṃ dīpeti. Abhidhammapiṭake hi tisso vijjā cha abhiññā catasso paṭisambhidā ca vuttā eva. Paṭisambhidānaṃ tattheva sammā vibhattabhāvaṃ dīpetuṃ tatthevāti avadhāraṇaṃ kataṃ. Upādinnaphassoti maggena maggapaṭipādanaphasso. Tesanti tesaṃ piṭakānaṃ. Etanti etaṃ buddhavacanaṃ.

Catuttiṃseva suttantāti gāthāya ayamatthayojanā – yassa nikāyassa suttagaṇanato catuttiṃseva suttantā vaggasaṅgahavasena tayo vaggā yassa saṅgahassāti tivaggo saṅgaho, esa paṭhamo nikāyo idha dīghanikāyoti. Anulomikoti apaccanīko, atthānulomanato anvatthanāmoti vuttaṃ hoti. Ekanikāyampīti ekasamūhampi. Evaṃ cittanti evaṃ vicittaṃ. Yathayidanti yathā ime. Poṇikacikkhallikā khattiyā, tesaṃ nivāso ‘‘poṇikanikāyo cikkhallikanikāyo’’ti vuccati. Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito. Suttantānaṃ sahassāni satta suttasatāni cāti pāṭhe suttantānaṃ sattasahassāni satta suttasatāni cāti yojetabbaṃ. Katthaci pana ‘‘satta suttasahassāni, satta suttasatāni cā’’ti pāṭho. Pubbe nidassitāti suttantapiṭakaniddese nidassitā.

Vedanti ñāṇaṃ. Tuṭṭhinti pītiṃ. Dhammakkhandhavasenāti dhammarāsivasena. Dvāsītisahassāni buddhato gaṇhinti sambandho. Dve sahassāni bhikkhutoti dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā tehiyeva desitāni dve sahassāni gaṇhiṃ. Meti mama hadaye, iti ānandatthero attānaṃ niddisati. Ye dhammā mama hadaye pavattino, te caturāsītisahassānīti yojanā. Idañca bhagavato dharamānakāle uggahitadhammakkhandhavasena vuttaṃ, parinibbute pana bhagavati ānandattherena desitānaṃ subhasutta(daī. ni. 1.444 ādayo) gopakamoggallānasuttānaṃ (ma. ni. 3.79 ādayo), tatiyasaṅgītiyaṃ moggaliputtatissattherena kathitakathāvatthuppakaraṇassa ca vasena dhammakkhandhānaṃ caturāsītisahassatopi adhikatā veditabbā.

Ekānusandhikaṃ suttanti satipaṭṭhānādi (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo). Anekānusandhikanti parinibbānasuttādi (dī. ni. 2.134 ādayo). Tañhi nānāṭhānesu nānādhammadesanānaṃ vasena pavattaṃ. Tikadukabhājanaṃ dhammasaṅgaṇiyaṃ nikkhepakaṇḍa(dha. sa. 985 ādayo) aṭṭhakathākaṇḍavasena (dha. sa. 1384 ādayo) gahetabbaṃ. Cittavārabhājananti idaṃ cittuppādakaṇḍavasena (dha. sa. 1 ādayo) vuttaṃ. Atthi vatthūtiādīsu vatthu nāma sudinnakaṇḍādi (pārā. 24 ādayo). Mātikāti sikkhāpadaṃ. Antarāpattīti sikkhāpadantaresu aññasmiṃ vatthusmiṃ paññattā āpatti. Tikacchedoti tikapācittiyāditikaparicchedo. Buddhavacanaṃ saṅgahitanti sambandho. Assāti buddhavacanassa. Saṅgītipariyosāne sādhukāraṃ dadamānā viyāti sambandho. Accharaṃ paharituṃ yuttāni acchariyāni, pupphavassacelukkhepādīni. Yā ‘‘pañcasatā’’ti ca ‘‘therikā’’ti ca pavuccati, ayaṃ paṭhamamahāsaṅgīti nāmāti sambandho.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Paṭhamamahāsaṅgītikathāvaṇṇanānayo niṭṭhito.

Dutiyasaṅgītikathāvaṇṇanā

Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, taṃ nigamanavasena dassento imissātiādimāha. Tatrāyaṃ ācariyaparamparāti tasmiṃ jambudīpe ayaṃ ācariyānaṃ paveṇī paṭipāṭi. Vijitāvinoti vijitasabbakilesapaṭipakkhattā vijitavanto. Jambusirivhayeti jambusadiso sirimanto avhayo nāmaṃ yassa dīpassa, tasmiṃ jambudīpeti vuttaṃ hoti. Mahantena hi jamburukkhena abhilakkhitattā dīpopi ‘‘jambū’’ti vuccati. Acchijjamānaṃ avinassamānaṃ katvā. Vinayavaṃsantiādīhi tīhi vinayapāḷiyeva kathitā pariyāyavacanattā tesaṃ. Pakataññutanti veyyattiyaṃ, paṭubhāvanti vuttaṃ hoti. Dhuraggāhoti padhānaggāhī, sabbesaṃ pāmokkho hutvā gaṇhīti vuttaṃ hoti. Bhikkhūnaṃ samudāyo samūho bhikkhusamudāyo.

Yadāti nibbāyiṃsūti sambandho. Jotayitvā ca sabbadhīti tameva saddhammaṃ sabbattha pakāsayitvā. Jutimantoti paññājutiyā yuttā, tejavanto vā, mahānubhāvāti attho. Nibbāyiṃsūti anupādisesāya nibbānadhātuyā nibbāyiṃsu. Anālayāti asaṅgā.

Athāti pacchā, yadā parinibbāyiṃsu, tato paranti attho. Kappati siṅgīloṇakappoti ettha kappa-saddo vikappattho, tena siṅgīloṇavikappopi kappati. Idampi pakkhantaraṃ kappatīti attho, evaṃ sabbattha. Tattha siṅgena loṇaṃ pariharitvā aloṇakapiṇḍapātena saddhiṃ bhuñjituṃ kappati, sannidhiṃ na karotīti adhippāyo. Kappati dvaṅgulakappoti dvaṅgulaṃ atikkantāya chāyāya vikāle bhojanaṃ bhuñjituṃ kappatīti attho. Kappati gāmantarakappoti ‘‘gāmantaraṃ gamissāmī’’ti pavāritena anatirittabhojanaṃ bhuñjituṃ kappatīti attho. Kappati āvāsakappoti ekasīmāya nānāsenāsanesu visuṃ visuṃ uposathādīni saṅghakammāni kātuṃ vaṭṭatīti attho. Kappati anumatikappoti ‘‘anāgatānaṃ āgatakāle anumatiṃ gahessāmā’’ti tesu anāgatesuyeva vaggena saṅghena kammaṃ katvā pacchā anumatiṃ gahetuṃ kappati, vaggakammaṃ na hotīti adhippāyo. Kappati āciṇṇakappoti ācariyupajjhāyehi āciṇṇo kappatīti attho. So pana ekacco kappati dhammiko, ekacco na kappati adhammikoti veditabbo. Kappati amathitakappoti yaṃ khīraṃ khīrabhāvaṃ vijahitaṃ dadhibhāvaṃ asampattaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ bhuñjituṃ kappatīti attho. Kappati jaḷogiṃ pātunti ettha jaḷogīti taruṇasurā, yaṃ majjasambhāraṃ ekato kataṃ majjabhāvamasampattaṃ, taṃ pātuṃ vaṭṭatīti adhippāyo. Jātarūparajatanti ettha sarasato vikāraṃ anāpajjitvā sabbadā jātarūpameva hotīti jātaṃ rūpaṃ etassāti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rājatīti rajataṃ, rūpiyaṃ. Susunāgaputtoti susunāgassa putto. Kākaṇḍakaputtoti kākaṇḍakassa brāhmaṇassa putto. Vajjīsūti janapadanāmattā bahuvacanaṃ kataṃ.

Tadahuposatheti ettha tadahūti tasmiṃ ahani. Upavasanti etthāti uposatho, upavasantīti ca sīlasamādānena vā anasanādinā vā upetā hutvā vasantīti attho. Kaṃsapātinti suvaṇṇapātiṃ. Māsakarūpanti māsako eva. Sabbaṃ tāva vattabbanti iminā sattasatikakkhandhake (cūḷava. 446 ādayo) āgatā sabbāpi pāḷi idha ānetvā vattabbāti dasseti. Saṅgāyitasadisameva saṅgāyiṃsūti sambandho.

Sā panāyaṃ saṅgītīti sambandho. Tesūti tesu saṅgītikārakesu theresu. Vissutā ete saddhivihārikā ñeyyāti sambandho. Sāṇasambhūtoti sāṇadesavāsī sambhūtatthero. Dutiyo saṅgahoti sambandhitabbaṃ. Pannabhārāti patitakkhandhabhārā.

Abbudanti upaddavaṃ vadanti. ‘‘Bhagavato vacanaṃ thenetvā attano vacanassa dīpanato abbudanti corakamma’’nti eke. Idanti vakkhamānanidassanaṃ. Sandissamānā mukhā sammukhā. Bhāvitamagganti uppāditajjhānaṃ. Sādhu sappurisāti ettha sādhūti āyācanatthe nipāto, taṃ yācāmīti attho. Haṭṭhapahaṭṭhoti punappunaṃ santuṭṭho. Udaggudaggoti sarīravikāruppādanapītivasena udaggudaggo, pītimā hi puggalo kāyacittānaṃ uggatattā ‘‘udaggudaggo’’ti vuccati.

Tena kho pana samayenāti yasmiṃ samaye dutiyaṃ saṅgītiṃ akariṃsu, tasmiṃ samayeti attho. Taṃ adhikaraṇaṃ na sampāpuṇiṃsūti taṃ vajjiputtakehi uppāditaṃ adhikaraṇaṃ vinicchinituṃ na sampāpuṇiṃsu nāgamiṃsu. No ahuvatthāti sambandho. Yāvatāyukaṃ ṭhatvā parinibbutāti sambandho. Kiṃ pana katvā therā parinibbutāti? Āha dutiyaṃ saṅgahaṃ katvātiādi. Aniccatāvasanti aniccatādhīnataṃ. Jamminti lāmakaṃ. Durabhisambhavaṃ anabhibhavanīyaṃ atikkamituṃ asakkuṇeyyaṃ aniccataṃ evaṃ ñatvāti sambandho.

Dutiyasaṅgītikathāvaṇṇanānayo niṭṭhito.

Tatiyasaṅgītikathāvaṇṇanā

Satta vassānīti accantasaṃyoge upayogavacanaṃ. Aticchathāti atikkamitvā icchatha, ito aññattha gantvā bhikkhaṃ pariyesathāti attho. Bhattavissaggakaraṇatthāyāti bhattassa ajjhoharaṇakiccatthāya, bhuñjanatthāyāti attho. ‘‘Soḷasavasso’’ti uddeso kathanaṃ assa atthīti soḷasavassuddesiko, ‘‘soḷasavassiko’’ti attho.

Tīsu vedesūtiādīsu iruvedayajuvedasāmavedasaṅkhātesu tīsu vedesu. Tayo eva kira vedā aṭṭhakādīhi dhammikehi isīhi lokassa saggamaggavibhāvanatthāya katā. Teneva hi te tehi vuccanti. Āthabbaṇavedo pana pacchā adhammikehi brāhmaṇehi pāṇavadhādiatthāya kato. Purimesu ca tīsu vedesu teheva dhammikasākhāyo apanetvā yāgavadhādidīpikā adhammikasākhā pakkhittāti veditabbā. Nighaṇḍūti rukkhādīnaṃ vevacanappakāsakaṃ pariyāyanāmānurūpaṃ satthaṃ. Tañhi loke ‘‘nighaṇḍū’’ti vuccati. Keṭubhanti kiṭati gameti kiriyādivibhāganti keṭubhaṃ, kiriyākappavikappo kavīnaṃ upakārasatthaṃ. Ettha ca kiriyākappavikappoti vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadabandhapadatthādivibhāgato bahuvikappoti ‘‘kiriyākappavikappo’’ti vuccati. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. Saha nighaṇḍunā keṭubhena ca sanighaṇḍukeṭubhā, tayo vedā, tesu sanighaṇḍukeṭubhesu. Ṭhānakaraṇādivibhāgato ca nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, sikkhā ca nirutti ca. Saha akkharappabhedenāti sākkharappabhedā, tesu sākkharappabhedesu. Āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanapaṭisaṃyutto porāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tayo vedā, tesu itihāsapañcamesu.

Yassa cittantiādi pañhadvayaṃ khīṇāsavānaṃ cuticittassa uppādakkhaṇaṃ sandhāya vuttaṃ. Tattha paṭhamapañhe uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa taṃ cittaṃ kiṃ nirujjhissati āyatiñca nuppajjissatīti pucchā, tassā ca vibhajjabyākaraṇīyatāya evamettha vissajjanaṃ veditabbaṃ. Arahato pacchimacittassa uppādakkhaṇe tassa cittaṃ uppajjati, na nirujjhati, āyatiñca nuppajjissati, avassameva nirodhakkhaṇaṃ patvā nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Ṭhapetvā pana pacchimacittasamaṅgiṃ khīṇāsavaṃ itaresaṃ uppādakkhaṇasamaṅgicittaṃ uppādakkhaṇasamaṅgitāya uppajjati bhaṅgaṃ appattatāya na nirujjhati, bhaṅgaṃ pana patvā nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati cāti. Yassa vā panātiādi dutiyapañhe pana nirujjhissati nuppajjissatīti yassa cittaṃ uppādakkhaṇasamaṅgitāya bhaṅgakkhaṇaṃ patvā nirujjhissati appaṭisandhikatāya nuppajjissati, tassa khīṇāsavassa taṃ cittaṃ kiṃ uppajjati na nirujjhatīti pucchā, tassā ekaṃsabyākaraṇīyatāya ‘‘āmantā’’ti vissajjanaṃ veditabbaṃ. Uddhaṃ vā adho vā harituṃ asakkontoti uparimapade vā heṭṭhimapadaṃ heṭṭhimapade vā uparimapadaṃ atthato samannāharituṃ ghaṭetuṃ pubbenāparaṃ yojetvā atthaṃ paricchindituṃ asakkontoti attho.

Sotāpannānaṃ sīlesu paripūrakāritāya samādinnasīlato natthi parihānīti āha ‘‘abhabbo dāni sāsanato nivattitu’’nti. Vaḍḍhetvāti uparimaggatthāya kammaṭṭhānaṃ vaḍḍhetvā. Dante punanti visodhenti etenāti dantaponaṃ vuccati dantakaṭṭhaṃ. Abhinavānaṃ āgantukānaṃ lajjīsabhāvaṃ khantimettādiguṇasamaṅgitañca katipāhaṃ suṭṭhu vīmaṃsitvāva hatthakammādisampaṭicchanaṃ saṅgahakaraṇañca yuttanti sāmaṇerassa ceva aññesañca bhikkhūnaṃ diṭṭhānugatiṃ āpajjantānaṃ ñāpanatthaṃ thero tassa bhabbarūpataṃ abhiññāya ñatvāpi puna sammajjanādiṃ akāsi. ‘‘Tassa cittadamanattha’’ntipi vadanti. Buddhavacanaṃ paṭṭhapesīti buddhavacanaṃ uggaṇhāpetuṃ ārabhi. Sakalavinayācārapaṭipatti upasampannānameva vihitāti tappariyāpuṇanamapi tesaññeva anurūpanti āha ‘‘ṭhapetvā vinayapiṭaka’’nti. Tassa citte ṭhapitampi buddhavacanaṃ saṅgopanatthāya niyyātitabhāvaṃ dassetuṃ ‘‘hatthe patiṭṭhāpetvā’’ti vuttaṃ.

Ekarajjābhisekanti sakalajambudīpe ekādhipaccavasena kariyamānaṃ abhisekaṃ. Rājiddhiyoti rājānubhāvānugatappabhāvā. Yatoti yato soḷasaghaṭato. Devatā eva divase divase āharantīti sambandho. Devasikanti divase divase. Agadāmalakanti appakeneva sarīrasodhanādisamatthaṃ sabbadosaharaṃ osadhāmalakaṃ. Chaddantadahatoti chaddantadahasamīpe ṭhitadevavimānato, kapparukkhato vā, tattha tādisā kapparukkhavisesā santi, tato vā āharantīti attho. Asuttamayikanti suttehi abaddhaṃ dibbasumanapuppheheva kataṃ sumanapupphapaṭaṃ. Uṭṭhitassa sālinoti sayaṃjātasālino, samudāyāpekkhañcettha ekavacanaṃ, sālīnanti attho. Nava vāhasahassānīti ettha catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā, catasso mānikā ekā khārī, vīsati khārikā eko vāho, tadeva ‘‘ekaṃ sakaṭa’’nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.kokālikasuttavaṇṇanā) vuttaṃ. Nitthusakaṇe karontīti thusakuṇḍakarahite karonti. Tena nimmitaṃ buddharūpaṃ passantoti sambandho. Puññappabhāvanibbattaggahaṇaṃ nāgarājanimmitānaṃ puññappabhāvanibbattehi sadisatāya kataṃ. Vimalaketumālāti ettha ketumālā nāma sīsato nikkhamitvā uparimuddhani puñjo hutvā dissamānarasmirāsīti vadanti.

Bāhirakapāsaṇḍanti bāhirakappaveditaṃ samayavādaṃ. Pariggaṇhīti vīmaṃsamāno pariggahesi. Bhaddapīṭhakesūti vettamayapīṭhesu. Sāroti guṇasāro. Sīhapañjareti mahāvātapānasamīpe. Kilesavipphandarahitacittatāya dantaṃ. Niccaṃ paccupaṭṭhitasatārakkhatāya guttaṃ. Khuraggeyevāti kesoropanāvasāne. Ativiya sobhatīti sambandho. Vāṇijako ahosīti madhuvāṇijako ahosi.

Pubbe va sannivāsenāti pubbe vā pubbajātiyaṃ vā sahavāsenāti attho. Paccuppannahitena vāti vattamānabhave hitacaraṇena vā. Evaṃ imehi dvīhi kāraṇehi taṃ sinehasaṅkhātaṃ pemaṃ jāyate. Kiṃ viyāti? Āha ‘‘uppalaṃ va yathodake’’ti. Uppalaṃ vāti rassakato -saddo avuttasampiṇḍanattho. Yathā-saddo upamāyaṃ. Idaṃ vuttaṃ hoti – yathā uppalañca sesañca padumādi udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, evaṃ pemampīti (jā. aṭṭha. 2.2.174).

Dhuvabhattānīti niccabhattāni. Vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Moggaliputtatissattherassa bhāramakāsīti therassa mahānubhāvataṃ, tadā sāsanakiccassa nāyakabhāvena saṅghapariṇāyakatañca rañño ñāpetuṃ saṅgho tassa bhāramakāsīti veditabbaṃ, na aññesaṃ ajānanatāya. Sāsanassa dāyādoti sāsanassa abbhantaro ñātako homi na homīti attho. Ye sāsane pabbajituṃ puttadhītaro pariccajanti, te buddhasāsane sālohitañātakā nāma honti, sakalasāsanadhāraṇe samatthānaṃ attano orasaputtānaṃ pariccattattā na paccayamattadāyakāti imamatthaṃ sandhāya thero ‘‘na kho, mahārāja, ettāvatā sāsanassa dāyādo hotī’’ti āha. Kathañcarahīti ettha carahīti nipāto akkhantiṃ dīpeti. Tissakumārassāti rañño ekamātukassa kaniṭṭhassa. Sakkhasīti sakkhissasi. Sikkhāya patiṭṭhāpesunti pāṇātipātā veramaṇiādīsu vikālabhojanā veramaṇipariyosānāsu chasu sikkhāsu pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmītiādinā (pāci. 1079) samādānavasena sikkhāsammutidānānantaraṃ sikkhāya patiṭṭhāpesuṃ. Cha vassāni abhisekassa assāti chavassābhiseko.

Sabbaṃ theravādanti dve saṅgītiyo āruḷhā pāḷi. Sā hi mahāsaṅghikādibhinnaladdhikāhi vivecetuṃ ‘‘theravādo’’ti vuttā. Ayañhi vibhajjavādo mahākassapattherādīhi asaṅkarato rakkhito ānīto cāti ‘‘theravādo’’ti vuccati, ‘‘satheravāda’’ntipi likhanti. Tattha ‘‘aṭṭhakathāsu āgatatheravādasahitaṃ sāṭṭhakathaṃ tipiṭakasaṅgahitaṃ buddhavacana’’nti ānetvā yojetabbaṃ. Tejodhātuṃ samāpajjitvāti tejokasiṇārammaṇaṃ jhānaṃ samāpajjitvā.

Sabhāyanti nagaramajjhe vinicchayasālāyaṃ. Diṭṭhigatānīti diṭṭhiyova. Na kho panetaṃ sakkā imesaṃ majjhe vasantena vūpasametunti tesañhi majjhe vasanto tesuyeva antogadhattā ādeyyavacano na hoti, tasmā evaṃ cintesi. Ahogaṅgapabbatanti evaṃnāmakaṃ pabbataṃ. ‘‘Adhogaṅgāpabbata’’ntipi likhanti, taṃ na sundaraṃ. Pañcātapena tappentīti catūsu ṭhānesu aggiṃ jāletvā majjhe ṭhatvā sūriyamaṇḍalaṃ ullokentā sūriyātapena tappenti. Ādiccaṃ anuparivattantīti udayakālato pabhuti sūriyaṃ olokayamānā yāva atthaṅgamanā sūriyābhimukhāva parivattanti. Vobhindissāmāti paggaṇhiṃsūti vināsessāmāti ussāhamakaṃsu.

Vissaṭṭhoti maraṇasaṅkārahito, nibbhayoti attho. Migavaṃ nikkhamitvāti araññe vicaritvā migamāraṇakīḷā migavaṃ, taṃ uddissa nikkhamitvā migavadhatthaṃ nikkhamitvāti attho. Ahināgādito visesanatthaṃ ‘‘hatthināgenā’’ti vuttaṃ. Tassa passantassevāti anādare sāmivacanaṃ, tasmiṃ passanteyevāti attho. Ākāse uppatitvāti ettha ayaṃ vikubbaniddhi na hotīti gihissāpi imaṃ iddhiṃ dassesi adhiṭṭhāniddhiyā appaṭikkhittattā. Pakativaṇṇañhi vijahitvā nāgavaṇṇādidassanaṃ vikubbaniddhi. Chaṇavesanti ussavavesaṃ. Padhānagharanti bhāvanānuyogavasena vīriyārambhassa anurūpaṃ vivittasenāsanaṃ. Sopīti rañño bhāgineyyaṃ sandhāya vuttaṃ.

Kusalādhippāyoti manāpajjhāsayo. Dveḷhakajātoti saṃsayamāpanno. Ekekaṃ bhikkhusahassaparivāranti ettha ‘‘gaṇhitvā āgacchathā’’ti āṇākārena vuttepi therā bhikkhū sāsanahitattā gatā. Kappiyasāsanañhetaṃ, na gihīnaṃ gihikammapaṭisaṃyuttaṃ. Thero nāgacchīti kiñcāpi ‘‘rājā pakkosatī’’ti vuttepi dhammakammatthāya āgantuṃ vaṭṭati, dvikkhattuṃ pana pesitepi ‘‘ananurūpā yācanā’’ti nāgato, ‘‘mahānubhāvo thero yathānusiṭṭhaṃ paṭipattiko pamāṇabhūto’’ti rañño ceva ubhayapakkhikānañca attani bahumānuppādanavasena uddhaṃ kattabbakammasiddhiṃ ākaṅkhanto asāruppavacanalesena nāgacchi. Ekato saṅghaṭitā nāvā nāvāsaṅghāṭaṃ. Sāsanapaccatthikānaṃ bahubhāvato āha ‘‘ārakkhaṃ saṃvidhāyā’’ti. Yanti yasmā. Abbāhiṃsūti ākaḍḍhiṃsu. Bāhiratoti uyyānassa bāhirato. Passantānaṃ atidukkarabhāvena upaṭṭhānaṃ sandhāya ‘‘padesapathavīkampanaṃ dukkara’’nti āha. Adhiṭṭhāne panettha visuṃ dukkaratā nāma natthi.

Dīpakatittiroti sākuṇikehi samajātikānaṃ gahaṇatthāya posetvā sikkhetvā pāsaṭṭhāne ṭhapanakatittiro. Na paṭicca kammaṃ phusatīti gāthāya yadi tava pāpakiriyāya mano nappadussati, luddena taṃ nissāya katampi pāpakammaṃ taṃ na phusati. Pāpakiriyāya hi appossukkassa nirālayassa bhadrassa sato tava taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti attho.

Kiṃ vadati sīlenāti kiṃvādī. Atha vā ko katamo vādo kiṃvādo, so etassa atthīti kiṃvādī. Attānañca lokañca sassatoti vādo etesanti sassatavādino. Sattesu saṅkhāresu vā ekaccaṃ sassatanti pavatto vādo ekaccasassato, tasmiṃ niyuttā ekaccasassatikā. ‘‘Anto, ananto, antānanto, nevanto nānanto’’ti evaṃ antānantaṃ ārabbha pavattā cattāro vādā antānantā, tesu niyuttā antānantikā. Na marati na upacchijjatīti amarā, evantipi me no, tathātipi me notiādinā (dī. ni. 1.62) pavattā diṭṭhi ceva vācā ca, tassā vikkhepo etesanti amarāvikkhepikā. Atha vā amarā nāma macchajāti duggahā hoti, tassā amarāya viya vikkhepo etesanti amarāvikkhepikā. Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ anapekkhitvā samuppanno attā ca loko cāti vāde niyuttā adhiccasamuppannikā. Saññī attāti vādo yesante saññīvādā. Evaṃ asaññīvādā nevasaññīnāsaññīvādāti etthāpi. ‘‘Kāyassa bhedā satto ucchijjatī’’ti (dī. ni. 1.85-86) evaṃ ucchedaṃ vadantīti ucchedavādā. Diṭṭhadhammoti paccakkho yathāsakaṃ attabhāvo, tasmiṃyeva yathākāmaṃ pañcakāmaguṇaparibhogena nibbānaṃ dukkhūpasamaṃ vadantīti diṭṭhadhammanibbānavādā. Vibhajitvā vādo etassāti vibhajjavādī, bhagavā. Sabbaṃ ekarūpena avatvā yathādhammaṃ vibhajitvā nijjaṭaṃ nigumbaṃ katvā yathā diṭṭhisandehādayo vigacchanti, sammutiparamatthā ca dhammā asaṅkarā paṭibhanti, evaṃ ekantavibhajanasīloti vuttaṃ hoti. Parappavādaṃ maddamānoti tasmiṃ kāle uppannaṃ, āyatiṃ uppajjanakañca sabbaṃ paravādaṃ kathāvatthumātikāvivaraṇamukhena nimmaddanaṃ karontoti attho.

Tatiyasaṅgītikathāvaṇṇanānayo niṭṭhito.

Ācariyaparamparakathāvaṇṇanā

Kenābhatanti imaṃ pañhaṃ vissajjentena jambudīpe tāva yāva tatiyasaṅgīti, tāva dassetvā idāni sīhaḷadīpe ācariyaparamparaṃ dassetuṃ tatiyasaṅgahato pana uddhantiādi āraddhaṃ. Imaṃ dīpanti tambapaṇṇidīpaṃ. Tasmiṃ dīpe nisīditvā ācariyena aṭṭhakathāya katattā ‘‘imaṃ dīpa’’nti vuttaṃ. Kañci kālanti accantasaṃyoge upayogavacanaṃ, kismiñci kāleti attho. Porāṇāti sīhaḷadīpe sīhaḷaṭṭhakathākārakā. Bhaddanāmoti bhaddasālatthero. Āguṃ pāpaṃ na karontīti nāgā. Vinayapiṭakaṃ vācayiṃsūti sambandho. Tambapaṇṇiyāti bhummavacanaṃ. Nikāye pañcāti vinayābhidhammānaṃ visuṃ gahitattā tabbinimuttā pañca nikāyā gahetabbā. Pakaraṇeti abhidhammapakaraṇe vācesunti yojanā. Tīṇi piṭakāni svāgatāni assāti ‘‘tepiṭako’’ti vattabbe ‘‘tipeṭako’’ti chandānurakkhaṇatthaṃ vuttaṃ. Tārakarājāti candimā. Pupphanāmoti ettha mahāpadumatthero sumanatthero ca ñātabboti dvikkhattuṃ ‘‘pupphanāmo’’ti vuttaṃ.

Vanavāsinti vanavāsīraṭṭhaṃ. Karakavassanti himapātanakavassaṃ, karakadhārāsadisaṃ vā vassaṃ. Harāpetvāti udakoghena harāpetvā. Chinnabhinnapaṭadharoti satthakena chinnaṃ raṅgena bhinnaṃ paṭaṃ dhāraṇako. Bhaṇḍūti muṇḍako. Makkhaṃ asahamānoti therassa ānubhāvaṃ paṭicca attano uppannaṃ paresaṃ guṇamakkhanalakkhaṇaṃ makkhaṃ tathā pavattaṃ kodhaṃ asahamāno. Asaniyo phalantīti gajjantā patanti. Me mama bhayabheravaṃ janetuṃ paṭibalo na assa na bhaveyyāti yojanā. Aññadatthūti ekaṃsena. Kasmīragandhārāti kasmīragandhāraraṭṭhavāsino. Isivātapaṭivātāti bhikkhūnaṃ cīvaracalanakāyacalanehi sañjanitavātehi parito samantato bījayamānā ahesuṃ. Dhammacakkhunti heṭṭhāmaggattaye ñāṇaṃ. Anamataggiyanti anamataggasaṃyuttaṃ (saṃ. ni. 2.124 ādayo). Samadhikānīti sādhikāni. Pañca raṭṭhānīti pañca cinaraṭṭhāni. Vegasāti vegena. Samantato rakkhaṃ ṭhapesīti tesaṃ appavesanatthāya adhiṭṭhānavasena rakkhaṃ ṭhapesi. Aḍḍhuḍḍhāni sahassānīti aḍḍhena catutthāni aḍḍhuḍḍhāni, atirekapañcasatāni tīṇi sahassānīti attho. Diyaḍḍhasahassanti aḍḍhena dutiyaṃ diyaḍḍhaṃ, atirekapañcasatikaṃ sahassanti attho. Niddhametvānāti palāpetvā.

Rājagahanagaraparivattakenāti rājagahanagaraṃ parivattetvā tato bahi taṃ padakkhiṇaṃ katvā gatamaggena, gamanena vā. Āropesīti paṭipādesi. Paḷināti ākāsaṃ pakkhandiṃsu. Naguttameti cetiyagirimāha. Puratoti pācīnadisābhāge. Puraseṭṭhassāti seṭṭhassa anurādhapurassa. Silakūṭamhīti evaṃnāmake pabbatakūṭe. Sīhakumārassa puttoti ettha ‘‘kaliṅgarājadhītu kucchismiṃ sīhassa jāto sīhakumāro’’ti vadanti. Jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ vā mūlanakkhattaṃ vā hotīti āha ‘‘jeṭṭhamūlanakkhattaṃ nāma hotī’’ti. Migānaṃ vānato hiṃsanato bādhanato migavaṃ, migavijjhanakīḷā. Rohitamigarūpanti gokaṇṇamigavesaṃ. Rathayaṭṭhippamāṇāti rathapatodappamāṇā. Ekā latāyaṭṭhi nāmāti ekā rajatamayā kañcanalatāya paṭimaṇḍitattā evaṃ laddhanāmā. Pupphayaṭṭhiyaṃ nīlādīni pupphāni, sakuṇayaṭṭhiyaṃ nānappakārā migapakkhino vicittakammakatā viya khāyantīti daṭṭhabbaṃ. Rājakakudhabhaṇḍānīti rājārahauttamabhaṇḍāni. Saṅkhanti dakkhiṇāvaṭṭaṃ abhisekasaṅkhaṃ. Vaḍḍhamānanti alaṅkāracuṇṇaṃ, ‘‘nahānacuṇṇa’’nti keci. Vaṭaṃsakanti kaṇṇapiḷandhanaṃ vaṭaṃsakanti vuttaṃ hoti. Nandiyāvaṭṭanti nandiyāvaṭṭapupphākārena maṅgalatthaṃ suvaṇṇena kataṃ. Kaññanti khattiyakumāriṃ. Hatthapuñchananti pītavaṇṇaṃ mahagghahatthapuñchanavatthaṃ. Aruṇavaṇṇamattikanti nāgabhavanasambhavaṃ. Vatthakoṭikanti vatthayugameva. Nāgamāhaṭanti nāgehi āhaṭaṃ. Amatosadhanti evaṃnāmikā guḷikajāti. Amatasadisakiccattā evaṃ vuccati. Bhūmattharaṇasaṅkhepenāti bhūmattharaṇākārena. Uppātapāṭhakāti nimittapāṭhakā. Alaṃ gacchāmāti ‘‘purassa accāsannattā sāruppaṃ na hotī’’ti paṭikkhipanto āha. Aḍḍhanavamānaṃ pāṇasahassānanti (a. ni. 6.53) pañcasatādhikānaṃ aṭṭhannaṃ pāṇasahassānaṃ. Appamādasuttanti aṅguttaranikāye mahāappamādasuttaṃ, rājovādasuttanti vuttaṃ hoti.

Mahaccāti mahatā. Upasaṅkamantoti ativiya kilantarūpo hutvā upasaṅkamīti attho. Tumhe jānanatthanti sambandho. Pañcapaṇṇāsāyāti ettha ‘‘catupaññāsāyāti vattabbaṃ. Evañhi sati upari vuccamānaṃ dvāsaṭṭhi arahantoti vacanaṃ sametī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 1.ācariyaparamparakathāvaṇṇanā) vuttaṃ. Dasabhātikasamākulanti muṭasivassa puttehi devānaṃpiyatissādīhi dasahi bhātikehi samākiṇṇaṃ. Ciradiṭṭho sammāsambuddhoti dhātuyo sandhāyāha. Sabbatāḷāvacareti sabbāni turiyabhaṇḍāni, taṃsahacarite vā vādake. Upaṭṭhāpetvāti upahārakārāpanavasena sannipātetvā. Vaḍḍhamānakacchāyāyāti pacchābhattaṃ. Pokkharavassanti pokkharapatte viya atemitukāmānaṃ upari atemetvā pavattanakavassaṃ. Mahāvīroti satthuvohārena dhātu eva vuttā. Pacchimadisābhimukhova hutvā apasakkantoti ettha puratthābhimukho ṭhitova piṭṭhito apasakkanena pacchimadisāya gacchanto tādisopasaṅkamanaṃ sandhāya ‘‘pacchimadisābhimukho’’ti vutto. ‘‘Mahejavatthu nāma evaṃnāmakaṃ devaṭṭhāna’’nti vadanti.

Pajjarakenāti amanussasamuṭṭhāpitena pajjarakarogena. Devoti megho. Anuppavecchīti vimucci. Vivādo hotīti ettha kiriyākālamapekkhitvā vattamānappayogo daṭṭhabbo. Evaṃ īdisesu sabbattha. Tadetanti ṭhānaṃ tiṭṭhatīti sambandho. ‘‘Channaṃ vaṇṇānaṃ sambandhabhūtānaṃ raṃsiyo cā’’ti ajjhāharitabbaṃ, ‘‘channaṃ vaṇṇānaṃ udakadhārā cā’’ti evampettha sambandhaṃ vadanti. Parinibbutepi bhagavati tassānubhāvena evarūpaṃ pāṭihāriyaṃ ahosi evāti dassetuṃ evaṃ acintiyātiādigāthamāha. Rakkhaṃ karontoti attanā upāyena palāpitānaṃ yakkhānaṃ puna appavisanatthāya parittānaṃ karonto. Āvijjīti pariyāyi.

Rañño bhātāti rañño kaniṭṭhabhātā. Anuḷādevī nāma rañño jeṭṭhabhātu jāyā. Sarasaraṃsijālavissajjanakenāti siniddhatāya rasavantaṃ ojavantaṃ raṃsijālaṃ vissajjentena. Ekadivasena agamāsīti sambandho. Appesīti lekhasāsanaṃ patiṭṭhāpesi. Udikkhatīti apekkhati pattheti. Bhāriyanti garukaṃ, anatikkamanīyanti attho. Maṃ paṭimānetīti maṃ udikkhati. Kammāravaṇṇanti rañño pakatisuvaṇṇakāravaṇṇaṃ. Tihatthavikkhambhanti tihatthavitthāraṃ. Sakalajambudīparajjenāti ettha rañño idanti rajjaṃ, sakalajambudīpato uppajjanakaāyo ceva āṇādayo ca, tena pūjemīti attho, na sakalapathavīpāsādādivatthunā tassa sattāhaṃ demītiādinā kālaparicchedaṃ katvā dātuṃ ayuttattā. Evañhi dento tāvakālikaṃ deti nāma vatthupariccāgalakkhaṇattā dānassa, pathavādivatthupariccāgena ca puna gahaṇassa ayuttattā. Niyamitakāle pana āyādayo pariccattā evāti tato paraṃ apariccattattā gahetuṃ vaṭṭati. Tasmā vuttanayenettha ito parampi āyādidānavaseneva rajjadānaṃ veditabbaṃ. Pupphuḷakā hutvāti ketakīpārohaṅkurā viya udakapupphuḷakākārā hutvā. Gavakkhajālasadisanti bhāvanapuṃsakaṃ, vātapānesu jālākārena ṭhapitadārupaṭasadisanti attho, gavakkhena ca suttādimayajālena ca sadisanti vā attho.

Devadundubhiyoti ettha devoti megho, tassa acchasukkhatāya ākāsamiva khāyamānassa animittagajjitaṃ devadundubhi nāma, yaṃ ‘‘ākāsadundubhī’’tipi vadanti. Phaliṃsūti thaniṃsu. Pabbatānaṃ naccehīti pathavīkampena ito cito ca bhamantānaṃ pabbatānaṃ naccehi. Vimhayajātā yakkhā ‘‘hi’’ntisaddaṃ nicchārentīti āha ‘‘yakkhānaṃ hiṅkārehī’’ti. Sakasakapaṭibhānehīti attano attano sippakosallehi. Abhisekaṃ datvāti anotattadahodakena abhisekaṃ datvā.

Devatākulānīti mahābodhiṃ parivāretvā ṭhitanāgayakkhādidevatākulāni datvāti sambandho. Gopakarājakammino tathā ‘‘taracchā’’ti vadanti. Iminā parivārenāti sahatthe karaṇavacanaṃ, iminā parivārena sahāti attho. Tāmalittinti evaṃnāmakaṃ samuddatīre paṭṭanaṃ. Idamassa tatiyanti suvaṇṇakaṭāhe patiṭṭhitasākhābodhiyā rajjasampadānaṃ sandhāya vuttaṃ. Tato pana pubbe ekavāraṃ rajjasampadānaṃ acchinnāya sākhāya mahābodhiyā eva kataṃ, tena saddhiṃ catukkhattuṃ rājā rajjena pūjesi. Rajjena pūjitadivasesu kira sakaladīpato uppannaṃ āyaṃ gahetvā mahābodhimeva pūjesi.

Paṭhamapāṭipadadivaseti sukkapakkhapāṭipadadivase. Tañhi kaṇhapakkhapāṭipadadivasaṃ apekkhitvā ‘‘paṭhamapāṭipadadivasa’’nti vuttaṃ, idañca tasmiṃ tambapaṇṇidīpe vohāraṃ gahetvā vuttaṃ, idha pana puṇṇamito paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti vohāro. Tasmā iminā vohārena ‘‘dutiyapāṭipadadivase’’ti vattabbaṃ siyā kaṇhapakkhapāṭipadassa idha paṭhamapāṭipadattā. Gacchati vatareti ettha areti khede. Samantāyojananti accantasaṃyoge upayogavacanaṃ, yojanappamāṇe padese sabbatthāti attho. Supaṇṇarūpenāti mahābodhiṃ balakkārena gahetvā nāgabhavanaṃ netukāmāni nāgarājakulāni iddhiyā gahitena garuḷarūpena santāseti. Taṃ vibhūtiṃ passitvāti devatādīhi karīyamānaṃ pūjāmahattaṃ, mahābodhiyā ca ānubhāvamahattaṃ disvā sayampi tathā pūjetukāmā theriṃ yācitvāti yojanā. Samuddasālavatthusminti yasmiṃ padese ṭhatvā rājā samudde āgacchantaṃ bodhiṃ therānubhāvena addasa, yattha ca pacchā samuddassa diṭṭhaṭṭhānanti pakāsetuṃ samuddasālaṃ nāma sālaṃ akaṃsu, tasmiṃ samuddasālāya vatthubhūte padese. Therassāti mahāmahindattherassa. Pupphaagghiyānīti kūṭāgārasadisāni pupphacetiyāni. Āgato vatareti ettha areti pamode. Aṭṭhahi amaccakulehi aṭṭhahi brāhmaṇakulehi cāti soḷasahi jātisampannakulehi. Rajjaṃ vicāresīti rajjaṃ vicāretuṃ vissajjesi. Rājavatthudvārakoṭṭhakaṭṭhāneti rājuyyānassa dvārakoṭṭhakaṭṭhāne. Anupubbavipassananti udayabbayādianupubbavipassanaṃ. ‘‘Saha bodhipatiṭṭhānenā’’ti karaṇavacanena vattabbe vibhattipariṇāmena ‘‘saha bodhipatiṭṭhānā’’ti nissakkavacanaṃ kataṃ. Sati hi sahasaddappayoge karaṇavacaneneva bhavitabbaṃ. Dassiṃsūti paññāyiṃsu. Mahāāsanaṭṭhāneti pubbapasse mahāsilāsanena patiṭṭhitaṭṭhāne. Pūjetvā vandīti āgāminaṃ mahācetiyaṃ vandi. Purime pana mahāvihāraṭṭhāne pūjāmattasseva katattā anāgate saṅghassapi navakatā avanditabbatā ca pakāsitāti veditabbā. Anāgate pana metteyyādibuddhā paccekabuddhā ca buddhabhāvakkhaṇaṃ uddissa vanditabbāva sabhāvena visiṭṭhapuggalattāti gahetabbaṃ.

Mahāariṭṭhoti pañcapaññāsāya bhātukehi saddhiṃ cetiyagirimhi pabbajitaṃ sandhāya vuttaṃ. Meghavaṇṇābhayaamaccassa pariveṇaṭṭhāneti meghavaṇṇaabhayassa rañño amaccena kattabbassa pariveṇassa vatthubhūte ṭhāne. Maṅgalanimittabhāvena ākāse samuppanno manoharasaddo ākāsassa ravo viya hotīti vuttaṃ ‘‘ākāsaṃ mahāviravaṃ ravī’’ti. Na hi ākāso nāma koci dhammo atthi, yo saddaṃ samuṭṭhāpeyya, ākāsagatautuvisesasamuṭṭhitova so saddoti gahetabbo. Paṭhamakattikapavāraṇadivase…pe… vinayapiṭakaṃ pakāsesīti idaṃ vinayaṃ vācetuṃ āraddhadivasaṃ sandhāya vuttaṃ. Anusiṭṭhikarānanti anusāsanīkarānaṃ. Rājinoti upayogatthe sāmivacanaṃ, devānaṃpiyatissarājānanti attho. Aññepīti mahindādīhi aṭṭhasaṭṭhimahātherehi aññepi, tesaṃ sarūpaṃ dassento āha tesaṃ therānantiādi. Tattha tesaṃ therānaṃ antevāsikāti mahindattherādīnaṃ aṭṭhasaṭṭhimahātherānaṃ ariṭṭhādayo antevāsikā ca mahāariṭṭhattherassa antevāsikā tissadattakāḷasumanādayo cāti yojetabbaṃ. Antevāsikānaṃ antevāsikāti ubhayattha vuttaantevāsikānaṃ antevāsikaparamparā cāti attho. Pubbe vuttappakārāti mahindo iṭṭiyo uttiyotiādigāthāhi (pārā. aṭṭha. 1.tatiyasaṅgītikathā) pakāsitā ācariyaparamparā.

Na paggharatīti na gaḷati, na pamussatīti attho. Satigatidhitimantesūti ettha satīti uggahadhāraṇe sati. Gatīti saddatthavibhāgaggahaṇe ñāṇaṃ. Dhitīti uggahapariharaṇādīsu vīriyaṃ. Kukkuccakesūti ‘‘kappati na kappatī’’ti vīmaṃsakukkuccakārīsu. Mātāpituṭṭhāniyoti vatvā tamevatthaṃ samatthetuṃ āha tadāyattāhītiādi. Vinayapariyattiṃ nissāyāti vinayapiṭakapariyāpuṇanaṃ nissāya. Attano sīlakkhandho suguttoti lajjino vinayadhāraṇassa alajjiaññāṇatādīhi chahi ākārehi āpattiyā anāpajjanato attano sīlakkhandho khaṇḍādidosavirahito sugutto surakkhito hoti. Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannena kukkuccena pakatānaṃ upaddutānaṃ abhibhūtānaṃ yathāvinayaṃ kukkuccaṃ vinodetvā suddhante patiṭṭhāpanena paṭisaraṇaṃ hoti. Vigato sārado bhayametassāti visārado. ‘‘Evaṃ kathentassa doso evaṃ na doso’’ti ñatvāva kathanato nibbhayova saṅghamajjhe voharati . Paccatthiketi attapaccatthike ceva vajjiputtakādisāsanapaccatthike ca. Sahadhammenāti sakāraṇena vacanena sikkhāpadaṃ dassetvā yathā te asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti. Saddhammaṭṭhitiyāti pariyattipaṭipattipaṭivedhasaṅkhātassa tividhassāpi saddhammassa ṭhitiyā, pavattiyāti attho.

Vinayo saṃvaratthāyātiādīsu vinayapariyāpuṇanaṃ vinayo, vinayapaññatti vā kāyavacīdvārasaṃvaratthāya. Avippaṭisāroti katākataṃ nissāya vippaṭisārābhāvo santāpābhāvo. Pāmojjaṃ taruṇapīti. Pīti nāma balavapīti. Passaddhīti kāyacittapassaddhi. Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho. Nibbidāti vipassanā. Virāgoti ariyamaggo. Vimuttīti aggaphalaṃ. Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Anupādāti kañci dhammaṃ anupādiyitvā pariccajitvā. Parinibbānatthāyāti paccavekkhaṇañāṇe anuppanne antarā parinibbānābhāvena taṃparinibbānatthāyāti paccayattena vuttaṃ anantarādipaccayattā. Etadatthā kathāti ayaṃ vinayakathā nāma etassa anupādāparinibbānassa atthāyāti attho. Mantanāti vinayamantanāyeva, bhikkhūnaṃ ‘‘evaṃ karissāma, evaṃ na karissāmā’’ti vinayapaṭibaddhamantanā. Upanisāti upanisīdati ettha phalanti upanisā, kāraṇaṃ. Vinayo saṃvaratthāyātiādikāraṇaparamparāpi etadatthāti attho. Sotāvadhānanti imissā paramparapaccayakathāya attānaṃ samanatthāya sotāvadhānaṃ, tampi etamatthaṃ. Yadidanti nipāto. Yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattamaggasaṅkhāto, tapphalasaṅkhāto vā vimokkho, sopi etadatthāya anupādāparinibbānatthāya. Atha vā yo ayaṃ kañci dhammaṃ anupādācittassa vimokkho vimuccanaṃ vigamo parinibbānaṃ etadatthā kathāti evaṃ upasaṃharaṇavasena yojetumpi vaṭṭati maggaphalavimokkhassa pubbe vuttattā. Āyogoti uggahaṇādivasena punappunaṃ abhiyogo.

Ācariyaparamparakathāvaṇṇanānayo niṭṭhito.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Bāhiranidānakathāvaṇṇanānayo niṭṭhito.

Verañjakaṇḍavaṇṇanā

Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti attano atthaṃ sarūpena niyametvā niddisatīti niyamaniddeso, na niyamaniddeso aniyamaniddeso. Sova vuccate anenāti vacananti aniyamaniddesavacanaṃ. Tassāti tenātipadassa. Parivitakkoti ‘‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosī’’tiādinā (pārā. 18) pavatto. Pubbe vā pacchā vāti tenātipadato heṭṭhā vuttapāṭhe vā upari vakkhamānapāṭhe vāti attho. Atthato siddhenāti sāmatthiyato siddhena. Tatridaṃ mukhamattanidassananti tassā yathāvuttayuttiyā paridīpane idaṃ upāyamattanidassanaṃ. Mukhaṃ dvāraṃ upāyoti hi atthato ekaṃ.

Samayasaddo dissatīti sambandho. Assāti samayasaddassa samavāyo atthoti sambandho. Kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttakālo, samayo nāma sarīrabalādikāraṇasamavāyo, te upādāya paṭiccāti attho. Khaṇoti okāso. Buddhuppādādayo hi maggabrahmacariyassa okāso. So eva samayo. Teneva ‘‘ekovā’’ti vuttaṃ. Mahāsamayoti mahāsamūho. Pavanasminti vanasaṇḍe. Samayopi kho te bhaddālīti ettha samayoti sikkhāpadāvilaṅghanassa hetu, ko so? Attano vippaṭipattiyā bhagavato jānanaṃ, so samayasaṅkhāto hetu tassā appaṭividdhoti attho. Bhagavātiādi tassa paṭivijjhanākāradassanaṃ. Uggahamānoti kiñci kiñci uggahetuṃ samatthatāya uggahamāno, sumanaparibbājakassevetaṃ nāmaṃ. Samayaṃ diṭṭhiṃ pavadanti etthāti samayappavādako, mallikāya ārāmo. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā ‘‘tindukācīra’’nti ca, ekāva nivāsā sālā etthāti ‘‘ekasālako’’ti ca vuccati. Atthābhisamayāti yathāvuttassa diṭṭhadhammikasamparāyikassa atthassa hitassa paṭilābhato. Mānābhisamayāti mānappahānā. Pīḷanaṭṭhoti pīḷanaṃ taṃsamaṅgino hiṃsanaṃ, avipphārikatākaraṇaṃ, pīḷanameva attho pīḷanaṭṭho. Santāpoti dukkhadukkhatādivasena santāpanaṃ. Vipariṇāmoti jarāya maraṇena cāti dvidhā vipariṇāmetabbatā abhisametabbo paṭivijjhitabboti abhisamayo, sova abhisamayaṭṭho, pīḷanādīni.

Ettha ca upasaggānaṃ jotakamattattā samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo uddhaṭo. Tattha saṅgamavasena paccayānaṃ phaluppādanaṃ paṭi ayanaṃ ekato pavatti etthāti samayo, samavāyo. Vivaṭṭūpanissayasaṅgame sati enti ettha sattā pavattantīti samayo, khaṇo. Sameti ettha saṅkhatadhammo, sayaṃ vā eti āgacchati vigacchati cāti samayo, kālo. Samenti avayavā etasmiṃ, sayaṃ vā tesūti samayo, samūho. Paccayantarasaṅgame eti āgacchati etasmā phalanti samayo, hetu. Saññāvasena vipallāsato dhammesu eti abhinivisatīti samayo, diṭṭhi. Samīpaṃ ayanaṃ upagamanaṃ samayo, paṭilābho. Sammadeva sahitānaṃ vācānaṃ ayanaṃ vigamoti samayo, pahānaṃ. Sammadeva, sahitānaṃ vā saccānaṃ ayanaṃ jānananti samayo, paṭivedho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Ettha ca samayasaddassa sāmaññena anekatthatā vuttā. Na hi ekasmiṃ atthavisese vattamāno saddo tadaññepi vattati. Tasmā atthā viya taṃtaṃvācakā samayasaddāpi bhinnā evāti gahetabbā. Evaṃ sabbattha atthuddhāresu.

Tattha tathāti tesu suttābhidhammesu upayogabhummavacanehi. Idhāti vinaye, aññathāti karaṇavacanena. Accantamevāti nirantarameva. Bhāvo nāma kiriyā, kiriyāya kiriyantarūpalakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, yathā udaye sati cande jāto rājaputtoti. Adhikaraṇañhītiādi abhidhamme samayasaddo kālasamūhakhaṇasamavāyahetusaṅkhātesu pañcasu atthesu vattati, na vinaye viya kāle eva, tesu ca kālasamūhatthā dve tattha vuttānaṃ phassādidhammānaṃ adhikaraṇabhāvena niddisituṃ yuttā. Khaṇasamavāyahetuatthā pana tayopi attano bhāvena phassādīnaṃ bhāvassa upalakkhaṇabhāvena niddisituṃ yuttāti vibhāvanamukhena yathāvuttamatthaṃ samatthetuṃ vuttaṃ. Tattha yasmiñhi kāle, dhammasamūhe vā samaye adhikaraṇabhūte kusalaṃ uppannaṃ, tasmiññeva kāle, dhammasamūhe vā samaye phassādayo hontīti evaṃ adhikaraṇatthayojanā, yasmiṃ pana khaṇe, samavāye hetumhi vā samaye sati vijjamāne kusalaṃ uppannaṃ, tasmiññeva khaṇādimhi samayepi vijjamāne phassādayo hontīti bhāvenabhāvalakkhaṇatthayojanā ca veditabbā.

Hoti cetthāti ettha yathāvuttaatthavisaye saṅgahagāthā hoti. Aññatrāti suttābhidhammesu. Abhilāpamattabhedoti desanāvilāsato saddamatteneva bhedo, na atthato.

Avisesenāti sāmaññena. Iriyāpathotiādīsu iriyāya sabbadvārikakiriyāya patho pavattanaṭṭhānaṃ tabbinimuttakammassa abhāvāti ṭhānādayo iriyāpatho, sova vihāro. Brahmabhūtā seṭṭhabhūtā parahitacittādivasappavattito mettādayo brahmavihāro nāma. Tadavasesā pana mahaggatā sabbanīvaraṇavigamanādisiddhena jotanādiatthena dibbavihāro nāma. Brahmavihārabhāvena visuṃ gahitattā mettādayo idha asaṅgahitā. Ariyānameva vihāroti phalasamāpattiyo ariyavihāro nāma.

Rukkhādimūleyeva mūlasaddassa niruḷhabhāvaṃ dassetuṃ aparena mūlasaddena visesetvā ‘‘mūlamūle’’ti vuttaṃ, yathā dukkhadukkhanti (vibha. aṭṭha. 190). Lobhādīnaṃ dosamūlādicittāsādhāraṇattā ‘‘asādhāraṇahetumhī’’ti vuttaṃ.

Tattha siyāti tattha verañjāyantiādīsu padesu kassaci codanā siyāti attho. Ubhayathā nidānakittanassa pana kiṃ payojananti? Āha gocaragāmanidassanatthantiādi. Tattha assāti bhagavato.

Kilamova kilamatho, attano attabhāvassa kilamatho attakilamatho, tassa anu anu yogo punappunaṃ pavattanaṃ attakilamathānuyogo. Vatthukāmārammaṇe sukhe sampayogavasena līnā yuttā, kāmataṇhā, taṃsahacarite kāme sukhe vā ārammaṇabhūte allīnā pavattatīti kāmasukhallikā taṇhā, tassā kāmasukhallikāya anu anu yogo kāmasukhallikānuyogo. Loke saṃvaḍḍhabhāvanti āmisopabhogena saṃvaḍḍhitabhāvaṃ. Uppajjamāno bahujanahitādiatthāyeva uppajjatīti yojanā.

Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha diṭṭhītiādi. Ettha ca ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttāya diṭṭhiyā. ‘‘Yāni tāni sīlāni akhaṇḍāni…pe… samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttānañca sīlānaṃ sāmaññasaṅkhātena saṅghāto saṅghaṭito samaṇagaṇo, tenāti attho. ‘‘Diṭṭhisīlasāmaññasaṅghātasaṅghātenā’’ti vā pāṭhenettha bhavitabbaṃ, tassa diṭṭhisīlasāmaññabhūtena saṃhananena saṅghāto samaṇagaṇo, tenāti attho. Evañhi pāṭhe saddato attho yuttataro hoti. Assāti mahato bhikkhusaṅghassa.

Brahmaṃ aṇatīti ettha brahma-saddena vedo vuccati, so mantabrahmakappavasena tividho. Tattha iruvedādayo tayo vedā mantā, te ca padhānā, itare pana sannissitā, tena padhānasseva gahaṇaṃ. Mante sajjhāyatīti iruvedādike mantasatthe sajjhāyatīti attho. Iruvedādayo hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. ‘‘Bāhitapāpattā brāhmaṇo, samitapāpattā samaṇo’’ti yathāvuttamatthadvayaṃ udāharaṇadvayena vibhāvetuṃ vuttañhetantiādi vuttaṃ. ‘‘Samitattā hi pāpānaṃ ‘samaṇo’ti pavuccatī’’ti hi idaṃ vacanaṃ gahetvā ‘‘samitapāpattā ‘samaṇo’ti vuccatī’’ti vuttaṃ, bāhitapāpoti idaṃ pana aññasmiṃ gāthābandhe vuttavacanaṃ. Yathābhuccaguṇādhigatanti yathābhūtaguṇādhigataṃ. Sakiñcanoti sadoso.

Gottavasenāti ettha gaṃ tāyatīti gottaṃ, go-saddena cettha abhidhānaṃ buddhi ca vuccati. Kenaci pārijuññenāti ñātipārijuññādinā kenaci pārijuññena, parihāniyāti attho. Tato paranti verañjāyantiādivacanaṃ. Itthambhūtākhyānatthe upayogavacananti itthaṃ imaṃ pakāraṃ bhūto āpannoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā ‘‘itthaṃ evaṃpakāro bhūto jāto’’ti evaṃ kathanattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Ettha ca abbhuggatoti ettha abhi-saddo itthambhūtākhyānatthajotako abhibhavitvā uggamanappakārassa dīpanato, tena yogato taṃ kho pana bhavantaṃ gotamanti idaṃ upayogavacanaṃ sāmiatthepi samāne itthambhūtākhyānadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ, tenevāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti.

Idaṃ vuttaṃ hoti – yathā sādhu devadatto mātaramabhīti ettha abhisaddayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi taṃ kho pana bhavantaṃ gotamaṃ abhi evaṃ kalyāṇo kittisaddo uggatoti abhisaddayogato itthambhūtākhyāne upayogavacananti. Sādhu devadatto mātaramabhīti ettha hi ‘‘devadatto mātaramabhi mātari visaye mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe vā sāmiatthe vā bhummavacanassa sāmivacanassa vā pasaṅge itthambhūtākhyānatthajotakena abhisaddena yoge upayogavacanaṃ kataṃ, yathā cettha devadatto mātuvisaye mātusambandhī vā so vuttappakārappattoti ayamattho viññāyati, evamidhāpi bhoto gotamassa sambandhī kittisaddo abbhuggato abhibhavitvā uggamanapakārappattoti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, tattha mātaranti vacanaṃ viya idha taṃ kho pana bhavantaṃ gotamanti vacanaṃ, tattha sādhusaddaggahaṇaṃ viya idha uggatasaddaggahaṇaṃ veditabbaṃ. Kittisaddoti kittibhūto saddo, na kevaloti dassanatthaṃ visesitanti āha ‘‘kitti evā’’ti. Tato kittīti thuti, tassā pakāsako saddo kittisaddoti dassetuṃ ‘‘thutighoso vā’’ti vuttaṃ.

So bhagavāti ettha soti pasiddhiyaṃ, yo so samattiṃsa pāramiyo pūretvā sabbakilese bhañjitvā dasasahassilokadhātuṃ kampento anuttaraṃ sammāsambodhiṃ abhisambuddho, so loke atipākaṭoti ‘‘so bhagavā’’ti vuttaṃ. Bhagavāti ca idaṃ satthu nāmakittanaṃ, na guṇakittanaṃ. Parato pana bhagavāti guṇakittanameva. Iminā ca iminā cāti etena arahantiādipadānaṃ paccekaṃ anekaguṇagaṇaṃ paṭicca pavattabhāvaṃ dasseti.

Suvidūravidūreti dvīhi saddehi ativiya dūreti dasseti, suvidūratā eva hi vidūratā. Savāsanānaṃ kilesānaṃ viddhaṃsitattāti iminā paccekabuddhādīhi asādhāraṇaṃ bhagavato arahattanti dasseti tesaṃ vāsanāya appahīnattā, vāsanā ca nāma nikkilesassāpi sakalañeyyānavabodhādidvārattayappayogaviguṇatāhetubhūto kilesanihito ākāro ciranigaḷitapādānaṃ nigaḷamokkhepi saṅkucitatāgamanahetuko nigaḷanihito ākāro viya. Yāya pilindavacchādīnaṃ vasalavohārādiviguṇatā hoti, ayaṃ vāsanāti gahetabbā. Ārakāti ettha ākārassa rassattaṃ ka-kārassa ca ha-kāraṃ sānussaraṃ katvā niruttinayena ‘‘araha’’nti padasiddhi veditabbā. Evaṃ uparipi yathārahaṃ niruttinayena padasiddhi veditabbā. Yañcetaṃ saṃsāracakkanti sambandho. Puññādīti ādi-saddena apuññābhisaṅkhāraāneñjābhisaṅkhāre saṅgaṇhāti. Āsavā eva avijjādīnaṃ kāraṇattā samudayoti āha ‘‘āsavasamudayamayenā’’ti. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) hi vuttaṃ. Vipākakaṭattārūpappabhedo tibhavo eva ratho, tasmiṃ tibhavarathe. Saṃsāracakkanti yathāvuttakilesakammavipākasamudayo.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. (visuddhi. 2.618; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; paṭi. ma. aṭṭha. 2.1.117; cūḷani. aṭṭha. 6) –

Evaṃ vutto saṃsārova cakkaṃ viya paribbhamanato cakkaṃ, tassa cakkassa sabbe arā hatāti sambandho. Anenāti bhagavatā. Bodhīti ñāṇaṃ, taṃ ettha maṇḍaṃ pasannaṃ jātanti bodhimaṇḍo. Kammakkhayakaraṃ ñāṇapharasunti arahattamaggañāṇaṃ vuttaṃ, taṃ chinditabbaṃ abhisaṅkhārasaṅkhātaṃ kammaṃ paricchindatīti dassetuṃ kammakkhayakaravisesanavisiṭṭhaṃ vuttanti veditabbaṃ.

Evaṃ katipayaṅgehi saṃsāracakkaṃ tadavasesaṅgehi phalabhūtanāmarūpadhammehi tibhavarathañca tasmiṃ rathe yojitasaṃsāracakkārānaṃ hananappakārañca dassetvā idāni sabbehipi dvādasahi paṭiccasamuppādaṅgehi rathavirahitameva kevalaṃ saṃsāracakkaṃ, tassa araghātanappakārabhedañca dassetuṃ athavātiādi vuttaṃ. Tattha anamatagganti anu anu amataggaṃ, sabbathā anugacchantehipi aviññātakoṭikanti attho. Avijjāmūlakattā jarāmaraṇapariyosānattāti idaṃ saṅkhārādīnaṃ dasannaṃ arabhāvena ekattaṃ samāropetvāti vuttaṃ. Na hi tesaṃ paccekaṃ avijjāmūlakatā jarāmaraṇapariyosānatā ca atthi tathā paṭiccasamuppādapāḷiyaṃ avuttattā. Atha vā tesampi yathārahaṃ atthato avijjāmūlakattaṃ, attano attano lakkhaṇabhūtakhaṇikajarāmaraṇavasena tappariyosānatañca sandhāyetaṃ vuttanti veditabbaṃ. Evañca tesaṃ paccekaṃ arabhāvo siddho hoti.

Evaṃ sabbākāraṃ saṃsāracakkameva dassetvā idāni yena ñāṇena imassa saṃsāracakkassa arānaṃ chedo bhagavato siddho, tassa dhammaṭṭhitiñāṇassa ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 4; 1.45) mātikā vuttattā bhavacakkāvayavesu avijjādīsu paccayapaccayuppannattā pariggahavasena pavattiākāraṃ dassetvā parato tassa atthassa nigamanavasena vuttena evamayaṃ avijjāhetūtiādikena paṭisambhidāpāḷisahitena (paṭi. ma. 1.45) pāṭhena sarūpato dhammaṭṭhitiñāṇaṃ, tassa ca tesuyeva avijjādīsu catusaṅkhepādivasena pavattivibhāgañca dassetvā tato paraṃ iti bhagavātiādipāṭhena bhagavato tena dhammaṭṭhitiñāṇena paṭiccasamuppādassa sabbākārato paṭividdhabhāvaṃ dassetvā puna iminā dhammaṭṭhitiñāṇenātiādinā bhagavato tena ñāṇena saṃsāracakkārānaṃ viddhaṃsitabhāvaṃ dassetuṃ tattha dukkhādīsu aññāṇaṃ avijjātiādi vuttaṃ. Tattha tiṇṇaṃ āyatanānanti cakkhusotamanāyatanānaṃ tiṇṇaṃ. Esa nayo tiṇṇaṃ phassānantiādīsupi. Rūpataṇhādivasena cha taṇhākāyā eva veditabbā.

Saggasampattinti kāmasugatīsu sampattiṃ. Tathevāti kāmupādānapaccayā eva. Brahmalokasampattinti rūpībrahmalokasampattiṃ. Tebhūmakadhammavisayassa sabbassāpi rāgassa kilesakāmabhāvato bhavarāgopi kāmupādānamevāti āha ‘‘kāmupādānapaccayāyeva mettaṃ bhāvetī’’ti. Sesupādānamūlikāsupīti diṭṭhupādānasīlabbatupādānaattavādupādānamūlikāsupi yojanāsu. Tatrāyaṃ yojanānayo – idhekacco ‘‘natthi paraloko ucchijjati attā’’ti (dī. ni. 1.85-86 atthato samānaṃ) diṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādinā, aparo ‘‘asukasmiṃ bhave attā ucchijjatī’’ti diṭṭhiṃ gahetvā kāmarūpārūpabhavūpapattiyā taṃ taṃ kusalaṃ karotītiādinā ca diṭṭhupādānamūlikā yojanā, imināva nayena attavādupādānamūlikā yojanā veditabbā. Aparo ‘‘sīlena suddhi vatena suddhī’’ti asuddhimaggaṃ ‘‘suddhimaggo’’ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādinā sabbabhavesu sīlabbatupādānamūlikā yojanā veditabbā.

Idāni yassa saṃsāracakkārānaṃ ghātanasamatthassa dhammaṭṭhitiñāṇassa avijjādipaccayapaaggahākāraṃ dassetuṃ kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayapaccayuppannabhāvo dassito, tameva ñāṇaṃ avijjādīsu pavattiākārena saddhiṃ paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāha. Visuddhimaggaṭīkāyaṃ pana ‘‘idāni yvāyaṃ saṃsāracakkaṃ dassentena kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayabhāvo saṅkhārādīnaṃ paccayuppannabhāvo dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāhā’’ti vuttaṃ. Sāratthadīpaniyā vinayaṭīkāyapi ayameva pāṭho likhito. Tattha ca kāmabhave ca avijjātiādinā avijjādīnaṃ paccayapaccayuppannabhāvo saṃsāracakkaṃ dassentena vutto na hoti tassa ca avijjā nābhi, mūlattātiādinā pubbeva dassitattā upari cakkarūpato payogattena upasaṃhārābhāvā ca. ‘‘Api ca tameva paccayapaccayuppannabhāvaṃ nigamanavasena dassento’’ti ca vuttaṃ, na cettha paccayapaccayuppannabhāvo nigamanavasena padhānattena dassito, atha kho paccayapariggahavasappavattaṃ dhammaṭṭhitiñāṇameva yathāvuttapaccayapariggahākārassa nigamanavasena dassitaṃ. Tathā hi ‘‘evamayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ. Anāgatampi addhānaṃ avijjā hetu…pe… dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 1.46) dhammaṭṭhitiñāṇameva padhānattena dassitaṃ. ‘‘Avijjā hetu, saṅkhārā hetusamuppannā’’tiādi pana paccayapariggahe paññā dhammaṭṭhitiñāṇanti (paṭi. ma. mātikā 4; 1.45) vuccamānattā tassa paccayapariggahākāraparidīpanatthaṃ visayattena vuttaṃ, na padhānattena.

Ayañhettha attho – evanti anantare vuttanayena ayaṃ avijjā saṅkhārānaṃ hetu, saṅkhārā ca tena hetunā samuppannā. Ubhopeteti yasmā ayaṃ avijjā paraparikappitapakatiissarādi viya ahetukā niccā dhuvā na hoti, atha kho ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato sayampi sahetukā saṅkhatā aniccāyeva hoti, tasmā ubhopete avijjāsaṅkhārā hetusamuppannāyeva. Itīti evaṃ yathāvuttanayena paccayapariggaṇhane yā paññā, taṃ dhammānaṃ ṭhitisaṅkhāte kāraṇe yāthāvato pavattattā dhammaṭṭhitiñāṇaṃ nāmāti.

Ettha hi ñāṇassa visayavibhāvanavaseneva avijjādīnaṃ paccayādibhāvo vutto, na padhānattena, ñāṇameva panettha padhānato vuttaṃ, tasmā etassa ñāṇassa paccayapariggahākāradassanatthameva heṭṭhāpi kāmabhave ca avijjātiādinā avijjādīnaṃ paccayādibhāvo vutto, idhāpi nigamanavasena upasaṃhaṭo, na bhavacakkadassanatthanti ayamettha attano mati.

Tattha ca paccayuppannadhammesu adiṭṭhesu hetūnaṃ paccayabhāvopi na sakkā daṭṭhunti ‘‘saṅkhārā hetusamuppannā’’ti paccayapariggahañāṇaniddese (paṭi. ma. 1.45) paccayuppannadhammānampi gahaṇaṃ katanti veditabbaṃ. Etena nayenāti avijjāyaṃ vuttanayena saṅkhārā hetu, viññāṇaṃ hetusamuppannantiādinā sabbāni jātipariyosānāni padāni vitthāretabbāni.

Evaṃ paṭisambhidāmaggapāḷiyā dhammaṭṭhitiñāṇassa avijjādīsu pavattiākāraṃ dassetvā idāni tassa tesu paccayesu aññehipi ākārehi pavattiākāraṃ dassetuṃ tatthātiādi vuttaṃ. Tattha tatthāti tesu paṭiccasamuppādaṅgesu. Saṅkhippanti ettha avijjādayo hetusāmaññena phalasāmaññena vāti saṅkhepo, saṅgaho, koṭṭhāso rāsīti attho. So pana jātito duvidhopi kālabhedavasena catubbidho jāto. Paccuppanno addhāti anuvattati. Taṇhupādānabhavā gahitā kilesakammasāmaññato tadavinābhāvato ca. Avijjādikilesavaṭṭampi vipākadhammadhammatāsarikkhatāya idha kammavaṭṭamevāti āha ime pañca dhammātiādi. Vipākā dhammātiādīsu kammajaarūpakkhandhānameva vipākasaddavacanīyattepi nāmarūpādipadesu rūpamissampi phalapañcakaṃ arūpappadhānatāya ca tabbahulatāya ca ‘‘vipākavaṭṭa’’nti vuttaṃ. Vipākappadhānaṃ vaṭṭaṃ, vipākabahulaṃ vā vaṭṭanti attho. Kammajapariyāyo vā ettha vipāka-saddo daṭṭhabbo. Jātijarāmaraṇāpadesenāti paramatthadhammavinimuttajātijarāmaraṇaṃ nāma natthīti tadapadesena tesaṃ kathanena taṃmukhenāti attho. Ākirīyanti pakāsīyantīti ākārā, avijjādisarūpā, tato paccayākāratoti attho. Eko sandhīti avicchedappavattihetubhūto hetuphalasandhi, dutiyo phalahetusandhi, tatiyo hetuphalasandhīti daṭṭhabbaṃ.

Evaṃ dhammaṭṭhitiñāṇassa avijjādīsu anekehi pakārehi pavattiākāraṃ dassetvā idāni tehi, avuttehi ca sabbehi ākārehi bhagavato paṭiccasamuppādassa paṭividdhabhāvaṃ, tassa ca ñāṇassa dhammaṭṭhitiñāṇasaddappavattinimittataṃ paṭisambhidāpāḷinayena dassetuṃ upasaṃhāravasena iti bhagavātiādi vuttaṃ. Tattha itīti vuttappakāraparāmasanaṃ, tenāha catusaṅkhepantiādi. Sabbākāratoti idha kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayotiādinā idha vuttehi ca avuttehi ca paṭiccasamuppādavibhaṅgādīsu (vibha. 225 ādayo) āgatehi sabbehi pakārehi paṭivijjhati. Tanti yena ñāṇena bhagavā evaṃ jānāti, taṃ ñāṇaṃ. Ñātaṭṭhenāti jānanaṭṭhena. Pajānanaṭṭhenāti paṭivijjhanaṭṭhena.

Idāni yamidaṃ dhammaṭṭhitiñāṇaṃ paccayapariggahākārabhedehi saddhiṃ papañcato dassitaṃ, tasmiṃ araghāte etassa upayogitaṃ dassetuṃ iminā dhammaṭṭhitiñāṇenātiādi vuttaṃ. Tattha dhammaṭṭhitiñāṇena are hanīti sambandho. Kathanti? Āha ‘‘te dhamme’’tiādi. Te avijjādike dhamme mahāvajirañāṇāvudhena tena dhammaṭṭhitiñāṇena yathābhūtaṃ ñatvā tena balavavipassanāvudhena nibbindanto ariyamaggāvudhena virajjanto vimuccanto are hanīti yojanā. Ariyamaggañāṇampi hi kiccato samudayasaccādibodhato ‘‘dhammaṭṭhitiñāṇa’’nti vuccati.

Ekekaṃ dhammakkhandhaṃ ekekavihārena pūjemīti dhammakkhandhaṃ ārabbha pavattāpi vihārakaraṇapūjā bhagavati pemeneva pavattattā sadhātukādicetiyapaṭimaṇḍitattā ca bhagavatova pūjāti āha bhagavantaṃ uddissātiādi. Kilesārīna so munīti ettha niggahītalopo, kilesārīnaṃ hatattāti attho. Paccayādīna cārahoti etthāpi niggahītalopo daṭṭhabbo.

Sammāsambuddhoti ettha saṃ-saddo sayanti atthe pavattatīti āha ‘‘sāma’’nti, aparaneyyo hutvāti attho. Sabbadhammānanti idaṃ kassaci visayavisesassa aggahitattā siddhaṃ. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati, yathā dikkhito na dadātīti. Evañca katvā atthavisesānapekkhā kattariyeva buddha-saddasiddhi veditabbā kammavacanicchāya abhāvato. ‘‘Sammā sāmaṃ buddhattā sammāsambuddho’’ti ettakameva hi idha saddato labbhati. Sabbadhammānanti idaṃ pana atthato labbhamānaṃ gahetvā vuttaṃ, na hi bujjhanakiriyā avisayā yujjati. Abhiññeyyeti lakkhaṇādito aniccādito ca abhivisiṭṭhena lokiyalokuttarañāṇena jānitabbe catusaccadhamme. Pariññeyyeti aniccādivasena paricchinditvā jānitabbaṃ dukkhaṃ ariyasaccamāha. Pahātabbeti samudayasaccaṃ. Sacchikātabbeti nirodhasaccaṃ. Bahuvacananiddeso panettha sopādisesādikaṃ pariyāyasiddhaṃ bhedaṃ apekkhitvā kato.

Abhiññeyyanti gāthāya pahātabbabhāvetabbānaṃ samudayamaggasaccānaṃ hetudhammānaṃ gahaṇeneva tapphalānaṃ dukkhasaccanirodhasaccānampi siddhito pariññātabbañca pariññātaṃ sacchikātabbañca sacchikatanti idampettha saṅgahitamevāti daṭṭhabbaṃ, tenāha ‘‘tasmā buddhosmī’’ti. Yasmā cattāripi saccāni mayā buddhāni, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho.

Vicittavisayapatthanākārappavattiyā taṇhā dukkhavicittatāya padhānakāraṇanti āha ‘‘mūlakāraṇabhāvenā’’ti. Ubhinnanti cakkhussa taṃsamudayassa ca. Appavattīti appavattinimittaṃ, na abhāvamattaṃ. Tassa avatthuttā sappaccayattādianekabhedā sabbasaṅgahitā. Nirodhappajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāpīti cakkhu cakkhusamudayotiādinā ekekakoṭṭhāsaniddhāraṇenāpi, na dukkhasaccādisāmaññato evāti adhippāyo. Taṇhāyapi saṅkhāradukkhapariyāpannatāya pariññeyyattā dukkhasaccabhāvaṃ dassetuṃ ‘‘cha taṇhākāyā’’ti vuttaṃ. Yasmiṃ pana attabhāve sā uppajjati, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimabhavasiddhā taṇhā samudayasaccanti gahetabbā. Kasiṇānīti kasiṇārammaṇāni jhānāni. Dvattiṃsākārāti kesādayo tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavādayo tayo saññībhavādayo tayo ekavokārabhavādayo tayo cāti nava bhavā. Cattāri jhānānīti ārammaṇavisesaṃ anapekkhitvā sāmaññato cattāri jhānāni vuttāni. Vipākakiriyānampi yathārahaṃ sabbattha saṅgaho daṭṭhabbo. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhāsamuṭṭhāpikāti veditabbā, kiriyadhammānaṃ pana tassa attabhāvassa kāraṇabhūtā taṇhā. Anulomatoti ettha avijjā dukkhasaccaṃ, taṃsamuṭṭhāpikā purimataṇhā āsavā samudayasaccanti yojetabbaṃ. Saṅkhārādīsu pana avijjādayova samudayasaccabhāvena yojetabbā. Tenāti tasmā.

Vijjāti attano visayaṃ viditaṃ karotīti vijjā. Sampannattāti samannāgatattā, sampuṇṇattā vā. Tatrāti ambaṭṭhasutte. Manomayiddhiyāti ettha ‘‘idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’ti (dī. ni. 1.236) vuttattā sarīrabbhantarajhānamanena aññassa sarīrassa nibbattivasena pavattā manomayiddhi nāma, sā atthato jhānasampayuttā paññāyeva. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Gacchati amataṃ disanti dukkhanittharaṇatthikehi daṭṭhabbato amataṃ nibbānameva disaṃ gacchati, iminā ca caraṇānaṃ sikkhattayasaṅgahitaariyamaggabhāvato nibbānatthikehi ekaṃsena icchitabbataṃ dasseti. Idānissā vijjācaraṇasampadāya sāvakādiasādhāraṇataṃ dassetuṃ tattha vijjāsampadātiādi vuttaṃ. Tattha āsavakkhayavijjāvasena sabbaññutā sijjhati, caraṇadhammabhūtesu jhānesu antogadhāya mahākaruṇāsamāpattiyā vasena mahākāruṇikatā sijjhatīti āha ‘‘vijjā…pe… mahākāruṇikata’’nti. Yathā tanti ettha tanti nipātamattaṃ, yathā aññopi vijjācaraṇasampanno buddho niyojeti, tathā ayampīti attho. Tenāti anatthaparivajjanaatthaniyojanena. Attantapādayoti ādi-saddena parantapaubhayantapā gahitā. Asajjamāno bhavesu apaccāgacchantoti pahīnānaṃ punānuppattito na puna upagacchanto.

Tatrāti yuttavācābhāsane sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atacchanti tasseva vevacanaṃ. Anatthasaṃhitanti pisuṇādidosayuttaṃ. Sammāgadattāti sundaravacanattā, gadanaṃ gado, kathananti attho. Sundaro gado vacanamassāti ‘‘sugado’’ti vattabbe niruttinayena da-kārassa ta-kāraṃ katvā ‘‘sugato’’ti vuttaṃ.

Sabhāvatoti dukkhasabhāvato. Lokanti khandhādilokaṃ. Yathāvuttamatthaṃ suttato āha yatthātiādi. Tattha yatthāti yasmiṃ lokantasaṅkhāte nibbāne. Tanti lokassantaṃ, okāsaloke kāyagamanena ñātabbaṃ pattabbanti nāhaṃ vadāmīti yojanā. Idañca rohitadevaputtena lokassa kāyagativasena antagamanassa pucchitattā vuttaṃ. Appatvā lokassantanti khandhādilokaṃ sandhāya vuttaṃ.

Kinte padasā okāsalokaparibbhamanena, parimitaṭṭhāne eva taṃ ñāṇagamanena gacchantānaṃ dassemīti dassento api cātiādimāha. Tattha byāmamatte kaḷevareti sarīre. Tena rūpakkhandhaṃ dasseti. Sasaññimhīti saññāsīsena vedanādayo tayo khandhe. Samanaketi viññāṇakkhandhaṃ. Lokanti khandhādilokaṃ, dukkhanti attho. Lokanirodhanti nibbānena lokassa nirujjhanaṃ, nibbānameva vā. Adesampi hi nibbānaṃ yesaṃ nirodhāya hoti, upacārato tannissitaṃ viya hotīti ‘‘byāmamatte kaḷevare lokanirodhampi paññapemī’’ti vuttaṃ, cakkhu loke piyarūpaṃ, sātarūpaṃ, etthesā taṇhā nirujjhamānā nirujjhatītiādīsu (dī. ni. 2.401; vibha. 204) viya. Kudācananti kadācipi. Appatvāti aggamaggena anadhigantvā. Tasmāti yasmā taṃ gamanena pattuṃ na sakkā, tasmā. Haveti nipātamattaṃ, ekaṃsatthe vā. Lokavidūti sabhāvādito khandhādijānanako. Catusaccadhammānaṃ abhisamitattā samitāvī, samitakilesoti vā attho. Nāsīsati na pattheti appaṭisandhikattā.

Evaṃ saṅkhepato lokaṃ dassetvā idāni vitthārato taṃ dassetuṃ api ca tayo lokātiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūhasantānabhūto sattaloko. So hi rūpādīsu sattavisattatāya ‘‘satto’’ti ca, lokiyanti ettha kammakilesā tabbipākā cāti ‘‘loko’’ti ca vuccati. Anindriyabaddhānaṃ utujarūpānaṃ samūhasantānabhūto okāsaloko. So hi sattasaṅkhārānaṃ ādhārato ‘‘okāso’’ti ca, lokiyanti ettha tassādhārā ca ādheyyabhūtāti ‘‘loko’’ti ca pavuccati. Indriyānindriyabaddhā pana sabbeva upādānakkhandhā paccayehi saṅkhataṭṭhena lujjanapalujjanaṭṭhena ca ‘‘saṅkhāraloko’’ti ca vuccati. Āharati attano phalanti āhāro, paccayo. Tena tiṭṭhanasīlā uppajjitvā yāva bhaṅgā pavattanasīlāti āhāraṭṭhitikā, sabbe saṅkhatadhammā. Sabbe sattāti ca imināpi veneyyānurūpato puggalādhiṭṭhānattā desanāya saṅkhārāva gahitā.

Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti pavattanti. Virocanāti tesaṃ virocanahetu obhāsanahetūti hetumhi nissakkavacanaṃ. Disā bhantīti sabbā disā yāvatā vigatandhakārā paññāyanti. Atha vā disāti upayogabahuvacanaṃ. Tasmā virocamānā candimasūriyā yattakā disā bhanti obhāsentīti attho. Tāva sahassadhā lokoti tattakena pamāṇena sahassappakāro okāsaloko, sahassacakkavāḷānīti attho. Etthāti sahassacakkavāḷe. Vasoti iddhisaṅkhāto vaso vattatīti attho.

Tampīti tividhampi lokaṃ. Assāti anena bhagavatā saṅkhāralokopi sabbathā viditoti sambandho. Eko lokoti yvāyaṃ heṭṭhā vuttanayena sabbasaṅkhatānaṃ paccayāyattavuttito tena sāmaññena saṅkhāraloko eko ekavidho, esa nayo sesesupi. Sabbatthāpi lokiyadhammāva lokoti adhippetā lokuttarānaṃ pariññeyyattābhāvā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Satta viññāṇaṭṭhitiyoti tathā tathā samuppannā pajāyeva vuccanti. Nānattakāyā nānattasaññino, nānattakāyā ekattasaññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, heṭṭhimā ca tayo āruppāti imā sattavidhā pajāyeva viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo nāma. Tattha nānattaṃ kāyo etesamatthīti nānattakāyā. Nānattaṃ saññā etesanti nānattasaññino. Saññāsīsenettha paṭisandhiviññāṇaṃ gahitaṃ, esa nayo sesesupi.

Tattha sabbamanussā ca cha kāmāvacaradevā ca nānattakāyā nānattasaññino nāma. Tesañhi aññamaññaṃ visadisatāya nānā kāyo, paṭisandhisaññā ca navavidhatāya nānā. Tīsu paṭhamajjhānabhūmīsu brahmakāyikā ceva catūsu apāyesu sattā ca nānattakāyā ekattasaññino nāma. Tesu hi brahmapārisajjādīnaṃ tiṇṇampi sarīraṃ aññamaññaṃ visadisaṃ, paṭisandhisaññā pana paṭhamajjhānavipākavasena ekāva, tathā āpāyikānampi, tesaṃ pana sabbesaṃ akusalavipākāhetukāva paṭisandhisaññā. Dutiyajjhānabhūmikā ca parittābha appamāṇābha ābhassarā ekattakāyā nānattasaññino nāma. Tesañhi sabbesaṃ ekappamāṇova kāyo, paṭisandhisaññā pana dutiyatatiyajjhānavipākavasena nānā hoti. Tatiyajjhānabhūmiyaṃ parittasubhādayo tayo, catutthajjhānabhūmiyaṃ asaññasattavajjitā vehapphalā, pañca ca suddhāvāsāti navasu bhūmīsu sattā ekattakāyā ekattasaññino nāma. Ābhānānattena pana sabbattha kāyanānattaṃ na gayhati, saṇṭhānanānatteneva gayhatīti. Asaññasattā viññāṇābhāvena viññāṇaṭṭhitisaṅkhyaṃ na gacchanti. Nevasaññā nāsaññāyatanaṃ pana yathā saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā paribyattaviññāṇakiccavantesu viññāṇaṭṭhitīsu na gayhati. Tasmā sesāni ākāsānañcāyatanādīni tīṇiyeva gahitāni, tehi saddhiṃ imā satta viññāṇaṭṭhitiyoti veditabbā.

Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokassa sabhāvattā lokadhammā. Lābhālābhādipaccayā uppajjanakā panettha anurodhavirodhā vā lābhādisaddehi vuttāti veditabbā. Nava sattāvāsāti heṭṭhā vuttā satta viññāṇaṭṭhitiyo eva asaññasattacatutthāruppehi saddhiṃ ‘‘nava sattāvāsā’’ti vuccanti. Sattā āvasanti etthāti sattāvāsā, sattanikāyo, atthato tathā pavattā pajā eva idha saṅkhāralokabhāvena gayhantīti veditabbā. Dasāyatanānīti dhammāyatanamanāyatanavajjitāni dasa.

Ettha ca tīsu bhavesu assādadassanavasena tisso vedanāva lokabhāvena vuttā, tathā paccayadassanavasena cattārova āhārā. Attaggāhanimittadassanavasena cha ajjhattikāneva āyatanāni. Thūlasaññībhavadassanavasena satta viññāṇaṭṭhitiyova, anurodhavirodhadassanavasena aṭṭha lokadhammā vā, thūlāyatanadassanavasena dasāyatanāneva lokabhāvena vuttāni. Tesaṃ gahaṇeneva tannissayatappaṭibaddhā tadārammaṇā sabbe tebhūmakā nāmarūpadhammā atthato gahitā eva honti. Sesehi pana ekavidhādikoṭṭhāsehi sarūpeneva te gahitāti veditabbaṃ.

Āsayaṃ jānātītiādīsu āhacca cittaṃ ettha setīti āsayo, aññasmiṃ visaye pavattitvāpi cittaṃ yattha sarasena pavisitvā tiṭṭhati, so vaṭṭāsayo vivaṭṭāsayoti duvidho. Tattha vaṭṭāsayopi sassatucchedadiṭṭhivasena duvidho. Vivaṭṭāsayo pana vipassanāsaṅkhātā anulomikā khanti, maggasaṅkhātaṃ yathābhūtañāṇañcāti duvidho. Yathāha –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikaṃ;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti. (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā);

Etaṃ duvidhampi āsayaṃ sattānaṃ appavattikkhaṇeyeva bhagavā sabbathā jānāti. Anusayanti kāmarāgānusayādivasena sattavidhaṃ anusayaṃ. Caritanti ‘‘sucaritaduccarita’’nti niddese vuttaṃ. Atha vā caritanti cariyā, te rāgādayo cha mūlacariyā, saṃsaggasannipātavasena anekavidhā honti. Adhimuttinti ajjhāsayadhātuṃ, tattha tattha cittassa abhirucivasena ninnatā, sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya dussīlādike hīnādhimuttike sevanti, sā hīnādhimutti. Yāya paṇītādhimuttike sevanti, sā paṇītādhimutti. Taṃ duvidhampi adhimuttiṃ bhagavā sabbākārato jānāti. Appaṃ rāgādirajaṃ etesanti apparajakkhā, anussadarāgādidosā. Ussadarāgādidosā mahārajakkhā. Upanissayabhūtehi tikkhehi saddhādiindriyehi mudukehi ca samannāgatā tikkhindriyā mudindriyā ca. Heṭṭhā vuttehi āsayādīhi sundarehi asundarehi ca samannāgatā svākārā dvākārā ca veditabbā. Sammattaniyāmaṃ viññāpetuṃ sukarā suviññāpayā, viparītā duviññāpayā. Maggaphalapaṭivedhāya upanissayasampannā bhabbā, viparītā abhabbā. Evaṃ sattasantānagatadhammavisesajānaneneva sattalokopi vidito dhammavinimuttassa sattassa abhāvāti veditabbaṃ.

Ekaṃ cakkavāḷaṃ…pe… paññāsañca yojanānīti ettha hotīti seso. Parikkhepato pamāṇaṃ vuccatīti seso. Cakkavāḷassa sabbaṃ parimaṇḍalaṃ chattiṃsa satasahassāni…pe… satāni ca hontīti yojetabbaṃ. Tatthāti cakkavāḷe, dve satasahassāni cattāri nahutāni ca yojanāni yāni ettakaṃ ettakappamāṇaṃ bahalattena ayaṃ vasundharā saṅkhātāti yojanā. Tattha ettakanti kiriyāvisesanaṃ daṭṭhabbaṃ. Sandhārakaṃ jalaṃ ettakaṃ ettakappamāṇaṃ hutvā patiṭṭhitanti yojanā. Etthāti cakkavāḷe. Ajjhogāḷhuggatāti ajjhogāḷhā ca uggatā ca. Brahāti mahantā. Yojanānaṃ satānucco, himavā pañcāti yojanānaṃ pañcasatāni ucco ubbedho. Tipañcayojanakkhandhaparikkhepāti pannarasayojanappamāṇakkhandhapariṇāhā. Nagavhayāti rukkhābhidhānā jambūti yojanā. Samantatoti sabbasobhāgena, āyāmato ca vitthārato ca satayojanavitthārāti attho. Yassānubhāvenāti yassā mahantatākappaṭṭhāyikādippakārena pabhāvena. Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti heṭṭhā vuttaṃ sabbampi taṃ parikkhipitvā cakkavāḷasiluccayo ṭhito, ayaṃ ekā lokadhātu nāmāti attho, ma-kāro padasandhivasena vutto. Atha vā taṃ sabbaṃ lokadhātuṃ parikkhipitvā ayaṃ cakkavāḷasiluccayo ṭhitoti yojetabbaṃ.

Tatthāti tassaṃ lokadhātuyaṃ. Tāvatiṃsabhavananti tidasapuraṃ. Asurabhavananti asurapuraṃ. Avīcimahānirayo ca tathā dasasahassayojano, so pana catunnaṃ lohabhittīnamantarā yojanasatāyāmavitthāropi samantā soḷasahi ussadanirayehi saddhiṃ dasasahassayojano vuttoti veditabbo. Tadanantaresūti tesaṃ cakkavāḷānaṃ antaresu. Lokānaṃ cakkavāḷānaṃ antare vivare bhavattā lokantarikā. Tiṇṇañhi sakaṭacakkānaṃ pattānaṃ vā āsannaṭṭhapitānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antaresu ekeko lokantarikanirayo aṭṭhayojanasahassappamāṇo sītanarako sattānaṃ akusalavipākena nibbattati. Anantānīti tiriyaṃ aṭṭhasu disāsu cakkavāḷāni ākāso viya anantāni. Uddhaṃ pana adho ca antāneva. Anantena buddhañāṇenāti ettha anantañeyyapaṭivedhasāmatthiyayogatova ñāṇaṃ ‘‘ananta’’nti veditabbaṃ.

Attanoti nissakke sāmivacanametaṃ, attatoti attho. Guṇehi attano visiṭṭhatarassāti sambandho, taraggahaṇañcettha anuttaroti padassa atthaniddesavasena kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso, tenāha sīlaguṇenāpi asamotiādi. Tattha asamehi sammāsambuddhehi samo asamasamo. Natthi paṭimā etassāti appaṭimo. Esa nayo sesesupi. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo. Yugaggāhavasena ṭhito paṭimo puggaloti veditabbo. Attanāti attato. Purisadammetiādīsu damitabbā dammā, ‘‘dammapurisā’’ti vattabbe visesanassa paranipātaṃ katvā ‘‘purisadammā’’ti vuttaṃ, purisaggahaṇañcettha ukkaṭṭhavasena itthīnampi dametabbato. Nibbisā katā dosavisassa vinodanena. Atthapadanti atthābhibyañjanakaṃ padaṃ, vākyanti attho. Ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti, tenāha bhagavā hītiādi. Aṭṭha disāti aṭṭha samāpattiyo. Asajjamānāti vasībhāvappattiyā nissaṅgacārā.

Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho. Kammakilesavasena samparetabbato samāgantabbato samparāyo, paraloko, tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Saha atthena vattatīti sattho, bhaṇḍamūlena vāṇijjāya desantaraṃ gacchanto janasamūho. So assa atthīti satthā, satthavāhoti niruttinayena. So viya bhagavāti āha ‘‘satthā, bhagavā satthavāho’’ti. Idāni tamatthaṃ niddesapāḷinayena dassetuṃ yathā satthavāhotiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ udakaṃ tārenti etthāti kantāro, nirudako araññappadeso. Corādīhi adhiṭṭhitaaraññappadesāpi duggamanaṭṭhena taṃsadisatāya kantārātveva niruḷhāti sāmaññato ‘‘kantāraṃ tāretī’’ti vatvā taṃ vivaranto corakantārantiādimāha.

Bhagavatoti nissakke sāmivacanaṃ, bhagavantato dhammassavanenāti attho. Yathā ‘‘upajjhāyato ajjhetī’’ti, bhagavato santiketi vā attho. Sare nimittaṃ aggahesīti pubbabuddhuppādesu saddhammassavanaparicayena ‘‘dhammo eso vuccatī’’ti sare ākāraṃ gaṇhi. Pubbābhiyogavaseneva hi īdisānaṃ tiracchānānaṃ dhammassavanādīsu pasādo uppajjati vagguliādīnaṃ viya. Itarathā sabbatiracchānānampi tathā pasāduppattippasaṅgato. Yadi hi uppajjeyya, bhagavā anantacakkavāḷesu sabbasattānampi ekakkhaṇe sappāṭihāriyadhammaṃ sāvetuṃ sakkotīti sabbasattānampi ito pubbeva vimuttippasaṅgo siyā. Ye pana devamanussanāgasupaṇṇādayo pakatiyāva kammassakataññāṇādiyuttā honti, teyeva pubbe anupanissayāpi bhagavato saddhammassavanādinā paṭhamaṃ vivaṭṭūpanissayaṃ pasādaṃ uppādetuṃ sakkonti, na itareti gahetabbaṃ. Are ahampi nāmāti ettha ‘‘kutohaṃ idha nibbattoti oloketvā maṇḍūkabhāvatoti ñatvā’’ti idaṃ ettakampi are ahampi nāmāti vimhayavacaneneva sijjhatīti avuttanti veditabbaṃ. Jalanti jalanto vijjotamāno. Maṇḍūkohanti gāthāya udaketi sañjātaṭṭhānadassanaṃ, tena thalamaṇḍūkatā nivattanaṃ kataṃ hoti. Udake jātānampi kacchapādīnaṃ thalagocaratāpi atthīti taṃ nivattanatthaṃ ‘‘vārigocaro’’ti vuttaṃ, udakasañcārīti attho.

Vimokkhantikañāṇavasenāti ettha sabbaso kilesehi vimuccatīti vimokkho, aggamaggo, tassa anto, aggaphalaṃ, tattha bhavaṃ vimokkhantikaṃ, sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ. Idāni sammāsambuddhapadato buddhapadassa visesaṃ dassetuṃ yasmā vātiādi vuttaṃ. Sammāsambuddhapadena hi satthu paṭivedhañāṇānubhāvo vutto, iminā pana buddhapadena desanāñāṇānubhāvopi, tenāha aññepi satte bodhesītiādi.

Guṇavisiṭṭhasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuccamānavacanamidaṃ bhagavāti. Seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho, so seṭṭhoti attho. Uttamanti etthāpi eseva nayo. Garugāravayuttoti ettha garubhāvo gāravaṃ, garuguṇayogato garukaraṇaṃ vā gāravaṃ, tena sāvakādīnaṃ asādhāraṇatāya garubhūtena mahantena gāravena yuttoti garugāravayutto. Atha vā garu ca sabbalokassa sikkhakattā teneva gāravayutto cātipi yojetabbaṃ.

Avatthāya viditaṃ āvatthikaṃ. Evaṃ liṅgikaṃ. Nimittato āgataṃ nemittikaṃ. Adhicca yaṃkiñci nimittaṃ adhivacanavasena anapekkhitvā pavattaṃ adhiccasamuppannaṃ, tenāha ‘‘vacanatthamanapekkhitvā’’ti. Yadicchāya āgataṃ yādicchakaṃ. Ettha ca bāhiraṃ daṇḍādi liṅgaṃ, abbhantaraṃ tevijjādi nimittaṃ. Pacurajanavisayaṃ vā dissamānaṃ liṅgaṃ, tabbiparītaṃ nimittanti veditabbaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikiriyānimittā paññatti. Atha vā sacchikāpaññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te guṇā satthu paccakkhabhūtāti guṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ, vohāramattenāti adhippāyo. Yaṃguṇanemittikanti yehi guṇehi nimittabhūtehi etaṃ nāmaṃ nemittikañca jātaṃ. Vadantīti dhammasenāpatissa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya.

Issariyādibhedo bhago assa atthīti bhagī. Maggaphalādiariyaguṇaṃ araññādivivekaṭṭhānañca bhaji sevi sīlenāti bhajī. Cīvarādipaccayānaṃ attharasādīnañca sīlādiguṇānañca bhāgī, dāyādoti attho. Vibhaji uddesaniddesādippakārehi dhammaratanaṃ pavibhajīti vibhattavā. Rāgādipāpadhammaṃ bhaggaṃ akāsīti bhagavāti vuccatīti sabbattha sambandho. Garupi loke bhagavāti vuccatīti āha ‘‘garū’’ti, yasmā garu, tasmāpi bhagavāti attho. Pāramitāsaṅkhātaṃ bhagyamassa atthīti bhagyavā. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti paccatte etaṃ sāmivacanaṃ, tena subhāvitasabhāvoti attho. Bhavānaṃ antaṃ nibbānaṃ gatoti bhavantago. Tattha tattha bhagavāti saddasiddhi niruttinayeneva veditabbā.

Idāni bhagī bhajīti niddesagāthāya navahi padehi dassitamatthaṃ bhagyavāti gāthāya chahi padehi saṅgahetvā padasiddhiṃ atthayojanānayabhedehi saddhiṃ dassetuṃ ayaṃ pana aparo nayotiādi vuttaṃ. Tattha vaṇṇavipariyayoti ettha iti-saddo ādiattho, teneva vaṇṇavikāro vaṇṇalopo dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti saddalakkhaṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ ‘‘pisodarādipakkhepalakkhaṇaṃ gahetvā’’ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇañhi pakkhipanaṃ. Bhagyanti kusalaṃ.

Lobhādayo cattāro dosā ekakavasena gahitā. Ahirikādayo dukavasena. Akkocchimantiādinā (dha. pa. 3-4) punappunaṃ kujjhanavasena cittapariyonandhano kodhova upanāho. Paresaṃ pubbakāritālakkhaṇassa guṇassa nipuñchano makkho nāma. Bahussutādīhi saddhiṃ yugaggāho attano samakaraṇaṃ palāso. Attano vijjamānadosapaṭicchādanā māyā. Avijjamānaguṇappakāsanaṃ sāṭheyyaṃ. Garūsupi thaddhatā anonatatā thambho. Taduttarikaraṇalakkhaṇo sārambho. Jātiādiṃ nissāya unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Jātiādiṃ nissāya majjanākārappatto mānova mado nāma. So sattavīsatividho. Kāmaguṇesu cittassa vossaggo pamādo. Kāyaduccaritādīni tividhaduccaritāni. Taṇhādiṭṭhiduccaritavasena tividhasaṃkilesā. Rāgadosamohāva malāni. Teyeva kāyaduccaritādayo ca tividhavisamāni. Kāmabyāpādavihiṃsāsaññā tividhasaññā nāma. Teyeva vitakkā. Taṇhādiṭṭhimānā papañcā. Subhasukhaniccaattavipariyesā catubbidhavipariyesā. Chandādayo agati. Cīvarādīsu paccayesu lobhā cattāro taṇhupādā. Buddhadhammasaṅghasikkhāsu kaṅkhā, sabrahmacārīsu kopo ca pañca cetokhīlā. Kāme kāye rūpe ca avītarāgatā, yāvadatthaṃ bhuñjitvā seyyasukhādianuyogo, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyacaraṇañca pañca cetovinibandhā. Rūpābhinandanādayo pañca abhinandanā. Kodhamakkhaissāsāṭheyyapāpicchatāsandiṭṭhiparāmāsā cha vivādamūlāni. Rūpataṇhādayo cha taṇhākāyā. Micchādiṭṭhiādayo aṭṭhamaggaṅgapaṭipakkhā micchattā. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, taṃ paṭicca chandarāgo, taṃ paṭicca ajjhosānaṃ, taṃ paṭicca pariggaho, taṃ paṭicca macchariyaṃ, taṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānādianekākusalarāsīti nava taṇhāmūlakā dhammā. Pāṇātipātādayo dasa akusalakammapathā. Cattāro sassatavādā tathā ekaccasassatavādā antānantikā amarāvikkhepikā dve adhiccasamuppannikā soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha nevasaññīnāsaññīvādā satta ucchedavādā pañca diṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Rūpataṇhādichataṇhā eva paccekaṃ kāmataṇhābhavataṇhāvibhavataṇhāvasena aṭṭhārasa honti, tā ajjhattabahiddharūpādīsu pavattivasena chattiṃsa, puna kālattayavasena aṭṭhasatataṇhāvicaritāni honti. Pabheda-saddaṃ paccekaṃ sambandhitvā lobhappabhedotiādinā yojetabbaṃ. Sabbadarathapariḷāhakilesasatasahassānīti sabbāni sattānaṃ darathasaṅkhātapariḷāhakarāni kilesānaṃ anekāni satasahassāni, ārammaṇādivibhāgato pavattiākāravibhāgato ca nesaṃ evaṃ pabhedo veditabbo. Pañca māre abhañjīti sambandho. Parissayānanti upaddavānaṃ.

Evaṃ bhagyavā bhaggavāti dvinnaṃ padānaṃ atthaṃ vibhajitvā idāni tehi dvīhi gahitamatthaṃ dassetuṃ bhagyavantatāya cassātiādi vuttaṃ. Tattha satapuññajalakkhaṇadharassāti anekasatapuññanibbattamahāpurisalakkhaṇadharassa bhagavato. Sakacitte issariyaṃ nāma paṭikkūlādīsu appaṭikkūlasaññitādivasappavattiyā ceva cetosamādhivasena ca attano cittassa vasībhāvāpādanameva. Aṇimā laghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Ākāse padasā gamanādiarahabhāvena lahubhāvo laghimā. Kāyassa mahantatāpādanaṃ mahimā. Iṭṭhadesassa pāpuṇanaṃ patti. Adhiṭṭhānādivasena icchitatthanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato, aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā, ‘‘kumārakarūpādidassana’’ntipi vadanti. Sabbaṅgapaccaṅgasirīti sabbesaṃ aṅgapaccaṅgānaṃ sobhā. Atthīti anuvattati. Lahusādhanaṃ taṃ taṃ kālikaṃ icchitaṃ, garusādhanaṃ cirakālikaṃ buddhattādipatthitaṃ. Bhagā assa santīti bhagavāti idaṃ saddasatthanayena siddhaṃ, sesaṃ sabbaṃ niruttinayena siddhanti veditabbaṃ.

Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhenātiādīsu pīḷanaṭṭho saṅkhataṭṭhotiādinā attha-saddo paccekaṃ yojetabbo. Tattha attano sabhāvena pīḷanalakkhaṇaṃ dukkhaṃ. Tassa yo pīḷanameva attho ‘‘pīḷanaṭṭho’’ti vuccati, so sabhāvo. Yasmā pana taṃsamudayena saṅkhataṃ, tasmā saṅkhataṭṭho samudayadassanena āvibhūto. Yasmā ca maggo kilesasantāpaharattā susītalo, tasmāssa maggadassanena santāpaṭṭho āvibhūto tappaṭiyogattā. Avipariṇāmadhammassa pana nirodhassa dassanena vipariṇāmaṭṭho āvibhūtoti. Ekasseva sabhāvadhammassa sakabhāvato itarasaccattayanivattito ca parikappetabbattā cattāro atthā vuttā. Samudayassa pana rāsikaraṇato āyūhanaṭṭho sabhāvo, tasseva dukkhadassanena nidānaṭṭho āvibhūto. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa maggassa dassanena palibodhaṭṭho āvibhūto.

Nirodhassa pana nissaraṇaṭṭho sabhāvo, tasseva samudayadassanena vivekaṭṭho āvibhūto. Saṅkhatassa maggassa dassanena asaṅkhataṭṭho, visayabhūtassa maraṇadhammassa vā dukkhassa dassanena amataṭṭho. Maggassa pana niyyānaṭṭho sabhāvo, tasseva samudayadassanena dukkhassevāyaṃ hetu, nibbānappattiyā pana ayameva hetūti hetvaṭṭho, atisukhumanirodhadassanena idhameva dassananti dassanaṭṭho, adhikapaṇassa dukkhassa dassanena adhipateyyaṭṭho āvibhūto. Ete eva ca pīḷanādayo soḷasa ākārāti vuccanti.

Kāmehi vivekaṭṭhakāyatā kāyaviveko. Nīvaraṇādīhi vivittā aṭṭha samāpattiyo cittaviveko. Upadhīyanti ettha yathāsakaṃ phalānīti upadhayo, pañcakāmaguṇasaṅkhātakāmakhandhakilesaabhisaṅkhārā, tehi catūhi vivittaṃ nibbānaṃ upadhiviveko nāma.

Anattānupassanāya paṭiladdho dukkhāniccānupassanāhi ca paṭiladdho ariyamaggo āgamanavasena yathākkamaṃ suññataappaṇihitaanimittavimokkhasaññaṃ paṭilabhati, kilesehi vimuttattā hi esa vimokkhoti.

Yathā loke ekekapadato ekekamakkharaṃ gahetvā ‘‘mekhalā’’ti vuttaṃ, evamidhāpīti attho. Mehanassāti guyhappadesassa. Khassāti okāsassa.

Saha devehītiādīsu saha devehi vattatīti sadevako loko. Taṃ sadevakantiādinā yojanā veditabbā. Sadevakavacanenāti sadevaka-sadde visesanabhāvena ṭhitadevavacanena. Tassāpi sadevakapade antobhūtattā avayave samudāyopacāravasena vohāro kato. Itarathā tena devavisiṭṭhalokasseva gahaṇato pañcakāmāvacaradevaggahaṇaṃ na siyā, evaṃ uparipi. Samārakavacanena mārasaddena tena sahacaritā sabbe vasavattidevā ca gahitāti āha ‘‘chaṭṭhakāmāvacaradevaggahaṇa’’nti. Brahmakāyikā nāma paṭhamajjhānabhūmikā. Te ādi yesaṃ āruppapariyantānaṃ brahmānaṃ tesaṃ brahmānaṃ gahaṇaṃ brahmakāyikādibrahmaggahaṇaṃ. Loka-saddassa okāsalokādīnampi sādhāraṇattā sattalokāveṇikameva pajāgahaṇaṃ katanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti. Sadevakādivacanena upapattidevānaṃ, sassamaṇavacanena visuddhidevānañca gahitattā āha ‘‘sadevamanussavacanena sammutidevaavasesamanussaggahaṇa’’nti. Tattha sammutidevā rājāno, avasesamanussā sammutidevasamaṇabrāhmaṇehi avasiṭṭhā. Sattalokāveṇikassa pajāsaddassa visuṃ gahitattā sadevakaṃ lokanti ettha lokasaddaggahaṇaṃ okāsalokameva niyametīti āha ‘‘tīhi padehi okāsaloko’’ti. Idañca sadevakādipadattayavacanīyassa padhānatthassa vasena vuttaṃ. Okāsalokavisesanassa panettha devamārādisattalokassāpi gahaṇaṃ veditabbaṃ sāmatthiyato gamyamānattā saputto āgatotiādīsu puttādīnaṃ viya. Imasmiñca naye sadevakaṃ samārakaṃ sabrahmakaṃ okāsalokaṃ sassamaṇabrāhmaṇiṃ sadevamanussaṃ pajañcāti ca-kāraṃ ānetvā yojetabbaṃ, okāsasattalokānaṃ gahaṇena cettha tadubhayasammutinimittabhūto saṅkhāralokopi tadavinābhāvato gahito evāti daṭṭhabbo. Apare pana ‘‘sadevakantiādīhi pañcahi padehi sattalokova attano avayavabhūtadevādivisesanehi visesetvā gahito, taggahaṇena tadādhāro okāsaloko, tadubhayapaññattivisayo saṅkhāraloko ca gahitā eva hontī’’ti vadanti. Tesañca pajanti idaṃ lokasaddassa visesanaṃ katvā sadevakaṃ pajaṃ lokaṃ…pe… sadevamanussaṃ pajaṃ lokanti yojetabbaṃ.

Arūpāvacaraloko gahito pārisesañāyena itaresaṃ padantarehi gahitattā. Māraggahaṇena tappadhānā taṃsadisā ca upapattidevā saṅgayhantīti āha ‘‘chakāmāvacaradevaloko’’ti. Khattiyaparisā brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu cātumahārājikādīnaṃ catunnaṃ parisānaṃ sadevakādipadehi saṅgahitattā idha sassamaṇabrāhmaṇinti iminā samaṇaparisā brāhmaṇaparisā ca, sadevamanussanti iminā khattiyaparisā gahapatiparisā ca vuttāti āha ‘‘catuparisavasenā’’ti. Tassa manussaloko gahitoti iminā sambandho. Tattha manussalokoti manussasamūho, tenāha ‘‘avasesasabbasattaloko vā’’ti.

Vikappantaraṃ dassento āha ‘‘sammutidevehi vā saha manussaloko’’ti. Devapadena sammutidevā, samaṇabrāhmaṇamanussapadehi sesamanussā ca gahitāti evaṃ vikappadvayepi manussaṃ pajaṃ manussiṃ pajanti pajā-saddaṃ manussa-saddena visesetvā taṃ puna saha devehi vattatīti sadevā, pajā. Sadevā ca sā manussā cāti sadevamanussā, taṃ sadevamanussaṃ pajaṃ. Puna kiṃ bhūtaṃ sassamaṇabrāhmaṇinti evaṃ yathā pajāsaddena manussānaññeva gahaṇaṃ siyā, tathā nibbacanaṃ kātabbaṃ, itarathā manussānaññeva gahaṇaṃ na sampajjati sabbamanussānaṃ visesanabhāvena gahitattā aññapadatthabhūtassa kassaci manussassa abhāvā. Idāni pajanti iminā avasesanāgādisattepi saṅgahetvā dassetukāmo āha ‘‘avasesasabbasattaloko vā’’ti. Etthāpi catuparisavasena avasesasabbasattaloko sammutidevamanussehi vā saha avasesasabbasattalokoti yojetabbaṃ.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni ekekapadena abhāgaso sabbalokānaṃ gahaṇapakkhepi tassa tassa visesanassa sapphalataṃ dassetuṃ api cetthātiādi vuttaṃ. Ukkaṭṭhaparicchedatoti ukkaṭṭhānaṃ devagatipariyāpannānaṃ paricchinnavasena jānanavasena kittisaddo sayaṃ attano avayavabhūtena sadevakavacanena taṃ suṇantānaṃ sāvento abbhuggatoti yojanā. Anusandhikkamoti atthānañceva padānañca anusandhānakkamo, jānanakkamoti attho.

Abhiññāti ya-kāralopena niddesoti āha ‘‘abhiññāyā’’ti. Samantabhadrakattāti sabbabhāgehi sundarattā. Sāsanadhammoti paṭipattipaṭivedhasāsanassa pakāsako pariyattidhammo. Buddhasubodhitatāyāti idaṃ tikaṃ dhammassa hetusarūpaphalavasena vuttaṃ, tathā nāthapabhavattikampi. Majjhe tikadvayaṃ phalavaseneva vuttanti veditabbaṃ. Kiccasuddhiyāti dhammaṃ sutvā yathāsutavasena paṭipajjantānaṃ suppaṭipattisaṅkhātakiccasuddhiyā.

Idāni ādikalyāṇādippakārameva dhammaṃ desento bhagavā sotūnaṃ yaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, tappakāsakassa brahmacariyapadassa sātthantiādīni padāni visesanabhāvena vuttāni, na dhammapadassāti dassanamukhena nānappakārato atthaṃ vivaritukāmo sātthaṃ sabyañjananti evamādīsu panātiādimāha. Tattha tisso sikkhā sakalo ca tantidhammo sāsanabrahmacariyaṃ nāma. Bhagavā hi dhammaṃ desento sīlādike viya tappakāsakaṃ tantidhammampi pakāseti eva saddatthasamudāyattā pariyattidhammassa. Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahitañhi sāsanabrahmacariyaṃ maggabrahmacariyañca atthasampattiyā sampannatthatāya, uparūpari adhigantabbavisesasaṅkhātaatthasampattiyā ca saha atthena payojanena vattatīti sātthameva, na tu sabyañjanaṃ, tantidhammasaṅkhātaṃ sāsanabrahmacariyaṃ yathāvuttena atthena sātthaṃ sabyañjanañca. Kirātādimilakkhavacanānampi sātthasabyañjanatte samānepi visiṭṭhatthabyañjanayogaṃ sandhāya sahattho devadatto savittotiādi viya ‘‘sātthaṃ sabyañjana’’nti vuttanti āha ‘‘atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjana’’nti. Tattha yaṃ atthaṃ sutvā tathā paṭipajjantā sabbadukkhakkhayaṃ pāpuṇanti, tassa tādisasampatti atthasampatti nāma, sampannatthatāti attho. Byañjanasampatti nāma sithiladhanitādibyañjanaparipuṇṇāya māgadhikāya sabhāvaniruttiyā gambhīrampi atthaṃ uttānaṃ katvā dassanasamatthatā sampannabyañjanatāti attho.

Idāni nettippakaraṇanayenāpi (netti 4 dvādasapada) atthaṃ dassetuṃ saṅkāsanātiādi vuttaṃ. Tattha saṅkhepato kāsīyati dīpīyatīti saṅkāsananti kammasādhanavasena attho daṭṭhabbo, evaṃ sesesupi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. Ubhayampetaṃ uddesatthavacanasaṅkhātassa vitthāravacanaṃ. Sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni. Ubhayampetaṃ niddesatthavacanaṃ. Vivaṭassa vitthāratarābhidhānaṃ vibhattassa ca pakārehi ñāpanaṃ uttānīkaraṇapaññattiyo. Ubhayampetaṃ paṭiniddesatthavacanasaṅkhātassa vitthāravacanaṃ. Atthapadasamāyogatoti yathāvuttāni eva cha padāni pariyattiyā atthavibhāgattā atthapadāni, tehi sahitatāya atthakoṭṭhāsayuttattāti attho. Apariyosite pade ādimajjhagatavaṇṇo akkharaṃ, ekakkharaṃ, padaṃ vā akkharaṃ. Vibhattiyantaṃ padaṃ. Padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. Kathitassevatthassa anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa nibbacanaṃ nirutti. Nibbacanatthavitthāro niddeso. Atha vā ‘‘akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapetī’’ti vacanato saṅkāsanapakāsanasaṅkhaātauddesatthavācakāni vacanāni akkharapadāni nāma. Vivaraṇavibhajanasaṅkhātaniddesatthavācakāni vacanāni byañjanākārā nāma. Uttānīkaraṇapaññattisaṅkhātapaṭiniddesatthavācakāni vacanāni niruttiniddesā nāma, tesaṃ sampattiyā sabyañjananti attho.

Atthagambhīratātiādīsu attho nāma tantiattho, hetuphalaṃ vā. Dhammo nāma tanti, hetu vā. Desanā nāma yathādhammaṃ dhammābhilāpo. Paṭivedho nāma yathāvuttaatthādīnaṃ aviparītāvabodho. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassāpi atthasannissitattā atthasabhāgattā ca vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti. Dhammadesanānaṃ atthasannissitattepi sayaṃ byañjanarūpattā vuttaṃ ‘‘dhammagambhīratādesanāgambhīratāhi sabyañjana’’nti. Yathāvuttaatthādīsu pabhedagatāni ñāṇāni atthapaṭisambhidādayo. Tattha niruttīti tantipadānaṃ niddhāretvā vacanaṃ, nibbacananti attho. Tīsu paṭisambhidāsu ñāṇaṃ paṭibhānapaṭisambhidā. Lokiyā saddheyyavacanamukheneva atthesu pasīdanti, na atthamukhenāti āha saddheyyatotiādi. Kevalasaddo sakalādhivacananti āha ‘‘sakalaparipuṇṇabhāvenā’’ti. Brahmacariya-saddo idha sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ dīpetīti āha sikkhattayapariggahitattātiādi.

Yathāvuttamevatthaṃ aparenāpi pariyāyena dassetuṃ api cātiādi vuttaṃ. Tattha sanidānanti desakālādidīpakena nidānavacanena sanidānaṃ. Sauppattikanti aṭṭhuppattiādiyuttiyuttaṃ. Tatrāyaṃ pāḷiyojanākkamo – ‘‘verañjo brāhmaṇo samaṇo khalu bho…pe… viharatī’’ti ca, ‘‘taṃ kho pana bhavantaṃ gotamaṃ ‘itipi so…pe… pavedetī’ti evaṃ kalyāṇo kittisaddo abbhuggato’’ti ca, ‘‘so dhammaṃ deseti…pe… pariyosānakalyāṇaṃ, desento ca sātthasabyañjanādiguṇasaṃyuttaṃ brahmacariyaṃ pakāsetī’’ti ca, ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti ca assosi, sutvā ca atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkamīti.

Aṭṭhakathāyaṃ pana kiñcāpi ‘‘dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvā atha kho verañjo…pe… upasaṅkamī’’ti evaṃ sādhu kho panātiādipāṭhassa brāhmaṇassa parivitakkanabhāvena vuttattā brahmacariyaṃ pakāsetīti padānantarameva assosīti padaṃ sambandhitabbaṃ viya paññāyati, tathāpi ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ yathāvuttanidassanatthena iti-saddena paricchinditvā vuttattā pana aññattha iti-saddassa adassanato ca atha kho verañjotiādinā kattabbantaradassanamukhena pāḷiyā pakārantare pavattito ca yathāvuttavaseneva ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti vacanānantarameva assosīti padaṃ ānetvā sambandhanaṃ yuttaṃ. Aṭṭhakathācariyena hi brāhmaṇassa attanā sutavaseneva ajjhāsayo uppajjatīti upasaṅkamanahetudassanamukhena dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvātiādi vuttanti gahetabbaṃ.

2. Sītodakaṃ viya uṇhodakenāti idaṃ ukkamena mukhāruḷhavasena vuttaṃ, anupasantasabhāvatāya brāhmaṇasseva uṇhodakaṃ viya sītodakenāti attho gahetabbo, ñāṇatejayuttatāya vā bhagavā uṇhodakopamoti katvā tabbirahitaṃ brāhmaṇaṃ sītodakaṃ viya katvā tathā vuttanti gahetabbaṃ. Ekībhāvanti sammodanakiriyāya ekarūpataṃ. Yāyātiādīsu yāya kathāya sammodi brāhmaṇo, taṃ sammodanīyaṃ kathanti yojanā. Tattha khamanīyanti dukkhabahulaṃ idaṃ sarīraṃ, kacci khamituṃ sakkuṇeyyaṃ. Yāpanīyanti cirappabandhasaṅkhātāya yāpanāya yāpetuṃ sakkuṇeyyaṃ. Rogābhāvena appābādhaṃ. Dukkhajīvitābhāvena appātaṅkaṃ. Taṃtaṃkiccakaraṇatthāya lahuṃ akicchena uṭṭhātuṃ yoggatāya lahuṭṭhānaṃ. Balanti sarīrassa sabbakiccakkhamaṃ balaṃ kacci atthīti pucchati. Phāsuvihāroti sukhavihāro. Saraṇīyameva dīghaṃ katvā ‘‘sāraṇīya’’nti vuttanti āha ‘‘saritabbabhāvato ca sāraṇīya’’nti. Pariyāyehīti kāraṇehi.

Bhāvoti kiriyā, tasmiṃ vattamāno napuṃsaka-saddo bhāvanapuṃsakaniddeso nāma, kiriyāvisesanasaddoti attho. Ekamante ekasmiṃ ante yuttappadeseti attho. Khaṇḍiccādibhāvanti khaṇḍitadantapalitakesādibhāvaṃ. Rājaparivaṭṭeti rājūnaṃ parivattanaṃ, paṭipāṭiyoti attho. Purātanuccakulappasutatāya jiṇṇatā, na vayasāti āha ‘‘cirakālappavattakulanvaye’’ti. Vibhavānaṃ mahantattaṃ lāti gaṇhātīti mahallakoti āha ‘‘vibhavamahattatāya samannāgate’’ti. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti abhivādetabbanti na sallakkheti, evaṃ asallakkhaṇapakatikoti vuttaṃ hoti. Rūpaṃ niccaṃ vā aniccaṃ vāti etthāpi niccapakatikaṃ aniccapakatikaṃ vāti attho. Aniccaṃ vāti ettha -saddo avadhāraṇattho.

Sampatijātoti muhuttajāto, jātasamanantaramevāti attho. Sattapadavītihārena gantvā…pe… olokesīti ettha dvāraṃ pidhāya nikkhantotiādīsu viya gamanato pure katampi olokanaṃ pacchā kataṃ viya vuttanti daṭṭhabbaṃ. Olokesinti ca lokavivaraṇapāṭihāriye jāte maṃsacakkhunā volokesīti attho. Seṭṭhoti pasatthataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ.

3. Taṃ vacananti nāhaṃ taṃ brāhmaṇātiādivacanaṃ. Aññāya saṇṭhaheyyāti arahatte patiṭṭhaheyya. Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Āviñchantīti ākaḍḍhanti. Yassa abhivādādikaraṇasaṅkhātassa sāmaggirasassa bhagavati abhāvaṃ maññamāno brāhmaṇo ‘‘arasarūpo’’ti āha, tabbidhurassa rūpataṇhādikasseva sāmaggirasassa abhāvena bhagavā ‘‘arasarūpo’’ti dassetuṃ sāmaggirasasaddassa rūparasādīsu vattanappakāraṃ dassento āha vatthārammaṇādītiādi.

Tālāvatthukatāti ucchinnamūlānaṃ tālānaṃ vatthu viya nesaṃ rūparasādīnaṃ vatthu cittasantānaṃ katanti imasmiṃ atthe majjhepadalopaṃ dīghañca katvā niddesoti āha tālavatthu viyātiādi. Tālavatthu viya yesaṃ vatthu kataṃ te tālāvatthukatāti visesanassa paranipāto daṭṭhabbo, katatālavatthukāti attho. Matthakacchinnatāloyeva pattaphalādīnaṃ akāraṇatāya avatthūti tālāvatthu, taṃ viya yesaṃ vatthu kataṃ te rūparasādayo tālāvatthukatā, ayaṃ aññapadatthavasena atthaggāho heṭṭhā vuttanayena sugamoti visesamatthaṃ dassento āha ‘‘matthakacchinnatālo viya katā’’ti. Evañca matthakasadisesu rūparasādīsu rāgesu chinnesupi tabbatthubhūtassa tālāvatthusadisassa cittasantānassa yāva parinibbānaṭṭhānaṃ upapannameva hoti. Yathārutato pana visesanasamāsavasena atthe gayhamāne rūparasādīnaṃ tālāvatthusadisatāya ṭhānaṃ āpajjati. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. 1.3) etaṃ dosaṃ pariharituṃ rūparasādīnaṃ kusalākusalattaṃ vuttaṃ, taṃ te tathāgatassa pahīnātiādipāḷiyā, kāmasukhassādasaṅkhātā rūparasātiādiaṭṭhakathāya ca na sameti, khīṇāsavānampi yāva parinibbānā kusalākusalānaṃ phaluppattito tesaṃ matthakacchinnatālasadisatāpi na yuttāti gahetabbaṃ. Atha vā matthakacchinnatālassa ṭhitaṃ aṭṭhitañca amanasikatvā puna anuppattidhammatāsadisamattaṃ upametvā tālāvatthu viya katāti visesanasamāsavasena atthaggahaṇepi na koci doso. Anu-saddo pacchāti atthe vattatīti āha pacchābhāvo na hotītiādi. Anu abhāvaṃ gatāti pacchā anuppattidhammatāvasena abhāvaṃ gatā. Anacchariyāti anu anu uparūpari vimhayakatāti attho. Yañca kho tvaṃ vadesīti yaṃ vandanādisāmaggīrasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na vijjatīti attho.

4. Sandhāya bhāsitamatthanti yaṃ atthaṃ sandhāya brāhmaṇo nibbhogo bhavaṃ gotamotiādimāha, bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāya bhāsitamatthaṃ.

5. Kulasamudācārakammanti kulācārakammaṃ. Kāyato kāyadvārato pavattaṃ duccaritaṃ kāyaduccaritaṃ. Anekavihitāti anekappakārā.

6. Pañcakāmaguṇikarāgassāti rūpādīsu pañcasu kāmakoṭṭhāsesu ativiya saṅgavasena niyuttassa kāmarāgassa, etena anāgāmīnaṃ vatthābharaṇādīsu saṅganikantivasena uppajjanakāmarāgassa kāmarāgatābhāvaṃ dasseti tassa rūparāgādīsu saṅgahato. Avasesānanti ettha sakkāyadiṭṭhivicikicchānaṃ paṭhamena maggena, sesānaṃ catūhipi ucchedaṃ vadati, tenāha ‘‘yathānurūpa’’nti.

7. Jigucchati maññeti jigucchati viya, ‘‘jigucchatī’’ti vā sallakkhemi. Akosallasambhūtaṭṭhenāti aññāṇasambhūtaṭṭhena.

8-10. Tatrāti yathāvuttesu dvīsu atthavikappesu. Paṭisandhipariyāyopi idha gabbhasaddoti āha ‘‘devalokapaṭisandhipaṭilābhāyā’’ti. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

11. Dhammadhātunti sabbaññutaññāṇaṃ. Tañhi dhamme yāthāvato dhāreti upadhāretīti ‘‘dhammadhātū’’ti vuccati. Desanāvilāsappattoti abhirucivasena parivattetvā desetuṃ samatthatā desanāvilāso, taṃ patto. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādiguṇalakkhaṇameva upamāya vibhāvento āha ‘‘pathavīsamacittata’’nti. Tatoyeva akujjhanasabhāvato akuppadhammatā. Jātiyā anugatanti jātiyā anubaddhaṃ. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Vaṭṭakhāṇubhūtanti vaṭṭato uddharituṃ asakkuṇeyyatāya vaṭṭe niccalabhāvena ṭhitaṃ khāṇu viya bhūtaṃ. Jātānaṃ maccānaṃ niccaṃ maraṇato bhayanti āha ajja maritvātiādi. Appaṭisamaṃ purejātabhāvanti asadisaṃ ariyāya jātiyā paṭhamajātabhāvaṃ, sabbajeṭṭhabhāvanti attho.

‘‘Apī’’ti avatvā ‘‘pī’’ti vadanto pi-saddo visuṃ atthi nipātoti dasseti. Sammā adhisayitānīti pādādīhi upaghātaṃ akarontiyā sammadeva upari sayitāni, akammakassāpi sayatidhātuno adhipubbatāya sakammakatā daṭṭhabbā. Nakhasikhāti nakhaggāni. Sakuṇānaṃ pakkhā hatthapādaṭṭhāniyāti āha ‘‘saṅkuṭitahatthapādā’’ti. Etthāti ālokaṭṭhāne. Nikkhamantānanti nikkhamantesu, niddhāraṇe hetaṃ sāmivacanaṃ. Aṇḍakosanti aṇḍakapālaṃ.

Lokoyeva lokasannivāso. Abujjhi etthāti rukkho bodhi, sayaṃ bujjhati, bujjhanti vā tenāti maggopi sabbaññutaññāṇampi bodhi. Bujjhīyatīti nibbānaṃ bodhi. Antarā ca bodhinti dutiyamudāharaṇaṃ vināpi rukkha-saddena bodhi-saddassa rukkhappavattidassanatthaṃ. Varabhūrimedhasoti mahāpathavī viya patthaṭapaññoti attho. Tisso vijjāti arahattamaggo attanā saha vattamānaṃ sammādiṭṭhisaṅkhātaṃ āsavakkhayañāṇañceva itarā dve mahaggatavijjā ca tabbinibandhakakilesaviddhaṃsanavasena uppādanato ‘‘tisso vijjā’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramīñāṇanti aggasāvakehi paṭilabhitabbaṃ sabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi eseva nayo.

Opammasampaṭipādananti opammatthassa upameyyena samaṃ paṭipādanaṃ. Atthenāti upameyyatthena. Tikkhakharavippasannasūrabhāvoti iminā saṅkhārupekkhāpattataṃ vipassanāya dasseti. Pariṇāmakāloti iminā vuṭṭhānagāminibhāvāpattiṃ. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Anupubbādhigatenāti paṭhamamaggādipaṭipāṭiyā adhigatena. Caturaṅgasamannāgatanti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196), sarīre upasussatu maṃsalohita’’nti evaṃ vuttacaturaṅgasamannāgataṃ vīriyaṃ.

Chando kāmotiādīsu patthanākārena pavatto dubbalo lobho icchanaṭṭhena chando. Tato balavā rañjanaṭṭhena rāgo. Tatopi balavataro chandarāgo. Nimittānubyañjanasaṅkappavasena pavatto saṅkappo. Tatopi balavasaṅkappavaseneva pavatto rāgo. Tatopi balavataro saṅkapparāgo. Svāyaṃ pabhedo ekasseva lobhassa pavattiākārabhedena avatthābhedena ca vutto.

Paṭhamajjhānakathāvaṇṇanā

Seyyathidanti taṃ kathanti attho. Etanti pubbapadeyeva avadhāraṇakaraṇaṃ, etaṃ atthajātaṃ vā. Tannissaraṇatoti tesaṃ kāmānaṃ nissaraṇattā. Esāti eva-kāro. Kāmadhātu nāma kāmabhavo, nekkhammanti paṭhamajjhānaṃ. Esāti niyamo. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā tadaṅgavivekādayo. Kāyacittaupadhivivekā kāyavivekādayo, tayo eva idha jhānakathāya, samucchedavivekādīnaṃ asambhavā. Niddeseti mahāniddese. Tatthevāti mahāniddese eva. Vibhaṅgeti jhānavibhaṅge. Evañhi satīti ubhayesampi kāmānaṃ saṅgahe sati.

Purimenāti kāyavivekena. Etthāti etasmiṃ kāyacittavivekadvaye. Dutiyenāti cittavivekena. Etesanti yathāvuttanayena vatthukāmakilesakāmavivekadvayassa vācakabhūtānaṃ vivicceva kāmehi vivicca akusalehīti imesaṃ padānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Bālabhāvassa hetupariccāgoti anuvattati. Akusaladhammo hi bālabhāvassa hetu. Āsayaposananti āsayassa visodhanaṃ vaḍḍhanañca. Vibhaṅge nīvaraṇāneva vuttānīti sambandho. Tattha kāraṇamāha ‘‘uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato’’ti. Tattha upari savitakkantiādinā vuccamānāni jhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanatoti attho. Uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvassa dassanatotipi pāṭho. Tattha ‘‘upari vuccamānajhānaṅgānaṃ ujuvipaccanīkavasena paṭipakkhabhāvadassanato’’ti ‘‘nīvaraṇānaṃ tāneva vibhaṅge vuttānī’’tipi atthaṃ vadanti. Peṭaketi mahākaccāyanattherena kataṃ nettippakaraṇanayānusāripakaraṇaṃ, taṃ pana piṭakānaṃ vaṇṇanābhūtattā ‘‘peṭaka’’nti vuttaṃ, tasminti attho.

Vitakkanaṃ nāma ārammaṇaparikappananti āha ‘‘ūhana’’nti. Rūpaṃ rūpantiādinā visaye ākoṭentassa visayappavattiāhananaṃ upari āhanananti veditabbaṃ. Ārammaṇe cittassa ānayanaṃ nāma ārammaṇābhimukhakaraṇaṃ. Anusañcaraṇanti anuparibbhamanaṃ, tañca khaṇantarassa tathākārena uppādanameva, na hi paramatthato ekassa sañcaraṇamatthi, evamaññatthāpi īdisesu. Anumajjananti parimajjanaṃ. Tatthāti ārammaṇe. Sahajātānuyojanaṃ sakiccānuvattitākaraṇena. Katthacīti dutiyajjhānavirahitesu savicāracittesu sabbatthāti attho. Vicārena saha uppajjamānopi vitakko ārammaṇe abhiniropanākārena pavattiṃ sandhāya ‘‘paṭhamābhinipāto’’ti vutto. Vipphāravāti avūpasantasabhāvatāya vegavā, tenevesa dutiyajjhāne pahānaṅgaṃ jātaṃ. Paṭhamadutiyajjhānesūti pañcakanayaṃ sandhāya vuttaṃ. Aṅgavinimuttassa jhānassa abhāvaṃ dassento rukkho viyātiādimāha.

Viveka-saddassa bhāvasādhanapakkhe ‘‘tasmā vivekā’’ti vuttaṃ, itarapakkhe ‘‘tasmiṃ viveke’’ti. Pinayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāye byāpanarasā. Sātalakkhaṇanti iṭṭhasabhāvaṃ, madhuranti attho. Sampayuttānaṃ pīḷanajjhupekkhanaṃ akatvā anu anu gaṇhanaṃ upakāritā vā anuggaho. Vanameva vanantaṃ. Udakameva udakantaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvatoti iminā iṭṭhārammaṇādipaṭilābhasamayepi sukhaṃ vijjamānampi apākaṭaṃ, pītiyeva tattha pākaṭā, paṭiladdharasānubhavanasamaye ca vijjamānapītitopi sukhameva pākaṭataranti dasseti. Ettha ca cetasikasukhavaseneva paṭiladdharasānubhavanaṃ veditabbaṃ, na kāyikasukhavasena tassa pītisampayogasseva abhāvena idhānadhippetattā. Ayañca pītītiādi aññapadatthasamaāsadassanaṃ, assatthipakkhe taddhitapaccayadassanaṃ vā. Dutiyavikappena aññapadatthasamāsavaseneva ‘‘vivekajaṃ pītisukha’’nti idaṃ ekaṃ padanti dasseti, vibhattiyā ca alopaṃ.

Gaṇanānupubbatāti desanākkamaṃ sandhāya vuttaṃ. Paṭhamaṃ samāpajjatīti idaṃ ādikammikavasena vuttaṃ, ciṇṇavasīnaṃ pana yogīnaṃ uppaṭipāṭiyāpi jhānaṃ uppajjateva. Jhāpetīti dahati. Aniccādilakkhaṇavisayāya vipassanāya upanijjhāyanaṃ kathaṃ nibbānālambanassa maggassa hotīti āha vipassanāyātiādi. Tattha maggena sijjhatīti niccādivipallāsappahāyakena saha maggeneva taṃ lakkhaṇūpanijjhānaṃ asammohato attano sijjhati. Atha vā maggenāti maggakiccena, vipallāsappahānenāti attho.

Aññoti satto. Avuttattāti ‘‘sacittekaggata’’nti jhānapāḷiyaṃ (vibha. 508 ādayo) avuttattā. Vuttattāti tassā jhānapāḷiyā vibhaṅge vuttattā.

Dutiyajjhānakathāvaṇṇanā

Ajjhattanti jhānavisesanattā vuttaṃ ‘‘idha niyakajjhattamadhippeta’’nti. Jhānañhi ajjhattajjhattaṃ na hoti chaḷindriyānameva tabbhāvato. Khuddakā ūmiyo vīciyo. Mahatiyo taraṅgā. Santā honti samitātiādīni aññamaññavevacanāni, jhānabalena samatikkantāti adhippāyo. Appitāti gamitā vināsaṃ pāpitā. Pariyāyoti jhānaparikkhāre jhānavohārattā aparamatthato.

Tatiyajjhānakathāvaṇṇanā

Tadadhigamāyāti tatiyamaggādhigamāya. Upapattito ikkhatīti paññāya sahacaraṇaparicayena yathā samavāhibhāvo hoti, evaṃ yuttito passati. Vipulāyāti mahaggatabhāvappattāya. Thāmagatāyāti vitakkavicārapītivigamena thirabhāvappattiyā, teneva vakkhati ‘‘vitakkavicārapītīhi anabhibhūtattā’’tiādi. (Pārā. aṭṭha. 1.11 tatiyajjhānakathā). Upekkhābhedaṃ dassetvā idhādhippetaṃ upekkhaṃ pakāsetuṃ upekkhā panātiādi vuttaṃ. Tattha tatramajjhattatāva khīṇāsavānaṃ iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārena ajjhupekkhanato ‘‘chaḷaṅgupekkhā’’ti ca, sattesu majjhattākārappavattattā ‘‘brahmavihārupekkhā’’ti ca, sahajātadhammānaṃ majjhattākārabhūtā ‘‘bojjhaṅgupekkhā’’ti ca, kevalā ‘‘tatramajjhattupekkhā’’ti ca, tatiyajjhānasahagatā aggasukhepi tasmiṃ apakkhapātabhūtā ‘‘jhānupekkhā’’ti ca, catutthajjhānasahagatā sabbapaccanīkaparisuddhitāya ‘‘pārisuddhupekkhā’’ti ca tena tena avatthābhedena chadhā vuttā.

Vīriyameva pana anaccāraddhaanatisithilesu sahajātesu saṅkhāresu upekkhanākārena pavattaṃ ‘‘vīriyupekkhā’’ti vuttaṃ. Aṭṭhannaṃ rūpārūpajjhānānaṃ paṭilābhato pubbabhāge eva nīvaraṇavitakkavicārādīnaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattākārappavattā samādhivasena uppannā aṭṭha paññā ceva upādānakkhandhabhūtesu saṅkhāresu ajjhupekkhanākārappavattā vipassanāvasena uppannā catunnaṃ maggānaṃ pubbabhāge tassa tassa adhigamāya catasso catunnaṃ phalasamāpattīnaṃ pubbabhāge tassa tassa adhigamāya appaṇihitavimokkhavasena pavattā catasso suññataanimittavimokkhavasena dveti dasa paññā cāti ime aṭṭhārasa paññā saṅkhārupekkhā nāma. Yathāvuttavipassanāpaññāva lakkhaṇavicinanepi majjhattabhūtā vipassanupekkhā nāma. Adukkhamasukhavedanā vedanupekkhā nāma. Imāsaṃ pana dasannampi upekkhānaṃ ‘‘tattha tattha āgatanayato vibhāgo dhammasaṅgahaṭṭhakathāyaṃ vuttanayena veditabbo’’ti dassento āha evamayaṃ dasavidhāpītiādi. Tattha tattha āgatanayatoti idampi hi tāsaṃ vibhāgadassanassa bhūmipuggalādipadaṃ viya visuṃ mātikāpadavasena vuttaṃ, na pana bhūmipuggalādivasena vibhāgadassanassa āgataṭṭhānaparāmasanaṃ āgataṭṭhānassa aṭṭhasāliniyātiādinā vuttattā, tasmā sāratthadīpaniyaṃ (sārattha. ṭī. 1.11 tatiyajjhānakathā) yaṃ vuttaṃ ‘‘imāsaṃ pana dasannampi upekkhānaṃ bhūmipuggalādivasena vibhāgo tattha tattha vuttanayeneva veditabboti dassento āha evamayaṃ dasavidhātiādī’’ti, taṃ amanasikatvā vuttanti gahetabbaṃ. Tattha tattha āgatanayatoti ‘‘idha (khīṇāsavo) bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno’’tiādinā (dī. ni. 3.348; a. ni. 6.1) chaḷaṅgupekkhā āgatā, ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 3.308; ma. ni. 1.77; 2.309; 3.230) evaṃ brahmavihārupekkhā āgatāti iminā nayena dasannampi upekkhānaṃ tattha tattha vuttapadesesu āgatanayadassanato ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti sambandho.

Bhūmītiādīsu pana chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmito ca, chaḷaṅgupekkhā asekkhānameva, brahmavihārupekkhā puthujjanādīnaṃ tiṇṇampi puggalānantiādinā puggalato ca, chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttātiādinā cittato ca, chaḷaṅgupekkhā chaḷārammaṇātiādinā ārammaṇato ca, ‘‘vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenā’’ti khandhasaṅgahavasena ca, ‘‘chaḷaṅgupekkhā brahmavihārabojjhaṅgajhāna pārisuddhitatramajjhattupekkhā ca atthato ekā. Tasmā ekakkhaṇe ca tāsu ekāya sati itarā na uppajjanti, tathā saṅkhārupekkhā vipassanupekkhāpi veditabbā. Vedanāvīriyupekkhānamekakkhaṇe siyā uppattī’’ti ekakkhaṇavasena ca, ‘‘chaḷaṅgupekkhā abyākatā brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpī’’ti evaṃ kusalattikavasena ca, ‘‘saṅkhepato cattāro ca dhammā vīriyavedanātatramajjhattatāñāṇavasenā’’ti evaṃ saṅkhepavasena ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti yojanā.

Ettha cetā kiñcāpi aṭṭhasāliniyaṃ bhūmipuggalādivasena sarūpato uddharitvā na vuttā, tathāpi tattha vuttappakāreheva tāsaṃ bhūmipuggalādivibhāgo nayato uddharitvā sakkā ñātunti tattha sarūpato vuttañca avuttañca ekato saṅgahetvā tattha tattha āgatanayatotiādīhi navahi pakārehi atideso kato, teneva ‘‘dhammasaṅgahaṭṭhakathāyaṃ vuttavasenā’’ti avatvā ‘‘vuttanayenevā’’ti vuttaṃ. Tathāhi khīṇāsavo bhikkhu cakkhunā rūpaṃ disvāti ādimhi vutte chaḷaṅgupekkhā rūpādiārammaṇatāya bhūmito kāmāvacarā ca puggalato asekkhānameva ca uppajjati, cittato somanassupekkhācittasampayuttā, ārammaṇato chaḷārammaṇā, kusalattikato abyākatā cāti paṇḍitehi sakkā ñātuṃ, tathā chaḷaṅgupekkhā ca brahmavihārupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekātiādimhi vutte panassa saṅkhārakkhandhasaṅgahitattā brahmavihārupekkhādīhi saha ekakkhaṇe anuppattiādayo ca sakkā ñātuṃ, yathā ca chaḷaṅgupekkhā, evaṃ sesānampi yathārahaṃ aṭṭhasāliniyaṃ vuttanayato bhūmiādivibhāguddhāranayo ñātabbo. Anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho.

Puggalenāti puggalādhiṭṭhānena. Kilesehi sampayuttānaṃ ārakkhā. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā. Idanti satisampajaññaṃ. Yasmā tassa nāmakāyena sampayuttaṃ sukhanti imassa tasmā etamatthantiādinā sambandho. Tassāti jhānasamaṅgino. Taṃsamuṭṭhānenāti taṃ yathāvuttanāmakāyasampayuttaṃ sukhaṃ samuṭṭhānaṃ kāraṇaṃ yassa rūpassa tena taṃsamuṭṭhānena rūpena. Assāti yogino. Yassāti rūpakāyassa. Phuṭattāti atipaṇītena rūpena phuṭattā. Etamatthaṃ dassentoti kāyikasukhahetubhūtarūpasamuṭṭhāpakanāmakāyasukhaṃ paṭisaṃvediyamāno eva jhānasamaṅgitākaraṇe kāriyopacārato ‘‘sukhañca kāyena paṭisaṃvedetī’’ti vuccatīti imamatthaṃ dassentoti attho. Yanti hetuatthe nipātoti āha ‘‘yaṃjhānahetū’’ti. Sukhapāramippatteti sukhassa ukkaṃsapariyantaṃ patte. Evametesaṃ pahānaṃ veditabbanti sambandho. Atha kasmā jhānesveva nirodho vuttoti sambandho.

Catutthajjhānakathāvaṇṇanā

Kattha cuppannanti ettha katthāti hetumhi bhummaṃ, kasmiṃ hetumhi satīti attho. Nānāvajjaneti appanāvīthiāvajjanato nānā bhinnaṃ purimavīthīsu āvajjanaṃ yassa upacārassa, tasmiṃ nānāvajjane. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Upacāre vātiādi pakkhantaradassanaṃ ekāvajjanūpacārepi vāti attho. Pītipharaṇenāti iminā appanāvīthiyā viya ekavīthiyampi kāmāvacarapītiyā pharaṇamattassa abhāvaṃ dasseti. Domanassindriyassa assa siyā uppattīti sambandho. Etanti domanassindriyaṃ uppajjatīti sambandho. Vitakkavicārappaccayepīti pi-saddo aṭṭhānappayutto. So ‘‘pahīnassā’’ti heṭṭhā vuttapadānantaraṃ yojetabbo ‘‘pahīnassāpi domanassindriyassā’’ti. Vitakkavicārabhāveti ettha ‘‘uppajjati domanassindriya’’nti ānetvā sambandhitabbaṃ. Nimittatthe cetaṃ bhummaṃ, vitakkavicārabhāvahetūti attho. Vitakkavicārāti ettha iti-saddo tasmāti etasmiṃ atthe daṭṭhabbo, tena yasmā etaṃ domanassindriyaṃ vitakkavicārapaccaye…pe… neva uppajjati, yattha pana uppajjati, tattha vitakkavicārabhāveyeva uppajjati. Yasmā ca appahīnāyeva dutiyajjhānūpacāre vitakkavicārā, tasmā tatthassa siyā uppattīti evamettha yojanā veditabbā.

Tatthāti dutiyajjhānūpacāre. Assāti domanassindriyassa. Siyā uppattīti idañca paccayamattadassanena sambhāvanamattato vuttaṃ. Domanassuppattisambhāvanāpi hi upacārakkhaṇeyeva kātuṃ yuttā, vitakkavicārarahite pana dutiyajjhānakkhaṇe taduppattisambhāvanāpi na yuttā kātunti. Itarathā kusalacittakkhaṇe akusaladomanassuppattiyā asambhavato ‘‘tatthassa siyā uppattī’’ti na vattabbaṃ siyā. Samīpatthe vā etaṃ bhummaṃ, upacārajjhānānantaravīthīsūti attho. Dutiyajjhāneti etthāpi anantaravīthīsupi na tveva uppajjatīti attho, evaṃ upari sukhindriyepi. Somanassindriyassa uppattīti sambandho. Pahīnāti vuttāti idaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’ti vuttattā vuttaṃ. Dukkhābhāvenāti dukkhatābhāvena. Evaṃ sukhābhāvenāti etthāpi. Etenāti dukkhasukhapaṭikkhepavacanena. Iṭṭhāniṭṭhaviparītānubhavanalakkhaṇāti atiiṭṭhaatianiṭṭhānaṃ viparītassa majjhattārammaṇassa anubhavanalakkhaṇā, majjhattārammaṇampi hi iṭṭhāniṭṭhesu eva paviṭṭhaṃ tabbinimuttassa abhāvā.

Jhānacatukkakathāvaṇṇanānayo niṭṭhito.

Pubbenivāsakathāvaṇṇanā

12. Arūpajjhānānampi aṅgasamatāya catutthajjhāne saṅgahoti āha kesañci abhiññāpādakānītiādi, teneva vakkhati ‘‘aṭṭha samāpattiyo nibbattetvā’’tiādi (pārā. aṭṭha. 1.12). Tesu ca catutthajjhānameva abhiññāpādakaṃ nirodhapādakaṃ hoti, na itarāni. Dūrakāraṇataṃ pana sandhāya ‘‘cattāri jhānānī’’ti nesampi ekato gahaṇaṃ katanti daṭṭhabbaṃ. Cittekaggatatthānīti idaṃ diṭṭhadhammasukhavihāraṃ sandhāya vuttanti āha khīṇāsavānantiādi. Sabbakiccasādhakanti dibbavihārādisabbabuddhakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti iminā yathāvuttaṃ vipassanāpādakattādisabbaṃ sampiṇḍeti. Idañhi jhānaṃ bhagavato sabbabuddhaguṇadāyakassa maggañāṇassa padaṭṭhānattā evaṃ vuttanti daṭṭhabbaṃ. Yathayidanti yathā idaṃ. Abhinīhārakkhamanti iddhividhādiatthaṃ tadabhimukhaṃ nīharaṇayoggaṃ.

Jhānappaṭilābhapaccayānanti jhānappaṭilābhahetukānaṃ jhānappaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya vasena otiṇṇānaṃ nīvaraṇabhāvaṃ tadekaṭṭhatañca appattānaṃ attukkaṃsanādivasappavattānaṃ aho vata mameva satthā paṭipucchitvā bhikkhūnaṃ evarūpaṃ dhammaṃ deseyyātiādinayappavattānaṃ mānādīnaṃ. Potthakesu pana ‘‘jhānappaṭilābhapaccanīkāna’’ntipi pāṭhaṃ likhanti, so pamādapāṭhoti gahetabbo ‘‘jhānappaṭilābhapaccanīkānaṃ nīvaraṇānaṃ abhāvassa nīvaraṇadūrībhāvena parisuddho’’ti evaṃ pubbe parisuddhapadeyeva vuttattā. Sāratthadīpaniyaṃ (sārattha. ṭī. 1.12) pana ‘‘icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti atthoti ayampi pāṭho ayutto evāti gahetabbaṃ. Tato eva ca visuddhimagge ayaṃ pāṭho sabbena sabbaṃ na dassito’’ti vuttaṃ. Tattha ca nānappakārānaṃ kopaappaccayānanti evaṃ nīvaraṇabhāvappattadosānaṃ parāmaṭṭhattā ayaṃ pāṭho paṭikkhittoti veditabbo.

Abhijjhādīnanti ettha abhijjhā-saddena ca anīvaraṇasabhāvasseva lobhassa mānādīnañca gahaṇaṃ jhānappaṭilābhapaccayānanti anuvattamānattā. Ubhayampīti anaṅgaṇattaṃ vigatūpakkilesattañcāti etaṃ ubhayampi yathākkamaṃ anaṅgaṇasuttavatthasuttānusāreneva veditabbaṃ. Tesu ca suttesu kiñcāpi nīvaraṇasabhāvappattā thūladosāpi vuttā, tathāpi adhigatacatautthajjhānassa vasena vuttattā idha sukhumā eva te gahitā. Aṅgaṇupakkilesasāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi ‘‘suttānusārenā’’ti vuttaṃ, na pana suttavasenāti.

Pubbenivāsānussatiyaṃ ñāṇaṃ pubbenivāsānussatiñāṇanti nibbacanaṃ dassento āha pubbenivāsānussatimhītiādi. Idāni pubbenivāsaṃ pubbenivāsānussatiṃ tattha ñāṇañca vibhāgato dassetuṃ tatthātiādi vuttaṃ. Pubba-saddo atītabhavavisayo, nivāsa-saddo ca kammasādhanoti āha ‘‘pubbe atītajātīsu nivutthakkhandhā’’ti. Nivutthatā cettha sakasantāne pavattatā, tenāha anubhūtātiādi. Idāni saparasantānasādhanavasena nivāsa-saddassa atthaṃ dassetuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ gocaranivāsenātiādi vuttaṃ. Gocarabhūtāpi hi dhammā ñāṇena nivutthā nāma honti, te pana saparaviññāṇagocaratāya duvidhāti dassetuṃ attanotiādi vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Idhāpi paricchinnāti padaṃ ānetvā sambandhitabbaṃ. Anamataggepi hi saṃsāre attanā aviññātapubbānaṃ sattānaṃ khandhā pareheva kehici viññātattā paraviññāṇaviññātā nāma vuttā, tesaṃ anussaraṇaṃ purimato dukkaraṃ yehi parehi viññātatāya te paraviññāṇaviññātā nāma jātā, tesaṃ vattamānasantānānusārena viññātabbato. Te ca paraviññāṇaviññātā duvidhā parinibbutā aparinibbutāti. Tesu ca parinibbutānussaraṇaṃ dukkaraṃ sabbaso susamucchinnasantānattā. Taṃ pana sikhāppattaparaviññātaṃ pubbenivāsaṃ dassetuṃ ‘‘chinnavaṭumakānussaraṇādīsū’’ti vuttaṃ. Tattha chinnavaṭumakā atīte parinibbutā khīṇāsavā chinnasaṃsāramaggattā. Ādi-saddena aparinibbutānaṃ paraviññāṇaviññātānampi sīhokkantikavasaena anussaraṇaṃ gahitaṃ. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ.

Vihita-saddo vidha-saddapariyāyoti āha ‘‘anekavidha’’nti, bhavayoniādivasena bahuvidhanti attho. Vihitanti vā payuttaṃ vaṇṇitanti atthaṃ gahetvā ‘‘anekehi pakārehi vihita’’nti vattabbe majjhepadalopaṃ katvā niddiṭṭhanti āha ‘‘anekehi…pe… saṃvaṇṇita’’nti. Pakārehīti nāmagottādipakārehi. Saṃvaṇṇitanti buddhādīhi kathitaṃ. Anu-saddo anantaratthadīpakoti āha ‘‘abhininnāmitamatte evā’’ti, etena ca parikammassa āraddhataṃ dasseti. Pūritapāramīnañhītiādinā parikammaṃ vināpi siddhiṃ dasseti.

Āraddhappakāradassanattheti anussarituṃ āraddhānaṃ pubbe nivutthakkhandhānaṃ dassanatthe. Jāyatīti jāti, bhavo. So ekakammamūlako ādānanikkhepaparicchinno khandhappabandho idha ‘‘jātī’’ti adhippetoti āha ekampītiādi. Kappoti asaṅkhyeyyakappo, so pana atthato kālo tathāpavattadhammamupādāya paññatto, tesaṃ vasenassa parihāni ca vaḍḍhi ca veditabbā. Saṃvaṭṭo saṃvaṭṭanaṃ vināso assa atthīti saṃvaṭṭo, asaṅkhyeyyakappo. Saṃvaṭṭena vināsena saha tiṭṭhati sīlenāti saṃvaṭṭaṭṭhāyī. Evaṃ vivaṭṭotiādīsupi. Tattha vivaṭṭanaṃ vivaṭṭo, uppatti, vaḍḍhi vā. Tejena vināso tejosaṃvaṭṭo. Vitthārato panāti puthulato pana saṃvaṭṭasīmābhedo natthi, tenāha ‘‘sadāpī’’ti. Ekanagariyā viya assa jātakkhaṇe vikārāpajjanato jātikkhettavohāroti dassetuṃ ‘‘paṭisandhiādīsu kampatī’’ti vuttaṃ. Ānubhāvo pavattatīti tadantogadhānaṃ sabbesaṃ sattānaṃ rogādiupaddavo vūpasammatīti adhippāyo. Yaṃ yāvatā vā pana ākaṅkheyyāti vuttanti yaṃ visayakkhettaṃ sandhāya ekasmiṃ eva khaṇe sabbattha sarena abhiviññāpanaṃ, attano rūpakāyadassanañca paṭijānantena bhagavatā ‘‘yāvatā vā pana ākaṅkheyyā’’ti vuttaṃ.

Etesūti niddhāraṇe bhummaṃ. Pavattaphalabhojanoti sayaṃpatitaphalāhāro, idañca tāpasakālaṃ sandhāya vuttaṃ. Idhūpapattiyāti idha carimabhave upapattiyā. Ekagottoti tusitagottena ekagotto. Itareti vaṇṇādayo. Titthiyāti kammaphalavādino. Abhinīhāroti abhinīhāropalakkhito puññañāṇasambharaṇakālo vutto. Cutipaṭisandhivasenāti attano parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena evaṃ jānanaṃ icchitappadesokkamananti āha tesañhītiādi. Ubhayathāpīti khandhapaṭipāṭiyāpi cutipaṭisandhivasenapi. Sīhokkantavasenapīti sīhanipātavasenapi. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpenā’’ti.

Dibbacakkhuñāṇakathāvaṇṇanā

13. Divi bhavattā dibbanti devānaṃ pasādacakkhu vuccatīti āha ‘‘dibbasadisattā’’ti. Dūrepīti pi-saddena sukhumassāpi ārammaṇassa gahaṇaṃ. Vīriyārambhavasena ijjhanato sabbāpi bhāvanā, padhānasaṅkhārasamannāgato vā iddhipādabhāvanāvisesato vīriyabhāvanāti āha ‘‘vīriyabhāvanābalanibbatta’’nti. Dibbavihāravasenāti kasiṇādijjhānacataukkavasena. Iminā dūrakāraṇatthe assa dibbabhāvamāha. Dibbavihārasannissitattāti iminā āsannakāraṇabhūtapādakajjhānato nibbattanti dibbavihārasannissitattāti imassa dibbavihārapaayāpannaṃ attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissayapaccayabhūtaṃ nissāya dibbacakkhuñāṇassa pavattattātipi attho. Divudhātussa jutigatiyogaṃ sandhāya ālokapaaggahenātiādi vuttaṃ. Tattha ālokapariggahenāti kasiṇālokapariggahavasena. Dassanaṭṭhenāti rūpadassanabhāvena, iminā ‘‘cakkhati rūpaṃ vibhāvetī’’ti nibbacanato cakkhuttaṃ dasseti. Cakkhukiccakaraṇenāti idaṃ cakkhumiva cakkhūti upamāya sadisanimittadassanaṃ, samavisamādidassanasaṅkhātassa cakkhukiccassa karaṇatoti attho.

Yathāhāti upakkilesasuttappadesaṃ (ma. ni. 3.242) nidasseti. Tattha vicikicchātiādīsu bhagavato bodhimūle anabhisambuddhasseva dibbacakkhunā nānāvidhāni rūpāni passantassa ‘‘idaṃ nu kho kiṃ, idaṃ nu kho ki’’nti vicikicchā uppannā, tato pana vicikicchānivattanatthaṃ tāni rūpāni amanasikaroto amanasikarontassa thinamiddhaṃ uppannaṃ, tato nivattanatthaṃ puna sabbarūpāni manasikaroto rakkhasādīsu chambhitattaṃ uppannaṃ, ‘‘kimettha bhāyitabba’’nti bhayavinodanavasena manasikaroto attano manasikārakosallaṃ paṭicca uppilasaṅkhātā samādhidūsikā gehasitapīti uppannā, tannisedhāya manasikāravīriyaṃ sithilaṃ karontassa kāyālasiyasaṅkhātaṃ duṭṭhullaṃ, tannisedhāya puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ, puna tannisedhāya vīriyaṃ sithilayato atilīnavīriyaṃ uppannaṃ, tannisedhetvā dibbarūpāni passato abhijappāsaṅkhātā taṇhā uppannā, tannisedhāya hīnādinānārūpāni manasikaroto nānārammaṇavikkhepasaṅkhātā nānattasaññā uppannā. Puna taṃ vihāya ekameva manasikaroto atinijjhāyitattaṃ rūpānaṃ ativiya cintanaṃ uppannaṃ. Obhāsanti parikammasamuṭṭhitaṃ obhāsaṃ. Na ca rūpāni passāmīti ‘‘parikammobhāsamanasikārapasutatāya dibbacakkhunā rūpāni na passāmī’’ti evaṃ uppattikkamasahito attho veditabbo, manussānaṃ idanti mānusakaṃ mānusakacakkhugocaraṃ thūlarūpaṃ vuccati. Tadeva manussānaṃ dassanūpacārattā manussūpacāroti āha ‘‘manussūpacāraṃ atikkamitvā’’ti. Rūpadassanenāti dūrasukhumādirūpadassanena.

Yasmā niyamena purejātaṭṭhitarūpārammaṇaṃ dibbacakkhuñāṇaṃ āvajjanaparikammehi vinā na uppajjati, na ca uppajjamānaṃ bhijjamānaṃ rūpamassa ārammaṇaṃ hoti dubbalattā, cuticittañca kammajarūpassa bhaṅgakkhaṇe eva uppajjati, paṭisandhicittañca upapattikkhaṇe, tasmā āha cutikkhaṇetiādi. Rūpadassanamevettha sattadassananti cavamānetiādinā puggalādhiṭṭhānena vuttaṃ. Abhirūpe virūpetipīti idaṃ vaṇṇa-saddassa saṇṭhānavācakataṃ sandhāya vuttaṃ mahantaṃ hatthirājavaṇṇaṃ abhinimminitvātiādīsu (saṃ. ni. 1.138) viya. Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti. Iminā pana padenāti yathākammupageti iminā padena.

Nerayikānaṃ aggijālasatthanipātādīhi vibhinnasarīravaṇṇaṃ disvā tadanantarehi kāmāvacarajavaneheva ñātaṃ tesaṃ dukkhānubhavanampi dassanaphalāyattatāya ‘‘dibbacakkhukiccamevā’’ti vuttaṃ. Evaṃ manasikarotīti tesaṃ kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena kinnu khotiādinā manasikaroti. Athassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaparikammādīnaṃ upari uppannena rūpāvacaracatutthajjhānena sampayuttaṃ yaṃ ñāṇaṃ uppajjati, idaṃ yathākammupagañāṇaṃ nāmāti yojanā. Devānaṃ dassanepi eseva nayo. Visuṃ parikammanti pubbenivāsādīnaṃ viya dibbacakkhuñāṇaparikammaṃ vinā visuṃ parikammaṃ natthi. Keci panettha ‘‘pādakajjhānasamāpajjanaparikammehi kiccaṃ natthi, kinnu kho kammantiādimanasikārānantarameva kammaṃ. Kammasīsena taṃsampayutte ca dhamme ārammaṇaṃ katvā appanāvīthi uppajjati. Evamanāgataṃsañāṇepi, teneva visuṃ parikammaṃ nāma natthi…pe… dibbacakkhunā saheva ijjhantīti vutta’’nti vadanti. Taṃ na gahetabbaṃ vasībhūtānampi abhiññānaṃ pādakajjhānādiparikammaṃ vinā anuppattito. Pādakajjhānādimattena ca visuṃ parikammaṃ nāma na hotīti dibbacakkhunāva etāni ñāṇāni siddhānīti gahetabbaṃ. Evaṃ anāgataṃsañāṇassāpīti dibbacakkhunā diṭṭhassa sattassa anāgate pavattiṃ ñātukāmatāya pādakajjhānādīnamanantaraṃ ñāṇabalānurūpaṃ anāgatesu anekakappesu uppajjanārahe pubbe attabhāvapariyāpanne pañcakkhandhe tappaṭibaddhe tadārammaṇe ca sabbe lokiyalokuttaradhamme sammutiñca ekakkhaṇe ālambitvā uppajjanakassa catutthajjhānasampayuttassa anāgataṃsañaāṇassāpi visuṃ parikammaṃ nāma natthīti yojanā.

Keci panettha ‘‘pubbenivāsānussatiyaṃ viya nāmagottādigahaṇampi attheva, tañca na abhiññākkhaṇe, atha kho tadanantaresu kāmāvacarajavanakkhaṇesu eva hoti nāmaparikappakāle itaraparikappāsambhavā kammenuppattiyañca pariyantābhāvā. Sabbaparikammanimittesu pana dhammesu atthesupi ekakkhaṇe abhiññāya diṭṭhesu yathārucivasena pacchā evaṃnāmotiādinā kāmāvacaracittena vikappo uppajjati cakkhunā diṭṭhesu bahūsu rūpesu thambhakumbhādivikappo viya. Yañca kattha avikappitaṃ, tampi vikappanārahanti sabbaṃ nāmagottādito vikappitameva hoti. Yathā cettha, evaṃ pubbenivāsānussatiyampi parikappārahatampi sandhāya pāḷiyaṃ evaṃnāmotiādinā apadesasahitameva vutta’’nti vadanti. Aññe pana ‘‘nāmagottādikaṃ sabbampi ekakkhaṇe paññāyati, abhirucitaṃ pana vacasā voharantī’’ti vadanti, tepi atthato purimehi sadisā eva, pubbe diṭṭhassa puna vohārakālepi parikappetabbato parikappārahadhammadassanameva tehipi atthato upagataṃ. Eke pana ‘‘so tato cuto amutra udapādintiādivacanato kameneva atītānāgatadhammajānanena nāmagottādīhi saddhiṃ gahaṇaṃ sukara’’nti vadanti, taṃ ayuttameva buddhānampi sabbaṃ ñātuṃ asakkuṇeyyatāya sabbaññutāhānippasaṅgato. Pāḷiyaṃ ime vata bhontotiādi yathākammupagañāṇassa pavattiākāradassanaṃ. Kāyavācādi cettha kāyavacīviññattiyo.

Bhāriyanti ānantariyasadisattā vuttaṃ. Khamāpane hi asati ānantariyameva. Tassāti bhāriyasabhāvassa upavādassa. Mahallakoti kevalaṃ vayasāva mahallako, na ñāṇena, ‘‘nāyaṃ kiñci lokavohāramattampi jānāti, parisadūsako eva amhākaṃ lajjitabbassa karaṇato’’ti adhippāyena hīḷetvā vuttattā guṇaparidhaṃsanena upavadatīti veditabbaṃ. Āvusotiādinā thero uparimagguppattimassa ākaṅkhanto karuṇāya attānamāvikāsi. Pākatikaṃ ahosīti maggāvaraṇaṃ nāhosīti adhippāyo. Attanā vuḍḍhataroti sayampi vuḍḍho. Etthāpi ‘‘ukkuṭikaṃ nisīditvā’’ti visuddhimagge vuttaṃ. Anāgāmī arahā ca āyatiṃ saṃvaratthāya na khameyyuṃ, sesā dosenapīti āha ‘‘sace so na khamatī’’ti.

Ye ca…pe… samādapenti, tepi micchādiṭṭhikammasamādānāti yojetabbaṃ. Sīlasampannotiādīsu nippariyāyato aggamaggaṭṭho adhippeto tasseva aññārādhanā niyamato, sesāpi vā pacchimabhavikā sīlādīsu ṭhitā tesampi aññuppattiniyamato. Aññanti arahattaphalaṃ. Evaṃ sampadanti evaṃ nibbattikaṃ. Yathā taṃ avirajjhanakanibbattikaṃ, evamidampi etassa niraye nibbattananti attho. Yaṃ sandhāya ‘‘evaṃsampadamida’’nti niddiṭṭhaṃ, taṃ dassetuṃ taṃ vācantiādi vuttaṃ. Taṃ vācanti ariyūpavādaṃ. Cittanti ariyūpavādakacittaṃ. Diṭṭhinti ariyūpavāde dosābhāvadassanadiṭṭhiṃ. ‘‘Sabbametaṃ pajahissāmī’’ti cittena accayaṃ desetvā khamāpanavasena appahāya appaṭinissajjitvā. Yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapito eva, ariyūpavādenevassa idaṃ niyamena niraye nibbattanaṃ yathā maggena phalaṃ sampajjati, evaṃ sampajjanakanti adhippāyo.

Micchādiṭṭhi sabbapāpamūlattā paramā padhānā yesaṃ vajjānaṃ tāni micchādiṭṭhiparamāni vajjāni, sabbavajjehi micchādiṭṭhiyeva paramaṃ vajjanti attho. Avītarāgassa maraṇato paraṃ nāma bhavantarupādānamevāti āha ‘‘paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe’’ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha ‘‘kāyassa bhedāti jīvitindriyassupacchedā’’ti. Eti etasmā sukhanti ayo, puññaṃ. Āyassāti āgamanassa, hetussa vā. Ayati iṭṭhārammaṇādīhi pavattatīti āyo, assādo. Asurasadisanti petāsurasadisaṃ.

Āsavakkhayañāṇakathāvaṇṇanā

14. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Nibbattikanti nipphādanaṃ. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena ṭhānaṃ kāraṇabhūtaṃ āgamma. Appavattinti appavattihetuṃ. Kilesavasenāti yesaṃ āsavānaṃ khepanena idaṃ ñāṇaṃ āsavakkhayañāṇaṃ jātaṃ, tesaṃ kilesānaṃ vasena, tesaṃ āsavānaṃ vasena sabbakilesānaṃ saṅgahaṇato pariyāyato pakārantaratoti attho. Pāḷiyaṃ atītakālavasena ‘‘abbhaññāsi’’nti vatvāpi abhisamayakāle tassa tassa jānanassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. Kāmāsavādīnaṃ vimuccaneneva tadavinābhāvato diṭṭhāsavassāpi vimutti veditabbā.

‘‘Khīṇā jātī’’ti jānanaṃ kilesakkhayapaccavekkhaṇavasena, vusitaṃ brahmacariyantiādijānanaṃ maggaphalanibbānapaccavekkhaṇavasena hotīti āha ‘‘khīṇā jātītiādīhi tassa bhūmi’’nti. Tattha bhūminti visayaṃ, tīsu kālesupi jātikkhayaṃ pati ujukameva vāyāmāsambhavepi taṃ pati vāyāmakaraṇassa sātthakataṃ, tassa anāgatakkhandhānuppattiphalatañca dassetuṃ yā panātiādi vuttaṃ. Yā pana maggassa abhāvitattātiādinā hi maggenāvihatakileseheva āyatiṃ khandhānaṃ jāti hessati, tesañca kilesānaṃ maggena vināse sati khandhā na jāyissanti, kilesānañca tekālikatāya jātiyaṃ vuttanayena kenaci paccayena vināsayogepi cittasantāne kilesaviruddhaariyamaggakkhaṇuppādanameva tabbināso viruddhapaccayopanipātena āyatiṃ anuppajjanato bījasantāne aggikkhandhopanipātena āyatiṃ bījattānuppatti viya, iti maggakkhaṇuppattisaṅkhātakilesābhāvena kilesaphalānaṃ khandhānaṃ āyatiṃ anuppattiyeva jātikkhayoti ayamattho vibhāvīyati, tenāha ‘‘maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā’’ti. Ettha cāyamattho kilesābhāvasaṅkhātassa maggassa bhāvitattā uppāditattā paccayābhāvena anuppajjantī khandhānaṃ jāti tena āyatiṃ anuppajjanasaṅkhātena anuppādadhammataṃ āpajjanena vohārato khīṇā me jātīti. Na hi saṅkhatadhammānaṃ paccayantarena vināso sambhavati, sambhave ca tassa paccayantaratādippasaṅgato. Tabbiruddhakkhaṇuppādanameva tabbināsuppādanaṃ. Tanti khīṇajātiṃ abbhaññāsinti sambandho. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthāya. Dassentoti nigamanavasena dassentoti.

Vijjāttayakathāvaṇṇanānayo niṭṭhito.

Upāsakattapaṭivedanākathāvaṇṇanā

15. Aññāṇanti dhi-saddayogena sāmiatthe upayogavacanaṃ. Pādānīti pāde. Yasasāti parivārena. Kotūhalacchareti kotūhale acchare ca. Ayanti amikkanta-saddo. Nayidaṃ āmeḍitavasena dvikkhattuṃ, atha kho atthadvayavasenāti dassento atha vātiādimāha. Avisesena atthasāmaññena nipphanno abhikkantanti bhāvanapuṃsakaniddeso, desanāpasādādivisesāpekkhāyapi tatheva tiṭṭhati pubbe nipphannattāti āha ‘‘abhikkantaṃ…pe… pasādo’’ti. Adhomukhaṭhapitaṃ kenaci. Heṭṭhāmukhajātaṃ sayameva. Pariyāyehīti pakārehi, arasarūpattādipaṭipādakakāraṇehi vā.

Gamudhātussa dvikammakattābhāvā gotamaṃ saraṇanti idaṃ padadvayampi na upayogavacanaṃ. Api ca kho purimameva, pacchimaṃ pana paccattavacananti dassetuṃ ‘‘gotamaṃ saraṇanti gacchāmī’’ti vuttaṃ. Tena ca iti-saddo luttaniddiṭṭhoti dasseti. Aghassāti aghato pāpato. Tātāti hi padaṃ apekkhitvā nissakkasseva yuttattā. Adhigatamagge sacchikatanirodheti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Vitthāroti iminā ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) vuttapadaṃ saṅgaṇhāti. Anejanti nittaṇhaṃ. Appaṭikūlanti avirodhatthadīpanato aviruddhasuciṃ paṇītaṃ vā. Vācāya paguṇīkattabbato, pakaṭṭhehi saddatthaguṇehi yogato vā paguṇaṃ. Saṃhatoti ghaṭito sameto. Yatthāti yesu purisayugesūti sambandho. Aṭṭha ca puggaladhammadasā teti te aṭṭha puggalā ariyadhammassa diṭṭhattā dhammadasā.

Saraṇantiādīsu ayaṃ saṅkhepattho – bhayahiṃsanādiatthena ratanattayaṃ saraṇaṃ nāma, tadeva me ratanattayaṃ tāṇaṃ leṇaṃ parāyaṇanti buddhasubuddhatādiguṇavasena tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ nāma. Yathāvuttena iminā cittuppādena samannāgato saraṇaṃ gacchati nāma. Etassa ca saraṇagamanassa lokiyalokuttaravasena duvidho pabhedo. Tattha lokuttaraṃ saraṇagamanūpakkilesasamucchedena maggakkhaṇeyeva sijjhati. Lokiyasaraṇagamanaṃ catudhā pavattati ahaṃ attānaṃ buddhassa pariccajāmītiādinā attaniyyātanena, yathāvuttatapparāyaṇatāya, sissabhāvūpagamanena, paṇipātena cāti. Sabbatthāpi cettha seṭṭhadakkhiṇeyyabhāvavaseneva saraṇagamanaṃ hoti, na ñātibhayācariyādivasenāti veditabbaṃ. Evaṃ ñātiādivasena titthiyaṃ vandato saraṇaṃ na bhijjati, dakkhiṇeyyabhāvena aññaṃ vandato saraṇaṃ bhijjati. Lokiyassa saraṇagamanassa nibbānappattiniyamaṃ sadisaphalaṃ saraṇagatassa anāgate nibbānappattiniyamato. Sabbalokiyasampattisamadhigamo pana apāyadukkhādisamatikkamo ca ānisaṃsaphalaṃ. Tīsu vatthūsu cassa saṃsayamicchāñāṇādi saṃkileso. Bhedopissa sāvajjānavajjavasena duvidho. Tattha paṭhamo micchādiṭṭhipubbakehi titthiyapaṇipātādīhi hoti, so ca aniṭṭhaphalattā sāvajjo. Anavajjo pana kālakiriyāya hoti. Lokuttarasaraṇagamanassa sabbathā saṃkileso vā bhedo vā natthīti veditabbaṃ.

Ko upāsakotiādi upāsakattasarūpakāraṇādipucchā. Tattha yo gahaṭṭho manusso vā amanusso vā vuttanayena tisaraṇaṃ gato, ayaṃ upāsako. Yo ca saraṇagamanādikiriyāya ratanattayaṃ upāsanato ‘‘upāsako’’ti vuccati. Pañca veramaṇiyo cassa sīlaṃ. Pañcamicchāvāṇijjādipāpājīvaṃ pahāya dhammena samena jīvitakappanamassa ājīvo. Assaddhiyadussīlatādayo upāsakattassa vipatti, tadabhāvo sampattīti veditabbā.

Vihāraggenāti ovarakādivasanaṭṭhānakoṭṭhāsena. Ajjabhāvanti asmiṃ ahani pavattaṃ pasādādiṃ. Kāyaviññattihetuko sarīrāvayavo kāyaṅgaṃ. Vacīviññattihetukaṃ oṭṭhajivhādi vācaṅgaṃ. Acopetvāti acāletvā. Etena ca vacīpavattiyā pubbabhāge ṭhānakaraṇānaṃ calanapaccayo vāyodhātuyā vikārākāro visuṃ kāyaviññatti na hoti, tena visuṃ viññāpetabbassa adhippāyassa abhāvā vacīviññattiyameva saṅgayhati tadupakārattā. Yathā kāyena kāyakaṇḍuyanādīsu sadduppattihetubhūto pathavīdhātuyā ākāravikāro visuṃ adhippāyassa aviññāpanato vacīviññatti na hoti, evamayampīti dasseti. Adhippāyaviññāpanato hetā viññattiyo nāma jātā, na kevalaṃ vāyupathavīnaṃ calanasadduppattipaccayabhūtavikārākāramattatāya. Evañca bahiddhā rukkhādīsu calanasadduppattipaccayānaṃ yathāvuttappakārānaṃ vikārākārānaṃ aviññattitā samatthitā hotīti veditabbā. Keci vācaṅganti ‘‘hotu sādhū’’ti evamādivācāya avayavantiādiṃ vadanti, taṃ acopetvāti iminā na sameti. Khantiṃ cāretvāti anumatiṃ pavattetvā. ‘‘Khantiṃ dhāretvā’’tipi pāṭho, bahi anikkhamanavasena gaṇhitvāti attho. Paṭimukhoti bhagavati paṭinivattamukho, tenāha ‘‘apakkamitvā’’ti.

16. Yācadhātussa dvikammakattā ‘‘bhagavā vassāvāsaṃ yācito’’ti vuttaṃ. Susassakālepīti vuttamevatthaṃ pākaṭaṃ kātuṃ ‘‘atisamagghepī’’ti vuttaṃ. Ativiya appagghepi yadā kiñcideva datvā bahuṃ pubbaṇṇāparaṇṇaṃ gaṇhanti, tādise kālepīti attho. Bhikkhamānāti yācamānā. Vuttasassanti vapitasassaṃ. Tatthāti verañjāyaṃ, etena ‘‘vuttaṃ salākā eva hoti etthāti salākāvuttā’’ti visesanassa paranipātena nibbacanaṃ dasseti. Atha vā ‘‘sabbaṃ sassaṃ salākāmattameva vuttaṃ nibbattaṃ sampannaṃ etthāti salākāvuttā’’tipi nibbacanaṃ daṭṭhabbaṃ, tenāha ‘‘salākā eva sampajjatī’’ti. ‘‘Salākāya vuttaṃ jīvikā etissanti salākāvuttā’’tipi nibbacanaṃ dassetuṃ salākāya vātiādi vuttaṃ. Dhaññakaraṇaṭṭhāneti dhaññaminanaṭṭhāne. Vaṇṇajjhakkhanti kahāpaṇaparikkhakaṃ.

Uñchena paggahenāti ettha paggahenāti pattena, taṃ gahetvāti attho. Paggayhati etena bhikkhāti hi paggaho, patto. Tenāha paggahena yo uñchotiādi. Atha vā paggahenāti gahaṇena, uñchatthāya gahetabbo pattoti sijjhatīti āha ‘‘pattaṃ gahetvā’’ti.

Gaṅgāya uttaradisāpadeso uttarāpatho, so nivāso etesaṃ, tato vā āgatāti uttarāpathakā, tenāha uttarāpathavāsikātiādi. ‘‘Uttarāhakā’’tipi pāṭho, so eva attho niruttinayena. Mandiranti assasālaṃ. ‘‘Mandara’’ntipi likhanti, taṃ na sundaraṃ. Sā ca mandirā yasmā parimaṇḍalākārena bahuvidhā ca katā, tasmā ‘‘assamaṇḍalikāyo’’ti vuttā.

Gaṅgāya dakkhiṇāya disāya deso dakkhiṇāpatho, tattha jātā manussā dakkhiṇāpathamanussā. Buddhaṃ mamāyanti mamevāyanti gaṇhanasīlā buddhamāmakā, evaṃ sesesupi. Evanti pacchā vuttanayena atthe gayhamāne. Paṭivīsanti koṭṭhāsaṃ. Tadupiyanti tadanurūpaṃ tappahonakaṃ. Laddhāti labhitvā no hotīti sambandho. ‘‘Laddho’’ti vā pāṭho, upaṭṭhākaṭṭhānaṃ neva labhinti attho. Ñāti ca pasatthatamaguṇayogato seṭṭho cāti ñātiseṭṭho. Evarūpesu ṭhānesu ayameva patirūpoti āmisassa dullabhakālesu parikathobhāsādiṃ akatvā paramasallekhavuttiyā ājīvasuddhiyaṃ ṭhatvā bhagavato adhippāyānuguṇaṃ āmisaṃ vicārentena nāma ñātisinehayuttena ariyasāvakeneva kātuṃ yuttanti adhippāyo.

Mārāvaṭṭanāyāti mārena katacittaparivaṭṭanena, cittasammohanenāti attho. Tampīti uttarakuruṃ vā tidasapuraṃ vā āvaṭṭeyya.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo’’ti. (apa. thera 1.39.88) –

Apadāne vuttassa akusalassa tadā okāsakatattā. Nibaddhadānassāti ‘‘dassāmā’’ti vācāya niyamitadānassa. Appitavattassāti kāyena atiharitvā dinnavatthunopi. Visahatīti sakkoti. Saṅkhepenāti nīhārena. Byāmappabhāyāti samantato heṭṭhā ca upari ca asītihatthamatte ṭhāne ghanībhūtāya chabbaṇṇāya pabhāya, yato chabbaṇṇaraṃsiyo taḷākato mātikāyo viya nikkhamitvā dasasu disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā ‘‘byāmappabhā’’ti vuccati. Yasmā anubyañjanāni ca paccekaṃ bhagavato sarīre pabhāsampattiyuttā ākāse candasūriyādayo viya vibhātā virocanti, tasmā tāni byāmappabhāya saha kenaci anabhibhavanīyāni vuttāni.

Anatthasañhiteti ghātāpekkhaṃ sāmiatthe bhummavacanaṃ, tenāha ‘‘tādisassa vacanassa ghāto’’ti. Attho dhammadesanāya hetu uppajjati ettha, dhammadesanādiko vā attho uppajjati etāyāti aṭṭhuppatti, paccuppannavatthu.

Ekaṃ gahetvāti dhammadesanāsikkhāpadapaññattisaṅkhātesu dvīsu dhammadesanākāraṇaṃ gahetvā. Ratticchedo vāti sattāhakaraṇīyavasena gantvā bahi aruṇuṭṭhāpanavasena vutto, na vassacchedavasena tassa visuṃ vuccamānattā. Etena ca vassacchedapaccaye sattāhakaraṇīyena gamanaṃ anuññātanti veditabbaṃ. Na kismiñcīti kismiñci guṇe sambhāvanāvasena na maññanti. Pacchā sīlaṃ adhiṭṭhaheyyāmāti ājīvahetu santaguṇappakāsanena ājīvavipattiṃ sandhāya vuttaṃ. Atimaññissatīti avamaññissati.

17. ‘‘Āyasmāti piyavacanameta’’nti uccanīcajanasāmaññavasena vatvā puna uccajanāveṇikavaseneva dassento ‘‘garugāravasappatissādhivacana’’nti āha. Tattha saha patissayena nissayenāti sappatisso, sanissayo, tassa garuguṇayuttesu gāravavacananti attho. Idha pana vacanameva adhivacanaṃ. Pappaṭakojanti ādikappe udakūpari paṭhamaṃ pathavībhāvena sañjātaṃ navanītapiṇḍasadisaṃ udakepi uppilanasabhāvaṃ avilīyanakaṃ atisiniddhamadhuraṃ anekayojanasahassabahalaṃ rasātalasaṅkhātaṃ pathavojaṃ. Yaṃ ādikappikehi manussehi rasataṇhāya gahetvā bhuñjamānaṃ tesaṃ kammabalena uparibhāge kakkhaḷabhāvaṃ āpajjitvā heṭṭhā purimākāreneva ṭhitaṃ, yassa ca balena ayaṃ mahāpathavī sapabbatasamuddakānanā heṭṭhāudake animujjamānā avikiriyamānā kullupari viya niccalā tiṭṭhati, taṃ pathavīsāramaṇḍanti attho, tenāha pathavīmaṇḍotiādi. Sampannanti madhurarasena upetaṃ, tenāha ‘‘sādurasa’’nti. Upapannaphaloti bahuphalo. ‘‘Nimmakkhika’’nti vatvā puna ‘‘nimmakkhikaṇḍa’’nti makkhikaṇḍānampi abhāvaṃ dasseti. Ye pathavīnissitā pāṇā, te tattha saṅkāmessāmīti ettha manussāmanussatiracchānagatitthīnampi hatthasaṅkāmane kiṃ anāmāsadoso na hotīti? Na hoti, kasmā? ‘‘Anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159) vacanato, teneva bhagavāpi anāmāsadosaṃ adassetvā ‘‘vipallāsampi sattā paṭilabheyyu’’nti āha, khuddako gāmo. Mahanto sāpaṇo nigamo. Padavītihārenāti padanikkhepena.

Vinayapaññattiyācanakathāvaṇṇanā

18. Vinayapaññattiyā mūlato pabhutīti pārājikādigarukānaṃ, tadaññesañca sikkhāpadānaṃ pātimokkhuddesakkamena yebhuyyena apaññattataṃ sandhāya vuttaṃ, na sabbena sabbaṃ apaññattatāya. Teneva thero bhagavantaṃ ‘‘sāvakānaṃ sikkhāpadaṃ paññapeyya uddiseyya pātimokkha’’nti pātimokkhuddesena saha sikkhāpadapaññattiṃ yāci. Khandhake hi ānandattherādīnaṃ pabbajjato puretarameva rāhulabhaddassa pabbajjāya ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya āpatti dukkaṭassā’’ti (mahāva. 105) paññattasikkhāpadaṃ dissati. Idheva aṭṭhakathāyampi ‘‘sāmampi pacanaṃ…pe… na vaṭṭatī’’ti ca, ‘‘ratticchedo vassacchedo vā na kato’’ti ca vuttattā pubbeva sāmapākādipaṭikkhepo atthīti paññāyati. Evaṃ katipayasikkhāpadānaṃ paññattisabbhāvepi apaññattapārājikādike sandhāya ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti vuttanti gahetabbaṃ. Puthuttārammaṇato paṭinivattitvā sammadeva ekārammaṇe cittena līno paṭisallīno nāmāti āha ‘‘ekībhāvaṃ gatassā’’ti, cittavivekaṃ gatassāti attho. Ciranti accantasaṃyoge upayogavacanaṃ.

Soḷasavidhāya paññāyāti majjhimanikāye anupadasuttantadesanāyaṃ ‘‘mahāpañño, bhikkhave, sāriputto puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño’’ti āgatā cha paññā ca navānupubbavihārasamāpattipaññā ca arahattamaggapaññā cāti evaṃ soḷasavidhena āgatāya paññāya. Yesaṃ buddhānaṃ sāvakā suddhāvāsesu sandissanti, teyeva loke pākaṭāti vipassīādayova idha uddhaṭā, na itare pubbabuddhā. Teneva āṭānāṭiyasutte (dī. ni. 3.275 ādayo) devāpi attano pākaṭānaṃ tesaññeva gahaṇaṃ akaṃsu, nāññesanti veditabbaṃ.

19. Kilāsunoti appossukkā payojanābhāvena nirussāhā ahesuṃ, na ālasiyena, tenāha na ālasiyakilāsunotiādi. Niddosatāyāti kāyavacīvītikkamasamuṭṭhāpakadosābhāvā. Pāṇaṃ na hane na cādinnamādiyetiādinā (su. ni. 402) ovādasikkhāpadānaṃ vijjamānattā vuttaṃ sattāpattikkhandhavasenātiādi. Channaṃ channaṃ vassānaṃ osānadivasaṃ apekkhitvā ‘‘sakiṃ saki’’nti vuttattā tadapekkhamettha sāmivacanaṃ. Sakalajambudīpe sabbopi bhikkhusaṅgho uposathaṃ akāsīti sambandho.

Khantī paramantiādīsu titikkhāsaṅkhātā khanti sattasaṅkhārehi nibbattāniṭṭhākhamanakilesatapanato paramaṃ tapo nāma. Vānasaṅkhātāya taṇhāya nikkhantattā nibbānaṃ sabbadhammehi paramaṃ uttamanti buddhā vadanti. Yathāvuttakhantiyā abhāvena pāṇavadhaṃ vā chedanatāḷanādiṃ vā karonto parūpaghātī parassaharaṇaparadārātikkamanādīhi musāpesuññapharusādīhi ca paraṃ viheṭhayanto ca bāhitapāpatāya abhāvena pabbajito vā samitapāpatāya abhāvena samaṇo vā na hotīti attho. Sīlasaṃvarena sabbapāpassa anuppādanaṃ lokiyasamādhivipassanāhi kusalassa upasampādanaṃ nipphādanaṃ sabbehi maggaphalehi attano cittassa parisodhanaṃ pabhassarabhāvakaraṇaṃ yaṃ, tametaṃ buddhānaṃ sāsanaṃ anusiṭṭhi. Anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena kassaci upaghātākaraṇaṃ vuttāvasese ca pātimokkhasaṅkhāte sīle attānaṃ saṃvaraṇaṃ. Bhattasmiṃ mattaññutāsaṅkhātaājīvapārisuddhipaccayasannissitasīlasamāyogo tammukhena indriyasaṃvaro pantasenāsanasaṅkhātaṃ araññavāsaṃ tammukhena pakāsite catupaccayasantosabhāvanārāmatāsaṅkhātamahāariyavaṃse patiṭṭhānañca adhicittasaṅkhāte lokiyalokuttarasamādhimhi taduppādanavasena āyogo anuyogo ca yaṃ, tametaṃ buddhānaṃ anusiṭṭhīti yojanā.

‘‘Yāva sāsanapariyantā’’ti āṇāpātimokkhassa abhāvato vuttaṃ. Parinibbānato pana uddhaṃ ovādapātimokkhuddesopi nattheva, buddhā eva hi taṃ uddisanti, na sāvakā. Paṭhamabodhiyanti bodhito vīsativassaparicchinne kāle, ācariyadhammapālattherena pana ‘‘pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī’’ti vuttaṃ, sikkhāpadapaññattikaālato pana pabhuti āṇāpātimokkhameva uddisantīti idaṃ pātimokkhuddesakkameneva paripuṇṇaṃ katvā sikkhāpadapaññattikālaṃ sandhāya vuttaṃ. Aṭṭhānaṃ anavakāsoti yathākkamaṃ hetupaccayapaṭikkhepavasena kāraṇapaṭikkhepo. Yanti yena kāraṇena. Aparisuddhāya parisāyāti alajjīpuggalehi vomissatāya asuddhāya parisāya, na kevalaṃ buddhānaññeva aparisuddhāya parisāya pātimokkhuddeso ayutto, atha kho sāvakānampi. Codanāsāraṇādivasena pana sodhetvā saṃvāsakaraṇaṃ sāvakānaññeva bhāro, buddhā pana sikkhāpadāni paññapetvā uposathādikaraṇavidhānaṃ sikkhāpetvā vissajjenti, codanāsāraṇādīni na karonti, teneva bhagavā asuddhāya parisāya pātimokkhaṃ anuddisitvā sakalarattiṃ tuṇhībhūto nisīdi. Bhikkhū ca bhagavato adhippāyaṃ ñatvā asuddhapuggalaṃ bahi nīhariṃsu. Tasmā sāvakānampi asuddhāya parisāya ñatvā uposathādisaṅghakammakaraṇaṃ brahmacariyantarāyakaraṇaṃ vinā na vaṭṭatīti veditabbaṃ.

Sammukhasāvakānanti buddhānaṃ sammukhe dharamānakāle pabbajitānaṃ sabbantimānaṃ sāvakānaṃ. Uḷārātisayajotanatthaṃ ‘‘uḷāruḷārabhogādikulavasena vā’’ti puna uḷārasaddaggahaṇaṃ kataṃ. Ādi-saddena uḷāramajjhattaanuḷārādīnaṃ gahaṇaṃ veditabbaṃ. Te pacchimā sāvakā antaradhāpesunti sambandho.

Apaññattepi sikkhāpade yadi sāvakā samānajātiādikā siyuṃ, attano kulānugataganthaṃ viya bhagavato vacanaṃ na nāseyyuṃ. Yasmā pana sikkhāpadañca na paññattaṃ, ime ca bhikkhū na samānajātiādikā, tasmā vināsesunti imamatthaṃ dassetuṃ yasmā ekanāmā…pe… tasmā aññamaññaṃ viheṭhentātiādi vuttaṃ. Ciraṭṭhitikavāre pana sāvakānaṃ nānājaccādibhāve samānepi sikkhāpadapaññattiyā paripuṇṇatāya sāsanassa cirappavatti veditabbā. Yadi evaṃ kasmā sabbepi buddhā sikkhāpadāni na paññapentīti? Yasmā ca sāsanassa cirappavattiyā na kevalaṃ sikkhāpadapaññattiyeva hetu, atha kho āyatiṃ dhammavinayaṃ gahetvā sāvakehi vinetabbapuggalānaṃ sambhavopi, tasmā tesaṃ sambhave sati buddhā sikkhāpadaṃ paññapenti, nāsatīti paripuṇṇāpaññattiyeva veneyyasambhavassāpi sūcanato sāsanassa cirappavattiyā hetu vuttāti veditabbā. Pāḷiyaṃ sahassaṃ bhikkhusaṅghaṃ…pe… ovadatīti ettha sahassasaṅkhyāparicchinno saṅgho sahasso sahassilokadhātūtiādīsu (dī. ni. 2.18) viya. Taṃ sahassaṃ bhikkhusaṅghanti yojanā. Sahassasaddassa ekavacanantatāya ‘‘bhikkhusahassassā’’ti vatvā avayavāpekkhāya ‘‘ovadiyamānāna’’nti bahuvacananiddeso katoti daṭṭhabbo.

Anupādāya āsavehi cittāni vimucciṃsūti ettha āsavehīti kattuatthe karaṇavacanaṃ. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammasādhanaṃ. Tasmā āsavehi kattubhūtehi anupādāya ārammaṇakaraṇavasena aggahetvā cittāni vimocitānīti evamettha attho gahetabboti āha tesañhi cittānītiādi. Yehi āsavehīti etthāpi kattuatthe eva karaṇavacanaṃ. Vimucciṃsūti kammasādhanaṃ. Teti āsavā. Tānīti cittāni, upayogabahuvacanañcetaṃ. Vimucciṃsūti kattusādhanaṃ, vimocesunti attho. Aggahetvā vimucciṃsūti ārammaṇavasena tāni cittāni aggahetvā āsavā tehi cittehi muttavanto ahesunti attho. Atha vā āsavehīti nissakkavacanaṃ, vimucciṃsūti kattusādhanaṃ. Tasmā kañci saṅkhatadhammaṃ taṇhādivasena anupādiyitvā cittāni vimuttavantāni ahesunti attho gahetabbo. Purimavacanāpekkhanti aññatarasmiṃ bhiṃsanake vanasaṇḍeti vuttavacanassa apekkhanaṃ tasmiṃ purimavacaneti evaṃ apekkhananti attho, tenāha yaṃ vuttantiādi. Bhiṃsanassa bhayassa kataṃ karaṇaṃ kiriyā bhiṃsanakataṃ, tasmiṃ bhiṃsanakiriyāyāti atthaṃ dassento āha ‘‘bhiṃsanakiriyāyā’’ti. Bhiṃsayatīti bhiṃsano, sova bhiṃsanako, tassa bhāvo ‘‘bhiṃsanakatta’’nti vattabbe ta-kārassa lopaṃ katvā vuttanti pakārantarena atthaṃ dassento āha ‘‘atha vā’’tiādi. Bahutarānaṃ sattānaṃ vāti yebhuyyenāti padassa atthadassanaṃ. Tena ca yo kocīti padassāpi yo yo pavisatīti vicchāvasena nānatthena attho gahetabboti dasseti, yo yo pavisati, tesu bahutarānanti atthasambhavato.

Nigamananti pakate atthe yathāvuttassa atthassa upasaṃhāro. Ayañhettha nigamanakkamo – yā hi, sāriputta, vipassīādīnaṃ tiṇṇaṃ buddhānaṃ attano parinibbānato upari pariyattivasena vinetabbānaṃ puggalānaṃ abhāvena tesaṃ atthāya vitthārato sikkhāpadapaññattiyaṃ kilāsutā appossukkatā, yā ca upanissayasampannānaṃ veneyyānaṃ cetasā ceto paricca bhiṃsanakavanasaṇḍepi gantvā ovadantānaṃ tesaṃ maggaphaluppādanatthāya dhammadesanāya eva akilāsutā saussāhatā, na vitthārato dhammavinayadesanāya, ayaṃ kho, sāriputta, hetu, ayaṃ paccayo, yena vipassīādīnaṃ tiṇṇaṃ buddhānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. Purisayugavasenāti purisānaṃ yugaṃ pavattikālo, tassa vasena, purisavasenāti attho. Sabbapacchimakoti parinibbānadivase pabbajito subhaddasadiso. Satasahassaṃ saṭṭhimattāni ca vassasahassānīti idaṃ bhagavato jātito paṭṭhāya vuttaṃ, bodhito paṭṭhāya pana gaṇiyamānaṃ ūnaṃ hotīti daṭṭhabbaṃ. Dveyevāti dharamāne bhagavati ekaṃ, parinibbute ekanti dve eva purisayugāni.

20-1. Asambhuṇantenāti apāpuṇantena. Ko anusandhīti purimakathāya imassa ko sambandhoti attho. Yaṃ vuttanti yaṃ yācitanti attho. Yesūti vītikkamadhammesu. Nesanti diṭṭhadhammikādiāsavānaṃ. Teti vītikkamadhammā. Ñātiyeva pitāmahapituputtādivasena parivaṭṭanato parivaṭṭoti ñātiparivaṭṭo. Lokāmisabhūtanti lokapariyāpannaṃ hutvā kilesehi āmasitabbato lokāmisabhūtaṃ. Pabbajjāsaṅkhepenevāti dasasikkhāpadadānādipabbajjāmukhena. Etanti methunādīnaṃ akaraṇaṃ. Thāmanti sikkhāpadapaññāpanasāmatthiyaṃ. Sañchavinti sukkacchaviṃ pakaticchaviṃ, sundaracchaviṃ vā. Sesanti sesapadayojanadassanaṃ. Idāni atthayojanaṃ dassento āha ayaṃ vā hetthātiādi. Tattha -saddo avadhāraṇe. Hi-saddo pasiddhiyaṃ, ayameva hetthāti attho. Atha satthāti padassa atthaṃ dasseti ‘‘tadā satthā’’ti. Ropetvāti phālitaṭṭhāne ninnaṃ maṃsaṃ samaṃ vaḍḍhetvā. Sake ācariyaketi attano ācariyabhāve, ācariyakamme vā.

Vipulabhāvenāti bahubhāvena. Ayoniso ummujjamānāti anupāyena abhinivisamānā, viparītato jānamānāti attho. Rasena rasaṃ saṃsanditvāti anavajjasabhāvena sāvajjasabhāvaṃ sammissetvā. Uddhammaṃ ubbinayanti uggatadhammaṃ uggatavinayañca, yathā dhammo ca vinayo ca vinassissati, evaṃ katvāti attho. Imasmiṃ attheti imasmiṃ saṅghādhikāre. Pabhassaroti pabhāsanasīlo. Evaṃnāmo evaṃgottoti soyamāyasmā sotāpannotināmagottena samannāgato, ayaṃ vuccati sotāpannoti pakatena sambandho. Avinipātadhammoti ettha dhamma-saddo sabhāvavācī, so ca atthato apāyesu khipanako diṭṭhiādiakusaladhammo evāti āha ‘‘ye dhammā’’tiādi. Idāni sabhāvavaseneva atthaṃ dassetuṃ vinipatanaṃ vātiādi vuttaṃ. Niyatoti sattabhavabbhantare niyatakkhandhaparinibbāno. Tassa kāraṇamāha ‘‘sambodhiparāyaṇo’’ti.

22. Anudhammatāti lokuttaradhammānugato sabhāvo. Pavāraṇāsaṅgahaṃ datvāti ‘‘āgāminiyā puṇṇamiyā pavāressāmā’’ti anumatidānavasena datvā, pavāraṇaṃ ukkaḍḍhitvāti attho, etena nayena kenaci paccayena pavāraṇukkaḍḍhanaṃ kātuṃ vaṭṭatīti dīpitaṃ hoti. Māgasirassa paṭhamadivaseti candamāsavasena vuttaṃ, aparakattikapuṇṇamāya anantare pāṭipadadivaseti attho. Phussamāsassa paṭhamadivaseti etthāpi eseva nayo. Idañca nidassanamattaṃ veneyyānaṃ aparipākaṃ paṭicca phussamāsato parañca ekadviticatumāsampi tattheva vasitvā sesamāsehi cārikāya pariyosāpanato. Dasasahassacakkavāḷeti idaṃ devabrahmānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā honti. Itaracakkavāḷesu pana manussānaṃ imasmiṃ cakkavāḷe uppattiyā chanduppādanatthaṃ anantampi cakkavāḷaṃ oloketvā tadanuguṇānusāsanī pāṭihāriyaṃ karontiyeva.

Āyāmāti ettha ā-saddo āgacchāti iminā samānatthoti āha ‘‘āgaccha yāmā’’ti, ehi gacchāmāti attho. Suvaṇṇarasapiñjarāhīti vilīnasuvaṇṇajalaṃ viya piñjarāhi suvaṇṇavaṇṇāhīti attho. Pāḷiyaṃ nimantitamhātiādīsu ‘‘nimantitā vassaṃvutthā amhā’’ti ca, ‘‘nimantitā vassaṃvutthā atthā’’ti ca sambandho.

Yanti deyyadhammajātaṃ, yaṃ kiñcīti attho. No natthīti amhākaṃ natthi, noti vā etassa vivaraṇaṃ natthīti. Etthāti gharāvāse. Tanti taṃ kāraṇaṃ, kiccaṃ vā. Kutoti katarahetuto. Yanti yena kāraṇena, kiccena vā. Dutiye atthavikappe etthāti imassa vivaraṇaṃ imasmiṃ temāsabbhantareti. Tanti taṃ deyyadhammaṃ.

Tattha ti kusale. Tikkhavisadabhāvāpādanena samuttejetvā. Vassetvāti āyatiṃ vāsanābhāgiyaṃ dhammaratanavassaṃ otāretvā. Yaṃ divasanti yasmiṃ divase.

23. Pattuṇṇapattapaṭe cāti pattuṇṇapaṭe cīnapaṭe ca. Tumbānīti cammamayatelabhājanāni. Anubandhitvāti anupagamanaṃ katvā. Abhiranta-saddo idha abhirucipariyāyoti āha ‘‘yathājjhāsaya’’ntiādi. Soreyyādīni mahāmaṇḍalacārikāya maggabhūtāni soreyyanagarādīni. Payāgapatiṭṭhānanti gaṅgāya ekassa titthavisesassāpi, taṃsamīpe gāmassāpi nāmaṃ. Samantapāsādikāyāti samantato sabbaso pasādaṃ janetīti samantapāsādikā, tassā.

Ye pana pakāre sandhāya ‘‘samantato’’ti vuccati, te pakāre vitthāretvā dassetuṃ tatridantiādi vuttaṃ. Tattha ‘‘samantapāsādikā’’ti yā saṃvaṇṇanā vuttā, tatra tassaṃ samantapāsādikāyaṃ samantapasādikabhāve idaṃ vakkhamānagāthāvacanaṃ hotīti yojanā. Bāhiranidānaabbhantaranidānasikkhāpadanidānānaṃ vasena nidānappabhedadīpanaṃ veditabbaṃ. ‘‘Theravādappakāsanaṃ vatthuppabhedadīpana’’ntipi vadanti. ‘‘Sikkhāpadānaṃ paccuppannavatthuppabhedadīpana’’ntipi vattuṃ vaṭṭati. Sikkhāpadanidānanti pana vesālīādi sikkhāpadapaññattiyā kāraṇabhūtadesaviseso veditabbo. Etthāti samantapāsādikāya. Sampassataṃ viññūnanti sambandho, tasmā ayaṃ samantapāsādikātveva pavattāti yojetabbā.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Verañjakaṇḍavaṇṇanānayo niṭṭhito.

1. Pārājikakaṇḍo

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

24. Vikkāyikabhaṇḍassa vikkiṇanaṃ iṇadānañca bhaṇḍappayojanaṃ nāma. Evaṃ payojitassa mūlassa saha vaḍḍhiyā gahaṇavāyāmo uddhāro nāma. Asukadivase dinnantiādinā pamuṭṭhassa satuppādanādi sāraṇaṃ nāma. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena, bhikkhuādīnaṃ vā vasena catubbidhāya. Disvānassa etadahosīti hetuatthe ayaṃ disvāna-saddo asamānakattukattā, yathā ghataṃ pivitvā balaṃ hotīti, evamaññatthāpi evarūpesu. Bhabbakulaputtoti upanissayamattasabhāvena vuttaṃ, na pacchimabhavikatāya. Tenevassa mātādiakalyāṇamittasamāyogena katavītikkamanaṃ nissāya uppannavippaṭisārena adhigamantarāyo jāto. Pacchimabhavikānaṃ pubbabuddhuppādesu laddhabyākaraṇānaṃ na sakkā kenaci antarāyaṃ kātuṃ. Teneva aṅgulimālattherādayo akusalaṃ katvāpi adhigamasampannā eva ahesunti. Carimakacittanti cuticittaṃ. Saṅkhaṃ viya likhitaṃ ghaṃsitvā dhovitaṃ saṅkhalikhitanti āha dhotaiccādi. Ajjhāvasatāti adhi-saddayogena agāranti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Kasāyarasarattāni kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Kasāyato nibbattatāya ca hi rasopi ‘‘kasāyaraso’’ti vuccati.

26. Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge sappino jānāti madhuno jānātītiādīsu viya karaṇatthe sāmivacanaṃ saddasatthavidū icchantīti āha ‘‘kiñci dukkhena nānubhosī’’ti. Kenaci dukkhena nānubhosīti attho, kiñcīti etthāpi hi karaṇatthe sāmivacanassa lopo kato, teneva vakkhati ‘‘vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo’’ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā mātu saratītiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha ‘‘atha vā kiñci dukkhaṃ nassaratīti attho’’ti, kassaci dukkhassa ananubhūtatāya nassaratīti attho. Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassātipadena. Samānāya sāmivacanabhūtāya vibhattiyā ‘‘kassaci dukkhassā’’ti vattabbe ‘‘kiñci dukkhassā’’ti lopoti daṭṭhabbo. Maraṇenapi mayaṃ teti ettha teti padassa sahatthe karaṇavasenapi atthaṃ dassetuṃ tayā viyogaṃ vā pāpuṇissāmāti atthantaraṃ vuttaṃ.

28. Gandhabbā nāma gāyanakā. Naṭā nāma raṅganaṭā. Nāṭakā laṅghanakādayo. Sukhūpakaraṇehi attano paricaraṇaṃ karonto yasmā laḷanto kīḷanto nāma hoti, tasmā dutiye atthavikappe laḷātiādi vuttaṃ. Dānappadānādīnīti ettha niccadānaṃ dānaṃ nāma, visesadānaṃ padānaṃ nāma, ādi-saddena sīlādīni saṅgaṇhāti.

30. Cuddasa bhattānīti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukaṃ gamikaṃ gilānaṃ gilānupaṭṭhākaṃ vihāra-dhura-vārabhattanti imāni cuddasa bhattāni. Ettha ca senāsanādipaccayattayanissitesu āraññakaṅgādipadhānaṅgānaṃ gahaṇavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti vajjīrājūnaṃ. Vajjīsūti janapadāpekkhaṃ bahuvacanaṃ, vajjīnāmake janapadeti attho. Pañcakāmaguṇāyeva upabhuñjitabbato paribhuñjitabbato ca upabhogaparibhogā, itthivatthādīni ca tadupakaraṇānīti āha ‘‘yehi tesa’’ntiādi. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātikadhutaṅgena samannāgatattā, tenāha ‘‘sapadānacāraṃ caritukāmo’’ti.

31. Dosāti ratti. Tattha abhivutthaṃ parivusitaṃ ābhidosikaṃ, abhidosaṃ vā paccūsakālaṃ gato patto atikkanto ābhidosiko, tenāha ekarattātikkantassa vātiādi.

32. Udakakañjiyanti pānīyaparibhojanīyaudakañca yāgu ca. Tathāti samuccayatthe.Anokappanaṃ asaddahanaṃ, amarisanaṃ asahanaṃ.

34. Taddhitalopanti pitāmahato āgataṃ ‘‘petāmaha’’nti vattabbe taddhitapaccayanimittassa e-kārassa lopaṃ katvāti attho. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddhoti ‘mā gaccha mā bhuñjā’tiādinā katāvaraṇo, pīḷitoti attho.

35. Attanāti sayaṃ. Sapatino dhanasāmino idaṃ sāpateyyaṃ, dhanaṃ. Tadeva vibhavo.

36. Bhijjantīti agahitapubbā eva bhijjanti. Dinnāpi paṭisandhīti pitarā dinnaṃ sukkaṃ nissāya uppannassa sattassa paṭisandhipi tena dinnā nāma hotīti vuttaṃ. Sukkameva vā idha paṭisandhinissayattā ‘‘paṭisandhī’’ti vuttaṃ, tenāha ‘‘khippaṃ patiṭṭhātī’’ti. Na hi pitu saṃyogakkhaṇeyeva sattassa uppattiniyamo atthi sukkameva tathā patiṭṭhānaniyamato. Sukke pana patiṭṭhite yāva satta divasāni, aḍḍhamāsamattaṃ vā, taṃ gabbhasaṇṭhānassa khettameva hoti mātu maṃsassa lohitalesassa sabbadāpi vijjamānattā. Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti imassa paṭhamapārājikasikkhāpade aṭṭhapiteti attho vutto. Evarūpanti evaṃ garukasabhāvaṃ, pārājikasaṅghādisesavatthubhūtanti attho, tenāha ‘‘avasese pañcakhuddakāpattikkhandhe eva paññapesī’’ti. Yaṃ ādīnavanti sambandho. Kāyaviññatticopanatoti kāyaviññattiyā nibbattacalanato.

Tenevāti avadhāraṇena yāni gabbhaggahaṇakāraṇāni nivattitāni, tānipi dassetuṃ kiṃ panātiādi vuttaṃ. Tattha ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto. Itthiyā eva chandarāgavasena nābhiparāmasanaṃ visuṃ vuttaṃ. Sāmapaṇḍitassa hi mātā puttuppattiyā sañjātādarā nābhiparāmasanakāle kāmarāgasamākulacittā ahosi, itarathā puttuppattiyā eva asambhavato. ‘‘Sakko cassā kāmarāgasamuppattinimittāni akāsī’’tipi vadanti, vatthuvasena vā etaṃ nābhiparāmasanaṃ kāyasaṃsaggato visuṃ vuttanti daṭṭhabbaṃ. Mātaṅgapaṇḍitassa diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi. Caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha eteneva nayenātiādi.

Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Mātāpitaro ca sannipatitā hontīti iminā sukkassa sambhavaṃ dīpeti, mātā ca utunī hotīti iminā soṇitassa. Gandhabboti tatrupago satto adhippeto, gantabboti vuttaṃ hoti, ta-kārassa cettha dha-kāro kato. Atha vā gandhabbā nāma raṅganaṭā, te viya tatra tatra bhavesu nānāvesaggahaṇato ayampi ‘‘gandhabbo’’ti vutto, so mātāpitūnaṃ sannipātakkhaṇato pacchāpi sattāhabbhantare tatra upapanno ‘‘paccupaṭṭhito’’ti vutto. Gabbhassāti kalalarūpasahitassa paṭisandhiviññāṇassa. Tañhi idha ‘‘gabbho’’ti adhippetaṃ sā tena gabbhaṃ gaṇhītiādīsu (pārā. 36) viya. Assa taṃ ajjhācāranti sambandho. Pāḷiyaṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavoti imassa anantaraṃ tasmiṃ bhikkhusaṅgheti ajjhāharitvā sudinnena…pe… ādīnavo uppāditoti yojanā veditabbā. Itihāti nipātasamudāyassa evanti idaṃ atthabhavanaṃ. Muhuttenāti idaṃ khaṇenāti padassa vevacanaṃ. Yāva brahmalokā abbhuggatopi devānaṃ tāvamahanto saddo tesaṃ rūpaṃ viya manussānaṃ gocaro na hoti. Tasmā pacchā sudinnena vutte eva jāniṃsūti daṭṭhabbaṃ.

37. Maggabrahmacariyanti maggapadaṭṭhānaṃ sikkhattayameva upacārato vuttaṃ tasseva yāvajīvaṃ caritabbattā. Avipphārikoti uddesādīsu abyāvaṭo. Vahacchinnoti chinnapādo, chinnakhandho vā. Cintayīti iminā pajjhāyīti padassa kiriyāpadattaṃ dasseti. Tena ‘‘kiso ahosi…pe… pajjhāyi cā’’ti ca-kāraṃ ānetvā pāḷiyojanā kātabbā.

38. Gaṇe janasamāgame sannipātanaṃ gaṇasaṅgaṇikā, sāva papañcā, tena gaṇasaṅgaṇikāpapañcena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāvena phāsukakathā, sukhasambhāsāti attho. Upādārūpaṃ bhūtarūpamukheneva mandanaṃ pīnanañca hotīti āha pasādaiccādi. Dānīti nipāto idha pana-saddatthe vattati takkālavācino etarahi-padassa visuṃ vuccamānattāti āha ‘‘so pana tva’’nti. No-saddopi nu-saddo viya pucchanatthoti āha ‘‘kacci nu tva’’nti. Tamevāti gihibhāvapatthanālakkhaṇameva. Anabhiratimevāti eva-kārena nivattitāya pana tadaññāya anabhiratiyā vijjamānattaṃ dassetuṃ adhikusalānantiādi vuttaṃ, samathavipassanā adhikusalā nāma. Idaṃ panātiādi upari vattabbavisesadassanaṃ. Pariyāyavacanamattanti saddatthakathanamattaṃ.

Tasminti dhamme, evaṃ virāgāya desite satīti attho. Nāmāti garahāyaṃ. Lokuttaranibbānanti virāgāyātiādinā vuttakilesakkhayanibbānato viseseti. Jātiṃ nissāya uppajjanakamāno eva madajananaṭṭhena madoti mānamado. ‘‘Ahaṃ puriso’’ti pavatto māno purisamado. ‘‘Asaddhammasevanāsamatthataṃ nissāya māno, rāgo eva vā purisamado’’ti keci. Ādi-saddena balamadādiṃ saṅgaṇhāti. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā pavattanaṭṭhena vaṭṭaṃ. Virajjatīti vigacchati. Yoniyoti aṇḍajādayo, tā pana yavanti tāhi sattā amissitāpi samānajātitāya missitā hontīti ‘‘yoniyo’’ti vuttā.

Ñātatīraṇapahānavasenāti ettha lakkhaṇādivasena sappaccayanāmarūpapariggaho ñātapariññā nāma. Kalāpasammasanādivasena pavattā lokiyavipassanā tīraṇapariññā nāma. Ariyamaggo pahānapariññā nāma. Idha pana ñātatīraṇakiccānampi asammohato maggakkhaṇe sijjhanato ariyamaggameva sandhāya tividhāpi pariññā vuttā, teneva ‘‘lokuttaramaggova kathito’’ti vuttaṃ. Kāmesu pātabyatānanti vatthukāmesu pātabyatāsaṅkhātānaṃ subhādiākārānaṃ tadākāragāhikānaṃ taṇhānanti attho. Visayamukhena hettha visayino gahitā. Tīsu ṭhānesūti ‘‘virāgāya dhammo desito…pe… no saupādānāyā’’ti evaṃ vuttesu.

39. Kalisāsanāropanatthāyāti dosāropanatthāya. Kalīti kodhassa nāmaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamānā garahā. Ajjhācārova vītikkamo. Samaṇakaraṇānaṃ dhammānanti samaṇabhāvakarānaṃ hirottappādidhammānaṃ. Pāḷiyaṃ kathaṃ-saddayogena na sakkhissasīti anāgatavacanaṃ kataṃ, ‘‘nāma-saddayogenā’’tipi vadanti. Ativiya dukkhavipākanti gahaṭṭhānaṃ nātisāvajjampi kammaṃ pabbajitānaṃ bhagavato āṇāvītikkamato ceva samādinnasikkhattayavināsanato ca mahāsāvajjaṃ hotīti vuttaṃ. Udake bhavaṃ odakaṃ, dhovanakiccanti āha udakakiccantiādi. Samāpajjissasīti anāgatavacanaṃ nāma-saddayogena katanti āha ‘‘nāma-saddena yojetabba’’nti. Dubbharatādīnaṃ hetubhūto asaṃvaro idha dubbharatādi-saddena vutto kāraṇe kāriyopacārenāti āha ‘‘dubbharatādīnaṃ vatthubhūtassa asaṃvarassā’’ti. Attāti attabhāvo. Dubbharatanti attanā upaṭṭhākehi ca dukkhena bharitabbataṃ. Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha gaṇasaṅgaṇikāyātiādi. Aṭṭhakusītavatthupāripūriyāti ettha kammaṃ kātabbanti ekaṃ, tathā akāsinti, maggo gantabboti agamāsinti, nālatthaṃ bhojanassa pāripūrinti, alatthanti, uppanno me ābādhoti, aciravuṭṭhito gelaññāti ekanti imāni aṭṭha kusītavatthūni nāma. Ettha ca kosajjaṃ kusīta-saddena vuttaṃ. Vināpi hi bhāvajotanapaccayaṃ bhāvattho viññāyati yathā paṭassa sukkanti. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānāya, nibbānatthanti attho. Saṃvarappahānapaṭisaṃyuttanti sīlasaṃvarādīhi pañcahi saṃvarehi ceva tadaṅgappahānādīhi pañcahi pahānehi ca upetaṃ. Asuttanta vinibaddhanti tīsu piṭakesu pāḷisaṅkhātasuttantavasena aracitaṃ, saṅgītikārehi ca anāropitaṃ, tenāha ‘‘pāḷivinimutta’’nti. Tena ca aṭṭhakathāsu yathānurūpaṃ saṅgahitanti dasseti. Evarūpā hi pakiṇṇakadesanā aṭṭhakathāya mūlaṃ. Okkantikadhammadesanā nāma tasmiṃ tasmiṃ pasaṅge otāretvā otāretvā nānānayehi kathiyamānā dhammadesanā, tenāha bhagavā kirātiādi. Paṭikkhipanādhippāyāti paññattampi sikkhāpadaṃ ‘‘kimetenā’’ti maddanacittā.

Vuttatthavasenāti patiṭṭhāadhigamupāyavasena. Sikkhāpadavibhaṅge yā tasmiṃ samaye kāmesumicchācārā ārati viratītiādinā (vibha. 706) niddiṭṭhaviratiyo ceva, yā tasmiṃ samaye cetanā sañcetanātiādinā (vibha. 704) niddiṭṭhacetanā ca, kāmesumicchācārā viramantassa phasso…pe… avikkhepotiādinā (vibha. 705) niddiṭṭhaphassādidhammā ca sikkhāpadanti dassetuṃ ‘‘ayañca attho sikkhāpadavibhaṅge vuttanayeneva veditabbo’’ti vuttaṃ. ‘‘Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta’’nti vadanti. Nāmakāyoti nāmasamūho nāmapaññattiyeva, sesānipi tasseva vevacanāni. Sikkhākoṭṭhāsoti viratiādayo vuttā tappakāsakañca vacanaṃ.

Atthavaseti hitavisese ānisaṃsavisese, te ca sikkhāpadapaññattiyā hetūti āha ‘‘kāraṇavase’’ti. Sukhavihārābhāve sahajīvanassa abhāvato sahajīvitāti sukhavihārova vutto. Dussīlapuggalāti nissīlā dūsitasīlā ca. Pārājikasikkhāpadappasaṅge hi nissīlā adhippetā, sesasikkhāpadapasaṅge tehi tehi vītikkamehi khaṇḍachiddādibhāvappattiyā dūsitasīlā adhippetā. Ubhayenapi alajjinova idha ‘‘dussīlā’’ti vuttāti veditabbā. Sabbasikkhāpadānampi dasa atthavase paṭicceva paññattattā upari dussīlapuggale nissāyāti etthāpi eseva nayo, teneva ‘‘ye maṅkutaṃ…pe… niggahessatī’’ti sabbasikkhāpadasādhāraṇavasena attho vutto. Tattha maṅkutanti nittejataṃ adhomukhataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anusāvanasampadā ca. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhāti pīḷitā. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hotīti iminā alajjīhi saddhiṃ uposathādisakalasaṅghakammaṃ kātuṃ na vaṭṭati dhammaparibhogattāti dasseti. Uposathapavāraṇānaṃ niyatakālikatāya ca avassaṃ kattabbattā saṅghakammato visuṃ gahaṇaṃ veditabbaṃ. Akitti garahā. Ayaso parivārahāni.

Cuddasa khandhakavattāni nāma vattakkhandhake (cūḷava. 356 ādayo) vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññakasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni, etāni ca sabbesaṃ bhikkhūnaṃ sabbadā ca yathārahaṃ caritabbāni. Dve asīti mahāvattāni pana tajjanīyakammakatādikāleyeva caritabbāni, na sabbadā. Tasmā visuṃ gaṇitāni. Tāni pana ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti (cūḷava. 75) ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāya caṅkamante caṅkame caṅkamitabba’’nti vuttāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattacārikena, mānattārahena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttavattāni pakatattena caritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattativattāni ca ukkhepanīyakammakatavattesu ca vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 86) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti vattāni honti, etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsītiyeva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asītikhandhakavattānīti āgataṃ. Atha vā purimehi cuddasavattehi asaṅgahitāni vinayāgatāni sabbāni vattāni yathā dvāsīti vattāni, asīti vattāni eva vā honti, tathā saṅgahetvā ñātabbāni.

Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ, yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Tampi hi bhagavato sikkhāpadapaññattiyāva anuggahitaṃ hoti tabbhāve eva bhāvato. Saṅkhalikanayaṃ katvā dasakkhattuṃ yojanañca katvā yaṃ vuttanti sambandho. Tattha purimapurimapadassa anantarapadeneva yojitattā ayosaṅkhalikasadisanti ‘‘saṅkhalikanaya’’nti vuttaṃ. Dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojitattā ‘‘ekekapadamūlika’’nti vuttaṃ.

Atthasataṃ dhammasatanti ettha yo hi so parivāre (pari. 334) yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ādiṃkatvā yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāyāti pariyosānaṃ khaṇḍacakkavaseneva saṅkhalikanayo vutto, tasmiṃ ekamūlakanaye āgatabaddhacakkanayena yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhūti idampi yojetvā baddhacakke kate purimapurimāni dasa dhammapadāni, pacchimapacchimāni dasa atthapadāni cāti vīsati padāni honti. Ekamūlakanaye pana ekasmiṃ vāre naveva atthapadāni labbhanti. Evaṃ dasahi vārehi navuti atthapadāni navuti dhammapadāni ca honti, tāni saṅkhalikanaye vuttehi dasahi atthapadehi dasahi dhammapadehi ca saddhiṃ yojitāni yathāvuttaṃ atthasataṃ dhammasatañca hontīti veditabbaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha ṭī. pārājikakaṇḍa 2.39) saṅkhalikanayepi ekamūlakanayepi paccekaṃ atthasatassa dhammasatassa yojanāmukhaṃ vuttaṃ, taṃ tathā siddhepi atthasataṃ dhammasatanti (pari. 334) gāthāya na sameti dve atthasatāni dve dhammasatāni cattāri niruttisatāni aṭṭha ñāṇasatānīti vattabbato. Tasmā idha vuttanayeneva atthasataṃ dhammasatanti vuttanti gahetabbaṃ. Dve ca niruttisatānīti atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnañca vasena niruttisatanti dve niruttisatāni. Cattāri ca ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni. Atirekānayanatthoti avuttasamuccayattho.

Paṭhamapaññattikathāvaṇṇanānayo niṭṭhito.

Sudinnabhāṇavāravaṇṇanā niṭṭhitā.

Makkaṭīvatthukathāvaṇṇanā

40. Pacuratthe hi vattamānavacananti ekadā paṭisevitvā pacchā anoramitvā divase divase sevanicchāya vattamānattā sevanāya abhāvakkhaṇepi iha mallā yujjhantītiādīsu viya abbocchinnataṃ bāhullavuttitañca upādāya paṭisevatīti vattamānavacanaṃ katanti attho. Āhiṇḍantāti vicarantā.

41. Sahoḍḍhaggahitoti sabhaṇḍaggahito, ayameva vā pāṭho. Taṃ sikkhāpadaṃ tatheva hotīti manussāmanussādipuggalavisesaṃ kiñci anupādiyitvā sāmaññato ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti (pārā. 39) vuttattā manussāmanussatiracchānagatānaṃ itthipurisapaṇḍakaubhatobyañjanānaṃ tiṃsavidhepi magge methunaṃ sevantassa taṃ sikkhāpadaṃ mūlacchejjakaraṃ hoti evāti adhippāyo. Etena yaṃ anupaññattimūlapaññattiyā eva adhippāyappakāsanavasena subodhatthāya vatthuvasena pavattānaṃ visesatthajotakavasenāti dassitaṃ hoti. Āmasanaṃ āmaṭṭhamattaṃ. Tato daḷhataraṃ phusanaṃ. Ghaṭṭanaṃ pana tato daḷhataraṃ katvā sarīrena sarīrassa saṅghaṭṭanaṃ. Taṃ sabbampīti anurāgena pavattitaṃ dassanādisabbampi.

42. Pāṇātipātādisacittakasikkhāpadānaṃ surāpānādiacittakasikkhāpadānañca (pāci. 326 ādayo) ekeneva lakkhaṇavacanena lokavajjataṃ dassetuṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā’’ti vuttaṃ. Tattha sacittakapakkheti idaṃ kiñcāpi acittakasikkhāpadaṃ sandhāyeva vattuṃ yuttaṃ tasseva sacittakapakkhasambhavato, tathāpi sacittakasikkhāpadānampi asañcicca caṅkamanādīsu loke pāṇaghātavohārasambhavena acittakapakkhaṃ parikappetvā ubhinnampi sacittakācittakasikkhāpadānaṃ sādhāraṇavasena ‘‘sacittakapakkhe’’ti vuttaṃ. Itarathā sacittakasikkhāpadānaṃ imasmiṃ vākye lokavajjatālakkhaṇaṃ na vuttaṃ siyā. ‘‘Sacittakapakkhe cittaṃ akusalamevā’’ti vutte pana sacittakasikkhāpadānaṃ cittaṃ akusalameva, itaresaṃ sacittakapakkheyeva akusalaniyamo, na acittakapakkhe. Tattha pana yathāsambhavaṃ kusalaṃ vā siyā, akusalaṃ vā, abyākataṃ vāti ayamattho sāmatthiyato sijjhatīti veditabbaṃ. Sacittakapakkheti vatthuvītikkamavijānanacittena sacittakapakkheti gahetabbaṃ, na paṇṇattivijānanacittena tathā sati sabbasikkhāpadānampi lokavajjatāpasaṅgato. ‘‘Paṭikkhittamidaṃ kātuṃ na vaṭṭatī’’ti jānantassa hi paṇṇattivajjepi anādariyavasena paṭighacittameva uppajjati, tasmā idaṃ vākyaṃ niratthakameva siyā sabbasikkhāpadānipi lokavajjānīti ettakamattasseva vattabbatāpasaṅgato.

Ettha ca sacittakapakkheyeva cittaṃ akusalanti niyamassa akatattā surāpānādīsu acittakapakkhe cittaṃ akusalaṃ na hotevāti na sakkā niyametuṃ, kevalaṃ pana sacittakapakkhe cittaṃ akusalameva, na kusalādīti evamettha niyamo sijjhati, evañca surāti ajānitvā pivantānampi akusalacitteneva pānaṃ gandhavaṇṇakādibhāvaṃ ajānitvā limpantīnaṃ bhikkhunīnaṃ vināpi akusalacittena limpanañca, ubhayatthāpi āpattisambhavo ca samatthito hoti. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘sacittakapakkhe cittaṃ akusalamevāti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyatī’’ti vuttaṃ, taṃ na yuttaṃ. Acittakesu hi terasasu lokavajjesu surāpānasseva acittakapakkhepi akusalacittaniyamo, na itaresaṃ dvādasannaṃ akusalādicittenāpi āpajjitabbato. Yaṃ pana evaṃ kenaci anicchamānaṃ saddatopi apatīyamānamimaṃ niyamaṃ parādhippāyaṃ katvā dassetuṃ ‘‘yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyā’’tiādi vuttaṃ, taṃ niratthakameva evaṃ niyamassa kenaci anadhippetattā. Na hi koci saddasatthavidū niyamaṃ icchati, yena sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyātiādi vuttaṃ bhaveyya, kintu sacittakapakkhe cittaṃ akusalameva, acittakapakkhe pana cittaṃ aniyataṃ akusalameva vā siyā, kusalādīsu vā aññataranti evameva icchati. Tena sacittakapakkheti visesanampi sātthakaṃ siyā. Acittakasikkhāpadānaṃ sacittakapakkhesu akusalaniyamena lokavajjatā ca sijjhati. Tesu ca surāpānasseva acittakapakkhepi lokavajjatā akusalacittatā ca, itaresaṃ pana sacittakapakkhe evāti vādopi na virujjhatīti na kiñcettha anupapannaṃ nāma.

Yaṃ panettha ‘‘surāti ajānitvā pivantassa…pe… vināpi akusalacittena āpattisambhavato…pe… surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyā’’tiādi vuttaṃ. Yañca tamatthaṃ sādhetuṃ gaṇṭhipadesu āgatavacanaṃ dassetvā bahuṃ papañcitaṃ, taṃ na sārato paccetabbaṃ aṭṭhakathāhi viruddhattā. Tathā hi ‘‘vatthuajānanatāya cettha acittakatā veditabbā akusaleneva pātabbatāya lokavajjatā’’ti vuttaṃ. Yañcetassa ‘‘sacittakapakkhe akusaleneva pātabbato lokavajjatā’’ti vuttaṃ aṭṭhakathāvacanaṃ, taṃ na sundaraṃ. ‘‘Sacittakapakkhe cittaṃ akusalamevā’’ti sabbesaṃ lokavajjānaṃ idheva pārājikaṭṭhakathāya sāmaññato vatvā surāpānasikkhāpadaṭṭhakathāyaṃ ‘‘akusaleneva pātabbatāyā’’ti evaṃ acittakapakkhepi akusalacittatāya visesetvā vuttattā. Na hi ‘‘sāmaññato idha vuttova attho puna surāpānaṭṭhakathāyampi vutto’’ti sakkā vattuṃ vuttasseva puna vacane payojanābhāvā, tadaññesupi acittakalokavajjesu vattabbatāpasaṅgato ca, nāpi ekattha vutto nayo tadaññesupi ekalakkhaṇatāya vutto eva hotīti ‘‘surāpānasikkhāpadeyeva (pāci. 326 ādayo) vutto’’ti sakkā vattuṃ acittakalokavajjānaṃ sabbapaṭhame uyyuttasikkhāpadeyeva (pāci. 311 ādayo) vattabbato, surāpānasikkhāpadeyeva vā vatvā eseva nayo sesesu acittakalokavajjesupīti atidisitabbato ca.

Apica vuttamevatthaṃ vadantena ‘‘sacittakapakkhe akusaleneva pātabbatāyā’’ti pubbe vuttakkameneva vattabbaṃ sandehādivigamatthattā puna vacanassa. Sikkhāpadavisaye ca visesitabbaṃ visesetvāva vuccati, itarathā āpattānāpattādibhedassa duviññeyyattā. Tathā hi bhikkhunīvibhaṅgaṭṭhakathāyaṃ ‘‘vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā’’ti giraggasamajjādīnaṃ sacittakapakkhe eva lokavajjatā akusalacittatā ca visesetvā vuttā, na evaṃ surāpānassa. Tassa pana pakkhadvayassāpi sādhāraṇavasena ‘‘akusaleneva pātabbatāyā’’ti vuttaṃ, na pana ‘‘sacittakapakkhe’’ti visesetvā. Tasmā idaṃ surāpānaṃ sacittakācittakapakkhadvayepi lokavajjaṃ akusalacittañcāti dassetumeva ‘‘akusaleneva pātabbatāya lokavajjatā’’ti visuṃ vuttanti suṭṭhu sijjhati. Eteneva yaṃ sāratthadīpaniyaṃ ‘‘sacittakapakkhe akusaleneva pātabbatāya lokavajjatā’’ti vuttassa imasseva adhippāyassa paṭipādakametanti saññāya iminā eva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatā eva vuttā, na pana ticittatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ vuttaṃ ‘‘giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni akusalacittāni, ayaṃ panettha adhippāyo vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā’’ti vuttaṃ, tampi paṭisiddhaṃ hoti tabbiparītasseva atthassa yathāvuttanayena sādhanato. Tasmā surāpānassa acittakapakkhepi cittaṃ akusalamevāti imaṃ visesaṃ dassetumeva idaṃ vacanaṃ vuttanti gahetabbaṃ. Ayañhettha attho vatthuajānanatāya cetthāti ettha ca-kāro visesatthajotako apicāti iminā samānattho. Tasmā yadidaṃ aññesu acittakalokavajjesu vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti lokavajjatāya akusalacittatāya ca lakkhaṇaṃ vuccati, taṃ ettha surāpānasikkhāpade nāgacchati, idha pana viseso atthīti vuttaṃ hoti. So kataroti ce? Vatthuajānanatāya eva vatthujānanacittena vināpi āpajjitabbatāya eva acittakatā veditabbā, natthettha acittakatāya viseso. Kintu vatthuajānanasaṅkhātaacittakapakkhepi akusalacitteneva surāmerayassa ajjhoharitabbatāyāti imassa sikkhāpadassa sacittakapakkhepi acittakapakkhepi lokavajjatā akusalacittatā ca veditabbāti ayamettha viseso. Idha hi ‘‘citte pana satī’’ti avisesetvā ‘‘akusalenevā’’ti sāmaññato vuttattā ubhayapakkhepi lokavajjatā akusalacittatā ca siddhāti veditabbā. Teneva paramatthajotikāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) khuddakaṭṭhakathāya sikkhāpadavaṇṇanāya ‘‘surāmerayamajjapamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhāna’’nti vuttaṃ. Surāti jānanacittābhāveneva hettha cittaṅgavirahito kevalopi kāyo ekasamuṭṭhānaṃ vutto, tasmiñca ekasamuṭṭhānakkhaṇepi yāya cetanāya pivati, sā ekantaakusalā eva hoti. Teneva tattheva aṭṭhakathāyaṃ ‘‘paṭhamā cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyo, sesā paṇṇattivajjato’’ti evaṃ pañcannampi sāmaññato akusalacittatā lokavajjatāsaṅkhātā pakativajjatā ca vuttā. Aṅgesu ca jānanaṅgaṃ na vuttaṃ. Tathā hi ‘‘surāmerayamajjapamādaṭṭhānassa pana surādīnaṃ aññataraṃ hoti madanīyaṃ, pātukāmatācittañca paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri aṅgānī’’ti vuttaṃ, na pana surāti jānanaṅgena saddhiṃ pañcāti. Yadi hi surāti jānanampi aṅgaṃ siyā, avassameva taṃ vattabbaṃ siyā, na ca vuttaṃ. Yathā cettha, evaṃ aññāsupi suttapiṭakādiaṭṭhakathāsu katthaci jānanaṅgaṃ na vuttaṃ. Tasmā ‘‘akusaleneva pātabbatāya lokavajjatā’’ti imassa aṭṭhakathāpāṭhassa acittakapakkhepi ‘‘akusaleneva pātabbatāya lokavajjatā’’ti evameva atthoti niṭṭhamettha gantabbaṃ.

Apica yaṃ gaṇṭhipadesu ‘‘etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti, yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī’’ti pāṇātipātena saddhiṃ sabbathā samānattena upametvā vuttaṃ, taṃ ativiya ayuttaṃ sabbesaṃ sikkhāpadānaṃ pāṇātipātādiakusalānañca aññamaññaṃ samānatāya niyamābhāvā. Pāṇātipāto hi pariyāyenāpi sijjhati, na tathā adinnādānaṃ. Taṃ pana āṇattiyāpi sijjhati, na ca methunādīsu. Tasmā payogaṅgādīhipi bhinnānameva saṃsaṭṭhaṃ sabbathā samīkaraṇaṃ ayuttameva. ‘‘Pāṇātipāto viya adinnādānamethunādīnipi pariyāyakathādīhi sijjhantī’’ti kenaci vutte taṃ kinti na gayhati tathā vacanābhāvāti ce? Idhāpi ‘‘tathā pāṇātipātasadisaṃ surāpāna’’nti vacanābhāvā idampi na gahetabbameva. Kiñci aṭṭhakathāvacaneneva siddhamevatthaṃ paṭibāhantena vinayaññunā suttasuttānulomādīhi tassa virodhaṃ dassetvā paṭibāhetabbaṃ, na pana payogaṅgādīhi accantavibhinnena sikkhāpadantarena saha samīkaraṇamattena. Na hi ‘‘surāti ajānitvā pivantassāpi akusalamevā’’ti ettha suttādivirodho atthi, vinayapiṭake tāva etassa atthassa viruddhaṃ suttādikaṃ na dissati, nāpi suttapiṭakādīsu.

Yaṃ panettha keci vadanti ‘‘manopubbaṅgamā dhammāti (dha. pa. 1, 2) vuttattā sabbāni akusalāni pubbe vītikkamavatthuṃ jānantasseva hontī’’ti. Taṃ tesaṃ suttādhippāyānabhiññātameva pakāseti. Na hi ‘‘manopubbaṅgamā dhammā’’ti idaṃ vacanaṃ pubbe vītikkamavatthuṃ jānantasseva akusalā dhammā uppajjantīti imamatthaṃ dīpeti, atha kho kusalākusalā dhammā uppajjamānā uppādapaccayaṭṭhena pubbaṅgamabhūtaṃ sahajātacittaṃ nissāyeva uppajjanti, na vinā cittenāti imamatthaṃ dīpeti. Na hettha ‘‘surāti ajānitvā pivantassa akusalamevā’’ti vutte sahajātacittaṃ vināpi lobhādiakusalacetasikā dhammā uppajjantīti ayamattho āpajjati. Yena taṃ nisedhāya idaṃ suttaṃ āharaṇīyaṃ siyā, abhidhammavirodhopettha natthi pubbe nāmajātiādivasena ajānantasseva pañcaviññāṇavīthiyaṃ kusalākusalajavanuppattivacanato.

Apica bālaputhujjanānaṃ chasu dvāresu uppajjamānāni javanāni yebhuyyena akusalāneva uppajjanti. Kusalāni pana tesaṃ kalyāṇamittādiupanissayabalena appakāneva uppajjanti, tuṇhībhūtānampi niddāyitvā supinaṃ passantānampi uddhaccādiakusalajavanasseva yebhuyyappavattito kusalākusalavirahitassa javanassa tesaṃ abhāvā. Akusalā hi visayānuguṇaṃ vāsanānuguṇañca yathāpaccayaṃ samuppajjanti, tattha kiṃ pubbe jānanājānananibaddhena. Ye pana jānanādiaṅgasampannā pāṇātipātādayo, ye ca jānanādiṃ vināpi sijjhamānā surāpānamicchādiṭṭhiādayo, te te tathā tathā yāthāvato ñatvā sammāsambuddhena niddiṭṭhā, tesañca yathāniddiṭṭhavasena gahaṇe ko nāma abhidhammavirodho. Evaṃ suttādivirodhābhāvato, aṭṭhakathāya ca vuttattā yathāvuttavasenevettha attho gahetabbo. Yadi evaṃ kasmā ‘‘sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti aṭṭhakathāyaṃ vuttanti? Nāyaṃ doso sīlabhedassa bhagavato āṇāyattattā ukkhittānuvattikādīnaṃ sīlabhedo viya. Na hi tāsaṃ akusaluppattiyā eva sīlabhedo hoti saṅghāyattasamanubhāsanānantareyeva vihitattā. Evamidhāpi jānitvā pivane eva vihito, na ajānitvā pivane. Añño hi sikkhāpadavisayo, añño akusalavisayo. Teneva sāmaṇerānaṃ purimesu pañcasu sikkhāpadesu ekasmiṃ bhinne sabbānipi sikkhāpadāni bhijjanti. Akusalaṃ pana yaṃ bhinnaṃ, tena ekeneva hoti, nāññehi. Tasmā sāmaṇerassa ajānitvā pivantassa sīlabhedābhāvepi kammapathappattaṃ akusalamevāti gahetabbaṃ.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī’’ti kehici vuttavacanaṃ ‘‘taṃ tesaṃ matimatta’’nti paṭikkhipitvā ‘‘bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvāti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, akusalaṃ pana hotīti na vutta’’nti tattha kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Na hi aṭṭhakathāyaṃ sāmaṇerānaṃ jānitvā pivane eva sīlabhedo, na ajānitvāti sīlabhedakathanaṭṭhāne akusalaṃ pana hotīti avacanaṃ ajānanapakkhe akusalābhāvassa kāraṇaṃ hoti, tattha pasaṅgābhāvā, vattabbaṭṭhāne eva ‘‘akusaleneva pātabbatāya lokavajjatā’’ti vuttattā ca. Na ca te ‘‘akusalaṃ pana hotī’’ti vadantā ācariyā imaṃ sāmaṇerānaṃ sīlabhedappakāsakaṃ khandhakaṭṭhakathāpāṭhameva gahetvā avocuṃ, yena ‘‘ettakameva aṭṭhakathāyaṃ vutta’’nti vattabbaṃ siyā, atha kho surāpānaṭṭhakathāgataṃ suttapiṭakaṭṭhakathāgatañca anekavidhaṃ vacanaṃ, mahāvihāravāsīnaṃ paramparopadesañca gahetvā avocuṃ. Bhinnaladdhikānaṃ abhayagirikādīnaṃ matañhetaṃ, yadidaṃ jānitvā pivantasseva akusalanti gahaṇaṃ. Tasmā yaṃ vuttaṃ kehici ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī’’ti, taṃ suvuttanti gahetabbaṃ.

Yañca sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.42) ‘‘ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti kehici vuttavacanaṃ ‘‘na sundara’’nti paṭikkhipitvā ‘‘bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabba’’nti vatvā dhammatāsiddhattaṃyeva samatthetuṃ ‘‘bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sace pissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce, idampi dhammatāsiddhanti veditabba’’nti idaṃ aṭṭhakathāvacanaṃ dassitaṃ, tampi na yuttameva. Yathā hi bodhisattamātu sīlaṃ viya ariyasāvakānaṃ dhammatāsiddhanti ettha bodhisattamātu dhammatā nāma bodhisattassa ca attano ca pāramitānubhāvena akusalānuppattiniyamo eva. Tathā ariyasāvakānampi bhavantare pāṇātipātādīnaṃ dasannaṃ kammapathānaṃ aññesañca apāyahetukānaṃ akusalānaṃ accantappahāyakassa maggassa ānubhāvena taṃtaṃsīlavītikkamahetukassa akusalassa anuppattiniyamo eva dhammatā. Na hi sabhāvavādīnaṃ dhammatā viya ahetukatā idha dhammatā nāma. Yathā vā evaṃdhammatānaye kāraṇassa bhāve abhāve ca kāriyassa bhāvo abhāvo ca dhammatā, na ahetuappaccayābhāvābhāvo, evamidhāpi pāṇātipātādikammapathānaṃ hetubhūtassa kilesassa accantābhāvena tesaṃ abhāvo, tadavasesānaṃ akusalānaṃ hetuno bhāvena bhāvo ca dhammatā, na ahetukatā. Tasmā apāyahetuno rāgassa abhāveneva ariyānaṃ ajānitvāpi surāya anajjhoharaṇanti suvuttamevidaṃ kehici ‘‘ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti, taṃ kena hetunā na sundaraṃ jātanti na ñāyati, dhammatāsiddhanti vā kathanena kathaṃ taṃ paṭikkhittanti.

Yampi dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.352) ‘‘surañca khīrañca missetvā…pe… idaṃ dhammatāsiddha’’nti vacanaṃ, tampi surāpānassa acittakapakkhepi akusalacittaññeva sādheti. Tathā hi ‘‘bhavantarepi hi ariyasāvako jīvitahetupi pāṇaṃ na hanati, nādinnaṃ ādiyati…pe… na suraṃ pivatī’’ti vutte ‘‘purimānaṃ tāva catunnaṃ kammapathānaṃ sacittakattā viramaṇaṃ sukaraṃ, pacchimassa pana surāpānassa acittakattā kathaṃ viramaṇaṃ bhaveyyā’’ti codanāsambhavaṃ manasikatvā vatthuajānanavasena acittakattepi yasmā kammapathappattaakusaleneva surā ajjhoharitabbā, tādisī ca akusalappavatti ariyasāvakassa maggeneva hatā, tasmāssa paragalaṃ surāya pavisanaṃ natthīti atthato gamyamānatthaṃ parihāravacanaṃ vadatā ‘‘sace pissa surañca khīrañcā’’tiādi vuttaṃ. Tattha khīrameva pavisati, na surāti idaṃ surāya sabbathāpi paragalappavesābhāvadassanaparaṃ, na pana surāmissakhīrassa surāya viyojanasāmatthiyadassanaparaṃ. Ayañhettha adhippāyo – yadi hi surāmisse khīre kiñci paviseyya, khīrameva paviseyya, na surā. Khīre pana surāya aviyutte na kiñci pavisatīti. Idaṃ yonisiddhanti udakassa mukhe appavisanaṃ yonisiddhaṃ. Yonīti cettha jāti adhippetā. Tasmā koñcajātikānaṃ mukhatuṇḍasaṅkhātānaṃ rūpadhammānaṃ khīramissaudakajjhoharaṇahetuttābhāvena taṃ appavisanaṃ siddhanti attho. Idampi hi khīramissāya surāya khīre pavisantepi paragalāpavisananti. Dhammatāsiddhanti ariyasāvakassa arūpadhammānaṃ surāpivanahetubhūtakilesasahitattābhāvasaṅkhātāya dhammatāya siddhaṃ. Evamettha acittakapakkhepi surāya akusalacitteneva pātabbato ariyasāvakānaṃ apivanaṃ samatthitanti veditabbaṃ. Athāpi siyā ajānanapakkhe akusalacittena vināva pātabbattepi surāya apivanaṃ ariyānaṃ dhammatāti samatthanaparametanti, taṃ na, aṭṭhakathāvacanantarehi virujjhanato. Yathā hi vacanantarehi na virujjhati, tathāyeva attho gahetabbo.

Apica pāṇātipātādīnaṃ pañcannaṃ kammapathānaṃ bhavantarepi akaraṇaṃ ariyānaṃ dhammatāsīlameva, tesañca yadi sacittakataṃ samānaṃ. Surāpānaṃ viya itarānipi cattāri ajānantenāpi ariyasāvakena na kattabbāni siyuṃ, tathā ca ajānantānaṃ ariyānaṃ kusalābyākatacittehipi viramaṇaparamāraṇaparasantakagahaṇādīsu kāyavacīpavatti na sampajjeyya, no ce sampajjati, cakkhupālattherassa caṅkamanena pāṇaviyogassa, uppalavaṇṇattheriyā balakkārena maggenamaggaphusanassa ca pavattattā. Tasmā surāpānassa acittakapakkhepi akusaleneva pātabbatāya surā ariyānaṃ paragalaṃ na pavisatīti visesetvā vuttanti veditabbaṃ.

Nanu vatthuṃ jānantasseva sabbe kammapathā vuttāti? Na, micchādiṭṭhiyā viparītaggahaṇeneva pavattattā. Kathañhi nāma asabbaññuṃ sabbaññuto, aniccādiṃ niccādito ca gahaṇantī diṭṭhi vatthuṃ vijānāti. Yadi hi jāneyya, micchādiṭṭhiyeva na siyā. Sā ca kammapathesu gaṇitāti kuto jānantasseva kammapathappavattiniyamo. Atha sabbaññuṃ sabbaññūti gaṇhantīpi ‘‘ayaṃ satto’’ti tassa sarūpaggahaṇato diṭṭhipi vatthuṃ vijānātīti ce? Na, surāpānassapi ‘‘ayaṃ na surā’’ti sarūpaggahaṇassa samānattā. ‘‘Aya’’nti ca vatthuparāmasanepi ‘‘surā’’ti visesavijānanābhāvā na jānātīti ce? ‘‘Aya’’nti puggalattaṃ jānantīpi ‘‘asabbaññū’’tipi visesajānanābhāvā diṭṭhipi vatthuṃ na jānātīti samānameva. Evañhi tesaṃ buddhāti ahitoti ahitaṃ vā pūraṇakassapādiṃ hito paṭighassa vā anunayassa vā uppādanepi eseva nayo. Vipallāsapubbakañhi sabbaṃ akusalaṃ.

Apica surāya pīyamānāya niyamena akusaluppādanaṃ sabhāvo pītāya viya. Khīrādisaññāya pītasurassa puggalassa mātubhaginiādīsupi rāgadosādiakusalappabandho vatthusabhāveneva uppajjati, evaṃ pīyamānakkhaṇepi tikhiṇo rāgo uppajjateva, teneva sāgatattherassa ajānitvā pivanakāle pañcābhiññādijhānaparihāni, pacchā ca buddhādīsu agāravādiakusalappabandho yāva surāvigamā pavattittha. Teneva bhagavāpi tassa agāravādiakausalappavattidassanamukhena surādosaṃ pakāsetvā sikkhāpadaṃ paññapesi. Na hi pañcanīvaraṇuppattiṃ vinā jhānaparihāni hoti. Tasmā ajānantassāpi surā pīyamānā pītā ca attano sabhāveneva akusaluppādikāti ayamattho sāgatattherassa jhānaparihāniyā anvayatopi, ariyānaṃ kilesābhāvena mukhena surāya appavesasaṅkhātabyatirekatopi sijjhatīti niṭṭhamettha gantabbaṃ, evaṃ gahaṇameva hi vibhajjavādīmatānusāraṃ.

Yaṃ pana ‘‘jānitvā pivantasseva akusala’’nti gahaṇaṃ, taṃ bhinnaladdhikānaṃ abhayagirikādīnameva mataṃ, taṃ pana gaṇṭhipadakārakādīhi ‘‘paravādo’’ti ajānantehi attano matiyā saṃsanditvā likhitaṃ vibhajjavādīmaṇḍalampi pavisitvā yāvajjatanā sāsanaṃ dūseti, purāpi kira imasmimpi damiḷaraṭṭhe koci bhinnaladdhiko nāgaseno nāma thero kuṇḍalakesīvatthuṃ paravādamathananayadassanatthaṃ damiḷakabbarūpena kārento ‘‘imaṃ surāpānassa jānitvāva pivane akusalanayaṃ, aññañca desakālādibhedena anantampi ñeyyaṃ sabbaññutaññāṇaṃ salakkhaṇavaseneva ñātuṃ na sakkoti ñāṇena paricchinnattena ñeyyassa anantattahānippasaṅgato. Aniccādisāmaññalakkhaṇavaseneva pana ñātuṃ sakkotī’’ti ca, ‘‘paramatthadhammesu nāmarūpantiādibhedo viya puggalādisammutipi visuṃ vatthubhedo evā’’ti ca evamādikaṃ bahuṃ viparītatthanayaṃ kabbākārassa kavino upadisitvā tasmiṃ pabandhe kāraṇābhāsehi satiṃ sammohetvā pabandhāpesi, tañca kabbaṃ nissāya imaṃ bhinnaladdhikamataṃ idha vibhajjavādīmate sammissaṃ ciraṃ pavattittha. Taṃ pana pacchā ācariyabuddhappiyamahātherena bāhirabbharikaṃ diṭṭhijālaṃ vighāṭetvā idha parisuddhaṃ sāsanaṃ patiṭṭhāpentena sodhitampi sāratthadīpaniyā (sārattha. ṭī. pārājikakaṇḍa 2.42) vinayaṭīkāya surāpānassa sacittakapakkheyeva cittaṃ akusalanti samatthanavacanaṃ nissāya kehici vipallattacittehi puna ukkhittasiraṃ jātaṃ, tañca mahātherehi vinicchinitvā gārayhavādaṃ katvā madditvā laddhigāhake ca bhikkhū viyojetvā dhammena vinayena satthusāsanena cireneva vūpasamitaṃ. Tenevettha mayaṃ evaṃ vitthārato idaṃ paṭikkhipimha ‘‘mā aññepi vibhajjavādino ayaṃ laddhi dūsesī’’ti. Tasmā idha vuttāni avuttāni ca kāraṇāni suṭṭhu sallakkhetvā yathā āgamavirodho na hoti, tathā attho gahetabbo.

Sesanti yassa vatthuvijānanacittena sacittakapakkhepi cittaṃ akusalamevāti niyamo natthi, taṃ sabbanti attho. Rundhantīti ‘‘tiracchānagatitthiyā doso natthī’’tiādinā anāpattiyā lesaggahaṇaṃ nivārentī. Dvāraṃ pidahantīti ‘‘tañca kho manussitthiyā’’tiādinā (pārā. 41) lesaggahaṇassa kāraṇasaṅkhātaṃ dvāraṃ pidahantī. Sotaṃ pacchindamānāti tadubhayalesaggahaṇadvārānaṃ vasena avicchinnaṃ vītikkamasotaṃ pacchindamānā. Gāḷhataraṃ karontīti yathāvuttehi kāraṇehi paṭhamapaññattisiddhaṃ āpattiññeva daḷhaṃ karontī, anāpattiyā okāsaṃ adadamānāti attho. Sā ca yasmā vītikkamābhāve, avisayatāya abbohārike vītikkame ca lokavajjepi sithilaṃ karontī uppajjati, tasmā tathā uppattiṃ uppattikāraṇañca dassento āha aññatra adhimānātiādi. Aññatra adhimānāti imissā anupaññattiyā ‘‘vītikkamābhāvā’’ti kāraṇaṃ vuttaṃ. Aññatra supinantāti imissā ‘‘abbohārikattā’’ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpicchāya avijjamānassa uttarimanussadhammassa vijjamānato pakāsanavasappavattavisaṃvādanādhippāyasaṅkhātassa vītikkamassa abhāvato. Adhimānikassa hi anadhigate adhigatasaññitāya yathāvuttavītikkamo natthi. Abbohārikattāti ‘‘atthesā, bhikkhave, cetanā, sā ca kho abbohārikā’’ti (pārā. 235) vacanato mocanassādacetanāya upakkamanassa ca vijjamānattepi thinamiddhena abhibhūtatāya avasattena abbohārikattā, āpattikāraṇavohārābhāvāti attho. -saddo cettha samuccayattho daṭṭhabbo, ‘‘abbohārikattā cā’’ti vā pāṭho. Vuttāti duvidhāpi cesā anupaññatti anāpattikarā vuttāti adhippāyo.

Akate vītikkameti āpadāsupi bhikkhūhi sikkhāpadavītikkame akate, kukkuccā na bhuñjiṃsūtiādīsu viya vītikkamaṃ akatvā bhikkhūhi attano dukkhuppattiyā ārocitāyāti attho. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Aparāparampi anāpattiṃ kurumānāti dinnena tena dvārena uparūpari anāpattibhāvaṃ dīpentī. Paññattepi sikkhāpade udāyinā ‘‘muhuttikāya vesiyā na doso’’ti lesena vītikkamitvā sañcarittāpajjanavatthusmiṃ (pārā. 296 ādayo) paññattattā ‘‘kate vītikkame’’ti vuttaṃ. Paññattigatikāti atthato mūlapaññattiyevāti adhippāyo.

Makkaṭīvatthukathāvaṇṇanānayo niṭṭhito.

Santhatabhāṇavāro

Vajjiputtakavatthukathāvaṇṇanā

43-44. Vajjiputtakavatthukathāya pāḷiyaṃ ‘‘vesālikā…pe… methunaṃ dhammaṃ paṭiseviṃsū’’ti ettha te ñātikulaṃ gantvā gihiliṅgaṃ gahetvā ‘‘gihibhūtā maya’’nti saññāya methunaṃ paṭiseviṃsūti gahetabbaṃ, tenāha ñātibyasanenapi phuṭṭhātiādi. Ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha rājadaṇḍaiccādi. Dhaññahiraññadāsidāsagomahiṃsādidhanāni bhogā nāma, tesampi rājadaṇḍādināva vināsoti āha ‘‘esa nayo dutiyapadepī’’ti. Na sabbaññubuddhotiādinā tīsu vatthūsu appasannāva sāsane abhabbāti saññāya attano bhabbataṃ pakāsentā na mayantiādimāhaṃsūti veditabbaṃ. ‘‘Aṭṭhatiṃsārammaṇesū’’ti pāḷiyaṃ anāgate ālokākāsakasiṇe vajjetvā vuttaṃ, tehi pana saddhiṃ cattālīsa honti. Vibhattā kusalā dhammāti ‘‘imasmiṃ ārammaṇe idaṃ hotī’’ti vibhāgaso dassitā saupacārajjhānā mahaggatakusalā dhammā. Gihipalibodhanti sahasokitādivasena gihīsu byāvaṭataṃ. Āvāsapalibodhanti senāsanesu navakammādivasena niccabyāvaṭataṃ. Duppariccāgānaṃ imesaṃ dvinnaṃ palibodhānaṃ vasena sabbepi palibodhā saṅgahitā evāti veditabbaṃ.

Yenāti kāraṇena. Asaṃvāsoti idaṃ tasmiṃ attabhāve kenacipi pariyāyena bhikkhu hutvā bhikkhūhi saddhiṃ saṃvāsaṃ nārahatīti imamatthaṃ sandhāya vuttanti āha ‘‘asaṃvāso’’ti. Paññattaṃ samūhaneyyāti ‘‘so āgato na pabbājetabbo’’ti avatvā ‘‘na upasampādetabbo’’ti ettakasseva vuttattā pārājikassa sāmaṇerabhūmi anuññātāti viññāyati, tenāha sāmaṇerabhūmiyaṃ pana ṭhitotiādi. ‘‘Yo pana bhikkhū’’ti vuttattā (pārā. 39) paccakkhātasikkho yasmā bhikkhu na hoti, methunasevane ca pārājikaṃ nāpajjati, tasmāssa ‘‘āgato upasampādetabbo’’ti upasampadaṃ anujānanto pārājikaṃ na samūhanati nāma, tenāha ‘‘bhikkhubhāve ṭhatvā avipannasīlatāyā’’ti. Uttamatthaṃ arahattaṃ, nibbānameva vā.

Catubbidhavinayādikathāvaṇṇanā

45. Nīharitvāti pāḷito uddharitvā, tathā hi ‘‘pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’tiādipāḷito suttaṃ suttānulomañca nīhariṃsu. ‘‘Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito ācariyavādaṃ. ‘‘Āyasmā upāli evamāha – ‘anāpatti, āvuso, supinantenā’ti’’ evamādito attano matiṃ nīhariṃsu, sā ca therassa attanomati suttena saṅgahitattā suttaṃ jātaṃ, evamaññāpi suttādīhi saṅgahitāva gahetabbā, netarāti veditabbaṃ. Atha vā nīharitvāti vibhajitvā sāṭṭhakathaṃ sakalaṃ vinayapiṭakaṃ suttādīsu catūsu padesesu pakkhipitvā catudhā vibhajitvā vinayaṃ pakāsesuṃ tabbinimuttassa abhāvāti adhippāyo. Vuttanti nāgasenattherena milindapañhe vuttaṃ. Kaṇṭhādivaṇṇuppattiṭṭhānakaraṇādīhi āharitvā attano vacīviññattiyāva bhāsitavacanaṃ āhaccapadaṃ. Rasoti sāro ‘‘pattaraso’’tiādīsu (dha. sa. 628-630) viya, paṭikkhittaanuññātasuttasāroti attho, rasoti vā lakkhaṇaṃ paṭivatthukaṃ anuddharitvā lakkhaṇānulomena vuttattā. Dhammasaṅgāhakādiācariyavaṃsena ābhatā aṭṭhakathā ācariyavaṃsoti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti.

Vinayapiṭake pāḷīti idha adhikāravasena vuttaṃ. Sesapiṭakesupi suttādicatunayā yathānurūpaṃ labbhanteva. Mahāpadesāti mahāokāsā mahāvisayā, te atthato ‘‘yaṃ, bhikkhave’’tiādipāḷivasena akappiyānulomato kappiyānulomato ca puggalehi nayato tathā tathā gayhamānā atthanayā eva. Te hi bhagavatā sarūpato avuttesupi paṭikkhittānulomesu, anuññātānulomesu ca sesesu kiccesu nivattipavattihetutāya mahāgocarāti ‘‘mahāpadesā’’ti vuttā, na pana ‘‘yaṃ, bhikkhave, mayā idaṃ na kappatī’’tiādinā vuttā sādhippāyā pāḷiyeva tassā sutte paviṭṭhattā. ‘‘Suttānulomampi sutte otāretabbaṃ…pe… suttameva balavatara’’nti (pārā. aṭṭha. 1.45) hi vuttaṃ, na hesā sādhippāyā pāḷi sutte otāretabbā, na gahetabbā vā hoti, yenāyaṃ suttānulomaṃ siyā. Tasmā imaṃ pāḷiadhippāyaṃ nissāya puggalehi gahitā yathāvuttaatthāva suttānulomaṃ. Tappakāsakattā pana ayaṃ pāḷipi suttānulomanti gahetabbaṃ, tenāha ye bhagavatā evaṃ vuttātiādi. Yaṃ bhikkhavetiādipāḷinayena hi puggalehi gahetabbā ye akappiyānulomādayo atthā vuttā, te mahāpadesāti attho.

Bhagavato pakiṇṇakadesanābhūtā ca suttānulomabhūtā ca aṭṭhakathā. Yasmā dhammasaṅgāhakattherehi pāḷivaṇṇanākkamena saṅgahetvā vuttā, tasmā ‘‘ācariyavādo’’ti vuttā, etena ca aṭṭhakathā suttasuttānulomesu atthato saṅgayhatīti veditabbā. Yathā ca esā, evaṃ attanomatipi pamāṇabhūtā. Na hi bhagavato vacanaṃ vacanānulomañca anissāya aggasāvakādayopi attano ñāṇabalena suttābhidhammavinayesu kañci sammutiparamatthabhedaṃ atthaṃ vattuṃ sakkonti, tasmā sabbampi vacanaṃ sutte suttānulome ca saṅgayhati. Visuṃ pana aṭṭhakathādīnaṃ saṅgahitattā tadavasesaṃ suttasuttānulomato gahetvā catudhā vinayo niddiṭṭho. Suttādayo nissāyeva pavattāpi attanomati tesu sarūpena anāgatattā vuttaṃ ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti, tenāha ‘‘anubuddhiyā nayaggāhenā’’ti. Tattha suttādīni anugatāya eva buddhiyā tehi laddhanayaggāhena cāti attho.

Theravādoti mahāsumattherādīnaṃ gāho. Suttādiṃ nissāyeva viparītatopi attanomati uppajjatīti āha taṃ panātiādi. Atthenāti attanā nayaggahitena atthena. Pāḷinti attano gāhassa nissayabhūtaṃ sāṭṭhakathaṃ pāḷiṃ. Pāḷiyāti tappaṭikkhepatthaṃ parenāhaṭāya sāṭṭhakathāya pāḷiyā, attanā gahitaṃ atthaṃ nissāya pāḷiñca saṃsanditvāti attho. Ācariyavādeti attanā parena ca samuddhaṭaaṭṭhakathāya. Otarati ceva sameti cāti attanā uddhaṭehi saṃsandanavasena otarati, parena uddhaṭena sameti. Sabbadubbalāti asabbaññupuggalassa dosavāsanāya yāthāvato atthasampaṭipattiabhāvato vuttaṃ. Pamādapāṭhavasena ācariyavādassa suttānulomena asaṃsandanāpi siyāti āha ‘‘itaro na gahetabbo’’ti.

Samentameva gahetabbanti ye suttena saṃsandanti, evarūpāva atthā mahāpadesato uddharitabbāti dasseti tathā tathā uddhaṭaatthānameva suttānulomattā, tenāha ‘‘suttānulomato hi suttameva balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti dharamānakabuddhasadisanti attho. Sakavādī suttaṃ gahetvā kathetītiādīsu yo yathābhūtamatthaṃ gahetvā kathanasīlo, so sakavādī. Suttanti saṅgītittayāruḷhaṃ pāḷivacanaṃ. Paravādīti mahāvihāravāsī vā hotu aññanikāyavāsī vā, yo viparītato atthaṃ gahetvā kathanasīlo, sova idha ‘‘paravādī’’ti vutto. Suttānulomanti saṅgītittayāruḷhaṃ vā anāruḷhaṃ vā yaṃkiñci vipallāsato vā vañcanāya vā ‘‘saṅgītittayāgatamida’’nti dassiyamānaṃ suttānulomaṃ. Keci ‘‘aññanikāye suttānuloma’’nti vadanti, taṃ na yuttaṃ sakavādīparavādīnaṃ ubhinnampi saṅgītittayāruḷhasuttādīnaṃ eva gahetabbato. Tathā hi vakkhati ‘‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabba’’ntiādi. Na hi sakavādī aññanikāyasuttādiṃ pamāṇato gaṇhāti, yena tesu suttādīsu dassitesu tattha ṭhātabbaṃ bhaveyya, vakkhati ca ‘‘paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti…pe… ‘sādhū’ti sampaṭicchitvā akappiyeyeva ṭhātabba’’nti (pārā. aṭṭha. 1.45). Tasmā paravādināpi saṅgītittaye anāruḷhampi anāruḷhamicceva dassīyati, kevalaṃ tassa tassa suttādino saṅgītittaye anāgatassa kūṭatā, āgatassa ca byañjanacchāyāya aññathā adhippāyayojanā ca viseso. Tattha ca yaṃ kūṭaṃ, taṃ apanīyati. Yaṃ aññathā yojitaṃ, tassa viparītatāsandassanatthaṃ tadaññena suttādinā saṃsandanā karīyati. Yo pana paravādinā gahito adhippāyo suttantādinā saṃsandati, so sakavādināpi attano gāhaṃ vissajjetvā gahetabboti ubhinnampi saṅgītittayāgatameva suttādipamāṇanti veditabbaṃ. Teneva kathāvatthuppakaraṇe sakavāde pañca suttasatāni paravāde pañcāti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) suttasahassampi adhippāyaggahaṇanānattena saṅgītittayāgatameva gahitaṃ, na nikāyantare kiñcīti.

Khepanti ‘‘kiṃ iminā’’ti paṭikkhepaṃ chaḍḍanaṃ. Garahanti ‘‘kimesa bālo jānātī’’ti nindanaṃ. Sutte otāretabbanti yassa suttassa anulomanato idaṃ suttānulomaṃ akāsi, tasmiṃ, tadanurūpe vā aññatarasmiṃ sutte attanā gahitaṃ suttānulomaṃ atthato saṃsandanavasena otāretabbaṃ, ‘‘iminā ca iminā ca kāraṇena imasmiṃ sutte saṃsandatī’’ti saṃsanditvā dassetabbanti attho. Ayanti sakavādī. Paroti paravādī. Ācariyavādo sutte otāretabboti yassa suttassa vaṇṇanāvasena ayaṃ ācariyavādo pavatto, tasmiṃ, tādise ca aññatarasmiṃ sutte pubbāparaatthasaṃsandanavasena otāretabbaṃ. Gārayhācariyavādoti pamādalikhito, bhinnaladdhikehi vā ṭhapito, esa nayo sabbattha.

Yaṃ kiñci kūṭasuttaṃ bāhirakasuttādivacanaṃ na gahetabbanti dassetuṃ suttaṃ suttānulome otāretabbantiādi vuttaṃ. Guḷhavessantarādīni mahāsaṅghikādibhinnaladdhikānaṃ pakaraṇāni. Ādi-saddena guḷhaummaggādīnaṃ gahaṇaṃ. Sakavādī suttaṃ gahetvā katheti, paravādīpi suttantiādinā aññepi vādālambanā vuttanayena sakkā ñātunti idha na vuttā.

Evaṃ suttasuttānulomādimukhena sāmaññato vivādaṃ dassetvā idāni visesato vivādavatthuṃ tabbinicchayamukhena suttādīnañca dassetuṃ atha panāyaṃ kappiyantiādi vuttaṃ. Sutte ca suttānulome cāti ettha ca-kāro vikappattho, tena ācariyavādādīnampi saṅgaho, tenāha ‘‘kāraṇañca vinicchayañca dassetī’’ti. Tattha kāraṇanti suttādinayaṃ nissāya attanomatiyā uddhaṭaṃ hetuṃ. Vinicchayanti aṭṭhakathāvinicchayaṃ. Kāraṇacchāyāti suttādīsu ‘‘kappiya’’nti gāhassa, ‘‘akappiya’’nti gāhassa ca nimittabhūtaṃ kicchena paṭipādanīyaṃ avibhūtakāraṇaṃ kāraṇacchāyā, kāraṇapatirūpakanti attho. Vinayañhi patvāti imassa vivaraṇaṃ kappiyākappiyavicāraṇamāgammāti. Rundhitabbanti kappiyasaññāya vītikkamakaraṇaṃ rundhitabbaṃ, taṃnivāraṇacittaṃ daḷhataraṃ kātabbaṃ. Sotaṃ pacchinditabbanti tattha vītikkamappavatti pacchinditabbā. Garukabhāveti akappiyabhāve. Suttavinicchayakāraṇehīti suttena aṭṭhakathāvinicchayena ca laddhakāraṇehi. Evantiādi yathāvuttassa atthassa nigamanavacanaṃ. Atirekakāraṇanti suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, bahukāraṇaṃ vā.

Vācuggatanti vācāya uggataṃ, tattha nirantaraṃ ṭhitanti attho. ‘‘Suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā puna suttatoti tadatthapaṭipādakaṃ suttābhidhammapāḷivacanaṃ adhippetaṃ. Anubyañjanatoti imassa vivaraṇaṃ paripucchato ca aṭṭhakathāto cāti. Tattha paripucchāti ācariyassa santikā pāḷiyā atthasavanaṃ. Aṭṭhakathāti pāḷimuttakavinicchayo. Tadubhayampi hi pāḷiṃ anugantvā atthassa byañjanato ‘‘anubyañjana’’nti vuttaṃ. Vinayeti vinayācāre, teneva vakkhati vinayaṃ avijahanto avokkamantotiādi. Tattha patiṭṭhānaṃ nāma sañcicca āpattiyā anāpajjanādi hotīti āha ‘‘lajjībhāvena patiṭṭhito’’ti, tena lajjī hotīti vuttaṃ hoti. Vinayadharassa lakkhaṇe vattabbe kiṃ iminā lajjībhāvenāti āha alajjī hītiādi. Tattha bahussutopīti iminā paṭhamalakkhaṇasamannāgamaṃ dasseti. Lābhagarutāyātiādinā vinaye ṭhitatāya abhāve paṭhamalakkhaṇayogo kiccakaro na hoti, atha kho akiccakaro anatthakaro evāti dasseti. Saṅghabhedassa pubbabhāgo kalaho saṅgharāji.

Vitthunatīti vitthambhati, nitthunati vā santiṭṭhituṃ na sakkoti, tenāha yaṃ yantiādi. Ācariyaparamparāti ācariyānaṃ vinicchayaparamparā, teneva vakkhati ‘‘attano matiṃ pahāya…pe… yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Na hi ācariyānaṃ nāmamattato paramparājānane payojanamatthi. Pubbāparānusandhitoti pubbavacanassa aparavacanena saha atthasambandhajānanato. Atthatoti padatthapiṇḍatthaadhippetatthādito. Kāraṇatoti tadatthupapattito. Theravādaṅganti theravādapaṭipāṭiṃ, tesaṃ vinicchayapaṭipāṭinti attho.

Imehi ca pana tīhi lakkhaṇehīti ettha paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto. Dutiyenassa lajjībhāvena ceva acalatāya ca patiṭṭhitatā. Tatiyena pāḷiaṭṭhakathāsu anurūpena anāgatampi tadanulomato ācariyehi dinnanayato vinicchinituṃ samatthatā. Otiṇṇe vatthusminti codanāvasena vītikkamavatthusmiṃ saṅghamajjhe otiṇṇe. Codakena cuditakena ca vutte vattabbeti evaṃ otiṇṇe vatthuṃ nissāya codakena ‘‘diṭṭhaṃ suta’’ntiādinā cuditakena ‘‘atthi natthī’’tiādinā ca yaṃ vattabbaṃ, tasmiṃ vattabbe vutteti attho. Thullaccayadubbhāsitānaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīna’’nti vuttaṃ. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī ujjhāyati vā khīyati vā āpatti dukkaṭassā’’tiādinā (pāci. 106 thokaṃ visadisaṃ) āgataṃ tikadukkaṭaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā’’tiādikaṃ (pāci. 250) dukadukkaṭaṃ sandhāya vuttaṃ. Antarāpattinti tasmiṃ tasmiṃ sikkhāpade āgatavatthuvītikkamaṃ vinā aññasmiṃ vatthuvītikkame nidānato pabhuti vinītavatthupariyosānā antarantarā vuttaṃ āpattiṃ. Idha pana ‘‘vatthuṃ oloketī’’ti visuṃ gahitattā tadavasesā antarāpattīti gahitā. Paṭilātaṃ ukkhipatīti idaṃ visibbanasikkhāpade (pāci. 350-351) āgataṃ. Tattha ḍayhamānaṃ alātaṃ aggikapālādito bahi patitaṃ avijjhātameva paṭiukkhipati, puna yathāṭhāne ṭhapetīti attho. Vijjhātaṃ pana pakkhipantassa pācittiyameva. Anāpattinti ettha antarantarā vuttā anāpattipi atthi, ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’tiādi (pārā. 159) viya sāpi saṅgayhati.

Pārājikāpattīti na tāva vattabbanti idaṃ āpannapuggalena lajjīdhamme ṭhatvā yathābhūtaṃ āvikaraṇepi dubbinicchayaṃ adinnādānādiṃ sandhāya vuttaṃ. Yaṃ pana methunādīsu vijānanaṃ, taṃ vattabbameva, tenāha methunadhammavītikkamo hītiādi. Yo pana alajjitāya paṭiññaṃ adatvā vikkhepaṃ karoti, tassa āpatti na sakkā oḷārikāpi vinicchinituṃ, yāva so yathābhūtaṃ nāvi karoti, saṅghassa ca āpattisandeho na vigacchati, tāva nāsitakova bhavissati. Sukhumāti cittaparivattiyā sukhumatāya sukhumā. Tenāha ‘‘cittalahukā’’ti, cittaṃ tassa lahukanti attho. Teti vītikkame. Taṃvatthukanti adinnādānādimūlakaṃ. Yaṃ ācariyo bhaṇati, taṃ karohītiādi sabbaṃ lajjīpesalaṃ kukkuccakameva sandhāya vuttaṃ. Yo yāthāvato pakāsetvā suddhimeva gavesati, tenāpi, pārājikosīti na vattabboti anāpattikoṭiyāpi saṅkiyamānattā vuttaṃ, teneva ‘‘pārājikacchāyā’’ti vuttaṃ. Sīlāni sodhetvāti yasmiṃ vītikkame pārājikāsaṅkā vattati, tattha pārājikābhāvapakkhaṃ gahetvā desanāvuṭṭhānagāminīnaṃ āpattīnaṃ sodhanavasena sīlāni sodhetvā. Dvattiṃsākāranti pākaṭabhāvato upalakkhaṇavasena vuttaṃ, yaṃ kiñci abhirucitaṃ manasikātuṃ vaṭṭateva. Kammaṭṭhānaṃ ghaṭiyatīti vippaṭisāramūlakena vikkhepena antarantarā khaṇḍaṃ adassetvā pabandhavasena cittena saṅghaṭiyati. Saṅkhārāti vipassanākammaṭṭhānavasena vuttaṃ. Sāpattikassa hi paguṇampi kammaṭṭhānaṃ na suṭṭhu upaṭṭhāti, pageva pārājikassa. Tassa hi vippaṭisāraninnatāya cittaṃ ekaggaṃ na hoti. Ekassa pana vitakkavikkhepādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlakanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘‘kammaṭṭhānaṃ na ghaṭiyatī’’ti vuttaṃ, tenāha vippaṭisāragginātiādi. Attanāti cittena karaṇabhūtena puggalo kattā jānāti, paccatte vā karaṇavacanaṃ, attā sayaṃ pajānātīti attho.

Catubbidhavinayādikathāvaṇṇanānayo niṭṭhito.

Padabhājanīyavaṇṇanā

Yo viya dissatīti yādiso, yaṃ-saddatthe yathā-saddo vattatīti āha ‘‘yena vā tena vā yutto’’ti. Yena tenāti hi padadvayena aniyamato yaṃ-saddatthova dassito. Vāsadhurayuttoti vipassanādhurayutto. Yā jāti assāti yaṃjāti, puggalo, sova yaṃjacco sakatthe yapaccayaṃ katvā. Gottavasena yena vā tena vā gottena yathāgotto vā tathāgotto vā hotūti sambandho. Sīlesūti pakatīsu. Atha khoti idaṃ kintūti imasmiṃ atthe. Kiṃ vuttaṃ hotīti attho. Imasmiṃ attheti imasmiṃ pārājikavisaye. Esoti yathāvuttehi pakārehi yutto. Ariyāyāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā’’ti evaṃ vuttāya, na, ‘‘dehi me’’ti kapaṇāya. Liṅgasampaṭicchanenāti ‘‘bhikkhaṃ carissāmī’’ti cittābhāvepi bhikkhāhāranissitapabbajjāliṅgassa sampaṭicchanena. Kājabhattanti kājehi ānītabhattaṃ. Adhammikāyāti adhisīlasikkhādibhikkhuguṇābhāvato vuttaṃ, tenāha ‘‘abhūtāyā’’ti. ‘‘Mayaṃ bhikkhū’’ti vadantā paṭiññāmatteneva bhikkhū, na atthatoti attho. Idañca ‘‘mayaṃ bhikkhū’’ti paṭijānanassāpi sambhavato vuttaṃ. ‘‘Mayaṃ bhikkhū’’ti appaṭijānantāpi hi bhikkhuvohāranimittassa liṅgassa gahaṇena ceva bhikkhūnaṃ dinnapaccayabhāgaggahaṇādinā ca bhikkhupaṭiññā eva nāma honti. Tathā hi vuttaṃ puggalapaññattiaṭṭhakathāyaṃ

‘‘‘Abrahmacārī brahmacāripaṭiñño’ti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato ‘ahaṃ brahmacārī’ti paṭiññaṃ dento viya hoti. ‘Ahaṃ bhikkhū’ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto’’ti (pu. pa. aṭṭha. 91).

Tasmā evarūpehi paṭiññāya bhikkhūhi gotrabhupariyosānehi saddhiṃ sambhogaparibhogo na vaṭṭati, alajjīparibhogova hoti. Sañcicca āpattiāpajjanādialajjīlakkhaṇaṃ pana ukkaṭṭhānaṃ bhikkhūnaṃ vasena vuttaṃ sāmaṇerādīnampi alajjīvohāradassanato. ‘‘Alajjīsāmaṇerehi hatthakammampi na kāretabba’’nti hi vuttaṃ. Yathāvihitapaṭipattiyaṃ atiṭṭhanañhi sabbasādhāraṇaṃ alajjīlakkhaṇaṃ. Dussīlā liṅgaggahaṇato paṭṭhāya yathāvihitapaṭipattiyā abhāvato ekantā lajjinova mahāsaṅghikādinikāyantarikā viya, liṅgatthenakādayo viya, ca. Yāva 11 ca tesaṃ bhikkhupaṭiññā anuvattati, tāva bhikkhu eva, tehi ca paribhogo alajjipaabhogova, tesañca bhikkhusaṅghasaññāya dinnaṃ saṅghe dinnaṃ nāma hoti. Vuttañhi bhagavatā –

‘‘Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380).

Bhagavato saṅghaṃ uddissa dinnattā dakkhiṇā asaṅkhyeyyā appameyyā jātā. Dussīlānaṃ dinnattā nāti ce? Na, tesu saṅghaṃ uddissāti gotrabhūnaṃ paṭiggāhakattena parāmaṭṭhattā, itarathā ‘‘yesu kesuci gahaṭṭhesu vā pabbajitesu vā saṅghaṃ uddissā’’ti vattabbatāpasaṅgato, tathā ca ‘‘tadāpāhaṃ, ānandā’’ti heṭṭhimakoṭidassanassa payojanaṃ na siyā. Tasmā gotrabhūnampi abhāve saṅghaṃ uddissa dānaṃ natthi, heṭṭhimakoṭiyā tesupi dinnā saṅghagatā dakkhiṇā asaṅkhyeyyā, na tato paraṃ sijjhatīti tepi paṭiññāya bhikkhu evāti gahetabbaṃ.

Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Ehi bhikkhūti ‘‘bhikkhū’’tisambodhanaṃ. Saṃsāre bhayaikkhaka tassa bhayassa sabbaso vināsanatthaṃ tisaraṇaṃ, sāsanaṃ vā ehi manasā ‘‘tāṇaṃ leṇa’’nti pavisa upagaccha. Upagantvāpi cara brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca carassu. Bhaṇḍūti muṇḍitakeso. Vāsīti dantakaṭṭhādicchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto yogo samādhipaññāvasena so yuttayogo, tassa aṭṭhete parikkhārāti seso. Sarīre paṭimukkehiyeva upalakkhitoti seso. ‘‘Tīṇi satānī’’ti vattabbe gāthābandhasukhatthaṃ ‘‘tīṇi sata’’nti vuttaṃ.

Tasmāti bhagavā heṭṭhā vuttaṃ parāmasati. Heṭṭhā hi ‘‘ahaṃ kho pana, kassapa, jānaññeva vadāmi ‘jānāmī’ti, passaññeva vadāmi ‘passāmī’’’ti (saṃ. ni. 2.154) vuttaṃ, taṃ parāmasati, yasmā ahaṃ jānaṃ vadāmi, tasmāti attho. Ihāti imasmiṃ sāsane. Tibbanti mahantaṃ. Paccupaṭṭhitaṃ bhavissatīti therādiupasaṅkamanato puretarameva tesu yaṃnūna me hirottappaṃ upaṭṭhitaṃ bhavissatīti attho. Kusalūpasaṃhitanti anavajjadhammanissitaṃ. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ ‘‘esa me attho’’ti atthaṃ katvā. Ohitasototi dhamme nihitasoto. Evañhi te, kassapa, sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā ‘‘dhammaṃ sakkaccameva suṇissāmī’’ti evameva tayā sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttakāyagatāsati. Yaṃ panetassa ovādassa sakkaccapaṭiggahaṇaṃ, ayameva therassa pabbajjā ca upasampadā ca ahosi (saṃ. ni. aṭṭha. 2.2.154).

Uddhumātakapaṭibhāgārammaṇaṃ jhānaṃ uddhumātakasaññā. Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Imeti saññāsīsena niddiṭṭhā ime dve jhānadhammā. Sopāko ca bhagavatā puṭṭho ‘‘rūpāvacarabhāvena ekatthā, byañjanameva nāna’’nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari sayameva āvi bhavissati.

Sabbantimena pariyāyenāti sabbantimena paricchedena. Ñatticatutthā kammavācā upasampadākammassa kāraṇattā ṭhānaṃ, tassa ṭhānassa arahaṃ anucchavikanti vatthudosādivinimuttakammaṃ ‘‘ṭhānāraha’’nti vuttaṃ vatthādidosayuttassa kammassa sabhāvato kammavācārahattābhāvā. Atha vā ṭhānanti nibbānappattihetuto sikkhattayasaṅgahaṃ sāsanaṃ vuccati, tassa anucchavikaṃ kammaṃ ṭhānārahaṃ. Yathāvihitalakkhaṇena hi kammena upasampannova sakalaṃ sāsanaṃ samādāya paripūretumarahati. Tasmā parisuddhakammavācāpariyosānaṃ sabbaṃ saṅghakiccaṃ ṭhānārahaṃ nāma, tenāha ‘‘satthusāsanārahenā’’ti, sīlādisakalasāsanaparipuṇṇassa anucchavikenāti attho. Ayaṃ imasmiṃ attheti ñatticatutthakammena upasampannasseva sabbasikkhāpadesu vuttattā kiñcāpi ehibhikkhūpasampadādīhi upasampannānaṃ suddhasattānaṃ paṇṇattivajjasikkhāpadavītikkamepi abhabbatā vā dosābhāvo vā saddato paññāyati, tathāpi atthato tesampi paṇṇattivajjesu, lokavajjesupi vā surāpānādilahukesu magguppattito pubbe asañciccādinā āpattiāpajjanaṃ sijjhatiyeva. Tathā hi ‘‘dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca. Dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti (pari. 322) vuttaṃ. Ñatticatutthena kammena upasampannoti idaṃ pana sabbasikkhāpadavītikkamārahe sabbakālike ca bhikkhū gahetvā yebhuyyavasena vuttaṃ. Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Guṇavasenāti bhikkhuvohāranimittānaṃ guṇānaṃ vasena.

Sājīvapadabhājanīyavaṇṇanā

Vivaṭṭūpanissayā sīlādayo lokiyehi abhivisiṭṭhattā adhisīlādivohārena vuttāti dassetuṃ katamaṃ panātiādi āraddhaṃ. Tattha pañcaṅgadasaṅgasīlanti abuddhuppādakāle sīlaṃ sandhāya vuttaṃ tassa vivaṭṭūpanissayattābhāvā. Yaṃ pana buddhuppāde ratanattayaguṇaṃ tathato ñatvā sāsane suniviṭṭhasaddhāhi upāsakopāsikāhi ceva sāmaṇerasikkhamānāhi ca rakkhiyamānaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tampi adhisīlameva magguppattihetuto. Vipassanāmagguppattinimittatāya hi pātimokkhasaṃvarasīlaṃ lokiyānaṃ sīlehi adhisīlaṃ jātaṃ adhicittaṃ viya. Na hi vipassanāmagganimittataṃ muñcitvā lokiyacittato adhicittassa añño koci viseso upalabbhati, tadubhayañca anādimato saṃsāravaṭṭassa attādisāravirahitatāya tilakkhaṇabbhāhatattaṃ, ‘‘ahaṃ mamā’’ti ākārena pavattaavijjātaṇhādidosamūlakattañca, taṃdosamūlaviddhaṃsanasamatthāya sīlacittabalopatthaddhāya vipassanāya ukkaṃseneva tassa saṃsāravaṭṭassa vigamañca, tadupadesakassa sammāsambuddhassa sabbaññutādiaparimitaguṇagaṇayogena aviparītasaddhammadesakattañca yāthāvato ñatvā paṭipannena samādāya sikkhitabbatāya vivaṭṭūpanissayaṃ jātaṃ, na aññena kāraṇena, tañca vivaṭṭūpanissayattaṃ yadi sāsane pañcasīlādissāpi samānaṃ, kimidaṃ adhisīlaṃ na siyā. Pañcasīlādimatte ṭhitānañhi anāthapiṇḍikādīnaṃ gahaṭṭhānampi maggo uppajjati. Na hi adhisīlādhicittaṃ vinā magguppatti hoti, tañca kiñcāpi kesañci anupanissayatāya tasmiṃ attabhāve magguppattiyā hetu na hoti, tathāpi bhavantare avassaṃ hotevāti adhisīlameva kālaṃ karontānaṃ kalyāṇaputhujjanānaṃ pātimokkhasaṃvarasīlaṃ viya, tenāha buddhuppādeyeva ca pavattatītiādi. Vivaṭṭaṃ patthetvā rakkhiyamānampi pañcasīlādi buddhuppādeyeva pavattati. Na hi taṃ paññattintiādi pana ukkaṭṭhavasena sabbaṃ pātimokkhaṃ sandhāya vuttaṃ. Tadekadesabhūtampi hi pāṇātipātādinnādānādigahaṭṭhasīlampi. Buddhāyeva vinaye pārājikasuttavibhaṅgādīsu āgatavasena sabbaso kāyavacīdvāresu magguppattiyā vibandhakaajjhācārasotaṃ vicchinditvā magguppattiyā padaṭṭhānabhāvena paññapetuṃ sakkonti, na aññe. Magguppattiṃ sandhāya hissa adhisīlatā vuttā. Tenāha ‘‘pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla’’nti. Tasseva hi adhisīlanti abyavadhānena maggādhiṭṭhānāti. Idha anadhippetanti imasmiṃ paṭhamapārājikavisaye ‘‘sikkhā’’ti anadhippetaṃ.

Lokiyaaṭṭhasamāpatticittānīti sāsanasabhāvaṃ ajānantehi lokiyajanehi samāpajjitabbāni aṭṭha rūpārūpajjhānasampayuttacittāni sandhāya vuttaṃ. Na hi mahaggatesu lokiyalokuttarabhedo atthi, yena lokiyavisesanaṃ lokuttaranivattanaṃ siyā. Tasmā sāsanikehi samāpajjitabbamahaggatajjhānanivattanameva lokiyavisesanaṃ kataṃ. Yathā cettha, evaṃ kāmāvacarāni pana aṭṭha kusalacittānīti etthāpi lokiyavisesanaṃ kātabbameva. Ayameva hi adhicittato cittassa bhedo, yaṃ sāsanaṃ ajānantassa puggalassa samuppajjanaṃ. Evañca abuddhuppādepi sāsanasabhāvaṃ jānantānaṃ paccekabuddhādīnampi sīlacittānaṃ adhisīlādhicittatā samatthitā hoti. Na vinā buddhuppādāti idaṃ pana aññesaṃ abhisamayahetubhāvena paccekabuddhabodhisattādīnaṃ desanāsāmatthiyābhāvato vuttaṃ. Āyatiṃ vāsanāhetuṃ pana sīlacittaṃ tepi desentiyeva, tañca maggahetutāya adhisīlādhicittampi hontaṃ appakatāya vipphārikatābāhujaññattābhāvena abbohārikanti ‘‘buddhuppādeyevā’’ti avadhāraṇaṃ katanti veditabbaṃ. Na hi taṃsamāpannotiādiaṭṭhakathāvacanehi idha adhicittaniddese, upari adhipaññāniddese ca maggaphalasampayuttaadhicittaadhipaññānameva paṭikkhepato lokiyādhicittādhipaññānaṃ idha adhippetatā, taṃ dvayaṃ samāpannassāpi methunadhammasamāpajjanasabhāvo ca viññāyati, pāḷiyaṃ pana ‘‘yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttattā lokiyāpi adhicittādhipaññā anadhippetāti viññāyati. Tasmā pāḷiyaṃ aṭṭhakathāyañca evamadhippāyo veditabbo – ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti citte uppannamatte lokiyaṃ adhicittaṃ adhipaññā ca parihāyati, adhisīlaṃ pana cittuppādamattena na parihāyatīti pāḷiyaṃ adhisīlasikkhāva vuttā. Aṭṭhakathāyaṃ pana paṭiladdhalokuttaramaggassa bhikkhuno ‘‘methunaṃ paṭisevissāmī’’ti cittampi na uppajjati sabbaso akuppadhammattā, puthujjanānaṃ samāpattilābhīnampi kenaci kāraṇena uppajjati kuppadhammattāti imaṃ visesaṃ dassetuṃ ‘‘na hi taṃsamāpanno’’ti lokuttarāva paṭikkhittāti veditabbaṃ.

Atthi dinnanti ettha dinnanti dānacetanā adhippetā, tassa dinnassa phalaṃ atthīti attho. Esa nayo atthi yiṭṭhanti etthāpi. Ādi-saddena hutādīnaṃ saṅgaho. Tattha yiṭṭhanti mahāyāgo sabbasādhāraṇaṃ mahādānameva. Hutanti pahonakasakkāro, attano vā hotu, paresaṃ vā dasa akusalakammapathā, sabbepi vā akusalā dhammā anatthuppādanato na sakaṃ kammaṃ nāma, tabbiparītā kusalā dhammā sakaṃ nāma, tadubhayampi vā kusalākusalaṃ kammassakomhītiādivacanato sati saṃsārappavattiyaṃ adhimuccanaṭṭhena sattānaṃ sakanti evaṃ kammassakatāya sakabhāve attano santakatāya uppajjanakañāṇaṃ kammassakataññāṇaṃ, upalakkhaṇamattañcetaṃ. Sāsananissitā pana sabbāpi vaṭṭagāminikusalapaññā kammassakataññāṇe paviṭṭhā. Sāsananissitā hi vivaṭṭagāminī sabbāpi paññā ‘‘saccānulomikañāṇa’’nti vuccati. Sā eva ca adhipaññā tadavasesaṃ sabbaṃ kammassakataññāṇanti veditabbaṃ, teneva bhagavā ‘‘kammassakataññāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇa’’nti sabbampi ñāṇacatukkeyeva saṅgahesi. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇanti idaṃ pana maggassa āsannapaccayatāya ukkaṭṭhavasena vuttaṃ. Taditarāsañhi ratanattayānussaraṇādipaññānampi maggahetutāya adhipaññatā samānāvāti gahetabbaṃ.

Sājīvapadabhājanīyavaṇṇanānayo niṭṭhito.

Paccakkhānavibhaṅgavaṇṇanā

Dubbalye āvikateti yaṃnūnāhaṃ buddhaṃ paccakkheyyantiādinā dubbalabhāve pakāsite. Mukhāruḷhatāti lokajanānaṃ sattaṭṭhātiādīsu mukhāruḷhañāyenāti adhippāyo. Dirattatirattanti (pāci. 52) ettha yathā antarantarā sahaseyyāvasena tirattaṃ aggahetvā nirantarameva tisso rattiyo anupasampannena saddhiṃ sahaseyyāya aruṇuṭṭhāpanavasena tirattaggahaṇatthaṃ ‘‘dirattatiratta’’nti abyavadhānena vuttanti dirattaggahaṇassa payojanampi sakkā gahetuṃ, evamidhāpi dubbalyaṃ anāvikatvāti imassāpi gahaṇassa payojanamatthevāti dassetuṃ yasmā vā sikkhāpaccakkhānassātiādi vuttaṃ.

Idāni dubbalyaṃ anāvikatvāti imassa purimapadasseva vivaraṇabhāvaṃ vināpi visuṃ atthasabbhāvaṃ dassetuṃ apicātiādi vuttaṃ. Visesāvisesanti ettha yena vākyena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ aññamaññaṃ viseso hoti. Yena pana vacanena tadubhayampi hoti, tattha nevatthi viseso avisesopi, taṃ visesāvisesaṃ. ‘‘Kaṭha kicchajīvane’’ti dhātūsu paṭhitattā vuttaṃ ‘‘kicchajīvikappatto’’ti. Ukkaṇṭhanañhi ukkaṇṭhā, taṃ ito gatoti ukkaṇṭhito, kicchajīvikaṃ pattoti attho. Uddhaṃ gato kaṇṭho etissāti ukkaṇṭhā, anabhiratiyā vaje niruddhagogaṇo viya gamanamaggaṃ gavesanto puggalo ukkaṇṭho hoti, taṃ ukkaṇṭhaṃ. Anabhiratiṃ itotipi ukkaṇṭhitoti atthaṃ dassento āha – ‘‘uddhaṃ kaṇṭhaṃ katvā viharamāno’’ti. Sā ca ukkaṇṭhatā vikkhepenevāti vikkhittotiādi vuttaṃ.

Samaṇabhāvatoti upasampadato. Bhāvavikappākārenāti bhikkhubhāvato cavitvā yaṃ yaṃ gihiādibhāvaṃ pattukāmo ‘‘ahaṃ assa’’nti attano bhavanaṃ vikappeti, tena tena gihiādiākārena, attano bhavanassa vikappanākārenāti adhippāyo.

46. Pāḷiyaṃ yadi panāhanti ahaṃ yadi buddhaṃ paccakkheyyaṃ, sādhu vatassāti attho. Apāhaṃ, handāhanti etthāpi vuttanayeneva attho gahetabbo. ‘‘Hoti me buddhaṃ paccakkheyya’’nti mama cittaṃ uppajjatīti vadati.

50. Na ramāmīti pabbajjāya dukkhabahulatāya sukhābhāvaṃ dasseti. Nābhiramāmīti pabbajjāya vijjamānepi anavajjasukhe attano abhiratiabhāvaṃ dasseti.

51. Teneva vacībhedenāti vacībhedaṃ katvāpi aññena kāyappayogena viññāpanaṃ nivatteti. Ayaṃ sāsanaṃ jahitukāmotiādinā bhāsākosallābhāvena sabbaso padatthāvabodhābhāvepi ‘‘ayaṃ attano pabbajitabhāvaṃ jahitukāmo imaṃ vākyabhedaṃ karotī’’ti ettakaṃ adhippetatthamattaṃ cepi so tāva jānāti, paccakkhānameva hotīti dasseti. Tenāha ‘‘ettakamattampi jānātī’’ti. Padapacchābhaṭṭhanti padaparāvatti, māgadhabhāsato avasiṭṭhā sabbāpi bhāsā ‘‘milakkhabhāsā’’ti veditabbā. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.

Dūtanti mukhasāsanaṃ. Sāsananti paṇṇasāsanaṃ, bhittithambhādīsu akkharaṃ vā chinditvā dasseti. Paccakkhātukāmatācitte dharanteyeva vacībhedasamuppattiṃ sandhāya ‘‘cittasampayutta’’nti vuttaṃ, cittasamuṭṭhānanti attho. Niyamitāniyamitavasena vijānanabhedaṃ dassetumāha yadi ayameva jānātūtiādi. Ayañca vibhāgo vadati viññāpetīti ettha yassa vadati, tasseva vijānanaṃ adhippetanti iminā vuttanayena laddhoti daṭṭhabbaṃ, na hettha ekassa vadati aññassa viññāpetīti ayamattho sambhavati. ‘‘Tesu ekasmiṃ jānantepī’’ti vuttattā ‘‘dveyeva jānantu eko mā jānātū’’ti evaṃ dvinnampi janānaṃ niyametvā ārocitepi tesu ekasmimpi jānante paccakkhānaṃ hotiyevāti gahetabbaṃ. Parisaṅkamānoti ‘‘vāressantī’’ti āsaṅkamāno. Samayaññūti sāsanasaṅketaññū, idha pana adhippāyamattajānanenāpi samayaññū nāma hoti, tenāha ukkaṇṭhitotiādi. Tasmā buddhaṃ paccakkhāmītiādikhettapadānaṃ sabbaso atthaṃ ñatvāpi sace ‘‘bhikkhubhāvato cavitukāmatāya esa vadatī’’ti adhippāyaṃ na jānāti, appaccakkhātāva hoti sikkhā. Atthaṃ pana ajānitvāpi ‘‘ukkaṇṭhito vadatī’’ti taṃ jānāti, paccakkhātāva hoti sikkhā. Sotaviññāṇavīthiyā saddamattaggahaṇameva, atthaggahaṇaṃ pana manoviññāṇavīthiparamparāyāti āha taṅkhaṇaññevātiādi.

53. Vaṇṇapaṭṭhānanti satthuguṇavaṇṇappakāsakaṃ pakaraṇaṃ. Upāligāthāsūti upālisutte upāligahapatinā dhīrassa vigatamohassātiādinā vuttagāthāsu. Yathārutanti pāḷiyaṃ vuttamevāti attho. Anantabuddhītiādīni vaṇṇapaṭṭhāne āgatanāmāni. Dhīrantiādīni (ma. ni. 2.76) pana upāligāthāsu. Tattha bodhi vuccati sabbaññutaññāṇaṃ, sā jānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo. Svākkhātaṃ dhammantiādīsu dhamma-saddo svākkhātādipadānaṃ dhammavevacanabhāvaṃ dassetuṃ vutto. Tasmā svākkhātaṃ paccakkhāmītiādinā vutteyeva vevacanena paccakkhānaṃ nāma hoti. Dhamma-saddena saha yojetvā vutte pana yathārutavasena paccakkhānanti veditabbaṃ. Suppaṭipannaṃ saṅghantiādīsupi eseva nayo. Kusalaṃ dhammantiādīnipi kusalā dhammā akusalā dhammātiādidhammameva (dha. sa. tikamātikā 1) sandhāya vuttanāmāni, itarathā akusaladhammapaccakkhāne dosābhāvappasaṅgatoti, tenāha caturāsītidhammakkhandhasahassesūtiādi. Paṭhamapārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.

Yassa mūlenāti yassa santike. Ācariyavevacanesu yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, taṃ sandhāya ‘‘yo maṃ pabbājesī’’ti vuttaṃ. Tassa mūlenāti tassa santike. Okallakoti khuppipāsādidukkhāturānaṃ kisalūkhasarīravesānaṃ gahaṭṭhamanussānaṃ adhivacanaṃ. Moḷibaddhoti baddhakesakalāpo gahaṭṭho. Kumārakoti kumārāvattho ativiya daharo sāmaṇero. Cellakoti tato kiñci mahanto. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti avisesato sāmaṇerādhivacanaṃ. Asucisaṅkassarasamācāroti asuci hutvā ‘‘mayā kataṃ pare jānanti nu kho, na nu kho’’ti attanā, ‘‘asukena nu kho idaṃ kata’’nti parehi ca saṅkāya saritabbena anussaritabbena samācārena yutto. Sañjātarāgādikacavarattā kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.

54. Tihetukapaṭisandhikāti atikhippaṃ jānanasamatthe sandhāya vuttaṃ, na duhetukānaṃ tattha asambhavato. Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Potthakarūpasadisassāti mattikādīhi katarūpasadisassa. Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti.

Idānettha sikkhāpaccakkhānavārassa pāḷiyaṃ aṭṭhakathāyañca vuttanayānaṃ sampiṇḍanatthavasena evaṃ vinicchayo veditabbo – tattha hi sāmaññā cavitukāmotiādīhi padehi cittaniyamaṃ dasseti. Buddhantiādīhi padehi khettaniyamaṃ, paccakkhāmi dhāretīti etena kālaniyamaṃ, vadatīti iminā payoganiyamaṃ, alaṃ me buddhena, kiṃ nu me, na mamattho, sumuttāhantiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti, viññāpetīti iminā vijānananiyamaṃ, ummattako sikkhaṃ paccakkhāti ummattakassa santiketiādīhi puggalaniyamaṃ, so ca nappaṭivijānātītiādīhi vijānananiyamābhāvena paccakkhānābhāvaṃ dasseti, davāyātiādīhi cittaniyamābhāvena, sāvetukāmo na sāvetīti iminā payoganiyamābhāvena, aviññussa sāveti viññussa na sāvetīti etehi yaṃ puggalaṃ uddissa sāveti, tasseva savane sīsaṃ eti, nāññassāti. Sabbaso vā pana na sāveti appaccakkhātā hoti sikkhāti idaṃ pana cittādiniyameneva sikkhāpaccakkhānaṃ hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānanavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.

Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tathā buddhaṃ paccakkhāmītiādinā vuttānaṃ buddhādīnaṃ sabrahmacāripariyosānānaṃ catuddasannañceva gihīti maṃ dhārehītiādinā vuttānaṃ gihiādīnaṃ asakyaputtiyapariyosānānaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadatopi sikkhāpaccakkhānaṃ hoti. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tattha yadetaṃ ‘‘paccakkhāmīti ca maṃ dhārehīti cā’’ti vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni alaṃ metiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na pana ‘‘paccakkhāsi’’nti vā, ‘‘paccakkhissa’’nti vā, ‘‘maṃ dhāresī’’ti vā, ‘‘maṃ dhāressasī’’ti vā, ‘‘yaṃnūna paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena. Payogo pana duvidho kāyiko vācasiko, tattha buddhaṃ paccakkhāmītiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti, tattha yo paccakkhāti, so sace ummattakakhittacittavedanaṭṭānaṃ aññataro na hoti, yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro sammukhībhūto ca, sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena. Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā imassa imesaṃ vā ārocemīti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva ‘‘ayaṃ ukkaṇṭhito’’ti vā, ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātā hoti sikkhā, evaṃ jānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.

Sikkhāpaccakkhānavaṇṇanānayo niṭṭhito.

Mūlapaññattivaṇṇanā

55. Ito paṭṭhāyāti duṭṭhullapadato paṭṭhāya. Methunadhammo yathā sarūpeneva duṭṭhullaṃ, evaṃ dassanādiduṭṭhulladhammaparivārattāpi duṭṭhullanti dassetuṃ yasmātiādi vuttaṃ. Avassutānanti methunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāgena abhibhūtacittānaṃ. Methuna-saddassa sadisasaddapaayāyattā vuttaṃ ‘‘sadisāna’’nti, rattatādīhi sadisānanti attho. Idañca yebhuyyato vuttaṃ ubhosu aññatarassa rāgābhāvepi itarassa methunasevanasaṃsiddhito. Methuna-saddo vā ubhayasaddapaayāyo, methunaṃ yugaḷaṃ yamakaṃ ubhayanti hi atthato ekaṃ, tenāha ‘‘ubhinnaṃ rattāna’’nti. ‘‘Dvayaṃdvayasamāpattī’’ti hi pāḷiyampi vuttaṃ. Nimittenāti bhummatthe karaṇavacanaṃ, itthinimitte attano nimittaṃ pavesetīti attho. Nimittaṃ aṅgajātanti atthato ekaṃ. Tilaphalanti sāsapamattaṃ tilabījaṃ adhippetaṃ, na kosasahitaṃ phalanti āha ‘‘tilabījamattampī’’ti. Allokāseti sabhāvena pihitassa nimittassa pakativātena asamphuṭṭhe tintappadese. Tādiso padeso sacepi kenaci vātādivikārena sukkhati, tathāpi anallokāsoti upakkamato pārājikameva.

Vemajjhanti yathā cattāri passāni aphusanto paveseti, evaṃ katavivarassa itthinimittassa abbhantaratalaṃ vuccati. Purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti majjhimapabbena samiñjitvā pavesiyamānassa aṅgajātassa samiñjitaṅguliyā majjhimapabbapiṭṭhisadisaaggakoṭiyeva. Heṭṭhā pavesentoti itthinimittassa heṭṭhābhāgena chupiyamānaṃ pavesento, yathā itthinimittassa allokāsaṃ heṭṭhimatalaṃ tilabījamattampi attano nimittena chupati, evaṃ pavesentoti attho. Chupanameva hettha pavesanaṃ, evaṃ sesesupi. Majjhena pavesentoti abbhantaratalena chupiyamānaṃ pavesento, yathā abbhantaratalaṃ chupati, evaṃ pavesentoti attho. Katthaci acchupantaṃ pavesetvā ākāsagatameva nīharantassa natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ (pārā. 73) viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā saṅkocetvāti nimittaṃ attano majjhimapabbapiṭṭhiyā samiñjitvā uparibhāgena chupantaṃ pavesentopi. Kiṃ viya? Samiñjitaṅguli viyāti yojanā. Atha vā majjhimapabbapiṭṭhiyā samiñjitaṅguli viyāti sambandho, samiñjitaṅguliṃ vā majjhimapabbapiṭṭhiyā pavesento viyātipi yojetabbaṃ. Uparibhāgenāti saṅkocitassa nimittassa uparikoṭiyā.

Idāni purisanimittassa heṭṭhā vuttesu chasu ‘‘uparī’’ti vuttassa chaṭṭhassa ṭhānassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasaṭṭhānabhedaṃ dassento tatthātiādimāha. Heṭṭhā pana agahitaggahaṇavasena cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāpīti asamiñjitvā ujukaṃ pavesentassa. Cammakhīlanti eḷakādīnaṃ gīvāya viya nimitte jātaṃ cammaṅkuraṃ, ‘‘uṇṇigaṇḍo’’tipi vadanti. ‘‘Upahatakāyappasāda’’nti avatvā naṭṭhakāyappasādanti vacanena upādinnabhāve sati kenaci paccayena upahatepi kāyappasāde upahatindriyavatthusmiṃ (pārā. 73) viya pārājikamevāti dasseti. Itthinimittassa pana naṭṭhepi upādinnabhāve sati matasarīre viya pārājikakkhettatā na vijahatīti veditabbā. Methunassādenāti idaṃ kāyasaṃsaggarāge sati saṅghādiseso hotīti vuttaṃ. Bījānīti aṇḍāni.

Mukhaṃ apidhāyāti pamādena samuppannampi hāsaṃ bījaniyā paṭicchādanampi akatvā nisīdanaṃ agāravanti vuttaṃ. Atha vā apidhāyāti pidahitvā, bījaniyā mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti attho. Dantavidaṃsakanti dante dassetvā. Gabbhitenāti ‘‘ayuttakathā’’ti saṅkocaṃ anāpajjantena, niravasesādhippāyakathane sañjātussāhenāti attho.

Anupaññattivaṇṇanā

Pārājikavatthubhūtāti yesaṃ tīsu maggesu tilabījamattampi nimittassa pavesokāso hoti, te itthipurisādibhedā sabbe saṅgayhanti, na itare. Idha pana tiracchānagatāyāti-pāḷipadānurūpato na sabbātiādinā itthiliṅgavasena vuttaṃ. Gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantamahantāni maṇḍalāni honti. Kacchapamaṇḍūkānaṃ catuppadattepi odakatāsāmaññena apadehi saha gahaṇaṃ. Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepanti vaṇasaṅgahaṃ. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) imassa suttassa vasena veditabbaṃ. Maṅgusāti nakulā. Etameva hi atthanti yo naṃ ajjhāpajjati, taṃ parājetīti imamatthaṃ vuttānaṃyeva pārājikādisaddānaṃ nibbacanappasaṅge imissā parivāragāthāya pavattattā. Bhaṭṭhoti sāsanato parihīno. Niraṅkatoti nirākato. Etanti āpattirūpaṃ pārājikaṃ. Chinnoti antarākhaṇḍito.

Pakatattehi bhikkhūhīti ettha pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Keci pana ‘‘pakatattehi bhikkhūhi ekato kattabbattāti aṭṭhakathāyaṃ vuttattā pakatattabhūtehi alajjīhipi saddhiṃ uposathādisaṅghakammakaraṇe doso natthī’’ti vadanti, taṃ na yuttaṃ, iminā vacanena tassa atthassa asijjhanato. Yadi hi saṅghakammaṃ karīyati, pakatatteheva karīyati, na apakatattehīti evaṃ apakatattehi sahasaṃvāsapaṭikkhepaparaṃ idaṃ vacanaṃ, na pana pakatattehi sabbehi alajjīādīhi ekato saṅghakammaṃ kattabbamevāti. Evaṃ saṃvāsavidhānaparaṃ pakatattesupi sabhāgāpattiṃ āpannehi aññamaññañca alajjīhi ca saddhiṃ ekato kammakaraṇassa paṭikkhittattā. Vuttañhi ‘‘sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjatī’’tiādi (kaṅkhā. aṭṭha. nidānavaṇṇanā). ‘‘Yattha āmisaparibhogo vaṭṭati, dhammaparibhogopi tattha vaṭṭatī’’ti alajjīhi saha paribhogo ca aṭṭhakathāyaṃ paṭikkhitto ekato kammakaraṇassāpi dhammaparibhogattā. Tasmā yathā hi pāḷiyaṃ pārājikāpattiāpajjanakapuggalaniyamatthaṃ yvāyaṃ ñatticatutthena kammena…pe… upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti imasmiṃ vacane sabbepi ñatticatutthakammena upasampannā pārājikāpajjanakapuggalāyevāti niyamo na sijjhati pārājikānāpajjanakānampi sekkhādīnaṃ sambhavā, atha kho ñatticatutthakammena upasampannesuyeva pārājikāpattiāpajjanakā alajjī bālaputhujjanā labbhanti, na pana ehibhikkhuādīsūti evaṃ niyamo sijjhati, evamidhāpi pakatattesuyeva ekato kammakaraṇārahā anāpattikā lajjī kukkuccakā sikkhākāmā upalabbhanti, na apakatattesūti evameva niyamo sijjhati apakatattānaṃ gaṇapūraṇattābhāvena asaṃvāsikattaniyamato. Alajjino pana gaṇapūrakā hutvā kammassa sādhanato asaṃvāsikesu na gahitā kattabbavidhiṃ akatvā tehi saha madditvā kammaṃ karontānaṃ āpatti alajjitā ca na vigacchatīti veditabbaṃ. ‘‘Eko alajjī alajjīsatampi karotī’’ti (pārā. aṭṭha. 2.585) hi vuttaṃ, teneva vakkhati ‘‘sabbepi lajjino etesu kammādīsu saha vasantī’’tiādi. Ayañcattho upari vitthārato āvi bhavissati.

Tathāti sīmāparicchinnehītiādiṃ parāmasati. Ekato vandanabhuñjanagāmappavesanavattāpaṭivattakaraṇauggahaparipucchāsajjhāyakaraṇādisāmaggikiriyāvasena bhagavatā paññattasikkhāpadasikkhanaṃ samasikkhatā nāma, tañca lajjīheva samaṃ sikkhitabbaṃ, na alajjīhīti dassetuṃ ‘‘paññattaṃ pana…pe… samasikkhatā nāmā’’ti vuttaṃ. Tattha anatikkamanavasena uggahaparipucchādivasena ca lajjīpuggalehi samaṃ ekato sikkhitabbā samasikkhāti sikkhāpadāni vuttāni, tāsaṃ samasikkhanaṃ yathāvuttanayena lajjīhi sikkhitabbabhāvo samasikkhatā nāmāti adhippāyo. Yathāvuttesu ekakammādīsu alajjīnaṃ lajjidhamme anokkante lajjīhi saha saṃvāso natthi, tato bahiyeva te sandissantīti āha sabbepi lajjinotiādi.

56. Yaṃ taṃ vuttanti sambandho. Vatthumeva na hotīti suvaṇṇādīhi kataitthirūpānaṃ aṅgajātesupi nimittavohāradassanato tattha pārājikāsaṅkānivattanatthaṃ vuttaṃ. Teneva vinītavatthūsu lepacittādivatthūsu sañjātakukkuccassa pārājikena anāpatti vuttā.

Paṭhamacatukkavaṇṇanā

57. Assāti ākhyātapadanti tassa atthaṃ dassento ‘‘hotī’’ti āha, bhaveyyāti attho, hotīti vuttaṃ hoti. Dutiye atthavikappe ‘‘hotī’’ti idaṃ vacanaseso.

58. Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa uppādanamevāti āha ‘‘paṭisevanacittasamaṅgissā’’ti. Paṭipakkhanti aniṭṭhaṃ ahitaṃ. ‘‘Bhikkhūnaṃ paccatthikā bhikkhupaccatthikā’’ti vutte upari vuccamānā rājapaccatthikādayopi idheva pavisantīti taṃ nivattanatthaṃ bhikkhū eva paccatthikāti rājapaccatthikānurūpena attho dassito. Tasmiṃ khaṇeti pavesanakkhaṇe. Aggato hi yāva mūlā pavesanakiriyāya vattamānakālo pavesanakkhaṇo nāma. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle, pavesanakiriyāya niṭṭhitakkhaṇeti attho. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakāle ṭhitaṃ aṅgajātaṃ, tassa ṭhiti vā ṭhitaṃ nāma, aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyāmato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ, tadubhayampi ṭhitamevāti gahetabbaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakiriyāya vattamānakāloti āha ‘‘nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī’’ti.

Ettha ca yasmā parehi upakkamiyamānassa aṅgajātādikāyacalanassa vijjamānattā sevanacitte upaṭṭhitamatte tasmiṃ khaṇe cittajarūpena sañjāyamānaṃ aṅgajātādicalanaṃ iminā sevanacittena uppāditameva hoti. Apica sevanacitte uppanne parehi anupakkamiyamānassāpi aṅgajāte calanaṃ hoteva, tañca tena kataṃ nāma hoti, tasmā kāyacittato samuṭṭhitaṃ pārājikāpattiṃ so āpajjatiyeva ubbhajāṇumaṇḍalikā (pāci. 657-658) viya. Tatthāpi hi ‘‘adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā…pe… paṭipīḷanaṃ vā sādiyeyyā’’ti (pāci. 657) sādiyanamatteyeva āpatti vuttā, bhikkhuno kāyasaṃsagge pana ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti (pārā. 270) attano upakkamassa āpattinimittabhāvena vuttattā itthiyā phusiyamānassa kāyasaṃsaggarāge ca itthiyā sañjanitakāyacalane ca vijjamānepi attano payogābhāvena anāpattiyeva vuttāti gahetabbaṃ. Keci pana ‘‘paṭhamasaṅghādisesavisayepi parehi balakkārena hatthādīhi upakkamiyamānassa mocanassādo ca uppajjati, tena ca asucimhi mutte saṅghādiseso, amutte thullaccayaṃ evā’’ti vadanti. Aṅgārakāsunti aṅgārarāsiṃ, aṅgārapuṇṇāvāṭaṃ vā. Itthiyā upakkamiyamāne asādiyanaṃ nāma na sabbesaṃ visayoti āha imañhītiādi. Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasaggīhi. Assāti asādiyantassa. Catukkaṃ nīharitvā ṭhapesīti ettha ekapuggalavisayatāya ekopi anāpattivāro pavesanapaviṭṭhaṭhitauddharaṇasaṅkhaātānaṃ catunnaṃ padānaṃ vasena ‘‘catukka’’nti vutto. Paṭhamacatukkakathāti ettha pana anāpattivārena saddhiṃ pañcannaṃ vārānaṃ vuttanayena ‘‘pañca catukkā’’ti vattabbepi ekamaggavisayatāya tesaṃ ekattaṃ āropetvā paṭhamacatukkatā vuttā. Teneva vakkhati tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkānītiādi.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-60. Mattanti surādīhi mattaṃ. Akkhāyitanimittā idha uttarapadalopena akkhāyitasaddena vuttāti āha ‘‘akkhāyitanimitta’’nti. Jāgarantintiādi visesanarahitattā ‘‘suddhikacatukkānī’’ti vuttaṃ. Samānācariyakātherāti ekācariyassa uddesantevāsikā. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vatareti garahatthe nipāto. Evaṃ vinayagarukānanti iminā upari upatissattherena vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakhettaṃ anavasesato gahetvā. Yadi hi sāvasesaṃ katvā paññapeyya, alajjīnaṃ tattha lesena ajjhācārasoto pavattatīti āha ‘‘sotaṃ chinditvā’’ti. Sahaseyyādipaṇṇattivajjasikkhāpadesuyeva (pāci. 49-51) sāvasesaṃ katvāpi paññāpanaṃ sambhavati, na lokavajjesūti āha idañhītiādi. Sahaseyyasikkhāpade hi (pāci. 49 ādayo) kiñcāpi yebhuyyacchanne yebhuyyaparicchanne heṭṭhimaparicchedato pācittiyaṃ dassitaṃ, upaḍḍhacchanne upaḍḍhaparicchanne dukkaṭaṃ, tathāpi sāvasesattā paññattiyā yebhuyyacchannaupaḍḍhaparicchannādīsupi aṭṭhakathāyaṃ pācittiyameva dassitaṃ. Idha pana niravasesattā paññattiyā bhagavatā dassitaṃ yebhuyyena akkhāyitanimittato heṭṭhā pārājikakkhettaṃ natthi, thullaccayādimeva tattha labbhati.

Upatissattherena vuttasseva vinicchayassa aññampi upatthambhakāraṇaṃ dassento apicātiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha ‘‘tato paraṃ thullaccayaṃ natthī’’ti. Keci panettha vaccamaggādiṃ cattāro koṭṭhāse katvā ‘‘tesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāyitaṃ yebhuyyakkhāyitaṃ nāma, tato paraṃ thullaccayaṃ natthi, yāva catutthakoṭṭhāsassa pariyosānā khāyitaṃ, tampi dukkaṭavatthuyevā’’ti ca vadanti, taṃ na yuttaṃ. Matasarīrasmiṃyeva veditabbanti mataṃ yebhuyyena akkhāyitantiādivacanato vuttaṃ. Yadipi nimittantiādi jīvamānakasarīrameva sandhāya vuttaṃ tasseva adhikatattā. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) ‘‘jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne’’tiādi vuttaṃ. Sabbaso khāyitanti nimittamaṃsaṃ sabbaṃ chinnanti attho. Nimittasaṇṭhānanti chinnamaṃsassa anto yāva muttavatthikosā chiddākāro abbhantarachavicammamatto itthinimittākāro, tenāha ‘‘pavesanaṃ jāyatī’’ti. Nimittasaṇṭhānaṃ pana anavasesetvāti pavesanārahachiddākārena ṭhitaabbhantaramaṃsādiṃ anavasesetvā. Etena yāva paveso labbhati, tāva maggoyevāti dasseti. Nimittato patitāya maṃsapesiyāti idaṃ nimittasaṇṭhānavirahitaṃ abbhantaramaṃsakhaṇḍaṃ sandhāya vuttaṃ. Nimittasaṇṭhānaṃ akopetvā samantato chinditvā uddhaṭamaṃsapesiyā pana matasarīre yebhuyyena akkhāyitanimitte viya upakkamantassa pārājikameva.

Evaṃ jīvamānakamanussasarīre labbhamānavisesaṃ dassetvā idāni matasarīre dassetuṃ matasarīre panātiādimāha. Vatthikosesūti purisānaṃ aṅgajātakosacammesu. ‘‘Navadvāro mahāvaṇo’’tiādi (mi. pa. 2.6.1) vacanato manussānaṃ akkhināsādīni vaṇasaṅkhepena thullaccayakkhettānīti tesupi thullaccayaṃ vuttaṃ, evaṃ manussānaṃ matasarīrepi, tenāha mate allasarīretiādi. Tattha allasarīreti akuthitaṃ sandhāya vuttaṃ. Pārājikakkhetteti yebhuyyena akkhāyitampi sandhāya vuttaṃ. Thullaccayakkhetteti upaḍḍhakkhāyitādimpi sandhāya vuttaṃ. Ettha ca akkhināsādithullaccayakkhettesu yebhuyyena akkhāyitesupi thullaccayaṃ, upaḍḍhakkhāyitādīsu dukkaṭanti veditabbaṃ. Sabbesampīti yathāvuttahatthiādīhi aññesaṃ tiracchānānaṃ saṅgaṇhanatthaṃ vuttaṃ. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ, ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) hi sāmaññato vuttaṃ, na pana manussānanti visesetvā. Yadi hi manussānaññeva vaṇesu thullaccayaṃ siyā, hatthiassādīnaṃ nāsavatthikosesupi paṭaṅgamukhamaṇḍūkassa mukhasaṇṭhānepi ca vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ siyā, vuttañca. Tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Matānaṃ tiracchānagatānanti matakena sambandho.

Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha ‘‘vatthikosaṃ appavesento’’ti. Methunarāgo ca nāma kāyasaṃsaggarāgaṃ mocanassādañca muñcitvā visuṃ dvayaṃdvayasamāpattiyā rāgo, so ca purisādīsupi uppajjati, tena ca apārājikakkhette itthisarīrepi upakkamantassa asucimhi muttepi saṅghādiseso na hoti, khettānurūpaṃ thullaccayadukkaṭameva hotīti veditabbaṃ. Appavesentoti iminā tīsu maggesu pavesanādhippāye asatipi methunarāgena bahi ghaṭṭanaṃ sambhavatīti dasseti, teneva thullaccayaṃ vuttaṃ, itarathā pavesanādhippāyena bahi chupantassa methunassa pubbapayogattā dukkaṭameva vattabbaṃ siyā. Nimittena nimittaṃ chupati thullaccayanti idañca ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) imassa cammakkhandhake āgatassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa bījaṃ dassento mahāaṭṭhakathāyaṃ panātiādimāha. Mukheneva chupanaṃ sandhāyāti oṭṭhajivhādimukhāvayavena chupanaṃ sandhāya. Oḷārikattāti ajjhācārassa thullattā. Taṃ sandhāyabhāsitanti taṃ yathāvuttasuttaṃ. Suttañhi ajjhācāraṃ sandhāya paṭicca vuttattā ‘‘sandhāyabhāsita’’nti vuccati. Suṭṭhusallakkhetvāti piṭṭhiṃ abhiruhantānaṃ aṅgajātamukheneva nimittachupanassa sambhavaṃ methunarāgīnañca aṅgajātena chupanasseva anurūpatañca sutte ca ‘‘mukhenā’’ti avuttatañca aññañca nayaṃ yathābalaṃ suṭṭhu sallakkhetvāti attho. Saṅghādisesoti manussitthiṃ sandhāya vuttaṃ. Passāvamagganti idaṃ cammakkhandhake nidānavasena vuttaṃ. Itaramaggadvayaṃ pana nimittamukhena chupantassa vaṇasaṅkhepena thullaccayameva. Vuttanayenevāti methunarāgeneva. Nimittamukhena pana vinā methunarāgena manussitthiyā vā tiracchānagatitthiyā vā passāvamaggaṃ pakatimukhena chupantassa dukkaṭameva pakatimukhena pakatimukhachupane viya, itarathā tatthāpi thullaccayena bhavitabbaṃ, tañca na yuttaṃ khandhakasuttepi tathā avuttattā. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhādiṃ itarakāyena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.

Ettha ca kāyasaṃsaggarāgena bahinimitte upakkamato ajānantasseva aṅgajātaṃ yadi pārājikakkhettaṃ chupati, tattha kiṃ hotīti? Keci tāva ‘‘methunarāgassa abhāvā manussitthiyā saṅghādiseso, sesesu vatthuvasena thullaccayadukkaṭānī’’ti vadanti. Aññe pana ‘‘pavesanakkhaṇe phassassa sādiyanasambhavato balakkārena upakkamanakkhaṇe viya pārājikamevā’’ti vadanti, idameva yuttataraṃ. Maggattayato hi aññasmiṃ padeseyeva kāyasaṃsaggādirāgabhedato āpattibhedo labbhati, na maggattaye. Tattha pana yena kenaci ākārena phassassa sādiyanakkhaṇe pārājikameva, teneva paropakkamena pavesanādīsu rāgabhedaṃ anuddharitvā sādiyanamattena pārājikaṃ vuttaṃ.

Santhatacatukkabhedakathāvaṇṇanā

61-2. Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakasarīrena phusīyatīti kammasādhanena attho daṭṭhabbo. Atha vā evaṃ karonto bhikkhu kiñci upādinnakaṃ upādinnakena na phusatīti attho. Lesaṃ oḍḍessantīti lesaṃ ṭhapessanti, parikappessantīti attho. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā. Santhatāyāti samudāye ekadesavohāro daḍḍhassa paṭassa chiddantiādīsu viya. Yathā hi paṭassa ekadesova vatthato daḍḍhoti vuccati, taṃ ekadesavohāraṃ samudāye paṭe upacārato āropetvā puna taṃ samudāyaṃ daḍḍhappadesasaṅkhātachiddasambandhībhāvena ‘‘daḍḍhassa paṭassa chidda’’nti voharanti, evamidhāpi itthiyā maggappadesavohāraṃ samudāyabhūtāya itthiyā āropetvā puna taṃ itthiṃ santhatamaggasambandhiniṃ katvā santhatāya itthiyā vaccamaggenātiādi vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.61-62) panettha ‘‘ekadese samudāyavohāro’’ti vuttaṃ, taṃ na yuttaṃ avayavavohārena samudāyasseva patīyamānattā. Itarathā hi santhatāya vaccamaggenāti itthiliṅgatā maggasambandhitā ca na siyā, ekadese samudāyopacārassa pana ekadesova attho sākhāya chijjamānāya rukkho chijjatītiādīsu viya.

Vatthādīni maggassa anto appavesetvā bahiyeva veṭhanaṃ sandhāya ‘‘paliveṭhetvā’’ti vuttaṃ. Samudāye avayavūpacāreneva bhikkhupi santhato nāmātiādi vuttaṃ. Yattake paviṭṭheti tilabījamatte paviṭṭhe. Akkhināsādīnaṃ santhatattepi yathāvatthukamevāti āha thullaccayakkhette thullaccayantiādi. Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ, atirittaṃ vā ṭhitaṃ khāṇuṃ sace ghaṭṭeti, ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto allokāse pavesetvā ṭhitaṃ anupādinnameva khāṇusīsaṃ aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Bahiddhā khāṇuketi anto pavesitaveḷupabbādikassa bahi nikkhantasīsaṃ sandhāya vuttaṃ. Yathā ca itthinimittetiādīsu yathā itthiyā passāvamagge khāṇuṃ katvā ghaṭṭanādikaṃ vuttaṃ, evaṃ sabbattha vaccamaggādīsupi lakkhaṇaṃ veditabbanti attho.

Rājapaccatthikādicatukkabhedakathāvaṇṇanā

65. Kerāṭikāti vañcakā. Paṭhamaṃ itthidhuttameva dassetvā idāni itaradhuttepi saṅgahetvā dassetuṃ ‘‘itthidhuttasurādhuttādayo vā’’ti vuttaṃ.

Āpattānāpattivāravaṇṇanā

66. Paṭiññātakaraṇaṃ natthi sevetukāmatā maggena maggappaṭipattīti dvinnaṃ aṅgānaṃ siddhattā. Dūsitassa pana maggena maggappaṭipatti evamekaṃ aṅgaṃ siddhaṃ, sevetukāmatāsaṅkhātaṃ sādiyanaṃ asiddhaṃ. Tasmā so pucchitvā ‘‘sādiyi’’nti vuttapaṭiññāya nāsetabbo. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti sabbakāyagataṃ. ‘‘Lohitaṃ viyā’’ti vuttattā kesādīnaṃ vinimuttaṭṭhāne sabbatthāti gahetabbaṃ. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā sabbadā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti, kadāci vā nikkhantaṃ puna nikkhamati, sopi antarantarā saññaṃ paṭilabhati bhesajjena ca pakatiārogyaṃ paṭilabhatīti veditabbaṃ.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ akiriyādīnampi saṅgahato. Vedanāya saha kusalañca veditabbanti yojetabbaṃ. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena ‘‘kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācitta’’nti evaṃ vuttāni cha āpattisamuṭṭhānāni. Samuṭṭhānādayo hi āpattiyā eva honti, na sikkhāpadassa. Taṃtaṃsikkhāpadassa niyataāpattiyā eva gahaṇatthaṃ pana sikkhāpadasīsena samuṭṭhānādīnaṃ kathanaṃ. Evañhi āpattiviseso paññāyati āpatti-saddassa sabbāpattisādhāraṇattā, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Samāsato taṃ imaṃ pakiṇṇakaṃ viditvā veditabbanti sambandho. Cha samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Evaṃ sesesupi.

Atthi kathinasamuṭṭhānantiādi samuṭṭhānasīsavasena dvisamuṭṭhānaekasamuṭṭhānānaṃ dassanaṃ. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corīvuṭṭhāpanasamuṭṭhānaṃ ananuññātasamauṭṭhānanti. Tattha atthi chasamuṭṭhānanti iminā sañcarittasamuṭṭhānaṃ vuttaṃ, pañcasamuṭṭhānassa abhāvato ‘‘atthi pañcasamuṭṭhāna’’nti avatvā ‘‘atthi catusamuṭṭhāna’’nti vuttaṃ, iminā ca addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhānehi samuṭṭhāti, idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. Atthi tisamuṭṭhānanti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. Atthi kathinasamuṭṭhānantiādinā pana avasesasamauṭṭhānasīsavasena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tattha hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānaṃ nāma. Yaṃ pana paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, ‘‘samanubhāsanasamauṭṭhāna’’ntipi tasseva nāmaṃ. Iti sarūpena aṭṭha āpattisīsāni dassitāni. Ādisaddena panettha avasesāni paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorīvuṭṭhāpanasamuṭṭhānāni pañcapi samuṭṭhānasīsāni saṅgahitāni. Tattha yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamauṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corīvuṭṭhāpanasamuṭṭhānaṃ. Ettha ca pacchimesu tīsu sacittakasamuṭṭhānesu ekekasamuṭṭhānavasena ekasamuṭṭhānāni tividhāni. Dvisamuṭṭhānāni pana paṭhamacatutthehi vā dutiyapañcamehi vā tatiyachaṭṭhehi vā catutthachaṭṭhehi vā pañcamachaṭṭhehi vā samuṭṭhānavasena pañcavidhānīti veditabbāni.

Evaṃ samuṭṭhānavasena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassetuṃ tatrāpītiādi vuttaṃ. Kiñcīti sikkhāpadaṃ. Kiriyatoti pathavīkhaṇanādi (pāci. 84-85) viya kāyavacīviññattijanitakammato. Akiriyatoti paṭhamakathinādi (pārā. 459 ādayo) viya kattabbassa akaraṇeneva. Kiriyākiriyatoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇādi (pārā. 508 ādayo) viya. Siyā kiriyato, siyā akiriyato rūpiyapaṭiggahaṇādi (pārā. 582 ādayo) viya, siyā kiriyato, siyā kiriyākiriyato kuṭikārādi (pārā. 342) viya. Vītikkamasaññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopīsamāso daṭṭhabbo. Cittaṅgaṃ labhati sacittakasamuṭṭhāneheva samuṭṭhahanato. Itaranti yassa cittaṅganiyamo natthi, taṃ, anāpattimukhena cetaṃ saññādukaṃ vuttaṃ, āpattimukhena sacittakadukanti ettakameva viseso, atthato samānāva.

Kāyavacīdvārehi āpajjitabbampi kāyakamme vā vacīkamme vā saṅgayhati. Tattha bāhullavuttito adinnādānamusāvādādayo viyāti atthi sikkhāpadaṃ kāyakammantiādinā kāyakammaṃ vacīkammañcāti dukameva vuttaṃ, vibhāgato pana kāyavacīkammena saddhiṃ tikameva hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ ‘‘sabbā ca kāyakammavacīkammatadubhayavasena tividhā hontī’’ti. Tatoyeva idhāpi adinnādānādīsu (pārā. 89) kāyakammavacīkammanti tadubhayavasena dassitaṃ. Atthi pana sikkhāpadaṃ kusalantiādi āpattisamuṭṭhāpakacittavasena kāriye kāraṇopacārena vuttaṃ, na pana āpattiyā kusalādiparamatthadhammatāvasena āpattiyā sammutisabhāvattā. Kusalākusalādiparamatthadhamme upādāya hi bhagavatā āpattisammuti paññattā. Vakkhati hi ‘‘yaṃ kusalacittena āpajjati, taṃ kusala’’ntiādi (pārā. aṭṭha. 1.66 pakaṇṇakakathā). Na hi bhagavato āṇāyattā āpatti kusalādiparamatthasabhāvā hoti anupasampannānaṃ ādikammikānañca āpattippasaṅgato, tassā desanādīhi visuddhiabhāvappasaṅgato ca. Na hi kāraṇabalena uppajjamānā kusalādisabhāvā āpatti anupasampannādīsu nivattati, uppannāya ca tassā kenaci vināso na sambhavati. Sarasavināsato desanādinā ca āpatti vigacchatīti vacanamatthi, na pana tena akusalādi vigacchati. Pitughātādikammena hi pārājikaṃ āpannassa bhikkhuno gihiliṅgaṃ gahetvā bhikkhubhāvapariccāgena pārājikāpatti vigacchati, na pāṇātipātādiakusalaṃ ānantariyādibhāvato. Tasmā dummaṅkūnaṃ niggahādidasaatthavase (pārā. 39; pari. 2) paṭicca bhagavatā yathāpaccayaṃ samuppajjamāne kusalākusalādināmarūpadhamme upādāya paññattā sammutiyeva āpatti, sā ca yathāvidhipaṭikammakaraṇena vigatā nāma hotīti veditabbaṃ, tenāha dvattiṃseva hi āpattisamuṭṭhāpakacittānītiādi. Āpattisamuṭṭhāpakatteneva hettha kusalādīnaṃ āpattito bhedo siddho. Na hi taṃsamuṭṭhitassa tato abhedo yutto samuṭṭhānasamuṭṭhitabhedabyavahārupacchedappasaṅgato. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) pana āpattiyā paramatthato kusalattameva na sambhavati ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti vacanato, ‘‘akusalattaṃ pana abyākatattañca āpattiyā sambhavatī’’ti saññāya kusalacittasamuṭṭhānakkhaṇepi rūpābyākatattaṃ āpattiyā samatthetuṃ yaṃ kusalacittena āpajjati, taṃ kusalaṃ, itarehi itaranti (pārā. aṭṭha. 1.66 pakiṇṇakakathā) imaṃ aṭṭhakathāvacanaṃ nissāya vuttaṃ ‘‘yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīse gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati, iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī’’ti. Tattha yaṃ kusalacittena āpajjatīti imaṃ vacanaṃ uddissa ‘‘iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dassetī’’ti vuttaṃ, evaṃ itarehi itaranti vacanena ‘‘yaṃ akusalacittena āpajjahi, taṃ akusalaṃ, yaṃ abyākatacittena āpajjati, taṃ abyākata’’nti imassa atthassa vuttattā itarehīti vacanaṃ uddissa ‘‘imināpi vacanena itaranti āpattiyā vuccamāno akusalabhāvo abyākatabhāvo ca pariyāyato dassetī’’ti vattabbaṃ. Evaṃ avatvā kusalapakkhe eva kathanassa kāraṇaṃ na passāma. Yaṃ pana āpattādhikaraṇaṃ siyā akusalantiādivacanaṃ kāraṇattena vuttaṃ, tampi akāraṇaṃ yaṃ akusalacittena āpajjati, taṃ akusalantiādinā heṭṭhā vuttanayena akusalādibhāvassa pariyāyadesitattā, āpattiyā kusalavohārassa ayuttatāya natthi āpattādhikaraṇaṃ kusalanti vuttattā ca. Āpattiyā hi kusalacittasamuṭṭhitattepi bhagavatā paṭikkhittabhāvena sāvajjadhammattā kāraṇūpacārenāpi anavajjakusalavohāro na yutto sāvajjānavajjānaṃ aññamaññaviruddhattā. Yathā ākāsādisammutisaccānaṃ uppannatādivohāro viya jātijarābhaṅgānaṃ uppannatādivohāro anavaṭṭhānādidesato ayutto, evamidhāpi kusalavohāro ayutto viruddhattā. Akusalādivohāro pana yutto, kāraṇūpacārena pana akusalādisabhāvatā yathāvuttadosānativattanato. Suttassāpi hi yathā suttasuttānulomādīhi virodho na hoti, tatheva attho gahetabbo.

Yaṃ pana vuttaṃ ‘‘kusalacittena hi āpattiṃ āpajjanto…pe… rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī’’ti, taṃ ayuttameva rūpakkhandhassa khaṇikatāya āpattiyāpi desanādipaṭikammaṃ vināva paṭipassaddhippasaṅgato. Rūpaparamparā āpattīti ce? Tanna, paṭikammenāpi avigamappasaṅgato. Na hi rūpasantatidesanādīhi vigacchati sakāraṇāyattattā, iti sabbathā āpattiyā paramatthatā ayuttā, eteneva yaṃ vuttaṃ ‘‘nipajjitvā nirodhasamāpannassa sahaseyyavasena tathākārappavattarūpadhammasseva āpattibhāvato’’tiādi, tampi paṭisiddhanti veditabbaṃ. Idha pana nirodhasamāpannānaṃ rūpadhammameva paṭicca uppannattā āpatti acittā avedanā, aññattha pana sacittā savedanāva, sabbatthāpi paññattisabhāvāti veditabbā. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ āpattiyā akusalādisabhāvaṃ paraparikappitaṃ nisedhetuṃ ‘‘ādikammikassa anāpattivacanato…pe… paṇṇattimattameva āpattādhikaraṇanti veditabba’’nti sayameva vakkhati, tasmā ‘‘taṃtaṃkusalādidhammasamuppattiyā bhagavatā paññattā āpattisammuti samuṭṭhitā’’ti ca, ‘‘yāva paṭippassaddhikāraṇā tiṭṭhatī’’ti ca, ‘‘paṭippassaddhikāraṇehi vinassatī’’ti ca voharīyati. Āpattiyā ca sammutisabhāvattepi hi sañcicca taṃ āpajjantassa, paṭikiriyaṃ akarontassa ca anādare akusalarāsi ceva saggamaggantarāyo ca hotīti lajjino yathāvidhiṃ nātikkamanti, anatikkamanappaccayā ca tesaṃ anantappabhedā sīlādayo dhammā parivaḍḍhantīti gahetabbaṃ. Dvattiṃsevāti niyamo āpattinimittānaṃ kāyavacīviññattīnaṃ eteheva samuppajjanato kato, na pana sabbāpattīnampi eteheva samuppajjanato. Nipajjitvā niddāyantānañhi jhānanirodhasamāpannānañca aviññattijanakehi vipākaappanācittehi ceva rūpadhammehi ca sahaseyyādiāpatti sambhavati.

Dasāti kiriyāhetukamanoviññāṇadhātudvayena saha aṭṭha mahākiriyacittāni. Paññattiṃ ajānitvā iddhivikubbanādīsu abhiññānaṃ āpattisamuṭṭhāpakattaṃ veditabbaṃ. Ettha ca kiñci sikkhāpadaṃ akusalacittameva, kiñci kusalābyākatavasena dvicittaṃ, kiñci ticittanti ayameva bhedo labbhati, nāññoti veditabbaṃ. Kiriyāsamuṭṭhānanti parūpakkamena jāyamānaṃ aṅgajātādicalanaṃ sādiyanacittasaṅkhāte sevanacitte uppanne tena cittena samuppāditameva hotīti vuttaṃ itarathā ‘‘siyā kiriyasamuṭṭhānaṃ, siyā akiriyasamuṭṭhāna’’nti vattabbato.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) vuttaṃ ‘‘kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato’’tiādi, taṃ na gahetabbaṃ paṭhamapārājikassa akiriyasamuṭṭhānatāya pāḷiaṭṭhakathāsu avuttattā. ‘‘Manodvāre āpatti nāma natthī’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā; pārā. aṭṭha. 2.583-4) hi vuttaṃ. Kathañhi nāma parūpakkamena methunaṃ sādiyanto attano aṅgajātādikāyacalanaṃ na sādiyeyya, sādiyanacittānuguṇameva pana sakalasarīre cittajarūpasamuppattiyā viññattipi sukhumā samuppannā eva hotīti daṭṭhabbaṃ, tenāha kāyadvāreneva samuṭṭhānato kāyakammantiādi. Cittaṃ panettha aṅgamattaṃ hotīti kāyaviññatti eva kāyakammabhāve kāraṇaṃ, na cittaṃ. Taṃ panettha kāyasaṅkhātāya viññattiyāyeva aṅgamattaṃ, na kāyakammabhāvassa, itarathā methunassa ‘‘manokamma’’nti vattabbato, tenāha ‘‘na tassa vasena kammabhāvo labbhatī’’ti. Kammabhāvoti kāyakammabhāvo. Sabbañcetanti etaṃ samuṭṭhānādikaṃ. Sikkhāpadasīsenāti taṃtaṃsikkhāpadaniyataāpattiyā eva gahaṇatthaṃ sikkhāpadamukhena.

Pakiṇṇakakathāvaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

Idaṃ kinti kathetukāmatāpucchā. Imātiādi vissajjanaṃ. Vinītāni āpattiṃ tvaṃ bhikkhu āpannotiādinā (pārā. 67) bhagavatā vinicchinitāni vatthūni vinītavatthūni. Taṃ taṃ vatthuṃ uddharitvā dānato dassanato uddānabhūtā gāthā uddānagāthā, saṅgahagāthā, uddesagāthāti vuttaṃ hoti. Vatthu gāthāti tena kho pana samayena aññataro bhikkhūtiādikā vinītavatthupāḷiyeva tesaṃ tesaṃ vinītavatthūnaṃ ganthanato ‘‘vatthugāthā’’ti vuttā, na chandovicitilakkhaṇena. Uddānagāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Yaṃ passitvā cittakārādayo sippikā cittakammādīni sikkhanti, taṃ paṭicchannakarūpaṃ, paṭimārūpanti attho.

67. Purimāni dveti makkaṭīvajjiputtakavatthūni dve. Tānipi bhagavatā vinītabhāvena puna vinītavatthūsu pakkhittāni. Tattha tassa kukkuccaṃ ahosītiādi pana kiñcāpi tesaṃ paṭhamaṃ kukkuccaṃ na uppannaṃ, bhikkhūhi pana bhagavatā ca garahitvā vuttavacanaṃ sandhāya pacchā uppannattaṃ sandhāya vuttaṃ. Bhagavato etamatthaṃ ārocesuntiādi ca bhikkhūhi ānandattherena ca paṭhamaṃ bhagavato ārocite, bhagavatā ca tesaṃ pārājikatte pakāsite bhītā te sayampi gantvā attano kukkuccaṃ pacchā ārocenti eva. ‘‘Saccaṃ kira tva’’ntiādinā bhagavatā puṭṭhā pana ‘‘saccaṃ bhagavā’’ti paṭijānanavasenāpi ārocenti. Bhagavāpi āpattiṃ tvantiādinā tesaṃ pārājikattaṃ vinicchinoti eva. Anupaññattikathāyaṃ pana taṃ sabbaṃ avatvā anupaññattiyā anuguṇameva kiñcimattaṃ vuttaṃ, idhāpi tesaṃ vatthūnaṃ bhagavatā vinītabhāvadassanatthaṃ evaṃ vuttanti veditabbaṃ. Keci imaṃ adhippāyaṃ amanasikatvā ‘‘aññānevetāni vatthūnī’’ti vadanti. Kuseti kusatiṇāni. Kesehīti manussakesehi.

68. Vaṇṇapokkharatāyāti ettha pokkhalaṃ nāma samiddhaṃ sundarañca, tassa bhāvo ‘‘pokkharatā’’ti ra-kāraṃ katvā vutto, samiddhatā sundaratāti attho. Padhaṃsesīti abhibhavi. Na limpatīti na allīyati.

69. Evarūpā parivattaliṅgā bhikkhuniyo atthato ekato upasampannāpi ubhatosaṅghe upasampannāsuyeva saṅgayhanti bhikkhūpasampadāya bhikkhunīupasampadatopi ukkaṭṭhattā. Pāḷiyaṃ ‘‘tāhi āpattīhi anāpatti’’nti upayogavacanaṃ katvā anujānāmīti padena sambandhitabbaṃ. Itthiliṅganti thanādikaṃ itthisaṇṭhānaṃ vuttanti āha – ‘‘purisa…pe… itthisaṇṭhānaṃ uppanna’’nti. Taṃ nānantarikato pana ‘‘purisindriyampi antarahitaṃ, itthindriyañca uppanna’’nti vuttameva hoti, evaṃ uparipi liṅgaggahaṇeneva itthindriyādiggahaṇaṃ veditabbaṃ. ti āpattiyo, tassa vuṭṭhātunti iminā sambandho, tāhi āpattīhi vuṭṭhāpetunti attho. Kathanti āha tā sabbāpi bhikkhunīhi kātabbantiādi. Tena paṭicchannāyapi appaṭicchannāyapi garukāpattiyā pakkhamānattacaraṇādikaṃ vidhiṃ dasseti.

Okkantikavinicchayoti pasaṅgānuguṇaṃ otaraṇakavinicchayo. Balavaakusalenāti paradārikakammādinā. Dubbalakusalenāti yathāvuttabalavākusalopahatasattinā tato eva dubbalabhūtena kusalena. Dubbalaakusalenāti purisabhāvuppādakabrahmacariyādibalavakusalopahatasattinā tato eva dubbalabhūtena paradārikādiakusalena. Sugatiyaṃ bhāvadvayassa kusalakammajattā akusaleneva vināso kusaleneva uppattīti āha ubhayampītiādi. Duggatiyaṃ pana akusaleneva ubhinnampi uppatti ca vināso ca, tattha dubbalabalavabhāvova viseso.

‘‘Ehi mayaṃ gamissāmā’’ti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānagamane pācittiyāpattiparihāratthaṃ vuttaṃ ‘‘saṃvidahanaṃ parimocetvā’’ti. Tena ekagāmakkhettepi bahigāmato antaragharaṃ saṃvidhāya gamanampi āpattikaramevāti dasseti. Parimocanavidhiṃ dassento āha mayantiādi. Bahigāmeti gāmantare. Dutiyikā bhikkhunī pakkantā vā hotītiādinā (pāci. 693) vuttaanāpattilakkhaṇaṃ anulometīti vuttaṃ ‘‘gāmantara…pe… anāpattī’’ti. Kopetvāti pariccajitvā. Lajjiniyo…pe… labbhatīti liṅgaparivattanadukkhapīḷitassa saṅgahepi asati hīnāyāvattanampi bhaveyyāti ‘‘āpadāsū’’ti vuttaanāpattianulomena vuttaṃ. Tāya dutiyikaṃ gahetvāva gantabbaṃ. Alajjiniyo…pe… labbhatīti alajjinīhi saddhiṃ ekakammādisaṃvāse āpattisambhavato tā asantapakkhaṃ bhajantīti vuttaṃ, imināpetaṃ veditabbaṃ ‘‘alajjinīhi saddhiṃ paribhogo na vaṭṭatī’’ti. Yadi hi vaṭṭeyya, tatopi dutiyikaṃ vinā gāmantaragamanādīsu āpatti eva siyā saṅgāhikattā tāsaṃ saṅgāhikalajjinigaṇato viya. Ñātikā na honti…pe… vaṭṭatīti vadantīti iminā aṭṭhakathāsu anāgatabhāvaṃ dīpeti. Tatthāpi vissāsikañātikabhikkhuniyo vinā bhikkhunibhāve aramantassa mānapakatikassa āpadāṭṭhānasambhavena taṃ vacanaṃ appaṭikkhittampi tadaññesaṃ na vaṭṭatiyevāti gahetabbaṃ. Bhikkhubhāvepīti bhikkhukālepi. Taṃ nissāyāti taṃ nissayācariyaṃ katvā. Upajjhā gahetabbāti upasampadāgahaṇatthaṃ upajjhā gahetabbā.

Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhiṃ bhikkhūhi, bhikkhūnaṃ sannidhiṃ bhikkhunīhi ca paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato puna paṭiggahetvā paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Pakatattoti aparivattaliṅgo. Rakkhatīti taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo.

Sāmaṃ gahetvāna nikkhipeyyāti sahatthena paṭiggahetvāna nikkhipeyya. Paribhuñjantassa āpattīti liṅgaparivatte jāte puna appaṭiggahetvā paribhuñjantassa āpatti.

Hīnāyāvattanenāti ettha keci ‘‘pakatattassa bhikkhuno sikkhaṃ appaccakkhāya ‘gihī bhavissāmī’ti gihiliṅgaggahaṇaṃ hīnāyāvattana’’nti vadanti, taṃ na yuttaṃ tattakena bhikkhubhāvassa avijahanato. Aññe pana ‘‘pārājikaṃ āpannassa bhikkhupaṭiññaṃ pahāya gihiliṅgabhāvūpagamanampi hīnāyāvattana’’nti vadanti, taṃ yuttameva. Pārājikaṃ āpanno hi taṃ paṭicchādetvā yāva bhikkhupaṭiñño hoti, tāva bhikkhu eva hoti bhikkhūnameva pārājikassa paññattattā. ‘‘Yo pana bhikkhū’’ti hi vuttaṃ. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiñca na janeti, attānaṃ omasantassa pācittiyañca janeti. Vuttañhi –

‘‘Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389).

Eke pana ‘‘pārājikaṃ āpannānaṃ dosaṃ paṭijānitvā gihiliṅgaggahaṇaṃ nāma sikkhāpaccakkhāne samodhānaṃ gacchati tenāpi paṭiññāya bhikkhubhāvassa vijahanato. Teneva vinayavinicchayādīsu hīnāyāvattanaṃ sikkhāpaccakkhāne samodhānetvā visuṃ taṃ na vuttaṃ. Tasmā bhikkhunīnaṃ vibbhamitukāmatāya gihiliṅgaggahaṇaṃ idha hīnāyāvattanaṃ tāsaṃ sikkhāpaccakkhānassa abhāvato. Tāsaṃ paṭiggahaṇavijahanassāpi sabbaso vattabbattā’’ti vadanti, tampi appaṭibāhiyameva. Tasmā pārājikānaṃ bhikkhunīnañca ‘‘uppabbajissāmī’’ti gihiliṅgaggahaṇaṃ hīnāyāvattananti gahetabbaṃ. Vibbhamotipi etasseva nāmaṃ, teneva taṃ khuddasikkhāyaṃ ‘‘acchedavissajjanagāhavibbhamā’’ti adhiṭṭhānavijahane vibbhamanāmena vuttaṃ.

Anapekkhavissajjanenāti aññassa adatvāva anatthikasseva paṭiggahitavatthūnaṃ bahi chaḍḍanena. Keci ‘‘paṭiggahitavatthūsu sāpekkhassa pure paṭiggahitabhāvato parimocanatthaṃ tattha paṭiggahamattassa vissajjanampi anapekkhavissajjanameva cīvarādiadhiṭṭhānapaccuddhāro viyā’’ti vadanti, taṃ na sundaraṃ tathāvacanābhāvā. Yatheva hi cīvarādīsu anapekkhavissajjanena adhiṭṭhānavijahanaṃ vatvāpi visuṃ paccuddhāro ca vutto, evamidhāpi vattabbaṃ, yathā ca cīvarādīsu kāyapaṭibaddhesupi paccuddhārena adhiṭṭhānaṃ vigacchati, na evamidha. Idha pana paṭiggahitavatthusmiṃ anapekkhassāpi kāyato mutteyeva tasmiṃ paṭiggahaṇaṃ vijahati. Tathā hi vuttaṃ ‘‘satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitamevā’’ti. Anapekkhavissajjanenāti ettha ca ‘‘anapekkhāyā’’ti ettakameva vattabbaṃ anapekkhataṃ muñcitvā idha visuṃ vissajjanassa abhāvā. Na hettha paccuddhāre viya vissajjanavidhānamatthi. Apica paṭiggahaṇamattavissajjane sati pure paṭiggahitopi āhāro bhuñjitukamyatāya uppannāya paṭiggahaṇamattaṃ vissajjetvā puna paṭiggahetvā yathāsukhaṃ bhuñjitabbo siyāti, tathā ca sannidhikārakasikkhāpade vuttā sabbāpi vinicchayabhedā niratthakā eva siyuṃ. Vuttañhi tattha –

‘‘Gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti…pe… tādise pattepi punadivase bhuñjantassa pācittiya’’ntiādi (pāci. aṭṭha. 253).

Tattha pana ‘‘paṭiggahaṇaṃ anapekkhacittena vissajjetvā bhuñjitabba’’nti ettakameva vattabbaṃ, na ca vuttaṃ. Katthaci īdisesu ca gaṇṭhikapattādīsu paṭiggahaṇe apekkhā kassacipi nattheva tappahānāya vāyāmato, tathāpi tatthagataāmise paṭiggahaṇaṃ na vigacchati. Kasmā? Bhikkhussa patte puna bhuñjitukāmatāpekkhāya vijjamānattā pattagatike āhārepi tassā vattanato. Na hi pattaṃ avissajjetvā taggatikaṃ āhāraṃ vissajjetuṃ sakkā, nāpi āhāraṃ avissajjetvā taggatikaṃ paṭiggahaṇaṃ vissajjetuṃ. Tasmā vatthuno vissajjanameva anapekkhavissajjanaṃ, na paṭiggahaṇassāti niṭṭhamettha gantabbaṃ. Teneva sannidhisikkhāpadassa anāpattivāre

‘‘Antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjatī’’ti –

Evaṃ sabbattha vatthuvissajjanameva vuttaṃ. Ettha ca ‘‘antosattāhaṃ adhiṭṭhetī’’ti bāhiraparibhogāya adhiṭṭhānavacanato vatthuṃ avissajjetvāpi kevalaṃ anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamanampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇameva, idañca sandhāya paṭiggahaṇamattavissajjanaṃ vuttaṃ siyā, suvuttameva siyā, tathā ca ‘‘puna paṭiggahetvā paribhuñjissāmī’’ti paṭiggahaṇavissajjanaṃ na vattabbaṃ siyā bāhiraparibhogādhiṭṭhānassa idhādhippetattā.

Sāratthadīpaniyañhi (sārattha. dī. pārājikakaṇḍa 2.69) ‘‘anapekkhavissajjanenāti ettha aññassa adatvāva anatthikatāya ‘natthi iminā kammaṃ na dāni naṃ paribhuñjissāmī’ti vatthūsu vā, ‘puna paṭiggahetvā paṭibhuñjissāmī’ti paṭiggahaṇe vā anapekkhavissajjanenā’’ti evaṃ paribhuñjitukāmasseva paṭiggahaṇamattavissajjanampi paṭiggahaṇavijahanakāraṇaṃ vuttaṃ, taṃ na gahetabbaṃ. Purimameva pana bāhiraparibhogādhiṭṭhānaṃ gahetabbaṃ. Idaṃ pana aṭṭhakathāsu ‘‘anapekkhavissajjanasaṅkhāte vissajjetī’’ti vuttapāḷipadatthe saṅgahetvā visuṃ na vuttaṃ. Nassati, vinassati, ḍayhati, vissāsaṃ vā gaṇhantīti imāni pana padāni acchinditvā gaṇhantīti imasmiṃ pade saṅgahitānīti veditabbaṃ.

Acchinditvā gahaṇenāti anupasampannānaṃ balakkārādinā acchinditvā gahaṇena. Upasampannānañhi acchindanavissāsaggāhesu paṭiggahaṇaṃ na vijahati. Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasu sammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasādiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu.

Pacchimikāya senāsanaggāhe paṭippassaddhepi appaṭippassaddhepi kathinatthārassa, tammūlakānaṃ pañcānisaṃsānañca abhāvassa samānattā tattha vijjamānampi senāsanaggāhapaṭippassaddhiṃ adassetvā tattha bhikkhūhi kattabbaṃ saṅgahameva dassetuṃ sace pacchimikāyātiādi vuttaṃ. Sace akusalavipāke …pe… chārattaṃ mānattameva dātabbanti idaṃ paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādinnaparivāsassa vā liṅge parivatte pakkhamānattaṃ carantassa vasena vuttaṃ. Sace panassa pakkhamānatte asamādinne eva puna liṅgaṃ parivattati, parivāsaṃ datvā parivutthaparivāsasseva chārattaṃ mānattaṃ dātabbaṃ. Parivāsadānaṃ natthi bhikkhukāle appaṭicchannabhāvato. Sace pana bhikkhukālepi sañcicca nāroceti, āpatti paṭicchannāva hoti, āpattipaṭicchannabhāvato parivāso ca dātabboti vadanti. Pārājikaṃ āpannānaṃ itthipurisānaṃ liṅge parivattepi pārājikattassa ekasmiṃ attabhāve avijahanato puna upasampadā na dātabbāti gahetabbaṃ. Teneva tesaṃ sīsacchinnapurisādayo nidassitā.

71. Tathevāti muccatu vā mā vāti imamatthaṃ atidisati. Aññesanti puthujjane sandhāya vuttaṃ. Tesañhi īdise ṭhāne asādiyanaṃ dukkaraṃ sotāpannādiariyānaṃ tattha dukkarattābhāvā. Na hi ariyā pārājikādilokavajjāpattiṃ āpajjanti.

73. Suphusitāti uparimāya dantapantiyā heṭṭhimā dantapanti āhacca ṭhitā, avivaṭāti attho. Tenāha ‘‘antomukhe okāso natthī’’ti. Uppāṭite pana oṭṭhamaṃse dante suyeva upakkamantassa thullaccayanti nimittena bahinimitte chupanattā vuttaṃ. Bahinikkhantadantajivhāsupi eseva nayo. Nijjhāmataṇhikā nāma lomakūpehi samuṭṭhitaaggijālāhi daḍḍhasarīratāya ativiya tasitarūpā. Ādi-saddena khuppipāsāsurā aṭṭhicammāvasiṭṭhā bhayānakasarīrā petiyo saṅgahitā. Visaññaṃ katvāti yathā so katampi upakkamaṃ na jānāti, evaṃ katvā. Tena ca visaññī ahutvā sādiyantassa pārājikamevāti dasseti. Upahatakāyappasādoti vātapittādidosehi kāyaviññāṇānuppādakabhāvena dūsitakāyappasādo, na pana vinaṭṭhakāyappasādo. Sīse patteti maggena maggappaṭipādane jāte. Appavesetukāmatāya eva nimittena nimittachupane thullaccayaṃ vuttaṃ, sevetukāmassa pana tatthāpi dukkaṭamevāti āha ‘‘dukkhaṭameva sāmanta’’nti.

74. Jāti-saddena sumanapupphapariyāyena tannissayo gumbo adhippetoti āha ‘‘jātipupphagumbāna’’nti. Tena ca jātiyā upalakkhitaṃ vanaṃ jātiyāvananti aluttasamāsoti dasseti. Ekarasanti vīthicittehi asammissaṃ.

77. Uppanne vatthumhīti itthīhi kataajjhācāravatthusmiṃ. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvāraṃ, evameva vā pāṭho. Tattha yaṃ ubhosu passesu rukkhathambhe nikhanitvā tattha majjhe vijjhitvā dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ nāma. Pavesananikkhamanakāle pana apanetvā thakanakayoggena kaṇṭakasākhāpaṭalena yuttaṃ dvāraṃ kaṇṭakadvāraṃ nāma. Gāmadvārassa pidhānatthaṃ padarena kaṇṭakasākhādīhi vā katassa kavāṭassa udukkhalapāsarahitatāya ekena saṃvarituṃ vivarituñca asakkuṇeyyassa heṭṭhā ekaṃ cakkaṃ yojenti, yena parivattamānena taṃ kavāṭaṃ sukhathakanaṃ hoti, taṃ sandhāya vuttaṃ ‘‘cakkalakayuttadvāra’’nti. Cakkameva hi lātabbaṭṭhena saṃvaraṇavivaraṇatthāya gahetabbaṭṭhena cakkalakaṃ, tena yuttampi kavāṭaṃ cakkalakaṃ nāma, tena yuttaṃ dvāraṃ cakkalakayuttadvāraṃ. Mahādvāresu pana dve tīṇipi cakkalakāni yojentīti āha phalakesūtiādi. Kiṭikāsūti veḷupesikāhi kaṇṭakasākhādīhi ca katathakanakesu. Saṃsaraṇakiṭikadvāranti cakkalakayantena saṃsaraṇakiṭikāyuttamahādvāraṃ. Gopphetvāti āvuṇitvā, rajjūhi ganthetvā vā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati taggatikattā. Atha bhikkhū…pe… nisinnā hontīti idaṃ bhikkhūnaṃ sannihitabhāvadassanatthaṃ vuttaṃ. Nipannepi ābhogaṃ kātuṃ vaṭṭati, nipajjitvā niddāyante pana ābhogaṃ kātuṃ na vaṭṭati asantapakkhe ṭhitattā. Raho nisajjāya viya dvārasaṃvaraṇaṃ nāma mātugāmānaṃ pavesananivāraṇatthaṃ anuññātanti āha bhikkhuniṃ vātiādi. Nisseṇiṃ āropetvāti idaṃ heṭṭhimatalassa sadvārabandhatāya vuttaṃ. Catūsu disāsu parikkhittassa kuṭṭassa ekābaddhatāya ‘‘ekakuṭṭake’’ti vuttaṃ. Pacchimānaṃ bhāroti pāḷiyā āgacchante sandhāya vuttaṃ. Yena kenaci parikkhitteti ettha parikkhepassa ubbedhato pamāṇaṃ sahaseyyappahonake vuttasadisameva.

Mahāpariveṇanti mahantaṃ aṅgaṇaṃ, tena ca bahujanasañcāraṃ dasseti, tenāha mahābodhītiādi. Aruṇe uggate vuṭṭhahati, anāpatti anāpattikhettabhūtāya rattiyā suddhacittena nipannattā. Pabujjhitvā puna supati āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ñatvā vā añatvā vā anuṭṭhahitvā sayitasantānena supati uṭṭhahitvā kattabbassa dvārasaṃvaraṇādino akatattā akiriyasamuṭṭhānā āpatti hoti anāpattikhette katanipajjanakiriyāya anaṅgattā. Ayañhi āpatti īdise ṭhāne akiriyā, divā asaṃvaritvā nipajjanakkhaṇe kiriyā ca acittakā cāti veditabbā. Purāruṇā pabujjhitvāpi yāva aruṇuggamanā sayantassāpi purimanayena āpattiyeva. Aruṇe uggate vuṭṭhahissāmīti…pe… āpattiyevāti ettha kadā tassa āpattīti? Vuccate – na tāva rattiyaṃ ‘‘divā āpajjati no ratti’’nti (pari. 323) vuttattā. ‘‘Anādariyadukkaṭā na muccatī’’ti vuttadukkaṭaṃ pana divāsayanadukkaṭameva na hoti anādariyadukkaṭattā. Evaṃ aruṇuggamane pana acittakaṃ akiriyasamuṭṭhānaṃ āpattiṃ āpajjatīti veditabbaṃ. So sace dvāraṃ saṃvaritvā ‘‘aruṇe uggate vuṭṭhahissāmī’’ti nipajjati, dvāre ca aññehi aruṇuggamanakāle vivaṭepi tassa anāpattiyeva dvārapidahanassa rattidivābhāgesu visesābhāvā. Āpattiāpajjanasseva kālaviseso icchitabbo, na tapparihārassāti gahetabbaṃ, ‘‘dvāraṃ asaṃvaritvā rattiṃ nipajjatī’’ti (pārā. aṭṭha. 1.77) hi vuttaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpattiyeva. Attanāpi anuṭṭhahitvāva sati paccaye vivaṭepi anāpattīti vadanti. Yathāparicchedameva ca na vuṭṭhātīti aruṇe uggateyeva uṭṭhāti. Āpattiyevāti mūlāpattiṃyeva sandhāya vuttaṃ, anādariyaāpatti pana purāruṇā uṭṭhitassāpi tassa hoteva ‘‘dukkaṭā na muccatī’’ti vuttattā, dukkaṭā na muccatīti ca purāruṇā uṭṭhahitvā mūlāpattiyā muttopi anādariyadukkaṭā na muccatīti adhippāyo.

Niddāvasena nipajjatīti vohāravasena vuttaṃ, pādānaṃ pana bhūmito amocitattā ayaṃ nipanno nāma na hoti, teneva anāpatti vuttā. Apassāya supantassāti kaṭiṭṭhito uddhaṃ piṭṭhikaṇṭake appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Kaṭiṭṭhiṃ pana bhūmiṃ phusāpentassa sayanaṃ nāma hoti. Piṭṭhipasāraṇalakkhaṇā hi seyyā. Dīghavandanādīsupi tiriyaṃ piṭṭhikaṇṭakānaṃ pasāritattā nipajjanamevāti āpatti pariharitabbāva ‘‘vandāmīti pādamūle nipajjī’’tiādīsu nipajjanasseva vuttattā. Tassāpi anāpatti patanakkhaṇe avisayattā, visaye jāte sahasā vuṭṭhitattā ca. Yassa pana visaññitāya pacchāpi avisayo, etassa anāpattiyeva patitakkhaṇe viya. Tattheva sayati na vuṭṭhātīti iminā visayepi akaraṇaṃ dasseti, teneva ‘‘tassa āpattī’’ti vuttaṃ.

Ekabhaṅgenāti ubho pāde bhūmito amocetvāva ekapassena sarīraṃ bhañjitvā nipanno. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho, tena ‘‘mahāaṭṭhakathāya likhitamahāpadumattheravādo aya’’nti dasseti. Tattha supantassāpi avisayattamatthīti mahāpadumattherena ‘‘avisayattā pana āpatti na dissatī’’ti vuttaṃ. Ācariyā pana supantassa visaññattābhāvena visayattā anāpattiṃ na kathayanti. Visaññatte sati anāpattiyeva. Dve pana janātiādipi mahāaṭṭhakathāyameva vacanaṃ, tadeva pacchā vuttattā pamāṇaṃ. Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahito. Ekabhaṅgena nipanno pana anipannattā āpattito muccatiyevāti gahetabbaṃ.

78. Apadeti ākāse. Padanti padavaḷañjaṃ, tenāha ‘‘ākāse pada’’nti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesaṃ uttānameva.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Paṭhamapārājikavaṇṇanānayo niṭṭhito.

2. Dutiyapārājikaṃ

Adutiyenāti asadisena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti yojanā.

Dhaniyavatthuvaṇṇanā

84. Rājūhi gahitanti rājagahanti āha ‘‘mandhātū’’ti. Rājapurohitena pariggahitampi rājapariggahitamevāti mahāgovindaggahaṇaṃ, nagarasaddāpekkhāya cettha ‘‘rājagaha’’nti napuṃsakaniddeso. Aññepettha pakāreti susaṃvihitārakkhattā rājūnaṃ gahaṃ gehabhūtanti rājagahantiādike pakāre. Vasantavananti kīḷāvanaṃ, vasantakāle kīḷāya yebhuyyattā pana vasantavananti vuttaṃ.

Sadvārabandhāti vassūpagamanayoggatādassanaṃ. Nālakapaṭipadanti suttanipāte (su. ni. 684 ādayo) nālakattherassa desitaṃ moneyyapaṭipadaṃ. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ. No ce labhati…pe… sāmampi kātabbanti iminā nāvāsatthavaje ṭhapetvā aññattha ‘‘asenāsaniko aha’’nti ālayakaraṇamattena upagamanaṃ na vaṭṭati. Senāsanaṃ pariyesitvā vacībhedaṃ katvā vassaṃ upagantabbamevāti dasseti. ‘‘Na, bhikkhave, asenāsanikenā’’tiādinā (mahāva. 204) hi pāḷiyaṃ ‘‘nālakapaṭipadaṃ paṭipannenāpī’’ti aṭṭhakathāyañca avisesena daḷhaṃ katvā vuttaṃ, nāvāsatthavajesuyeva ca ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā (mahāva. 203) asatipi senāsane ālayakaraṇavasena vassūpagamanaṃ anuññātaṃ, nāññatthāti gahetabbaṃ. Ayamanudhammatāti sāmīcivattaṃ. Katikavattānīti bhassārāmatādiṃ vihāya sabbadā appamattehi bhavitabbantiādikatikavattāni. Khandhakavattānīti ‘‘āgantukādikhandhakavattaṃ pūretabba’’nti evaṃ khandhakavattāni ca adhiṭṭhahitvā.

Vassaṃvutthāti padassa aṭṭhakathāyaṃ ‘‘purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘vutthavassā’ti vuccantī’’ti vuttattā mahāpavāraṇādivase pavāretvā vā appavāretvā vā aññattha gacchantehi sattāhakaraṇīyanimitte sati eva gantabbaṃ, nāsati, itarathā vassacchedo dukkaṭañca hotīti veditabbaṃ. ‘‘Imaṃ temāsaṃ vassaṃ upemī’’ti hi ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā’’ti (mahāva. 185) ca vuttaṃ. Idheva ca vassaṃvutthā temāsaccayena…pe… pakkamiṃsūti vuttaṃ. Pavāraṇādivasopi temāsapariyāpannova. Keci pana ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretunti (mahāva. 209) pavāraṇākammassa pubbeyeva vassaṃvutthānanti vutthavassatāya vuttattā mahāpavāraṇādivase sattāhakaraṇīyanimittaṃ vināpi yathāsukhaṃ gantuṃ vaṭṭatī’’ti vadanti, taṃ tesaṃ matimattaṃ, vutthavassānañhi pavāraṇānujānanaṃ anupagatachinnavassādīnaṃ nivattanatthaṃ kataṃ, na pana pavāraṇādivase avasitvā pakkamitabbanti dassanatthaṃ tadatthassa idha pasaṅgābhāvā, pavāraṇaṃ kātuṃ anucchavikānaṃ pavāraṇā idha vidhīyati, ye ca vassaṃ upagantvā vassacchedañca akatvā yāva pavāraṇādivasā vasiṃsu, te tattakena pavāraṇākammaṃ pati pariyāyato vutthavassāti vuccanti, appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ñāyato, na kathinakammaṃ pati temāsassa aparipuṇṇattā, itarathā tasmiṃ mahāpavāraṇādivasepi kathinatthārappasaṅgato. ‘‘Anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti (mahāva. 306) idaṃ pana ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā’’tiādi (mahāva. 185) ca nippariyāyato mahāpavāraṇāya anantarapāṭipadadivasato paṭṭhāya kathinatthāraṃ pakkamanañca sandhāya vuttaṃ, parivāre ca ‘‘kathinassa atthāramāso jānitabbo’’ti (pari. 412) vatvā ‘‘vassānassa pacchimo māso jānitabbo’’ti (pari. 412) vuttaṃ. Yo hi kathinatthārassa kālo, tato paṭṭhāyeva cārikāpakkamanassāpi kālo, na tato pure vassaṃvutthānaṃyeva kathinatthārārahattā. Yadaggena hi pavāraṇādivase kathinatthāro na vaṭṭati, tadaggena bhikkhūpi vutthavassā na honti pavāraṇādivasassa avutthattā.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.84) ‘‘ekadesena avutthampi taṃ divasaṃ vutthabhāgāpekkhāya vutthameva hotī’’tiādi vuttaṃ, taṃ na yuttaṃ, taṃdivasapariyosāne aruṇuggamanakāle vasantova hi taṃ divasaṃ vuttho nāma hoti parivāsaaraññavāsādīsu viya, ayañca vicāraṇā upari vassūpanāyikakkhandhake āvi bhavissatīti tattheva taṃ pākaṭaṃ karissāma.

Mahāpavāraṇāya pavāritāti purimikāya vassaṃ upagantvā acchinnavassatādassanaparaṃ etaṃ kenaci antarāyena appavāritānampi vutthavassattā. Na ovassiyatīti anovassakanti kammasādhanaṃ daṭṭhabbaṃ, yathā na temiyati, tathā katvāti attho. Anavayoti ettha anusaddo vicchāyaṃ vattatīti āha anu anu avayotiādi. Ācariyassa kammaṃ ācariyakanti āha ‘‘ācariyakamme’’ti. Kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissāya tambamattikāya.

85. Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Kiṃ-saddappayoge anāgatappaccayavidhānaṃ sandhāya tassa lakkhaṇantiādi vuttaṃ. Kiñcāpi therassa pāṇaghātādhippāyo natthi, anupaparikkhitvā karaṇena pana bahūnaṃ pāṇānaṃ maraṇattā pāṇe byābādhentassātiādi vuttaṃ. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte pāṇakānaṃ maraṇamattena pacchimānaṃ lesena gahaṇākāraṃ dasseti, tena ca ‘‘mama tādisaṃ akusalaṃ natthī’’ti pacchimānaṃ vipallāsalesaggahaṇanimittakiccaṃ na kattabbanti dīpitaṃ hoti. Diṭṭhānugatinti diṭṭhassa kammassa anupagamanaṃ anukiriyaṃ, diṭṭhiyā vā laddhiyā anugamanaṃ gāhaṃ. Ghaṃsitabbeti madditabbe, vināsitabbeti attho. Kataṃ labhitvā tattha vasantānampi dukkaṭamevāti idaṃ bhagavatā kuṭiyā bhedāpanavacanena siddhaṃ, sāpi tiṇadabbasambhārehi tulāthambhādīhi amissā suddhamattikāmayāpi iṭṭhakāhi katā vaṭṭati. Keci hi iṭṭhakāhiyeva thambhe cinitvā tadupari iṭṭhakāhiyeva vitānādisaṇṭhānena tulādidārusambhāravirahitaṃ chadanampi bandhitvā iṭṭhakāmayameva āvasathaṃ karonti, tādisaṃ vaṭṭati. Giñjakāvasathasaṅkhepena katāti ettha giñjakā vuccanti iṭṭhakā, tāhiyeva kato āvasatho giñjakāvasatho. Vayakammampīti mattikuddhāraṇaiṭṭhakadārucchedanādikārakānaṃ dinnabhattavettanādivatthubbayena nipphannakammampi atthi, etena kuṭibhedakānaṃ gīvādibhāvaṃ parisaṅkati. Titthiyadhajoti titthiyānameva saññāṇabhūtattā vuttaṃ. Te hi īdisesu cāṭiādīsu vasanti. Aññānipīti pi-saddena attanā vuttakāraṇadvayampi mahāaṭṭhakathāyameva vuttanti dasseti. Yasmā sabbamattikāmayā kuṭi sītakāle atisītā uṇhakāle ca uṇhā sukarā ca hoti corehi bhindituṃ, tasmā tattha ṭhapitapattacīvarādikaṃ sītuṇhacorādīhi vinassatīti vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti. Chindāpeyya vā bhindāpeyya vā anupavajjoti idaṃ ayaṃ kuṭi viya sabbathā anupayogārahaṃ sandhāya vuttaṃ. Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ, tattha akappiyabhāgova chinditabbo, na tadavaseso tassa kappiyattā, taṃ chindanto upavajjova hoti. Teneva vakkhati ‘‘ghaṭakampi vāḷarūpampi bhinditvā dhāretabba’’ntiādi.

Pāḷimuttakavinicchayavaṇṇanā

Chattadaṇḍaggāhakaṃ salākapañjaranti ettha yo pañjarasalākānaṃ majjhaṭṭho bunde puthulo ahicchattakasadiso agge sachiddo yattha daṇḍantaraṃ pavesetvā chattaṃ gaṇhanti, yo vā sayameva dīghatāya gahaṇadaṇḍo hoti, ayaṃ chattadaṇḍo nāma, tassa aparigaḷanatthāya chattasalākānaṃ mūlappadesadaṇḍassa samantato daḷhapañjaraṃ katvā suttehi vinandhanti, so padeso chattadaṇḍagāhakasalākapañjaraṃ nāma, taṃ vinandhituṃ vaṭṭati. Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthameva ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti, na tattha dosoti dasseti. Āraggenāti nikhādanamukhena. Daṇḍabundeti daṇḍamūle koṭiyaṃ. Chattamaṇḍalikanti chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ. Ukkiritvāti ninnaṃ, unnataṃ vā katvā.

Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ vasena vuttaṃ, ekavaṇṇasuttakenāpi na vaṭṭatiyeva, ‘‘pakatisūcikammameva vaṭṭatī’’ti hi vuttaṃ. Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante, anuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti diguṇasaṅkhalikākārena sibbanaṃ, veṇiṃ vā saṅkhalikaṃ vā karontīti pakatena sambandho. Agghiyaṃ nāma cetiyasaṇṭhānaṃ, yaṃ agghiyatthambhoti vadanti. Ukkirantīti uṭṭhapenti. Catukoṇameva vaṭṭatīti gaṇṭhikapāsakapaṭṭāni sandhāya vuttaṃ. Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti, te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo. Keci pana ‘‘koṇasuttā ca piḷakāti dveyevā’’ti vadanti, tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇehi nīhatasuttā koṇasuttā nāma. Samantato pana pariyantena katā caturassasuttā piḷakā nāma. Taṃ duvidhampi keci cīvarato visuṃ paññāyanatthāya vikārayuttaṃ karonti, taṃ nisedhāya ‘‘duviññeyyarūpā vaṭṭantī’’ti vuttaṃ, na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā. Yathā pakaticīvarato vikāro na paññāyati, evaṃ sibbitabbanti adhippāyo. Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇatāya na paññāyatīti āha ‘‘cīvare ratte’’ti. Maṇināti nīlamaṇiādimaṭṭhapāsāṇena, aṃsavaddhakakāyabandhanādikaṃ pana acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti. Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāmaṃ, taṃ chinditvāva pārupitabbaṃ, tenāha ‘‘rajitakāle chinditabba’’nti. Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi, taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ yaṃ panātiādi vuttaṃ. Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya. Gaṇṭhiketi dantādimaye. Pīḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapīḷakā.

Thālake vāti tambādimaye puggalike tividhepi kappiyathālake. Na vaṭṭatīti maṇivaṇṇakaraṇappayogo na vaṭṭati, telavaṇṇakaraṇatthaṃ pana vaṭṭati. Pattamaṇḍaleti tipusīsādimaye. ‘‘Na, bhikkhave, cittāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ, idaṃ pana pāḷiyā laddhampi idha pāḷiyā muttattā pāḷimuttakanaye vuttaṃ. Evamaññampi īdisaṃ.

Lekhā na vaṭṭatīti āraggena dinnalekhāva na vaṭṭati, jātihiṅgulikādivaṇṇehi katalekhā vaṭṭati. Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇachattākārassa mukhavaṭṭiyaṃ, ‘‘parissāvanacoḷabandhanaṭṭhāne’’ti keci.

Deḍḍubhasīsanti udakasappasīsaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Ekameva vaṭṭatīti ettha ekarajjukaṃ diguṇaṃ tiguṇaṃ katvāpi bandhituṃ na vaṭṭati, ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘‘bahurajjuka’’nti na vattabbaṃ ‘‘vaṭṭatī’’ti vuttattā, taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ. Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ, idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti; anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā.

Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kattabbe vidhe. Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovattikanti vadanti. Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti. Paricchedalekhāmattanti dantādīhi katavidhassa ubhosu koṭīsu kataparicchedarājimattaṃ.

‘‘Ujukamevā’’ti vuttattā caturassādisaṇṭhānāpi añjanī vaṅkagatikā na vaṭṭati. Sipāṭikāyāti vāsiādibhaṇḍanikkhipanapasibbake. Ārakaṇṭakaṃ nāma potthakādiaasaṅkhāraṇatthaṃ katadīghamukhasatthakanti vadanti. ‘‘Bhamakārānaṃ dāruādilikhanasatthaka’’nti keci. Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhapetabbaṃ pupphuḷakaṃ. Aññanti iminā piḷakādiṃ saṅgaṇhāti. Pipphaliketi yaṃ kiñci chedanake khuddakasatthe. Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti. Tasmā taṃ vaṭṭatīti iminā yaṃ aññampi vikāraṃ daḷhīkammādiatthāya karonti, na vaṇṇamaṭṭhatthāya, taṃ vaṭṭatīti dīpitaṃ, tena ca kattaradaṇḍakoṭiyaṃ aññamaññampi ghaṭṭanena saddaniccharaṇatthāya kataṃ ayovalayādikaṃ saṃyuttampi kappiyato upapannaṃ hoti. Maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti. Ujukameva bandhitunti sambandho, ubhosu vā passesu ekapasse vāti vacanaseso. Vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho.

Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane. Tattha kira pakkhittaṃ telaṃ sītalaṃ hoti. Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti sabbaṃ bhājanavikatiṃ saṅgaṇhāti. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati telabhājanesuyeva itthipurisarūpānaṃ paṭikkhittattā, telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti, kiñcāpi vadanti, etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamevettha na vaṭṭatīti gahetabbaṃ. Aññesanti sīmasāmikānaṃ. Rājavallabhehīti lajjīpesalādīnaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogā, teneva ‘‘sīmāyā’’ti vuttaṃ. Tesaṃ lajjīparisāti tesaṃ sīmāsāmikānaṃ anubalaṃ dātuṃ samatthā lajjīparisā. Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjībhikkhūhi kataṃ, sabbañcetaṃ sukatameva alajjīniggahatthāya pavattitabbato.

88. Avajjhāyantīti nīcato cintenti. Ujjhāyanatthoti bhikkhuno theyyakammanindanattho ‘‘kathañhi nāma adinnaṃ ādiyissatī’’ti, na pana dāru-saddavisesanattho tassa bahuvacanattā. Vacanabhedeti ekavacanabahuvacanānaṃ bhede. Sabbāvantanti bhikkhubhikkhunīādisabbāvayavavantaṃ. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya ‘‘bimbisāro’’ti vuccatīti veditabbaṃ. Porāṇasatthānurūpaṃ uppādito vīsatimāsappamāṇauttamasuvaṇṇagghanako lakkhaṇasampanno nīlakahāpaṇoti veditabbo. Rudradāmena nāma kenaci uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ pana dese nīlakahāpaṇā na santi, tatthāpi kāḷakavirahitassa niddhantasuvaṇṇassa pañcamāsagghanakena bhaṇḍena pādaparicchedo kātabbo. Tenāti nīlakahāpaṇassa catutthabhāgabhūtena. Pārājikavatthumhi vātiādi pārājikānaṃ sabbabuddhehi paññattabhāvena vuttaṃ, saṅghādisesādīsu pana itarāpattīsupi tabbatthūsu ca nānattaṃ nattheva, kevalaṃ keci sabbākārena paññapenti, keci ekadesenāti ettakameva viseso. Na hi kadācipi sammāsambuddhā yathāparādhaṃ atikkamma ūnamadhikaṃ vā sikkhāpadaṃ paññapenti.

Padabhājanīyavaṇṇanā

92. Punapi ‘‘āgantukāmā’’ti vuttattā ca sabbathā manussehi anivutthapubbe abhinavamāpite, ‘‘puna na pavisissāmā’’ti nirālayehi pariccatte ca gāme gāmavohārābhāvā gāmappavesanāpucchanādikiccaṃ natthīti veditabbaṃ. Araññaparicchedadassanatthanti gāmagāmūpacāresu dassitesu tadaññaṃ araññanti araññaparicchedo sakkā ñātunti vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi gahitoti daṭṭhabbo. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchati tathā abhidhamme vuttattā. Asatipi indakhīle indakhīlaṭṭhāniyattā ‘‘vemajjhameva indakhīloti vuccatī’’ti vuttaṃ. Yattha pana dvārabāhāpi natthi, tattha pākāravemajjhameva indakhīloti gahetabbaṃ. Luṭhitvāti pavaṭṭitvā.

Majjhimassa purisassa suppapāto vātiādi mātugāmassa kākuṭṭhāpanavasena gahetabbaṃ, na baladassanavasena ‘‘mātugāmo bhājanadhovanaudakaṃ chaḍḍetī’’ti (pārā. aṭṭha. 1.92) upari vuccamānattā, teneva ‘‘leḍḍupāto’’ti avatvā suppapātotiādi vuttaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacārova gāmoti adhippāyena ‘‘gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro’’ti vuttaṃ. Kataparikkhepoti iminā parikkhepato bahi upacāro na gahetabboti dasseti. Suppamusalapātopi aparikkhittagehasseva, so ca yato pahoti, tattheva gahetabbo, appahonaṭṭhāne pana vijjamānaṭṭhānameva gahetabbaṃ. Yassa pana gharassa samantato pākārādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāroti gahetabbaṃ.

Pubbe vuttanayenāti parikkhittagāme vuttanayena. Saṅkarīyatīti missīyati. Vikāle gāmappavesane ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha asaṅkarato cātiādi. Keci panettha pāḷiyaṃ ‘‘aparikkhittassa gāmassa upacāraṃ okkamantassāti idaṃ parikkhepārahaṭṭhānaṃ sandhāya vuttaṃ, na tato paraṃ ekaleḍḍupātaparicchinnaṃ upacāraṃ. Tasmā parikkhepārahaṭṭhānasaṅkhātaṃ gāmaṃ okkamantasseva āpatti, na upacāra’’nti vadanti, taṃ na gahetabbaṃ ‘‘gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmā’’ti (pārā. aṭṭha. 1.92) idheva aṭṭhakathāyaṃ vuttattā. Vikāle gāmappavesanasikkhāpadaṭṭhakathāyañhi aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti (pāci. aṭṭha. 512) ayameva nayo atidisito. Teneva mātikāṭṭhakathāyampi ‘‘yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā’’ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ, tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātaṃ gāmūpacāraṃ okkamantassa vikāle gāmappavesanāpatti hoti, mātikāyañca vikāle gāmaṃ paviseyyāti gāmaggahaṇeneva gāmūpacāropi gahitoti veditabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.

Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā ṭhitaṃ yaṃ ṭhānaṃ sabbametaṃ araññanti yojanā. Ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ, jiyāya pana āropitāya sattaṭṭhavidatthimattanti vadanti.

Kappiyanti anurūpavasena vuttaṃ akappiyassāpi appaṭiggahitassa paribhoge pācittiyattā. Pariccāgādimhi akate ‘‘idaṃ mayhaṃ santaka’’nti vatthusāminā aviditampi pariggahitameva bālummattādīnaṃ santakaṃ viya, tādisaṃ avaharantopi ñātakādīhi pacchā ñatvā vatthusāminā ca anubandhitabbato pārājikova hoti. Yassa vasena puriso theno hoti, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. Eko cittakoṭṭhāsoti ṭhānācāvanapayogasamuṭṭhāpako eko cittakoṭṭhāsoti attho.

Abhiyogavasenāti aṭṭakaraṇavasena. Saviññāṇakenevāti idaṃ saviññāṇakānaññeva āveṇikavinicchayaṃ sandhāya vuttaṃ. Pāṇo apadantiādīsu hi ‘‘padasā nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassātiādinā pāḷiyaṃ (pārā. 111), bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā ‘‘gaccha, palāyitvā sukhaṃ jīvā’’ti vadati, so ce palāyati, dutiyapadavāre pārājikantiādinā (pārā. aṭṭha. 1.114) aṭṭhakathāyañca yo saviññāṇakānaññeva āveṇiko vinicchayo vutto, so ārāmādiaviññāṇakesu na labbhatīti tādisaṃ sandhāya ‘‘saviññāṇakenevā’’ti vuttaṃ. Yo pana vinicchayo ārāmādiaviññāṇakesu labbhati, so yasmā saviññāṇakesu alabbhanako nāma natthi, tasmā vuttaṃ ‘‘nānābhaṇḍavasena saviññāṇakāviññāṇakamissakenā’’ti. Saviññāṇakena ca aviññāṇakena cāti attho. Yasmā cettha aviññāṇakeneva ādiyanādīni chapi padāni na sakkā yojetuṃ iriyāpathavikopanassa saviññāṇakavaseneva yojetabbato, tasmā ‘‘aviññāṇakenevā’’ti tatiyaṃ pakāraṃ na vuttanti daṭṭhabbaṃ.

Ārāmanti idaṃ upalakkhaṇamattaṃ dāsādisaviññāṇakassāpi idha saṅgahetabbato, nānābhaṇḍavasena hettha yojanā dassiyati. Parikappitaṭṭhānanti parikappitokāsaṃ. Suṅkaghātanti ettha maggaṃ gacchantehi satthikehi attanā nīyamānabhaṇḍato rañño dātabbabhāgo suṅko nāma, so ettha haññati adatvā gacchantehi avaharīyati, taṃ vā hanti ettha rājapurisā adadantānaṃ santakaṃ balakkārenāti suṅkaghāto, ‘‘ettha paviṭṭhehi suṅko dātabbo’’ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Katthacīti ekissā aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti ‘‘parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāvetī’’ti (pārā. 122) vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti ‘‘chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 125) evaṃ vuttesu chasu padesu ekaṃ apanetvā sesāni pañca padāni ekaṃ pañcakaṃ katvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti pañcahākārehītiādīsu. Sabbehipi padehīti parapariggahitañca hotītiādīhi sabbehi pañcahi padehi.

Pañcannaṃ avahārānaṃ samūho pañcakaṃ. Sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakantiādipadavasena nāmalābho daṭṭhabbo. Evaṃ sesesupi. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena, theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.

Nissaggiyo nāma…pe… pārājikassāti iminā bahisuṅkaghātapātanaṃ nissaggiyapayogoti dasseti. ‘‘Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassā’’ti (pārā. 101) vuttattā pana suddhacittena gahitaparabhaṇḍassa theyyacittena gumbādipaṭicchannaṭṭhāne khipanampi imasmiṃ nissaggiyapayoge saṅgayhatīti daṭṭhabbaṃ. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. Atha vā attano vattamānakkhaṇe avijjamānampi kiriyāsiddhisaṅkhātaṃ atthaṃ avassaṃ āpattiṃ sādhetītipi atthasādhako. Asukaṃ nāma bhaṇḍaṃ yadā sakkosīti idaṃ nidassanamattaṃ parassa telakumbhiyā upāhanādīnaṃ nikkhepapayogassāpi atthasādhakattā. Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ

‘‘Atthasādhako nāma ‘asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā’ti aññaṃ āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika’’nti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).

Imassa atthasādhakassa āṇattiyā ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayaṃ nesaṃ viseso. Tenevāha ‘‘asukaṃ nāma bhaṇḍaṃ yadā sakkosī’’tiādi. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ, ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo. Bhaṇḍaggahaṇappayogato āṇattiyā pubbattā āha ‘‘āṇattivasena pubbapayogo veditabbo’’ti. Payogena saha vattamāno avahāro sahapayogoti āha ‘‘ṭhānācāvanavasenā’’ti, idañca nidassanamattaṃ khīlasaṅkamanādīsupi asati ṭhānācāvane sahapayogattā. Vuttañhi mātikāṭṭhakathāyaṃ ‘‘ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).

Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ. Sakasaññāya adentassa āpatti natthīti vadanti. Sammaddoti nividdhatāsaṅkhobho. Bhaṭṭhe janakāyeti apagate janasamūhe. Attano santakaṃ katvā etasseva bhikkhuno dehīti idaṃ ubhinnampi kukkuccavinodanatthaṃ vuttaṃ. Avahārakassa hi ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyaṃ eta’’nti kukkuccaṃ uppajjeyya, itarassa ca ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā kiṇitvā gahitameva sandhāya vuttā. Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena veditabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ.

Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati, tattha nisīditvā vajjāvajjaṃ nirūpayantīti ‘‘akkhadassā’’ti vuccanti dhammavinicchanakā. Hananaṃ nāma hatthapādādīhi pothanañceva hatthanāsādicchedanañca hotīti āha ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti.

Padabhājanīyañca ‘‘hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chajjāya vā haneyyu’’nti (pārā. 92) vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena, veḷupesikāya vā. Chejjāya vāti hatthādīnaṃ chedanena. Chindanti etāya hatthapādādīnīti chejjā, satthaṃ, tena satthenātipi attho. Nīhareyyunti raṭṭhato nīhareyyuṃ. ‘‘Corosi…pe… thenosī’’ti ettha paribhāseyyunti padaṃ ajjhāharitvā attho veditabboti āha ‘‘corosi…pe… paribhāseyyu’’nti. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho.

93. Yattha yattha ṭhitanti bhūmiyādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti yena yena ākārena gahaṇaṃ upagacchati.

Bhūmaṭṭhakathāvaṇṇanā

94. Vācāya vācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Pāḷiyaṃ sesaaṭṭhakathāsu ca kudālaṃ vā piṭakaṃ vāti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ saṅkhepaṭṭhakathāyantiādi vuttaṃ. Theyyacittena katattā ‘‘dukkaṭehi saddhiṃ pācittiyānī’’ti vuttaṃ.

Aṭṭhavidhaṃ hetantiādīsu etaṃ dukkaṭaṃ nāma therehi dhammasaṅgāhakehi imasmiṃ ṭhāne samodhānetvā aṭṭhavidhanti dassitanti yojanā. Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato pana itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabbaṃ. Dasavidhaṃ ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragalla’’nti evamāgataṃ dasavidhaṃ ratanaṃ.

‘‘Muttā maṇi veḷuriyo ca saṅkho,

Silā pavāḷaṃ rajatañca hemaṃ;

Lohitakañca masāragallaṃ,

Dasete dhīro ratanāni jaññā’’ti. –

Hi vuttaṃ. Sattavidhaṃ dhaññanti sāli vīhi yavo kaṅgu kudrūsaṃ varako godhumoti imaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena turiyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durūpaciṇṇadukkaṭanti ‘‘akattabba’’nti vāritassa katattā duṭṭhu upaciṇṇaṃ caritanti durūpaciṇṇaṃ, tasmiṃ dukkaṭaṃ durūpaciṇṇadukkaṭaṃ. Vinaye paññattaṃ avasesaṃ dukkaṭaṃ vinayadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakapārājikaṃ cattāro saṅghādisesā caṇḍakāḷīsikkhāpadanti cha.

Sahapayogato paṭṭhāya cettha purimapurimā āpattiyo paṭippassambhantīti āha atha dhuranikkhepaṃ akatvātiādi. ‘‘Dhuranikkhepaṃ akatvā’’ti vuttattā dhuranikkhepaṃ katvā puna khaṇantassa purimāpattiyo na paṭippassambhantīti vadanti. ‘‘Chedanapaccayā dukkaṭaṃ desetvā muccatī’’ti vatvā pubbapayoge āpattīnaṃ desetabbatāya avuttattā sahapayoge patte pubbapayoge āpattiyo paṭippassambhantīti veditabbaṃ.

Aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ, yaṃ manusso karetiādi panettha opammanidassanaṃ. Saṃyogabhāvoti dvittaṃ sandhāya vuttaṃ, tena rassattassāpi nimittaṃ dassitanti veditabbaṃ. Ekassa mūleti ekassa santike. Sabbatthāpi āmasane dukkaṭaṃ, phandāpane thullaccayañca visuṃ visuṃ āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānīti vadanti, ekapayogena gaṇhantassāpi āmasanaphandāpanānampi labbhamānattā taṃ na gahetabbaṃ. Na hi sakkā anāmasitvā aphandāpetvā ca kiñci gahetuṃ. ‘‘Ekameva desetvā muccatī’’ti paṃsukhaṇanādisamānapayogepi purimā āpatti uttaramuttaraṃ āpattiṃ patvā paṭippassambhantīti saññāya kurundaṭṭhakathāyaṃ vuttaṃ, itaraṭṭhakathāsu pana khaṇanapayogabhedehi payoge payoge āpannā āpattiyo uttaramuttaraṃ patvā na paṭippassambhanti aññamaññaṃ sadisattā viyūhanaṃ patvā tā sabbāpi paṭippassambhanti visadisapayogattāti iminā adhippāyena paṭippassaddhividhānaṃ vuttanti veditabbaṃ. Iminā hi avahārakassa āsannaṃ orimantaṃ parāmasati.

Tatthevāti mukhavaṭṭiyameva. Bundenāti kumbhiyā heṭṭhimatalena. Ekaṭṭhāne ṭhitāya kumbhiyā ṭhānā cāvanaṃ chahi ākārehi veditabbanti sambandho. Ekaṭṭhāneti ca saṅkhalikabaddhabhāvena ekasmiṃ patiṭṭhitokāsaṭṭhāneti attho. Khāṇukaṃ kesaggamattampi ṭhānā cāvetīti khāṇukaṃ attano patiṭṭhitaṭṭhānato pañcahi ākārehi ṭhānā cāveti. Chinnamatte pārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti pañcamāsakādigarubhāvaparicchedo. Apabyūhantoti ṭhitaṭṭhānato apanayanavasena viyūhanto rāsiṃ karonto. Evaṃ katvāti bhājanamukhavaṭṭiyā kumbhigatena bhājanagatassa ekābaddhabhāvaṃ viyojetvāti attho. Upaḍḍhakumbhīyanti upaḍḍhapuṇṇāya kumbhiyā. Vinayadhammatāti adhikakāraṇālābhe vinayavinicchayadhammatāti adhippāyo. Na kevalañcettha garukatāva, suttānugamanampi atthīti dassento apicātiādimāha. Kaṇṭhena pana paricchinnakāleti mukhagataṃ ajjhohaṭakāleti attho. Ajjhoharaṇameva hettha paricchindanaṃ, na kaṇṭhapidahanaṃ. Cikkananti thaddhaṃ, bahalaṃ ghananti attho.

Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassaṃ pivanakaṃ yaṃ kiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati, hatthato muttamatte pārājikanti ettha avahāro vīmaṃsitabbo. Yadi ca dukūlādīsu sappitelānaṃ pavisanaṃ sandhāya pārājikaṃ bhaveyya, tattha paviṭṭhatelādino kumbhigatena ekābaddhatāya na tāva avahāro bhājanantaraṃ pavesetvā gahaṇakāle viya. Tathā hi vuttaṃ – ‘‘bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti, tāva rakkhatī’’tiādi. Atha telādivināsena pārājikaṃ bhaveyya, tadāpi tiṇajjhāpanādīsu viya avahāro natthi, dukkaṭena saddhiṃ bhaṇḍadeyyameva hoti, tathā ca pādagghanakaṃ telādiṃ pītaṃ dukūlādiṃ uddharantassāpi pārājikaṃ na siyā tattha paviṭṭhassa telādino vinaṭṭhaṭṭhena gahaṇakkhaṇe avijjamānattā, vijjamānattena ca uddhāreyeva pārājikaṃ vattabbaṃ, na hatthato muttamatteti. Sabbaaṭṭhakathāsu ca dukūlādīnaṃ pakkhipane hatthato muttamatte pārājikassa vuttattā na taṃ paṭikkhipituṃ sakkā. Aṭṭhakathāppamāṇena panetaṃ gahetabbaṃ, yutti panettha paṇḍitehi pubbāparaṃ saṃsanditvā uddhāretabbā.

Palibujjhissatīti nivāressati. Vuttanayena pārājikanti hatthato muttamatteyeva pārājikaṃ. Neva avahāro, na gīvāti attano bhājanattā vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha ‘‘bāhirantato pādagghanake gaḷite pārājika’’nti. Yathā tathā vā katassāti bāhirantato vā abbhantarantato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde.

Patthīnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha ‘‘akhāditabbaṃ vā apātabbaṃ vā karotī’’ti. Kasmā panettha dukkaṭaṃ vuttanti āha ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhiyā jajjarakaraṇena, chaḍḍanaṃ mātikāya ujukaraṇena ca saddhiṃ ekasabhāvaṃ. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca. Ettha evaṃ vinicchayaṃ vadantīti etasmiṃ mahāaṭṭhakathāyaṃ vutte atthe eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimapadadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimapadadvayaṃ sandhāya ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti idaṃ vuttanti adhippāyo. Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādīni chindanto viya kevalaṃ vināsetukāmatāya. Vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa vā udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassa vāti attho. Ayuttanti ceti pāḷiyaṃ purimadvayepi dukkaṭasseva vuttattā ‘‘purimadvaye pārājika’’nti idaṃ ayuttanti yadi tumhākaṃ siyāti attho. ti ayuttabhāvaṃ nisedhetvā tattha kāraṇamāha ‘‘aññathā gahetabbatthato’’ti.

Evameke vadantīti heṭṭhā vuttassa atthanayassa attanā anabhimatabhāvaṃ dassetvā sayaṃ aññathāpi pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ayaṃ panettha sārotiādimāha. Acāvetukāmovāti theyyacittena ṭhānā acāvetukāmova. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha nāsetukāmatāpakkhe panātiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassāpi dukkaṭaṃ yujjatīti vuttaṃ hoti.

Bhūmaṭṭhakathāvaṇṇanānayo niṭṭhito.

Ākāsaṭṭhakathāvaṇṇanā

96. Ākāsaṭṭhakathāyaṃ antovatthumhīti parikkhittassa vatthussa anto. Antogāmeti parikkhittassa gāmassa anto. Aparikkhitte pana vatthumhi gāme vā ṭhitaṭṭhānameva ṭhānaṃ. Aṭavimukhaṃ karoti…pe… rakkhatīti tena payogena tassa icchitaṭṭhānaṃ āgatattā rakkhati. Gāmato nikkhantassāti parikkhittagāmato nikkhantassa. Kapiñjaro nāma aññamaññaṃ yujjhāpanatthāya bālajanehi posāvaniyapakkhijāti.

Vehāsaṭṭhakathāvaṇṇanā

97. Vehāsaṭṭhakathāyaṃ chinnamatte muttamatteti yathā chinnaṃ muttañca pakatiṭṭhāne na tiṭṭhati, tathā chedanaṃ mocanañca sandhāya vuttaṃ.

Udakaṭṭhakathāvaṇṇanā

98. Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha ‘‘asandanake udake’’ti. Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ. Kaḍḍhatīti heṭṭhato osāreti. Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ. Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā. Paduminiyanti padumagacche. Kalāpabandhanti hatthakavasena khuddakaṃ katvā baddhaṃ kalāpabaddhaṃ. Bhārabaddhaṃ nāma sīsabhārādivasena baddhaṃ. Muḷālanti kandaṃ. Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ. Niddhamanatumbanti vāpiyā udakassa nikkhamananāḷaṃ. Udakavāhakanti mahāmātikaṃ. Avahārena so na kāretabboti iminā pāṇaṃ jīvitā voropane āpattiyā sabbattha na muccatīti dīpeti. Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā. Maritvā…pe… tiṭṭhantīti ettha matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro.

Nāvaṭṭhakathāvaṇṇanā

99. Nāvaṭṭhakathāyaṃ thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ pana ṭhānā cāvetvā mutte pārājikanti veditabbaṃ. Pāse baddhasūkaro viyātiādinā vuttaṃ sandhāyāha ‘‘tattha yutti pubbe vuttāevā’’ti. Vipannaṭṭhanāvāti visamavātehi desantaraṃ palātā, bhijjitvā vā vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā sāmikehi ca apariccattālayā vuccati. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Puggalassa natthi avahāroti sukkhamātikāyaṃ ujukaraṇanayena vuttaṃ. Taṃ attano pādena anakkamitvā hatthena ca anukkhipitvā aññasmiṃ daṇḍādīsu bandhitvā ṭhapite yujjati, attano pādena akkamitvā hatthena ca ukkhipitvā ṭhitassa pana balavavātena chattacīvarādīsu pahaṭesu pakatiṃ vijahitvā daḷhataraṃ akkamanagahaṇādipayogo abhinavo kātabbo siyā. Itarathā chattacīvarādīni vā vigacchanti, avahārako vā sayaṃ patissati, nāvā ca tadā na gamissati. Tasmā īdise abhinavappayoge sati avahārena bhavitabbaṃ. Sukkhamātikāyaṃ ujukatāya udakāgamanakāle kātabbakiccaṃ natthīti taṃ idha nidassanaṃ na hoti. Dāsaṃ pana pakatiyā palāyantaṃ ‘‘sīghaṃ yāhī’’ti vatvā pakatigamanato turitagamanuppādanādinā idha nidassanena bhavitabbanti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Vāte āgatepi yattha atilahukattā nāvāya kañci payogaṃ akatvā pakatiyā avahārako tiṭṭhati, tatthidaṃ aṭṭhakathāyaṃ vuttanti gahetabbaṃ.

Yānaṭṭhakathāvaṇṇanā

100. Yānaṭṭhakathāyaṃ ubhosu passesūti catunnaṃ thambhānaṃ upari caturassaṃ dārusaṅghāṭaṃ āropetvā tassa vāmadakkhiṇapassesu ubhosu vātātapādiparissayavinodanatthaṃ garuḷapakkhino ubho pakkhā viya katā sandamānikā. Dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti dvinnaṃ sikhānaṃ sandhiṭṭhāne gosiṅgāni viya dve koṭiyo ṭhapetvā upatthambhanī kappakatā nāma, sā dvīhipi koṭīhi bhūmiyaṃ patiṭṭhāti, tenāha ‘‘cha ṭhānānī’’ti. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā ca dvinnaṃ cakkānañca vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānāni, tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Akkhasīsehīti akkhadāruno dvīhi koṭīhi. Akkhuddhīhīti akkhadārunā sampaṭicchakā heṭṭhimabhāge kappakatā dve dārukhaṇḍā akkhuddhiyo nāma, tāsaṃ kappakatānaṃ dvinnaṃ kappasīsāni cattāri idha ‘‘akkhuddhiyo’’ti vuccanti, tenāha ‘‘catūhi ca akkhuddhīhī’’ti. Tāhi patiṭṭhitāhi patiṭṭhitaṭṭhānāni cattāri dhurena patiṭṭhitaṭṭhānaṃ ekanti pañca ṭhānāni honti. Uddhiyova ‘‘uddhikhāṇukā’’ti vuttā, uddhikhāṇukānaṃ abhāve akkhasīsānaṃ patiṭṭhānokāsaṃ dassento āha samameva bāhaṃ katvātiādi. Tattha samamevāti uddhiyo heṭṭhā anolambetvā bāhuno heṭṭhimabhāgaṃ samaṃ katvā dvinnaṃ bāhudārūnaṃ majjhe akkhasīsappamāṇena chiddaṃ katvā tattha akkhasīsāni pavesitāni honti, tena bāhānaṃ heṭṭhābhāgaṃ sabbaṃ bhūmiṃ phusitvā tiṭṭhati, tenāha ‘‘sabbaṃ pathaviṃ phusitvā tiṭṭhatī’’ti. Sesaṃ nāvāyaṃ vuttasadisanti iminā yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ pacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kiñci ṭhānaṃ sampattaṃ ṭhānā acālentova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotīti imaṃ nayaṃ atidisati.

Bhāraṭṭhakathāvaṇṇanā

101. Bhāraṭṭhakathāyaṃ bhāraṭṭhanti mātikāpadassa bhāro nāmāti idaṃ atthadassananti āha ‘‘bhāroyeva bhāraṭṭha’’nti. Purimagaleti galassa purimabhāge. Galavāṭakoti gīvāya uparimagalavāṭako. Uraparicchedamajjheti urapariyantassa majjhe. Sāmikehi anāṇattoti idaṃ yadi sāmikehi ‘‘imaṃ bhāraṃ netvā asukaṭṭhāne dehī’’ti āṇatto bhaveyya, tadā tena gahitabhaṇḍaṃ upanikkhittaṃ siyā, tañca theyyacittena sīsādito oropentassāpi avahāro na siyā, sāmikānaṃ pana dhuranikkhepe eva siyāti tato upanikkhittabhaṇḍabhāvato viyojetuṃ vuttaṃ, teneva vakkhati ‘‘tehi pana anāṇattattā pārājika’’nti. Ghaṃsantoti sīsato anukkhipanto, yadi ukkhipeyya, ukkhittamatte pārājikaṃ, tenāha sīsato kesaggamattampītiādi. Yo cāyanti yo ayaṃ vinicchayo.

Ārāmaṭṭhakathāvaṇṇanā

102. Ārāmaṭṭhakathāyaṃ ārāmaṃ abhiyuñjatīti idaṃ abhiyogakaraṇaṃ paresaṃ bhūmaṭṭhabhaṇḍādīsupi kātuṃ vaṭṭatiyeva. Ārāmādithāvaresu pana yebhuyyena abhiyogavaseneva gahaṇasambhavato ettheva pāḷiyaṃ abhiyogo vutto, iti iminā nayena sabbatthāpi sakkā ñātunti gahetabbaṃ. Adinnādānassa payogattāti sahapayogamāha. Vatthumhiyeva katapayogattā sahapayogavasena hetaṃ dukkaṭaṃ. Sayampīti abhiyuñjakopi. ‘‘Kiṃ karomi kiṃ karomī’’ti evaṃ kiṅkārameva paṭissuṇanto viya caratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti. Ukkocanti lañjaṃ. Sabbesaṃ pārājikanti kūṭavinicchayikādīnaṃ. Ayaṃ vatthusāmītiādikassa ubhinnaṃ dhuranikkhepakaraṇahetuno payogassa karaṇakkhaṇeva pārājikaṃ hotīti veditabbaṃ. Sace pana sāmikassa vimati ca dhuranikkhepo ca kamena uppajjanti, payogasamuṭṭhāpakacittakkhaṇe pārājikameva hoti, na thullaccayaṃ. Yadi vimatiyeva uppajjati, tadā thullaccayamevāti veditabbaṃ, ayaṃ nayo sabbattha yathānurūpaṃ gahetabbo. Dhuranikkhepavaseneva parājayoti sāmiko ‘‘ahaṃ na muccāmī’’ti dhuraṃ anikkhipanto aṭṭo parājito nāma na hotīti dasseti.

Vihāraṭṭhakathāvaṇṇanā

103. Vihāraṭṭhakathāyaṃ vihāranti upacārasīmāsaṅkhātaṃ sakalaṃ vihāraṃ. Pariveṇanti tassa vihārassa abbhantare visuṃ visuṃ pākārādiparicchinnaṭṭhānaṃ. Āvāsanti ekaṃ āvasathamattaṃ. Gaṇasantake paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha ‘‘dīghabhāṇakādibhedassa pana gaṇassā’’ti. Idhāpi sace ekopi dhuraṃ na nikkhipati, rakkhatiyeva. Esa nayo bahūnaṃ santake sabbattha.

Khettaṭṭhakathāvaṇṇanā

104. Khettaṭṭhakathāyaṃ nirumbhitvā vātiādīsu gaṇhantassāti paccekaṃ yojetabbaṃ, tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekaṃ vīhisīsaṃ. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. ‘‘Tasmiṃ bandhanā mocitamatte’’ti vacanato tasmiṃ bījādimhi bandhanā mutte sati tato anapanītepi ṭhānantarassa abhāvā pārājikameva. Yassa pana sīsādikassa santarādinā saha saṃsibbanaṃ vā ekābaddhatā vā hoti, tassa bandhanā mocite thullaccayaṃ, itaraṭṭhānato mocite pārājikanti gahetabbaṃ, tenāha vīhināḷantiādi. Sabhusanti palālasahitaṃ. Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu sahapayogo dhuranikkhepo cāti ubhayaṃ sambhavati. Khīlasaṅkamanādi ettha sahapayogo. Tasmiñca kate yadi sāmikā dhuraṃ na nikkhipanti puna gaṇhitukāmāva honti, na tāva avahāro, ‘‘khīlaṃ saṅkāmetvā khettādiṃ asuko rājavallabho bhikkhu gaṇhitukāmo’’ti ñatvā tassa balaṃ kakkhaḷādibhāvañca nissāya khīlasaṅkamanādikiriyāniṭṭhānato paṭhamameva sāmikā dhuraṃ nikkhipanti, na avahāro etassa payoganiṭṭhānato puretarameva dhurassa nikkhittattā. Yadā pana khīlasaṅkamanādipayogeneva dhuranikkhepo hoti, tadāyeva avahāro, tenevettha ‘‘tañca kho sāmikānaṃ dhuranikkhepenā’’ti vuttaṃ. Khīlādīnaṃ saṅkamitabhāvaṃ ajānitvā sāmikānaṃ sampaṭicchanampettha dhuranikkhepoti veditabbo. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati. Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha kaṇṭakasākhādīhi pādānaṃ antaraṃ paṭicchādetvā kassaci appavesārahaṃ katvā gahetukāmo hoti, avasānasākhāya pārājikaṃ, tenāha ‘‘sākhāparivāreneva attano kātuṃ sakkotī’’ti, dārūni ca nikhaṇitvā sākhāparivārañca katvā eva attano santakaṃ kātuṃ sakkotīti attho. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ ‘‘kedārapāḷi’’nti vuttaṃ. Idañca khīlasaṅkamanādinā gahaṇaṃ ārāmādīsupi labbhateva.

Vatthuṭṭhakathāvaṇṇanā

105. Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ.

106. Gāmaṭṭhakathāyaṃ ‘‘gāmo nāmā’’ti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā.

Araññaṭṭhakathāvaṇṇanā

107. Araññaṭṭhakathāyaṃ vinivijjhitvāti ujukameva vinivijjhitvā. Lakkhaṇacchinnassāti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi kataakkharādisaññāṇassa. Challiyā pariyonaddhanti iminā sāmikānaṃ nirāpekkhatāya cirachaḍḍitabhāvaṃ dīpeti, tenāha ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni ca honti. Dārūnīti gehādīnaṃ katattā avasiṭṭhadārūni. Gahetuṃ vaṭṭatīti sāmikānaṃ anālayattā vuttaṃ, te ca yadi gahaṇakāle disvā sālayā hutvā vārenti, gahetuṃ na vaṭṭatiyeva. ‘‘Dehī’’ti vutte dātabbamevāti ‘‘dehī’’ti vutte ‘‘dassāmī’’ti ābhogaṃ katvā gacchantassa ‘‘dehī’’ti avutte adatvā gamane āpatti natthi. Pacchāpi tehi codite dātabbameva.

Adisvā gacchati, bhaṇḍadeyyanti suddhacittena gatassa bhaṇḍadeyyaṃ. Ārakkhaṭṭhānampi suddhacittena atikkamitvā theyyacitte uppannepi avahāro natthi ārakkhaṭṭhānassa atikkantattā. Keci pana ‘‘yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā puna theyyacittaṃ uppādetvā gacchati, pārājikamevā’’ti vadanti, taṃ na yuttaṃ ‘‘ārakkhaṭṭhānaṃ patvā…pe… assatiyā atikkamatī’’ti, sahasā taṃ ṭhānaṃ atikkamatītiādinā (pārā. aṭṭha. 1.107) ca ārakkhaṭṭhānātikkameyeva āpattiyā vuccamānattā, ārakkhaṭṭhānātikkamameva sandhāya ‘‘idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā’’ti vuttaṃ. Yañca ‘‘yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā’’ti kāraṇaṃ vuttaṃ, tampi ārakkhaṭṭhānato bahi pārājikāpajjanassa kāraṇaṃ na hoti bhaṇḍadeyyabhāvasseva kāraṇattā. Tesaṃ santakatteneva hi bahi katassāpi bhaṇḍadeyyaṃ jātaṃ, itarathā ca bhaṇḍadeyyampi na siyā suṅkaghātātikkame viya. Addhikehi dinnameva suṅkikānaṃ santakaṃ hoti, nādinnaṃ, tena taṃ ṭhānaṃ yato kutoci paccayato suddhacittena atikkantassa bhaṇḍadeyyampi na hoti. Idha pana araññasāmikānaṃ santakattā sabbatthāpi bhaṇḍadeyyameva hoti, tenevetaṃ araññe ārakkhaṭṭhānaṃ suṅkaghātatopi garutaraṃ jātaṃ. Yadi hi ārakkhaṭṭhānato bahipi theyyacitte sati avahāro bhaveyya, ārakkhaṭṭhānaṃ patvātiādinā ṭhānaniyamo niratthako siyā yattha katthaci theyyacitte uppanne pārājikanti vattabbato. Tasmā ārakkhaṭṭhānato bahi theyyacittena gacchantassa avahāro na bhavati evāti niṭṭhamettha gantabbaṃ. Idaṃ pana theyyacittena pariharantassāti yasmiṃ padese atikkante tesaṃ araññaṃ ārakkhaṭṭhānañca atikkanto nāma hoti, taṃ padesaṃ ākāsenāpi atikkamanavasena gacchantassāpīti attho.

Udakakathāvaṇṇanā

108. Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko, ‘‘samekhalā cāṭi udakamaṇiko’’tipi vadanti. Tatthāti tesu bhājanesu. Bhūtagāmena saddhimpīti pi-saddena akappiyapathavimpi saṅgaṇhāti. Taḷākarakkhaṇatthāyāti ‘‘mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī’’ti taḷākarakkhaṇatthaṃ. Nibbahanaudakanti ettha taḷākassa ekena unnatena passena adhikajalaṃ nibbahati nigacchati etenāti ‘‘nibbahana’’nti adhikajalanikkhamanamātikā vuccati. Tattha gacchamānaṃ udakaṃ nibbahanaudakaṃ nāma. Niddhamanatumbanti sassādīnaṃ atthāya iṭṭhakādīhi kataṃ udakanikkhamanapanāḷi. Mariyādaṃ dubbalaṃ katvāti ettha dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kattabbameva. Yattakaṃ tappaccayā sassaṃ uppajjatīti bījakasikammādibbayaṃ ṭhapetvā yaṃ adhikalābhaṃ uppajjati, taṃ sandhāya vuttaṃ. Na hi tehi kātabbaṃ vayakaraṇampi etassa dātabbaṃ. Idañca taruṇasasse jāte udakaṃ vināsentassa yujjati, sasse pana sabbathā akateyeva udakaṃ vināsentena ca udakagghameva dātabbaṃ, na tappaccayā sakalaṃ sassaṃ tena vināsitabhaṇḍasseva bhaṇḍadeyyattā, itarathā vāṇijjādiatthāya parehi ṭhapitabhaṇḍaṃ avaharantassa tadubhayampi gahetvā bhaṇḍagghaṃ kātabbaṃ siyā, tañca na yuttanti amhākaṃ khanti. Sāmikānaṃ dhuranikkhepenāti ettha ekassa santake taḷāke khette ca jāte tasseva dhuranikkhepena pārājikaṃ, yadi pana taṃ taḷākaṃ sabbasādhāraṇaṃ, khettāni pāṭipuggalikāni, tassa tassa puggalasseva dhuranikkhepe avahāro, atha khettānipi sabbasādhāraṇāni, sabbesaṃ dhuranikkhepeyeva pārājikaṃ, nāsatīti daṭṭhabbaṃ.

Aniggateti anikkhante, taḷākeyeva ṭhiteti attho. Paresaṃ mātikāmukhanti khuddakamātikāmukhaṃ. Asampattevāti taḷākato nikkhamitvā mahāmātikāyaṃ eva ṭhite. Anikkhante baddhā subaddhāti taḷākato anikkhante bhaṇḍadeyyampi na hoti sabbasādhāraṇattā udakassāti adhippāyo. Nikkhante pana pāṭipuggalikaṃ hotīti āha ‘‘nikkhante baddhā bhaṇḍadeyya’’nti. Idha pana khuddakamātikāyaṃ appaviṭṭhattā avahāro na jāto, ‘‘taḷākato aniggate paresaṃ mātikāmukhaṃ asampattevā’’ti heṭṭhā vuttassa vikappadvayassa ‘‘anikkhante baddhā subaddhā, nikkhante baddhā bhaṇḍadeyya’’nti idaṃ dvayaṃ yathākkamena yojanatthaṃ vuttaṃ. Natthi avahāroti ettha ‘‘avahāro natthi, bhaṇḍadeyyaṃ pana hotī’’ti keci vadanti, taṃ na yuttaṃ. Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā parasantakavatthu na hotīti adhippāyo.

Dantaponakathāvaṇṇanā

109. Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti ‘‘yathāsukhaṃ bhikkhusaṅgho paribhuñjatū’’ti abhājetvāva yāvadicchakaṃ gahaṇatthameva ṭhapitattā arakkhitattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassāpi natthi avahāro. Khādantu, puna sāmaṇerā āharissantīti keci therā vadeyyunti yojetabbaṃ.

Vanappatikathāvaṇṇanā

110. Vanappatikathāyaṃ sandhāritattāti chinnassa rukkhassa patituṃ āraddhassa sandhāraṇamattena vuttaṃ, na pana maricavalliādīhi pubbe veṭhetvā ṭhitabhāvena. Tādise hi chinnepi avahāro natthi araññaṭṭhakathāyaṃ veṭhitavalliyaṃ viya. Ujukameva tiṭṭhatīti iminā sabbaso chindanameva valliādīhi asambaddhassa rukkhassa ṭhānācāvanaṃ pubbe viya ākāsādīsu phuṭṭhasakalapadesato mocananti āveṇikamidha ṭhānācāvanaṃ dasseti. Keci pana ‘‘rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvana’’nti vadanti, tanna, rukkhena phuṭṭhassa sakalassa ākāsapadesassa pañcahi chahi vā ākārehi anatikkamitattā. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. Maṇḍūkakaṇṭakaṃ vāti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭakanti vadanti, eke ‘‘visamacchakaṇṭaka’’ntipi vadanti.

Haraṇakakathāvaṇṇanā

111. Haraṇakakathāyaṃ haraṇakanti vatthusāminā hariyamānaṃ. So ca pādaṃ agghati, pārājikamevāti ‘‘antaṃ na gaṇhissāmī’’ti asallakkhitattā sāmaññato ‘‘gaṇhissāmi eta’’nti sallakkhitasseva paṭassa ekadesatāya tampi gaṇhitukāmovāti pārājikaṃ vuttaṃ. Sabhaṇḍahārakanti sahabhaṇḍahārakaṃ, sakārādesassa vikappattā saha saddova ṭhito, bhaṇḍahārakena saha taṃ bhaṇḍanti attho. Sāsaṅkoti ‘‘yadi upasaṅkamitvā bhaṇḍaṃ gaṇhissāmi, āvudhena maṃ pahareyyā’’ti bhayena sañjātāsaṅko. Ekamantaṃ paṭikkammāti bhayeneva anupagantvā maggato sayaṃ paṭikkamma. Santajjetvāti pharusavācāya ceva āvudhaparivattanādikāyavikārena ca santajjetvā. Anajjhāvutthakanti apariggahitakaṃ. Ālayena anadhimuttampi bhaṇḍaṃ anajjhāvutthakaṃ nāma hotīti āha ‘‘āharāpente dātabba’’nti, iminā paṭhamaṃ pariccattālayānampi yadi pacchāpi sakasaññā uppajjati, tesaññeva taṃ bhaṇḍaṃ hoti, balakkārenāpi sakasaññāya tassa gahaṇe doso natthi, adadantasseva avahāroti dasseti. Yadi pana sāmino ‘‘pariccattaṃ mayā paṭhamaṃ, idāni mama santakaṃ vā etaṃ, no’’ti āsaṅkā hoti, balakkārena gahetuṃ na vaṭṭati sakasaññābaleneva puna gahetabbabhāvassa āpannattā. ‘‘Adentassa pārājika’’nti vacanato corassa sakasaññāya vijjamānāyapi sāmikesu sālayesu adātuṃ na vaṭṭatīti dīpitaṃ hoti. Aññesūti mahāpaccariyādīsu. Vicāraṇāyeva natthīti iminā tatthāpi paṭikkhepābhāvato ayameva atthoti dasseti.

Upanidhikathāvaṇṇanā

112. Upanidhikathāyaṃ saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanappayogaṃ vinā nāhaṃ gaṇhāmītiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle ‘‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi. Keci panettha ‘‘pārājikameva paṭisāmanappayogassa katattā’’ti vadanti, taṃ tesaṃ matimattaṃ, na sārato paccetabbaṃ. Paṭisāmanakāle hissa theyyacittaṃ natthi, ‘‘na dāni tassa dassāmī’’ti theyyacittuppattikkhaṇe pana sāmino dhuranikkhepacittuppattiyā hetubhūto kāyavacīpayogo natthi, yena so āpattiṃ āpajjeyya. Na hi akiriyasamuṭṭhānāyaṃ āpattīti. Dāne saussāho, rakkhati tāvāti avahāraṃ sandhāya avuttattā nāhaṃ gaṇhāmītiādinā musāvādakaraṇe pācittiyameva hoti, na dukkaṭaṃ theyyacittābhāvena sahapayogassāpi abhāvatoti gahetabbaṃ. Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti, na tāva paṭhamena bhaṇḍapaṭisāmanappayogena tadā theyyacittābhāvā, nāpi ‘‘dassāmī’’ti kathanappayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā ‘‘dehī’’ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpeti, yena ca so ‘‘adātukāmo ayaṃ vikkhipatī’’ti ñatvā dhuraṃ nikkhipati, teneva payogenassa āpatti. Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi. Adātukāmatāya hi kadā te dinnaṃ, kattha te dinnantiādipariyāyavacanenāpi sāmikassa dhure nikkhipāpite āpattiyeva. Teneva aṭṭhakathāyaṃ vuttaṃ – ‘‘kiṃ tumhe bhaṇatha…pe… evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājika’’nti (pārā. aṭṭha. 1.111). Parasantakassa parehi gaṇhāpane eva pariyāyato mutti, na sabbatthāti gahetabbaṃ. Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro, theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ.

Eseva nayoti uddhāreyeva corassa pārājikaṃ, kasmā? Aññehi sādhāraṇassa abhiññāṇassa vuttattā. Aññaṃ tādisameva gaṇhante yujjatīti saññāṇato okāsato ca tena sadisameva aññaṃ gaṇhante yujjati, corena sallakkhitappadesato taṃ apanetvā kehici tattha tādise aññasmiṃ patte ṭhapite taṃ gaṇhanteyeva yujjatīti adhippāyo, tena corena divā sallakkhitapattaṃ aññattha apanetvā tadaññe tādise patte tattha ṭhapitepi corassa pacchā rattibhāge uppajjamānaṃ theyyacittaṃ divā sallakkhitappadese ṭhapitaṃ aññaṃ tādisaṃ pattameva ālambitvā uppajjatīti dassitaṃ hoti. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Atādisameva gaṇhante yujjatīti atādisassa therena gahaṇakkhaṇe avahārābhāvato pacchā hatthapattaṃ ‘‘ta’’nti vā ‘‘añña’’nti vā saññāya ‘‘idaṃ gahetvā gacchāmī’’ti gamane padavāreneva avahāro yujjatīti adhippāyo.

Pārājikaṃ natthīti padavārepi pārājikaṃ natthi upanidhibhaṇḍe viyāti gahetabbaṃ. Gāmadvāranti bahigāme vihārassa patiṭṭhitattā gāmappavesassa ārambhappadesadassanavasena vuttaṃ, antogāmanti attho. Dvinnampi uddhāreyeva pārājikanti therassa abhaṇḍāgārikattā vuttaṃ. Yadi hi so bhaṇḍāgāriko bhaveyya, sabbampi upanikkhittameva siyā, upanikkhittabhaṇḍe ca theyyacittena gaṇhatopi na tāva therassa avahāro hoti, corasseva avahāro. Ubhinnampi dukkaṭanti therassa attano santakatāya corassa sāmikena dinnattā avahāro na jāto, ubhinnampi asuddhacittena gahitattā dukkaṭanti attho.

Āṇattiyā gahitattāti ‘‘pattacīvaraṃ gaṇhā’’ti evaṃ therena kataāṇattiyā gahitattā. Aṭaviṃ pavisati, padavārena kāretabboti ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti therena vihārato paṭṭhāya gāmamaggepi sakalepi gāme vicaraṇassa niyamitattā maggato okkamma gacchantasseva padavārena āpatti vuttā. Vihārassa hi parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ daharassa therāṇattiyā sañcaraṇūpacārova hoti, na pana tato paraṃ. Teneva ‘‘upacārātikkame pārājikaṃ. Gāmūpacārātikkame pārājika’’nti ca vuttaṃ. Paṭinivattane cīvaradhovanādiatthāya pesanepi eseva nayo. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvā tiṭṭhanto vā nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāvatā pariniṭṭhitattā. ‘‘Asukaṃ nāma gāma’’nti aniyametvā ‘‘antogāmaṃ gamissāmā’’ti avisesena vutte vihārasāmantā pubbe piṇḍāya paviṭṭhapubbā sabbe gocaragāmāpi khettamevāti vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ. Eseva nayoti antarāmagge theyyacittaṃ uppādetvātiādinā (pārā. aṭṭha. 1.112) vuttaṃ nayaṃ atidisati.

Nimitte vā kateti cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatītiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasseti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya (pārā. 101). Yathā vā tathā vā nassatīti aggiādinā nassati, añño vā kocīti iminā yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ.

Itarassāti corassa. Itaraṃ gaṇhato uddhāre pārājikanti ettha ‘‘pavisitvā tava sāṭakaṃ gaṇhāhī’’ti imināva upanidhibhāvato mocitattā, sāmikassa itaraṃ gaṇhato attano sāṭake ālayassa sabbhāvato ca ‘‘uddhāre pārājika’’nti vuttaṃ. Sāmiko ce ‘‘mama santakaṃ idaṃ vā hotu, aññaṃ vā, kiṃ tena, alaṃ mayhaṃ iminā’’ti evaṃ suṭṭhu nirālayo hoti, corassa pārājikaṃ natthīti gahetabbaṃ. Na jānantīti tena vuttavacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha ‘‘taṃ māressāmā’’ti ettake vuttepi vivarituṃ vaṭṭati gilānapakkhe ṭhitattā avisayoti vuttattā. Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi. ‘‘Dvāraṃ chinditvā parikkhāraṃ harissāmā’’ti ettake vuttepi vivarituṃ vaṭṭatiyeva. Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakepi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.

Lolamahātheroti mando momūho ākiṇṇavihārī. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihārarakkhaṇavāre niyutto vihāravāriko, vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraññeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu, ‘‘corehi haṭabhaṇḍaṃ āharissāmā’’ti tadanupathaṃ gatesupi eseva nayo. Nibaddhaṃ katvāti ‘‘asukakule yāgubhattaṃ vihāravārikānaññevā’’ti evaṃ niyamanaṃ katvā. Dve tisso yāgusalākā cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ, tato ūnaṃ vā hotu adhikaṃ vā attano veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ. Nissitake jaggentīti tehi vihāraṃ jaggāpentīti attho. Asahāyakassāti sahāyarahitassa. Attadutiyassāti appicchassa attā sarīrameva dutiyo assa nāññoti attadutiyo. Tadubhayassāpi atthassa vibhāvanaṃ yassātiādi, etena sabbena ekekassa vāro na pāpetabboti dassitanti veditabbaṃ. Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya. Ṭhapentīti dāyakā ṭhapenti. Taṃ gahetvāti taṃ ārāmikādīhi diyyamānaṃ bhāgaṃ gahetvā. Na gāhāpetabboti ettha abbhokāsikassāpi attano adhikaparikkhāro vā ṭhapito atthi, cīvarādisaṅghikabhāgepi ālayo vā atthi, sopi gāhāpetabbova. Diguṇanti aññehi labbhamānato diguṇaṃ. Pakkhavārenāti aḍḍhamāsavārena.

Suṅkaghātakathāvaṇṇanā

113. Suṅkaghātakathāyaṃ suṅkaṃ yattha rājapurisā hananti adadantānaṃ santakaṃ acchinditvāpi gaṇhanti, taṃ ṭhānaṃ suṅkaghātanti evampi attho daṭṭhabbo. Vuttamevatthaṃ pākaṭaṃ kātuṃ tañhītiādi vuttaṃ. Dutiyaṃ pādaṃ atikkāmetīti ettha paṭhamapādaṃ paricchedato bahi ṭhapetvā dutiyapāde uddhaṭamatte pārājikaṃ. Uddharitvā bahi aṭṭhapitepi bahi ṭhito eva nāma hotīti katvā evaṃ sabbattha padavāresupīti daṭṭhabbaṃ. Parivattitvā abbhantarimaṃ bahi ṭhapeti, pārājikanti idaṃ sayaṃ bahi ṭhatvā paṭhamaṃ abbhantarimaṃ ukkhipitvā vā samakaṃ ukkhipitvā vā parivattanaṃ sandhāya vuttaṃ. Bahi ṭhatvā ukkhittamatte hi sabbaṃ bahigatameva hotīti. Sace pana so bahi ṭhatvāpi bāhirapuṭakaṃ paṭhamaṃ anto ṭhapetvā pacchā abbhantarimaṃ ukkhipitvā bahi ṭhapeti, tadāpi ekābaddhatāya avijahitattā avahāro na dissati. Keci pana ‘‘bhūmiyaṃ patitvā vattantaṃ puna anto pavisati, pārājikamevāti (pārā. aṭṭha. 1.113) vuttattā bāhirapuṭake antopaviṭṭhepi bahigatabhāvato na muccati, antogataṃ pana puṭakaṃ paṭhamaṃ, pacchā eva vā bahi ṭhapitamatte vā pārājikamevā’’ti vadanti, taṃ na yuttaṃ. Bahi bhūmiyaṃ pātitassa kenaci saddhiṃ ekābaddhatāya abhāvena antopaviṭṭhepi pārājikamevāti vattuṃ yuttaṃ, idaṃ pana ekābaddhattā tena saddhiṃ na sameti. Tasmā yathā antobhūmigatena ekābaddhatā na hoti, evaṃ ubhayassāpi bahigatabhāve sādhiteyeva avahāroti viññāyati, vīmaṃsitvā gahetabbaṃ. Ye pana parivattitvāti imassa nivattitvāti atthaṃ vadanti, tehi pana abbhantarimaṃ bahi ṭhapetīti ayamattho gahito hotīti tattha saṅkāyeva natthi. Ekābaddhanti kājakoṭiyaṃ rajjuyā bandhanaṃ sandhāya vuttaṃ. Abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, pārājikanti bahi gahitakājakoṭiyaṃ ṭhapitaṃ yadi pādaṃ agghati, pārājikameva, antoṭhapitena ekābaddhatāya abhāvāti adhippāyo. Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ pavisitvā appavisitvā vā ṭhapeti. Suṅkaṭṭhānassa bahi ṭhitanti yānādīhi nīhaṭattā bahi ṭhitaṃ. Keci pana ‘‘bahi ṭhapita’’nti pāṭhaṃ vikappetvā suṅkaṭṭhānato pubbeva bahi ṭhapitanti atthaṃ vadanti, taṃ na sundaraṃ; suṅkaṭṭhāne pavisitvā yāne ṭhapitepi pavattitvā gate viya dosābhāvato. Yo pana suṅkaṭṭhānassa antova pavisitvā ‘‘suṅkaṭṭhāna’’nti ñatvā theyyacittena āgatamaggena paṭinivattitvā gacchati, tassāpi yadi tena disābhāgena gacchantānampi hatthato suṅkaṃ gaṇhanti, pārājikameva. Imasmiṃ ṭhāneti yānādīhi nīharaṇe. Tatrāti tasmiṃ eḷakalomasikkhāpade (pārā. 571 ādayo).

Pāṇakathāvaṇṇanā

114. Pāṇakathāyaṃ āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi ‘‘yāva iṇadānā ayaṃ tumhākaṃ santike hotū’’ti iṇadāyakānaṃ niyyātito. Avahāro natthīti mātāpitūhi puttassa apariccattattā mātāpitūnañca asantakattā avahāro natthi. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti iminā āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha āṭhapitaputtahārakassa gīvāti dassitanti vadanti. Dāsassa jātoti ukkaṭṭhalakkhaṇaṃ dassetuṃ vuttaṃ. Dāsikucchiyaṃ pana adāsassa jātopi ettheva saṅgahito. Paradesato paharitvāti paradesavilumpakehi rājacorādīhi paharitvā. Sukhaṃ jīvāti vadatīti theyyacittena sāmikānaṃ santikato palāpetukāmatāya vadati, tathā pana acintetvā kāruññena ‘‘sukhaṃ gantvā jīvā’’ti vadantassa natthi avahāro, gīvā pana hoti. Dutiyapadavāreti yadi dutiyapadaṃ avassaṃ uddharissati, bhikkhussa ‘‘palāyitvā sukhaṃ jīvā’’ti vacanakkhaṇeyeva pārājikaṃ. Anāpatti pārājikassāti tassa vacanena vegavaḍḍhane akatepi dukkaṭā na muccatīti dasseti. ‘‘Adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’ti (pārā. 89, 91) ādānasseva vuttattā vuttapariyāyena muccatīti.

Catuppadakathāvaṇṇanā

117. Catuppadakathāyaṃ pāḷiyaṃ āgatāvasesāti pāḷiyaṃ āgatehi hatthi ādīhi aññe pasu-saddassa sabbasādhāraṇattā. Bhiṅkacchāpanti ‘‘bhiṅkā bhiṅkā’’ti saddāyanato evaṃ laddhanāmaṃ hatthipotakaṃ. Antovatthumhīti parikkhitte. Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ, aparikkhittanagare pana antonagare ṭhitassāpi ṭhitaṭṭhānameva ṭhānaṃ. Khaṇḍadvāranti attanā khaṇḍitadvāraṃ. Eko nipannoti etthāpi bandhoti ānetvā sambandhitabbaṃ, tenāha ‘‘nipannassa dve’’ti. Ghātetīti ettha theyyacittena vināsentassa sahapayogattā dukkaṭamevāti vadanti.

Ocarakakathāvaṇṇanā

118. Ocarakakathāyaṃ pariyāyena hi adinnādānato muccatīti idaṃ āṇattikapayogaṃ sandhāya vuttaṃ, sayameva pana abhiyuñjanādīsu pariyāyenapi mokkho natthi.

Oṇirakkhakathāvaṇṇanā

Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. Oṇirakkhassa santike ṭhapitabhaṇḍaṃ upanidhi (pārā. 112) viya guttaṭṭhāne ṭhapetvā saṅgopanatthāya anikkhipitvā yathāṭhapitaṭṭhāne eva muhuttamattaṃ olokanatthāya ṭhapitattā tassa bhaṇḍassa ṭhānācāvanamattena oṇirakkhakassa pārājikaṃ hoti.

Saṃvidāvahārakathāvaṇṇanā

Saṃvidāvahārakathāyaṃ saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave satīti vuttaṃ. Yadi hi tena āṇattā yathāṇattivasena haranti, āṇattikkhaṇe eva pārājikāpattiṃ āpajjanti. Pāḷiyaṃ ‘‘sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti (pārā. 118) etthāpi āṇāpakānaṃ āṇattikkhaṇeyeva āpatti, avahārakassa uddhāreti gahetabbo. Sambahulā bhikkhū ekaṃ āṇāpenti ‘gacchetaṃ āharā’ti, tassuddhāre sabbesaṃ pārājikantiādīsupi evameva attho gahetabbo. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālikattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvanakkhaṇe āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālikattā āpattiyoti.

Saṅketakammakathāvaṇṇanā

119. Saṅketakammakathāyaṃ ocarake vuttanayenevāti ettha avassaṃ hāriye bhaṇḍetiādinā (pārā. aṭṭha. 1.118) vuttanayeneva. Pāḷiyaṃ ‘‘taṃ saṅketaṃ pure vā pacchā vā’’ti tassa saṅketassa pure vā pacchā vāti attho. ‘‘Taṃ nimittaṃ pure vā pacchā vā’’ti etthāpi eseva nayo.

Nimittakammakathāvaṇṇanā

120. Nimittakammakathāyaṃ akkhinikhaṇanādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Nimittakammānantarameva gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ purebhattappayogova esoti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ (pārā. 119) viya nimittakammaṃ kālaparicchedayuttaṃ. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayameva tesaṃ viseso. ‘‘Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti idaṃ pana nimittakaraṇato pure gaṇhantassa ceva nimittakamme ca katepi gaṇhituṃ anārabhitvā pacchā sayameva gaṇhantassa ca vasena vuttaṃ.

Āṇattikathāvaṇṇanā

121. Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto na kevalaṃ purebhattādikālasaṅketakammaṃ akkhinikhaṇanādinimittakammameva vā karoti, atha kho evaṃvaṇṇasaṇṭhānabhaṇḍaṃ gaṇhāti, bhaṇḍaniyamampi karoti, tvaṃ itthannāmassa pāvada, so aññassa pāvadatūtiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā pubbaṇhādikālavasena akkhinikhaṇanādikiriyāvasena bhaṇḍapuggalapaṭipāṭivasena ca āṇatte etesu saṅketakammanimittakammesu visaṅketā visaṅketabhāve sammoho jāyati, tadapagamena asammohatthaṃ. Yaṃ āṇāpakena nimittasaññaṃ katvā vuttanti pubbaṇhādīsu akkhinikhaṇanādīsu vā gahaṇatthaṃ āṇāpentena īdisavaṇṇasaṇṭhānādiyuttaṃ gaṇhāti evaṃ gahaṇassa nimittabhūtasaññāṇaṃ katvā yaṃ bhaṇḍaṃ vuttaṃ. Ayaṃ yutti sabbatthāti heṭṭhā vuttesu upari vakkhamānesu ca sabbattha āṇattippasaṅgesu āṇattikkhaṇeyeva pārājikādīnaṃ bhāvasaṅkhātā vinayayutti, sā ca āṇattassa kiriyāniṭṭhāpanakkhaṇe āṇāpakassa payoge theyyacittānaṃ abhāvā āṇattikkhaṇe ekā eva āpatti hotīti evaṃ upapattiyā pavattattā yuttīti vuttā. ‘‘Mūlaṭṭhassa thullaccaya’’nti vuttattā saṅgharakkhitena paṭiggahitepi buddharakkhitadhammarakkhitānaṃ dukkaṭameva, kasmā panettha ācariyassa thullaccayanti āha ‘‘mahājano hī’’tiādi. Mahājanoti ca buddharakkhitadhammarakkhitasaṅgharakkhite sandhāya vuttaṃ. Mūlaṭṭhasseva dukkaṭanti buddharakkhitassa dukkaṭaṃ. Idañca mūlaṭṭhassa thullaccayābhāvadassanatthaṃ paṭhamaṃ āṇattikkhaṇe dukkaṭaṃ sandhāya vuttaṃ, na pana saṅgharakkhitassa paṭiggahaṇapaccayā puna dukkaṭasambhavaṃ sandhāya. Na hi so ekapayogena dukkaṭadvayaṃ āpajjati. Keci pana ‘‘visaṅketattā pāḷiyaṃ ‘mūlaṭṭhassā’ti avatvā ‘paṭiggaṇhāti, āpatti dukkaṭassā’ti sāmaññena vuttattā idaṃ saṅgharakkhitassa dukkaṭaṃ sandhāya vutta’’nti vadanti, taṃ kiñcāpi aṭṭhakathāya na sameti, pāḷito pana yuttaṃ viya dissati. Na hi tassa paṭiggahaṇappayoge anāpatti hotīti. Imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ dukkaṭaṃ veditabbaṃ. ‘‘Paṇṇe vā silādīsu vā ‘coriyaṃ kātabba’nti likhitvā ṭhapite pārājikamevā’’ti keci vadanti, taṃ pana ‘‘asukassa gehe bhaṇḍa’’nti evaṃ niyametvā likhite yujjati, na aniyametvā likhiteti vīmaṃsitabbaṃ. Maggānantaraphalasadisāti iminā yathā ariyapuggalānaṃ maggānantare phale uppanne kilesapaṭippassaddhipariyosānaṃ bhāvanākiccaṃ nipphannaṃ nāma hoti, evametissā atthasādhakacetanāya uppannāya āṇattikiccaṃ nipphannamevāti dasseti, tenāha ‘‘tasmā ayaṃ āṇattikkhaṇeyeva pārājiko’’ti, āṇattivacīpayogasamuṭṭhāpakacetanākkhaṇeyeva pārājiko hotīti attho.

Āṇattikathāvaṇṇanānayo niṭṭhito.

Āpattibhedavaṇṇanā

122. Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu. Pāḷiyaṃ manussapariggahitaṃ sandhāya ‘‘parapariggahita’’nti vuttaṃ. Āmasati phandāpeti ṭhānā cāvetīti imehi tīhi padehi pubbapayogasahitaṃ pañcamaṃ avahāraṅgaṃ vuttaṃ, ṭhānā cāvetīti ca idaṃ upalakkhaṇamattaṃ. Āṇattikādayo sabbepi payogā dhuranikkhepo ca idha saṅgahetabbāvāti daṭṭhabbaṃ.

125. Ṭhānācāvananti idaṃ pāḷianusārato vuttaṃ dhuranikkhepassāpi saṅgahetabbato. Esa nayo uparipi sabbattha. Tattha hi na ca sakasaññīti iminā parapariggahitatā vuttā, na ca vissāsaggāhī na ca tāvakālikanti imehi parapariggahitasaññitā, tīhi vā etehi parapariggahitatā parapariggahitasaññitā ca vuttāti veditabbā. Anajjhāvutthakanti ‘‘mameda’’nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi. Chaḍḍitanti paṭhamaṃ pariggahetvā pacchā anatthikatāya chaḍḍitaṃ yaṃ kiñci. Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlakaṃ. Assāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ assāmikavatthu. Ubhayampīti assāmikaṃ attano santakañca.

Anāpattibhedavaṇṇanā

131. Tasmiṃyeva attabhāve nibbattāti tasmiṃyeva matasarīre petattabhāvena nibbattā. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi agopitaṃ sandhāya vuttaṃ, sace panetaṃ devālayacetiyarukkhādīsu niyuttehi purisehi rakkhitagopitaṃ hoti, gahetuṃ na vaṭṭati. Thoke khāyite…pe… gahetuṃ vaṭṭatīti idaṃ adinnādānābhāvaṃ sandhāya vuttaṃ. Jighacchitapāṇinā khādiyamānamaṃsassa acchinditvā khādanaṃ nāma kāruññahānito lolabhāvato ca asāruppameva. Teneva hi ariyavaṃsikā attano patte bhattaṃ khādantampi sunakhādiṃ tajjetvā na vārenti, tiracchānānaṃ āmisadāne kusalaṃ viya tesaṃ āmisassa acchindanepi akusalamevāti gahetabbaṃ, teneva vakkhati ‘‘parānuddayatāya ca na gahetabba’’nti (pārā. aṭṭha. 1.140).

Pakiṇṇakakathāvaṇṇanā

Bahu ekato dāruādibhāriyassa ekassa bhaṇḍassa ukkhipanakāle ‘‘gaṇhatha ukkhipathā’’ti vacīpayogena saddhiṃ kāyapayogasabbhāvaṭṭhānaṃ sandhāya ‘‘sāhatthikāṇattika’’nti vuttaṃ. ‘‘Tvaṃ etaṃ vatthuṃ gaṇha, ahaṃ añña’’nti evaṃ pavatte pana avahāre attanā gahitaṃ sāhatthikameva, parena gāhāpitaṃ āṇattikameva, teneva tadubhayagghena pañcamāsepi pārājikaṃ na hoti, ekekabhaṇḍagghavasena thullaccayādimeva hoti. Vuttañhi ‘‘sāhatthikaṃ vā āṇattikassa aṅgaṃ na hotī’’tiādi. Upanikkhittabhaṇḍaṃ bhaṇḍadeyyañca adātukāmatāya ‘‘demi dammī’’ti vikkhipanto tuṇhībhāvena viheṭhentopi tena tena kāyavikārādikiriyāya parassa dhuraṃ nikkhipāpesīti ‘‘kiriyāsamuṭṭhānañcā’’ti vuttaṃ.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

135. Vinītavatthūsu niruttiyeva taṃtaṃatthaggahaṇassa upāyatāya pathoti niruttipatho, tenevāha ‘‘vohāravacanamatte’’ti. Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti. Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti, tenevāha ‘‘allasarīre’’ti. Kuṇapabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā. Visabhāgasarīreti itthisarīre. Sīse vātiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ, yattha katthaci anāmasantena kataṃ sukatameva. Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti, taṃ yuttameva. Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattati.

Kusasaṅkāmanavatthukathāvaṇṇanā

138. Balasāti balena. Sāṭako bhavissati, gaṇhissāmīti anāgatavacanaṃ pasibbakaggahaṇato puretaraṃ samuppannaparikappadassanavasena vuttaṃ. Gahaṇakkhaṇe pana ‘‘sāṭako ce, gaṇhāmī’’ti pasibbakaṃ gaṇhātīti evamettha adhippāyo gahetabbo, na pana bahi nīharitvā sāṭakabhāvaṃ ñatvā gahessāmīti, tenāha ‘‘uddhāreyeva pārājika’’nti. Itarathā ‘‘idāni na gaṇhāmi, pacchā andhakāre jāte vijānanakāle vā gaṇhissāmi, idāni olokento viya hatthagataṃ karomī’’ti gaṇhantassāpi gahaṇakkhaṇe avahāro bhaveyya, na ca taṃ yuttaṃ tadā gahaṇe sanniṭṭhānābhāvā. Sanniṭṭhāpakacetanāya eva hi pāṇātipātādiakusalaṃ viya. Na hi ‘‘pacchā vadhissāmī’’ti pāṇaṃ gaṇhantassa tadeva tasmiṃ matepi pāṇātipāto hoti vadhakacetanāya payogassa akatattā, evamidhāpi atthaṅgate sūriye avaharissāmītiādinā kālaparikappanavasena ṭhānā cāvitepi tadāpi avahāro na hoti okāsaparikappe (pārā. aṭṭha. 1.138) viya, tasmiṃ pana yathāparikappitaṭṭhāne kāle āgate bhaṇḍaṃ bhūmiyaṃ anikkhipitvāpi theyyacittena gacchato padavārena avahāroti khāyati. Tasmā bhaṇḍaparikappo okāsaparikappo kālaparikappoti tividhopi parikappo gahetabbo. Aṭṭhakathāyaṃ pana okāsaparikappe samodhānetvā kālaparikappo visuṃ na vuttoti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Padavārena kāretabboti bhūmiyaṃ anikkhipitvā vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho.

Parikappo dissatīti gahaṇakkhaṇe parikappo dissati, na tadā tesaṃ matena avahāroti dasseti. Disvā haṭattā parikappāvahāro na dissatīti pacchā pana bahi vīmaṃsitvā sāṭakabhāvaṃ ñatvā tato pacchā theyyacittena haṭattā pubbe katassa parikappassa avahārānaṅgattā ‘‘sutta’’nti ñatvā haraṇe viya theyyāvahāro eva siyā. Tasmā parikappāvahāro na dissati. Sāṭako ce bhavissatītiādikassa parikappassa tadā avijjamānattā kevalaṃ avahāro eva, na parikappāvahāroti adhippāyo, tena bhaṇḍaparikappāvahārassa ‘‘sāṭako ce bhavissati, gahessāmī’’ti evaṃ bhaṇḍasanniṭṭhānābhāvakkhaṇeyeva pavattiṃ dasseti, tenāha ‘‘yaṃ parikappitaṃ, taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro’’ti. Yadi evaṃ kasmā okāsapaappāvahāro bhaṇḍaṃ disvā avaharantassa parikappāvahāro siyāti? Nāyaṃ doso abhaṇḍavisayattā tassa parikappassa, pubbeva disvā ñātabhaṇḍasseva hi okāsaparikappo vutto. Taṃ maññamāno taṃ avaharīti idaṃ suttaṃ kiñcāpi ‘‘taññeveta’’nti niyametvā gaṇhantassa vasena vuttaṃ, tathāpi ‘‘tañce gaṇhissāmī’’ti evaṃ pavatte imasmiṃ parikappepi ‘‘gaṇhissāmī’’ti gahaṇe niyamasabbhāvā avahāratthasādhakaṃ hotīti uddhaṭaṃ, teneva ‘‘sametī’’ti vuttaṃ.

Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panātiādināpi kecivādo gārayho, mahāaṭṭhakathāvādova yuttataroti dasseti.

Alaṅkārabhaṇḍanti aṅgulimuddikādi. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇādimayaṃ vā katasaññāṇaṃ pātetvā. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ ‘‘uddhāre rakkhatī’’ti. Hatthato muttamatte pārājikanti iminā ṭhānācāvanaṃ dhuranikkhepañca vinā kusasaṅkāmanaṃ nāma visuṃ ekoyaṃ avahāroti dasseti. Sabbepi hi avahārā sāhatthikāṇattikādhippāyayogehi nipphādiyamānā atthato ṭhānācāvanadhuranikkhepakusasaṅkāmanesu tīsu samosarantīti daṭṭhabbaṃ. Itaro tassa bhāgaṃ uddharati, uddhāre pārājikanti purimassa attano koṭṭhāse ālayassa avigatattā vuttaṃ, ālaye pana sabbathā asati avahāro na hoti, tenāha ‘‘vicinitāvasesaṃ gaṇhantassāpi avahāro natthevā’’ti.

Nāyaṃ mamāti jānantopīti ettha pi-saddena tattha vematikopi hutvā theyyacittena gaṇhantopi saṅgayhati. Siveyyakanti siviraṭṭhe jātaṃ.

140-1. Kappiyaṃ kārāpetvāti pacāpetvā. Tasmiṃ pācittiyanti adinnādānabhāvena sahapayogassāpi abhāvā dukkaṭaṃ na vuttanti veditabbaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Bhaṇḍadeyyanti sammatādīhi dinnattā na parājikaṃ jātaṃ, asantaṃ puggalaṃ vatvā gahitattā pana bhaṇḍadeyyaṃ vuttaṃ. Aññena diyyamānanti sammatādīhi catūhi aññena diyyamānaṃ. Gaṇhantoti ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhanto. Aparassāti asantaṃ puggalaṃ adassetvā pana ‘‘aparaṃ bhāgaṃ dehī’’ti vā kūṭavassāni gaṇetvā vā gaṇhato gihisantake sāminā ca ‘‘imassa dehī’’ti evaṃ āṇattena ca dinne bhaṇḍadeyyampi na hoti, saṅghasantake pana hotīti imaṃ visesaṃ dassetuṃ asammatena vā anāṇattena vātiādi puna vuttaṃ. Itarehi diyyamānanti sammatena āṇattena vā diyyamānaṃ. Evaṃ gaṇhatoti ‘‘aparampi bhāgaṃ dehī’’ti vatvā kūṭavassāni gaṇetvā vā gaṇhato. Sāmikena panāti ettha pana-saddo visesatthajotako, tena ‘‘aparampi bhāgaṃ dehī’’ti vā kūṭavassāni gaṇetvā vā gaṇhante sāmikena sayaṃ dente vā dāpente vā viseso atthīti vuttaṃ hoti. Sudinnanti bhaṇḍadeyyaṃ na hotīti adhippāyo. Heṭṭhā pana sāmikena tena āṇattena vā diyyamānaṃ gihisantakaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ, idha pana tehiyeva diyyamānaṃ ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato ‘‘dehī’’ti vuttattā aññātakaviññattimattaṃ ṭhapetvā bhaṇḍadeyyaṃ na hotīti sudinnamevāti vuttaṃ. Assāmikena pana āṇattena dinnaṃ bhaṇḍaṃ gaṇhato bhaṇḍadeyyamevāti vadanti, pattacatukke viya avahāratāvettha yuttā, saṅghasantake pana ‘‘dehī’’ti vuttepi sāmikassa kassaci abhāvā sammatena dinnepi bhaṇḍadeyyaṃ vuttanti gahetabbaṃ.

146-9. Āharāpentesu bhaṇḍadeyyanti ‘‘gahite attamano hotī’’ti vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. ‘‘Sammukhībhūtehi bhājetabba’’nti vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānameva pāpuṇātīti āha ‘‘antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī’’ti. Bhaṇḍadeyyanti ubhinnaṃ sālayabhāvepi corassa adatvā sāmikasseva dātabbaṃ corenāpi sāmikasseva dātabbato. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho.

Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Avisesenāti saussāhatādivisesaṃ aparāmasitvā sāmaññato. Saussāhamattameva āpattibhāvassa pamāṇaṃ sāmikānaṃ paricchinnabhāvato. Tatoti gaṇasantakādito. Kulasaṅgahaṇatthāya detīti paṃsukūlavissāsikādisaññāya gahetvā deti, tadā kulasaṅgahapaccayā ca dukkaṭaṃ bhaṇḍadeyyañca, theyyacitte pana sati kulasaṅgahaṇatthāya gaṇhatopi pārājikameva. Ūnapañcamāsakādīsu kuladūsakadukkaṭena saddhiṃ thullaccayadukkaṭāni. Senāsanatthāya niyamitanti idaṃ issaravatāya dadato thullaccayadassanatthaṃ vuttaṃ. Itarapaccayatthāya dinnampi atheyyacittena issaravatāya kulasaṅgahaṇatthāya vā ñātakādīnaṃ vā dadato dukkaṭaṃ bhaṇḍadeyyañca hoteva. Issaravatāyāti ‘‘mayi dente ko nivāressati, ahamevettha pamāṇa’’nti evaṃ attano issariyabhāvena. Thullaccayanti kulasaṅgahaṇatthāya vā aññathā vā kāraṇena dadato senāsanatthāya niyamitassa garubhaṇḍatāya thullaccayaṃ bhaṇḍadeyyañca. Gīvāti ettha senāsanatthāya niyamite thullaccayena saddhiṃ gīvā, itarasmiṃ dukkaṭena saddhinti veditabbaṃ. Sukhāditamevāti antoupacārasīmāyaṃ ṭhatvā bhājetvā attano santakaṃ katvā khāditattā vuttaṃ. Saṅghikañhi vihārapaṭibaddhaṃ vebhaṅgiyaṃ bahiupacārasīmaṭṭhaṃ bhaṇḍaṃ antoupacāraṭṭhehi bhikkhūhi eva bhājetabbaṃ, na bahi ṭhitehi upacārasīmāya bhājetabbanti.

150. ‘‘Vutto vajjemī’’ti vuttabhikkhusmiṃ ‘‘vutto vajjehī’’ti vuttassa pacchā uppajjanakapārājikādidosāropanato, gahaṭṭhānaṃ vā ‘‘bhadantā aparicchedaṃ katvā vadantī’’ti evaṃ dosāropanato.

153-5. Chātajjhattanti tena chātena jighacchāya udaragginā jhattaṃ, daḍḍhaṃ pīḷitanti attho. Dhanukanti khuddakadhanusaṇṭhānaṃ lagganakadaṇḍaṃ. Maddanto gacchati, bhaṇḍadeyyanti ettha ekasūkaragghanakabhaṇḍaṃ dātabbaṃ ekasmiṃ bandhe aññesaṃ tattha abajjhanato. Adūhalanti yantapāsāṇo, yena ajjhotthaṭattā migā palāyituṃ na sakkonti. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati, heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Rakkhaṃ yācitvāti rājapurisānaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā. Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ.

156. Therānanti āgantukattherānaṃ. Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghike kattabbavidhiṃ katvā paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesanti aññesaṃ āgantukānaṃ. Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā, āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ. Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā ‘‘ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā’’ti vā, ‘‘piṇḍapātādipaccayaṃ sampādessāmā’’ti vā, ‘‘kiñcipi abhājetvā catupaccayatthāyeva upanemā’’ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpito eva attho, mahāpaccariyaṃ catunnaṃ paccayānantiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre, raṭṭhe vā.

Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. Ekaṃ vā dve vā varasenāsanāni ṭhapetvāti vuttamevatthaṃ puna byatirekamukhena dassetuṃ ‘‘mūlavatthucchedaṃ pana katvā na upanetabba’’nti vuttaṃ, senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho. Keci panettha ‘‘ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto’’ti vadanti, tampi yuttameva imassāpi atthassa avassaṃ vattabbato, itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyuṃ.

Paṇṇaṃ āropetvāti ‘‘ettake rukkhe rakkhitvā tato ettakaṃ gahetabba’’nti paṇṇaṃ āropetvā. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo ye keci gopenti, te sabbepi idha ‘‘dārakā’’ti vuttā. Tatoti yathāvuttadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Ayameva bhikkhu issarotiādito paṭṭhāya attano santakehi dārusambhārādīhi ca kārāpitattā paṭijaggitattā ca saṅghikasenāsane bhāgitāya ca ayameva issaro, na ca so tato vuṭṭhāpetabboti vuttaṃ hoti. Udakapūjanti cetiyaṅgaṇe siñcanādipūjaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tato āharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.

157. ‘‘Puggalikaparibhogena paribhuñjatī’’ti vuttamatthaṃyeva pākaṭaṃ kātuṃ ‘‘āgatāgatānaṃ vuḍḍhatarānaṃ na detī’’ti vuttaṃ. Catubhāgaudakasambhinneti catutthabhāgena sambhinne. Pāḷiyaṃ ‘‘anāpatti, bhikkhave, pārājikassā’’ti (pārā. 157) sāmikehi thullanandaṃ uddissa etissā hatthe dinnattā, atheyyacittena paribhuñjitattā ca vuttaṃ. Theyyacittena paribhuttepi cassā bhaṇḍadeyyameva upanikkhittabhaṇḍaṭṭhāniyattā. Odanabhājanīyavatthusminti ‘‘aparassa bhāgaṃ dehī’’ti āgatavatthusmiṃ (pārā. 141).

159. Tassa kulassa anukampāya pasādānurakkhaṇatthāyātiādinā kulasaṅgahatthaṃ nākāsīti dasseti. ‘‘Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū’’ti pubbe kālaparicchedaṃ katvā adhiṭṭhitattā eva yathākālaparicchedameva tattha tiṭṭhati, tato paraṃ pāsādo sayameva yathāṭhānaṃ gacchati, tathāgamanañca iddhivissajjanena sañjātaṃ viya hotīti vuttaṃ ‘‘thero iddhiṃ paṭisaṃharī’’ti. Yasmā evaṃ iddhividhañāṇena karontassa kāyavacīpayogā na santi theyyacittañca natthi pāsādasseva vicāritattā, tasmā ‘‘ettha avahāro natthī’’ti thero evamakāsīti daṭṭhabbaṃ. Atha vā dārakesu anukampāya ānayanatthameva pāsāde upanīte pāse baddhasūkarādīnaṃ āmisaṃ dassetvā ṭhānācāvanaṃ viya karamarānītesu dārakesu pāsādaṃ āruḷhesupi puna paṭisaṃharaṇe ca idha avahāro natthi kāruññādhippāyattā, bhaṇḍadeyyampi na hoti kāyavacīpayogābhāvā. Kāyavacīpayoge satiyeva hi āpatti bhaṇḍadeyyaṃ vā hoti, teneva bhagavā ‘‘anāpatti, bhikkhave, atheyyacittassā’’tiādiṃ avatvā ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159) ettakameva avoca. Iddhivisayeti cettha parabhaṇḍādāyakakāyavacīpayogāsamuṭṭhāpakassa kevalaṃ manodvārikassa atheyyacittabhūtassa iddhicittassa visaye āpatti nāma natthīti adhippāyo gahetabbo. Kiṃ pana paṭikkhittaṃ iddhipāṭihāriyaṃ kātuṃ vaṭṭatīti codanaṃ sandhāyāha ‘‘īdisāya adhiṭṭhāniddhiyā anāpattī’’ti. ‘‘Anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti hi imināyeva suttena adhiṭṭhāniddhiyā appaṭikkhittabhāvo sijjhati. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ, ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238, 239; ma. ni. 1.147; paṭi. ma. 1.102) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma, ‘‘so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attano pana pakatirūpaṃ yathāsabhāvena ṭhapetvāva bahi hatthiādidassanaṃ vikubbaniddhi nāma na hoti, attano rūpameva hatthiādirūpena nimmānaṃ vikubbaniddhīti veditabbaṃ.

Parājitakilesenāti vijitakilesena, nikkilesenāti attho. Idhāti imasmiṃ sāsane, tena dutiyapārājikasikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā. Tattha attho nāma pāḷiattho, vinicchayo pāḷimuttakavinicchayo, te gambhīrā yasmiṃ, taṃ gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe. Etthāti otiṇṇavatthumhi. Vinicchayoti āpattānāpattiniyamanaṃ. Kappiyepi ca vatthusminti attanā gahetuṃ yutte mātāpitādīnaṃ santakepi.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Dutiyapārājikavaṇṇanānayo niṭṭhito.

3. Tatiyapārājikaṃ

Tīhīti kāyavacīmanodvārehi.

Paṭhamapaññattinidānavaṇṇanā

162. Yā ayaṃ heṭṭhā taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hotītiādinā (pārā. aṭṭha. 1.84) rājagahassa buddhuppādeyeva vepullappatti vuttā, sā etthāpi samānāti dassetuṃ ‘‘idampi ca nagara’’nti vuttaṃ, tena ca na kevalaṃ rājagahādayo evāti dasseti. Mahāvanaṃ nāmātiādi majjhimabhāṇakasaṃyuttabhāṇakānaṃ matena vuttaṃ, dīghabhāṇakā pana ‘‘himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ mahāvana’’nti vadanti. Haṃsavaṭṭakacchadanenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho. Kāyavicchandaniyakathanti karajakāye virāguppādanakathaṃ. Chandoti dubbalarāgo. Rāgoti balavarāgo. ‘‘Kesalomādi’’nti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ yepi hītiādi vuttaṃ. Pañcapañcappabhedenāti ettha pañca pañca pabhedā etassa pariyāyassāti pañcapañcappabhedo, tena pañcapañcappabhedenāti evaṃ bāhiratthasamāsavasena pariyāyavisesanatā daṭṭhabbā.

Asubhāyāti asubhamātikāya. Vaṇṇetabbamātikañhi apekkhitvā itthiliṅge sāmivacanaṃ, tenāha mātikaṃ nikkhipitvātiādi. Taṃ vibhajantoti mātikaṃ vibhajanto. Phātikammanti nipphattikaraṇaṃ. Pañcaṅgavippahīnanti kāmacchandādipañcanīvaraṇaṅgavigamena pañcaṅgavippahīnatā, appanāppattavitakkādijjhānaṅgānaṃ uppattivasena pañcaṅgasamannāgatatā ca veditabbā. Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana jhānassa ādimajjhapariyosānānaṃ vasena tividhakalyāṇatā, tesaṃyeva ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā ca veditabbā. Aṭṭhakathāyaṃ pana ‘‘dasalakkhaṇavibhāvaneneva tannissayabhūtā tividhakalyāṇatāpi jhānassa pākaṭā hotīti tatrimānītiādi vuttaṃ.

Tatrāyaṃ pāḷīti tasmiṃ dasalakkhaṇavibhāvanavisaye ayaṃ pāḷi. Paṭipadāvisuddhīti gotrabhupariyosānāya pubbabhāgapaṭipadāya jhānassa nīvaraṇādiparibandhato visuddhi, sāyaṃ yasmā upekkhānubrūhanādīnampi paccayattena padhānā purimakāraṇasiddhā ca, tasmā vuttaṃ ‘‘paṭipadāvisuddhi ādī’’ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā, sā pana paribandhavisuddhisamakālavibhāvinīpi tabbisuddhiyāva nipphannāti dīpanatthamāha ‘‘upekkhānubrūhanā majjhe’’ti. Sampahaṃsanāti vatthudhammādīnaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā, sā pana yasmā kattabbassa sabbakiccassa nipphattiyāva siddhā nāma hoti, tasmā vuttaṃ ‘‘sampahaṃsanā pariyosāna’’nti. Tīṇipi cetāni kalyāṇāni ekakkhaṇe labbhamānānipi paccayapaccayuppannatādivasena pavattantīti dassanatthaṃ ādimajjhapariyosānabhāvena vuttāni, na pana jhānassa uppādādikkhaṇattaye yathākkamaṃ labbhamānattāti daṭṭhabbaṃ. Majjhimaṃ samādhinimittaṃ paṭipajjatītiādīsu majjhimaṃ samādhinimittaṃ nāma samappavatto appanāsamādhiyeva. So hi līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ cittassa ekattārammaṇe ṭhapanato samādhiyeva uparivisesānaṃ kāraṇabhāvato ‘‘samādhinimitta’’nti vuccati, taṃ paṭipajjati paṭilabbhatīti attho. Evaṃ paṭipannattā majjhimena samādhinimittena tattha ekattārammaṇe appanāgocare pakkhandati upatiṭṭhati, evaṃ visuddhassa pana tassa cittassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto puggalo visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati, samathapaṭipannabhāvato evamassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma.

Tattha jātānantiādīsu ye pana te evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā, tesaṃ aññamaññaṃ anativattanasabhāvena sampahaṃsanā visodhanā pariyodapanā ca, saddhādīnaṃ indriyānaṃ kilesehi vimuttattā vimuttirasena ekarasatāya sampahaṃsanā ca, yañcetaṃ tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ, tassa tadupagavīriyassa vāhanaṭṭhena pavattanaṭṭhena sampahaṃsanā ca, tasmiṃ khaṇe yathāvuttadhammānaṃ āsevanaṭṭhena sampahaṃsanā ca, pariyodapanā ca pariyodapanakassa ñāṇassa kiccanipphattivaseneva ijjhatīti veditabbaṃ. Evaṃ tividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni. Vitakkasampannanti vitakkaṅgena sundarabhāvamupagataṃ. Cittassa adhiṭṭhānasampannanti tasmiññeva ārammaṇe cittassa nirantarappavattisaṅkhātena samādhinā sampannaṃ, idaṃ jhānaṅgavasena vuttaṃ. Samādhisampannanti idaṃ pana indriyavasenāti veditabbaṃ.

Paṭikuṭatīti saṅkucati. Paṭivaṭṭatīti paṭinivaṭṭati. Nhārudaddulanti nhārukhaṇḍaṃ. Payuttavācanti paccayapariyesane niyuttavācaṃ. Daṇḍavāgurāhīti daṇḍapaṭibaddhāhi dīghajālasaṅkhātāhi vāgurāhi.

Samaṇakuttakoti kāsāyanivāsanādisamaṇakiccako. Vaggumudāti ettha ‘‘vaggumatā’’ti vattabbe lokikā ‘‘mudā’’ti vohariṃsūti dassento āha ‘‘vaggumatā’’ti. ‘‘Vaggū’’ti matā, suddhasammatāti attho, tenāha ‘‘puññasammatā’’ti. Sattānaṃ pāpunanena sodhanena sā puññasammatā.

163. Mārassa dheyyaṃ ṭhānaṃ, vatthu vā nivāso māradheyyaṃ, so atthato tebhūmakadhammā eva, idha pana pañca kāmaguṇā adhippetā, taṃ māradheyyaṃ. ‘‘Ayaṃ samaṇakuttako yathāsamuppannasaṃvegamūlakena samaṇabhāvūpagamanena atikkamituṃ sakkhissatī’’ti cintetvā avoca, na pana ‘‘arahattappattiyā tīsu bhavesu appaṭisandhikatāya taṃ atikkamituṃ sakkhissatī’’ti maraṇeneva sattānaṃ saṃsāramocanaladdhikattā devatāya. Na hi matānaṃ katthaci paṭisandhi gacchati. Iminā atthena evameva bhavitabbanti iminā paresaṃ jīvitā voropanatthena evameva saṃsāramocanasabhāveneva bhavitabbaṃ. ‘‘Attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropentī’’ti (pārā. 162) vuttattā sabbānipi tāni pañcabhikkhusatāni jīvitā voropesīti idaṃ yebhuyyavasena vuttanti gahetabbaṃ. Tasmā ye attanāpi attānaṃ aññamaññañca jīvitā voropesuṃ, te puthujjanabhikkhū ṭhapetvā tadavasese ca puthujjanabhikkhū, sabbe ca ariye ayaṃ jīvitā voropesīti veditabbaṃ.

164. Ekībhāvatoti pavivekato. Uddesaṃ paripucchaṃ gaṇhantīti attano attano ācariyānaṃ santike gaṇhanti, gahetvā ca ācariyehi saddhiṃ bhagavantaṃ upaṭṭhahanti. Tadā pana uddesādidāyakā tanubhūtehi bhikkhūhi bhagavantaṃ upagatā, taṃ sandhāya bhagavā pucchati.

Ānāpānassatisamādhikathāvaṇṇanā

165. Dasānussatīsu antogadhāpi ānāpānassati tadā bhikkhūnaṃ bahūnaṃ sappāyataṃ dassetuṃ puna gahitā. Tathā hi taṃ bhagavā tesaṃ desesi. Āhāre paṭikkūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ananurūpāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ. Aññaṃ pariyāyanti arahattādhigamatthāya aññaṃ kāraṇaṃ. Atthayojanākkamanti atthañca yojanākkamañca. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Upaṭṭhānaṃ satīti appamussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ, tathā tiṭṭhanakadhammo sati nāmāti attho. Idāni sativaseneva puggalaṃ niddisitukāmena yo assasatītiādi vuttaṃ. Tattha yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhatītiādinā attho gahetabbo. Akosallasambhūteti avijjāsambhūte. Khaṇenevāti attano pavattikkhaṇeneva. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘ariyamaggavuḍḍhippatto’’ti. Opammanidassananti ettha upamāva opammaṃ, tassa nidassanaṃ.

Bāhirakā ānāpānassatiṃ jānantā ādito catuppakārameva jānanti, na sabbaṃ soḷasappakāranti āha sabbappakāraiccādi. Evamassetaṃ senāsananti ettha evanti bhāvanāsatiyā yathāvuttanayena ārammaṇe cittassa nibandhane satiyeva, nāsatīti attho, tena muṭṭhassatissa araññavāso niratthako ananurūpoti dasseti. Avasesasattavidhasenāsananti ‘‘pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja’’nti (vibha. 508) evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhānādiututtayassa semhādidhātuttayassa mohādicariyattayassa ca anukūlaṃ. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṃ ṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena upadisanto. Na paṇamantīti na oṇamanti. Pariggahitaniyyānaṃ satinti sabbathā gahitaṃ sammosapaṭipakkhato niggamanasaṅkhātaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

Satovāti satiyā samannāgato eva. Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dvattiṃsākārehi. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso, dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepapaṭipakkhabhāvato ‘‘avikkhepo’’ti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assāsavasena, ‘‘paṭinissaggānupassiassāsanavasenā’’ti vā pāṭho, tassa paṭinissaggānupassino assāsavasenāti attho. Ā paṭhamaṃ bahimukhaṃ sasanaṃ assāso, tato antomukhaṃ paṭisasanaṃ passāsoti āha assāsoti bahinikkhamanavātotiādi, suttantaṭṭhakathāsu pana ākaḍḍhanavasena anto sasanaṃ assāso, bahi paṭisasanaṃ passāsoti katvā uppaṭipāṭiyā vuttaṃ.

Tatthāti bahinikkhamanaantopavisanavātesu, tassa ca paṭhamaṃ abbhantaravāto nikkhamatīti iminā sambandho. ‘‘Sabbesampi gabbhaseyyakānantiādinā dārakānaṃ pavattikkamena assāso bahinikkhamanavātoti gahetabbanti dīpetī’’ti keci vadanti. Suttanayo eva cettha ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti imāya pāḷiyā sametīti gahetabbaṃ. Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācako. Tattha yathā hītiādinā desaddhānaṃ upamāvasena dassitaṃ. Idāni tabbisiṭṭhakāladdhānavasena assāsapassāsānaṃ dīgharassataṃ upameyyavasena vibhāvetuṃ evantiādi vuttaṃ. Cuṇṇavicuṇṇā anekakalāpabhāvena. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhakāladdhānavaseneva dīgharassatā vuttāti veditabbā attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ pūretvātiādivacanato. Tesanti sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kassaci assāsova, kassaci passāsova, kassaci tadubhayampi upaṭṭhātīti tiṇṇaṃ puggalānaṃ vasena vuttā, tathā chandavasena tayo, tathā pāmojjavasenāti imehi navahi ākārehi. Ekenākārenāti dīghaṃ assāsādīsu ekenākārena.

Addhānasaṅkhāteti dīghe okāsaddhānasaṅkhāte attabhāve kāladdhānepi vā, evaṃ upari ittarasaṅkhāteti etthāpi. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāve ārammaṇassa santataratāya, kammaṭṭhānassa ca vīthipaṭipannatāya bhāvanācittasahagato pamodo khuddakādibhedā taruṇā pīti uppajjati. Cittaṃ vivattatīti paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā. Anupassanāñāṇanti samathavasena nimittassa anupassanā, vipassanāvasena assāsapassāsamukhena tannissayanāmarūpassa anupassanā ca ñāṇaṃ. Kāyo upaṭṭhānanti assāsapassāsasaṅkhāto kāyo upagantvā tiṭṭhati ettha satīti upaṭṭhānaṃ, no sati, sati pana sarasato upatiṭṭhanaṭṭhena saraṇaṭṭhena ca upaṭṭhānañceva sati ca. Tena vuccatītiādīsu yā ayaṃ yathāvuttaassāsapassāsakāye, tannissayabhūte karajakāye ca kāyasseva anupassanā niccādibhāvaṃ vā itthipurisasattajīvādibhāvaṃ vā ananupassitvā assāsapassāsakāyamattasseva aniccādibhāvassa ca anupassanā, tāya kāyānupassanāya satisaṅkhātassa paṭṭhānassa bhāvanā vaḍḍhanā kāye kāyānupassanā satipaṭṭhānabhāvanāti ayaṃ saṅkhepattho.

Ittaravasenāti parittakālavasena. Tādisoti dīgho rasso ca. Vaṇṇāti dīghādiākārā. Nāsikaggeva bhikkhunoti nāsikagge vā, -saddena uttaroṭṭhe vāti attho. Tasmāti yasmā ‘‘ādimajjhapariyosānavasena sabbaṃ assāsapassāsakāyaṃ viditaṃ pākaṭaṃ karissāmī’’ti pubbe pavattaābhogavasena pacchā tathā samuppannena ñāṇasampayuttacittena taṃ assāsapassāsakāyaṃ evaṃ viditaṃ pākaṭaṃ karonto assasati ceva passasati ca, tasmā evaṃbhūto sabbakāyapaṭisaṃvedī assasissāmi passasissāmīti sikkhati nāma, na pana ‘‘anāgate evaṃ karissāmī’’ti cintanamattena so evaṃ vuccatīti adhippāyo. Tathābhūtassāti ādimajjhapariyosānaṃ viditaṃ karontassa. Saṃvaroti sati vīriyampi vā. Na aññaṃ kiñcīti sabbakāyaṃ viditaṃ karissāmītiādikaṃ pubbābhogaṃ sandhāya vadati. Ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tadārambhatthāya kāyacittānampi apariggahitakāleti attho. Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyāti hi iminā kāyapariggaho, parimukhaṃ satiṃ upaṭṭhapetvāti iminā cittapariggaho vutto. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. Adhimattaṃ hutvā pavattatīti kiriyāvisesanaṃ vā etaṃ. Sabbesaṃyevāti ubhayesampi.

Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanato paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti apariggahitakāletiādinā samathanaye vuttanayena.

Codanāsodhanāhīti anuyogaparihārehi. Kathantiādi paṭisambhidāpāḷi, tattha kathaṃ sikkhatīti sambandho. Iti kirātiādi codakavacanaṃ. Iti kirāti evañceti attho. Assāsapassāso sabbathā abhāvaṃ upaneti ceti codakassa adhippāyo. Vātūpaladdhiyāti assāsapassāsavātassa abhāvena tabbisayāya upaladdhiyā bhāvanācittassa uppādo vaḍḍhi ca na hotīti attho. Na ca nanti ettha nanti nipātamattaṃ. Puna iti kirātiādi yathāvuttāya codanāya vissajjanā, tattha iti kira sikkhatīti mayā vuttākārena yadi sikkhatīti attho. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti bhāvanāyapi vaḍḍhi hotevāti adhippāyo. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattiākārassāti attho. Sukhumakā saddāti anurave āha. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ tadārammaṇatāyapi.

Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, tadeva ābhisamācārikaṃ sīlaṃ, khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmīti ubhatovibhaṅgapariyāpannaṃ sīlaṃ sandhāya vuttaṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Kammanti navakammaṃ. Iddhīti pothujjanikā iddhi, sā vipassanāya palibodho. So upacchinditabboti visuddhimagge (visuddhi. 1.41) vuttena tassa tassa palibodhassa upacchedappakārena upacchinditabbo. Yogānuyogoti yogassa bhāvanāya anuyuñjanaṃ. Aṭṭhatiṃsārammaṇesūti ālokākāsakasiṇadvayaṃ vajjetvā pāḷiyaṃ āgatānaṃ aṭṭhannaṃ kasiṇānaṃ vasena vuttaṃ, cattārīsaññeva pana kammaṭṭhānāni. Yathāvutteneva nayenāti yogānuyogakammassa padaṭṭhānattāti imamatthaṃ atidisati. Imināva kammaṭṭhānenāti iminā ānāpānassatikammaṭṭhānena. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānavīthiṃ mahāhatthimaggaṃ katvā dassento viya.

Vuttappakāramācariyanti ‘‘imināva kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassā’’tiādinā heṭṭhā vuttappakāraṃ ācariyaṃ. ‘‘Piyo garu bhāvanīyo’’tiādinā (a. ni. 7.37; netti. 113; mi. pa. 6.1.10) visuddhimagge (visuddhi. 1.42) vuttappakāramācariyantipi vadanti. Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ. Tadatthaparipucchā kammaṭṭhānassa paripucchā, tattha saṃsayaparipucchā vā. Kammaṭṭhānassa upaṭṭhānanti evaṃ bhāvanamanuyuñjantassa evamidha nimittaṃ upatiṭṭhatīti upadhāraṇaṃ. Tathā kammaṭṭhānappanā evaṃ jhānamappetīti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāvasena matthakappatti idha bhāvanāti kammaṭṭhānasabhāvassa sallakkhaṇaṃ, tenāha ‘‘kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hotī’’ti.

Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ navattaṃ jiṇṇattaṃ panthanissitattaṃ soṇḍipaṇṇapupphaphalayuttatā patthanīyatā nagaradārukhettasannissitatā visabhāgānaṃ puggalānaṃ atthitā paṭṭanasannissitatā paccantasannissitatā rajjasīmasannissitatā asappāyatā kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Pañcasenāsanaṅgasamannāgatanti –

‘‘Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti …pe… evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11) –

Evaṃ bhagavatā vuttehi pañcahi senāsanaṅgehi samannāgataṃ, ettha ca nātidūratādi ekaṃ, divā appākiṇṇatādi ekaṃ, appaḍaṃsāditā ekaṃ, cīvarādilābho ekaṃ, therānaṃ bhikkhūnaṃ nivāso ekanti evaṃ pañcaṅgāni veditabbāni.

Upacchinnakhuddakapalibodhenāti dīghānaṃ kesādīnaṃ haraṇena pattacīvarādīnaṃ pacanatunnakaraṇarajanādikaraṇehi ca upacchinnā khuddakā palibodhā yena, tena. Bhattasammadanti bhojananimittaṃ parissamaṃ. Ācariyato uggaho ācariyuggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ, tato. Ekapadampīti ekakoṭṭhāsampi.

Anuvahanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anuppavattanā. Yasmā pana gaṇanādivasena viya phusanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāne eva gaṇanādi kātabbanti dassetuṃ idha phusanāgahaṇanti dīpento ‘‘phusanāti phuṭṭhaṭṭhāna’’nti āha. Ṭhapanāti samādhānaṃ, samādhippadhānā pana appanāti āha ‘‘ṭhapanāti appanā’’ti. Aniccatādīnaṃ lakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Kilesapaṭippassaddhibhāvato pārisuddhi phalaṃ. Tesanti vinivaṭṭanāpārisuddhīnaṃ. Khaṇḍanti ‘‘ekaṃ tīṇi pañcā’’ti ekantarikādibhāvena gaṇanāya khaṇḍanaṃ. Atha vā khaṇḍanti antarantarā katipayakālaṃ agaṇetvā puna gaṇanavasena antarā odhiparicchedo na dassetabbo. Tathā khaṇḍaṃ dassentassa hi ‘‘kammaṭṭhānaninnaṃ pavattati nu kho me cittaṃ, no’’ti vīmaṃsuppattiyā vikkhepo hoti, tenāha sikhāppattaṃ nu kho metiādi, idañca evaṃ khaṇḍaṃ dassetvā cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ, yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇitabbaṃ. Yo upaṭṭhātīti imināva dvīsu nāsāpuṭavātesu yo pākaṭo hoti, so gahetabboti ayampi attho dīpitoti gahetabbaṃ. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvā gaṇantasseva kamena ubhopi pākaṭā hontīti āha ‘‘assāsapassāsā pākaṭā hontī’’ti. Evaṃ sīghaṃ sīghaṃ gaṇetabbamevāti sambandho. Evaṃ sīghagaṇanārambhassa okāsaṃ dassetuṃ imassāpi purimanayena gaṇayatotiādi vuttaṃ. Tattha purimanayenāti dandhagaṇanāya, pākaṭā hutvāti iminā dandhagaṇanāya āraddhakāle cittassa avisadatāya sukhumassāsādīnaṃ apākaṭataṃ, pacchā visadakāle pākaṭatañca tesu ca pākaṭesu dandhagaṇanaṃ pahāya sīghagaṇanā kātabbāti dasseti. Sīghagaṇanāya nippariyāyato nirantarappavatti appanāvīthiyameva, na kāmāvacare bhavaṅgantarikattāti āha ‘‘nirantarappavattaṃ viyā’’ti. Purimanayenevāti sīghagaṇanāya. Anto pavisantaṃ vātaṃ manasikaronto anto cittaṃ paveseti nāma.

Etanti etaṃ assāsapassāsajātaṃ. Anugamananti phuṭṭhaṭṭhāne manasikaraṇameva, na assāsapassāsānaṃ anuvattanaṃ, tenāha – ‘‘tañca kho na ādimajjhapariyosānānugamanavasenā’’ti. Phusanāṭhapanāvasena visuṃ manasikāro natthīti iminā yathā gaṇanāya phusanāya ca manasikaroti, evaṃ anubandhanaṃ vinā kevalaṃ ṭhapanāya ca phusanāya ca manasikāropi natthīti dassentena gaṇanaṃ paṭisaṃharitvā yāva appanā uppajjati, tāva anubandhanāya ca phusanāya ca manasikaroti, appanāya pana uppannāya anubandhanāya ṭhapanāya ca manasikaroti nāmāti dīpitaṃ hoti, aṭṭhakathāyaṃ pana anubandhanāya vinā ṭhapanāya manasikāro natthīti dassanatthaṃ ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasikarotīti vuccatī’’ti ettakameva vuttanti gahetabbaṃ. Yā accantāya na minoti na vinicchanati, sā mānassa samīpeti upamānaṃ siddhasādisena sādhyasādhanaṃ yathā go viya gavayoti. Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Upanibandhanatthambhamūleti nāsikaggaṃ mukhanimittañca sandhāya vuttaṃ. Ādito pabhutīti upameyyatthadassanato paṭṭhāya. Nimittanti upanibandhananimittaṃ nāsikaggaṃ, mukhanimittaṃ vā. Anārammaṇamekacittassāti assāsapassāsānaṃ ekakkhaṇe appavattanato ekassa cittassa tayopi ārammaṇaṃ na honti, nimittena saha assāso passāso vāti dveyeva ekakkhaṇe ārammaṇaṃ hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime tayo dhamme ārammaṇakaraṇavasena avindantassa, ca-saddo byatireko, tena evañca sati ayaṃ aniṭṭhappasaṅgoti byatirekaṃ dasseti. Bhāvanāti ānāpānassatibhāvanā.

Kathaṃ ime…pe… visesamadhigacchatīti idaṃ parihāragāthāya vuttamevatthaṃ kakacopamāya (ma. ni. 1.222 ādayo) vivarituṃ pucchāṭhapanaṃ. Tattha kathaṃ-saddo paccekaṃ yojetabbo ‘‘kathamime aviditā…pe… kathaṃ visesamadhigacchatī’’ti. Padhānanti bhāvanānipphādakaṃ vīriyaṃ. Payoganti nīvaraṇavikkhambhakaṃ bhāvanānuyogaṃ. Visesanti arahattapariyosānavisesaṃ. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakakiriyaṃ. Kiñcāpettha ‘‘visesamadhigacchatī’’ti upamāyaṃ na vuttaṃ, tathāpi atthato yojetabbameva. Yathā rukkhotiādi upamāsaṃsandanaṃ. Nāsikagge vā mukhanimitte vāti dīghanāsiko nāsikagge, itaro mukhaṃ nimiyati chādiyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

Idaṃ padhānanti yena vīriyārambhena kāyopi cittampi bhāvanākammassa arahaṃ idha padhānanti phalena hetuṃ dasseti. Upakkilesāti nīvaraṇā. Vitakkāti kāmavitakkādimicchāvitakkā, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogasaṅkhāto payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggapaapāṭiyā samucchedavasena pahīyanti. Byantī hontīti tathā sattapi anusayā bhaṅgamattassapi anavasesato vigatantā honti. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho. Evaṃ ime tayo dhammātiādi nigamanavacanaṃ. Paripuṇṇāti soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Imaṃ lokanti khandhādilokaṃ paññāpabhāsena pabhāseti.

Idhāti imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Ānayane payojananti yojetabbaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajhānaṅgapaṭimaṇḍitāti vitakkādiavasesajhānaṅgapaṭimaṇḍitāti vadanti. Vicārādīhīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi ‘‘appanā byappanā’’ti niddiṭṭho. Evañhi sati avasesa-saddo upapanno hoti, vitakkasampayogato vā jhānaṅgesu padhānabhūto samādhi appanāti katvā ‘‘avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī’’ti vuttaṃ. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha ‘‘anukkamato…pe… pattaṃ viya hotī’’ti upari vakkhamāno gantho purāṇapotthakesu dissati, tasmā ayaṃ pāṭho etthāpi likhitabbo, lekhakānaṃ pana dosena gaḷitoti veditabbo.

Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayampi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ. Desatoti pubbe phusanavasena gahitaṭṭhānato. Nimittaṃ paṭṭhapetabbanti pubbe gahitākāranimittaggāhikā saññā phusanaṭṭhāne paṭṭhapetabbā. Imameva hi atthavasanti imaṃ anupaṭṭhahantassa ārammaṇassa upaṭṭhānavidhisaṅkhātaṃ kāraṇaṃ paṭicca. Itoti ānāpānakammaṭṭhānato. Garukatā ca bhāvanādukkaratāyāti āha ‘‘garukabhāvana’’nti. Caritvāti gocaraṃ gahetvā. Nimittanti uggahanimittaṃ, paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādiupamattayaṃ uggahe yujjati, sesaṃ ubhayattha.

Tārakarūpaṃ viyāti tārakāya sarūpaṃ viya. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānatāya. Saññajanti bhāvanāsaññāya parikappitaṃ, na uppāditaṃ avijjamānattā, tenāha ‘‘nānato upaṭṭhātī’’ti. Evaṃ hotīti bhāvanamanuyuttassa evaṃ upaṭṭhāti. Evanti evaṃ sati, yathāvuttanayena nimitte eva cittassa ṭhapane satīti attho. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Nimitteti paṭibhāganimitte. Ṭhapayanti ṭhapanāvasena cittaṃ ṭhapanto. Nānākāranti ‘‘cattāro vaṇṇā’’ti evaṃ vuttaṃ nānākāraṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikaroto antarahitā viya honti. Assāsapassāseti assāse passāse ca yo nānākāro, taṃ vibhāvayaṃ assāsapassāsasambhūte vā nimitte cittaṃ ṭhapayaṃ sakaṃ cittaṃ nibandhati nāmāti yojanā. Keci pana vibhāvayanti etassa vibhāvento viditaṃ pākaṭaṃ karontoti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – assāsapassāse nānākāraṃ vibhāvento pajānanto tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

Kilesāti avasesakilesā. Sannisinnāyevāti aladdhanīvaraṇasahāyā olīnāyeva. Upacārabhūmiyanti upacārāvatthāyaṃ. Lakkhaṇatoti vikkhambhanādisabhāvato vā aniccādisabhāvato vā. Gocaroti bhikkhācāragāmo. Yattha dullabhā sappāyabhikkhā, so asappāyo, itaro sappāyo. Bhassanti dasakathāvatthunissitaṃ bhassaṃ, taṃ sappāyaṃ, itaramasappāyaṃ. Sesesu āvāsādīsu yattha yattha asamāhitaṃ cittaṃ samādhiyati, taṃ taṃ sappāyaṃ, itaramasappāyanti gahetabbaṃ. Yassa pana evaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyameva sevantassapi appanā na hoti, tena sampādetabbaṃ dasavidhaṃ appanākosallaṃ dassento vatthuvisadakiriyātiādimāha. Tattha vatthuvisadakiriyā nāma kesanakhacchedanādīhi ajjhattikassa sarīravatthussa, cīvarasenāsanādidhovanaparikammādīhi bāhiravatthussa ca visadabhāvakaraṇaṃ. Evañhi ñāṇampi visadakiccanipphattikaraṃ hoti. Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Nimittakusalatā nāma bhāvanāya laddhanimittassa rakkhaṇakosallaṃ. Yasmiṃ samaye cittaṃ niggahetabbantiādīsu yasmiṃ samaye cittaṃ accāraddhatādīhi kāraṇehi uddhatatāya niggahetabbaṃ, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhādīnaṃ tiṇṇaṃ bhāvanena cittassa niggaṇhanā hoti. Yadāssa cittaṃ atisithilavīriyatādīhi līnatāya paggahetabbaṃ, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayādīnaṃ tiṇṇaṃ bhāvanena cittassa paggaṇhanaṃ hoti. Yadāssa paññāpayogamandatādīhi nirassādaṃ cittaṃ hoti, tadā tassa cittassa aṭṭhasaṃvegavatthupaccavekkhaṇādinā (a. ni. aṭṭha. 1.1.418) sampahaṃsanasaṅkhātā saṃvejanā hoti. Yadā panassa evaṃ paṭipajjanato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannañca cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāratāsamāpajjanena ajjhupekkhanā hoti.

Tadadhimuttatā nāma samādhiadhimuttatā, samādhininnapoṇapabbhāratāti attho. Etthāti etissaṃ kāyānupassanāyaṃ.

Pārisuddhiṃ pattukāmoti phalaṃ adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena paṭhamaṃ maggānantaraphalaṃ adhigantukāmo. Tato paraṃ sallakkhaṇavasena phalasamāpattiṃ samāpajjitukāmopīti evamattho gahetabbo. Āvajjanasamāpajjana…pe… vasippattanti ettha paṭiladdhajhānato vuṭṭhāya vitakkādīsu jhānaṅgesu ekekaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkādīsu yathāvajjitajhānaṅgārammaṇāni kāmāvacarajavanāni bhavaṅgantaritāni yadā nirantaraṃ pavattanti, athassa āvajjanavasī siddhā hoti. Taṃ pana jhānaṃ samāpajjitukāmatānantaraṃ sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ khaṇaṃ jhānasamaṅgī hutvā jhānato bhavaṅguppattivasena vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. ‘‘Ettakameva khaṇaṃ samāpajjissāmī’’ti, ‘‘ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī’’ti ca pavattapubbaparikammabhedenettha adhiṭṭhānavuṭṭhānavasiyo bhinnā, na sarūpabhedena, yā ‘‘samāpattikusalatā, vuṭṭhānakusalatā’’ti vuccanti. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇavīthiyañhi sīghaṃ āvajjanuppattiyā āvajjanavasī tadanantarānaṃ javanānaṃ samuppattiyā paccavekkhaṇavasīti āvajjanavasīsiddhiyāva paccavekkhaṇavasī siddhā eva hotīti veditabbā. Jhānaṅgāni pariggahetvāti jhānacittasampayuttāni jhānaṅgāni lakkhaṇādivasena pariggahetvā. Tesañca nissayanti tesaṃ vatthunissayānaṃ bhūtānaṃ nissayaṃ. Idañca karajakāyassa vatthudasakassa bhūtanissayattā suttantanayena vuttaṃ, na paṭṭhānanayena. Na hi kalāpantaragatāni bhūtāni kalāpantaragatānaṃ bhūtānaṃ nissayapaccayā honti, suttantanayena pana upanissayapaccayoti veditabbāni. Paṭṭhāne hi asaṅgahitā sabbe paccayā suttantikanayena upanissayapaccaye saṅgayhantīti veditabbaṃ. Taṃnissitarūpānīti upādārūpāni. Yathāpariggahitarūpavatthudvārārammaṇaṃ vāti ettha yathāpariggahitakesādirūpārammaṇaṃ tato pubbe vuttanayavatthārammaṇañca tannissayakarajakāyapaaggahamukhena upaṭṭhitacakkhādidvārañca sasampayuttadhammaviññāṇaṃ vāti yojetabbaṃ. Kammāragaggarīti kammārānaṃ aggidhamanabhastā. Tajjanti tadanurūpaṃ. Tassāti nāmarūpassa. Taṃ disvāti avijjātaṇhādipaccayaṃ disvā. Kaṅkhaṃ vitaratīti ahosiṃ nu kho ahaṃ atītamaddhānantiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukaṃ vicikicchaṃ atikkamati. Kalāpasammasanavasenāti yaṃ kiñci rūpaṃ atītānāgatapaccuppannantiādinā (ma. ni. 1.361; 3.86, 89; a. ni. 4.181) pañcasu khandhesu atītādikoṭṭhāsaṃ ekekakalāpato gahetvā aniccādivasena sammasanaṃ kalāpasammasanaṃ, tassa vasena. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikanti ca. Tattha adhimokkhoti saddhā. Upaṭṭhānanti sati. Upekkhāti tatramajjhattatā. Ettha ca obhāsādayo nava nikantisaṅkhātataṇhupakkilesavatthutāya upakkilesā vuttā, nikanti pana upakkilesatāya tabbatthutāya ca. Nibbindanto ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto. Muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Phalakkhaṇe hi vimutto nāma vuccati, maggakkhaṇe vimuccantoti. Ekūnavīsatibhedassāti catunnaṃ maggavīthīnaṃ anantaraṃ paccekaṃ uppajjantassa maggaphalanibbānapahīnāvasiṭṭhakilesānaṃ pañcannaṃ paccavekkhitabbānaṃ vasena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsatitā. Assāti ānāpānakammaṭṭhānikassa.

Sappītike dve jhāneti pītisahagatāni catukkanaye dve paṭhamadutiyajjhānāni. Tassāti tena yoginā. Samāpattikkhaṇeti samāpannakkhaṇe. Ārammaṇatoti paṭibhāgārammaṇaggahaṇamukhena pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattā. Ārammaṇe hi vidite tabbisayā cittacetasikā dhammā sayaṃ attano paṭisaṃviditā nāma hoti salakkhaṇato sāmaññalakkhaṇato ca pacchā gahaṇe sandehābhāvato. Vipassanākkhaṇeti vipassanāpaññāya visayato dassanakkhaṇe. Evaṃ pītiṃ aniccādivasena gahaṇameva asammohato pītipaṭisaṃvedanaṃ nāma.

Dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena, pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepāpannaṃ nāma cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā tadārammaṇajjhānepi upaṭṭhitā nāma hotīti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Evaṃ dassitaṃ pītipaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgato dassetuṃ āvajjatotiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjantassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato, tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti ‘‘ettakaṃ velaṃ jhānasamaṅgī bhavissāmī’’ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasibhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā. Adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti visiṭṭhāya paññāya jānitabbaṃ catusaccaṃ vipassanāpaññāpubbaṅgamāya maggapaññāya abhijānatotiādi yojanā. Evaṃ pariññeyyantiādīsupi parijānatotiādinā yojanā veditabbā. Tattha pariññeyyanti dukkhasaccaṃ. Avasesapadānīti sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedīti padāni.

Vedanādayoti ādi-saddena saññā gahitā, tenāha ‘‘dve khandhā’’ti. Vipassanābhūmidassanatthanti kāyikasukhādisīsena pakiṇṇakasaṅkhāradassanato vuttaṃ samathe kāyikasukhābhāvato. Soti passambhanapariyāyena vutto nirodho. Vuttanayenāti imassa hi bhikkhuno pubbe apariggahitakāletiādinā (pārā. aṭṭha. 2.165) kāyasaṅkhāre vuttanayena. Pītisīsena vedanā vuttāti pītiapadesena vedanā vuttā, sukhaggahaṇato vedanānupassanāpasaṅgatoti adhippāyo. Dvīsu cittasaṅkhārapadesūti ‘‘cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti imesu dvīsu koṭṭhāsesu. Saññāsampayuttā vedanāti vedanānupassanābhāvato vuttaṃ. Cittapaṭisaṃveditā veditabbāti ārammaṇato asammohatotiādinā vuttanayaṃ sandhāya vuttaṃ. Cittanti jhānasampayuttaṃ vipassanāsampayuttañca cittaṃ. Āmodetīti sampayuttāya pītiyā jhānavisayāya modeti. Vipassanākkhaṇetiādinā vuttabhaṅgānupassanakkhaṇe.

Ānāpānassatisamādhikathāvaṇṇanānayo niṭṭhito.

167. Yadipi ariyā neva attanāva attānaṃ aññamaññaṃ vā jīvitā voropenti, nāpi parehi samādapenti, tathāpi yathāvuttehi tīhi pakārehi matānaṃ puthujjanānaṃ antare migalaṇḍikena māritānaṃ ariyapuggalānampi atthitāya ‘‘ariyapuggalamissakattā’’ti vuttaṃ. Atha vā puthujjanakāle attanāva attānaṃ ghātetvā maraṇasamaye vipassanaṃ vaḍḍhetvā ariyamaggaṃ paṭilabhitvā matānampi sabbhāvato evaṃ vuttanti gahetabbaṃ.

Padabhājanīyavaṇṇanā

172. Byañjane ādaraṃ akatvāti jānitvā sañjānitvātiādinā byañjanānurūpaṃ avuttattā vuttaṃ. Pāṇoti jānantoti idaṃ manussoti ajānitvāpi kevalaṃ sattasaññāya eva pārājikabhāvadassanatthaṃ vuttaṃ. Vadhakacetanāvasena cetetvāti ‘‘imaṃ māremī’’ti vadhakacetanāya cintetvā. Pakappetvāti ‘‘vadhāmi na’’nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā, tenāha ‘‘nirāsaṅkacittaṃ pesetvā’’ti. Sikhāppatto atthoti sañciccāti pubbakālakiriyāvasena vuttassapi vītikkamabhūtassa aparakālakiriyāyuttadassanena koṭippatto attho. Jātiuṇṇā nāma tadahujātaeḷakassa lomaṃ. Evaṃ vaṇṇappaṭibhāganti evaṃ vaṇṇasaṇṭhānaṃ. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Parihīnavegassa santānassa paccayo hotīti sahakārīpaccayo hoti, na janako. Kammameva hi khaṇe khaṇe uppajjamānānaṃ kammajarūpānaṃ janakapaccayo, tañca pavattiyaṃ pubbe uppajjitvā ṭhitaṃ anupahataṃ catusantatirūpaṃ sahakārīpaccayaṃ labhitvāva kātuṃ sakkoti, na aññathā, yena kenaci virodhipaccayena niruddhacakkhādippasādānaṃ puggalānaṃ vijjamānampi kammaṃ cakkhādikaṃ janetuṃ na sakkotīti siddhameva hoti.

Atipātentoti atipātento vināsento. Vuttapakāramevāti jīvitindriyātipātanavidhānaṃ vuttappakārameva. Saraseneva patanasabhāvassa saṇikaṃ patituṃ adatvā atīva pātanaṃ sīghapātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Āthabbaṇikāti athabbaṇavedino. Athabbaṇanti athabbaṇavedavihitaṃ. Mantaṃ payojentīti aloṇabhojanadabbasayanasusānagamanādīhi payogehi mantaṃ parivattenti, tena yathicchitapāṇavadhādiphalaṃ upapajjati, tasmā taṃ kāyavacīkammesu paviṭṭhaṃ. Ītinti pīḷaṃ. Upaddavanti tato adhikataraṃ pīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti sūcīhi viya vijjhamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katūpacāraṃ mantapaṭhanakkamena parijappitvā. Tehīti tehi vatthūhi. Payojananti pavattanaṃ. Aho vatāyanti ayaṃ taṃ kucchigataṃ. Gabbhanti idaṃ kucchigataṃ gabbhaṃ. Kulumbassāti gabbhassa, kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vuttaṃ. Taṃ tesaṃ icchāmattanti suttatthato na sametīti adhippāyo. Athabbaṇiddhivaseneva hi sutte ‘‘iddhimā cetovasippatto’’ti vuttaṃ, na bhāvanāmayiddhivasenāti daṭṭhabbaṃ.

Itarathāti pariyeseyyāti padassa gavesanamattameva yathārutavasena attho siyā, tadā pariyiṭṭhamattena pariyesitvā satthādīnaṃ laddhamattenāti attho. Sasanti hiṃsanti etenāti satthanti vadhopakaraṇassa pāsāṇarajjuādino sabbassāpi nāmanti āha laguḷātiādi. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ satthahārakanti ettha vuttasatthasaṅgaho. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Cittasaddassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā itarehi nivattetvā viññāṇatthaṃ niyametuṃ vutto.

174. Kammunā bajjhatīti pāṇātipātakammunā bajjhati, taṃ kammamassa siddhanti attho. Ubhayathāpīti uddisakānuddisakavasena. Pacchā vā tena rogenāti etena anāgatampi jīvitindriyaṃ ārabbha pāṇātipātassa pavattiṃ dasseti. Evañca ‘‘yadā sakkoti, tadā taṃ jīvitā voropehī’’ti āṇattiyā cirena samiddhiyampi āṇattikkhaṇeyeva pāṇātipāto. Opātakhaṇanādithāvarapayogesu payogakaraṇato pacchā gahitapaṭisandhikassāpi sattassa maraṇe pāṇātipāto ca anāgatārammaṇo upapanno hoti. Yaṃ pana sikkhāpadavibhaṅge ‘‘pañca sikkhāpadāni paccuppannārammaṇāyevā’’ti vuttaṃ, taṃ pāṇātipātādito viratiṃ sandhāya vuttaṃ, na pāṇātipātādinti gahetabbaṃ. Aññacittenāti amāretukāmatācittena. Dutiyappahārena maratīti paṭhamappahāraṃ vinā dutiyeneva maratīti attho. Paṭhamappahārenevāti paṭhamappahārasamuṭṭhāpakacetanākkhaṇeyevāti attho. Kiñcāpi paṭhamappahāro sayameva na sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsahetu hoti, tasmā paṭhamappahāraṃ vinā maraṇassa asiddhattā ‘‘payogo tena ca maraṇa’’nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Yathā cettha, evaṃ aññena puggalena dutiyappahāradānādīsu viya. Yadi pana dutiyappahāradāyakassāpi puggalassa vadhakacetanā atthi, tassāpi attano payogenāpi matattā payogakkhaṇe pāṇātipātoti veditabbaṃ.

Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca pākaṭabhāvatthaṃ. ‘‘Eḷakaṃ māremī’’ti viparītaggahaṇepi ‘‘ima’’nti yathānipannasseva paramatthato gahitattā yathāvatthukaṃ kammabaddho hotiyevāti āha imaṃ vatthuntiādi. Ghātako ca hotīti pāṇātipātakammena baddhoti attho. Mātādiguṇamahante ārabbha pavattavadhakacetanāya mahāsāvajjatāya vuttaṃ ‘‘idha pana cetanā dāruṇā hotī’’ti.

Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe, yodhaṃ pana avijjhitvā kevalaṃ pitari viddhepi visaṅketo natthiyeva pitaripi vadhakacittassa atthitāya, kevalaṃ yodhe viddhepi eseva nayo. Ānantariyaṃ pana natthīti pituvisayaṃ pāṇātipātakammaṃ natthīti attho.

Evaṃ vijjhāti evaṃ pādehi bhūmiyaṃ ṭhatvā evaṃ dhanuṃ gahetvā ākaḍḍhitvātiādinā vijjhanappakārasikkhāpanamukhena āṇāpetīti attho. Evaṃ paharāti daḷhaṃ asiṃ gahetvā evaṃ pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Tattakā ubhinnaṃ pāṇātipātāti anuddisitvā yesaṃ kesañci māraṇatthāya ubhohi payogassa katattā vuttaṃ. Sace hi āṇāpako ‘‘evaṃ viddhe asuko evaṃ maratī’’ti saññāya ‘‘evaṃ vijjhā’’ti āṇāpeti, niyamitasseva maraṇe āṇāpakassa kammabaddhoti vadanti. Sace āṇatto ‘‘asuka’’nti niyametvā uddissa saraṃ khipati, āṇāpako aniyametvā āṇāpeti, āṇāpakassa yesaṃ kesañci maraṇepi kammabaddho, āṇattassa pana niyamitamaraṇeyevāti veditabbaṃ. Majjheti hatthino piṭṭhino majjhe. Etenāti adhiṭṭhahitvā āṇāpetītiādipāḷivacanena. Tatthāti āṇattikapayoge.

Kiñcāpi kiriyāviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti (pārā. 174) kiriyāvisesassa parāmaṭṭhattā ācariyaparamparā āgataṃ kiriyāvisesampi pāḷisaṃsandanato gahetvā dassento aparo nayotiādimāha. Vijjhananti ususattiādīhi vijjhanaṃ. Chedananti asiādīhi hatthapādādicchedanaṃ. Bhedananti muggarādīhi sīsādibhedanaṃ dvidhākaraṇaṃ. Saṅkhamuṇḍakanti sīsakaṭāhe cammaṃ saha kesehi uppāṭetvā thūlasakkharāhi sīsakaṭāhaṃ ghaṃsitvā saṅkhavaṇṇakaraṇavasena saṅkhamuṇḍakammakaraṇaṃ. Evamādīti ādi-saddena biḷaṅgathālikādiṃ saṅgaṇhāti. Ure paharitvā piṭṭhiyaṃ paharitvā gīvāyaṃ paharitvātiādinā sarīrāvayavappadesesu paharaṇavijjhanādiniyamopi kiriyāviseseyeva saṅgayhati aṭṭhakathāsu saṅkhamuṇḍakādisarīrappadesavisayāyapi ghātanāya tattha pavesitattā, yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.174 payogakathāvaṇṇanā) purato paharitvā mārehītiādikassa aṭṭhakathāpāṭhassa ‘‘purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha purato paharitvātiādī’’ti evamadhippāyakathanaṃ, taṃ saṅkhamuṇḍakādikassa sarīrappadese kammakāraṇākaraṇassa aṭṭhakathāya kiriyāvisesavisaye vuttattā na yujjati. Yathāṇattaṃ muñcitvā puggalantaramāraṇameva hi vatthuvisaṃvādo, na paharituṃ āṇattaṃ sarīrappadesavisaṃvādanaṃ, tenāha ‘‘vatthuṃ visaṃ vādetvā…pe… tato aññaṃ māreti. Purato paharitvā mārehīti vā…pe… natthi kammabaddho’’ti, idaṃ pana yathāṇattavatthusmimpi kiriyāvisesavisaṅketena kammabaddhābhāvaṃ dassetuṃ vuttanti paññāyati. Tena ‘‘vatthuṃ avisaṃvādetvā mārentī’’ti ettakameva avatvā ‘‘yathāṇattiyā’’ti kiriyāvisesaniyamopi dassito, itarathā yathāṇattiyāti vacanassa niratthakatāpattito. Vatthuniddese ca ‘‘vatthūti māretabbo satto’’ti (pārā. aṭṭha. 2.174) ettakameva vuttaṃ, na pana ‘‘yathāṇattassa paharitabbasarīrappadesopī’’ti vuttaṃ. Tasmā purato paharaṇādipi kiriyāvisese eva saṅgayhatīti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Vatthuvisesenāti mātuādimatasattavisesena. Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.

Yadā kadāci pubbaṇheti āṇattadivasato aññassapi yassa kassaci divasassa pubbaṇhe. Etaṃ gāme ṭhitanti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā ‘‘yattha katthaci māreti, natthi visaṅketo’’ti vuttaṃ, etena kālokāsaāvudhaiayāpathakiriyāvisesānaṃ niyamicchāya asati yena kenaci pakārena maraṇameva icchantassa āṇāpakassa mukhāruḷhavasena vuttassa desakālādiniyamassa visaṅketepi kammabaddhoyevāti ñāpitaṃ hoti. Yo pana cittena yattha katthaci yadā kadāci yena kenaci pakārena maraṇameva icchantopi kālādivisaṅketena akusalato codanato vā muccitukāmo lesena kālādiniyamaṃ karoti, tassa manussaviggahapārājikato pariyāyena amuccanato kālādivisaṅketepi kammabaddhovāti gahetvā vicāraṇato gahetabbaṃ, keci panetaṃ na icchanti, vīmaṃsitabbaṃ. Tuṇḍenāti aggakoṭiyā. Tharunāti khaggamuṭṭhinā. Etaṃ gacchantanti gamanena puggalova niyamito, na iriyāpatho, tenāha ‘‘natthi visaṅketa’’nti.

‘‘Dīghaṃ mārehī’’ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato ‘‘itthannāmaṃ evarūpañca dīgha’’nti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā ‘‘aniyametvā āṇāpetī’’ti vuttaṃ, tenevāha ‘‘yaṃ kiñci tādisaṃ māremī’’ti. Ettha ca cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketoti vadanti. Attānaṃ muñcitvā parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha ‘‘āṇāpako muccatī’’ti. Attānaṃ uddissa ‘‘asukaṭṭhāne nisinna’’nti okāsaniyame tasmiṃ padese nisinnassa yassa kassaci jīvitindriyaṃ ārabbha vadhakacittaṃ uppajjatīti vuttaṃ ‘‘neva vadhako muccati na āṇāpako’’ti. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha tattha nisinnasseva jīvitindriyaṃ ārammaṇaṃ hoti, na attanoti gahetabbaṃ. Sace pana sayaṃ tattheva nisīditvā attano nisinnaṭṭhānameva niyametvā ‘‘mārehī’’ti vuttepi añño tattha nisinno māriyati, tassāpi attanopi jīvitaṃ ārabbha vadhakacetanā pavattati, parasmiṃ tattha mārite āṇāpakassa kammabaddhoti gahetabbaṃ. Evarūpe ṭhāne cittappavattiniyamo buddhavisayo, na aññesaṃ visayoti āha ‘‘tasmā ettha na anādariyaṃ kātabba’’nti.

Evaṃ āṇāpentassa ācariyassa tāva dukkaṭanti sace āṇattiko yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana so yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so avassaṃ ghāteti, yaṃ parato ‘‘āpatti sabbesaṃ pārājikassā’’ti (pārā. 174) vuttaṃ, tato imassa āṇattikkhaṇeyeva pārājikaṃ hoti, na dukkaṭathullaccayānīti gahetabbaṃ. Tesampi dukkaṭanti buddharakkhitādīnampi ārocanapaccayā dukkaṭaṃ, idañca yathāṇattivasena saṅgharakkhitassa jīvitā voropane asati yujjati, voropane sati tesampi ārocanakkhaṇeyeva pārājikaṃ. Paṭiggahitamatteti idaṃ avassaṃ paṭiggahaṇasabhāvadīpanatthaṃ vuttaṃ, na paṭiggahitakkhaṇeyeva thullaccayanti dassanatthaṃ. Sace hi so avassaṃ paṭiggahessati, kammaṃ pana na nipphādessati, tadā ācariyassa āṇattikkhaṇeyeva thullaccayaṃ hotīti daṭṭhabbaṃ.

Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na panetaṃ attanā adhippetaṃ, tenāha evaṃ santetiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa ‘‘sādhu suṭṭhū’’ti maraṇapaṭiggahaṇe dukkaṭāpatti neva siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ, kimaṅgaṃ pana maraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. ‘‘Aho vata itthannāmo hato assā’’ti evaṃ maraṇābhinandanadassanatthaṃ sañcarittapaṭiggahaṇādibhinandane dukkaṭe sati pageva ‘‘ahaṃ taṃ māressāmī’’ti maraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena saṅgharakkhitassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti, visaṅketattā paṭhamaṃ āṇattadukkaṭamevassa hoti. Keci pana ‘‘mūlaṭṭhassāpi dukkaṭamevā’’ti vadanti, taṃ na yuttaṃ ekena payogena dvinnaṃ dukkaṭānaṃ asambhavā. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Okāsābhāvenāti mūlaṭṭhassa thullaccayassa vuccamānattā paṭiggaṇhantassa dukkaṭaṃ na vuttaṃ okāsābhāvena, na pana āpattiabhāvatoti adhippāyo.

175. Sayaṃ saṅghattherattā ‘‘upaṭṭhānakāle’’ti vuttaṃ. Vācāya vācāya dukkaṭanti ‘‘yo koci mama vacanaṃ sutvā imaṃ māretū’’ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā corāpi nāma taṃ na hanantītiādivācāyapi dukkaṭameva vuttaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa payogasamuṭṭhāpikāya cetanāya ekattepi ‘‘dve pāṇātipātā’’ti vattabbatāsaṅkhātaṃ balavabhāvaṃ āpajjitvā paṭisandhipavattīsu mahāvipākattā ‘‘akusalarāsī’’ti vuttaṃ, bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo. Tattakā pāṇātipātāti yattakā saṃvaṇṇanaṃ sutvā marissanti, tattakānampi vattamānaṃ anāgatañca jīvitindriyaṃ sabbaṃ ālambitvāva cetanāya pavattanato tattakā pāṇātipātā honti, tattakāhi cetanāhi dātabbaṃ pavattivipākaṃ ekāva sā cetanā dātuṃ sakkotīti attho, paṭisandhivipākaṃ pana sayañca pubbāparacetanā ca ekekameva dātuṃ sakkotīti gahetabbaṃ.

176. Yesaṃ hatthatoti yesaṃ ñātakapavāritādīnaṃ hatthato, idañca bhikkhuno rūpiyamūlassa abhāvaṃ sandhāya vuttaṃ, attanova dhanañce, sayameva mūlaṃ gahetvā muñcati, mūlaṃ pana aggahetvāpi potthakassa potthakasāmino santakattāpādanamevettha pamāṇanti gahetabbaṃ. Lekhādassanakotūhalakāti sundarakkharaṃ disvā vā ‘‘kīdisaṃ nu kho potthaka’’nti vā oloketukāmā.

Pāṇātipātassa payogattāti sarīrato pāṇaviyojanassa niṭṭhāpakapayogattā. Opātakhaṇanatthaṃ pana kudālādiatthāya ayobījasamuṭṭhāpanatthaṃ akappiyapathaviṃ vā kudāladaṇḍādīnaṃ atthāya bhūtagāmaṃ vikopentassa pācittiyameva. Pāṇātipātapayogattābhāvā adinnādānapubbapayaoge viya dutiyapariyesanādīsupi ettha dukkaṭaṭṭhāne dukkaṭaṃ, musāvādādipācittiyaṭṭhāne pācittiyamevāti gahetabbaṃ. Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. Ettakaṃ alanti niṭṭhāpetukāmatāya sabbantimapayaogasādhikā cetanā sanniṭṭhāpakacetanā, mahāaṭṭhakathāyaṃ ‘‘ekasmiṃ divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana aṭṭhakathāsu ‘‘imasmiṃ patitvā marantū’’ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tato kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti evaṃ aṭṭhakathānaṃ aññamaññavirodho ñātabbo. Attano dhammatāyāti ajānitvā, pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti ‘‘maritukāmā idha marissantī’’ti vuttanaye. Visaṅketoti maritukāmānaṃ māretukāmānañca uddissa khatattā amaritukāmānaṃ maraṇe kammabaddho natthīti attho.

Tattha patitaṃ bahi nīharitvāti idaṃ tattha patanapaccayā maraṇassa pavattattā vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite tattha patitarogena pīḷitassa gacchato pakkhalitvā pāsāṇādīsu patanenāpi maraṇepi opātakhaṇako na muccatīti veditabbaṃ. Amaritukāmā vāti adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. ‘‘Nibbattitvā’’ti vuttattā patanaṃ na dissatīti ce? Tatthassa nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena ‘‘patanarūpaṃ pamāṇa’’nti vuttaṃ, idaṃ pana akāraṇaṃ ‘‘liṅge parivattepi ekasantānattassa avigatattā. Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariya’’nti hi aṭṭhakathāyaṃ vuttaṃ. Yena pana sabhāvena sattā jāyanti, teneva maranti, sova tesaṃ rūpantaraggahaṇepi sabhāvoti ‘‘maraṇarūpameva pamāṇaṃ, tasmā pācittiya’’nti vutto. Pacchimo vādo pamāṇaṃ, evaṃ sante pāḷiyaṃ ‘‘yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā’’ti kasmā vuttanti ce? Nāyaṃ doso. ‘‘Yakkho vā peto vā’’ti hi paṭhamaṃ sakarūpaṃ dassetvā rūpantaraṃ gahetvāpi ṭhiteyeva yakkhapete dassetuṃ ‘‘tiracchānagatamanussaviggaho vā’’ti vuttaṃ. Tasmā tiracchānagataviggaho manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbā. Keci pana ‘‘manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī’’ti vadanti, taṃ na yuttaṃ tiracchāno vā manussaviggahoti vattabbato, aṭṭhakathāsu ca imassa visesassa avuttattā. Yakkhapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidisati.

Mudhāti amūlena. So niddosoti tena tattha katapayogassa abhāvato, yadi pana sopi tattha kiñci karoti, na muccati evāti dassento evaṃ patitātiādimāha. Tattha evanti evaṃ mayā kateti attho. Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Suuddharā vā bhavissantīti idaṃ gambhīrassa opātassa pūraṇe payojanadassanaṃ. Uttāne kate opāte sīghaṃ amhehi gahetvā māretuṃ suuddharā bhavissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassāpi eseva nayo. Jātapathavī jātāti īdise puna aññena opāte khate tadā muccatīti dassanatthaṃ vuttaṃ, jātapathavīsadisaṃ katvā puna suṭṭhu koṭṭetvā daḷhataraṃ pūritepi muccatiyevāti gahetabbaṃ.

Thaddhataranti thirakaraṇatthaṃ aparāparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtapāsaṃ thaddhataraṃ bandhitvā ṭhapeti. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Tatthajātakayaṭṭhiṃ chinditvā muccatīti idaṃ araññe yathāṭhitameva daṇḍaṃ mūle acchinditvā pāsabandhanayoggaṃ katvā ṭhapitattā tattha aññopi koci pāsaṃ bandheyya, mūlaṭṭho na muccati, taṃ pana mūlepi chinditvā khaṇḍākhaṇḍaṃ katvā muccatīti dassanatthaṃ vuttaṃ. Rajjuketi vākehi ekavāraṃ vaṭṭitarajjuke. Sayaṃ vaṭṭitanti tanukavaṭṭitaṃ diguṇatiguṇatāpādanena attanā vaṭṭitaṃ. Ubbaṭṭetvāti pākatikaṃ katvā. Gopentopīti hīraṃ hīraṃ katvā gopentopi.

177. Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthameva katvāti māraṇatthameva ayobījasamuṭṭhāpanādinā vāsiādiṃ satthaṃ kāretvā. Pākatikanti aññehi kataṃ pakatisatthameva labhitvā mūlaṭṭhena ṭhapitaṃ hotīti attho. Muccatīti mūlaṭṭho muccati. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ.

Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā manasāva cintetvā upanikkhipanepi eseva nayo. Purimanayenāti yesaṃ hatthato mūlaṃ gahitantiādinā. Visabhāgarogo nāma kuṭṭhādivirūpabhāvato, gaṇḍapīḷakādi vā jīvitappavattiyā paccanīkattā.

178. Manāpiyepi eseva nayoti etena manāpiyaṃ rūpaṃ upasaṃharatīti ettha yaṃ vā manāparūpaṃ, tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Alaṅkaritvā upasaṃharatīti ‘‘alābhakena sussitvā maratū’’ti iminā adhippāyena upasaṃharati, teneva ‘‘sace uttasitvā marati, visaṅketo’’ti vuttaṃ. Alābhakena sussitvā maratīti ettha pārājikoti pāṭhaseso daṭṭhabbo. Mahākacchu nāma valliphalaviseso, yassa majjārapādasseva saṇṭhānaṃ dukkhasamphassāni sukhumalomāni ca honti. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadanti. Attano dhammatāya marati, anāpattīti pārājikaṃ sandhāya vuttaṃ dukkaṭā na muccanato.

179. Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha iminā upakkamenātiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikavisādiupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha iminā ayaṃ marissatītiādi. Na maraṇādhippāyassāti idaṃ dukkhuppādakaṃ upakkamanti jānantassāpi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha maraṇaṃ anicchantassātiādi. Anuppabandhābhāvāti domanassavīthīnaṃ nirantarappavattiabhāvā.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

180. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ (pārā. 153) viya na hotīti adhippāyo. ‘‘Yathāyunā’’ti vuttamevatthaṃ ‘‘yathānusandhinā’’ti pariyāyantarena vuttaṃ. Heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘‘yasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santake evāti daṭṭhabbaṃ. Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu bhittiṃ apassāya ṭhapitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paribandhanti bhojanaparibandhaṃ, bhojanantarāyanti vuttaṃ hoti.

181. Aggakārikanti ettha kārika-saddassa bhāvavacanattā ‘‘aggakiriya’’nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttapiṇḍapātameva idha upacārayuttiyā aggakiriyāti gahetabbanti āha paṭhamaṃ laddhapiṇḍapātantiādi.

182-3. Daṇḍamuggaranikhādanavemādīnaṃ vasenāti ettha daṇḍo nāma dīghadaṇḍo. Muggaro nāma rasso. Vemaṃ nāma tantavāyānaṃ vatthavāyanaupakaraṇaṃ, yena vītaṃ tantaṃ ghaṭṭenti. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā, idañca visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigatavisesā hi diṭṭhānugatiāpajjanatthaṃ lajjībhikkhūnaṃ avassaṃ adhigamaṃ byākaronti, adhigatavisesena pana abyākaritvāpi āhāraṃ upacchindituṃ na vaṭṭati, adhigamantarāyavinodanatthameva āhārūpacchedassa anuññātattā tadadhigame so na kātabbova. Kiṃ panādhigamaṃ ārocetuṃ vaṭṭatīti āha sabhāgānantiādi. Bhaṇḍakaṃ vā dhovantāti cīvaraṃ vā dhovantā. Dhovanadaṇḍakanti cīvaradhovanadaṇḍaṃ.

185. Maddāpetvā pāteti, visaṅketoti yathāṇattiyā akatattā vuttaṃ, yadi pana āṇāpako maddanampi maddāpanampi sandhāya vohāravasena ‘‘madditvā pātehī’’ti vadati, visaṅketo natthīti veditabbaṃ. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti (pārā. 171) vuttattā āha ‘‘pariyāyo nāma natthī’’ti, pariyāyena āpattimokkho na hotīti adhippāyo. Avijāyanatthāya gabbhaggahaṇato puretarameva bhesajjaṃ dentassa kucchiyaṃ uppajjitvā gabbho vinassatīti iminā adhippāyena dinne tathāmarantānaṃ vasena kammabaddho, kucchiyaṃ na uppajjissatīti iminā adhippāyena dinne uppajjitvā maratu vā mā vā, nevatthi kammabaddho.

Sahadhammikānanti ekassa satthu sāsane sahasikkhamānadhammānaṃ, sahadhamme vā sikkhāpade sikkhanabhāvena niyuttānaṃ. Samasīlasaddhānantiādinā dussīlānaṃ bhinnaladdhikānañca akātumpi labbhatīti dasseti. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Ariyehi akatā ayuttavasena akatapubbā viññatti akataviññatti.

Paṭiyādiyatīti sampādiyati. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti, ayuttatāvaseneva panettha akaraṇapaṭikkhepo yutto, na āpattivasenāti gahetabbaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti.

Pitubhaginī pitucchā. Mātubhātā mātulo. Nappahontīti kātuṃ na sakkonti. Na yācantīti lajjāya na yācanti. ‘‘Ābhogaṃ katvā’’ti vuttattā aññathā dentassa āpattiyeva. Keci pana ‘‘ābhogaṃ akatvāpi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ bhesajjakaraṇassa pāḷiyaṃ ‘‘anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’’ti (pārā. 187) evaṃ antarāpattidassanavasena sāmaññato paṭikkhittattā, aṭṭhakathāyaṃ avuttappakārena karontassa sutteneva āpatti siddhāti daṭṭhabbā, teneva aṭṭhakathāyampi ‘‘tesaññeva santaka’’ntiādi vuttaṃ. Aññesanti asālohitānaṃ, tenāha etesaṃ puttaparamparāyātiādi. Kulaparivaṭṭoti kulasmiṃ ñātiparamparā. Bhesajjaṃ karontassāti yathāvuttavidhinā karontassa, ‘‘tāvakālikaṃ dassāmī’’ti ābhogaṃ akatvā dentassāpi pana antarāpatti dukkaṭaṃ vinā micchājīvaṃ vā kuladūsanaṃ vā na hotiyeva, tenāha – ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotī’’ti. Ñātakānañhi santakaṃ yācitvāpi gahetuṃ vaṭṭati, tasmā tattha kuladūsanādi na siyā. Sabbapadesūti ‘‘cūḷamātuyā’’tiādīsu sabbapadesu.

Upajjhāyassa āharāmāti idaṃ upajjhāyena ‘‘mama ñātakānaṃ bhesajjaṃ āharathā’’ti āṇattehi kattabbavidhidassanatthaṃ vuttaṃ, iminā ca sāmaṇerādīnaṃ apaccāsāyapi parajanassa bhesajjakaraṇaṃ na vaṭṭatīti dasseti. Vuttanayena pariyesitvāti iminā ‘‘bhikkhācāravattena vā’’ti iminā, ‘‘ñātisāmaṇerehī’’ti iminā ca vuttamatthaṃ atidisati. Apaccāsīsantenāti āgantukacorādīnaṃ karontenāpi ‘‘manussā nāma upakārakā hontī’’ti attano tehi lābhaṃ apatthayantena. Paccāsāya karontassa pana vejjakammakuladūsanādidoso hotīti adhippāyo. ‘‘Evaṃ upakāre kate sāsanaguṇaṃ ñatvā pasīdanti, saṅghassa vā upakārakā hontī’’ti karaṇe pana doso natthi. Keci pana ‘‘apaccāsīsantena āgantukādīnaṃ paṭikkhittapuggalādīnampi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ kattabbākattabbaṭṭhānavibhāgassaniratthakattappasaṅgato ‘‘apaccāsīsantena sabbesaṃ dātuṃ kātuñca vaṭṭatī’’ti ettakamattasseva vattabbato. Apaccāsīsanañca micchājīvakuladūsanādidosanisedhanatthameva vuttaṃ bhesajjakaraṇasaṅkhatāya imissā antarāpattiyā muccanatthaṃ āgantukacorādīnaṃ anuññātānaṃ dāneneva tāya āpattiyā muccanatoti gahetabbaṃ. Teneva apaccāsīsantenāpi akātabbaṭṭhānaṃ dassetuṃ saddhaṃ kulantiādi vuttaṃ. Pucchantīti iminā diṭṭhadiṭṭharogīnaṃ pariyāyenāpi vatvā vicaraṇaṃ ayuttanti dasseti. Pucchitassāpi pana paccāsīsantassa pariyāyakathāpi na vaṭṭatīti vadanti.

Samullapesīti apaccāsīsanto evaṃ aññamaññaṃ kathaṃ samuṭṭhāpesi. Ācariyabhāgoti vinayācāraṃ akopetvā bhesajjācikkhaṇena vejjācariyabhāgoti attho. Pupphapūjanatthāya sampaṭicchiyamānaṃ rūpiyaṃ attano santakattabhajanena nissaggiyamevāti āha ‘‘kappiyavasena gāhāpetvā’’ti, ‘‘amhākaṃ rūpiyaṃ na vaṭṭati, pupphapūjanatthaṃ pupphaṃ vaṭṭatī’’tiādinā paṭikkhipitvā kappiyena kammena gāhāpetvāti attho.

Yadi ‘‘parittaṃ karothā’’ti vutte karonti, bhesajjakaraṇaṃ viya gihikammaṃ viya hotīti ‘‘na kātabba’’nti vuttaṃ. ‘‘Parittaṃ bhaṇathā’’ti vutte pana dhammajjhesanattā anajjhiṭṭhenapi bhaṇitabbo dhammo, pageva ajjhiṭṭhenāpīti ‘‘kātabba’’nti vuttaṃ. Cāletvā suttaṃ parimajjitvāti idaṃ ‘‘parittāṇaṃ ettha pavesemī’’ti cittena evaṃ kate parittāṇā tattha pavesitā nāma hotīti vuttaṃ. Vihārato…pe… dukkaṭanti idaṃ aññātakagahaṭṭhe sandhāya vuttanti vadanti. Pādesu udakaṃ ākiritvāti idaṃ tasmiṃ dese cārittavasena vuttaṃ. Vuttañhi ‘‘tattha pāḷiyā nisinnānaṃ bhikkhūnaṃ pādesu rogavūpasamanādiatthāya udakaṃ siñcitvā parittaṃ kātuṃ suttañca ṭhapetvā ‘parittaṃ bhaṇathā’ti vatvā gacchanti. Evañhi kariyamāne yadi pāde apanenti, manussā taṃ avamaṅgalanti maññanti, rogo vā na vūpasamissatī’’ti. Tenāha ‘‘na pādā apanetabbā’’ti. Matasarīradassane viya kevalaṃ susānadassanepi ‘‘idaṃ jātānaṃ sattānaṃ khayagamanaṭṭhāna’’nti maraṇasaññā uppajjatīti āha ‘‘sīvathikadassane…pe… ‘maraṇassatiṃ paṭilabhissāmā’ti kammaṭṭhānasīsena gantuṃ vaṭṭatī’’ti. Lesakappaṃ akatvā samuppannasuddhacittena ‘‘parivāratthāya āgacchantū’’ti vuttepi gantuṃ vaṭṭati.

Anāmaṭṭhapiṇḍapātoti aggahitaaggo, aparibhuttoti attho. Kahāpaṇagghanako hotīti iminā dāyakehi bahubyañjanena sampādetvā sakkaccaṃ dinnabhāvaṃ dīpeti. Thālaketi saṅghike kaṃsādimaye thālake, pattopi ettha saṅgayhati. Na vaṭṭatīti iminā dukkaṭanti dasseti. Dāmarikacorassāti rajjaṃ patthentassa pākaṭacorassa. Adīyamānepi ‘‘na dentī’’ti kujjhantīti sambandho. Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa ca vivarassa paṭisantharaṇaṃ pidahanaṃ paṭisanthāro, so pana dhammāmisavasena duvidho. Tattha āmisapaṭisanthāraṃ sandhāya ‘‘kassa kātabbo, kassa na kātabbo’’ti vuttaṃ. ‘‘Āgantukassa vā…pe… kattabbo yevā’’ti saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ āgantukaṃ tāvātiādimāha. Khīṇaparibbayanti iminā agatibhāvaṃ kāruññabhājanatañca dasseti, tena ca tabbidhurānaṃ samiddhānaṃ dāyakādīnaṃ āgantukattepi dātuṃ na vaṭṭatīti siddhaṃ hoti. Taṇḍulādimhi dātabbe sati ‘‘avelāyaṃ…pe… na vattabbo’’ti vuttaṃ. ‘‘Apaccāsīsantenā’’ti vatvā paccāsīsanappakāraṃ dassetuṃ manussā nāmātiādi vuttaṃ. Ananuññātānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭati saddhādeyyavinipātattā, paccāsīsāya pana sati kuladūsanampi hoti.

Ubbāsetvāti samantato tiyojanaṃ vilumpante manusse palāpetvā. Varapotthakacittattharaṇanti anekappakāraitthipurisādiuttamarūpavicittaṃ attharaṇaṃ.

187. Sattarasavaggiyesu pubbe ekassa aṅgulipatodakena māritattā sesesu soḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā ‘‘sesāpi pannarasa janā’’ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā.

Āvāhetvāti āvisāpetvā. Rūpaṃ katvā hatthapādādīni chindantīti tasmiṃ piṭṭhādimaye rūpe amanussaṃ āvāhetvā tassa hatthapādādīni chindanti. Sakkaṃ devarājānaṃ māreyyāti idaṃ sambhāvanavasena vuttaṃ. Na hi tādisā mahānubhāvā yakkhā satthaghātārahā honti devāsurayuddhepi tesaṃ satthappahārena maraṇābhāvā.

188. Pahāro na dātabboti sambandho. Amanussaṃ kodhacittena paharantassa dukkaṭameva. Cikicchādhippāyena paharantassa anācāroti gahetabbo. Tālapaṇṇaṃ…pe… bandhitabbanti amanussā tālapaṇṇabandhanena palāyantīti katvā vuttaṃ, idañca gihīnaṃ vejjakammavasena kātuṃ na vaṭṭati.

189. Yo rukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati, taṃ tattheva gahetabbaṃ.

190. Dabbūpakaraṇānīti kehici chinditvā ṭhapitāni sapariggahitāni sandhāya vuttaṃ. Tattha hi ṭhānācāvanābhāvena vināsādhippāyassa dukkaṭaṃ vuttaṃ. Khiḍḍādhippāyenāpi dukkaṭanti sukkhatiṇādīsu aggikaraṇaṃ sandhāya vuttaṃ, allesu pana kīḷādhippāyenapi karontassa pācittiyameva. Paṭipakkhabhūto, paṭimukhaṃ gacchanto vā aggi paṭaggi, tassa allatiṇādīsupi dānaṃ anuññātaṃ, taṃ dentena dūrato āgacchantaṃ dāvaggiṃ disvā vihārassa samantato ekakkhaṇe adatvā ekadesato paṭṭhāya vihārassa samantato saṇikaṃ jhāpetvā yathā mahantopi aggi vihāraṃ pāpuṇituṃ na sakkoti, evaṃ vihārassa samantā abbhokāsaṃ katvā paṭaggi dātabbo, so dāvaggino paṭipathaṃ gantvā ekato hutvā tena saha nibbāti. Parittakaraṇanti samantā rukkhatiṇādicchedanaparikhākhaṇanādiārakkhakaraṇaṃ, tenāha tiṇakuṭikānaṃ samantā bhūmitacchanantiādi.

191. Khettameva otiṇṇattā pārājikanti dvīsu ekassāpi antogadhattā ‘‘dvīhī’’ti vuttakhette ekassāpi otiṇṇattā pārājikaṃ, ‘‘dvīhi eva mārehi na ekenā’’ti niyamite pana ekeneva mārite natthi pārājikanti vadanti, evaṃ dve eva purisātiādīsupi. Pubbe katasīsacchedapayogato añño payogo jīvitindriyupacchedako na upalabbhati, paṭhamena payogenassa jīvitindriyaṃ upacchijjatīti ‘‘sīsacchedakassā’’ti vuttaṃ, yaṃ pana sāratthadīpaniyaṃ ‘‘jīvitindriyassa avijjamānattā’’ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ jīvitindriyasannissitacittasantatiṃ vinā ukkhipanasannirujjhanādivasappavattassa gamanassa asambhavato. Na hi vāyuvegena paṇṇapaṭādayo viya kāyo gacchati, na ca ukkhipane pavattāva cittajaviññattiādayova nikkhipanādinopi hetubhūtāti sakkā vattuṃ vicchinditvā pavattanato. Pubbe anāhitavegāpi hi kāci sarīsapajāti dvidhā chinnā chedanamattā dvīhi vibhāgehi katipayakkhaṇaṃ dvīsu disāsu gacchati, tattha ca yasmiṃ bhāge hadayavatthu tiṭṭhati, tatraṭṭhaṃ pañcadvārāvajjanacittaṃ dvīsupi bhāgesu kāyappasāde ghaṭṭitaṃ phoṭṭhabbaṃ ālambitvā uppajjati, tato tadārammaṇameva yathārahamekasmiṃ bhāge ekadā aññasmiṃ aññadāti evaṃ pariyāyena kāyaviññāṇaṃ uppajjati, tato hadayavatthusmiṃyeva sampaṭicchanādivīthicittāni bhavaṅgantaritāni manodvāravīthiviññāṇāni ca viññattijanakāni uppajjanti, ye hi ubhayabhāgā gacchanti vā calanti vā phandanti vā. Cittassa pana lahuparivattiyā ekakkhaṇe ubhayabhāgāpi calantā viya upaṭṭhahanti, seyyathāpi nāma kukkuḷādinarakesu nimuggasakalasarīrassa sattassa ekasmiṃ khaṇe sakalasarīrepi kāyaviññāṇadukkhaṃ uppajjamānaṃ viya upaṭṭhāti, evaṃsampadamidaṃ daṭṭhabbaṃ, tato pana yasmiṃ bhāge jīvitindriyaṃ sasesakammajarūpaṃ nirujjhati, tattha kāyaviññāṇaṃ nappavattati, hadayavatthusahitabhāgeyeva yāva jīvitindriyanirodhā pavattati.

Nanu narakādīsu ekābaddhe sarīre sabbattha pariyāyena kāyaviññāṇasamuppatti yuttā hotu, dvidhā hutvā vicchinne pana bhāgadvaye kathanti? Nāyaṃ doso. Sarīre hi ekābaddhatā nāma paramatthadhammabyatirittā kāci natthi paravādīnaṃ avayavīādi viya, kammādiekakāraṇapuñjāyattatāya bahūnaṃ sahuppattiyeva ekābaddhatā. Tattha ca satthappahārādiviruddhapaccayopanipātena vibhinnānampi kammādiekakāraṇānaṃ puñjāyattatā na vigacchati, yāva sā na vigacchati, tāva avicchinnāva tattha viññāṇappavatti. Vibhinnānaṃ pana kammajarūpānaṃ aññesañca sesatisantatirūpānañca upatthambhanabhāvena ciraṃ pavattituṃ na sakkonti, yāva ca dharanti, tāva viññāṇapaccayā honti, viññāṇena ca tesaṃ calanagamanādidesantaruppatti. Tasmā kabandhassapi dhāvakkhaṇe saviññāṇajīvitindriyaṃ attheva, tañca sīsacchedakappayogeneva sīghaṃ patati, tato aññappayogassa sarīre visesuppādanato puretarameva paṭhameneva kiccanipphattito sīsacchedakasseva kammabaddhoti gahetabbo. Evarūpānīti kabandhavatthusadisāni. Imassa vatthussāti āghātanavatthussa. Atthadīpaneti ekena purisena payogena vā māritatāsaṅkhātassa atthassa dīpane.

192. Pānaparibhogena vaṭṭatīti sambandho. Evaṃ pana vuttattā ‘‘loṇasovīrakaṃ yāmakālika’’nti keci vadanti, keci pana ‘‘gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinna’’nti vuttattā ‘‘guḷaṃ viya sattāhakālika’’nti.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Tatiyapārājikavaṇṇanānayo niṭṭhito.

4. Catutthapārājikaṃ

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193. Adhiṭṭhemāti saṃvidahāma. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Anāgatasambandhe pana asatīti bhāsito bhavissatīti pāṭhasesaṃ katvā anāgatasambandhe asati. Bhāsitoti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha lakkhaṇaṃ panātiādi. Īdise hi ṭhāne dhātusambandhe paccayāti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.

194. Vaṇṇavāti iminā abhinavuppannavaṇṇatā vuttā. Pasannamukhavaṇṇāti iminā mukhavaṇṇassa atipaṇītatā vuttā. Vippasannacchavivaṇṇāti iminā pakatisarīravaṇṇasseva yathāvuttanayena vippasannatā vuttā. Yasmā indriyānaṃ upādārūpattā nissayavaseneva pīṇananti āha ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti. Pañcappasādānaṃ viya hadayarūpassāpi paripuṇṇatā vuttāyevāti āha ‘‘manacchaṭṭhānaṃ indriyāna’’nti. Uddesaṃ paripucchaṃ anuyuñjantā imaṃ sarīrasobhaṃ neva pāpuṇiṃsūti sambandho. Yathā tanti ettha tanti nipātamattaṃ. Catucakkanti ettha pavattanaṭṭhena iriyāpathova cakkanti vutto.

195. Upalabbhantīti dissanti, ñāyantīti attho. Pacantoti pīḷento, gehādīni vā sayaṃ ḍahanto, aññehi vā pācento. Uddhateti uddhaccapakatike. Unnaḷeti uggatanaḷasadisena uggatatucchamānena sahite. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti kharavacane. Pākatindriyeti asaṃvutattā gihikāle viya pakatiyaṃ ṭhitindriye. Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Paramasallekhavuttīhi mahāariyavaṃsehi bhikkhūhi nivutthasenāsanāni lokasammatasenāsanāni nāma. Paripācetunti vimhāpanavasena pariṇāmetuṃ. Bhikkhācāre asampajjamāneti idaṃ janapadacārikaṃ carantīti iminā sambandhitabbaṃ, na pana pāḷiṃ vācentotiādīhi, tāni pana padāni attano nirantaravāsaṭṭhānepi janapadesupi kattabbakiccadassanavasena vuttāni, tāni ca te vattasīsena karonti, na lābhanimittaṃ, tenāha tantītiādi. Kicchenāti imasseva vevacanaṃ kasirenāti. Tadubhayampi pāramīpūraṇavāyāmaṃ sandhāya vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikaparikkhārabhāvena. Tathābhāvato thenetvāti avissajjiyaavebhaṅgiyabhāvato thenetvā, na ṭhānācāvanavasenāti adhippāyo, tenāha ‘‘kuladūsakadukkaṭaṃ āpajjatī’’ti. Asantanti imassa abhūtanti idaṃ kāraṇavacanaṃ, anuppannattā avijjamānanti attho. Kitavassevāti kitavassa sakuṇagahaṇamiva. Kerāṭikassāti saṭhassa. Samaṇoti gottamattaṃ anubhonti dhārentīti gotrabhuno, nāmamattasamaṇāti attho. Dujjānaparicchedanti anantadukkhattā ‘‘ettakaṃ dukkha’’nti saṅkhyāvasena paricchinditvā ñātuṃ sabbaññutaññāṇenāpi dukkaraṃ, na pana sarūpavasena ñātuṃ buddhañāṇassa avisayabhāvā.

Adhimānavatthuvaṇṇanā

196. Arahatteti aggaphale. Ñāṇacakkhunāti paccavekkhaṇañāṇasaṅkhātena cakkhunā, atha vā phalacittasampayutteneva ñāṇacakkhunā. Attanā sampayuttenāpi hi ñāṇena asammohato sayaṃ diṭṭhaṃ nāma hoti, tathā tasmiṃ adiṭṭheti attho. Sabbesaṃ kilesānaṃ pahāyakavasena ājānāti, samantato sabbena vā pakārena jānātīti ‘‘aññā’’ti aggamaggo vuccati, tadupacārena pana tapphalampīti āha ‘‘aññaṃ byākariṃsūti arahattaṃ byākariṃsū’’ti. Antarā ṭhapetīti sekhabhūmiyaṃ adhimāno ṭhapeti. Kilesasamudācāraṃ apassantoti purimamaggattayavajjhānaṃyeva kilesānaṃ vasena vuttaṃ, na bhavarāgādīnaṃ.

Savibhaṅgasikkhāpadavaṇṇanā

197. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha uttarimanussānantiādi. Pāḷiyaṃ (pārā. 198) ‘‘atthi ca me ete dhammā mayī’’ti ettha meti idaṃ padapūraṇamattaṃ. Adhigantabbato adhigamasaṅkhātassa jhānādino pucchā adhigamapucchā, sā ca jhānādīsu sāmaññato pavattāti idāni tattha paṭhamajjhānaṃ vā dutiyādīsu aññataraṃ vā tatthāpi kasiṇādiārammaṇesu kataramārammaṇaṃ jhānaṃ vā lokuttaresu ca sotāpattimaggaṃ vā sakadāgāmimaggādīsu aññataraṃ vā tatthāpi suññatavimokkhaṃ vā appaṇihitavimokkhādīsu aññataraṃ vāti evaṃ paccekaṃ bhedaniddhāraṇavasena pucchanākāraṃ dassetuṃ pāḷiyaṃ (pārā. 198) ‘‘puna katamesaṃ tvaṃ dhammānaṃ lābhī’’ti ayaṃ pucchā dassitāti daṭṭhabbā, tenāha paṭhamamaggādīsūtiādi. Yāya anukkamapaṭipattiyā lokuttaro adhigamo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Na sujjhatīti pucchiyamāno paṭipattikkamaṃ ullaṅghitvā katheti. Apanetabboti tayā vuttakkamenāyaṃ na sakkā adhigantunti adhigatamānato apanetabbo. Sannihitesu kappiyesupi catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisaṃ byākaraṇaṃ hotīti yojanā. Khīṇāsavapaṭipattisadisā paṭipadā hoti suvikkhambhitakilesattā. Idañca arahattaṃ paṭijānantassa vasena vuttaṃ, tenāha khīṇāsavassa nāmātiādi. Evaṃ suvikkhambhitakilesassa vattanasekkhadhammapaṭijānanaṃ iminā bhayuppādanena, ambilādidassane kheḷuppādādinā ca na sakkā vīmaṃsituṃ, tasmā tassa vacaneneva taṃ saddhātabbaṃ. Ayaṃ bhikkhu sampannabyākaraṇoti idaṃ na kevalaṃ abhāyanakameva sandhāya vuttaṃ ekaccassa sūrajātikassa puthujjanassāpi abhāyanato, rajjanīyārammaṇānaṃ badarasāḷavādiambilamaddanādīnaṃ upanayanepi kheḷuppādāditaṇhāpavattarahitaṃ sabbathā susodhitameva sandhāya vuttanti gahetabbaṃ.

Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha yā sā idhekaccotiādi. Ādi-saddena assaddhotiādipāṭhaṃ saṅgaṇhāti. Sāmaññaṃ dupparāmaṭṭhanti samaṇadhammasaṅkhātaṃ sāmaññaṃ khaṇḍasīlāditāya dupparāmaṭṭhaṃ duṭṭhu gahitaṃ nirayāya nirayadukkhāya taṃ puggalaṃ tattha niraye upakaḍḍhati nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilagāhena kato, sathena vā sāṭheyyena ādiṇṇo sithilo. Paribbajoti samaṇabhāvo. Bhiyyoti pubbe vijjamānānaṃ rāgarajādīnaṃ upari aparampi rajaṃ ākiratīti attho. Bhikkhubhāvoti adhammikapaṭiññāmattasiddho bhikkhubhāvo. Ajānamevāti ettha eva-saddo avadhāraṇe ajānanto evāti, ‘‘ajānameva’’ntipi pāṭho, tattha pana evaṃ jānāmi evaṃ passāmīti yojetabbaṃ.

Padabhājanīyavaṇṇanā

199. Evanti ca paṭhamajjhānādiparāmasanaṃ paṭhamajjhānaṃ jānāmi dutiyādijhānanti. Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānaṃ kasiṇajjhānaṃ kasiṇamūlakāni āruppajjhānāni ca saṅgaṇhāti. Vimokkhoti catubbidho maggo, tassa saguṇato suññatādināmaṃ dassento āha so panāyantiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, maggo animittavimokkhena vimuccati. Sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa saṅkhāresu aniccānupassanāya niccanimittaṃ pajahanto āgato, tasmā animitto. Dukkhānupassanāya sukhasaññaṃ paṇidhiṃ patthanaṃ pahāya āgatattā appaṇihito. Anattānupassanāya attasaññaṃ pahāya attasuññatādassanavasena suññatā hoti, idaṃ paccanīkato nāmaṃ nāma. Rāgādīhi panesa suññatattā suññato, rūpanimittādīnaṃ, rāganimittādīnaṃ eva vā abhāvena animitto, rāgapaṇidhiādīnaṃ abhāvato appaṇihitoti vuccati, idaṃ assa saguṇato nāmaṃ. Rāgādisuññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanameva, phale pana maggānantare maggāgamanaṃ, phalasamāpattiyaṃ vipassanāgamanampi. Anattānupassanāvasena maggo suññato aniccadukkhānupassanāhi animitto appaṇihitoti evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ.

Suññattāti vivittattā. Rāgādayova patiṭṭhānaṭṭhena paṇidhīti āha ‘‘rāgadosamohapaṇidhīna’’nti. Imissā vijjāyāti dibbacakkhuvijjāyātiādinā ekekavijjaṃ sandhāya vadanti. Evaṃ ekissāpi nāmaṃ aggahetvāpi tā eva sandhāya ‘‘vijjānaṃ lābhimhī’’ti bhaṇantopi pārājiko hotīti saṅkhepaṭṭhakathāyaṃ adhippāyo. Vatthuvijjādīni pana sandhāya vadanto na hoti. Ekekakoṭṭhāsavasenāti mahāaṭṭhakathāyaṃ vuttanayena lokuttaravisesaṃ akatvā kevalaṃ ‘‘satipaṭṭhānānaṃ lābhī’’ti ekekakoṭṭhāsavasenāti adhippāyo. Tatthāti tesu koṭṭhāsesu. Kilesānaṃ pahānaṃ nāma abhāvamattampi lokuttarakiccattā lokuttaranti samatthetuṃ taṃ panātiādi vuttaṃ. Rāgā cittaṃ vinīvaraṇatāti rāgato cittassa vinīvaraṇatā, tato rāgato vimuttattā eva vītarāganīvaraṇatāti attho, yā ca pañca vijjāti yojetabbaṃ. Na āgatāti idha padabhājane ‘‘ñāṇanti tisso vijjā’’ti (pārā. 199) vuttattā sesā pañca vijjā na āgatāti attho. Nibbattitalokuttarattāti lokiyadhammasādhāraṇasaṅkhatassāpi abhāvā lokiyehi sabbathā asammissalokuttarattā. Aññanti saṅkhepaṭṭhakathādiṃ vadanti, tampi tattheva paṭikkhittanti sambandho.

200. Puna ānetvā paṭhamajjhānādīhi na yojitanti ettha ‘‘paṭhamajjhānenāti pāṭho’’ti keci vadanti, taṃ yuttameva ādi-saddena gahetabbassa jhānassa abhāvā. Paṭhamajjhānamūlakañhi ekameva khaṇḍacakkaṃ. Kattusādhanopi bhaṇita-saddo hotīti āha atha vātiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā ‘‘musā bhaṇāmī’’ti jānituṃ, antarantarā pana aññāhi manodvāravīthīhi ‘‘musā bhaṇāmī’’ti jānātīti vuttaṃ ‘‘bhaṇantassa hoti musā bhaṇāmī’’ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamattho dassito. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ. Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa visayavisayībhāvena attasaṃvedananti attho. Ñāṇasamodhānanti bahūnaṃ ñāṇānaṃ ekasmiṃ khaṇe samodhānaṃ, sahuppattīti attho. Yena cittena ‘‘musā bhaṇissa’’nti jānātīti idaṃ pubbabhāgacetanañca sanniṭṭhānacetanañca ekato katvā vuttaṃ. Yena cittena pubbabhāgacetanābhūtena sanniṭṭhānacetanābhūtena ca visaṃvāditabbasattasaṅkhāre jānāti, yena cittena musā bhaṇissanti attho. Teneva…pe… pariccajitabbāti teneva cittena ‘‘evaṃ ahaṃ musā bhaṇāmī’’ti vā ‘‘bhaṇita’’nti vā tadeva musāvādacittamārammaṇaṃ katvā bhikkhu jānātīti evaṃ pubbāparasanniṭṭhānacetanākkhaṇesu tīsu ekeneva cittena ñāṇavisayañca ñāṇañcāti ubhayampi ekakkhaṇe puggalo jānātīti ayaṃ taṃñāṇatā pariccajitabbā visayasseva tadā pakāsanatoti adhippāyo, tenāha na hītiādi. Yadi ñāṇassa attano sarūpaṃ na ñāyati, kathaṃ pacchimaṃ cittaṃ jānātīti āha purimaṃ purimantiādi. Tattha bhaṇissāmītiādinā tīsu kālesu uppannaṃ purimapurimacittaṃ attānaṃ visayaṃ katvā uppajjamānassa pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hotīti attho. Tenāti yena kāraṇena tīsu khaṇesu cittāni tadaññeheva cittehi jānitabbāni, tāni ca purimapurimacitteneva avassaṃ uppajjanti, tena kāraṇenāti attho. Tasmiṃ satīti bhaṇissāmīti pubbabhāge sati. Sesadvayanti bhaṇāmi, bhaṇitanti idaṃ dvayaṃ na hessatīti etaṃ natthīti yojanā hotiyevāti attho. Ekaṃ viya pakāsatīti bhinnakkhaṇānampi nirantaruppattiyā ‘‘tadeveda’’nti gahetabbataṃ sandhāya vadati.

Balavadhammavinidhānavasenāti balavagāhassa vinidhānavasena. Dubbaladubbalānanti dubbaladubbalānaṃ gāhānaṃ. Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena.

207. Uttāsitattāti bhayaṃ janetvā viya palāpitattā. Evaṃ palāpito na puna taṃ ṭhānaṃ āgacchatīti āha ‘‘puna anallīyanabhāvadassanavasenā’’ti. Kheṭa-saddaṃ saddatthavidū uttāsatthe paṭhantīti āha svāyamatthotiādi. Aṇu eva aṇusahagataṃ, aṇuttena vā yuttanti attho.

Vattukāmavārakathāvaṇṇanā

215. Kevalañhiyanti kevalañhi ayaṃ vāroti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti pakatiyā vacanānantaraṃ vijānanaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, naṃ mayaṃ ‘arahā’ti jānissāmā’’ti evaṃ katasaṅketā vihārā paṭhamaṃ pakkamanena tasmiṃ khaṇe avītivattepi nikkhantamattepi pārājikaṃ aññataro bhikkhu ‘‘maṃ ‘arahā’ti jānantū’’ti tamhā āvāsā paṭhamaṃ pakkāmīti āgatavatthumhi (pārā. 227) viya. Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, tena viññattipathaṃ atikkamitvā ṭhito koci dibbena cakkhunā kāyavikāraṃ disvā dibbāya sotadhātuyā vacībhedañca sutvā jānāti, na pārājikanti dīpeti. Pāḷiyaṃ ‘‘paṭivijānantassa āpatti pārājikassā’’ti (pārā. 215) imasmiṃ paṭivijānanavāre yasmiṃ akkhare vā uccārite kāyappayoge vā kateyeva ayaṃ paṭhamajjhānaṃ samāpannotiādiatthaṃ paro vijānāti, tato purimesu akkharuccāraṇādippayogesu thullaccayaṃ āpajjitvā pacchimeva paṭivijānanapayogakkhaṇe pārājikaṃ āpajjatīti veditabbaṃ thullaccayassevettha sāmantattā, teneva buddhadattācariyena

‘‘Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīrita’’nti –

Vuttaṃ, ayañcattho ‘‘na paṭivijānantassa āpatti thullaccayassā’’ti iminā suttena saṅgahitoti daṭṭhabbo. Uggahaparipucchādivasenātiādinā jhānasamādhiādisaddānamatthesu pubbe akataparicayattā sutvā ‘‘atthaṃ īdisa’’nti ajānitvā kevalaṃ ‘‘visiṭṭho koci samaṇaguṇo anena laddho’’ti parena ñātepi pārājikamevāti dasseti.

Anāpattibhedakathāvaṇṇanā

220. Anullapanādhippāyassāti ‘‘evaṃ vutte uttarimanussadhammo mayā pakāsito hotī’’ti amanasikatvā ‘‘nāhaṃ, āvuso, maccuno bhāyāmī’’tiādikaṃ kathentassa. Evaṃ kathento ca vohārato aññaṃ byākaronto nāma hotīti vuttaṃ ‘‘aññaṃ byākarontassā’’ti. Bhāyantoti ‘‘ñatvā garahanti nu kho’’ti bhāyanto.

Padabhājanīyavaṇṇanānayo niṭṭhito.

Vinītavatthuvaṇṇanā

223. Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ. Piṇḍāya caraṇassa bhojanapariyosānatāya vuttaṃ ‘‘yāva bhojanapaayosāna’’nti. Antaraghare bhutvā āgacchantassāpi vuttanayeneva sambhāvanicchāya cīvarasaṇṭhāpanādīni karontassa dukkaṭameva, pāḷiyaṃ pana dukkarādivatthūsu ‘‘anāpatti anullapanādhippāyassā’’ti idaṃ thullaccayenāpi anāpattidassanatthaṃ vuttaṃ. Ullapanādhippāyassāpi hi ‘‘nāvuso, dukkaraṃ aññaṃ byākātu’’nti vutte thullaccayameva attupanāyikattābhāvatoti daṭṭhabbaṃ.

227. Na dānāhaṃ tattha gamissāmīti puna tattha vasitaṭṭhāne na gamissāmi, evaṃ sati paṭhamaṃ gato ayaṃ puna ca nāgato, tasmā arahāti maññissantīti adhippāyo. Taṃ ṭhānanti āvāsaṃ vātiādinā pubbe paricchinnaṭṭhānaṃ. Padasā gamanaṃ sandhāya katikāya katattā yānenātiādi vuttaṃ. Vijjāmayiddhiṃ sandhāya ‘‘iddhiyā’’ti vuttaṃ ullapanādhippāyassa abhiññiddhiyā asambhavato. Aññamaññaṃ rakkhantīti ullapanādhippāye satipi ekassāpi paṭhamagamanābhāvā rakkhanti. Sace pana katikaṃ katvā nisinnesu ekaṃ dve ṭhapetvā avasesā ullapanādhippāyena ekato gacchanti, gatānaṃ sabbesaṃ pārājikameva. Tesu yassa ullapanādhippāyo natthi, tassa anāpatti. Etanti heṭṭhā vuttaṃ sabbaṃ katikavattaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ pāpuṇanakakoṭṭhāso. Ayañca paṭikkhepo avisesetvā karaṇaṃ sandhāya kato, visesetvā pana ‘‘ettako asukassā’’ti paricchinditvā apaloketvā dātuṃ vaṭṭati.

228. Dhammadhātūti sabbaññutaññāṇaṃ, dhammānaṃ sabhāvo vā. Upapattīti attabhāvaṃ sandhāya vadati. Dussaddhāpayā hontīti puthujjane sandhāya vuttaṃ, na lakkhaṇattherādike ariyapuggale. Vituḍentīti vinivijjhitvā ḍenti gacchanti, phāsuḷantarikāyo chiddāvachiddaṃ katvā tāhi gacchantīti nissakkavasena attho. Vitudentīti pāṭhe phāsuḷantarikāhīti ādhāratthe nissakkavacanaṃ. Lohatuṇḍehīti kāḷalohamayehi tuṇḍehi. Acchariyaṃ vatāti garahitabbatāya accharaṃ paharituṃ yuttarūpaṃ. Cakkhubhūtāti lokassa cakkhu viya bhūtā sañjātā, cakkhusadisātipi attho. Tasseva kammassāti yena goghātakakammeneva niraye nibbatto, tassevāti atthe gayhamāne ekāya cetanāya bahupaṭisandhiyo hontīti āpajjati, na cetaṃ yuttaṃ ekassa ambādibījassa anekaṅkuruppatti viyāti taṃ pariharanto āha tassa nānācetanāhi āyūhitassātiādi, tena goghātakakammakkhaṇe pubbacetanā aparacetanā sanniṭṭhāpakacetanāti ekasmimpi pāṇātipāte bahū cetanā honti, nānāpāṇātipātesu vattabbameva natthi. Tattha ekāya cetanāya narake pacitvā tadaññacetanāsu ekāya aparāpariyacetanāya imasmiṃ petattabhāve nibbattoti dasseti, tenāha ‘‘avasesakammaṃ vā kammanimittaṃ vā’’ti. Ettha ca kammasarikkhavipākuppattiṃ sandhāya kammakammanimittānameva gahaṇaṃ kataṃ, na gatinimittassa, tenāha ‘‘aṭṭhirāsiyeva nimittaṃ ahosī’’ti. Pāḷiyaṃ vitacchentīti tuṇḍehi tacchento viya luñcanti. Virājentīti vilikhanti.

229. Vallūravikkayenāti sukkhāpitamaṃsavikkayena. Nippakkhacammeti vigatapakkhalomacamme. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti ghātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.

230. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Cittakeḷinti cittaruciyaṃ anācārakīḷaṃ.

231. Nissevālapaṇakakaddamoti tilabījakādisevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhe udakaṃ nīlavaṇṇaṃ kurumānena paṇakena kaddamena ca virahito. Uṇhabhāvena tapanato tapaṃ udakaṃ assāti tapodakāti vattabbe ka-kāralopaṃ katvā ‘‘tapodā’’ti vuccati. Petalokoti pakaṭṭhena akusalakammena sugatito duggatiṃ itānaṃ gatānaṃ loko samūho, nivāsaṭṭhānaṃ vā. Katahatthāti dhanusippe suṭṭhu sikkhitahatthā, avirajjhanalakkhavedhāti attho. Sippadassanavasena rājakulādīsu rājasamūhaṃ upecca kataṃ asanaṃ sarakkhepo etesanti katupāsanā, sabbattha dassitasippāti attho. Pabhaggoti pabhañjito, parājitoti attho.

232. Āneñjasamādhinti arūpasamāpattiyaṃ niruddhe satipi saddakaṇṭakena uṭṭhānāraho rūpāvacarasamādhiyeva idha vattabboti āha anejaṃ acalantiādi. Samādhiparipanthaketi vitakkādike sandhāya vadati, idaṃ pana paṭhamabodhiyaṃ uppannampi vatthuṃ anācāramattavasena bhikkhūhi coditepi bhagavatā ‘‘anāpatti, bhikkhave, moggallānassā’’ti (pārā. 228) evaṃ āyatiṃ attanā paññapiyamānapārājikānuguṇaṃ tadā eva vinītanti dhammasaṅgāhakattherehi pacchā paññattassa imassa sikkhāpadassa vinītavatthubhāvena saṅgahamāropitanti daṭṭhabbaṃ. Sāvakānaṃ uppaṭipāṭiyā anussaraṇābhāvaṃ dassetuṃ ‘‘na uppaṭipāṭiyā’’ti vuttaṃ. Dukkaraṃ katanti anantare pañcakappasatike kāle viññāṇasantatiṃ adisvāpi asammuyhitvā parato tatiyattabhāve diṭṭhacuticittena saddhiṃ vattamānabhavapaṭisandhiyā anumānenāpi kāriyakāraṇābhāvagahaṇaṃ nāma sāvakānaṃ dukkarattā vuttaṃ. Paṭividdhāti paṭividdhasadisā. Yathā nāma sattadhā phālitassa cāmaravālalomassa ekāya aggakoṭiyā aparassa vālalomaṃsuno koṭiṃ dūre ṭhatvā vijjheyya āvunanto viya paṭipādeyya, evameva imināpi dukkaraṃ katanti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ.

Nigamanavaṇṇanā

233. Idhāti bhikkhuvibhaṅge. Uddiṭṭhapārājikaparidīpananti sikkhāpadesu pātimokkhuddesavasena uddiṭṭhapārājikaparidīpanaṃ, na pana sabbasmiṃ pārājikavibhaṅge āgataāpattiparidīpanaṃ tattha thullaccayādīnampi āgatattā teneva uddiṭṭha-saddena vuttavibhaṅgassa niddesattā. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā (pāci. 658) vajjappaṭicchādikā (pāci. 665) ukkhittānuvattikā (pāci. 669) aṭṭhavatthukāti (pāci. 675) imāni bhikkhūhi asādhāraṇāni bhikkhunīnaṃ eva paññattāni pārājikānīti attho. Vatthuvipannāti pabbajjupasampadānaṃ vatthubhāvo vatthu nāma, tena vatthumattena vipannā, vipannavatthukāti attho. Ahetukapaṭisandhikāti maggānuppattikāraṇamāha. Kiñcāpi duhetukānampi maggo nuppajjati, te pana pabbajjupasampadāsu ṭhatvā āyatiṃ maggahetuṃ sampādetuṃ sakkonti, ahetukā pana parisuddhe catupārisuddhisīle ṭhatvā sampādetuṃ na sakkonti, tasmā te tampi paṭicca vatthuvipannāvāti veditabbā. Pārājikāti kammavipattiyā paṭisandhikkhaṇeyeva parājayaṃ āpannā. Theyyasaṃvāsakādīnaṃ gihibhāve ṭhatvā vipassanāya vāyamantānampi tasmiṃ attabhāve magguppattiabhāvato ‘‘maggo pana vārito’’ti vuttaṃ. Dīghatāya lambamānaṃ aṅgajātaṃ lambaṃ nāma, taṃ yassa atthi so lambī. So ettāvatā na pārājiko, taṃ pana dīghaṃ aṅgajātaṃ attano mukhe vā vaccamagge vā sevanādhippāyena pavesentova pārājiko, idha pana vaccamagge pavesentova adhippeto mudupiṭṭhikeneva mukhe pavesanassa vuttattā. Sopi hi kataparikammatāya mudubhūtāya piṭṭhiyā onamitvā attano aṅgajātaṃ mukhena gaṇhantova pārājiko hoti, na kevalo. Yo pana mukhena attano vaccamaggaṃ vā paresaṃ vaccamaggamukhaṃ vā itthīnaṃ passāvamaggaṃ vā gaṇhāti, tassa ca purisanimittena purisanimittaṃ chupantassa ca maggena maggapaṭipādanepi pārājikaṃ na hoti purisanimittena taditaramaggasampaṭipādaneneva methunadhammavohārato. Parassa aṅgajāte abhinisīdatīti parassa uttānaṃ sayantassa kammaniye aṅgajāte attano vaccamaggaṃ pavesento tassūpari nisīdati, idañca upalakkhaṇamattaṃ paresaṃ aṅgajātaṃ vaccamagge pavesento sādiyantopi pārājikova, balakkārena pana vaccamagge vā mukhe vā parena pavesiyamāno yadi na sādiyati, anāpattikova. Ettha asādiyanaṃ nāma dukkaraṃ virajjitabbato. Ettha ca anupasampannabhāve ṭhatvā mātupituarahantesu aññataraṃ ghātento bhikkhuniṃ dūsento ca sāmaṇerapabbajjampi na labhatīti dassanatthaṃ visuṃ gahitattā mātughātakādīnaṃ catunnaṃ tatiyapaṭhamapārājikesu antogadhatā veditabbā. Yathā ettha, evaṃ gihibhāve ṭhatvā lohituppādaṃ karonto lohituppādakovāti gahetabbaṃ. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kacci atthāti padacchedo veditabbo.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Catutthapārājikavaṇṇanānayo niṭṭhito.

Niṭṭhito ca pārājikakaṇḍavaṇṇanānayo.

2. Saṅghādisesakaṇḍo

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

234. Terasakassāti terasa sikkhāpadāni parimāṇāni assāti terasako, kaṇḍo, tassa. Samathe vipassanāya vā abhiratirahito idha anabhirato, na pabbajjāyāti āha ‘‘vikkhittacitto’’ti. Vikkhittatāya kāraṇamāha kāmarāgāiccādi.

235. Abbohārikāti sīlavipattivohāraṃ nārahatīti katvā vuttaṃ. Akusalabhāve panassā abbohāratā natthi.

236-7. Cetanā-saddato visuṃ saṃ-saddassa atthābhāvaṃ ika-paccayassa ca atthavantataṃ dassetuṃ sañcetanā vātiādi dutiyavikappo vutto. Sikhāppatto atthoti adhippetatthaṃ sandhāya vuttaṃ. Āsayabhedatoti pittasemhapubbalohitānaṃ catunnaṃ āsayānaṃ bhedena. Dhātunānattatoti rasaruhirādīnaṃ sattannaṃ, pathavādīnaṃ vā catunnaṃ dhātūnaṃ nānattena. Vatthisīsanti muttavatthito matthakapassaṃ. Hatthimadacalanaṃ nāmañca sambhavoti āha ‘‘sambhavo nikkhamatī’’ti. Sambhavaveganti sambhavassa ṭhānato cavitvā dakasotābhimukhaṃ otaraṇena sañjātasarīrakkhobhavegaṃ. Bāhusīsanti khandhappadesaṃ. Dassesīti ettha iti-saddo hetuttho, tena yasmā kaṇṇacūḷikāhi sambhavo nikkhamati…pe… sambhavañca dassesi, tasmā tatiyassa bhāsitaṃ subhāsitanti evaṃ yojanā veditabbā. Dakasotanti muttassa vatthito nikkhamanamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Sukkañca nāmetaṃ rasaruhirādisattadehadhātūsu majjhimadhātucatujaṃ aṭṭhimiñjādi viya pathavīdhātusaṅgahitaṃ āhārūpajīvīnaṃ sakalakāyagataṃ atidaharadārakānampi attheva, taṃ pana pannarasasoḷasavassuddesato paṭṭhāya sattānaṃ samuppajjanakakāmarāgeheva ṭhānato calati, calitañca āpodhātubhāvena cittajameva hutvā dakasotaṃ otarati, dakasotato pana paṭṭhāya cittapaccayautujaṃ hoti matthaluṅgato calitasiṅghāṇikā viya. Yesaṃ pana samucchedanavikkhambhanādīhi rāgapariyuṭṭhānaṃ natthi, tesaṃ sukkavissaṭṭhi na siyā. Iti yathāṭhānato sukkassa vissaṭṭhiyeva rāgacittasamuṭṭhānā, na pakatirūpaṃ, teneva kathāvatthuaṭṭhakathāyaṃ (kathā. aṭṭha. 307) ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti sukkassa vissaṭṭhi eva rāgasamuṭṭhānā vuttā, na pakatirūpaṃ. Channaṃ pana kāmāvacaradevānaṃ vijjamānāpi sukkadhātu dvayaṃdvayasamāpattivasena pariyuṭṭhitarāgenāpi ṭhānato na gaḷati, yathāṭhāne eva ṭhatvā kiñci vikāraṃ āpajjamānā taṅkhaṇikapariḷāhavūpasamāvahā methunakiccaniṭṭhāpitā hotīti veditabbaṃ. Keci pana ‘‘kāyasamphassasukhameva tesaṃ kāmakicca’’nti vadanti. Khīṇāsavānaṃ pana anāgāmīnañca sabbaso kāmarāgābhāvena sukkadhātuvikārampi nāpajjatīti veditabbaṃ. Rūpībrahmānaṃ pana vikkhambhitakāmarāgena janitattā anāhārūpajīvitattā ca sabbathā sukkadhātupi nattheva. Tathevāti mocanassādena nimitte upakkamatotiādiṃ atidisati. ‘‘Vissaṭṭhīti ṭhānācāvanā vuccatī’’ti padabhājane (pārā. 237) vuttattā ‘‘dakasotaṃ otiṇṇamatte’’ti kasmā vuttanti āha dakasotorohaṇañcetthātiādi. Etthāti tīsupi vādesu. Adhivāsetvāti nimitte upakkamitvā puna vippaṭisāre uppanne mocanassādaṃ vinodetvā. Antarā nivāretunti attano nimitte katūpakkamena ṭhānā cutaṃ dakasotaṃ otarituṃ adatvā antarā nivāretuṃ. Mocanassādena hatthaparikammādiṃ karontassa muttepi dukkaṭameva, nimitte upakkamābhāvato pana saṅghādiseso na hotīti āha ‘‘hattha…pe… anāpattī’’ti. Dakasotorohaṇañcetthātiādinā vuttavinicchayaṃ sandhāya ‘‘ayaṃ sabbācariyasādhāraṇavinicchayo’’ti vuttaṃ.

Khobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Nānāvidhaṃ supinanti khubhitavātādidhātūnaṃ anuguṇaṃ. Anubhūtapubbanti pubbe bhūtapubbaṃ manasā parikappitapubbañca. Sagganarakadesantarādīnampi hi saṅgahetvā vuttaṃ. Atthakāmatāya vā anatthakāmatāya vāti idaṃ devatānaṃ hitāhitādhippāyataṃ dassetuṃ vuttaṃ. Atthāya vā anatthāya vāti sabhāvato bhavitabbaṃ hitāhitaṃ sandhāya vuttaṃ. Nanu devatāhi upasaṃhariyamānāni ārammaṇāni paramatthato natthi, kathaṃ tāni puriso passati, devatā vā tāni avijjamānāni upasaṃharantīti codanaṃ manasi katvā āha so tāsantiādi. Tena ‘‘evameso parikappatū’’ti devatāhi cintitamattena supantassa cittaṃ bhavaṅgasantatito nipatitvā devatāhi cintitaniyāmeneva parikappamānaṃ pavattati, evaṃ tena parikappamānāni ārammaṇāni devatāhi upasaṃhaṭāni nāma honti, tāni ca so devatānubhāvena passati nāmāti dasseti. Bodhisattamātā viya puttapaṭilābhanimittantiādīsu bodhisattassa gabbhokkantidivase mahāmāyādeviyā attano dakkhiṇapassena ekassa setavaravāraṇassa antokucchipaviṭṭhabhāvadassanaṃ puttapaṭilābhanimittaṃ supinaṃ nāma. Amhākaṃ pana bodhisattassa ‘‘sve buddho bhavissatī’’ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle himavantaṃ bibbohanaṃ katvā puratthimapacchimasamuddesu vāmadakkhiṇahatthe dakkhiṇasamudde pāde ca odahitvā mahāpathaviyā sayanaṃ eko, dabbatiṇasaṅkhātāya tiriyā nāma tiṇajātiyā naṅgalamattarattadaṇḍāya nābhito uggatāya khaṇena anekayojanasahassaṃ nabhaṃ āhacca ṭhānaṃ eko, setānaṃ kaṇhasīsānaṃ kimīnaṃ pādehi ussakkitvā yāva jāṇumaṇḍalaṃ āhacca ṭhānaṃ eko, nānāvaṇṇānaṃ catunnaṃ sakuṇānaṃ catūhi disāhi āgantvā pādamūle setavaṇṇatāpajjanaṃ eko, bodhisattassa mahato mīḷhapabbatassa upari alimpamānassa caṅkamanaṃ ekoti ime pañca mahāsupinā nāma, ime ca yathākkamaṃ sambodhiyā, devamanussesu ariyamaggappakāsanassa, gihīnañca saraṇūpagamanassa, khattiyādicatuvaṇṇānaṃ pabbajitvā arahattapaṭilābhassa, catunnaṃ paccayānaṃ lābhe alittabhāvassa ca pubbanimittānīti veditabbaṃ. Soḷasa supinā pākaṭā eva. Ekantasaccamevāti phalaniyamuppattito vuttaṃ. Dassanaṃ pana sabbattha vipallatthameva. Dhātukkhobhādīsu catūsu mūlakāraṇesu dvīhi tīhipi kāraṇehi kadāci supinaṃ passantīti āha ‘‘saṃsaggabhedato’’ti. Supinabhedoti saccāsaccatthatābhedo.

Rūpanimittādiārammaṇanti ettha kammanimittagatinimittato aññarūpameva viññāṇassa nimittanti rūpanimittaṃ, taṃ ādi yesaṃ sattanimittādīnaṃ tāni rūpanimittādīni ārammaṇāni yassa bhavaṅgacittassa taṃ rūpanimittādiārammaṇaṃ. Īdisānīti rūpanimittādiārammaṇāni rāgādisampayuttāni ca. Sabbohārikacittenāti paṭibuddhassa pakativīthicittena. Ko nāma passatīti suttapaṭibuddhabhāvaviyuttāya cittappavattiyā abhāvato supinaṃ passanto nāma na siyāti adhippāyo, tenāha ‘‘supinassa abhāvova āpajjatī’’ti. Kapimiddhaparetoti iminā niddāvasena pavattamānabhavaṅgasantatibyavahitāya kusalākusalāya manodvāravīthiyā ca passatīti dasseti, tenāha yā niddātiādi. Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti supine pañcadvāravīthiyā abhāvato manodvāre uppajjanārahaṃ gahetvā vuttaṃ.

Ettha ca supinantepi tadārammaṇavacanato anubhūtesu sutapubbesu vā rūpādīsu purāpattibhāvena parikappetvā vipallāsato pavattamānāpi kāmāvacaravipākadhammā parittadhamme nissāya parikappetvā pavattattā parittārammaṇā vuttā, na pana sarūpato parittadhamme gahetvā pavattattā evāti gahetabbaṃ. Evañca itthipurisādiākāraṃ āropetvā pavattamānānaṃ rāgādisavipākadhammānampi tesaṃ ārammaṇaṃ gahetvā uppannānaṃ paṭisandhādivipākānampi parittārammaṇatā kammanimittārammaṇatā ca upapannā eva hoti. Vatthudhammavinimuttaṃ pana sammutibhūtaṃ kasiṇādipaṭibhāgārammaṇaṃ gahetvā uppannā upacārappanādivasappavattā cittacetasikadhammā eva parittattike (dha. sa. tikamātikā 12) na vattabbārammaṇāti gahetabbā.

Svāyanti supino. Vipallāsena parikappitaparittārammaṇattā ‘‘dubbalavatthukattā’’ti vuttaṃ, avijjamānārammaṇe avasavattitoti adhippāyo, tenāha avisaye uppannattātiādi.

Āpattinikāyassāti idaṃ saṅghādisesoti pulliṅga-saddassa anurūpavasena vuttaṃ. Assāti assa āpattinikāyassa, vuṭṭhāpetuṃ icchitassāti attho, tenāha kiṃ vuttantiādi. Ruḷhisaddenāti ettha samudāye nipphannassāpi saddassa tadekadesepi pasiddhi idha ruḷhī nāma, tāya ruḷhiyā yutto saddo ruḷhīsaddo, tena. Ruḷhiyā kāraṇamāha avayaveiccādinā.

Kālañcāti ‘‘rāgūpatthambhe’’tiādinā dassitakālañca, ‘‘rāgūpatthambhe’’ti vutte rāgūpatthambhe jāte tasmiṃ kāle mocetīti atthato kālo gammati. Navamassa adhippāyassāti vīmaṃsādhippāyassa. Vatthūti visayaṃ.

238. Lomā etesaṃ santīti lomasā, bahulomapāṇakā.

239. Mocanenāti mocanappayogena. Mocanassādasampayuttāyāti ettha mocanicchāva mocanassādo, tena sampayuttā cetanā mocanassādacetanāti attho, na pana mocane assādaṃ sukhaṃ patthentiyā cetanāyāti evaṃ attho gahetabbo, itarathā sukhatthāya mocentasseva āpatti, na ārogyādiatthāyāti āpajjati. Tasmā ārogyādīsu yena kenaci adhippāyena mocanicchāya cetanāyāti atthova gahetabbo.

240. Vāyamatoti aṅgajāte kāyena upakkamato. Dve āpattisahassānīti khaṇḍacakkādīni anāmasitvāva vuttaṃ, icchantena pana khaṇḍacakkādibhedenāpi gaṇanā kātabbā. Ekena padenāti gehasitapemapadena. Tathevāti mocanassādacetanāya eva gāḷhaṃ pīḷanādippayogaṃ avijahitvā supanena saṅghādisesoti vuttaṃ. Suddhacittoti mocanassādassa nimitte ūruādīhi kataupakkamassa vijahanaṃ sandhāya vuttaṃ. Tena asubhamanasikārābhāvepi payogābhāveneva mocanepi anāpatti dīpitāti veditabbā.

Tena upakkamena mutteti muccamānaṃ vinā aññasmimpi sukke ṭhānato mutte. Yadi pana upakkame katepi muccamānameva dakasotaṃ otarati, thullaccayameva payogena muttassa abhāvā. Jagganatthāyāti cīvarādīsu limpanaparihārāya hatthena aṅgajātaggahaṇaṃ vaṭṭati, tappayogo na hotīti adhippāyo. Anokāsanti aṅgajātappadesaṃ.

262. Supinantena kāraṇenāti supinante pavattaupakkamahetunā. Āpattiṭṭhāneyeva hi ayaṃ anāpatti avisayattā vuttā. Tenāha ‘‘sacassa visayo hoti niccalena bhavitabba’’ntiādi.

263. Vinītavatthupāḷiyaṃ aṇḍakaṇḍuvanavatthusmiṃ mocanādhippāyena aṇḍacalanena aṅgajātassāpi calanato nimitte upakkamo hotīti saṅghādiseso vutto. Yathā pana aṅgajātaṃ na calati, evaṃ aṇḍameva kaṇḍuvanena phusantassa muttepi anāpatti aṇḍassa anaṅgajātattā.

264. Vatthinti aṅgajātasīsacchādakacammaṃ. Udaraṃ tāpentassa…pe… anāpattiyevāti udaratāpanena aṅgajātepi tatte tāvattakena nimitte upakkamo kato nāma na hotīti vuttaṃ.

265. Ehi me tvaṃ, āvuso, sāmaṇerāti vatthusmiṃ aññaṃ āṇāpetu, tena kariyamānassa aṅgajātacalanassa mocanassādena sādiyanato taṃ calanaṃ bhikkhussa sādiyanacittasamuṭṭhitampi hotīti sukkavissaṭṭhipaccayassa aṅgajātacalanassa hetubhūtā assādacetanāva āpattiyā aṅgaṃ hoti, na āṇāpanavācā tassā pavattikkhaṇe saṅghādisesassa asijjhanato. Evaṃ āṇāpetvāpi yonisomanasikārena mocanassādaṃ paṭivinodentassa āpattiasambhavato idaṃ sikkhāpadaṃ anāṇattikaṃ, kāyakammaṃ, kiriyasamuṭṭhānañca jātanti gahetabbaṃ, āṇāpanavācāya pana dukkaṭaṃ āpajjati. Yo pana parena anāṇattena balakkārenāpi kariyamānappayogaṃ mocanassādena sādiyati, tassāpi mutte paṭhamapārājike viya saṅghādisesova, amutte thullaccayaṃ. Mocanassāde cetanāya pana asati kāyasaṃsaggarāgena sādiyantassāpi muttepi saṅghādisesena anāpattīti ācariyā vadanti, tañca yuttameva.

266. Kāyatthambhanavatthusmiṃ calanavasena yathā aṅgajāte upakkamo sambhavati, tathā vijambhitattā āpatti vuttā.

Upanijjhāyanavatthusmiṃ aṅgajātanti jīvamānaitthīnaṃ passāvamaggova adhippeto, netaro.

267. Pupphāvalīti kīḷāviseso. Taṃ kira kīḷantā nadīādīsu chinnataṭaṃ udakena cikkhallaṃ katvā tattha ubho pāde pasāretvā nisinnā patanti, ‘‘pupphāvaliya’’ntipi pāṭho. Pavesentassāti payojakattena dvikammikattā ‘‘vālikaṃ aṅgajāta’’nti ubhayatthāpi upayogavacanaṃ kataṃ. Cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni veditabbāni.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

269. Dutiye kesuci vātapānesu vivaṭesu bahipi andhakārattā āloko na pavisati, vivaṭakavāṭena aññato āgacchantassa ālokassa nivāraṇato kavāṭassa piṭṭhipasse ghanandhakārova hoti, tādisāni sandhāya ‘‘yesu vivaṭesu andhakāro hotī’’tiādi vuttaṃ.

Brāhmaṇī attano aṅgamaṅgānaṃ parāmasanakkhaṇe anācārānukūlā hutvā na kiñci vatvā bhikkhuno vaṇṇabhaṇanakkhaṇe vuttattā āha ‘‘pabbajitukāmo maññeti sallakkhetvā’’ti, pabbajitukāmo viyāti sallakkhetvāti attho. Kulitthīnaṃ evaṃ parehi abhibhavanaṃ nāma accantāvamānoti āha ‘‘attano vippakāra’’nti.

270. Otiṇṇasaddassa kammasādhanapakkhaṃ sandhāya ‘‘yakkhādīhī’’tiādi vuttaṃ, kattusādhanapakkhaṃ sandhāya ‘‘kūpādīnī’’tiādi vuttaṃ. Tasmiṃ vatthusminti itthisarīrasaṅkhāte vatthusmiṃ.

271. Assāti hatthaggāhādikassa sabbassa.

273. Etesaṃ padānanti āmasanādipadānaṃ. Itthisaññīti manussitthisaññī. Naṃ-saddassa kāyavisesanabhāvena etaṃ kāyanti atthaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Omasanto…pe… ekāva āpattīti anivatthaṃ sandhāya vuttaṃ, na nivatthaṃ. Sanivatthāya pana matthakato paṭṭhāya hatthaṃ otārentassa nivatthasāṭakopari hatthe āruḷhe thullaccayaṃ. Sāṭakato hatthaṃ otārāpetvā jaṅghato paṭṭhāya omasantassa puna saṅghādiseso.

Yathāniddiṭṭhaniddeseti yathāvuttakāyasaṃsagganiddese. Tenāti yena kāraṇena vatthusaññādayo honti, tena kāraṇena. Yathāvuttasikkhāpadaniddese vuttaṃ garukaṃ bhikkhuno kareyya pakāseyyāti yojanā.

Saññāya virāgitamhīti saññāya viraddhāya. Idaṃ nāma vatthunti imasmiṃ sikkhāpade āgataṃ, anāgatañca yaṃ kiñci saviññāṇakāviññāṇakaṃ phusantassa anāpattiabhāvaṃ sandhāya vuttaṃ.

Sārattanti kāyasaṃsaggarāgeneva sārattaṃ. Virattanti kāyasaṃsaggarāgarahitaṃ mātuādiṃ sandhāya vadati. Dukkaṭanti mātupemādivasena gaṇhantassa vasena vuttaṃ, virattampi itthiṃ kāyasaṃsaggarāgena gaṇhantassa pana saṅghādiseso eva. Imāya pāḷiyā sametīti sambandho. Kathaṃ sametīti ce? Yadi hi ‘‘itthiyā kāyappaṭibaddhaṃ gaṇhissāmī’’ti citte uppanne itthisaññā virāgitā bhaveyya. Kāyappaṭibaddhaggahaṇepi thullaccayenāpi na bhavitabbaṃ itthisaññāya eva pāḷiyaṃ (pārā. 276) thullaccayassa vuttattā, tasmā ‘‘itthiyā kāyappaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhantassa itthisaññā virāgitā nāma na hotīti kāyappaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhato itthisaññāya ceva kāyasaṃsaggarāgassa ca kāyaggahaṇassa ca sambhavā yathāvatthukaṃ saṅghādisesameva āpajjatī’’ti mahāsumattherena vuttavādova imāya pāḷiyā sameti. Aṭṭhakathāyañhi ‘‘sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāmī’’ti saññāya parikkhipato majjhagatānaṃ vasena thullaccayaṃ vuttaṃ. Na hi tassa ‘‘majjhagatā itthiyo kāyappaṭibaddhena gaṇhāmī’’ti saññā atthi, tasmā aṭṭhakathāyapi sametīti gahetabbaṃ. Nīlena duviññeyyabhāvato kāḷitthī vuttā.

279. Sevanādhippāyoti phassasukhasevanādhippāyo. Kāyappaṭibaddhāmasanavāre kāyappaṭibaddhavasena phassapaṭivijānanaṃ veditabbaṃ. Cittuppādamatte āpattiyābhāvato anāpattīti idaṃ kāyasaṃsaggarāgamattena kāyacalanassa anuppattito itthiyā kariyamānakāyacalanaṃ sādiyatopi payogābhāvaṃ sandhāya vuttaṃ. Paṭhamapārājike pana parehi upakkamiyamānassa abhāvato sevanādhippāye uppanne tena adhippāyena aṅgajātakkhobho sayameva avassaṃ sañjāyati, so ca tena kato nāma hotīti pārājikaṃ vuttaṃ, teneva nayena paṭhamasaṅghādisesepi parena kariyamānapayogasādiyamānepi aṅgajātakkhobhasambhavena āpatti hotīti veditabbaṃ. Catuttheti ‘‘na ca kāyena vāyamati, na ca phassaṃ paṭivijānātī’’ti imasmiṃ vāre. Phassapaṭivijānanampīti api-saddena tatiyavāre viya vāyāmopi natthīti dasseti. Nissaggiyena nissaggiyāmasane viyāti idaṃ pana phassapaṭivijānanābhāvamattasseva nidassanaṃ, na payogābhāvassāti daṭṭhabbaṃ. Mokkhādhippāyoti ettha cittassa lahuparivattitāya antarantarā kāyasaṃsaggarāge samuppannepi mokkhādhippāyassa avicchinnatāya anāpattiyeva, vicchinne pana tasmiṃ āpatti eva.

Padabhājanīyavaṇṇanānayo.

281. Ettha gaṇhāhīti na vattabbāti gehasitapemena kāyappaṭibaddhena phusane dukkaṭaṃ sandhāya vuttaṃ, kāruññena pana vatthādiṃ gahetuṃ asakkontiṃ ‘‘gaṇhā’’ti vadantassāpi avasasabhāvappattaṃ udake nimujjantiṃ kāruññena sahasā anāmāsanti acintetvā kesādīsu gahetvā mokkhādhippāyena ākaḍḍhatopi anāpattiyeva. Na hi mīyamānaṃ mātaraṃ ukkhipituṃ na vaṭṭati. Aññātikāya itthiyāpi eseva nayo. Ukkaṭṭhāya mātuyāpi āmāso na vaṭṭatīti dassanatthaṃ ‘‘mātara’’nti vuttaṃ. Tassā kātabbaṃ pana aññāsampi itthīnaṃ karontassāpi anāpattiyeva anāmāsatte visesābhāvā.

Tiṇaṇḍupakanti hiriverādimūlehi kesālaṅkāratthāya katacumbaṭakaṃ. Parivattetvāti attano nivāsanādibhāvato apanetvā. Pūjādiatthaṃ pana tāvakālikampi āmasituṃ vaṭṭati. Sīsapasādhanakadantasūciādīti idaṃ sīsālaṅkāratthāya paṭapilotikādīhi kataṃ sīsapasādhanakañceva dantasūciādi cāti dvidhā yojetvā sīsapasādhanaṃ sipāṭikopakaraṇatthāya ceva dantasūciupakaraṇatthāya ca gahetabbanti yathākkamaṃ atthaṃ dasseti. Kesakalāpaṃ bandhitvā tattha tiriyaṃ pavesanatthāya katā dantasūci eva sīsapasādhanakadantasūcīti ekameva katvā sipāṭikāya pakkhipitvā pariharitabbasūciyeva tassa tassa kiccassa upakaraṇanti sipāṭikāsūciupakaraṇanti evaṃ vā yojanā kātabbā. Potthakarūpanti sudhādīhi kataṃ, pārājikavatthubhūtānaṃ tiracchānagatitthīnaṃ saṇṭhānena katampi anāmāsameva. Itthirūpādīni dassetvā kataṃ, vatthabhittiādiñca itthirūpaṃ anāmasitvā vaḷañjetuṃ vaṭṭati. Evarūpehi anāmāse kāyasaṃsaggarāge asati kāyappaṭibaddhena āmasato doso natthi. Bhinditvāti ettha anāmāsampi daṇḍapāsāṇādīhi bhedanassa aṭṭhakathāyaṃ vuttattā, pāḷiyampi āpadāsu mokkhādhippāyassa āmasanepi anāpattiyā vuttattā ca. Sappinīādīhi vāḷamigīhi ca gahitapāṇakānaṃ mocanatthāya taṃ sappinīādiṃ vatthadaṇḍādīhi parikkhipitvā gahetuṃ, mātuādiṃ udake mīyamānaṃ vatthādīhi gahetuṃ, asakkontiṃ kesādīsu gahetvā kāruññena ukkhipituṃ vaṭṭatīti ayamattho gahetabbova. Aṭṭhakathāyaṃ ‘‘na tveva āmasitabbā’’ti idaṃ pana vacanaṃ amīyamānavatthuṃ sandhāya vuttanti ayaṃ amhākaṃ khanti.

Maggaṃ adhiṭṭhāyāti ‘‘maggo aya’’nti maggasaññaṃ uppādetvāti attho. Paññapetvā dentīti idaṃ sāmīcivasena vuttaṃ, tehi pana āsanaṃ apaññapetvāva nisīdathāti vutte sayameva paññapetvā nisīditumpi vaṭṭati. Tatthajātakānīti acchinditvā bhūtagāmabhāveneva ṭhitāni. Kīḷantenāti vuttattā sati paccaye āmasantassa anāpatti. Bhikkhusantakaṃ pana paribhogārahaṃ sabbathā āmasituṃ na vaṭṭati durupaciṇṇattā. Anupasampannānaṃ dassāmīti idaṃ appaṭiggahetvā gahaṇaṃ sandhāya vuttaṃ. Attanopi atthāya paṭiggahetvā gahaṇe doso natthi anāmāsattābhāvā.

Maṇīti veḷuriyādito añño jotirasādibhedo sabbopi maṇi. Veḷuriyoti allaveḷuvaṇṇomaṇi, ‘‘majjārakkhi maṇḍalavaṇṇo’’tipi vadanti. Silāti muggamāsavaṇṇā atisiniddhā kāḷasilā, maṇivohāraṃ āgatā rattasetādivaṇṇā sumaṭṭhāpi silā anāmāsā evāti vadanti. Rajatanti kahāpaṇamāsādibhedaṃ jatumāsādiṃ upādāya sabbaṃ vuttāvasesaṃ rūpiyaṃ gahitaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaravaṇṇo maṇi, ‘‘marakata’’ntipi vadanti. Bhesajjatthāya pisitvā yojitānaṃ muttānaṃ ratanabhāvavirahato gahaṇakkhaṇepi ratanākārena apekkhitābhāvā ‘‘bhesajjatthāya pana vaṭṭatī’’ti vuttaṃ. Yāva pana tā muttā ratanarūpena tiṭṭhanti, tāva āmasituṃ na vaṭṭati eva. Evaṃ aññampi ratanapāsāṇaṃ pisitvā bhesajje yojanatthāya gahetuṃ vaṭṭati eva, jātarūparajataṃ pana pisitvā yojanabhesajjatthāyapi sampaṭicchituṃ na vaṭṭati, gahaṭṭhehi yojetvā dinnampi yadi bhesajje suvaṇṇādirūpena tiṭṭhati, viyojetuñca sakkā, tādisaṃ bhesajjampi na vaṭṭati. Taṃ abbohārikattaṃ gataṃ ce, vaṭṭati. ‘‘Jātiphalikaṃ upādāyā’’ti vuttattā, sūriyakantacandakantādikaṃ jātipāsāṇaṃ maṇimhi eva saṅgahitanti daṭṭhabbaṃ. Dhamanasaṅkho ca dhotaviddho ca ratanamisso cāti yojetabbaṃ. Viddhoti maṇiādibhāvena katachiddo.

Ratanamissoti kañcanalatādivicitto, muttādiratanakhacito ca, etena dhamanasaṅkhato añño ratanamissova anāmāsoti dasseti. Silāyampi eseva nayo. Pānīyasaṅkhoti imināva thālakādiākārena katasaṅkhamayabhājanāni bhikkhūnaṃ sampaṭicchituṃ vaṭṭatīti siddhaṃ. Sesāti ratanasaṃyuttaṃ ṭhapetvā avasesā.

Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Paṭikkhipīti suvaṇṇamayadhātukaraṇḍakassa, buddharūpādissa ca attano santakakaraṇe nissaggiyattā vuttaṃ. ‘‘Rūpiyachaḍḍakaṭṭhāne’’ti vuttattā rūpiyachaḍḍakassa jātarūparajataṃ āmasitvā chaḍḍetuṃ vaṭṭatīti siddhaṃ. Keḷāpayitunti āmasitvā ito cito ca sañcāretuṃ. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti gopakā vā hontu aññe vā, hatthena puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi pamajjituṃ vaṭṭati evāti vadanti, taṃ aṭṭhakathāya na sameti keḷāyanasadisattā. Ārakūṭalohanti suvaṇṇavaṇṇo kittimalohaviseso. Tividhañhi kittimalohaṃ kaṃsalohaṃ vaṭṭalohaṃ hārakūṭalohanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ nāma. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Rasatambe missetvā kataṃ hārakūṭalohaṃ nāma. Taṃ pana ‘‘jātarūpagatika’’nti vuttattā uggaṇhato nissaggiyampi hotīti keci vadanti. Rūpiyesu pana agaṇitattā nissaggiyaṃ na hoti, āmasane, sampaṭicchane ca dukkaṭamevāti veditabbaṃ. Sabbakappiyoti yathāvuttasuvaṇṇādimayānaṃ senāsanaparikkhārānaṃ āmasanagopanādivasena paribhogo sabbathā kappiyoti adhippāyo. Tenāha ‘‘tasmā’’tiādi. ‘‘Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne’’ti vuttattā saṅghikameva suvaṇṇādimayaṃ senāsanaṃ, senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti gahetabbaṃ.

Bhinditvāti paṭhamameva anāmasitvā pāsāṇādinā kiñcimattaṃ bhedaṃ katvā pacchā kappiyabhaṇḍatthāya adhiṭṭhahitvā hatthena gahetuṃ vaṭṭati. Tenāha ‘‘kappiyabhaṇḍaṃ karissāmīti sabbampi sampaṭicchituṃ vaṭṭatī’’ti. Etthāpi kiñci bhinditvā, viyojetvā vā āmasitabba.

Phalakajālikādīnīti ettha saraparittāṇāya hatthena gahetabbaṃ kiṭikāphalakaṃ akkhirakkhaṇatthāya ayalohādīhi jālākārena katvā sīsādīsu paṭimuñcitabbaṃ jālikaṃ nāma. Ādi-saddena kavacādiṃ saṅgaṇhāti. Anāmāsānīti macchajālādiparūparodhakaṃ sandhāya vuttaṃ, na saraparittāṇaṃ tassa āvudhabhaṇḍattābhāvā. Teneva vakkhati ‘‘parūparodhanivāraṇaṃ hī’’tiādi. Āsanassāti cetiyassa samantā kataparibhaṇḍassa. Bandhissāmīti kākādīhi adūsanatthāya bandhissāmi.

‘‘Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) vuttaṃ. ‘‘Cammavinaddhāni vīṇābheriādīnī’’ti mahāaṭṭhakathāyaṃ vuttavacanato visesābhāvā, ‘‘kurundiyaṃ panā’’tiādinā tato visesassa vattumāraddhattā ca bheriādīnaṃ vinaddhanopakaraṇasamūho bherivīṇāsaṅghāṭoti veditabbaṃ saṅghaṭitabboti saṅghāṭoti katvā. Tucchapokkharanti avinaddhacammabherivīṇānaṃ pokkharaṃ. Āropitacammanti pubbe āropitaṃ hutvā pacchā tato apanetvā visuṃ ṭhapitamukhacammamattaṃ, na sesopakaraṇasahitaṃ. Sahitaṃ pana saṅghāṭoti ayaṃ viseso. Onahitunti bheripokkharādīni cammaṃ āropetvā cammavaṭṭiādīhi sabbehi upakaraṇehi vinandhituṃ.

Pāḷiyaṃ paṇḍakassāti paṇḍakena. Pārājikappahonakakāleti akuthitakāle. Kāyasaṃsaggarāgādibhāve sabbāvatthāyapi itthiyā saṇṭhāne paññāyamāne anāmāsadukkaṭaṃ na vigacchatīti daṭṭhabbaṃ. Saṅkamādīnaṃ ṭhānācāvanavasena acāletabbatāya na kāyappaṭibaddhavohāroti dukkaṭaṃ vuttaṃ.

282. Ekapadikasaṅkamoti tanukasetu. ‘‘Āviñchanto’’ti vuttattā cāletuṃ yuttāya eva rajjuyā thullaccayaṃ, na itarāya bhittithambhādigatikattāti āha ‘‘yā mahārajju hotī’’tiādi. Tena cāletuṃ yutte tanukarajjudaṇḍake acāletvā phusantassāpi thullaccayamevāti dīpitanti veditabbaṃ. Paṭicchādetabbāti chādanādivasena gūhitabbā. Manussitthī, manussitthisaññitā, kāyasaṃsaggarāgo, vāyāmo, tena hatthādīsu phusananti imānettha pañca aṅgāni.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

285. Tatiye asaddhammapaṭisaññuttanti methunadhammapaṭisaṃyuttaṃ. Bālāti subhāsitadubbhāsitaṃ ajānantī, surāmadamattatāya ummattakādibhāvena ca ajānantīpi ettheva saṅgayhati. Na tāva sīsaṃ etīti saṅghādisesapaccayattasaṅkhātaṃ matthakaṃ pāripūri na hoti, maggamethunehi aghaṭitattā dukkaṭaṃ pana hoti eva.

Apasādetīti apasādakaravacanaṃ karoti. Dosaṃ detīti dosaṃ patiṭṭhāpeti. Tīhīti animittāsītiādīnaṃ padānaṃ aduṭṭhullabhāvenāpi atthayojanārahattā passāvamaggādipaṭisaññuttatāniyamo natthīti vuttaṃ, tehi pana aṭṭhahi padehi paribbājikāvatthusmiṃ (pārā. 289) viya thullaccayanti veditabbaṃ.

Kuñcikapanāḷimattanti kuñcikāchiddamattaṃ. Sukkhasotāti dakasotassa sukkhatāya lohitavaṇṇavigamo hotīti vuttaṃ.

Suddhānīti methunādipadehi ayojitānipi. Methunadhammena ghaṭitānevāti idaṃ upalakkhaṇamattaṃ, vaccamaggapassāvamaggehipi animitte ‘‘tava vaccamaggo, passāvamaggo vā īdiso’’tiādinā ghaṭitepi āpattikarāneva.

286. Garukāpattinti bhikkhuniyā ubbhajāṇumaṇḍalikāya pārājikāpattiṃ sandhāya vadati.

287. Hasanto hasantoti upalakkhaṇamattaṃ, ahasantopi yena kenaci ākārena attano vipariṇatacittataṃ itthiyā pakāsento vadati, āpattiyeva.

Kāyacittatoti hatthamuddāya obhāsentassa kāyacittato samuṭṭhāti.

288. Tasmā dukkaṭanti appaṭivijānanato dukkaṭaṃ, paṭivijānane pana sati thullaccayameva paribbājikāvatthusmiṃ (pārā. 289) viya akhettapadattā. Khettapade hi paṭivijānantiyā saṅghādisesova siyā methunadhammayācanavatthudvaye (pārā. 289) viya, taṃ pana vatthudvayaṃ methunayācanato catutthasaṅghādisese vattabbampi duṭṭhullavācassādamattena pavattattā idha vuttanti veditabbaṃ. Evaṃ khettapadena vadantassa itthiyā appaṭivijānantiyā kiṃ hotīti? Kiñcāpi ayaṃ nāma āpattīti pāḷiaṭṭhakathāsu na vuttaṃ, atha kho thullaccayenevettha bhavitabbaṃ. Tathā hi akhettapade appaṭivijānantiyā dukkaṭaṃ, paṭivijānantiyā thullaccayaṃ vuttaṃ. Khettapade pana paṭivijānane saṅghādisesova vutto, appaṭivijānane thullaccayameva bhavituṃ yuttaṃ, na dukkaṭaṃ, akhettapadato visesābhāvappasaṅgoti gahetabbaṃ. Yathā cettha, evaṃ catutthasikkhāpadepi akhettapade paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭaṃ, khettapade pana appaṭivijānantiyā thullaccayanti veditabbaṃ. Pāḷiyaṃ navāvutanti navavītaṃ.

288. Asaddhammaṃ sandhāyāti methunaṃ sandhāya vuttaṃ. Tañhi puttasamuppattiyā bījanikkhepato vappapariyāyaṃ labhatīti.

Saṃsīdatīti vahati, saṃsarīyatīti vā attho. Manussitthī, tathāsaññitā, duṭṭhullavācassādarāgo, tena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmapāricariyasikkhāpadavaṇṇanā

290. Catutthe parehi patte pātiyamānānaṃ bhikkhāpiṇḍānaṃ pāto sannipātoti piṇḍapātoti bhikkhāhāro vuccati, taṃsadisatāya aññopi yo koci bhikkhācariyaṃ vinā bhikkhūhi laddho piṇḍapātotveva vuccati. Pati eti etasmāti paccayoti āha ‘‘patikaraṇaṭṭhena paccayo’’ti. Rogadukkhānaṃ vā paṭipakkhabhāvena ayati pavattatīti paccayo. Sappāyassāti hitassa. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Rājūnaṃ gehaparikkhepo parikhā uddāpo pākāro esikā paligho aṭṭoti ime satta nagaraparikkhārāti vadanti. Setaparikkhāroti visuddhisīlālaṅkāro. Ariyamaggo hi idha ‘‘ratho’’ti adhippeto, tassa ca sammāvācādayo alaṅkāraṭṭhena ‘‘parikkhārā’’ti vuttā. Cakkavīriyoti vīriyacakko. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ ānetabbā pariyesitabbā.

291. Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise ṭhāne. Kāmo ceva hetu ca pāricariyā ca atthoti pāḷiyaṃ ‘‘attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariya’’nti (pārā. 292) vuttesu imesu catūsu padesu kāmo, hetu, pāricariyā ca aṭṭhakathāyaṃ vutte paṭhame atthavikappe viggahavākyādhippāyasūcanato attho. Sesanti adhippāyapadamekaṃ. Byañjananti byañjanamattaṃ, paṭhamavikappānupayogitāya vacanamattanti attho. Dutiye atthavikappepi eseva nayo.

Yathāvuttameva atthaṃ padabhājanena saṃsanditvā dassetuṃ ‘‘attano kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā’’tiādi āraddhaṃ. Idaṃ vuttaṃ hoti – ‘‘attano hetu’’nti vutte attano atthāyāti ayamattho viññāyati, ‘‘attano kāmaṃ attano pāricariya’’nti vutte kāmena pāricariyāti ayamattho viññāyati. Tasmā imehi tīhi padehi attano atthāya kāmena pāricariyā attakāmapāricariyāti imaṃ atthavikappaṃ viññū jānissanti. ‘‘Attano adhippāya’’nti vutte pana adhippāya-saddassa kāmita-saddena samānatthabhāvato attanā adhippetakāmitaṭṭhena attakāmapāricariyāti imamatthaṃ vikappaṃ viññū jānissanti.

Etadagganti esā aggā. Duṭṭhullavācāsikkhāpadepi (pārā. 285) kāmaṃ ‘‘yācatipi āyācatipī’’ti evaṃ methunayācanaṃ āgataṃ, taṃ pana duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti ayaṃ viseso.

Vinītavatthūsu ‘‘aggadānaṃ dehī’’ti idaṃ attano atthāya vuttaṃ, duṭṭhullavācāsikkhāpade pana paratthāyapi vutte sīsaṃ etīti veditabbaṃ. Subhagāti issariyādīhi sundarehi bhagehi samannāgatā. Manussitthī, tathāsaññitā, attakāmapāricariyāya rāgo, tena kāmapāricariyayācanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

296. Pañcame paṇḍiccenāti sabhāvañāṇena. Gatimantāti sabhāvañāṇagatiyuttā. Veyyattiyenāti itthikattabbesu sikkhitañāṇena. Medhāyāti asikkhitesupi taṃitthikattabbesu ṭhānuppattiyā paññāya. Chekāti kāyena pacanādikusalā.

Āvahanaṃ āvāho, dārikāya gahaṇaṃ. Vidhinā parakule vahanaṃ pesanaṃ vivāho, dārikāya dānaṃ.

297. Randhāpanaṃ bhattapacāpanaṃ. Byañjanādisampādanaṃ pacāpanaṃ. Na upāhaṭanti na dinnaṃ. Kayo nāma gahaṇaṃ. Vikkayo nāma dānaṃ. Tadubhayaṃ saṅgahetvā ‘‘vohāro’’ti vuttaṃ.

300. ‘‘Abbhutaṃ kātuṃ na vaṭṭatī’’ti iminā dukkaṭaṃ hotīti dīpeti. ‘‘Parājitena dātabba’’nti vuttattā adento dhuranikkhepena kāretabbo. Acirakāle adhikāro etassa atthīti acirakālādhikārikaṃ, sañcarittaṃ. ‘‘Acirakālācārika’’nti vā pāṭho. Acirakāle ācāro ajjhācāro etassāti yojanā.

301. Kiñcāpi ehibhikkhuādikāpi sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti, tesaṃ pana asabbakālikattā, appakattā ca idhāpi ñatticatuttheneva kammena upasampannaṃ sandhāya ‘‘yvāya’’ntiādipadabhājanamāha. Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, tassa bhāvo sañcarittaṃ. Tenāha ‘‘sañcaraṇabhāva’’nti. Sañcaratīti sañcaraṇo, puggalo, tassa bhāvo sañcaraṇabhāvo, taṃ itthipurisānaṃ antare sañcaraṇabhāvanti attho.

Jāyābhāveti bhariyabhāvāya. Jārabhāveti sāmibhāvāya, taṃnimittanti attho. Nimittatthe hi etaṃ bhummavacanaṃ. Kiñcāpi ‘‘jārattane’’ti padassa padabhājane ‘‘jārī bhavissasī’’ti (pārā. 302) itthiliṅgavasena padabhājanaṃ vuttaṃ, ‘‘sañcarittaṃ samāpajjeyyā’’ti padassa pana niddese ‘‘itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchatī’’ti vuttattā purisassāpi santike vattabbākāraṃ dassetuṃ ‘‘jārattane’’ti niddesassa itthipurisasādhāraṇattā ‘‘itthiyā matiṃ purisassa ārocento jārattane ārocetī’’ti vuttaṃ. Pāḷiyaṃ pana purisassa matiṃ itthiyā ārocanavaseneva padadvayepi yojanā katā, tadanusārena itthiyā matiṃ purisassa ārocanākāropi sakkā viññātunti.

Idāni pāḷiyaṃ vuttanayenāpi atthaṃ dassento ‘‘apicā’’tiādimāha. ‘‘Pati bhavissasī’’ti idaṃ jāyāsaddassa itthiliṅganiyamato purisapariyāyena vuttaṃ, nibaddhasāmiko bhavissasīti attho. Jāro bhavissasīti micchācārabhāvena upagacchanako bhavissasīti adhippāyo.

303. Serivihāranti sacchandacāraṃ. Attano vasanti attano āṇaṃ. Gottavantesu gotta-saddo, dhammacārīsu ca dhamma-saddo vattatīti āha ‘‘sagottehī’’tiādi. Tattha sagottehīti samānagottehi. Sahadhammikehīti ekassa satthu sāsane sahacaritabbadhammehi, samānakuladhammehi vā. Tenevāha ‘‘ekaṃ satthāra’’ntiādi. Ekagaṇapariyāpannehīti mālākārādiekagaṇapariyāpannehi.

Sassāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Pacchimānaṃ dvinnanti sārakkhasaparidaṇḍānaṃ. Micchācāro hotīti tāsu gatapurisānaṃ viya tāsampi micchācāro hoti sassāmikabhāvato. Na itarāsanti māturakkhitādīnaṃ aṭṭhannaṃ micchācāro natthi assāmikattā, tāsu gatānaṃ purisānameva micchācāro hoti mātādīhi rakkhitattā. Purisā hi parehi yehi kehici gopitaṃ itthiṃ gantuṃ na labhanti, itthiyo pana kenaci purisena bhariyābhāvena gahitāva purisantaraṃ gantuṃ na labhanti, na itarā attano phassassa sayaṃ sāmikattā. Na hi mātādayo sayaṃ tāsaṃ phassānubhavanatthaṃ tā rakkhanti, kevalaṃ purisagamanameva tāsaṃ vārenti. Tasmā kenaci apariggahitaphassattā, attano phassattā ca itthīnaṃ na micchācāro, purisānaṃ pana parehi vārite attano asantakaṭṭhāne paviṭṭhattā micchācāroti veditabbo.

Bhogenāti bhogahetu. Udapattaṃ āmasitvā gahitā odapattakinī. Dhaja-saddena senā eva upalakkhitāti āha ‘‘ussitaddhajāyā’’tiādi.

305. Bahiddhā vimaṭṭhanti aññattha ārocitaṃ. Taṃ kiriyaṃ sampādessatīti tassā ārocetvā taṃ kiccaṃ sampādetu vā mā vā, taṃ kiriyaṃ sampādane sāmatthiyaṃ sandhāya vuttaṃ. Dārakaṃ, dārikañca ajānāpetvā mātāpituādīhi mātāpituādīnaññeva santikaṃ sāsane pesitepi paṭiggaṇhanavīmaṃsanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti evāti daṭṭhabbaṃ.

Yaṃ uddissa sāsanaṃ pesitaṃ, taṃ eva sandhāya tassā mātuādīnaṃ ārocitepi khettameva otiṇṇabhāvaṃ dassetuṃ ‘‘buddhaṃ paccakkhāmī’’tiādi udāhaṭaṃ, idañca vacanabyattayahetubyattayānaṃ bhedepi byattayasāmaññato udāhaṭanti daṭṭhabbaṃ. Tampi udāharaṇadosaṃ pariharitvā suttānulomataṃ dassetuṃ ‘‘taṃ panā’’tiādi vuttaṃ. Iminā sametīti etthāyamadhippāyo – yathā sayaṃ anārocetvā aññesaṃ antevāsikādīnaṃ vatvā vīmaṃsāpetvā paccāharantassa natthi visaṅketo, evaṃ tassā sayaṃ anārocetvā ārocanatthaṃ mātuādīnaṃ vadantassāpi mātuādayo taṃ kiriyaṃ sampādentu vā mā vā. Yadi hi tesaṃ mātuādīnaṃ tuṇhībhūtabhāvampi paccāharati, visaṅketo natthīti.

Gharakiccaṃ netīti gharaṇī. Aññataraṃ vadantassa visaṅketaṃ adinnādānādīsu āṇattiyaṃ vatthusaṅketo viyāti adhippāyo. Mūlaṭṭhānañca vasenāti ettha purisassa mātuādayo sāsanapesane mūlabhūtattā ‘‘mūlaṭṭhā’’ti vuttā.

322. Pāḷiyaṃ māturakkhitāya mātā bhikkhuṃ pahiṇatīti ettha attano vā dhītu santikaṃ ‘‘itthannāmassa bhariyā hotū’’ti bhikkhuṃ pahiṇati, purisassa vā tassa ñātakānaṃ vā santikaṃ ‘‘mama dhītā itthannāmassa bhariyā hotū’’ti pahiṇatīti gahetabbaṃ. Eseva nayo sesesupi. Pubbe vuttanayattāti paṭhamasaṅghādisese vuttanayattā.

338. Ante ekenāti ekena padena. Ettova pakkamatīti apaccāharitvā tatova pakkamati. ‘‘Anabhinanditvā’’ti idaṃ tathā paṭipajjamānaṃ sandhāya vuttaṃ. Satipi abhinandane sāsanaṃ anārocento pana na vīmaṃsati nāma. Tatiyapade vuttanayenāti ‘‘so tassā vacanaṃ anabhinanditvā’’tiādinā vuttanayena. Pāḷiyaṃ antevāsiṃ vīmaṃsāpetvāti ‘‘ayaṃ tesaṃ vattuṃ samattho’’ti antevāsinā vīmaṃsāpetvā. Sace pana so antevāsiko taṃ vacanaṃ ādiyitvā tuṇhī hoti, tassāpi taṃ pavattiṃ paccāharantassa ācariyassa saṅghādisesova mātuādīsu tuṇhībhūtesu tesaṃ tuṇhibhāvaṃ paccāharantassa viyāti daṭṭhabbaṃ.

Pāḷiyaṃ catutthavāre asatipi gacchanto sampādeti, āgacchanto visaṃvādeti anāpattīti atthato āpannamevātikatvā vuttaṃ ‘‘catutthe anāpattī’’ti.

340. Kārukānanti vaḍḍhakīādīnaṃ tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo ‘‘kārukā’’ti vuccanti. Evarūpena…pe… anāpattīti tādisaṃ gihiveyyāvaccampi na hotīti katvā vuttaṃ.

Kāyato samuṭṭhātīti paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā tadubhayaṃ vā ajānantassa kāyato samuṭṭhāti. Esa nayo itaradvayepi. Alaṃvacanīyā hontīti itthī vā puriso vā ubhopi vā jāyābhāve, sāmikabhāve ca nikkhittachandatāya accantaviyuttattā puna aññamaññaṃ samāgamatthaṃ ‘‘mā evaṃ akaritthā’’tiādinā vacanīyatāya vattabbatāya alaṃ arahāti alaṃvacanīyā, alaṃ vā kattuṃ arahaṃ sandhānavacanametesu itthipurisesūti alaṃvacanīyā, sandhānakārassa vacanaṃ vinā asaṅgacchanakā pariccattāyevāti adhippāyo.

Paṇṇattiṃ pana jānitvāti ettha alaṃvacanīyabhāvaṃ vāti vattabbaṃ. Teneva mātikāṭṭhakathāyañca ‘‘tadubhayaṃ pana jānitvā’’tiādi vuttaṃ. Bhikkhuṃ ajānāpetvā attano adhippāyaṃ paṇṇe likhitvā ‘‘imaṃ paṇṇaṃ asukassa dehī’’ti dinnaṃ harantassa sañcarittaṃ na hoti. Paṇṇattialaṃvacanīyabhāvaajānanavaseneva hi imaṃ sikkhāpadaṃ acittakaṃ, na sabbena sabbaṃ sañcaraṇabhāvampi ajānanavasena, pāḷiyañca aṭṭhakathāyañca ārocanameva dassitaṃ. Tasmā sandassanatthaṃ ñatvā paṇṇasandassanavasenāpi kāyena vā vācāya vā ārocentasseva āpatti hotīti gahetabbaṃ.

341. Yathā yathā yesu yesu janapadesūti pariccattabhāvappakāsanatthaṃ kattabbaṃ paṇṇadānañātijanissarādijānāpanāditaṃtaṃdesaniyataṃ pakāraṃ dasseti, idañca nibaddhabhariyābhāvena gahitaṃ sandhāya vuttaṃ. Attano ruciyā saṅgatānaṃ pana itthīnaṃ, muhuttikāya ca purise cittassa virajjanameva alaṃvacanīyabhāve kāraṇanti daṭṭhabbaṃ. Duṭṭhullādīsupīti ādi-saddena attakāmasañcarittāni saṅgaṇhāti, ettha pana pāḷiyaṃ kiñcāpi ‘‘itthī nāma manussitthī na yakkhī’’tiādinā manussitthipurisā na dassitā, tathāpi ‘‘dasa itthiyo māturakkhitā’’tiādinā manussitthīnaññeva dassitattā purisānampi tadanuguṇānameva gahetabbato manussajātikāva itthipurisā idhādhippetā. Tasmā yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā, paṭiggaṇhana, vīmaṃsana, paccāharaṇānīti imānettha pañca aṅgāni.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

342. Chaṭṭhe ettakenāti ettakena dāruādinā. Aparicchinnappamāṇāyoti aparicchinnadāruādipamāṇāyo. Mūlacchejjāyāti parasantakabhāvato mocetvā attano eva santakakaraṇavasenāti attho. Evaṃ yācato aññātakaviññattidukkaṭañceva dāsapaṭiggahaṇadukkaṭañca hoti ‘‘dāsidāsapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vacanaṃ nissāya aṭṭhakathāsu paṭikkhittattā. Sakakammanti pāṇavadhakammaṃ. Idañca pāṇātipātadosaparihārāya dukkaṭaṃ vuttaṃ, na viññattiparihārāya. Aniyametvāpi na yācitabbāti sāmīcidassanatthaṃ vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi. Yadicchakaṃ kārāpetuṃ vaṭṭatīti ‘‘hatthakammaṃ yācāmi, dethā’’tiādinā ayācitvāpi vaṭṭati. Sakiccapasutampi evaṃ kārāpentassa viññatti natthi eva, sāmīcidassanatthaṃ pana vibhajitvā vuttaṃ.

Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadīpanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti ‘‘mūlaṃ dassāmā’’ti paṭhamaṃ vuttattā viññatti vā mūlanti vacanassa kappiyākappiyavatthusāmaññavacanattepi niṭṭhitabhatikiccānaṃ dāpanato akappiyavatthusādiyanaṃ vā na hotīti katvā vuttaṃ. Anajjhāvutthakanti apariggahitaṃ.

Mañca…pe… cīvarādīni kārāpetukāmenāpītiādīsu cīvaraṃ kārāpetukāmassa aññātakaappavāritatantavāyehi hatthakammayācanavasena vāyāpane viññattipaccayā dukkaṭābhāvepi cīvaravāyāpanasikkhāpadena yathārahaṃ pācittiyadukkaṭāni hontīti veditabbaṃ. Akappiyakahāpaṇādi na dātabbanti kappiyamukhena laddhampi hatthakammakaraṇatthāya imassa kahāpaṇaṃ dehīti vatvā dānaṃ na vaṭṭatīti vuttaṃ. Pubbe katakammassa dāpane kiñcāpi doso na dissati, tathāpi asāruppamevāti vadanti. Katakammatthāyapi kātabbakammatthāyapi kappiyavohārena pariyāyato bhatiṃ dāpentassa natthi doso. Vattanti cārittaṃ, āpatti na hotīti adhippāyo.

Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya makkhikabījanena paṇṇādicchede bījagāmakopanassa ceva tattha laggarajādiappaṭiggahitassa ca parihāratthāya vuttaṃ. Tadubhayāsaṅkāya asati tathā akaraṇe doso natthi. Nadīyādīsu udakassa apariggahitatāya ‘‘āharāti vattuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Na āhaṭaṃ paribhuñjitu’’nti vacanato viññattiyā āpannaṃ dukkaṭaṃ desetvāpi taṃ vatthuṃ paribhuñjantassa puna paribhoge dukkaṭameva, pañcannampi sahadhammikānaṃ na vaṭṭati. ‘‘Alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabba’’nti sāmaññato vuttattā attano atthāya yaṃkiñci hatthakammaṃ kāretuṃ na vaṭṭati. Yaṃ pana alajjī nivāriyamānopi bījanādiṃ karoti, tattha doso natthi. Cetiyakammādīni pana tehi kārāpetuṃ vaṭṭati. Ettha ca ‘‘alajjīhi sāmaṇerehī’’ti vuttattā ‘‘sañcicca āpattiṃ āpajjatī’’tiādi (pari. 359) alajjīlakkhaṇaṃ ukkaṭṭhavasena upasampanne paṭicca upalakkhaṇato vuttanti taṃlakkhaṇavirahitānaṃ sāmaṇerādīnaṃ liṅgatthenakagotrabhupariyosānānaṃ bhikkhupaṭiññānaṃ dussīlānampi sādhāraṇavasena alajjitālakkhaṇaṃ yathāvihitapaṭipattiyaṃ sañcicca atiṭṭhanamevāti gahetabbaṃ.

Āharāpentassa dukkaṭanti viññattikkhaṇe viññattipaccayā, paṭilābhakkhaṇe goṇānaṃ sādiyanapaccayā ca dukkaṭaṃ. Goṇañhi attano atthāya aviññattiyā laddhampi sādituṃ na vaṭṭati ‘‘hatthigavassavaḷavapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vuttattā. Tenevāha ‘‘ñātipavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī’’ti. Ettha ca viññattidukkaṭābhāvepi akappiyavatthuyācanepi paṭiggahaṇepi dukkaṭameva. Rakkhitvāti corādiupaddavato rakkhitvā. Jaggitvāti tiṇadānādīhi posetvā.

Ñātipavāritaṭṭhāne pana vaṭṭatīti sakaṭassa sampaṭicchitabbattā mūlacchejjavasena yācituṃ vaṭṭati. Tāvakālikaṃ vaṭṭatīti ubhayatthāpi vaṭṭatīti attho. Vāsiādīni puggalikānipi vaṭṭantīti āha ‘‘esa nayo vāsī’’tiādi. Valliādīsu ca parapariggahitesu ca eseva nayoti yojetabbaṃ. ‘‘Garubhaṇḍappahonakesuyevā’’ti idaṃ viññattiṃ sandhāya vuttaṃ. Adinnādāne pana tiṇasalākaṃ upādāya parapariggahitaṃ theyyacittena gaṇhato avahāro eva, bhaṇḍagghena kāretabbo. Valliādīsūti ettha ādi-saddena pāḷiāgatānaṃ (pārā. 349) veḷuādīnaṃ saṅgaho. Tattha yasmiṃ padese haritālajātihiṅgulādi appakampi mahagghaṃ hoti, tattha taṃ tālapakkapamāṇato ūnampi garubhaṇḍameva, viññāpetuñca na vaṭṭati.

ti viññatti. Parikathādīsu ‘‘senāsanaṃ sambādha’’ntiādinā (visuddhi. 1.19) pariyāyena kathanaṃ parikathā nāma. Ujukameva akathetvā ‘‘bhikkhūnaṃ kiṃ pāsādo na vaṭṭatī’’tiādinā (visuddhi. 1.19) adhippāyo yathāvibhūto hoti, evaṃ bhāsanaṃ obhāso nāma. Senāsanādiatthaṃ bhūmiparikammādikaraṇavasena paccayuppādāya nimittakaraṇaṃ nimittakammaṃ nāma. Ukkamantīti apagacchanti.

344. Maṇi kaṇṭhe assāti maṇikaṇṭho. Devavaṇṇanti devattabhāvaṃ.

345. Pāḷiyaṃ pattena me atthoti (pārā. 345) anatthikampi pattena bhikkhuṃ evaṃ vadāpento bhagavā sotthiyā mantapadavasena vadāpesi. Sopi bhikkhu bhagavatā āṇattavacanaṃ vademīti avoca, tenassa musā na hoti. Atha vā ‘‘pattena me attho’’ti idaṃ ‘‘pattaṃ dadantū’’ti iminā samānatthanti daṭṭhabbaṃ. Esa nayo maṇinā me atthoti etthāpi. Tasmā aññesampi evarūpaṃ kathentassa, kathāpentassa ca vacanadoso natthīti gahetabbaṃ.

349. Uddhaṃmukhaṃ littā ullittā, chadanassa anto limpantā hi yebhuyyena uddhaṃmukhā limpanti. Tenāha ‘‘antolittā’’ti. Adhomukhaṃ littā avalittā. Bahi limpantā hi yebhuyyena adhomukhā limpanti. Tenāha ‘‘bahilittā’’ti.

Byañjanaṃ vilomitaṃ bhaveyyāti yasmā ‘‘kārayamānenā’’ti imassa hetukattuvacanassa ‘‘karontenā’’ti idaṃ suddhakattuvacanaṃ pariyāyavacanaṃ na hoti, tasmā ‘‘karontena vā kārāpentena vā’’ti kārayamānenāti bahuuddesapadānuguṇaṃ karaṇavacaneneva padatthaṃ katvā niddese kate byañjanaṃ viruddhaṃ bhaveyya, tathā pana padatthavasena adassetvā sāmatthiyato siddhamevatthaṃ dassetuṃ paccattavasena ‘‘karonto vā kārāpento vā’’ti padabhājanaṃ vuttanti adhippāyo. Tenāha ‘‘atthamattamevā’’tiādi. Padatthato, sāmatthiyato ca labbhamānaṃ atthamattamevāti attho. Yañhi kārayamānena paṭipajjitabbaṃ, taṃ karontenāpi paṭipajjitabbamevāti idamettha sāmatthiyaṃ daṭṭhabbaṃ.

Uddesoti sāmibhāvena uddisitabbo. Setakammanti setavaṇṇakaraṇatthaṃ setavaṇṇamattikāya vā sudhāya vā katatanukalepo, tena pana saha miniyamāne pamāṇātikkantaṃ hotīti saṅkānivāraṇatthaṃ āha ‘‘abbohārika’’nti. Tena pamāṇātikkantavohāraṃ na gacchati kuṭiyā anaṅgattāti adhippāyo.

Yathāvuttassa atthassa vuttanayaṃ dassentena ‘‘vuttañheta’’ntiādi vuttaṃ. Tattha ‘‘āyāmato ca vitthārato cā’’ti avatvā ‘‘āyāmato vā vitthārato vā’’ti vikappatthassa vā-saddassa vuttattā ekatobhāge vaḍḍhitepi āpattīti pakāsitanti adhippāyo. Tihatthāti pakatihatthena tihatthā, ‘‘vaḍḍhakīhatthenā’’tipi (sārattha. ṭī. 2.348-349) vadanti, taṃ ‘‘yattha…pe… ayaṃ kuṭīti saṅkhyaṃ na gacchatī’’ti iminā virujjhati vaḍḍhakīhatthena tihatthāyapi kuṭiyā pamāṇayuttassa mañcassa sukhena parivattanato. ‘‘Ūnakacatuhatthā vā’’ti idañca pacchimappamāṇayuttassa mañcassa aparivattanārahaṃ sandhāya vuttaṃ. Yadi hi pakatihatthena catuhatthāyapi kuṭiyā pamāṇayutto mañco na parivattati, sā akuṭīyeva, tasmā mañcaparivattanamatteneva pamāṇanti gahetabbaṃ. Pamāṇayutto mañcoti sabbapacchimappamāṇayutto mañco. So hi pakatividatthiyā navavidatthiko, aṭṭhavidatthiko vā hoti, tato khuddako mañco sīsūpadhānaṃ ṭhapetvā pādaṃ pasāretvā nipajjituṃ na pahoti. Pamāṇato ūnatarampīti ukkaṭṭhappamāṇato ūnatarampi, idañca heṭṭhimappamāṇayuttāyapi vatthudesanā kātabbā, na vāti sandehanivattanatthaṃ vuttaṃ.

Kalalalepoti kenaci silesena katalepo, setarattādivaṇṇakaraṇatthaṃ katatambamattikādikalalalepo vā. Tenāha ‘‘alepo evā’’ti. Tena taḷākādīsu ghanena kalalena katabahalalepo mattikālepane eva pavisati lepavohāragamanatoti dasseti. Piṭṭhasaṅghāṭo nāma dvārabāhasaṅkhāto caturassadārusaṅghāṭo, yattha sauttarapāsaṃ kavāṭaṃ apassāya dvāraṃ pidahanti.

Oloketvāpīti apaloketvāpi, apalokanakammavasenāpīti attho, apasaddassāpi oādeso katoti daṭṭhabbo.

353. Nibaddhagocaraṭṭhānampīti ettha gocarāya pakkamantānaṃ hatthīnaṃ nibaddhagamanamaggopi saṅgayhati. Etesanti sīhādīnaṃ. Gocarabhūmīti āmisaggahaṇaṭṭhānaṃ. Na gahitāti paṭikkhipitabbabhāvena na gahitā, na vāritāti attho. Sīhādīnañhi gocaraggahaṇaṭṭhānaṃ hatthīnaṃ viya nibaddhaṃ na hoti, yattha pana gomahiṃsādipāṇakā santi, dūrampi taṃ ṭhānaṃ sīghaṃ gantvā gocaraṃ gaṇhanti. Tasmā tesaṃ taṃ na vāritaṃ, nibaddhagamanamaggova vārito āsayato gamanamaggassa nibaddhattā. Aññesampi vāḷānanti araññamahiṃsādīnaṃ. Ārogyatthāyāti nirupaddavāya. Sesānīti pubbaṇṇanissitādīni soḷasa. Tāni ca janasammaddamahāsammaddakuṭivilopasarīrapīḷādiupaddavehi saupaddavānīti veditabbāni. Abhihananti etthāti abbhāghātaṃ. ‘‘Verighara’’nti vuttamevatthaṃ vibhāvetuṃ ‘‘corānaṃ māraṇatthāya kata’’nti vuttaṃ.

Dhammagandhikāti dhammena daṇḍanītiyā hatthapādādicchindanagandhikā. Gandhikāti ca yassa upari hatthādiṃ ṭhapetvā chindanti, tādisaṃ dārukhaṇḍaphalakāti vuccati, tena ca upalakkhitaṃ ṭhānaṃ. Pāḷiyaṃ racchānissitanti rathikānissitaṃ. Caccaranissitanti catunnaṃ rathikānaṃ sandhinissitaṃ. Sakaṭenāti iṭṭhakasudhādibhaṇḍāharaṇasakaṭena.

Pācinanti senāsanassa bhūmito paṭṭhāya yāva talāvasānaṃ cinitabbavatthukaṃ adhiṭṭhānaṃ, yassa upari bhittithambhādīni ca patiṭṭhapenti. Tenāha ‘‘tato paṭṭhāyā’’tiādi. Kiñcāpi idha pubbapayogasahapayogānaṃ adinnādāne viya viseso natthi, tathāpi tesaṃ vibhāgena dassanaṃ bhinditvā vā puna kātabbāti ettha kuṭiyā bhedena paricchedadassanatthaṃ kataṃ. Tadatthāyāti tacchanatthāya. Evaṃ katanti adesitavatthukaṃ pamāṇātikkantaṃ vā kataṃ. Paṇṇasālanti paṇṇakuṭiyā tiṇapaṇṇacuṇṇassa aparipatanatthāya anto ca bahi ca limpanti, taṃ sandhāyetaṃ vuttaṃ. Teneva vakkhati ‘‘paṇṇasālaṃ limpatī’’ti.

Antolepeneva niṭṭhāpetukāmaṃ sandhāya ‘‘antolepe vā’’tiādi vuttaṃ. Bahilepe vāti etthāpi eseva nayo. Tasminti dvārabandhe vā vātapāne vā ṭhapiteti yojetabbaṃ. Tassokāsanti tassa dvārabandhādissa okāsabhūtaṃ chiddaṃ. Puna vaḍḍhetvāti pubbe ṭhapitokāsaṃ khuddakaṃ ce, taṃ dvāravātapānacchiddabhedanena puna vaḍḍhetvā. Ṭhapiteti dvārabandhe vā gavakkhasaṅghāṭe vā ānetvā tasmiṃ vaḍḍhite vā avaḍḍhite vā chidde patiṭṭhāpite. Lepo na ghaṭīyatīti samantato dinno lepo tathā ṭhapitena dvārabandhanena vā vātapānena vā saddhiṃ na ghaṭīyati, ekābaddhaṃ na hotīti vuttaṃ hoti. Tanti dvārabandhaṃ vā vātapānaṃ vā. Paṭhamameva saṅghādisesoti tesaṃ samantato pubbeva lepassa ghaṭetvā niṭṭhāpitattā dvārabandhavātapānānaṃ ṭhapanato pubbe eva saṅghādiseso.

Lepaghaṭanenevāti iṭṭhakāhi katavātapānādīni vinā samantā lepaghaṭaneneva āpatti vātapānādīnaṃ alepokāsattā, iṭṭhakāhi katattā vā, vātapānādīsupi lepassa bhittilepena saddhiṃ ghaṭanenevātipi atthaṃ vadanti. Tatthāti paṇṇasālāyaṃ. Ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpatīti dārukuṭṭassa dārūnamantarā aṭṭhaṅgulamattaṃ vivaraṃ yāva limpati, tāva ālokatthāya ṭhapetvā avasesaṃ sakuṭṭacchadanaṃ limpati, pacchā etaṃ vivaraṃ limpissāmīti evaṃ ṭhapane anāpattīti adhippāyo. Sace pana evaṃ akatvā sabbadāpi ālokatthāya vātapānavasena ṭhapeti, vātapānadvārasaṅghāṭe ghaṭite lepo ca ghaṭīyati, paṭhamameva saṅghādisesoti dassento āha ‘‘sace’’tiādi. Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti āha ‘‘sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpattī’’ti. Ubhinnaṃ anāpattīti purimassa lepassa aghaṭitattā dutiyassa attuddesikatāya asambhavato.

354. Āpattibhedadassanatthanti tattha ‘‘sārambhe ca aparikkamane ca dukkaṭaṃ adesitavatthukatāya, pamāṇātikkantatāya ca saṅghādiseso’’ti evaṃ āpattiyeva vibhāgadassanatthaṃ.

361. Aniṭṭhite kuṭikammeti lepapariyosāne kuṭikamme ekapiṇḍamattenapi aniṭṭhite. ‘‘Aññassa puggalassa vā’’ti idaṃ mūlaṭṭhassa anāpattidassanatthaṃ vuttaṃ. Yena pana laddhaṃ, tassāpi taṃ niṭṭhāpentassa ‘‘parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassā’’tiādivacanato (pārā. 363) āpattiyeva. Pubbe katakammampi laddhakālato paṭṭhāya attano atthāyeva kataṃ nāma hoti, tasmā tenāpi saṅghassa vā sāmaṇerādīnaṃ vā datvā niṭṭhāpetabbaṃ. ‘‘Aññassa vā’’ti idaṃ anupasampannaṃyeva sandhāya vuttanti gahetabbaṃ, keci pana ‘‘parato laddhāya kuṭiyā niṭṭhāpane anāpattiādito paṭṭhāya attano atthāya akatattā’’ti vadanti. Apacinitabbāti yāva pācinā viddhaṃsetabbā. Bhūmisamaṃ katvāti pācinatalāvasānaṃ katvā.

364. Leṇanti pabbataleṇaṃ. Na hettha lepo ghaṭīyatīti chadanalepassa abhāvato vuttaṃ, visuṃ eva vā anuññātattā. Sace leṇassa anto uparibhāge cittakammādikaraṇatthaṃ lepaṃ denti, ullittakuṭisaṅkhyaṃ na gacchati, vaṭṭati eva. Iṭṭhakādīhi kataṃ caturassakūṭāgārasaṇṭhānaṃ ekakaṇṇikābaddhaṃ nātiuccaṃ paṭissayavisesaṃ ‘‘guhā’’ti vadanti, tādisaṃ mahantampi ullittāvalittaṃ karontassa anāpatti. Bhūmiguhanti umaṅgaguhaṃ.

Aṭṭhakathāsūti kukkuṭacchikagehantiādīsu aṭṭhakathāsu tiṇakuṭikā kukkuṭacchikagehanti vatvā puna taṃ vivarantehi aṭṭhakathācariyehi chadanaṃ daṇḍakehi…pe… vuttāti yojanā daṭṭhabbā. Tattha daṇḍakehi jālabaddhaṃ katvāti dīghato, tiriyato ca ṭhapetvā valliyādīhi baddhadaṇḍakehi jālaṃ viya katvā. So cāti ullittādibhāvo. Chadanameva sandhāya vuttoti chadanassa anto ca bahi ca limpanameva sandhāya vutto. Mattikākuṭṭe bhittilepaṃ vināpi bhittiyā saddhiṃ chadanalepassa ghaṭanamattenāpi āpattisambhavato chadanalepova padhānanti veditabbaṃ. Kiñcāpi evaṃ, atha kho ‘‘upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭīyati nāma, anāpattiyevā’’tiādivacanato pana chadanalepaghaṭanatthaṃ sakalāyapi bhittiyā lepo avassaṃ icchitabbova tassā ekadesassa alepepi chadanalepassa aghaṭanato. Tenāha ‘‘lepo na ghaṭīyatī’’ti. Etthāti tiṇakuṭikāyaṃ. Na kevalañca tiṇakuṭikāyaṃ eva, leṇaguhādīsupi sārambhāparikkamanapaccayāpi anāpatti eva, iminā pana nayena aññassatthāya kuṭiṃ karontassāpi sārambhādipaccayāpi anāpattibhāvo atthato dassito eva hotīti.

Tattha pāḷivirodhaṃ pariharituṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Ayañhettha adhippāyo – aññassa upajjhāyādino atthāya karontassa sārambhādipaccayāpi anāpatti eva, yaṃ pana pāḷiyaṃ ‘‘āpattikārukānaṃ tiṇṇaṃ dukkaṭāna’’ntiādivacanaṃ, taṃ aññassatthāya karontassa, na sārambhādipaccayā āpattidassanatthaṃ vuttaṃ, kiñcarahi yathāsamādiṭṭhāya kuṭiyā akaraṇapaccayā āpattidassanatthanti. Tattha yathāsamādiṭṭhāyāti ‘‘bhikkhu samādisitvā pakkamati, ‘kuṭiṃ me karothā’ti samādisati ca, desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti evaṃ kārāpakena āṇattikkamaṃ muñcitvā karaṇapaccayāti adhippāyo. Katthaci pana potthake ‘‘kuṭilakkhaṇappattampi kuṭiṃ aññassa…pe… karontassa anāpattī’’ti imassa pāṭhassa anantaraṃ ‘‘yaṃ pana āpatti kārukāna’’ntiādipāṭho dissati, sova yuttataro. Evañhi sati tattha adhippāyo pākaṭo hoti.

Anāpattīti vatvāti vāsāgāratthāya eva aniyamitattā anāpattīti vatvā. Adesāpetvā karototi pamāṇayuttampi karoto. Acittakanti paṇṇattiajānanacittena acittakaṃ. Ullittādīnaṃ aññataratā, heṭṭhimappamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti satta vā pamāṇayuttaṅgādīsu cha vā aṅgāni.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

365. Sattame pūjāvacanappayoge kattari sāmivacanassapi icchitattā ‘‘gāmassa vā pūjita’’nti vuttaṃ. Rūpindriyesu vijjamānaṃ sandhāya ekindriyatā vuccatīti āha ‘‘kāyindriyaṃ sandhāyā’’ti. Te hi manindriyampi bhūtagāmānaṃ icchanti.

366. Kiriyato samuṭṭhānābhāvoti vatthuno adesanāsaṅkhātaṃ akiriyaṃ vinā na kevalaṃ kiriyāya samuṭṭhānabhāvo. Kiriyākiriyato hi idaṃ samuṭṭhāti. Imasmiṃ sikkhāpade bhikkhū vā anabhineyyāti ettha -saddo samuccayattho, tena ‘‘mahallakañca vihāraṃ kareyya, bhikkhū ca anabhineyyā’’ti kiriyañca akiriyañca samuccinoti.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

380. Aṭṭhame pākārena ca parikkhittanti sambandho. Gopuraṭṭālakayuttanti ettha pākāresu yuddhatthāya kato vaṅkasaṇṭhāno sarakkhepachiddasahito patissayaviseso aṭṭālako nāma.

Soḷasavidhassāti catūhi maggehi paccekaṃ catūsu saccesu kattabbassa pariññāpahānasacchikiriyābhāvanāsaṅkhātassa soḷasavidhassa. Te gāravenāti te kilantarūpā bhikkhū bhattuddesakaṭṭhāne sannipatitānaṃ bhikkhūnaṃ purato attano kilantasarīraṃ dassetvā uddisāpane gāravena, lajjāyāti attho. Terasapīti bhattuddesakasenāsanagāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasapi.

Pāḷiyaṃ ‘‘apisū’’ti idaṃ ‘‘apicā’’ti iminā samānattho nipāto. Evaṃ sabbapadesūti pīṭhādīsu senāsanasādhāraṇesu, katikasaṇṭhānapavesanikkhamanakālādīsu pana visuṃ visuṃ adhiṭṭhahitvā kathāpetīti veditabbaṃ. Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ vasena vuttaṃ, niyametvā pana ‘‘ettakā idañcidañca kathentu, ettakā tuṇhī bhavantu, nānāppakāraṃ iriyāpathaṃ, kiriyañca kappentu, nānāvaṇṇasaṇṭhānavayoniyamā ca hontū’’ti parikammaṃ katvā samāpajjitvā vuṭṭhāya adhiṭṭhite icchiticchitappakārā aññamaññampi visadisāva honti. Avatthukavacananti niratthakavacanaṃ.

383. Ekacārikabhattanti atimanāpattā sabbesampi paṭilābhatthāya visuṃ ṭhitikāya pāpetabbabhattaṃ. Taddhitavohārenāti cattāri pamāṇamassa catukkanti evaṃ taddhitavohārena. Bhavoti bhavitabbo. Atītaṃ divasabhāganti tasmiññeva divase salākadānakkhaṇaṃ sandhāya vuttaṃ. Hiyyoti imassa ajja icceva attho. Tenevāhaṃsu ‘‘sve amhe’’tiādi. Padhūpāyantāti punappunaṃ uppajjanakodhavasena padhūpāyantā. Pāḷiyaṃ kissa manti kena kāraṇena mayāti attho.

384. ‘‘Sarasi tva’’nti idaṃ ekaṃ vākyaṃ katvā, ‘‘kattā’’ti idañca kattari ritupaccayantaṃ katvā, ‘‘asī’’ti ajjhāhārapadena saha ekavākyaṃ katvā, ‘‘evarūpa’’nti idaṃ, ‘‘yathāyaṃ bhikkhunī āhā’’ti idañca dvīsu vākyesu paccekaṃ yojetabbanti dassetuṃ ‘‘atha vā’’tiādimāha. Ujukamevāti tvā-paccayantavasena paṭhamaṃ atthaggahaṇaṃ ujukanti adhippāyo.

Dutiyo dabba-saddo paṇḍitādivacanoti āha ‘‘na kho dabba dabbā paṇḍitā’’ti. Nibbeṭhentīti dosato mocenti. Vinayalakkhaṇe tantinti vinayavinicchayalakkhaṇavisaye āgamaṃ ṭhapento. Pāḷiyaṃ yato ahantiādīsu yasmiṃ kāle ahaṃ jāto, tato pabhuti supinantenapi methunaṃ dhammaṃ nābhijānāmi, na ca tassa methunadhammassa paṭisevitā ahosinti attho daṭṭhabbo. Tenāha ‘‘supinantenapī’’tiādi. Idāni ekavākyavasena yojanaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Na ghaṭatīti yasmā khīṇāsavassa vacanena etissā vacanaṃ na sameti, tañca na ghaṭanaṃ yasmā pubbe bhikkhūsu pasiddhāya eva accantadussīlatāya eva ahosi, tasmā mettiyaṃ bhikkhuniṃ nāsethāti adhippāyo.

Cara pireti cara gaccha pire para amāmaka tvaṃ. Vinassāti adassanaṃ gaccha. Akārikāti amūlakena codanāya na kārikā. Kārako hotīti ‘‘ayyenamhi dūsitā’’ti imāya paṭiññāya yadi nāsitā, tadā thero bhikkhunīdūsakattasiddhito tassa dosassa kārako hoti. Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā sāmaññato ‘‘mettiyaṃ bhikkhuniṃ nāsethā’’ti bhagavatā vuttattā akārako hoti. Yadi hi thero kārako bhaveyya, avassaṃ tameva dosaṃ apadisitvā iminā nāma kāraṇena ‘‘mettiyaṃ bhikkhuniṃ nāsethā’’ti vattabbaṃ siyā, tathā avuttattā, ‘‘dabbañca anuyuñjathā’’ti avatvā ‘‘ime ca bhikkhū anuyuñjathā’’ti vuttattā ca sāmatthiyato mettiyāya bhikkhuniyā aññena dosena nāsanārahatā, vatthussa ca amūlakabhāvo, therassa akārakabhāvo ca siddho hotīti adhippāyo.

Attano suttanti ‘‘sakāya paṭiññāyā’’ti iminā pakkhepavacanena sahitaṃ kūṭasuttaṃ. Thero kārako hotīti ettha ayamadhippāyo – ‘‘sakāya paṭiññāyā’’ti avatvā sāmaññato ‘‘mettiyaṃ bhikkhuniṃ nāsethā’’ti otiṇṇavatthusmiṃyeva tassā nāsanā vihitāti tumhākaṃ vāde thero kārako hoti, ‘‘sakāya paṭiññāyā’’ti pana vutte pubbeyeva siddhassa pārājikassa sucikāya assā sakāya paṭiññāya nāsethāti sijjhanato amhākaṃ vāde thero akārako hotīti. Mahāvihāravāsīnampi pana ‘‘sakāya paṭiññāyā’’ti vutte otiṇṇavatthusmiṃyeva tassā nāsanā vihitā hoti, na sāmaññatoti adhippāyo. Etthāti imesu dvīsu vādesu, suttesu vā. Yaṃ pacchā vuttanti mahāvihāravāsīhi yaṃ vuttaṃ, taṃ yuttanti attho. Vicāritaṃ hetanti etaṃ pacchimassa yuttattaṃ vicāritaṃ, ‘‘tatra saṅghādiseso vuṭṭhānagāminī…pe… asuddhatāyeva nāsesī’’ti vakkhamānanayena vinicchitanti attho. ‘‘Bhikkhuniṃ anuddhaṃseti dukkaṭa’’nti iminā mahāaṭṭhakathāvādo dassito.

Tatrāti tesu dukkaṭapācittiyesu. Dukkaṭanti vuttamahāaṭṭhakathāvādassa adhippāyaṃ dassetvā ‘‘pācittiya’’nti pavattassa kurundivādassa adhippāyaṃ dassetuṃ ‘‘pacchimanayepī’’tiādi vuttaṃ. Vacanappamāṇatoti visaṃvādanādhippāye samānepi anuddhaṃsanādivisese saṅghādisesādino vidhāyakavacanabalenāti attho. Bhikkhussa pana bhikkhuniyā dukkaṭanti bhikkhuniṃ anuddhaṃsentassa bhikkhussa dukkaṭaṃ.

Evaṃ dvīsupi aṭṭhakathāvacanesu adhippāyaṃ vibhāvetvā idāni pacchime pācittiyavāde dosaṃ dassetvā purimadukkaṭavādameva patiṭṭhāpetuṃ ‘‘tatra panā’’tiādi vuttaṃ. Tattha visunti sampajānamusāvāde pācittiyato (pāci. 1) visuṃ pācittiyaṃ vuttaṃ, tattha anantogadhabhāvāti adhippāyo. Tasmāti yasmā amūlakānuddhaṃsane visuññeva pācittiyaṃ paññattaṃ, tasmā purimanayoti dukkaṭavādo. Evaṃ antarā paviṭṭhaṃ dukkaṭapācittiyavādaṃ dassetvā idāni pākaṭameva atthaṃ vibhāvetuṃ ‘‘tathā bhikkhunī’’tiādi āraddhaṃ. Tattha tathāti yathā bhikkhussa bhikkhuṃ, bhikkhuniñca anuddhaṃsentassa saṅghādisesadukkaṭāni vuttāni, tathāti attho. Etehi nāsanā natthīti sāmaññato vuttaṃ, dukkaṭena imissā pana nāsanā natthīti adhippāyo. Dussīlāti pārājikā.

386. Ākāranānattenāti dūsitākārassa, dūsakākārassa ca nānattena. Anabhiraddhoti atuṭṭho. Tenāha ‘‘na sukhito’’ti. Na pasāditoti anuppāditappasādo. Khīla-saddo thaddhabhāvavacano, kacavarapariyāyo ca hotīti āha ‘‘citta…pe… khīla’’nti. Nappatītoti pītisukhādīhi na abhigato na upagato. Tenāha ‘‘na abhisaṭo’’ti.

Yena duṭṭhoti ca kupitoti ca vuttoti ettha yena duṭṭhoti ca vutto yena kupitoti ca vutto, taṃ mātikāyañca padabhājane (pārā. 386) ca vuttaṃ ubhayampetanti yojetabbaṃ. Dvīhīti ‘‘tena ca kopena, tena ca dosenā’’ti vuttakopadosapadehi dvīhi, atthato pana dvīhipi dosova dassitoti āha ‘‘saṅkhārakkhandhameva dassetī’’ti. Yāyāti anattamanatāya.

Na cuditakavasenāti yadi cuditakavasenāpi amūlakaṃ adhippetaṃ siyā, amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo. Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ. Padabhājane (pārā. 386) pana bhikkhuvibhaṅge āgatāneva gahetvā ‘‘catunnaṃ aññatarenā’’ti vuttaṃ. Etaṃ idha appamāṇanti etaṃ āpannānāpannataṃ idhānuddhaṃsane āpattiyā anaṅgaṃ, āpattiṃ pana āpanne vā anāpanne vā puggale ‘‘anāpanno eso suddho’’ti suddhasaññāya vā vimatiyā vā cāvanādhippāyova idha aṅganti adhippāyo.

Tathevāti pasādasotena, dibbasotena vāti imamatthaṃ atidisati. Diṭṭhānusāreneva samuppannā parisaṅkāva diṭṭhaparisaṅkitaṃ nāma. Evaṃ sesesupi. ‘‘Adisvā vā’’ti idaṃ ukkaṭṭhavasena vuttaṃ, disvā pakkantesupi doso natthiyeva. Imesanti imehi. Karissantīti tasmiṃ khaṇe uppajjanākāradassanaṃ, pacchā pana ettakena kālena kataṃ vāti saṅkāya codeti. Na hi karissantīti codanā atthi. ‘‘Ariṭṭhaṃ pīta’’nti idaṃ mukhe surāgandhavāyananimittadassanaṃ. Ariṭṭhañhi surāsadisavaṇṇagandhaṃ kappiyabhesajjaṃ.

Diṭṭhaṃ atthi samūlakantiādīsu ajjhācārassa sambhavāsambhavānaṃ mūlāmūlabhāvadassanaṃ. Atthi saññāsamūlakantiādi pana diṭṭhasaññāya sambhavāsambhavānaṃ mūlāmūlabhāvadassanaṃ. Disvāva diṭṭhasaññī hutvā codetīti ettha yaṃ codeti, tato aññaṃ puggalaṃ vītikkamantaṃ, paṭicchannokāsato nikkhamantaṃ vā disvā ‘‘ayaṃ so’’ti saññāya codentopi saṅgayhati. Esa nayo sutādīsupi. Samūlakena vā saññāsamūlakena vāti ettha pārājikamāpannaṃ diṭṭhādimūlakena ca ‘‘ayaṃ āpanno’’ti asuddhasaññāya codento samūlakena codeti nāma. Saññāsamūlakatte eva anāpattisambhavato āpanne vā anāpanne vā puggale āpannasaññī diṭṭhādīsu, adiṭṭhādīsu vā mūlesu diṭṭhasutādisaññī tena diṭṭhādimūlakena taṃ puggalaṃ codento saññāsamūlakena codeti nāma. Imesaṃ anāpatti, vuttavipariyāyena āpattivāre attho veditabbo.

Samīpe ṭhatvāti hatthavikāravacīghosānaṃ codanāvasena pavattiyamānānaṃ dassanasavanūpacāre ṭhatvāti attho. Keci pana ‘‘dvādasahatthabbhantare ṭhatvā’’ti (sārattha. ṭī. 2.385-386) vadanti, taṃ na yuttaṃ. Parato byatirekato anāpattiṃ dassentena ‘‘dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvā’’ti ettakameva vuttaṃ, na pana ‘‘dvādasahatthaṃ muñcitvā codentassa sīsaṃ na etī’’ti vuttaṃ. Vācāya vācāyāti sakiṃ āṇattassa sakalampi divasaṃ vadato vācāya vācāya codāpakasseva āpatti. Sopīti āṇattopi. Tassa ca ‘‘mayāpi diṭṭha’’ntiādiṃ avatvāpi ‘‘amūlaka’’nti saññāya cāvanādhippāyena ‘‘tvaṃ pārājikaṃ dhammaṃ ajjhāpannosī’’ti idameva vācaṃ parassa vacanaṃ viya akatvā sāmaññato vadantassāpi saṅghādiseso eva. Satipi pana anuddhaṃsanādhippāye ‘‘asukena evaṃ vutta’’nti parena vuttameva vadantassa natthi saṅghādiseso. Sace pana parena avuttampi vuttanti vadati, āpatti eva.

Sambahulā sambahule sambahulehi vatthūhīti ettha sambahuleti cuditakabahuttaniddesena purimesu tīsu vāresu cuditakabahuttenāpi vārabhedasabbhāvaṃ ñāpeti. Ekasmiñhi cuditakavatthucodakabhedena idaṃ catukkaṃ vuttaṃ, cuditakabahuttenāpi catukkantaraṃ labbhatīti aṭṭhakaṃ hoti eva.

Amūlakacodanāpasaṅgena samūlakacodanālakkhaṇādiṃ dassetuṃ ‘‘codetuṃ pana ko labhatī’’tiādi āraddhaṃ. Bhikkhussa sutvā codetītiādi suttaṃ yasmā ye codakassa aññesaṃ vipattiṃ pakāsenti, tepi tasmiṃ khaṇe codakabhāve ṭhatvāva pakāsenti, tesañca vacanaṃ gahetvā itaropi yasmā codetuñca asampaṭicchantaṃ tehi titthiyasāvakapariyosānehi paṭhamacodakehi sampaṭicchāpetuñca labhati, tasmā idha sāvakabhāvena uddhaṭanti veditabbaṃ.

Dūtaṃ vātiādīsu ‘‘tvaṃ evaṃ gantvā codehī’’ti dūtaṃ vā pesetvā yo codetuṃ sakkoti, tassa paṇṇaṃ, mūlasāsanaṃ vā pesetvā. Samayenāti pakatiyā jānanakkhaṇe.

Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Micchādiṭṭhi nāma ‘‘natthi dinna’’ntiādinayappavattā (ma. ni. 1.445; 2.94, 95, 225; 3.91, 116, 136; saṃ. ni. 3.210) dasavatthukā diṭṭhi, sassatucchedasaṅkhātaṃ antaṃ gaṇhāpakadiṭṭhi antaggāhikā nāma. Ājīvahetu paññattānaṃ channanti ājīvahetupi āpajjitabbānaṃ uttarimanussadhammapārājikaṃ (pārā. 195), sañcaritte (pārā. 301, 302) saṅghādiseso, ‘‘yo te vihāre vasati, so arahā’’ti (pārā. 220) pariyāyena thullaccayaṃ, bhikkhussa paṇītabhojanaviññattiyā pācittiyaṃ (pāci. 257), bhikkhuniyāpaṇītabhojanaviññattiyā pāṭidesanīyaṃ (pāci. 1236), sūpodanaviññattiyā (pāci. 612-613) dukkaṭanti imesaṃ parivāre (pari. 287) vuttānaṃ channaṃ. Na hetā āpattiyo ājīvahetu eva paññattā sañcarittādīnaṃ aññathāpi āpajjitabbato. Ājīvahetupi etāsaṃ āpajjanaṃ sandhāya evaṃ vuttaṃ, ājīvahetupi paññattānanti attho. Na kevalañca etā eva, aññāpi adinnādānakuladūsanapāṇavadhavejjakammādivasena ājīvahetu āpajjitabbāpi santi, tā pana āpattisabhaāgatāya pārājikādīsu chasu eva saṅgayhantīti visuṃ na vuttāti veditabbā.

Ettāvatā pana sīsaṃ na etīti saṅghādisesaṃ sandhāya vuttaṃ, codanā pana katā eva hoti. Tiṃsānīti tiṃsaṃ etesamatthīti tiṃsāni, tiṃsādhikānīti vuttaṃ hoti. Navutānīti etthāpi eseva nayo.

Attādānaṃ ādātukāmenāti ettha attanā ādātabbato diṭṭhādimūlakehi gahetabbato parassa vipphandituṃ adatvā paggaṇhanato attādānanti codanā vuccati, taṃ ādātukāmena, codanaṃ kattukāmenāti attho.

Ubbāhikāyāti ubbahanti viyojenti etāya alajjīnaṃ tajjaniṃ vā kalahaṃ vāti ubbāhikā, saṅghasammuti, tāya. Vinicchinanaṃ nāma tāya sammatabhikkhūhi vinicchananameva. Alajjussannāya hi parisāya samathakkhandhake (cūḷava. 227) āgatehi dasaṅgehi samannāgatā dve tayo bhikkhū tattheva vuttāya ñattidutiyakammavācāya sammannitabbā, tehi ca sammatehi visuṃ vā nisīditvā, tassā eva vā parisāya ‘‘aññehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.

Kimhīti kismiṃ vatthusmiṃ, kataravipattiyanti attho. ‘‘Kimhi naṃ nāmā’’ti idaṃ ‘‘katarāya vipattiyā etaṃ codesī’’ti yāya kāyaci viññāyamānāya bhāsāya vuttepi codakassa vinaye apakataññutāya ‘‘sīlācāradiṭṭhiājīvavipattīsu katarāyāti maṃ pucchatī’’ti ñātuṃ asakkontassa pucchā, na pana kimhītiādipadatthamattaṃ ajānantassa. Na hi anuvijjako codakaṃ bālaṃ aparicitabhāsāya ‘‘kimhi na’’nti pucchati. ‘‘Kimhi nampi na jānāsī’’ti idampi vacanamattaṃ sandhāya vuttaṃ na hoti, ‘‘kataravipattiyā’’ti vutte ‘‘asukāya vipattiyā’’ti vattumpi na jānāsīti vacanassa adhippāyameva sandhāya vuttanti gahetabbaṃ. Teneva vakkhati ‘‘bālassa lajjissa nayo dātabbo’’ti vatvā ca ‘‘kimhi naṃ codesīti sīlavipattiyā’’tiādi adhippāyappakāsanameva nayadānaṃ vuttaṃ, na pana kimhi-naṃ-padānaṃ pariyāyamattadassanaṃ. Na hi bālo ‘‘kataravipattiyaṃ naṃ codesī’’ti imassa vacanassa atthe ñātepi vipattippabhedanaṃ, attanā codiyamānaṃ vipattisarūpañca jānituṃ sakkoti, tasmā teneva ajānanena alajjī apasādetabbo. ‘‘Kimhi na’’nti idampi upalakkhaṇamattaṃ, aññena vā yena kenaci ākārena aviññutaṃ pakāsetvā vissajjetabbova.

‘‘Dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādivacanato (pārā. 39; pari. 2) ‘‘alajjīniggahatthāya…pe… paññatta’’nti vuttaṃ. Ehitīti hi-kāro ettha āgamo daṭṭhabbo, āgamissatīti attho. Diṭṭhasantānenāti diṭṭhaniyāmena. Alajjissa paṭiññāya eva kātabbanti vacanapaṭivacanakkameneva dose āvibhūtepi alajjissa ‘‘asuddhoha’’nti dosasampaṭicchanapaaññāya eva āpattiyā kātabbanti attho. Keci pana ‘‘alajjissa etaṃ natthīti suddhapaṭiññāya eva anāpattiyā kātabbanti ayamettha attho saṅgahito’’ti vadanti, taṃ na yuttaṃ anuvijjakasseva niratthakattāpattito codakeneva alajjipaṭiññāya ṭhātabbato. Dosāpagamapaṭiññā eva hi idha paṭiññāti adhippetā. Teneva vakkhati ‘‘etampi natthīti paṭiññaṃ na detī’’tiādi (pārā. aṭṭha. 2.385-386).

Tadatthadīpanatthanti alajjissa dose āvibhūtepi tassa dosāpagamapaṭiññāya eva kātabbatādīpanatthaṃ. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saññaṃ datvāti nesaṃ kathāpacchedatthaṃ, abhimukhakaraṇatthañca saddaṃ katvā. Vinicchinituṃ ananucchavikoti ‘‘asuddho’’ti saññāya codakapakkhe paviṭṭhattā anuvijjakabhāvato bahibhūtattā anuvijjituṃ asakkuṇeyyataṃ sandhāya vuttaṃ. Sandehe eva hi sati anuvijjituṃ sakkā, asuddhadiṭṭhiyā pana sati cuditakena vuttaṃ sabbaṃ asaccatopi paṭibhāti, kathaṃ tattha anuvijjanā siyāti.

‘‘Tathā nāsitakova bhavissatī’’ti iminā vinicchayaṃ adatvā saṅghato viyojanaṃ nāma liṅganāsanā viya ayampi eko nāsanappakāroti dasseti. Viraddhaṃ hotīti sañcicca āpattiṃ sahasā āpanno hoti. ‘‘Ādito paṭṭhāya alajjī nāma natthī’’ti idaṃ ‘‘pakkhānurakkhaṇatthāya paṭiññaṃ na detī’’ti imassa alajjilakkhaṇasambhavassa kāraṇavacanaṃ. Paṭicchāditakālato paṭṭhāya alajjī nāma eva, purimo lajjibhāvo na rakkhatīti attho. Paṭiññaṃ na detīti sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantīti paṭiññaṃ na deti. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati, kāyavācāsu vītikkamo hoti evāti adhippāyo. Tenāha ‘‘vinicchayo na dātabbo’’ti, pubbe pakkhikānaṃ paṭiññāya vūpasamitassāpi adhikaraṇassa duvūpasantatāya ayampi tathā nāsitakova bhavissatīti adhippāyo.

Cuditakacodakesu paṭipattiṃ ñatvāti ‘‘tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā’’tiādinā vuttaṃ cuditakacodakesu anuvijjakena paṭipajjitabbakammaṃ ñatvā. Vinicchayo majjheti āpattīti vā anāpattīti vā vinicchayapariyosānaanuvijjanānaṃ majjhaṃ nāmāti attho.

Amūlakampi samūlakaṃ katvā vadantīti āha ‘‘dve mūlānī’’ti. Kālena vakkhāmītiādīsu okāsaṃ kārāpetvā vadanto kālena vadati nāma. Salākaggayāguaggabhikkhācāraṭṭhānādīsu codento akālena vadati nāma. Dosato vuṭṭhāpetukāmatāya vadanto atthasaṃhitena vadati nāma. Dosantaroti dosacitto. Pannarasasu dhammesūti ‘‘parisuddhakāyasamaācāratā, tathā vacīsamācāratā, sabrahmacārīsu mettacittatā, bahussutatā, ubhinnaṃ pātimokkhānaṃ svāgatāditā, kālena vakkhāmī’’tiādinā (pari. 362) vuttapañcadhammā ca kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti (cūḷava. 401) imesu pannarasasu. Tattha ‘‘kāruññatā’’ti iminā karuṇā dassitā. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanatā, imehi dvīhipi mettā dassitā. Āpattivuṭṭhānatāti suddhante patiṭṭhāpanatā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma.

Adhikaraṇaṭṭhenāti adhikātabbaṭṭhena, samathehi vūpasametabbaṭṭhenāti attho. Taṃ nānattaṃ dassetunti idha anadhippetampi atthuddhāravasena taṃ nānattaṃ dassetunti adhippāyo. Teneva vakkhati ‘‘sesāni atthuddhāravasena vuttānī’’ti (pārā. aṭṭha. 2.385-386). Yaṃ adhikiccātiādinā adhikaraṇasaddassa kammasādhanatā vuttā.

Gāhanti ‘‘asukaṃ codessāmī’’ti manasā codanākārassa gahaṇaṃ. Cetananti ‘‘codessāmī’’ti uppannacittabyāpārasaṅkhātaṃ cittakammaṃ. Akkhantinti cuditakassa vipattiṃ disvā uppannaṃ kodhaṃ asahanaṃ, tathā pavattaṃ vā yaṃ kiñci cittacetasikarāsiṃ. Vohāranti codanāvasappavattavacanaṃ. Paṇṇattinti codanāvasappavattaṃ manasā parikappitaṃ nāmapaṇṇattiṃ. Attādānaṃ gahetvāti codanaṃ manasā gahetvā. Taṃ adhikaraṇanti taṃ gāhalakkhaṇaṃ adhikaraṇaṃ. Nirujjhati cetanāya khaṇikattā, sā ca samathappattā hotīti evamettha aniṭṭhappasaṅgo veditabbo. Evaṃ uparipi ‘‘tuṇhī hotī’’ti iminā vohāravacanassa nirodhaṃ dasseti. Tenāha ‘‘taṃ adhikaraṇaṃ samathappattaṃ bhavissatī’’ti. ‘‘Tasmā paṇṇatti adhikaraṇa’’nti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tassāpi ekaccehi paṭikkhittabhāvaṃ dassetvā puna tampi paṭisedhetvā aṭṭhakathāsu vuttapaṇṇattiyā eva adhikaraṇataṃ samatthetuṃ ‘‘taṃ paneta’’ntiādimāha. Tattha taṃ panetanti paṇṇatti adhikaraṇanti etaṃ gahaṇaṃ virujjhatīti sambandho. Pārājikādiāpatti ekantaakusalasabhāvā vā abyākatasabhāvā vā hotīti saññāya ‘‘methunadhammapārājikāpattī’’tiādikaṃ suttaṃ paṇṇattiadhikaraṇavādena virujjhatīti dassetuṃ uddhaṭaṃ. Tenāha ‘‘na hi te…pe… accantaakusalattā’’tiādi. Teti aṭṭhakathācariyā.

Amūlakañceva taṃ adhikaraṇanti ettha amūlakapārājikameva adhikaraṇa-saddena adhippetanti dassetuṃ ‘‘yañceta’’ntiādi vuttaṃ. Yasmā panātiādi pana idhādhippetāya amūlakapārājikāpattiyā eva paṇṇattibhāvo yujjatīti dassetuṃ āraddhaṃ. Tattha yāya paṇṇattiyāti sabhāvato parisuddhepi puggale ‘‘pārājiko’’tiādinā codakena pavattitaṃ nāmapaṇṇattiṃ sandhāya vadati. Paññattoti kathito. Adhikaraṇe pavattattāti avijjamānepi manasā āropitamatte āpattādhikaraṇe vācakabhāvena pavattattā.

Evaṃ nāmapaṇṇattivasena imasmiṃ sikkhāpade āpattādhikaraṇassa paññattibhāvaṃ dassetvā idāni atthapaṇṇattivasenāpi dassetuṃ ‘‘yasmā vāya’’ntiādi vuttaṃ. Paññattimattamevāti avijjamānassa vijjamānākārena manasā āropitaatthapaṇṇattimattamevāti attho. Tañca kho idhevāti tañca yathāvuttapariyāyena paṇṇattiyā adhikaraṇattaṃ idheva imasmiṃ eva sikkhāpade. Eketi keci. Taṃ na yuttanti yaṃ ekaccehi aṭṭhakathāsu vuttaṃ, adhikaraṇassa paṇṇattibhāvaṃ nisedhetvā kusalādiparamatthabhāvaṃ sādhetuṃ ‘‘taṃ panetaṃ methunadhammapārājikāpattī’’tiādinā papañcato dassito, taṃ na yuttanti attho. Tattha kāraṇamāha ‘‘ādikammikassā’’tiādinā, tena ca tasmiṃ vāde yadi āpatti nāma akusalā vā abyākatā vā bhaveyya, kathaṃ ādikammikassa anāpatti bhaveyya? Tassāpi akusalādīnaṃ uppannattā bhagavato sikkhāpadapaññattito paṭṭhāya yāva āpattītipi na sakkā vattuṃ, methunādīsu akusalādīnaṃ sikkhāpadapaññattito pubbepi samuppattito. Tato eva anupasampannānampi āpattippasaṅgo, gilānādīnaṃ uppannattā anupaññattiyāpi anāpattiabhāvappasaṅgo ca siyā. Atha mataṃ ‘‘na kevalaṃ akusalādi eva, atha kho bhagavatā paṭikkhittabhāvaṃ jānantassa samuppajjamānā eva akusalādayo āpattī’’ti, tampi asāraṃ, sikkhāpadapaññattiṃ ajānitvā vītikkamantassa methunādīsu anāpattippasaṅgato, akusalādisabhāvāya ca āpattiyā ekapayogādīsu ekattādipi na siyā. Na hi sakalampi divasaṃ itthiṃ kāyato amocetvā phusantassa ekamevākusalaṃ uppajjati, bahū vā itthiyo phusitvā apagacchantassa bahūni, yenāpattiyā ekattaṃ, bahuttaṃ vā siyāti evamādikaṃ ayuttiṃ saṅgahetvā dassitanti veditabbaṃ.

Tattha vatthuñcāti vītikkamo. Tañhi āpattisammutipaññāpanassa okāsaṭṭhena ‘‘vatthū’’ti vuccati. Gottanti adinnādānādito buddhisaddanivattanaṭṭhena parikappitasāmaññākāro gottaṃ. Nāmanti avijjamānanāmapaññatti. Tassa pana pārājikanti nāmassa atthabhūtā āpatti atthapaññatti evāti daṭṭhabbaṃ. Yaṃ pana ‘‘vivādādhikaraṇaṃ siyā kusala’’ntiādi (cūḷava. 220; pari. 303), ‘‘āpattādhikaraṇaṃ siyā akusala’’ntiādi (cūḷava. 222) ca suttaṃ tehi samuddhaṭaṃ, tampi na vivādādīnaṃ kusalādibhāvassa pariyāyadesitattāti yaṃ ettha vattabbaṃ, taṃ heṭṭhā paṭhamapārājikasamuṭṭhānādivaṇṇanāya sāratthadīpaniyaṃ viraddhaṭṭhānasodhanatthaṃ vitthārato vuttanti tattheva taṃ gahetabbaṃ, sāratthadīpanīkārakassa akusalādirūpāva āpattīti laddhi, teneva so idhāpi ‘‘tasmā paṇṇattiadhikaraṇanti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tampi na yuttanti dassetuṃ ‘taṃ paneta’ntiādimāhā’’ti (sārattha. ṭī. 2.385-386) evaṃ attano laddhiṃ aṭṭhakathācariyassapi laddhiṃ katvā ganthavirodhampi anoloketvā dassesi. Na hettha buddhaghosācariyo aṭṭhakathāvādaṃ ayuttanti dassetuṃ ‘‘taṃ paneta’’ntiādimārabhi ‘‘paṇṇattimattameva āpattādhikaraṇanti veditabba’’nti sayameva upari kathanato, atha kho dulladdhikānaṃ ekaccānaṃ tattha vippaṭipattiṃ dassetvā puna taṃ paṭisedhetukāmo ārabhi, teneva ante ‘‘eke’’ti vuttanti veditabbaṃ. Vivādādīnaṃ kusalādikatte taṃsamathānampi tabbhāvo āpajjati paramatthesu paṇṇattiyā samathāyogāti āha ‘‘kusalādisamathehī’’ti. Paññattisabhāvānameva catunnaṃ adhikaraṇānaṃ samathehi adhikaraṇīyatā, na pana kusalādiparamattharūpānaṃ tesaṃ tesaṃ khaṇikatāya sayameva samathappattitoti heṭṭhā samatthitamatthaṃ nigamanavasena dassentena ‘‘iti iminā adhikaraṇaṭṭhenā’’ti vuttaṃ, tassa yathāvuttanayena samathehi adhikaraṇīyatāyāti attho. ‘‘Idhekacco’’ti iminā idhādhippetaṃ vivādaṃ nivatteti.

Anuvādoti vipattīhi upavadanā ceva codanā ca. Tattha upavadanā nāma garahā, akkoso ca. Pañcapīti mātikāpariyāpannāpattiyo sandhāya vuttaṃ. Kiccayatāti kattabbatā. Sapadānukkamaniddesassāti ettha padānukkamaniddesoti padabhājanaṃ vuccati, tena sahitassa sikkhāpadassāti attho.

387. Assāti kattuatthe sāmivacananti āha ‘‘etena codakenā’’tiādi. Diṭṭhamūlake panāti ‘‘diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto’’tiādi (pārā. 387) pāḷivāraṃ sandhāya vuttaṃ. Tattha itthiyā saddhiṃ rahonisajjādidassanamattavasena pārājikaṃ dhammaṃ ajjhāpajjanto puggalo tena diṭṭho, na pana maggena maggappaṭipādanādidassanavasena. Yadi hi tena so tathā diṭṭho bhaveyya, asuddhasaññī evāyaṃ tasmiṃ puggale siyā, asuddhasaññāya ca suddhaṃ vā asuddhaṃ vā codentassa saṅghādiseso na siyā ‘‘anāpatti suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissā’’tiādivacanato (pārā. 390). Tasmā itthiyā saddhiṃ rahonisajjādimattameva disvāpi ‘‘saddho kulaputto, nāyaṃ pārājikaṃ āpajjatī’’ti tasmiṃ suddhasaññissa vā vematikassa vā ‘‘suto mayā pārājikaṃ dhammaṃ ajjhāpajjanto’’tiādinā niyametvā codentasseva saṅghādiseso, na asuddhasaññissa, tassa pana diṭṭhaṃ sutanti musāvādādipaccayā lahukāpatti evāti veditabbaṃ. Yadi pana so tasmiṃ suddhadiṭṭhicāvanādhippāyopi diṭṭhaṃ rahonisajjādimattameva vadati, adiṭṭhaṃ pana maggenamaggappaṭipādanādipārājikavatthuṃ vā ‘‘assamaṇosī’’tiādikaṃ vā na vadati, tassa anāpatti. Adhikaṃ vadantassa pana āpattiyeva ‘‘adiṭṭhaṃ diṭṭha’’nti (pārā. 386-387) vuttattā. Yo pana diṭṭhena rahonisajjādinā paṭhamapārājikena asuddhasaññī hutvā cāvanādhippāyo adinnādānaṃ ajjhāpajjanto ‘‘diṭṭho’’ti vā ‘‘suto’’ti vā ādiṃ vadati, tassāpi na saṅghādiseso asuddhe asuddhadiṭṭhitāyāti keci vadanti. Aññe pana ‘‘yena pārājikena codeti, tena suddhasaññābhāvā āpattiyevā’’ti vadanti, idaṃ yuttaṃ. Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) ‘‘yena pārājikena codeti, taṃ ‘ayaṃ anajjhāpanno’ti ñatvā cāvanādhippāyena…pe… saṅghādiseso’’ti. Iminā nayena sutādimūlakesupi vinicchayo veditabbo. Aññatra āgatesūti omasavādādīsu āgatesu. Avassutoti tīhipi dvārehi pārājikavatthubhūtaduccaritānuvassanena tinto. Kasambujātoti kacavarabhūto, nissāroti attho.

Koṇṭhoti coro, dussīloti attho. Jeṭṭhabbatikoti kāḷakaṇṇidevīvate niyutto titthiyoti vadati, sā kira kāḷakaṇṇisirideviyā jeṭṭhāti vuttā. Yadaggenāti yena kāraṇena, yattakenāti attho. Tadaggenāti etthāpi eseva nayo. No kappetītiādi vematikabhāvadīpanatthameva vuttanti mahāpadumattherassa adhippāyo.

389. Etthāti codanāyaṃ. Tajjanīyādikammaṃ karissāmītiāpattiyā codentassa adhippāyo kammādhippāyo nāma. Parivāsadānādikkamena āpattito vuṭṭhāpetuṃ āpattiyā codentassa adhippāyo vuṭṭhānādhippāyo. Uposathaṃ, pavāraṇaṃ vā saṅghe kātuṃ adānatthāya āpattiyā codayato adhippāyo uposathapavāraṇaṭṭhapanādhippāyo. Asammukhā…pe… dukkaṭanti anuddhaṃsentassapi akkosantassapi dukkaṭaṃ.

Sabbatthevāti sabbāsu aṭṭhakathāsu. Uposathapavāraṇānaṃ ñattikammabhāvato ñattiyā vattamānāya eva uposathapavāraṇaṭṭhapanaṃ hoti, na niṭṭhitāya, sā ca yya-kāre patte niṭṭhitā nāma hotīti āha ‘‘yya-kāre patte na labbhatī’’ti.

Anupāsakoti upāsakopi so bhikkhu na hoti saraṇagamanassāpi paṭippassaddhattāti vadanti. ‘‘Anodissa dhammaṃ kathentassā’’ti iminā odissa kathentena okāsaṃ kāretabbanti dasseti. Āpattiṃ desetvāti okāsākārāpanāpattiṃ desetvā. Yaṃ codeti, tassa upasampannoti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā vematikatā vā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena ‘‘tvaṃ pārājiko’’tiādinā niyametvā sammukhā codanā codāpanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

391. Navame mettiyaṃ bhikkhuninti liṅganāsanāya nāsitāyapi tassā bhūtapubbavohāraṃ gahetvā vuttaṃ. Aññabhāgassāti therassa manussajātibhikkhubhāvato aññassa tiracchānajātichagalakabhāvasaṅkhātassa koṭṭhāsassa. Idanti sāmaññato napuṃsakaliṅgena vuttaṃ, ayaṃ chagalakoti attho. Aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto añño koṭṭhāso, aññabhāgassa idanti aññabhāgiyanti paṭhamaviggahassa attho, aññabhāgamatthīti dutiyaviggahassa, dvīhipi chagalakova vutto. Idāni dvīhipi viggahehi vuttamevatthaṃ vitthārato dassento ‘‘yo hi so’’tiādimāha. Tattha yo hi so chagalako vutto, so aññassa bhāgassa hotīti ca aññabhāgiyasaṅkhyaṃ labhatīti ca yojanā. Dutiyaviggahassa atthaṃ dassetuṃ ‘‘so vā’’tiādi vuttaṃ. Adhikaraṇanti veditabboti etthāpi yo hi so ‘‘dabbo mallaputto nāmā’’ti chagalako vutto, soti ānetvā sambandhitabbaṃ. Tañhi sandhāyāti ‘‘dabbo’’ti nāmakaraṇassa adhiṭṭhānabhūtaṃ chagalakaṃ sandhāya. Te bhikkhūti te anuyuñjantā bhikkhū. Āpattiyāpi puggalādhiṭṭhānattā ‘‘puggalānaṃyeva lesā’’ti vuttaṃ.

393. Yā ca sā avasāne…pe… codanā vuttāti ‘‘bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codetī’’tiādiṃ (pārā. 407) codanābhedaṃ sandhāya vadati. Sattannampi āpattīnaṃ paccekaṃ pārājikattādisāmaññepi methunādinnādānādivatthuto, rāgadosattādisabhāvato ca visabhāgatāpi atthīti āha ‘‘yasmā pana…pe… na hotī’’ti.

Vuttanayenevāti ‘‘sabhāgavisabhāgavatthuto’’tiādinā (pārā. aṭṭha. 2.393) vuttanayena. Kammalakkhaṇaṃ, taṃmanasikāro ca avipannakammassa nimittato phalūpacārena kammanti vuccatīti āha ‘‘taṃ nissāya uppajjanato’’ti. Parivāsādiṃ nissāya mānattādīnaṃ uppajjanato ‘‘purimaṃ purima’’ntiādi vuttaṃ.

395. Savatthukaṃ katvāti puggalādhiṭṭhānaṃ katvā. Dīghādinoti dīgharassādiliṅgassa. Diṭṭhādinoti diṭṭhapubbādino.

408. Evaṃ tathāsaññīti aññassa methunādikiriyaṃ disvā ‘‘ayaṃ so’’ti evaṃ tathāsaññī. Aṅgāni paṭhamaduṭṭhadose vuttasadisāni, idha pana kiñcidesaṃ lesamattaṃ upādiyanā adhikā.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

10. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

410. Dasame bahūnanti dubbalatāya araññādisevāya cittaṃ samāhitaṃ kātuṃ asakkontānaṃ. Dukkhassantakiriyāya tasmiṃ attabhāve buddhavacanaggahaṇadhāraṇādisaṅkhātaṃ byañjanapadameva paramaṃ assa, na maggalābhoti padaparamo. Abhisambhuṇitvāti nipphādetvā. Dhammato apetaṃ uddhammaṃ. Paṭikkhittamevāti ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) vacanato vuttaṃ, idameva vacanaṃ sandhāya pāḷiyampi ‘‘aṭṭha māse’’tiādi (pārā. 409) vuttaṃ.

Tīhi koṭīhīti asuddhamūlehi. Ettha ca bhikkhūnaṃ catūsu kulesu pakkapiṇḍiyālopabhojananissitatāya, macchamaṃsabhojanavirahitassa ca kulassa dullabhatāya tattha laddhesu bhattabyañjanesu macchamaṃsasaṃsaggasaṅkāya, dunnivāraṇatāya ca bhikkhūnaṃ sarīrayāpanampi na siyāti bhagavatā macchamaṃsaṃ sabbathā appaṭikkhipitvā tīhi koṭīhi aparisuddhameva paṭikkhittaṃ. Yadi hi taṃ bhagavā sabbathā paṭikkhipeyya, bhikkhū maramānāpi macchādisaṃsaggasaṅkitaṃ bhattaṃ na bhuñjeyyuṃ, tato taṇḍuladhaññādiṃ paṭiggahetvā nidahitvā sayaṃ pacitvā bhuñjituṃ tadupakaraṇabhūtaṃ dāsidāsaṃ, udukkhalamusalādikañca bhikkhūnaṃ pattādi viya avassaṃ gahetuṃ anujānitabbaṃ siyāti titthiyānaṃ viya gahaṭṭhāvāso eva siyā, na bhikkhuāvāsoti veditabbaṃ. Jālaṃ macchabandhanaṃ. Vāgurā migabandhanī. Kappatīti yadi tesaṃ vacanena saṅkā na vattati, vaṭṭati, na taṃ vacanaṃ lesakappaṃ kātuṃ vaṭṭati. Teneva vakkhati ‘‘yattha ca nibbematiko hoti, taṃ sabbaṃ kappatī’’ti.

Pavattamaṃsanti āpaṇādīsu pavattaṃ vikkāyikaṃ matamaṃsaṃ. Bhikkhūnaṃyeva atthāya akatanti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ, tasmā bhikkhūnañca maṅgalādīnañcāti missetvā katampi na vaṭṭatīti veditabbaṃ. Keci pana yathāṭhitavasena avadhāraṇaṃ gahetvā ‘‘vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. ‘‘Vatta’’nti iminā āpatti natthīti dasseti.

Kappanti asaṅkheyyakappaṃ, ‘‘āyukappa’’ntipi (sārattha. ṭī. 2.410) keci. Mahākappassa hi catutthabhāgo asaṅkheyyakappo, tato vīsatimo bhāgo saṅghabhedakassa āyukappanti vadanti, taṃ aṭṭhakathāsu kappaṭṭhakathāya na sameti ‘‘kappavināse eva muccatī’’tiādi (vibha. aṭṭha. 809) vacanato. Brahmaṃ puññanti seṭṭhaṃ puññaṃ. Kappaṃ saggamhīti ettha paṭisandhiparamparāya kappaṭṭhatā veditabbā.

411. Laddhinānāsaṃvāsakenāti ukkhittānuvattakabhāvena bhāvappadhānattā niddesassa. Kammanānāsaṃvāsakenāti ukkhittabhāvena. ‘‘Bhedāya parakkameyyā’’ti visuṃ vuttattā bhedanasaṃvattanikassa adhikaraṇassa samādāya paggaṇhanato pubbepi pakkhapariyesanādivasena saṅghabhedāya parakkamantassa samanubhāsanakammaṃ kātuṃ vaṭṭatīti veditabbaṃ. Yopi cāyaṃ saṅghabhedo hotīti sambandho.

Kammenāti apalokanādinā. Uddesenāti pātimokkhuddesena. Vohārenāti tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādinā (a. ni. 3.10-39, 42; cūḷava. 352) vohārena, paresaṃ paññāpanenāti attho. Anusāvanāyāti attano laddhiyā gahaṇatthameva anu punappunaṃ kaṇṇamūle mantasāvanāya, kathanenāti attho. Salākaggāhenāti evaṃ anusāvanāya tesaṃ cittaṃ upatthambhetvā attano pakkhe paviṭṭhabhāvassa saññāṇatthaṃ ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena. Ettha ca kammameva, uddeso vā saṅghabhede padhānaṃ kāraṇaṃ, vohārādayo pana saṅghabhedassa pubbabhāgāti veditabbā. Abbhussitanti abbhuggataṃ. Accheyyāti vihareyya.

‘‘Lajjī rakkhissatī’’ti (visuddhi. 1.42; pārā. aṭṭha. 1.45) vacanato āpattibhayena ārocanaṃ lajjīnaṃ eva bhāroti āha ‘‘lajjīhi bhikkhūhī’’ti, alajjissapi anārocentassa āpattiyeva. Appaṭinissajjato dukkaṭanti visuṃ visuṃ vadantānaṃ gaṇanāya dukkaṭaṃ. Pahontenāti gantuṃ samatthena, icchantenāti attho. Āpatti pana aḍḍhayojanabbhantareneva agilānassa vasena veditabbā.

416. Ñattiyādīhi dukkaṭādisabbhāvaṃ sandhāya ‘‘saṅghādisesena anāpattī’’ti vuttaṃ. Assāti devadattassa. Apaññatte sikkhāpade samanubhāsanakammasseva abhāvato ‘‘na hi paññattaṃ sikkhāpadaṃ vītikkamantassā’’ti vuttaṃ. Sikkhāpadaṃ paññapenteneva hi samanubhāsanakammaṃ anuññātaṃ. Uddissa anuññātatoti ‘‘anujānāmi, bhikkhave, romanthakassa romanthana’’ntiādiṃ (cūḷava. 273) uddissānuññātaṃ sandhāya vadati. Anāpattiyanti anāpattivāre. Āpattiṃ ropetabboti samanubhāsanāya pācittiyaāpattiṃ ropetabbo. Āpattiyeva na jātāti saṅghādisesāpatti na jātā eva.

‘‘Na paṭinissajjāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ. Sacittakanti ‘‘na paṭinissajjāmī’’ti jānanacittena sacittakaṃ. Yo visaññī vā bhīto vā vikkhitto vā ‘‘paṭinissajjitabba’’ntipi, ‘‘kammaṃ karissatī’’ti vā na jānāti, tassa anāpatti. Bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, na paṭinissajjāmīti cittena appaṭinissajjananti imānettha cattāri aṅgāni.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

418. Ekādasame yasmā ubbāhikādisammutikammaṃ bahūnampi kātuṃ vaṭṭati, tasmā ‘‘na hi saṅgho saṅghassa kammaṃ karotī’’ti idaṃ niggahavasena kattabbakammaṃ sandhāya vuttanti veditabbaṃ. Aṅgāni panettha bhedāya parakkamanaṃ pahāya anuvattanaṃ pakkhipitvā heṭṭhā vuttasadisāneva gahetabbāni.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

424. Dvādasame vambhanavacananti garahavacanaṃ. Saṭa-saddo patitasaddena samānattho, tassa ca visesanassa paranipātoti āha ‘‘tattha tattha patitaṃ tiṇakaṭṭhapaṇṇa’’nti. Kenāpīti vātādisadisena upajjhāyādinā.

426. Cittapariyonāho daḷhakodhova upanāho. Tatopi balavataro dummocanīyo kodhābhisaṅgo. Codakaṃ paṭippharaṇatāti codakassa paṭiviruddho hutvā avaṭṭhānaṃ. Codakaṃ apasādanāti vācāya ghaṭṭanā. Paccāropanāti ‘‘tvampi sāpattiko’’ti codakassa āpattiāropanā. Paṭicaraṇatāti paṭicchādanatā. Apadānenāti attano cariyāya. Na sampāyanatāti ‘‘yaṃ tvaṃ codako vadesi ‘mayā esa āpattiṃ āpanno diṭṭho’ti, tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha ca tvaṃ ahosi, kattha aya’’ntiādinā nayena cariyaṃ puṭṭhena sampādetvā akathanaṃ.

‘‘Yassa siyā āpattī’’ti (mahāva. 134) iminā nidānavacanena sabbāpi āpattiyo saṅgahitāti āha ‘‘yassa siyā’’tiādi. Aṅgāni cettha paṭhamasaṅghabhedasadisāni, ayaṃ pana viseso yathā tattha bhedāya parakkamanaṃ, idha avacanīyakaraṇatā daṭṭhabbā.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

431. Terasame kīṭāgirīti tassa nigamassa nāmaṃ. Tañhi sandhāya parato ‘‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’’nti vuttaṃ, gāmanigamato ca pabbājanaṃ, na janapadato. Tena pana yogato janapadopi ‘‘kīṭāgiri’’icceva saṅkhyaṃ gatoti āha ‘‘evaṃnāmake janapade’’ti.

Tatrāti sāvatthiyaṃ. Dhuraṭṭhāneti abhimukhaṭṭhāne, jetavanadvārasamīpeti attho. Dvīhi meghehīti vassikena, hemantikena cāti dvīhi meghehi. Gaṇācariyehi chahi adhikatāya ‘‘samadhika’’nti vuttaṃ.

Udakassāti akappiyaudakassa ‘‘kappiyaudakasiñcana’’nti visuṃ vakkhamānattā, tañca ‘‘ārāmādiatthāya rukkharopane akappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatī’’ti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Yathā koṭṭanakhaṇanādikāyikakiriyāpi akappiyavohāre saṅgahitā, evaṃ mātikāujukaraṇādikappiyavohārepīti āha ‘‘sukkhamātikāya ujukaraṇa’’nti. Ettha purāṇapaṇṇādiharaṇampi saṅgayhati. Mahāpaccariyavādova pamāṇattā pacchā vutto. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ ‘‘na kevalañca sesa’’ntiādimāha. Yaṃkiñci mātikanti sukkhaṃ vā asukkhaṃ vā. Tatthāti ārāmādiatthāya rukkharopane. Tathāti kappiyavohārapariyāyādīhi ganthāpanaṃ sandhāya vuttaṃ. Iminā ca kulasaṅgahatthāya ganthāpanādipi na vaṭṭatīti dasseti.

Vatthupūjanatthāya sayaṃ ganthanaṃ kasmā na vaṭṭatīti codento ‘‘nanu cā’’tiādimāha. Yathā ārāmādiatthaṃ kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanampi kasmā na vaṭṭatīti codakassa adhippāyo. Vuttantiādi parihāro. Atha ‘‘na pana mahāaṭṭhakathāya’’nti kasmā vadati? Mahāpaccariādīsu vuttampi hi pamāṇamevāti nāyaṃ virodho, mahāaṭṭhakathāyaṃ avuttassa sayaṃ ropanassa tattheva vuttena udakasiñcanena saha saṃsandananayadassanamukhena pamāṇamevāti patiṭṭhāpetuṃ vuttattā. ‘‘Maññeyyāsī’’ti padaṃ ‘‘taṃ katha’’nti iminā sambandhitabbaṃ. Tatthāyaṃ adhippāyo – kiñcāpi mahāaṭṭhakathāyaṃ sayaṃ ropanaṃ na vuttaṃ, kappiyaudakassa sayaṃ āsiñcanaṃ vuttameva, tasmā yathā ārāmādiatthāya kappiyaudakaṃ sayaṃ siñcitumpi vaṭṭati, tathā vatthupūjanatthāya ganthanampi kasmā na vaṭṭatīti. Tampi na virujjhatīti yadetaṃ vatthupūjanatthāyapi ganthanādiṃ paṭikkhipitvā ārāmādiatthāya sayaṃ ropanasiñcanaṃ vuttaṃ, tampi pāḷiyā saṃsandanato pubbāparaṃ na virujjhati.

Taṃ kathaṃ na virujjhatīti āha ‘‘tatra hī’’tiādi. Tatrāti ropanasiñcanavisaye. Pupphādīhi kulasaṅgahappasaṅge ‘‘mālāvaccha’’nti visesitattā kulasaṅgahatthameva ropanaṃ adhippetanti viññāyatīti āha ‘‘mālāvacchanti vadanto’’tiādi. Etaṃ vuttanti ‘‘mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipī’’ti etaṃ vuttaṃ. Aññatra panāti ārāmādiatthāya mālāvacchādīnaṃ ropane pana. Pariyāyoti sayaṃkaraṇakārāpanasaṅkhāto pariyāyo vohāro atthavisesoti attho atthi upalabbhati, kulasaṅgahatthattābhāvāti adhippāyo. Evamettha pariyāyasaddassa karaṇakārāpanavasena atthe gayhamāne ‘‘ganthentipi ganthāpentipī’’ti pāḷiyaṃ paṭikkhittaganthanaganthāpanaṃ ṭhapetvā yaṃ parato ‘‘evaṃ jāna, evaṃ kate sobheyyā’’tiādikappiyavacanehi ganthāpanaṃ vuttaṃ, tattha dosābhāvo samatthito hoti, ‘‘ganthehī’’ti āṇattiyā kārāpanasseva ganthāpananti adhippetattā. Tattha pariyāyaṃ idha ca pariyāyābhāvaṃ ñatvāti tattha ‘‘mālāvacchaṃ ropentī’’tiādīsu ‘‘mālāvaccha’’nti kulasaṅgahatthatāsūcanakassa visesanassa sabbhāvato karaṇakārāpanasaṅkhātapariyāyasabbhāvaṃ. Idha ‘‘ganthentī’’tiādīsu tathāvidhavisesavacanābhāvato tassa pariyāyassa abhāvañca ñatvā. Taṃ suvuttamevāti veditabbanti yojanā.

Sabbaṃ vuttanayeneva veditabbanti aṭṭhakathāsu āgatanayeneva ropanādi, ganthāpanādi ca sabbaṃ veditabbaṃ. Na hettha sandeho kātabboti nigameti.

Haraṇādīsūti vatthupūjanatthāya haraṇādīsu. Kulitthiādīnaṃ atthāya haraṇatoti kulitthiādīnaṃ haraṇasseva visesetvā paṭikkhittattāti adhippāyo. Tenāha ‘‘haraṇādhikāre hī’’tiādi. Mañjarīti pupphagocchaṃ. Vaṭaṃsakoti kaṇṇassa upari piḷandhanatthaṃ katapupphavikati, so ca ‘‘vaṭaṃso’’ti vuccati. Kaṇṇikāti bahūnaṃ pupphānaṃ vā mālānaṃ vā ekato bandhitassa nāmaṃ, ‘‘kaṇṇābharaṇa’’ntipi vadanti. Hārasadisanti muttāhārasadisaṃ.

Kappiyenāti kappiyaudakena. Tesaṃyeva dvinnanti kuladūsanaparibhogānaṃ dvinnaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane, kappiyavohārena vā akappiyavohārena vā siñcāpane ca dukkaṭaṃ, paribhogatthāya pana sayaṃ siñcane, akappiyavohārena siñcāpane ca dukkaṭaṃ. Payogabahulatāyāti sayaṃ karaṇe, kāyapayogassa kārāpane ca vacīpayogassa ca bahuttena.

Ganthena nibbattaṃ dāmaṃ ganthimaṃ. Eseva nayo sesesupi. Na vaṭṭatīti vatthupūjanatthāyapi na vaṭṭati, dukkaṭanti attho. Vaṭṭatīti vatthupūjanatthāya vaṭṭati, kulasaṅgahatthāya pana kappiyavohārena kārāpentassāpi dukkaṭameva.

Nīpapupphaṃ nāma kadambapupphaṃ. Purimanayenevāti ‘‘bhikkhussa vā’’tiādinā vuttanayena.

Kadalikkhandhamhītiādinā vuttaṃ sabbameva sandhāya ‘‘taṃ atioḷārikamevā’’ti vuttaṃ, sabbattha karaṇe, akappiyavacanena kārāpane ca dukkaṭamevāti attho. ‘‘Pupphavijjhanatthaṃ kaṇṭakaṃ bandhitumpi na vaṭṭatī’’ti imassa upalakkhaṇattā pupphadāmolambanādiatthāya rajjubandhanādipi na vaṭṭatīti keci vadanti, aññe pana ‘‘pupphavijjhanatthaṃ kaṇṭakanti visesitattā tadatthaṃ kaṇṭakameva bandhituṃ na vaṭṭati, tañca aṭṭhakathāpamāṇenā’’ti vadanti, vīmaṃsitvā gahetabbaṃ. Pupphapaṭicchakaṃ nāma daṇḍādīhi kataṃ pupphādhānaṃ, etampi nāgadantakampi sachiddakameva gahetabbaṃ. Asokapiṇḍiyāti asokasākhānaṃ, pupphānaṃ vā samūhe. Dhammarajju nāma cetiyādīni parikkhipitvā tesañca rajjuyā ca antarā pupphappavesanatthāya bandharajju. ‘‘Sithilavaṭṭitā vā rajjuvaṭṭiantare pupphappavesanatthāya evaṃ bandhā’’tipi vadanti.

Matthakadāmanti dhammāsanādimatthakalambakadāmaṃ. Tesaṃyevāti uppalādīnaṃ eva. Vākena vā daṇḍakena vāti pupphanāḷaṃ phāletvā pupphena ekābaddhaṃ ṭhitavākena, daṇḍakena ca ekabandhaneneva, etena pupphaṃ bījagāme saṅgahaṃ na gacchati pañcasu bījesu appaviṭṭhattā paṇṇaṃ viya, tasmā kappiyaṃ akārāpetvāpi kopane doso natthi. Yañca chinnassāpi makuḷassa vikasanaṃ, tampi atitaruṇassa abhāvā vuḍḍhilakkhaṇaṃ na hoti, pariṇatassa pana makuḷassa pattānaṃ sinehe pariyādānaṃ gate visuṃbhāvo eva vikāso, teneva chinnamakuḷavikāso acchinnamakuḷavikāsato parihīno, milātayutto vā dissati. Yañca milātassa udakasaññoge amilānatāpajjanaṃ, tampi tambulapaṇṇādīsu samānanti vuḍḍhilakkhaṇaṃ na hoti, pāḷiaṭṭhakathādīsu ca na katthaci pupphānaṃ kappiyakaraṇaṃ āgataṃ, tasmā pupphaṃ sabbathā abījamevāti viññāyati, vīmaṃsitvā gahetabbaṃ. ‘‘Pasibbake viyā’’ti vuttattā pupphapasibbake vā pasibbakasadisabandhe vā yattha katthaci cīvare vā pakkhipituṃ vaṭṭatīti siddhaṃ. Bandhituṃ na vaṭṭatīti rajjuādīhi bandhanaṃ sandhāya vuttaṃ, pupphasseva pana acchinnadaṇḍavākehi bandhituṃ vaṭṭati eva.

Pupphapaṭe ca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ, tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na pūrimaṃ. ‘‘Purimaṭṭhānaṃ atikkāmetī’’ti sāmaññato vuttattā purimaṃ pupphakoṭiṃ phusāpetvā vā aphusāpetvā vā parikkhipanavasena pana atikkamantassa āpattiyeva. Bandhituṃ vaṭṭatīti puppharahitāya suttavākakoṭiyā bandhituṃ vaṭṭati. ‘‘Ekavāraṃ haritvā vā parikkhipitvā vā’’ti idaṃ pubbe vuttacetiyādiparikkhepaṃ, pupphapaṭakaraṇañca sandhāya vuttaṃ.

Parehi pūritanti dīghato pasāritaṃ. Vāyitunti tiriyato harituṃ, taṃ pana ekavārampi na labbhati. Pupphāni ṭhapentenāti aganthitapupphāni aññamaññaṃ phusāpetvāpi ṭhapentena. Ghaṭikadāmaolambakoti heṭṭhābhāge ghaṭikākārayutto, dārughaṭikākāro vā olambako. Suttamayaṃ geṇḍukaṃ nāma. Sabbatthāti ganthimādīsu sabbattha.

Recakanti abhinayaṃ, ‘‘evaṃ naccāhī’’ti naṭanākāradassananti attho, ‘‘cakkaṃ viya attānaṃ bhamāpana’’ntipi keci. Ākāseyeva kīḷantīti ‘‘ayaṃ sārī asukapadaṃ mayā nītā’’ti evaṃ mukheneva ubhopi vadantā kīḷanti. Jūtaphalaketi jūtamaṇḍale. Pāsakakīḷāyāti dvinnaṃ tivaṅgulappamāṇānaṃ dārudantādimayānaṃ pāsakānaṃ catūsu passesu ekakādivasena bindūni katvā phalake khipitvā uparibhāge diṭṭhabindūnaṃ vasena sāriyo apanetvā kīḷanakajūtakīḷāya.

Mañjaṭṭhi nāma mañjaṭṭharukkhasārakasāvaṃ. Salākahatthanti nāḷikerahīrādīnaṃ kalāpassetaṃ nāmaṃ. Pāḷiyaṃ tharusminti khagge. Usseḷentīti mukhena usseḷanasaddaṃ pamuñcanti, mahantaṃ abyattasaddaṃ pavattentīti attho. Apphoṭentīti dviguṇitavāmahatthe dakkhiṇahatthena tāḷetvā saddaṃ karonti. Mukhaḍiṇḍimanti mukhabherī.

432. Tesanti samāse guṇībhūtāni pabbānipi parāmasati. Bondoti lolo, mandadhātukoti attho. Bhakuṭiṃ katvāti bhamukabhedaṃ katvā. Nelāti niddosā.

433. Pāḷiyaṃ ‘‘sāriputtā’’ti idaṃ ekasesanayena sāriputtamoggallānānaṃ ubhinnaṃ ālapanaṃ, teneva bahuvacananiddeso kato.

435. Aṭṭhārasa vattānīti ‘‘na upasampādetabba’’ntiādīni ‘‘na bhikkhūhi sampayojetabba’’nti pariyosānāni kammakkhandhake (cūḷava. 7) āgatāni aṭṭhārasa vattāni. Na pannalomāti na patitamānalomā, ananukūlavattinoti attho.

437. Parasantakaṃ deti dukkaṭamevāti vissāsagāhena dānaṃ sandhāya vuttaṃ. Thullaccayanti ettha bhaṇḍadeyyampi hoti eva.

Tañca kho vatthupūjanatthāyāti mātāpitūnampi pupphaṃ dentena vatthupūjanatthāyeva dātabbanti dasseti. Maṇḍanatthāya pana sivaliṅgādipūjanatthāyāti ettakameva vuttattā ‘‘imaṃ vikkiṇitvā jīvissantī’’ti mātāpitūnaṃ dātuṃ vaṭṭati, sesañātīnaṃ pana tāvakālikameva dātuṃ vaṭṭati. Ñātisāmaṇerehevāti tesaṃ gihikammaparimocanatthaṃ vuttaṃ. Itareti aññātakā, tehipi sāmaṇerehi ācariyupajjhāyānaṃ vattasīsena haritabbaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ.

Sāmaṇerā…pe… ṭhapentīti arakkhitāgopitaṃ sandhāya vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā. ‘‘Sāmaṇerehi dāpetuṃ na labhantī’’ti idaṃ sāmaṇerehi gihīnaṃ kammaṃ kāritaṃ viya hotīti vuttaṃ, na pana pupphadānaṃ hotīti sāmaṇerānampi na vaṭṭanato. Vuttañca ‘‘sayamevā’’tiādi. ‘‘Avisesena vutta’’nti iminā sabbesampi na vaṭṭatīti dasseti.

Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Paricchinnesupi rukkhesu ‘‘idha phalāni sundarānī’’tiādiṃ vadantena kulasaṅgaho kato nāma hotīti āha ‘‘evaṃ pana na vattabba’’nti.

Rukkhacchallīti rukkhattaco. Abhājanīyattā garubhaṇḍaṃ vuttaṃ. Vuttanayenāti paṇṇadānampi pupphaphalādīsu vuttanayena kulasaṅgaho hotīti dasseti.

Pubbe vuttappakāranti mama vacanena bhagavato pāde vandathātiādinā vuttappakārasikkhāpade paṭhamaṃ vuttaṃ. ‘‘Pakkamatāyasmā’’ti idaṃ pabbājanīyakammavasena vuttaṃ. Puna ‘‘pakkamatāyasmā’’ti idampi pabbājanīyakammakatassa vattavasena vuttaṃ. Ettha ca assajipunabbasukehi ācariyesu anekavidhesu anācāresu paññapetabbā āpattiyo sikkhāpadantaresu paññattā evāti tā idha apaññapetvā kuladūsakānaṃ pabbājanīyakammavasena niggahaṃ kātuṃ tattheva sammā avattitvā kārakasaṅghaṃ chandagāmitādīhi pāpentānaṃ samanubhāsanāya saṅghādisesaṃ āropitañca idaṃ sikkhāpadaṃ paññattanti veditabbaṃ. Paṭhamasaṅghabhedasadisānevāti ettha aṅgesupi yathā tattha parakkamanaṃ, evamidha chandādīhi pāpanaṃ daṭṭhabbaṃ. Sesaṃ tādisamevāti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

442. Itare pana yāvatatiyakāti veditabbāti sambandho. Yo hi jaro ekasmiṃ divase āgantvāpi gato anantaresu dvīsu divasesu anuppajjitvā tatiye divase uppajjati, so tatiyako. Yo pana tatiyepi anuppajjitvā catutthe eva divase uppajjati, so catutthako cāti vuccati. Taṃ sandhāyāha ‘‘yathā tatiye’’tiādi. ‘‘Akāmena avasenā’’ti iminā appaṭikammakaraṇaṃ nāma yasmā alajjilakkhaṇaṃ, saggamokkhāvaraṇañca, tasmā āpanno puggalo ‘‘pacchā parivasissāmī’’ti vikkhipituṃ na labhati, saṅghena ca anicchantasseva parivāso dātabboti dasseti. Pāḷiyaṃ ciṇṇamānatto bhikkhu…pe… abbhetabboti ettha yo bhikkhu ciṇṇamānatto, so bhikkhu abbhetabboti evaṃ bhikkhusaddadvayassa yojanā veditabbā. Te ca bhikkhū gārayhāti ūnabhāvaṃ ñatvā abbhenti, dukkaṭāpajjanena garahitabbā. Sāmīcīti vattaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Terasakavaṇṇanānayo niṭṭhito.

3. Aniyatakaṇḍo

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

443. Puttasaddena sāmaññaniddesato, ekasesanayena vā puttīpi gahitāti āha ‘‘bahū dhītaro cā’’ti. Tadanantaranti bhikkhūnaṃ bhojanānantaraṃ.

444-5. Taṃ kammanti taṃ methunādiajjhācārakammaṃ. Pāḷiyaṃ ‘‘sotassa raho’’ti idaṃ atthuddhāravasena vuttaṃ, upari sikkhāpade ‘‘na heva kho pana paṭicchanna’’ntiādinā (pārā. 454) etassa sikkhāpadassa visayaṃ paṭikkhipitvā ‘‘alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu’’nti visayantarabhūtasotarahassa visuṃ vakkhamānattā, idha pana cakkhurahova adhippeto ‘‘paṭicchanne āsane’’tiādivacanato, ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti vuttattā ca. Tenāha ‘‘kiñcāpī’’tiādi. Paricchedoti rahonisajjāpattiyā vavatthānaṃ.

Idāni cakkhuraheneva āpattiṃ paricchinditvā dassento ‘‘sacepi hī’’tiādimāha. ‘‘Pihitakavāṭassā’’ti iminā paṭicchannabhāvato cakkhussa rahova adhippeto, na sotassa rahoti dasseti. Tenāha ‘‘apihitakavāṭassa…pe… anāpatti’’nti. Na hi kavāṭapidahanena sotassa raho vigacchati, cakkhussa raho eva pana vigacchati. ‘‘Antodvādasahatthepī’’ti idaṃ dutiyasikkhāpade āgatasotassa rahena āpajjitabbaduṭṭhullavācāpattiyā sabbathā anāpattibhāvaṃ dassetuṃ vuttaṃ. Dvādasahatthato bahi nisinno hi tattha sotassa rahasabbhāvato duṭṭhullavācāpattiyā anāpattiṃ na karoti, tathā ca ‘‘anāpattiṃ na karotī’’ti sāmaññato na vattabbaṃ siyā, ‘‘methunakāyasaṃsaggāpattīhi anāpattiṃ karotī’’ti visesetvā vattabbaṃ bhaveyya. Tasmā tathā taṃ avatvā sabbathā anāpattiṃ dassetumeva ‘‘dvādasahatthe’’ti vuttanti gahetabbaṃ. Yadi hi cakkhusseva rahabhāvaṃ sandhāya vadeyya, ‘‘antodvādasahatthe’’ti na vadeyya appaṭicchanne tato dūre nisinnepi cakkhussa rahāsambhavato. Yasmā nisīditvā niddāyanto kapimiddhapareto kiñci kālaṃ cakkhūni ummīleti, kiñci kālaṃ nimmīleti. Tasmā ‘‘niddāyantopi anāpattiṃ karotī’’ti vuttaṃ.

Paṭiladdhasotāpattiphalāti antimaparicchedato vuttaṃ. Nisajjaṃ paṭijānamānoti methunakāyasaṃsaggādivasena raho nisajjaṃ paṭijānamānoti attho. Tenāha ‘‘pārājikena vā’’tiādi. Na appaṭijānamānoti alajjīpi appaṭijānamāno āpattiyā na kāretabbova. So hi yāva dosaṃ na paṭijānāti, tāva ‘‘neva suddho, nāsuddho’’ti vā vattabbo, vattānusandhinā pana kāretabbo. Vuttañhetaṃ –

‘‘Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye’’ti. (pari. 359);

Nisajjādīsu…pe… paṭijānamānova tena so bhikkhu kāretabboti ettha paṭijānamānoti pāḷiyaṃ anāgatampi adhikārato āgatamevāti katvā vuttaṃ.

Vadāpethāti tassa iddhiyā vigatāsaṅkopi taṃ ovadanto āha, anupaparikkhitvā adese nisinnā ‘‘mātugāmena saddhiṃ ekāsane thero raho nisinno’’ti evaṃ mādisehipi tumhe tumhākaṃ avaṇṇaṃ vadāpetha kathāpayittha, mā puna evaṃ karitthāti adhippāyo. Evamakāsinti nigūhitabbampi imaṃ visesādhigamaṃ pakāsento taṃ saddhāpetumeva evamakāsinti attho. Rakkheyyāsimanti imaṃ uttarimanussadhammaṃ aññesaṃ mā pakāsayi.

451. Nisajjāya pācittiyanti rahonisajjassāde vattamāne pācittiyaṃ. Sace pana so rahonisajjassādaṃ paṭivinodetvā kammaṭṭhānamanasikārādinā aññavihito, niddūpagato vā anāpatti eva. Tenāha ‘‘assāde uppanne’’ti. ‘‘Nisinnāya itthiyā’’ti iminā nisīdanakkhaṇe assādābhāvaṃ dasseti. Yadi hi nisīdanakkhaṇe assādo uppajjeyya, tena uṭṭhātabbaṃ. Itarathā āpatti eva itthiyā uṭṭhāyuṭṭhāya punappunaṃ nisīdane viya, tatthāpi bhikkhussa uṭṭhahato anāpatti, tena rahonisajjāpatti akiriyasamuṭṭhānāpi hotīti vadanti. Idaṃ pana aniyatasikkhāpadaṃ, anantarañcāti dvepi visuṃ āpattipaññāpanavasena paññattāni na honti rahonisajjādīsu āpattiyā sikkhāpadantaresu paññattattā. Pārājikādiāpattīhi pana kenaci coditassa anuvijjakehi vinicchayakāraṇanayadassanatthaṃ evaṃ vatthuvasena dvidhā vibhajitvā paññattāni, imāneva ca yasmā bhikkhunīnampi vinicchayanayaggahaṇāya alaṃ, tasmā tāsaṃ visuṃ na vuttānīti veditabbaṃ. Yaṃ pana āpattiṃ paṭijānāti, tassa vasenettha aṅgabhedo veditabbo. Teneva ‘‘ayaṃ dhammo aniyato’’ti vuttaṃ.

Idha aniyatavasena vuttānaṃ pārājikasaṅghādisesapācittiyānaṃ tiṇṇampi aññamaññaṃ sadisasamuṭṭhānāditāya vuttaṃ ‘‘samuṭṭhānādīni paṭhamapārājikasadisānevā’’ti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

452. ‘‘Na labhati mātugāmena saddhiṃ eko ekāya…pe… nisajjaṃ kappetu’’nti avatvā ‘‘paṭikkhittaṃ mātugāmenā’’tiādinā vuttattā ‘‘eko’’ti paccattapadaṃ paṭikkhittapadena na sameti, ‘‘ekassā’’ti vattabboti sādhento āha ‘‘itarathā hī’’tiādi.

453. Pariveṇaṅgaṇādīti pariveṇassa māḷakaṃ. Ādi-saddena pākārādiparikkhittaṃ cetiyamāḷakādiṃ saṅgaṇhāti. Antogadhanti appaṭicchannaṭṭhāne eva pariyāpannaṃ. Idha itthīpi anāpattiṃ karotīti sambandho. Kasmā pana itthī idheva anāpattiṃ karoti, na purimasikkhāpadeti? Imassa sikkhāpadassa methunaṃ vinā duṭṭhullavācāya vasena āgatattā. Methunameva hi itthiyo aññamaññaṃ paṭicchādenti mahāvane dvāraṃ vivaritvā niddūpagatamhi bhikkhumhi viya. Duṭṭhullaṃ pana na paṭicchādenti, teneva duṭṭhullavācāsikkhāpade ‘‘yā tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesu’’nti (pārā. 283) vuttaṃ, tasmā ‘‘itthīpi anāpattiṃ karotī’’ti vuttaṃ, ‘‘appaṭicchannaṭṭhānattā’’tipi kāraṇaṃ vadanti.

Kāyenāpi duṭṭhullobhāsasambhavato imasmiṃ sikkhāpade cakkhussa raho, sotassa raho ca adhippetoti āha ‘‘anandho abadhiro’’tiādi. Keci pana vibhaṅge ‘‘nālaṃ kammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevitu’nti (pārā. 454) ettakameva vatvā ‘na sakkā hoti kāyasaṃsaggaṃ samāpajjitu’nti avuttattā appaṭicchannepi ṭhāne raho aññesaṃ abhāvaṃ disvā ekāya itthiyā kāyasaṃsaggopi sakkā āpajjitunti antodvādasahatthe savanūpacāre ṭhito abadhiropi andho kāyasaṃsaggassāpi sabbhāvābhāvaṃ na jānātīti kāyena duṭṭhullobhāsanasabbhāvaṃ amanasikatvāpi kāyasaṃsaggāpattiyāpi parihārāya anandho abadhirotiādi vutta’’nti vadanti. Yaṃ pana sāratthadīpaniyaṃ ‘‘kāyasaṃsaggavasena anandho vutto’’ti (sārattha. ṭī. 2.453) vuttaṃ, taṃ pana kāyena duṭṭhullobhāsanasambhavaṃ amanasikatvā vuttaṃ, kāyasaṃsaggavasenāpīti gahetabbaṃ. Teneva ‘‘imasmiṃ sikkhāpade sotassa raho eva adhippeto…pe… kenaci pana ‘dvepi rahā idha adhippetā’ti vuttaṃ, taṃ na gahetabba’’nti vuttaṃ. Yaṃ pana cakkhussa rahābhāvasādhanatthaṃ ‘‘na hi appaṭicchanne okāse cakkhussa raho sambhavatī’’tiādi vuttaṃ, taṃ na yuttaṃ atidūratare ṭhitassa kāyena obhāsanampi hatthaggāhādīnipi sallakkhetuṃ asakkuṇeyyattā. Teneva pāḷiyaṃ ‘‘cakkhussa raho’’ti vuttaṃ, aṭṭhakathāyaṃ appaṭikkhittaṃ. Na kevalañca appaṭikkhittaṃ, atha kho ‘‘anandho badhiroti ca andho vā abadhiropi na karotī’’ti ca vuttaṃ, tasmā dvepi rahā idha gahetabbā. ‘‘Antodvādasahatthe’’tiiminā sotassa raho dvādasahatthena paricchinnoti idaṃ dasseti. Cakkhussa raho pana yattha ṭhitassa kāyavikārādayo na paññāyanti, tena paricchinditabboti daṭṭhabbaṃ. Badhiro pana cakkhumāpīti duṭṭhullavācāsaṅghādisesaṃ sandhāya vuttaṃ. Duṭṭhullāpatti vuttāti purimasikkhāpade vuttehi adhikavasena duṭṭhullāpatti ca vuttāti evamattho gahetabbo, na pana duṭṭhullāpatti evāti kāyasaṃsaggassāpi idha gahetabbato. Teneva ‘‘pārājikāpattiñca parihāpetvā’’ti ettakameva vuttaṃ, itarathā ‘‘kāyasaṃsaggañcā’’ti vattabbaṃ bhaveyya.

Tisamuṭṭhānantiādi pana purimasikkhāpade āgatehi adhikassa duṭṭhullavācāsaṅghādisesassa vasena vuttaṃ kāyasaṃsaggādīnampi purimasikkhāpade eva vuttattā, idha pana na vuttantipi vadanti, vīmaṃsitvā gahetabbaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito aniyatavaṇṇanānayo.

4. Nissaggiyakaṇḍo

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

459. Samitāvināti samitapāpena. Gotamakacetiyaṃ nāma gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati.

461. Navamaṃ vā dasamaṃ vāti bhummatthe upayogavacanaṃ. Sace bhaveyyāti sace kassaci kaṅkhā bhaveyya. Vuttasadisanti dasamaṃ vāti vuttasadisaṃ paricchedasadisaṃ, ‘‘vuttasadisamevā’’tipi likhanti. Dhāretunti ettha āhāti pāṭhaseso daṭṭhabbo.

463. Sūciyā paṭisāmananti sūcighare saṃgopanaṃ, idañca sūcikammassa sabbassa pariniṭṭhitabhāvadassanatthaṃ vuttaṃ. Etanti naṭṭhacīvaraṃ. Etesampīti naṭṭhacīvarādīni parāmasati, tena cīvarapalibodhābhāvaṃ dasseti. Dutiyassa palibodhassāti āvāsapalibodhassa. Ettha ca niṭṭhitacīvarasmiṃ, ubbhatasmiṃ kathineti dvīhi padehi dvinnaṃ palibodhānaṃ abhāvadassanena atthatakathinassa pañcamāsabbhantare yāva cīvarapalibodhaāvāsapalibodhesu aññataraṃ na upacchijjati, tāva atirekacīvaraṃ dhāretuṃ vaṭṭatīti dīpeti. Pakkamanaṃ anto assāti pakkamanantikā, evaṃ sesāpi veditabbā. Vitthāro panettha āgataṭṭhāne āvi bhavissati.

Dasāhaparamaṃ kālanti accantasaṃyogavacanaṃ. Idañhi vuttaṃ hoti…pe… dasāhaparamabhāvoti idaṃ dasāhaparamatāpadassa atthamattadassanaṃ, dasāhaparamabhāvoti idañhi vuttaṃ hotīti evamettha yojanā veditabbā. Ayamatthotiādi dasāhaparamapadasseva adhippetatthadassanavasena vuttaṃ. Tattha ettako kāloti ‘‘dasāhaparamatā’’ti vutto yo kālo, so ettako kāloti attho.

Khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, taṃ vākamayanti vadanti. Kappāsasuttehi vāyitaṃ kappāsikaṃ, evaṃ sesānipi. Kambalanti eḷakādīnaṃ lomamayasuttena vāyitapaṭaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā vāyitaṃ cīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ pattuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaññeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. ‘‘Pattuṇṇaṃ koseyyaviseso’’ti abhidhānakose vuttaṃ. Somāradese, cīnadese ca jātavatthāni somāracīnapaṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Kapparukkhe nibbattaṃ, devadinnañca khomādīnaṃ aññataraṃ hotīti tesaṃ sabbesaṃ anulomāni. Manussānaṃ pakatividatthiṃ sandhāya ‘‘dve vidatthiyo’’tiādi vuttaṃ. Iminā dīghato vaḍḍhakīhatthappamāṇaṃ vitthārato tato upaḍḍhappamāṇaṃ vikappanupaganti dasseti. Tathā hi ‘‘sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakīhatthena diyaḍḍho hattho hotī’’ti (pārā. aṭṭha. 2.348-349) kuṭikārasikkhāpadaṭṭhakathāyaṃ vuttaṃ, tasmā sugataṅgulena dvādasaṅgulā sugatavidatthi vaḍḍhakīhatthena diyaḍḍho hatthoti siddhaṃ. Evañca katvā ‘‘sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakīhatthappamāṇa’’nti āgataṭṭhānehi ca sameti.

Taṃ atikkāmayatoti ettha tanti cīvaraṃ, kālaṃ vā parāmasati. Tassa yo aruṇoti cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa ādibhūtena atikkantaaruṇena saddhinti attho, idañca bhagavatā ‘‘dasāhaparama’’nti vatvā puna ‘‘ekādase aruṇuggamane’’ti vuttattā pubbāparasaṃsandanatthaṃ saddato gammamānampi ‘‘cīvaruppādadivasena saddhi’’nti evaṃ vuttaṃ. ‘‘Dasame aruṇe’’ti vutte eva hi dasāhaparamena saddhiṃ sameti. Divasapariyosānassa avadhibhūtaanāgatāruṇavasena hi divasaṃ atikkantaṃ nāma hoti, na pana divasassa ādibhūtāruṇavasena parivāsādīsu tathā aggahaṇato, idha pana bhagavatā divasassa ādiantaparicchedadassanavasena ‘‘ekādase aruṇuggamane’’ti vuttaṃ, tasmā aṭṭhakathāyaṃ divasassa ādibhūtaṃ taṃdivasanissitampi aruṇaṃ gahetvā ‘‘ekādase aruṇuggamane nissaggiyaṃ hotī’’ti vuttaṃ. Aruṇoti cettha sūriyuggamanassa purecaro vaḍḍhanaghanaratto pabhāvisesoti daṭṭhabbo.

Vacanīyoti saṅghāpekkho. Vacanabhedoti ‘‘ñattiyaṃ dve āpattiyo saratī’’tiādinā vattabbanti adhippāyo.

468. ‘‘Na idha saññā rakkhatī’’ti idaṃ vematikañca anatikkantasaññañca sandhāya vuttaṃ. Yopi evaṃsaññī tassapīti yo anatikkantasaññī, vematiko vā, tassapīti attho. Anaṭṭhato aviluttassa visesamāha ‘‘pasayhāvahāravasenā’’ti. Theyyāvahāravasena gahitampi idha naṭṭhaṃ.

Anāpatti aññena kataṃ paṭilabhitvātiādi nisīdanasanthataṃ sandhāya vuttaṃ. Yena hi purāṇasanthatassa sāmantā sugatavidatthiṃ anādiyitvā navaṃ nisīdanasanthataṃ kataṃ, tassa taṃ nissaggiyampi tato aññassa paṭilabhitvā paribhuñjantassa anāpattikaranti sijjhanato ayamattho sabbanissaggiyesupi sijjhati.

469. Ticīvaraṃ adhiṭṭhātunti saṅghāṭiādināmena adhiṭṭhātuṃ. ‘‘Na vikappetu’’nti iminā nāmena na vikappetuṃ, etena vikappitaticīvaro tecīvariko na hoti. Tassa tasmiṃ adhiṭṭhitaticīvare viya avippavāsādinā kattabbavidhi na kātabboti dasseti, na pana vikappane dosoti. Tato paranti catumāsato paraṃ vikappetvā paribhuñjituṃ anuññātanti keci vadanti, aññe pana ‘‘vikappetvā yāva āgāmivassānaṃ, tāva ṭhapetumeva vaṭṭatī’’ti vadanti, apare pana ‘‘vikappane na doso, tathā vikappitaṃ parikkhārādināmena adhiṭṭhahitvā paribhuñjitabba’’nti vadanti.

Muṭṭhipañcakanti muṭṭhiyā upalakkhitaṃ pañcakaṃ, catuhatthe minitvā pañcamaṃ hatthaṃ muṭṭhiṃ katvā minitabbanti adhippāyo. Keci pana ‘‘muṭṭhihatthānaṃ pañcakaṃ muṭṭhipañcakaṃ, tasmā pañcapi hatthe muṭṭhiṃ katvāva minitabbā’’ti vadanti. Muṭṭhittikanti etthāpi eseva nayo. Dvihatthena antaravāsakena timaṇḍalaṃ paṭicchādetuṃ sakkāti āha ‘‘pārupanenā’’tiādi. Atirekanti sugatacīvarappamāṇato adhikaṃ. Ūnakanti muṭṭhipañcakādito ūnakaṃ, tena ca tesu ticīvarādhiṭṭhānaṃ na ruhatīti dasseti.

Imaṃ saṅghāṭiṃ paccuddharāmīti imaṃ saṅghāṭiadhiṭṭhānaṃ ukkhipāmi pariccajāmīti attho. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena, cālentena vā. Vācāya adhiṭṭhātabbāti ettha kāyenapi cāletvā vācampi bhinditvā kāyavācāhi adhiṭṭhānampi saṅgahitanti veditabbaṃ ‘‘kāyena aphusitvā’’ti vuttattā. Duvidhanti ahatthapāsahatthapāsavasena duvidhaṃ. Tattha hatthapāso nāma aḍḍhateyyahattho vuccati. Dvādasahatthanti keci vadanti, taṃ idha na sameti. ‘‘Sāmantavihāre’’ti idaṃ ṭhapitaṭṭhānasallakkhaṇayogge ṭhitaṃ sandhāya vuttaṃ. Tato dūre ṭhitampi ṭhapitaṭṭhānaṃ sallakkhentena adhiṭṭhātabbameva. Tatthapi cīvarassa ṭhapitabhāvasallakkhaṇameva pamāṇaṃ. Na hi sakkā sabbathā ṭhānaṃ sallakkhetuṃ. Ekasmiṃ vihāre ṭhapetvā tato aññasmiṃ ṭhapitanti adhiṭṭhātuṃ na vaṭṭati. Keci pana ‘‘tathāpi adhiṭṭhite na doso’’ti vadanti, taṃ aṭṭhakathāya na sameti, vīmaṃsitabbaṃ. Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi, teneva ‘‘imaṃ paccuddharāmī’’ti parikkhāracoḷassa paccuddhāraṃ dasseti. Etena ca tecīvaradhutaṅgaṃ pariharantena paṃsukūlādivasena laddhaṃ vatthaṃ dasāhabbhantare katvā rajitvā pārupituṃ asakkontena parikkhāracoḷavasena adhiṭṭhahitvāva dasāhaṃ atikkametabbaṃ, itarathā nissaggiyaṃ hotīti dasseti. Teneva ‘‘rajitakālato pana paṭṭhāya nikkhipituṃ na vaṭṭati, dhutaṅgacoro nāma hotī’’ti (visuddhi. 1.25) visuddhimagge vuttaṃ. ‘‘Puna adhiṭṭhātabbānī’’ti idañca saṅghāṭiāditicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmassa vasena vuttaṃ, itarassa pana purimādhiṭṭhānameva alanti veditabbaṃ. ‘‘Puna adhiṭṭhātabba’’nti iminā kappabindupi dātabbanti dasseti.

Baddhasīmāyaṃ avippavāsasīmāsammutisambhavato na tattha dupparihāratāti āha ‘‘abaddhasīmāyaṃ dupparihāra’’nti.

Atirittappamāṇāya chedanakaṃ pācittiyanti āha ‘‘anatirittappamāṇā’’ti. Tato paraṃ paccuddharitvā vikappetabbāti vassikamāsato paraṃ adhiṭṭhānaṃ paccuddharitvā vikappetabbā, iminā catunnaṃ vassikamāsānaṃ upari adhiṭṭhānaṃ tiṭṭhatīti viññāyati tato paccuddharāyogā. Yañca mātikāṭṭhakathāyaṃ ‘‘vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī’’ti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttaṃ, taṃ samantapāsādikāyaṃ natthi. Parivāraṭṭhakathāyañca ‘‘atthāpatti hemante āpajjati, no gimhe’’ti ettha idaṃ vuttaṃ ‘‘kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati, kurundiyaṃ pana ‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’ti vuttaṃ, tampi suvuttaṃ, ‘catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’nti hi vutta’’nti (pari. aṭṭha. 323). Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā, tasmā kurundiyaṃ vuttanayenāpi vassikasāṭikā vassānamāsātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Adhiṭṭhānavijahanesu ca vassānamāsaābādhānaṃ vigamena vijahanaṃ mātikāṭṭhakathāyampi na uddhaṭaṃ, tasmā samantapāsādikāyaṃ āgatanayena yāva paccuddhārā adhiṭṭhānaṃ tiṭṭhatīti gahetabbaṃ. Nahānatthāya anuññātattā ‘‘vaṇṇabhedamattarattāpi cesā vaṭṭatī’’ti vuttaṃ. ‘‘Dve pana na vaṭṭantī’’ti iminā saṅghāṭiādīsu viya dutiye adhiṭṭhānaṃ na ruhati, atirekacīvaraṃ hotīti dasseti. Mahāpaccariyaṃ cīvaravasena paribhogakiccassa abhāvaṃ sandhāya anāpatti vuttā senāsanaparikkhāratthāya dinnapaccattharaṇe viya. Yaṃ pana ‘‘paccattharaṇampi adhiṭṭhātabba’’nti vuttaṃ, taṃ senāsanatthāyevāti niyamitaṃ na hoti navasu cīvaresu gahitattā, tasmā attano nāmena adhiṭṭhahitvā nidahitvā parikkhāracoḷaṃ viya yathā tathā viniyujjitabbamevāti gahetabbaṃ. Pāvāro kojavoti imesampi paccattharaṇādīnaṃ lokepi voharaṇato senāsanaparikkhāratthāya dinnapaccattharaṇato visuṃ gahaṇaṃ kataṃ.

‘‘Hīnāyāvattanenā’’ti idaṃ antimavatthuṃ ajjhāpajjitvā bhikkhupaṭiññāya ṭhitassa ceva titthiyapakkantassa ca bhikkhuniyā ca bhikkhunibhāve nirapekkhatāya gihiliṅgatitthiyaliṅgaggahaṇaṃ sandhāya vuttaṃ. Sikkhaṃ apaccakkhāya gihibhāvūpagamanaṃ sandhāya vuttanti keci vadanti, taṃ na yuttaṃ tadāpissa upasampannattā, cīvarassa ca tassa santakattāvijahanato. Pamāṇacīvarassāti pacchimappamāṇaṃ sandhāya vuttaṃ. Dve cīvarāni pārupantassāti gāmappavese diguṇaṃ katvā saṅghāṭiyo pārupanaṃ sandhāya vuttaṃ. ‘‘Esa nayo’’ti iminā pamāṇayuttesu yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahatītiādiatthaṃ saṅgaṇhāti.

Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. Idāni tameva vibhāvetuṃ ‘‘yañhī’’tiādi vuttaṃ, taṃ na sameti, saṅghāṭiādīnaṃ muṭṭhipañcakādiheṭṭhimappamāṇassa sutte anāgatattāti adhippāyo.

Mahantaṃ vā khuddakaṃ karotīti ettha atimahantaṃ cīvaraṃ muṭṭhipañcakādipacchimappamāṇayuttaṃ katvā samantato chindanenāpi vicchindanakāle chijjamānaṭṭhānaṃ chiddasaṅkhyaṃ na gacchati adhiṭṭhānaṃ na vijahati evāti sijjhati, ‘‘ghaṭetvā chindati, na bhijjatī’’ti vacanena ca sameti. Parikkhāracoḷaṃ pana vikappanupagapacchimappamāṇato ūnaṃ katvā chinnaṃ adhiṭṭhānaṃ vijahati adhiṭṭhānassa anissayattā. Tāni puna baddhāni ghaṭitāni adhiṭṭhātabbamevāti veditabbaṃ. Keci pana ‘‘vassikasāṭikacīvare dvidhā chinne yadipi ekekaṃ khaṇḍaṃ pacchimapacchimappamāṇaṃ pahoti, ekasmiṃyeva khaṇḍe adhiṭṭhānaṃ tiṭṭhati, na itare, ‘‘dve pana na vaṭṭantī’’ti vuttattā. Nisīdanakaṇḍuppaṭicchādīsupi eseva nayoti vadanti.

Sammukhe pavattā sammukhāti paccattavacanaṃ, tañca vikappanavisesanaṃ, tasmā ‘‘sammukhe’’ti bhummatthe nissakkavacanaṃ katvāpi atthaṃ vadanti, abhimukheti attho. Atha vā sammukhena attano vācāya eva vikappanā sammukhāvikappanā. Parammukhena vikappanā parammukhāvikappanāti karaṇatthenāpi attho daṭṭhabbo, ayameva pāḷiyā sameti. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Ettāvatā nidhetuṃ vaṭṭatīti ettakeneva vikappanākiccassa niṭṭhitattā, atirekacīvaraṃ na hotīti dasāhātikkame na nissaggiyaṃ janetīti adhippāyo. Paribhuñjituṃ…pe… na vaṭṭatīti sayaṃ apaccuddharaṇaṃ paribhuñjane pācittiyaṃ, adhiṭṭhāne paresaṃ vissajjane dukkaṭañca sandhāya vuttaṃ.

Paribhogādayopi vaṭṭantīti paribhogavissajjanaadhiṭṭhānānipi. Api-saddena nidhetumpi vaṭṭatīti attho, etena ca paccuddhārepi kate cīvarampi vikappitacīvarameva hoti, na atirekacīvaraṃ. Taṃ pana ticīvarādināmena adhiṭṭhātukāmena adhiṭṭhahitabbaṃ, itarena vikappitacīvarameva katvā paribhuñjitabbanti dasseti. Keci pana ‘‘yaṃ vikappitacīvaraṃ, taṃ yāva aparibhogakālā apaccuddharāpetvāva nidahitabbaṃ, paribhogakāle pana sampatte paccuddharāpetvā adhiṭṭhahitvā paribhuñjitabbaṃ. Yadi hi tato purepi paccuddharāpeyya, paccuddhāreneva vikappanāya vigatattā atirekacīvaraṃ nāma hoti, dasāhātikkame ca nissaggiyaṃ pācittiyaṃ. Tasmā yaṃ aparibhuñjitvāva ṭhapetabbaṃ, tadeva vikappetabbaṃ, paccuddhāre ca kate antodasāheyeva adhiṭṭhātabbaṃ. Yañca aṭṭhakathāyaṃ ‘tato pabhuti paribhogādayopi vaṭṭantī’tiādi vuttaṃ, taṃ pāḷiyā virujjhatī’’ti vadanti, taṃ tesaṃ matimattameva. Pāḷiyañhi ‘‘antodasāhaṃ adhiṭṭheti, vikappetī’’ti (pārā. 469) ca ‘‘sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya pācittiya’’nti (pāci. 373) ca ‘‘anāpatti so vā deti, tassa vā vissāsanto paribhuñjatī’’ti (pāci. 374) ca sāmaññato vuttattā, aṭṭhakathāyañca ‘‘imaṃ cīvaraṃ vā vikappanaṃ vā paccuddharāmī’’tiādinā paccuddhāraṃ adassetvā ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā’’ti evaṃ attano santakattaṃ amocetvāva paribhogādivaseneva paccuddhārassa vuttattā, ‘‘tato pabhuti paribhogādayopi vaṭṭantī’’ti adhiṭṭhānaṃ vināpi visuṃ paribhogassa, nidahanassa ca vuttattā vikappanānantarameva paccuddharāpetvā anadhiṭṭhahitvā eva ticīvaravirahitaṃ vikappanārahaṃ cīvaraṃ paribhuñjituṃ, nidahituñca idaṃ pāṭekkaṃ vinayakammanti khāyati. Apica bahūnaṃ pattānaṃ vikappetuṃ, paccuddhāretuñca vuttattā paccuddhārena tesaṃ atirekapattatā dassitāti sijjhati tesu ekasseva adhiṭṭhātabbato. Tasmā aṭṭhakathāyaṃ āgatanayeneva gahetabbaṃ.

Paññattikovido na hotīti evaṃ vikappite ‘‘anantarameva evaṃ paccuddharitabba’’nti vinayakammaṃ na jānāti. Tenāha ‘‘na jānāti paccuddharitu’’nti, imināpi cetaṃ veditabbaṃ ‘‘vikappanānantarameva paccuddhāro kātabbo’’ti.

Avisesena vuttavacananti ticīvarādīnaṃ sādhāraṇavacanena vuttavacanaṃ. Yaṃ panettha ‘‘viruddhaṃ viya dissatī’’ti vatvā taṃ virodhāsaṅkaṃ nivattetuṃ ‘‘ticīvarasaṅkhepena…pe… vikappanāya okāso dinno hotī’’ti vuttaṃ, taṃ ‘‘adhiṭṭheti vikappetī’’ti sāmaññato vuttepi ticīvarampi vikappetīti ayamattho na sijjhati, ‘‘ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) visesetvā vuttattā. Yaṃ pana adhiṭṭhātabbaṃ, taṃ adhiṭṭhāti. Yaṃ ticīvaravirahitaṃ, taṃ vikappetabbaṃ, taṃ vikappetīti evamattho sijjhatīti. Tasmā ettha pubbāparavirodho na dissati sāmaññavacanassa vuttāvaseseyeva avatiṭṭhanato. Yaṃ panettha ticīvarassāpi vikappanavidhiṃ dassetuṃ ‘‘ticīvaraṃ ticīvarasaṅkhepenā’’tiādi vuttaṃ. Tattha ticīvarasaṅkhepena parihariyamānesu ekampi paccuddharitvā vikappetuṃ na vaṭṭati, ticīvarato pana ekaṃ vā sakalameva vā apanetvā aparaṃ ticīvaraṃ ticīvarasaṅkhepena pariharitukāmassa vā ticīvarādhiṭṭhānaṃ muñcitvā parikkhāracoḷavaseneva sabbacīvaraṃ paribhuñjitukāmassa vā purimaṃ adhiṭṭhitacīvaraṃ paccuddharitvā vikappetuṃ vaṭṭatīti evamadhippāyena ‘‘ticīvare ekena cīvarena vippavasitukāmo hotī’’tiādi vuttaṃ siyā, iccetaṃ pāḷiyā saddhiṃ sameti. Atha punapi tadeva ticīvarādhiṭṭhānena adhiṭṭhātukāmo hutvā vippavāsasukhatthaṃ paccuddharitvā vikappetīti iminā adhippāyena vuttaṃ siyā, taṃ ‘‘ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) iminā vacanena na sameti. Yadi hi sesacīvarāni viya ticīvarampi paccuddharitvā vikappetabbaṃ siyā, ‘‘ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’nti idaṃ vacanameva niratthakaṃ siyā sesacīvarehi ticīvarassa visesābhāvā. Tasmā ‘‘vikappetī’’ti idaṃ ticīvaravirahitameva sandhāya vuttaṃ. Ticīvaraṃ pana vikappetuṃ na vaṭṭatīti viññāyati, teneva dutiyakathinasikkhāpadassa anāpattivāre ‘‘vikappetī’’ti idaṃ na vuttaṃ, vīmaṃsitvā yathā pāḷiyā saddhiṃ na virujjhati, tathā ettha adhippāyo gahetabbo.

Tuyhaṃ demītiādīsu pariccattattā manasā asampaṭicchantepi sampadānabhūtasseva santakaṃ hoti, so icchitakkhaṇe gahetuṃ labhati. Itthannāmassāti parammukhe ṭhitaṃ sandhāya vadati. Yassa pana ruccatītiādi ubhohipi pariccattatāya assāmikataṃ sandhāya vuttaṃ.

‘‘Taṃ na yujjatī’’ti idaṃ antodasāhe eva vissāsaggahaṇaṃ sandhāya anāpattivārassa āgatattā, idha nissaggiyacīvarassa kappiyabhāvakaraṇatthaṃ lesena gahitattā ca vuttaṃ, keci pana ‘‘parehi sabhāgena acchinne, vissāsaggahite ca puna laddhe doso na dissatī’’ti vadanti. Anadhiṭṭhānenāti kāyavācāhi kattabbassa akaraṇenāti adhippāyo. Cīvarassa attano santakatā, jātipamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

473. Dutiye avippavāseti avippavāse nipphādetabbe, vippavāsadosābhāve sādhetabbe kattabbā sammutīti attho.

475. Paṭisiddhapariyāpannenāti vippavasituṃ paṭisiddhesu tīsu cīvaresu antogadhena, ekena ca avayave samudāyopacāraṃ dasseti.

478-9. Ettāvatāti ‘‘parikkhitto’’ti iminā. ‘‘Sabhāyeti liṅgabyattayena sabhā vuttā’’ti vatvā puna sayampi ‘‘sabhāye’’ti iminā voharanto sabhā-saddassa pariyāyo sabhāya-saddo napuṃsakaliṅgayutto atthīti dasseti. ‘‘Sabhāyanti liṅgabyattayena sabhā vuttā’’ti vā pāṭho. Liṅgabyattayena sabhāti ca liṅgantarayutto sabhāsaddapariyāyo sabhāyasaddoti attho.

Sabhāyaṃ gacchatīti sabhaṃ gacchati. Vasitabbaṃ natthīti cīvarahatthapāseyeva vasitabbaṃ natthīti attho. Tassāti vīthiyā. Sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbanti ettha sabhāyadvārānamantare vīthi gehāpi gahitā eva honti ādipariyosānānaṃ gahitattā. Ettha ca dvāravīthigharesu vasantena gāmappavesanasahaseyyādidosaṃ pariharitvā supaṭicchannatādiyutteneva bhavitabbaṃ, sabhā pana yadi sabbesaṃ vasanatthāya sālāsadisā katā, antarārāme viya yathāsukhaṃ vasituṃ vaṭṭatīti veditabbaṃ. Parikkhittatāya ca ekūpacārataṃ, aparikkhittatāya nānūpacāratañca nivesanādīsupi atidisanto āha ‘‘etenevūpāyenā’’tiādi. Nivesanādīni bahigāmato sanniviṭṭhāni gahitāni antogāme ṭhitānaṃ gāmaggahaṇeneva gahitattā. Sabbatthāti gāmanigamanivesanādīsu pannarasasu. Parikkhepādīti ādi-saddena aparikkhepasseva gahaṇaṃ, na ekakulādīnampi tesaṃ ekūpacāratānānūpacāratānimittatābhāvā. Ettha ca satthassa katipāhaṃ katthaci niviṭṭhasseva parikkhepo hoti, na gacchantassa.

482-7. Gāmato bahi issarānaṃ samuddatīrādīsu katabhaṇḍasālā udositoti āha ‘‘yānādīna’’ntiādi. Muṇḍacchadanapāsādoti nātiucco candikaṅgaṇayutto sikharakūṭamālādivirahito pāsādo.

489. Pariyādiyitvāti ajjhottharitvā. Nadīparihāroti visuṃgāmādīnaṃ viya nadīparihārassa avuttattā cīvarahatthapāso evāti vadanti, aññe pana ‘‘iminā aṭṭhakathāvacanena nadīparihāropi visuṃ siddho, nadiyā hatthapāso na vijahitabbo’’ti vadanti. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Ettha ca vihārassa nānākulasantakabhāvepi avippavāsasīmāparicchedabbhantare sabbattha cīvaraavippavāsasambhavato tassā padhānattā tattha satthaparihāro na labbhatīti ‘‘vihāraṃ gantvā vasitabba’’nti vuttaṃ. ‘‘Satthasamīpe’’ti idaṃ yathāvuttaṃ abbhantaraparicchedavasena vuttaṃ. Pāḷiyaṃ nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbanti ettha satthahatthapāso gahito.

490. Ekakulassa khetteti aparikkhittaṃ sandhāya vadati.

491-4. Vihāro nāma upacārasīmā. Tattha yasmiṃ vihāreti tassa antopariveṇādiṃ sandhāya vuttaṃ, ekakulādisantakatā cettha kārāpakānaṃ vasena. Chāyāya phuṭṭhokāsassāti ujukaṃ avakkhittaleḍḍupātabbhantaraṃ sandhāya vadati.

Agamanapatheti tadaheva gantvā nivattetuṃ na sakkuṇeyyake samuddamajjhe ye dīpakā, tesūti yojanā. Itarasminti puratthimadisāya cīvare. ‘‘Uposathakāle…pe… vaḍḍhatī’’ti iminā cīvaravippavāsasattabbhantarato samānasaṃvāsāya sattabbhantarasīmāya accantavisadisataṃ dasseti. Tathā hi bahūsu bhikkhūsu ekato nisīditvā samantā sattabbhantaraparicchedesu yathāsakaṃ cīvaraṃ ṭhapetvā pariharantesu ekekassa bhikkhuno nisinnokāsato paṭṭhāya paccekaṃ sattabbhantarassa paricchedo aññamaññavisadiso anekavidho hoti, na eko parisapariyantato paṭṭhāya animitabbattā. Teneva tattha parisavasena vuḍḍhi, hāni vā na hoti, na evaṃ sattabbhantarasīmāya. Sā hi yojanikāyapi parisapariyantatova paṭṭhāya samantā sattabbhantarapaacchinnā ekāva hoti. Teneva sā parisavasena vaḍḍhati, hāyati ca, tasmā aññāva sattabbhantarasīmā añño sattabbhantarato paricchinno cīvaravippavāsaparihāro abbhokāsoti veditabbaṃ. Yañcettha vattabbaṃ, taṃ khandhake sīmākathāyameva (mahāva. 143) vakkhāma.

495. Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Bahigāme ṭhapetvāti apārupitabbatāya vuttaṃ. Vinayakammaṃ kātabbanti uttarāsaṅge ca bahigāme ṭhapitasaṅghāṭiyañca paṭhamaṃ vinayakammaṃ katvā pacchā uttarāsaṅgaṃ nivāsetvā antaravāsake kātabbaṃ. Ettha ca bahigāme ṭhapitassāpi vinayakammavacanato parammukhāpi ṭhitaṃ vissajjituṃ, nissaṭṭhaṃ dātuñca vaṭṭatīti veditabbaṃ. Daharānaṃ gamane saussāhattā ‘‘nissayo pana na paṭippassambhatī’’ti vuttaṃ. Muhuttaṃ…pe… paṭippassambhatīti saussāhatte gamanassa upacchinnattā vuttaṃ. Tesaṃ pana purāruṇāva uṭṭhahitvā saussāhena gacchantānaṃ aruṇe antarā uṭṭhitepi na paṭippassambhati ‘‘yāva aruṇuggamanā sayantī’’ti vuttattā. Teneva ‘‘gāmaṃ pavisitvā…pe… na paṭippassambhatī’’ti vuttaṃ. Aññamaññassa vacanaṃ aggahetvātiādimhi saussāhattā gamanakkhaṇe paṭippassaddhi na vuttā. Dhenubhayenāti taruṇavacchagāvīnaṃ abhidhāvitvā siṅgena paharaṇabhayena. Nissayo ca paṭippassambhatīti ettha dhenubhayādīhi ṭhitānaṃ yāva bhayavūpasamā ṭhātabbato ‘‘antoaruṇeyeva gamissāmī’’ti niyametuṃ asakkuṇeyyattā vuttaṃ. Yattha pana evaṃ niyametuṃ sakkā, tattha antarāruṇe uggatepi nissayo na paṭippassambhati bhesajjatthāya gāmappaviṭṭhadaharānaṃ viya. Antosīmāyaṃ gāmanti avippavāsasīmāsammutito pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmañca gāmūpacārañca ṭhapetvā sammannitabbato. Paviṭṭhānanti ācariyantevāsikānaṃ visuṃ visuṃ gatānaṃ avippavāsasīmattā neva cīvarāni nissaggiyāni honti, saussāhatāya nissayo na paṭippassambhati. Antarāmaggeti dhammaṃ sutvā āgacchantānaṃ antarāmagge.

‘‘Idha apaccuddharaṇa’’nti iminā adhiṭṭhānavikappanāni viya paccuddharaṇampi kāyena vā vācāya vā kattabbanti dasseti. Kāyavācāhi kattabbassa akaraṇatoti idaṃ kāyavācāsamuṭṭhānaṃ vuttaṃ. Adhiṭṭhitaticīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497. Tatiye pāḷiyaṃ cīvarapaccāsā nikkhipitunti cīvarapaccāsāya satiyā nikkhipitunti attho. Niṭṭhitacīvarasmiṃ bhikkhunāti ettha dutiyakathine viya sāmivaseneva karaṇavacanassa attho veditabbo.

499-500. Tuyhaṃ dammīti dinnanti ‘‘tuyhaṃ, bhante, akālacīvaraṃ dammī’’ti evaṃ dinnaṃ, etampi kāle ādissa dinnaṃ nāma hotīti adhippāyo. Idaṃ pana aṭṭhakathāvacanaṃ, pāḷiyaṃ ‘‘kālepi ādissa dinna’’nti idañca ‘‘akālacīvara’’nti vacanasāmaññato labbhamānaṃ sabbampi dassetuṃ atthuddhāravasena vuttaṃ paṭhamaaniyate sotassa raho viya. Saṅghassa hi kālepi ādissa dinnaṃ akāle uppannacīvaraṃ viya sammukhībhūtehi vutthavassehi, avutthavassehi ca sabbehipi bhājetabbatāsāmaññena akālacīvaraṃ nāma hotīti dassanatthaṃ atthuddhāravasena pāḷiyaṃ ‘‘kālepi ādissa dinna’’nti vuttaṃ, na pana ‘‘tato bhājetvā laddhacīvarampi akāle laddhacīvarampi vutthavassānaṃ ekamāsaparihāraṃ, pañcamāsaparihāraṃ vā na labhati, paccāsācīvare asati dasāhaparihārameva labhatī’’ti dassanatthaṃ vuttaṃ, aṭṭhakathāyampi ‘‘ādissa dinna’’nti vacanasāmaññato labbhamānaṃ sabbaṃ atthuddhāravasena dassetuṃ ‘‘ekapuggalassa vā idaṃ tuyhaṃ dammīti dinna’’nti vuttaṃ, na pana tathāladdhaṃ vā akāle laddhaṃ vā anatthatakathinānaṃ dasāhabbhantare adhiṭṭhātabbanti dassetunti veditabbaṃ itarathā pāḷiaṭṭhakathāhi virujjhanato. Tathā hi accekacīvarasikkhāpade akāle uppannampi accekacīvaraṃ ‘‘yāvacīvarakālasamayaṃ nikkhipitabba’’nti (pārā. 648) vuttaṃ, tassa aṭṭhakathāyañca ‘‘pavāraṇamāsassa juṇhapakkhapañcamiyaṃ uppannassa accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā ca parihāro vutto, tameva parihāraṃ sandhāya ‘chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā’ti (pārā. aṭṭha. 2.646-649) vuttaṃ. Tasmā kālepi akālepi ca yathātathā laddhaṃ atirekacīvaraṃ vutthavassānaṃ ekamāsaṃ, pañcamāsaṃ vā yathārahaṃ parihāraṃ labhati evāti gahetabbaṃ.

Evaṃ pana avatvā padabhājanaṃ vuttanti sambandho. Tattha evanti yaṃ aṭṭhakathāyaṃ ‘‘tato ce uttarī’’ti imassa māsaparamato uttarīti attho vutto, taṃ parāmasati. Padabhājaniyaṃ evamatthaṃ avatvā aññathā attho vuttoti adhippāyo. Tāva uppannaṃ paccāsācīvaranti paccattavacanaṃ. ‘‘Mūlacīvara’’nti idaṃ upayogavacanaṃ. Attano gatikaṃ karotīti anantarā dutiyadivasādīsu uppannaṃ paccāsācīvaraṃ māsaparamaṃ mūlacīvaraṃ ṭhapetuṃ adatvā attano dasāhaparamatāya eva patiṭṭhāpetīti attano gatikaṃ karotīti. Tato uddhaṃ mūlacīvaranti ettha pana mūlacīvaranti paccattavacanaṃ. Tañhi vīsatimadivasato uddhaṃ dvāvīsatimadivasādīsu uppannaṃ paccāsācīvaraṃ attanā saddhiṃ ekato sibbetvā ghaṭitaṃ dasāhaparamaṃ gantuṃ adatvā navāhaparamatādivasena attano gatikaṃ karoti, ekato asibbetvā visuṃ ṭhapitaṃ pana paccāsācīvaraṃ dasāhaparamameva.

Pāḷiyaṃ dasāhāti dasāhena. Ekādase uppannetiādīsu ekādasāhe uppannetiādinā attho, ayameva vā pāṭho gahetabbo. Ekavīse uppanne…pe… navāhā kāretabbantiādi paccāsācīvarassa uppannadivasaṃ ṭhapetvā vuttaṃ. Teneva ‘‘tiṃse…pe… tadaheva adhiṭṭhātabba’’nti vuttaṃ. ‘‘Aññaṃ paccāsācīvaraṃ…pe… kāretabba’’nti idaṃ satiyā eva paccāsāya vuttaṃ. Sace pana ‘‘ito paṭṭhāya cīvaraṃ na labhissāmī’’ti icchitaṭṭhānato paccāsāya upacchinnāya aññatthāpi yena kenaci upāyena paccāsaṃ uppādeti, mūlacīvaraṃ na adhiṭṭhātabbaṃ, sabbathā paccāsāya upacchinnāya dasāhātikkantaṃ mūlacīvaraṃ tadaheva adhiṭṭhātabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ visabhāgaṃ sandhāya vadati. Aññamaññanti aññaṃ aññaṃ, ayameva vā pāṭho. Aṅgaṃ panettha paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503-5. Catutthe pāḷiyaṃ bhattavissagganti bhattassa udare vissajjanaṃ, pavesanaṃ ajjhoharaṇaṃ bhattakiccanti attho, bhojanapariyosānena bhattassa vissajjanantipi vadanti. Tattha nāma tvanti so nāma tvaṃ, tāya nāma tvanti vā attho. Pitā ca mātā ca pitaro, pitūnaṃ pitā ca mātā ca pitāmahā, te eva yugaḷaṭṭhena yugo, tasmā yāva sattamā pitāmahayugā pitāmahāvaṭṭāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇena mātāmaho ca pitāmahī mātāmahī ca gahitāva honti. Sattamayugato paraṃ ‘‘aññātakā’’ti veditabbaṃ. ti bhikkhunī. Pitu mātā pitāmahī, mātu pitā mātāmaho.

Payoge payoge bhikkhussa dukkaṭanti ‘‘dhovā’’ti āṇāpanavācāya ekāya eva tadanuguṇassa sabbassāpi payogassa āṇattattā vuttaṃ.

506. Tadavinābhāvato dhovanassa ‘‘kāyavikāraṃ katvā’’ti ca ‘‘antodvādasahatthe’’ti ca vuttattā kāyena dhovāpetukāmataṃ appakāsetvā dānakhipanapesanādiṃ karontassa ca dvādasahatthaṃ upacāraṃ muñcitvā bahi ṭhatvā kāyavācāhi āṇāpetvā khipanapesanādiṃ karontassa ca anāpatti eva.

Ekena vatthunāti paṭhamakatena. Pañcasatāni pamāṇaṃ etāsanti pañcasatā. Bhikkhubhāvato parivattaliṅgāpi bhikkhunī bhikkhūnaṃ santike ekatoupasampannā eva.

507. Tāvakālikaṃ gahetvāti attanā katipāhaṃ pārupanādiatthāya tāvakālikaṃ yācitvā. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovāpanādīni cāti imānettha tīṇi aṅgāni.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508. Pañcame apaññatte sikkhāpadeti gaṇamhā ohīyanasikkhāpade (pāci. 691-692) apaññatte. Koṭṭhāsasampattīti kesādipañcakoṭṭhāsānaṃ kalyāṇatā. Hatthataleyeva dassetvāti hatthatalato sesakāyassa adassanaṃ dīpeti.

510. Vihatthatāyāti vihatatāya, amissitatāya apaṭisaraṇatāyāti attho. Tenāha ‘‘samabhitunnattā’’ti, byadhitattāti attho. Parivattetabbaṃ parivattaṃ, tadeva pārivattakaṃ, parivattetvā diyyamānanti attho.

Purimasikkhāpade viya idha dvādasahattho upacāraniyamo natthīti āha ‘‘upacāraṃ muñcitvā’’ti. Aññatra pārivattakāti yaṃ antamaso harīṭakakhaṇḍampi datvā vā ‘‘dassāmī’’ti ābhogaṃ katvā vā parivattakaṃ gaṇhāti, taṃ ṭhapetvā. ‘‘Taṃ acittakabhāvena na sametī’’ti iminā ñātibhāvājānanādīsu viya bhikkhunībhāvājānanādivasenāpi acittakataṃ pakāseti.

513-4. Tikañca taṃ pācittiyañcāti tikapācittiyaṃ, pācittiyatikanti attho. Pattatthavikādīti anadhiṭṭhānupagaṃ sandhāya vadati. Ko pana vādo pattatthavikādīsūti mahatiyāpi tāva bhisicchaviyā anadhiṭṭhānupagattā anāpatti, vikappanupagapacchimappamāṇavirahitatāya anadhiṭṭhātabbesu kimeva vattabbanti dasseti. Pattatthavikādīni pana vikappanupagapacchimāni gaṇhituṃ na vaṭṭati eva. Paṭiggahaṇaṃ kiriyā, aparivattanaṃ akiriyā. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515. Chaṭṭhe paṭu eva paṭṭo. Pāḷiyaṃ dhammanimantanāti samaṇesu vattabbācāradhammamattavasena nimantanā, dātukāmatāya katanimantanā na hotīti attho. Teneva ‘‘viññāpessatī’’ti vuttaṃ. Aññātakaappavāritato hi viññatti nāma hoti.

517. ‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti iminā bhūtagāmavikopanaṃ anuññātanti āha ‘‘neva bhūtagāmapātabyatāyā’’tiādi. Paṭhamaṃ suddhacittena liṅgaṃ gahetvā pacchā laddhiṃ gaṇhantopi titthiyapakkantako evāti āha ‘‘nivāsetvāpi laddhi na gahetabbā’’ti.

Yaṃ āvāsaṃ paṭhamaṃ upagacchatīti etthāpi vihāracīvarādiatthāya pavisantenapi tiṇādīhi paṭicchādetvāva gantabbaṃ, na tveva naggena āgantabbanti sāmaññato dukkaṭassa vuttattā. Cimilikāhīti paṭapilotikāhi. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena. Paribhogajiṇṇanti yathā taṃ cīvaraṃ paribhuñjiyamānaṃ obhaggavibhaggatāya asāruppaṃ hoti, evaṃ jiṇṇaṃ.

521. Aññassatthāyāti etthāpi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattati evāti āha ‘‘attano ñātakapavārite’’tiādi. Idha pana aññassa acchinnanaṭṭhacīvarassa atthāya aññātakaappavārite viññāpentassa nissaggiyena anāpattīti attho gahetabbo, itarathā ‘‘ñātakānaṃ pavāritāna’’nti iminā viseso na bhaveyya. Teneva anantarasikkhāpade vakkhati ‘‘aṭṭhakathāsu pana ñātakaparivātaṭṭhāne…pe… pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti (pārā. aṭṭha. 2.526) ca ‘‘yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘aññassatthāyā’ti na vutta’’nti (pārā. aṭṭha. 2.526) ca. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya paṭilābhoti imānettha cattāri aṅgāni.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522-524. Sattame pāḷiyaṃ paggāhikasālanti dussāpaṇaṃ. Tañhi vāṇijakehi dussāni paggahetvā dassanaṭṭhānatāya ‘‘paggāhikasālā’’ti vuccati. Assa cīvarassāti sāditabbacīvarassa. ‘‘Ticīvarikenā’’ti iminā acchinnaticīvarato aññassa vihārādīsu nihitassa cīvarassa abhāvaṃ dasseti. Yadi bhaveyya, viññāpetuṃ na vaṭṭeyya. Tāvakālikaṃ nivāsetvā attano cīvaraṃ gāhetabbaṃ, tāvakālikampi alabhantassa bhūtagāmavikopanaṃ katvā tiṇapaṇṇehi chadanaṃ viya viññāpanampi vaṭṭati eva. Aññenāti acchinnaasabbacīvarena. Dve naṭṭhānīti adhikārato vuttaṃ ‘‘dve sāditabbānī’’ti.

526. Pāḷiyā na sametīti ‘‘anāpatti ñātakānaṃ pavāritāna’’nti imāya pāḷiyā na sameti tatuttariviññāpanaāpattippasaṅge eva vuttattā. ‘‘Aññassatthāyāti na vutta’’nti idaṃ aññassatthāya tatuttari viññāpane nissaggiyaṃ pācittiyaṃ hotīti imamatthaṃ dīpeti, tañca pācittiyaṃ yesaṃ atthāya viññāpeti, tesaṃ vā siyā, viññāpakasseva vā, na tāva tesaṃ tehi aviññāpitattā, nāpi viññāpakassa attānaṃ uddissa aviññāpitattā. Tasmā aññassatthāya viññāpentassāpi nissaggiyaṃ pācittiyaṃ na dissati. Pāḷiyaṃ pana imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘‘aññassatthāyā’’ti anāpattivāre na vuttanti vadanti, tañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Tatuttaricīvaratā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

528-531. Aṭṭhame yo kattāti dāyakaṃ sandhāya vuttaṃ. Paṭo eva paṭako. ‘‘Appagghaṃ cetāpetī’’ti idaṃ nissaggiyapācittiyā anāpattiṃ sandhāya vuttaṃ, viññattipaccayā pana dukkaṭameva. ‘‘Pubbe appavārito’’ti hi sutte viññattikāraṇaṃ vuttaṃ. Mātikāṭṭhakathāyampi ‘‘cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgānī’’ti (kaṅkhā. aṭṭha. upakkhaṭasikkhāpada) aññātakaviññattitā pakāsitā, keci pana ‘‘dāyakena dātukāmomhīti attano santike avuttepi yadagghanakaṃ so dātukāmo, tadagghanakaṃ āharāpetuṃ vaṭṭati evā’’ti vadanti, taṃ rājasikkhāpadaṭṭhakathāyapi na sameti, dūtena vā dāyakena vā ‘‘āyasmantaṃ uddissa cīvaracetāpannaṃ ābhata’’nti ārocitepi mukhavevaṭiyakappiyakārakādīnaṃ santikā āharāpanassa tattha paṭikkhittattā. Vuttañhi tattha ‘‘ime dve aniddiṭṭhakappiyakārakā nāma, etesu aññātakaappavāritesu viya paṭipajjitabbaṃ…pe… na kiñci vattabbā. Desanāmattameva cetaṃ ‘dūtena cīvaracetāpannaṃ pahiṇeyyā’ti sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesupi eseva nayo’’ti. Mukhavevaṭiyakappiyakārakādayo hi dāyakena pariccattepi vatthumhi ‘‘asukassa santike cīvarapiṇḍapātādiṃ gaṇhathā’’ti aniddiṭṭhattā eva ‘‘na kiñci vattabbā’’ti vuttaṃ, na pana tassa vatthuno mukhavevaṭiyādīnaṃ santakattā, tasmā idhāpi dāyakena vā dūtena vā ‘‘yaṃ icchatha, taṃ vadathā’’ti appavāritassa vadato dukkaṭameva. Agghavaḍḍhanakanti cīvare agghavaḍḍhanakaṃ nissāya pavattaṃ idaṃ sikkhāpadaṃ, na piṇḍapātādīsu tesu agghavaḍḍhanassa dukkaṭamattattā, paṇītapiṇḍapāte suddhikapācittiyattā cāti gahetabbaṃ. Teneva ‘‘cīvare bhiyyokamyatā’’ti aṅgaṃ vuttaṃ.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

533. Navame pāḷiyaṃ paccekacīvaracetāpannāti paccekaṃ niyametvā cīvaracetāpannā, ekekena visuṃ visuṃ niyamitā cīvaracetāpannāti attho. Ubhova santā ekenāti ubho ekatova santā, ubho ekato hutvāti attho.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

537. Dasame ‘‘ajjaṇho’’ti ‘‘ajja no’’ti vattabbe ha-kārāgamaṃ, na-kārassa ca ṇa-kāraṃ katvā vuttoti āha ‘‘ajja ekadivasaṃ amhāka’’nti.

538-9. Yaṃ vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ, sace hi ‘idaṃ itthannāmassa bhikkhuno dehī’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā’’ti, taṃ nissaggiyavatthudukkaṭavatthubhūtaṃ akappiyacīvaracetāpannaṃ ‘‘asukassa bhikkhuno dehī’’ti evaṃ āgamanasuddhiyā asati, sikkhāpade āgatanayena dūtavacane ca asuddhe sabbathā paṭikkhepo eva kātuṃ vaṭṭati, na pana ‘‘cīvarañca kho mayaṃ paṭiggaṇhāmā’’ti vattuṃ, tadanusārena na veyyāvaccakarañca niddisituṃ āgamanadūtavacanānaṃ ubhinnaṃ asuddhattā. Pāḷiyaṃ āgatanayena pana āgamanasuddhiyā sati dūtavacane asuddhepi sikkhāpade āgatanayena sabbaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tena ca yathā dūtavacanāsuddhiyampi āgamane suddhe veyyāvaccakarampi niddisituṃ vaṭṭati, evaṃ āgamanāsuddhiyampi dūtavacane suddhe vaṭṭati evāti ayamattho atthato siddhova hoti, ubhayasuddhiyaṃ vattabbameva natthīti ubhayāsuddhipakkhameva sandhāya mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) ‘‘kappiyakārakopi niddisitabbo na bhaveyyā’’ti vuttanti veditabbaṃ.

Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. 2.537-539) ‘‘āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissatī’’tiādi vuttaṃ, taṃ mātikāṭṭhakathāvacanassa adhippāyaṃ asallakkhetvā vuttaṃ yathāvuttanayena āgamanasuddhiādinā sappayojanattā. Yo panettha ‘‘mūlasāmikena kappiyavohāravasena, pesitassa dūtassa akappiyavohāravasena ca vadatopi kappiyakārako niddisitabbo bhaveyyā’’ti aniṭṭhappasaṅgo vutto, so aniṭṭhappasaṅgo eva na hoti abhimatattā. Tathā hi sikkhāpade eva ‘‘paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti akappiyavohārena vadato dūtassa kappiyena kammena veyyāvaccakaro niddisitabbo vutto āgamanassa suddhattā, āgamanassāpi asuddhiyaṃ pana kappiyenāpi kammena veyyāvaccakaro na niddisitabboti attheva āgamanassa suddhiasuddhīsu payojanaṃ. Kathaṃ pana dūtavacanena āgamanasuddhi viññāyatīti? Nāyaṃ bhāro. Dūtena hi akappiyavohāreneva vutte eva āgamanasuddhi gavesitabbā, na itarathā, tattha ca tassa vacanakkamena pucchitvā ca yuttiādīhi ca sakkā viññātuṃ. Idhāpi hi sikkhāpade ‘‘cīvaracetāpannaṃ ābhata’’nti dūtavacaneneva cīvaraṃ kiṇitvā dātuṃ pesitabhāvo viññāyati. Yadi hi sabbathā āgamanasuddhi na viññāyati, paṭikkhepo eva kattabboti.

Pāḷiyañca ‘‘cīvarañca kho mayaṃ paṭiggaṇhāmā’’tiādi dūtavacanassa akappiyattepi āgamanasuddhiyā sati paṭipajjanavidhidassanatthaṃ vuttaṃ. ‘‘Eso kho…pe… na vattabbo ‘tassa dehī’’’tiādi akappiyavatthusādiyanaparimocanatthaṃ vuttaṃ. ‘‘Saññatto’’tiādi ‘‘evaṃ dūtena puna vutte eva codetuṃ vaṭṭati, na itarathā’’ti dassanatthaṃ vuttaṃ. ‘‘Na vattabbo ‘dehi me cīvaraṃ…pe… cetāpehi me cīvara’’’nti idaṃ dūtenābhatarūpiyaṃ paṭiggahetuṃ attanā niddiṭṭhakappiyakārakattāva ‘‘dehi me cīvaraṃ…pe… cetāpehi me cīvara’’nti vadanto rūpiyassa pakatattā tena rūpiyena parivattetvā ‘‘dehi cetāpehī’’ti rūpiyasaṃvohāraṃ samāpajjanto nāma hotīti taṃ dosaṃ dūrato parivajjetuṃ vuttaṃ rūpiyapaṭiggahaṇena saṅghamajjhe nissaṭṭharūpiye viya. Vuttañhi tattha ‘‘na vattabbo imaṃ vā imaṃ vā āharā’’ti. Tasmā na idaṃ viññattidosaṃ parivajjetuṃ vuttanti veditabbaṃ, ‘‘attho me, āvuso, cīvarenā’’tipi avattabbatāpasaṅgato, teneva dūtaniddiṭṭhesu rūpiyasaṃvohārasaṅkābhāvato aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbanti vuttaṃ. Tatthāpi ‘‘dūtena ṭhapitarūpiyena cetāpetvā cīvaraṃ āharāpehī’’ti avatvā kevalaṃ ‘‘cīvaraṃ āharāpehī’’ti evaṃ āharāpetabbanti adhippāyo gahetabbo. Ṭhānaṃ bhañjatīti ettha ṭhānanti ṭhitiyā ca kāraṇassa ca nāmaṃ, tasmā āsane nisīdanena ṭhānampi kuppati, āgatakāraṇampi tesaṃ na viññāyati. Ṭhitaṃ pana akopetvā āmisapaṭiggahaṇādīsu āgatakāraṇameva bhañjati, na ṭhānaṃ. Tenāha ‘‘āgatakāraṇaṃ bhañjatī’’ti. Keci pana ‘‘āmisapaṭiggahaṇādinā ṭhānampi bhañjatī’’ti vadanti, taṃ aṭṭhakathāya na sameti.

Yatassa cīvaracetāpannantiādi yena attanā veyyāvaccakaro niddiṭṭho, cīvarañca anipphāditaṃ, tassa kattabbavidhidassanaṃ. Evaṃ bhikkhunā vatthusāmikānaṃ vutte te codetvā denti, vaṭṭati ‘‘sāmikā codetvā dentī’’ti anāpattiyaṃ vuttattā. Tena ca yo sayaṃ acodetvā upāsakādīhi pariyāyena vatvā codāpeti, tesu sattakkhattumpi codetvā cīvaraṃ dāpentesu tassa anāpatti siddhā hoti sikkhāpadassa anāṇattikattā.

Kenaci aniddiṭṭho attano mukheneva byāvaṭabhāvaṃ veyyāvaccakarattaṃ patto mukhavevaṭiko. ‘‘Avicāretukāmatāyā’’ti iminā vijjamānampi dātuṃ anicchantā ariyāpi vañcanādhippāyaṃ vinā vohārato natthīti vadantīti dasseti. Bhesajjakkhandhake meṇḍakaseṭṭhivatthumhi (mahāva. 299) vuttaṃ ‘‘santi, bhikkhave’’tiādivacanameva (mahāva. 299) meṇḍakasikkhāpadaṃ nāma. Kappiyakārakānaṃ hattheti dūtena niddiṭṭhakappiyakārake sandhāya vuttaṃ, na pana bhikkhunā niddiṭṭhe, aniddiṭṭhe vāti. Tenāha ‘‘ettha ca codanāya pamāṇaṃ natthī’’tiādi.

Sayaṃ āharitvā dadantesūti sambandho. ‘‘Piṇḍapātādīnaṃ atthāyā’’ti iminā cīvaratthāyeva na hotīti dasseti. ‘‘Eseva nayo’’ti iminā vatthusāminā niddiṭṭhakappiyakārakabhedesupi piṇḍapātādīnampi atthāya dinne ca ṭhānacodanādi sabbaṃ heṭṭhā vuttanayeneva kātabbanti dasseti.

‘‘Saṅghaṃ vā…pe… anāmasitvā’’ti vuttattā ‘‘saṅghassa vihāratthāya demā’’tiādinā āmasitvā vadantesu paṭikkhipitabbameva. ‘‘Saṅgho sampaṭicchatī’’ti idaṃ ukkaṭṭhavasena vuttaṃ, gaṇādīsupi saṅghassatthāya sampaṭicchantesupi paṭiggahaṇepi paribhogepi dukkaṭameva. Sāratthadīpaniyaṃ ‘‘paṭiggahaṇe pācittiya’’nti (sārattha. ṭī. 2.537-539) vuttaṃ, taṃ na yuttaṃ saṅghacetiyādīnaṃ atthāya dukkaṭassa vuttattā. Codetīti tassa dosābhāvaṃ ñatvāpi kodhena vā lobhena vā bhaṇḍadeyyanti codeti. So eva hi musāvādādipaccayā pācittiyadukkaṭādiāpattīhi sāpattiko hoti, gīvātisaññāya pana vatvā niddosabhāvaṃ ñatvā viramantassa natthi āpatti.

Taḷākaṃ khette paviṭṭhattā ‘‘na sampaṭicchitabba’’nti vuttaṃ. Cattāro paccaye saṅgho paribhuñjatūti deti, vaṭṭatīti ettha ‘‘bhikkhusaṅghassa catupaccayaparibhogatthāya taḷākaṃ dammī’’ti vā ‘‘bhikkhusaṅgho cattāro paccaye paribhuñjituṃ taḷākaṃ dammī’’ti vā ‘‘ito taḷākato uppanne cattāro paccaye dammī’’ti vā vattumpi vaṭṭati, idañca saṅghassa paribhogatthāya diyyamānaññeva sandhāya vuttaṃ, puggalassa pana evampi dinnaṃ taḷākakhettādi na vaṭṭati. Suddhacittassa pana udakaparibhogatthaṃ kūpapokkharaṇīādayo vaṭṭanti. ‘‘Saṅghassa taḷākaṃ atthi, taṃ katha’’nti hi ādinā sabbattha saṅghavaseneva vuttaṃ. Hattheti vase.

‘‘Ṭhapethāti vutte’’ti idaṃ sāmīcivasena vuttaṃ, avuttepi ṭhapentassa doso natthi. Tenāha ‘‘udakaṃ vāretuṃ labbhatī’’ti. Sassakālepi tāsetvā muñcituṃ vaṭṭati, amuñcato pana bhaṇḍadeyyaṃ. Puna detīti acchinditvā puna deti, evampi vaṭṭatīti sambandho. Iminā ‘‘yena kenaci issarena ‘pariccattamidaṃ bhikkhūhi, assāmika’ntisaññāya attanā gahetvā dinnaṃ vaṭṭatī’’ti dasseti. Kappiyavohārepi vinicchayaṃ vakkhāmāti pāṭhaseso.

Udakavasenāti udakaparibhogatthaṃ. ‘‘Suddhacittāna’’nti idaṃ sahatthena ca akappiyavohārena ca karonte sandhāya vuttaṃ. Sassasampādanatthanti evaṃ asuddhacittānampi pana sayaṃ akatvā kappiyavohārena āṇāpetuṃ vaṭṭati eva. ‘‘Kappiyakārakaṃ ṭhapetuṃ na vaṭṭatī’’ti idaṃ sahatthādinā katataḷākattā ‘‘asāruppa’’nti vuttaṃ, ṭhapentassa, pana taṃ paccayaṃ paribhuñjantassapi vā saṅghassa āpatti na viññāyati, aṭṭhakathāpamāṇena vā ettha āpatti gahetabbā. Lajjibhikkhunāti lajjināpi, pageva alajjinā mattikuddharaṇādīsu kārāpitesūti adhippāyo. Navasasseti akatapubbe kedāre. ‘‘Kahāpaṇe’’ti iminā dhaññuṭṭhāpane tasseva akappiyanti dasseti, dhaññuṭṭhāpane cassa payogepi dukkaṭameva, na kahāpaṇuṭṭhāpane viya.

‘‘Kasatha vapathā’’ti vacane sabbesampi akappiyaṃ siyāti āha ‘‘avatvā’’ti. Ettako nāma bhāgoti ettha ettako kahāpaṇoti idampi sandhāya vadati. Tathā vuttepi hi tadā kahāpaṇānaṃ avijjamānattā āyatiṃ uppannaṃ aññesaṃ vaṭṭati eva. Tenāha ‘‘tasseva taṃ akappiya’’nti. Tassa pana sabbapayogesu, paribhogesupi dukkaṭaṃ. Keci pana ‘‘dhaññaparibhoge eva āpatti, na pubbapayoge’’ti vadanti, taṃ na yuttaṃ, yena minanarakkhaṇādipayogena pacchā dhaññaparibhoge āpatti hoti, tassa payogassa karaṇe anāpattiyā ayuttattā. Pariyāyakathāya pana sabbattha anāpatti. Teneva ‘‘ettakehi vīhīhi idañcidañca āharathā’’ti niyamavacane akappiyaṃ vuttaṃ, kahāpaṇavicāraṇepi eseva nayo. Vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthīti vattabbantiādivacanañcettha sādhakaṃ.

Vanaṃ dammi…pe… vaṭṭatīti ettha nivāsaṭṭhānattā puggalassāpi suddhacittena gahetuṃ vaṭṭati. Sīmaṃ demāti vihārasīmādisādhāraṇavacanena vuttattā ‘‘vaṭṭatī’’ti vuttaṃ.

‘‘Veyyāvaccakara’’ntiādinā vuttepi puggalassapi dāsaṃ gahetuṃ vaṭṭati ‘‘anujānāmi, bhikkhave, ārāmika’’nti (pārā. 619; mahāva. 270) visesetvā anuññātattā, tañca kho pilindavacchena gahitaparibhuttakkamena, na gahaṭṭhānaṃ dāsaparibhogakkamena. Khettādayo pana sabbe saṅghasseva vaṭṭanti pāḷiyaṃ puggalikavasena gahetuṃ ananuññātattāti daṭṭhabbaṃ. Vihārassa demāti saṅghikavihāraṃ sandhāya vuttaṃ, ‘‘khettavatthupaṭiggahaṇā paṭivirato hotī’’tiādinā (dī. ni. 1.10, 194) suttantesu āgatapaṭikkhepo bhagavatā āpattiyāpi hetubhāvena katoti bhagavato adhippāyaṃ jānantehi saṅgītimahātherehi khettapaṭiggahaṇādinissito ayaṃ sabbopi pāḷimuttavinicchayo vuttoti gahetabbo. Kappiyakārakassa niddiṭṭhabhāvo, dūtena appitatā, tatuttari vāyāmo, tena paṭilābhoti imānettha cattāri aṅgāni.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542. Dutiyassa paṭhame pāḷiyaṃ kosiyakāraketi kosakārakapāṇānaṃ kosato nibbattattā kosiyena suttena vatthādiṃ karonte. Saṅghātanti vināsaṃ.

544. ‘‘Avāyima’’nti vuttattā vāyitvā karaṇe anāpatti. Missetvāti eḷakalomehi missetvā. Paṭilābhenāti pariniṭṭhānena ‘‘pariyosāpeti, nissaggiya’’nti (pārā. 545) vuttattā, kosiyamissakatā, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

547-552. Dutiyañca tatiyañca uttānameva. Tattha pana odātādimissakasaññāya suddhakāḷakānaññeva santhatassa karaṇavasena cettha dvebhāgato adhikesu suddhakāḷakesu anadhikasaññāya santhatassa karaṇavasena ca acittakatā veditabbā.

4. Chabbassasikkhāpadavaṇṇanā

557. Catutthe hada karīsussagge, miha secaneti dhātuatthaṃ sandhāyāha ‘‘vaccampi passāvampi karontī’’ti. Ūnakachabbassesu atirekachabbassasaṅkitādivasenettha acittakatā veditabbā.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565. Pañcame tattha sandississatīti sakāya katikāya ayuttakāritāvasena viññūhi sandississatīti attho. Araññakaṅgādīni tīṇi pāḷiyaṃ senāsanādipaccayattayassa ādiaṅgavasena vuttāni, sesānipi te samādiyiṃsu evāti veditabbaṃ.

566. Pihayantāti patthayantā. Santhatassa avāyimattā, senāsanaparikkhārattā ca cīvaratā, adhiṭṭhātabbatā ca natthīti āha ‘‘catutthacīvarasaññitāyā’’ti, vipallāsasaññāyāti attho. Keci pana ‘‘idaṃ nisīdanasanthataṃ nāma navasu cīvaresu nisīdanacīvarameva, nāññaṃ. Nisīdanasikkhāpadepi (pāci. 531 ādayo) imasmiṃ sikkhāpade viya ‘nisīdanaṃ nāma sadasaṃ vuccatī’ti ca aṭṭhakathāyañcassa ‘santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī’ti (pāci. aṭṭha. 531) ca vuttattā’’ti vadanti, taṃ na yuttaṃ idha pamāṇaniyamassa avuttattā, santhatassa ca avāyimacīvarattā, adhiṭṭhānupagattābhāvā aṭṭhakathāyaṃ avuttattā ca. Nisīdanacīvaraṃ pana channaṃ cīvarānaṃ khaṇḍapilotikāni pamāṇayuttameva santharitvā santhataṃ viya karonti. Teneva ‘‘santhatasadisa’’nti sadisaggahaṇaṃ kataṃ, tasmā tadeva cīvaraṃ adhiṭṭhānupagañca, na idanti gahetabbaṃ.

567. Sugatavidatthikaṃ anādāya ādiyantisaññāya, sugatavidatthiūne anūnantisaññāya ca vasenettha acittakatā veditabbā. Vitānādīnaññeva atthāya karaṇe anāpattivacanato nipajjanatthāya karotopi āpatti eva. Paribhuñjituṃ na vaṭṭatīti kosiyesu suddhakāḷakānañca vatthūnaṃ akappiyattā vuttaṃ. Teneva pāḷiyaṃ ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 545, 550) tattha tattha vuttaṃ, itaresu pana dvīsu ‘‘anāpattī’’ti vuttaṃ. Tattha catutthe aññassatthāya karaṇepi anāpatti, pañcame tattha dukkaṭanti daṭṭhabbaṃ. Nissaṭṭhadānavacanato pana gahaṇe doso natthi, paribhuñjane ca vijaṭetvā kappiyavasena kate na doso.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

572. Chaṭṭhe pāḷiyaṃ ‘‘addhānamaggappaṭipannassā’’ti idaṃ vatthuvasena vuttaṃ. Nivāsaṭṭhāne laddhānipi tiyojanato paraṃ harituṃ na vaṭṭati eva. Asante hāraketi anurūpato vuttaṃ. Santepi hārake harato natthi doso. Āpattiyevāti anāṇattena haṭattā. Pakkhadvayassapi kāraṇamāha ‘‘saussāhattā’’ti, anuparatagamanicchattāti attho. Suddhacittapakkhasseva kāraṇamāha ‘‘acittakattā’’ti. Na sametīti ‘‘anāpatti, aññaṃ harāpetī’’ti ettakasseva pariharaṇe vuttattā. Agacchanteti ṭhite. Heṭṭhāti bhūmiyā.

575. Taṃ harantassāti paṭhamaṃ paṭilābhaṭṭhānato paṭṭhāya tiyojanato uddhaṃ harantassāti attho. Tathā harantassa hi corehi acchinditvā puna dinnaṭṭhānato tiyojanaṃ harituṃ vaṭṭati. Keci pana ‘‘mātikāṭṭhakathāyaṃ aṅgesu ‘paṭhamappaṭilābho’ti vuttattā dutiyapaṭilābhaṭṭhānato tiyojanātikkamepi anāpattī’’ti vadanti, taṃ na yuttaṃ, dutiyapaṭilābhassāpi paṭilābhaṭṭhāne pavisanato vāsatthāya gamanaṭṭhānato puna gamane viya. Kāyabandhanādīnanti dvipaṭalakāyabandhanādīnaṃ antare pakkhittaṃ pasibbake pakkhittasadisaṃ, na katabhaṇḍanti vuttaṃ, tathā nidhānamukhanti. Akatabhaṇḍatā, paṭhamappaṭilābho, tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

581. Sattame pāḷiyaṃ anāpattivāre aparibhuttaṃ katabhaṇḍaṃ dhovāpetīti ettha paribhuttassa kambalādikatabhaṇḍassa dhovāpanaṃ purāṇacīvaradhovāpanasikkhāpadena āpattikaranti tannivattanatthaṃ ‘‘aparibhuttaṃ katabhaṇḍa’’nti vuttaṃ. Sesamettha uttānatthameva.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Rūpiyasikkhāpadavaṇṇanā

583-4. Aṭṭhame suvaṇṇamayakahāpaṇena kahāpaṇopi rajate eva saṅgayhatīti āha ‘‘sovaṇṇamayo vā’’ti. Rūpiyamayo vāti rajatena rūpaṃ samuṭṭhapetvā katakahāpaṇo. Pākatiko nāma etarahi pakatikahāpaṇo.

Iccetaṃ sabbampīti sikkhāpadena, vibhaṅgena ca vuttaṃ sabbampi nidasseti. Tassa catubbidhaṃ nissaggiyavatthūti imināva sambandho, na pana anantarena ‘‘rajata’’nti padena. Idāni taṃ catubbidhaṃ nissaggiyavatthuṃ sarūpato dassento ‘‘rajata’’ntiādimāha. Tattha kiñcāpi heṭṭhā rajatamāsakova vutto, na kevalaṃ rajataṃ, tathāpi sikkhāpade ‘‘jātarūparajata’’nti padeneva vuttanti tampi dassetuṃ ‘‘rajata’’nti idaṃ visuṃ vuttaṃ. Padabhājane pana mātikāpadeneva siddhattā taṃ avatvā tena saha saṅgayhamānameva dassetuṃ ‘‘rajataṃ nāma kahāpaṇo’’tiādi vuttanti veditabbaṃ. Jātarūpamāsakoti suvaṇṇamayakahāpaṇo. Vuttappabhedoti ‘‘rūpiyamayo vā pākatiko vā’’tiādinā vuttappabhedo. Paṭova paṭako, vatthaṃ. Dukkaṭamevāti paṭiggāhakasseva paṭiggahaṇapaccayā dukkaṭaṃ, paribhoge pana pañcasahadhammikehi paṭiggahitānaṃ dhaññavirahitamuttādīnaṃ kāraṇā uppannapaccayaṃ paribhuñjantānaṃ sabbesampi dukkaṭameva. Keci pana ‘‘dhaññampi pañcasahadhammikehi paṭiggahitaṃ muttādikhettādi viya sabbesampi paribhuñjituṃ na vaṭṭati, kevalaṃ saṅghikabhūmiyaṃ kappiyavohārena ca uppannassa dhaññassa vicāraṇameva sandhāya ‘tassevetaṃ akappiya’nti vutta’’nti vadanti.

Eko sataṃ vā sahassaṃ vātiādi rūpiye heṭṭhimakoṭiyā pavattanākāraṃ dassetuṃ vuttaṃ, na pana ‘‘evaṃ paṭipajjitabbamevā’’ti dassetuṃ. ‘‘Idha nikkhipāhī’’ti vutte uggaṇhāpanaṃ hotīti āha ‘‘idha nikkhipāhīti na vattabba’’nti. Kappiyañca…pe… hotīti yasmā asāditattā tato uppannapaccayā vaṭṭanti, tasmā kappiyaṃ nissāya ṭhitaṃ. Yasmā pana dubbicāraṇāya sati tato uppannampi na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ.

‘‘Na tena kiñci kappiyabhaṇḍaṃ cetāpita’’nti iminā cetāpitaṃ ce, natthi paribhogūpāyo uggahetvā anissaṭṭharūpiyena cetāpitattā. Īdisañhi saṅghamajjhe nissajjanaṃ katvāva chaḍḍetvā pācittiyaṃ desetabbanti dasseti. Keci pana ‘‘yasmā nissaggiyavatthuṃ paṭiggahetvāpi cetāpitaṃ kappiyabhaṇḍaṃ saṅghe nissaṭṭhaṃ kappiyakārakehi nissaṭṭharūpiyaṃ parivattetvā ānītakappiyabhaṇḍasadisaṃ hoti, tasmā vināva upāyaṃ bhājetvā paribhuñjituṃ vaṭṭatī’’ti vadanti, taṃ pattacatukkādikathāya (pārā. aṭṭha. 2.589) na sameti. Tattha rūpiyena parivattitapattassa aparibhogova dassito, na nissajjanavidhānanti. Upanikkhepaṃ ṭhapetvāti kappiyakārakehi vaḍḍhiyā payojanaṃ sandhāya vuttaṃ. Akappiyanti tena vatthunā gahitattā vuttaṃ.

585. ‘‘Patitokāsaṃ asamannāharantenā’’ti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ. Asantasambhāvanāyāti pariyāyādinā abhūtārocanaṃ sandhāya vuttaṃ. Theyyaparibhogoti paccayasāminā bhagavatā ananuññātattā vuttaṃ. Iṇaparibhogoti bhagavatā anuññātampi kattabbaṃ akatvā paribhuñjanato vuttaṃ, tena ca paccayasannissitasīlaṃ vipajjatīti dasseti. Paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Pacchimayāmesu paccavekkhitabbanti yojanā. Iṇaparibhogaṭṭhāne tiṭṭhatīti ettha ‘‘hiyyo yaṃ mayā cīvaraṃ paribhutta’’ntiādināpi atītapaccavekkhaṇā vaṭṭatīti vadanti. Paribhoge paribhogeti udakapatanaṭṭhānato antopavesanesu, nisīdanasayanesu ca. Satipaccayatā vaṭṭatīti paccavekkhaṇasatiyā paccayattaṃ laddhuṃ vaṭṭati. Paṭiggahaṇe ca paribhoge ca paccavekkhaṇāsati avassaṃ laddhabbāti dasseti. Tenāha ‘‘satiṃ katvā’’tiādi. Keci pana ‘‘satipaccayatā paccaye sati bhesajjaparibhogassa kāraṇe satī’’ti evampi atthaṃ vadanti, tesampi paccaye satīti paccayasabbhāvasallakkhaṇe satīti evamattho gahetabbo paccayasabbhāvamattena sīlassa asujjhanato. ‘‘Paribhoge akarontasseva āpattī’’ti iminā pātimokkhasaṃvarasīlassa bhedo dassito, na paccayasannisssisīlassa, tassa atītapaccavekkhaṇāya visujjhanato. Etasmiṃ, pana sesapaccayesu ca iṇaparibhogādivacanena paccayasannissitasīlasseva bhedoti evamimesaṃ nānākaraṇaṃ veditabbaṃ.

Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi visuddhiyo dassetuṃ ‘‘catubbidhā hi suddhī’’tiādimāha. Tattha sujjhati desanādīhi, sodhīyatīti vā suddhi, catubbidhasīlaṃ. Tenāha ‘‘desanāya sujjhanato’’tiādi. Ettha desanāggahaṇena vuṭṭhānampi chinnamūlānaṃ abhikkhutāpaṭiññāpi saṅgahitā. Chinnamūlānampi hi pārājikāpattivuṭṭhānena heṭṭhā parirakkhitaṃ bhikkhusīlaṃ visuddhaṃ nāma hoti, tena tesaṃ maggapaṭilābhopi sampajjati.

Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā. Sattannaṃ sekkhānanti ettha kalyāṇaputhujjanāpi saṅgahitā tesaṃ āṇaṇyaparibhogassa dāyajjaparibhoge saṅgahitattāti veditabbaṃ. Dhammadāyādasuttanti ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādinā (ma. ni. 1.29) pavattaṃ suttaṃ. Tattha mā me āmisadāyādāti evaṃ me-saddaṃ ānetvā attho gahetabbo. Evañhi tathā vuttatthasādhakaṃ hoti.

Lajjinā saddhiṃ paribhogoti dhammāmisavasena missabhāvo. Alajjinā saddhinti etthāpi eseva nayo. ‘‘Ādito paṭṭhāya hi alajjī nāma natthī’’ti iminā diṭṭhadiṭṭhesu āsaṅkā nāma na kātabbā, diṭṭhasutādikāraṇe sati eva kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sace na oramatīti agatigamanena dhammāmisaparibhogato na oramati. ‘‘Āpatti nāma natthī’’ti idaṃ alajjīnaṃ dhammena uppannapaccayaṃ, dhammakammañca sandhāya vuttaṃ. Tesampi hi kuladūsanādisamuppannapaccayaṃ paribhuñjantānaṃ, vaggakammādiṃ karontānañca āpatti eva.

‘‘Dhammiyādhammiyaparibhogo paccayavasena veditabbo’’ti vuttattā heṭṭhā lajjiparibhogo paccayavasena ca ekakammādivasena ca vutto evāti veditabbaṃ. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ codakacuditakabhāve ṭhitā dve alajjino dhammaparibhogampi sandhāya ‘‘ekasambhogaparibhogā hutvā jīvathā’’ti (pārā. aṭṭha. 2.385-386) vuttā tesaṃ aññamaññaṃ dhammāmisaparibhoge virodhābhāvā. Lajjīnameva hi alajjinā saha tadubhayaparibhogā na vaṭṭantīti.

Dhammaparibhogoti ‘‘ekakammaṃ ekuddeso’’tiādinā (pārā. 55, 92, 172) vuttasaṃvāso ceva nissayaggahaṇadānādiko sabbo nirāmisaparibhogo ca veditabbo. ‘‘Na so āpattiyā kāretabbo’’ti vuttattā lajjino alajjipaggahe āpattīti veditabbaṃ. Itaropīti lajjīpi. Tassāpi attānaṃ paggaṇhantassa alajjino, iminā ca lajjino vaṇṇabhaṇanādilābhaṃ paṭicca āmisagarukatāya vā gehasitapemena vā taṃ alajjiṃ paggaṇhanto lajjī sāsanaṃ antaradhāpeti nāmāti dasseti. Evaṃ gahaṭṭhādīsu upatthambhito alajjī balaṃ labhitvā pesale abhibhavitvā nacirasseva sāsanaṃ uddhammaṃ ubbinayaṃ karotīti.

‘‘Dhammaparibhogopi tattha vaṭṭatī’’ti iminā āmisaparibhogato dhammaparibhogova garuko, tasmā ativiya alajjivivekena kātabboti dasseti. ‘‘Dhammānuggahena uggaṇhituṃ vaṭṭatī’’ti vuttattā alajjussannatāya sāsane osakkante, lajjīsu ca appahontesu alajjimpi pakatattaṃ gaṇapūrakaṃ gahetvā upasampadādikaraṇena ceva keci alajjino dhammāmisaparibhogena saṅgahetvā sesālajjigaṇassa niggahena ca sāsanaṃ paggaṇhituṃ vaṭṭati eva.

Keci pana ‘‘koṭiyaṃ ṭhito ganthoti vuttattā ganthapariyāpuṇanameva dhammaparibhogo, na ekakammādi. Tasmā alajjīhipi saddhiṃ uposathādikaṃ kammaṃ kātuṃ vaṭṭati, āpatti natthī’’ti vadanti, taṃ na yuttaṃ, ekakammādīsu bahūsu dhammaparibhogesu alajjināpi saddhiṃ kattabbāvatthāyuttaṃ dhammaparibhogaṃ dassetuṃ idha nidassanavasena ganthasseva samuddhaṭattā. Na hi ekakammādiko vidhi dhammaparibhogo na hotīti sakkā vattuṃ anāmisattā dhammāmisesu apariyāpannassa kassaci abhāvā. Teneva aṭṭhasāliniyaṃ dhammapaṭisandhārakathāyaṃ (dha. sa. aṭṭha. 1351)‘‘kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo…pe… abbhānavuṭṭhānamānattaparivāsā dātabbā, pabbajjāraho pabbājetabbo, upasampadāraho upasampādetabbo…pe… ayaṃ dhammapaṭisandhāro nāmā’’ti evaṃ saṅghakammādipi dhammakoṭṭhāse dassitaṃ. Tesu pana dhammakoṭṭhāsesu yaṃ gaṇapūraṇādivasena alajjino apekkhitvā uposathādi vā tesaṃ santikā dhammuggahaṇanissayaggahaṇādi vā karīyati, taṃ dhammo ceva paribhogo cāti dhammaparibhogoti vuccati, etaṃ tathārūpapaccayaṃ vinā kātuṃ na vaṭṭati, karontassa alajjiparibhogo ca hoti dukkaṭañca. Yaṃ pana alajjisataṃ anapekkhitvā tajjanīyādiniggahakammaṃ vā parivāsādiupakārakammaṃ vā uggahaparipucchādānādi vā karīyati, taṃ dhammo eva, no paribhogo. Etaṃ anurūpānaṃ kātuṃ vaṭṭati, āmisadānaṃ viya āpatti natthi. Nissayadānampi terasasammutidānādi ca vattapaṭivattasādiyanādiparibhogassāpi hetuttā na vaṭṭati.

Yo pana mahāalajjī uddhammaṃ ubbinayaṃ satthu sāsanaṃ karoti, tassa saddhivihārikādīnaṃ upasampadādiupakārakammampi uggahaparipucchādānādi ca kātuṃ na vaṭṭati, āpatti eva hoti, niggahakammameva kātabbaṃ. Teneva alajjipaggahopi paṭikkhitto. Dhammāmisaparibhogavivajjanenāpi hi dummaṅkūnaṃ puggalānaṃ niggaho adhippeto, so ca pesalānaṃ phāsuvihārasaddhammaṭṭhitivinayānuggahādiatthāya etadatthattā sikkhāpadapaññattiyā. Tasmā yaṃ yaṃ dummaṅkūnaṃ upatthambhāya pesalānaṃ aphāsuvihārāya saddhammaparihānādiatthāya hoti, taṃ sabbampi paribhogo vā hotu aparibhogo vā kātuṃ na vaṭṭati, evaṃ karontā sāsanaṃ antaradhāpenti, āpattiñca āpajjanti. Dhammāmisaparibhogesu cettha alajjīhi ekakammādidhammaparibhogo eva pesalānaṃ aphāsuvihārasaddhammaparihānādiatthāya hoti, na tathā āmisaparibhogo. Na hi alajjīnaṃ paccayaparibhogamattena pesalānaṃ aphāsuvihārādi hoti, yathāvuttadhammaparibhogena pana hoti, tapparivajjanena ca phāsuvihārādayo. Tathā hi katasikkhāpadavītikkamā alajjipuggalā uposathādīsu paviṭṭhā ‘‘tumhe kāyadvāre, vacīdvāre ca vītikkamaṃ karothā’’tiādinā bhikkhūhi vattabbā honti, yathā vinayañca atiṭṭhantā saṅghato bahikaraṇādivasena suṭṭhu niggahetabbā, tathā akatvā tehi saha saṃvasantāpi alajjinova honti ‘‘ekopi alajjī alajjisatampi karotī’’tiādivacanato (pārā. aṭṭha. 2.585). Yadi hi te evaṃ na niggahitā siyuṃ, saṅghe kalahādiṃ vaḍḍhetvā uposathādisāmaggīkammapaṭibāhanādinā pesalānaṃ aphāsuṃ katvā kamena te devadattavajjiputtakādayo viya parisaṃ vaḍḍhetvā attano vippaṭipattiṃ dhammato vinayato dīpentā saṅghabhedādimpi katvā nacirasseva sāsanaṃ antaradhāpeyyuṃ, tesu pana saṅghato bahikaraṇādivasena niggahitesu sabbopāyaṃ upaddavo na hoti. Vuttañhi –

‘‘Dussīlapuggale nissāya uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti…pe… dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharantī’’ti (pārā. aṭṭha. 1.39).

Tasmā ekakammādidhammaparibhogova āmisaparibhogatopi ativiya alajjivivekena kātabbo, āpattikaro ca saddhammaparihānihetuttāti veditabbaṃ.

Apica uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattantīti evaṃ alajjīhi saddhiṃ saṅghakammākaraṇassa aṭṭhakathāyaṃ pakāsitattāpi cetaṃ sijjhati, tathā parivattaliṅgassa bhikkhuno bhikkhunupassayaṃ gacchantassa paṭipattikathāyaṃ ‘‘ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati…pe… alajjiniyo honti, saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ labbhatī’’ti evaṃ alajjinīsu dutiyikāgahaṇādīsu saṃvāsāpattiparihārāya nadīpāragamanādigarukāpattiṭṭhānānaṃ anuññātattā tatopi alajjisaṃvāsāpatti eva saddhammaparihānihetuto garukatarāti viññāyati. Na hi lahukāpattiṭṭhānaṃ, anāpattiṭṭhānaṃ vā pariharituṃ garukāpattiṭṭhānavītikkamaṃ ācariyā anujānanti, tathā asaṃvāsapadassa aṭṭhakathāyaṃ ‘‘sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā eso saṃvāso nāmā’’ti evaṃ lajjīheva ekakammādisaṃvāso vaṭṭatīti pakāsito.

Yadi evaṃ, kasmā asaṃvāsikesu alajjī na gaṇitoti? Nāyaṃ virodho, ye gaṇapūrake katvā kataṃ kammaṃ kuppati, tesaṃ pārājikādiapakatattānaññeva asaṃvāsikatte gahitattā. Alajjino pana pakatattabhūtāpi santi, te ce gaṇapūraṇā hutvā kammaṃ sādhenti, kevalaṃ katvā agatigamanena karontānaṃ āpattikarā honti sabhāgāpattiāpannā viya aññamaññaṃ. Yasmā alajjitañca lajjitañca puthujjanānaṃ cittakkhaṇapaṭibaddhaṃ, na sabbakālikaṃ. Sañcicca hi vītikkamacitte uppanne alajjino ‘‘na puna īdisaṃ karissāmī’’ti cittena lajjino ca honti, tesu ca ye pesalehi ovadiyamānāpi na oramanti, punappunaṃ vītikkamanti, te eva asaṃvasitabbā, na itare lajjidhamme okkantattā. Tasmāpi alajjino asaṃvāsikesu agaṇetvā tapparivajjanatthaṃ sodhetvāva uposathādikaraṇaṃ anuññātaṃ. Tathā hi ‘‘pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmī’’tiādinā (mahāva. 134) aparisuddhāya parisāya uposathakaraṇassa ayuttatā pakāsitā, ‘‘yassa siyā āpatti so āvikareyya…pe… phāsu hotī’’ti (mahāva. 134) evaṃ alajjimpi lajjidhamme patiṭṭhāpetvā uposathakaraṇappakāro ca vutto, ‘‘kaccittha parisuddhā…pe… parisuddhetthāyasmanto’’ti (pārā. 442, 458, 662; pāci. 551, 575, 655) ca pārisuddhiuposathe ‘‘parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā’’ti (mahāva. 168) ca evaṃ uposathaṃ karontānaṃ parisuddhatā ca pakāsitā, vacanamattena anoramantānañca uposathapavaāraṇaṭṭhapanavidhi ca vuttā, sabbathā lajjidhammaṃ anokkamantehi saṃvāsassa ayuttatāya nissayadānaggahaṇapaṭikkhepo, tajjanīyādiniggahakammakaraṇañca ukkhepanīyakammakaraṇena sānuvattakaparisassa alajjissa asaṃvāsikattapāpanavidhi ca vuttā. Tasmā yathāvuttehi suttanayehi, aṭṭhakathāvacanehi ca pakatattehipi apakatattehipi sabbehi alajjīhi ekakammādisaṃvāso na vaṭṭati, karontānaṃ āpatti eva dummaṅkūnaṃ puggalānaṃ niggahatthāyeva sabbasikkhāpadānaṃ paññattattāti niṭṭhamettha gantabbaṃ. Teneva dutiyasaṅgītiyaṃ pakatattāpi alajjino vajjiputtakā yasattherādīhi mahantena vāyāmena saṅghato viyojitā. Na hi tesu pārājikādiasaṃvāsikā atthi tehi dīpitānaṃ dasannaṃ vatthūnaṃ (cūḷava. 452) lahukāpattivisayattā.

Tassa pana santiketi mahārakkhitattherassa santike. Kharapattanti kharasaṅkhātaṃ suvaṇṇapatirūpakaṃ vatthu. Dāyakehi asatiyā dinnaṃ rūpiyaṃ tehi puna sakasaññāya gaṇhante adātuṃ, nissaggiyavatthuṃ gaṇhāhīti dātuñca na vaṭṭatīti āha ‘‘tava coḷakaṃ passāhī’’ti. Evaṃ vatvāpi pana naṭṭhavatthusmiṃ viya nissajjitabbābhāvepi āpatti desetabbāva. Asatiyāpi hi taṃ vatthuṃ vatthādinā sahatthena gahetvā ‘‘idaṃ demī’’ti dinnaṃ, tadā pariccāgasabbhāvato dānameva hoti ‘‘appagghaṃ dassāmī’’ti mahagghassa dāne viya. Paṭiggaṇhantassa ca asatiyā diyyamānatte ñātepi adinnādānaṃ na hoti dāyakehi dinnattā, tasmā rūpiyaṃ nissaggiyameva hoti. Keci pana ‘‘īdisaṃ nāma na hoti, teneva cettha ‘tava coḷakaṃ passā’ti vutta’’nti vadanti, taṃ no nakkhamati, vīmaṃsitabbaṃ.

586. Ekaparicchedānīti siyā kiriyattaṃ, siyā akiriyattañca sandhāya vuttaṃ. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587. Navame jātarūpādicatubbidhanissaggiyavatthu idha rūpiyaggahaṇeneva gahitanti āha ‘‘jātarūparajataparivattana’’nti. Paṭiggahitaparivattaneti kappiyavohārena, akappiyavohārena vā paṭiggahitassa rūpiyassa parivattane.

589. Pāḷiyaṃ ghanakatanti iṭṭhakādi. Rūpiyaṃ nāma satthuvaṇṇotiādīsu kiñcāpi kevalaṃ rajataṃ na gahitaṃ, tathāpi rūpiyapadeneva taṃ gahitanti daṭṭhabbaṃ. Suddho rūpiyasaṃvohāro eva vuttoti ajjhāharitabbaṃ. Rūpiye rūpiyasaññītiādimhi vinicchayaṃ vakkhāmāti pāṭhaseso.

591. Pāḷiyaṃ rūpiye rūpiyasaññīti attanā diyyamānaṃ sakasantakaṃ sandhāya vuttaṃ. Rūpiyaṃ cetāpetīti parasantakaṃ. Esa nayo sesesupi. Tattha arūpiya-saddena dukkaṭavatthumpi saṅgaṇhāti. Pacchime pana tike ‘‘arūpiye rūpiyasaññī arūpiyaṃ cetāpeti, āpatti dukkaṭassā’’ti iminā nayena sabbattha yojanā veditabbā. Imasmiñca tike arūpiya-saddena kappiyavatthuyeva gahitaṃ, na muttādidukkaṭavatthu ante ‘‘pañcannaṃ saha anāpattī’’ti vuttattā. Kiñcāpi dukkaṭavatthu na gahitaṃ, tathāpi dukkaṭavatthunā dukkaṭavatthuṃ, kappiyavatthunā dukkaṭavatthuñca parivattayato dukkaṭaṃ, nayato siddhameva hoti. Tañca dukkaṭavatthumhi tathasaññāya vā atathasaññāya vā vimatiyā vā parivattentassapi hotiyeva acittakattā imassa sikkhāpadassa. Pañcannaṃ sahāti pañcahi sahadhammikehi saha.

Idāni ‘‘nissaggiyavatthunā dukkaṭavatthuṃ vā’’tiādinā vuttassa atthassa pāḷiyaṃ sarūpena anāgatattepi nayato labbhamānataṃ dassetuṃ ‘‘yo hi aya’’ntiādi vuttaṃ. Ettha ca yasmā rūpiyena parivattitaṃ arūpiyaṃ nissaṭṭhampi sabbesampi akappiyattā nissaggiyameva na hoti nissajjitvā paribhuñjitabbasseva nissajjitabbato, kevalaṃ pana idaṃ chaḍḍetvā pācittiyameva parivattakena desetabbaṃ, tasmā ‘‘rūpiye rūpiyasaññī arūpiyaṃ cetāpeti, nissaggiyaṃ pācittiya’’ntiādi tiko bhagavatā na vutto, tīsupi padesu parivattiyamānassa arūpiyattena nissaggiyavacanāyogā rūpiyasseva nissajjitabbato. Rūpiyasseva hi nissaṭṭhassa ārāmikādīhi paṭipajjanavidhi pāḷiyaṃ dassito, na arūpiyassa. Tasmā pācittiyamattasambhavadassanatthameva panettha aṭṭhakathāyaṃ ‘‘avuttopi ayaṃ…pe… tiko veditabbo’’ti vuttaṃ, na pana tassa vatthuno nissaggiyatādassanatthaṃ. Teneva pattacatukke ‘‘na sakkā kenaci upāyena kappiyaṃ kātu’’ntiādi vuttaṃ. Ayaṃ amhākaṃ khanti. Attano vā hītiādi dutiyatikānulomeneva tatiyattikassa sijjhanappakāraṃ samatthetuṃ vuttaṃ. Tatrāyaṃ adhippāyo – yasmā hi yathā attano arūpiyena parassa rūpiyaṃ cetāpentassa ekasmiṃ ante rūpiyasambhavato ‘‘rūpiyasaṃvohāro kato eva hotī’’ti dutiyattiko vutto, evaṃ attano rūpiyena parassa arūpiyaṃ cetāpentassāpi hotīti tatiyo tiko vattabbo bhaveyya, so pana dutiyattikeneva ekato rūpiyapakkhasāmaññena sijjhatīti pāḷiyaṃ na vuttoti. Tattha ekantena rūpiyapakkheti ekena antena rūpiyapakkhe, ‘‘ekato rūpiyapakkhe’’ti vā pāṭho.

Idāni dutiyattike arūpiyapadassa atthabhūtesu dukkaṭavatthukappiyavatthūsu dukkaṭavatthunā rūpiyādiparivattane āpattibhedaṃ dassetuṃ ‘‘dukkaṭavatthunā’’tiādi āraddhaṃ. Dukkaṭavatthunā dukkaṭavatthuntiādi pana dukkaṭavatthunā parivattanappasaṅge pāḷiyaṃ avuttassāpi atthassa nayato labbhamānataṃ dassetuṃ vuttaṃ. Tattha imināti rūpiyasaṃvohārasikkhāpadena, tena ca dukkaṭassa acittakatampi dasseti. Aññatra sahadhammikehīti ‘‘pañcannaṃ saha anāpattī’’ti vacanato vuttaṃ, tenāpi kayavikkayasikkhāpadassa kappiyavatthunissitataṃ eva sādheti. Imaṃ…pe… rūpiyacetāpanañca sandhāya vuttanti pakatena sambandho. Idhāti imasmiṃ sikkhāpade. Tatthāti kayavikkayasikkhāpade (pārā. 593).

Evaṃ dukkaṭavatthunā rūpiyādiparivattane āpattibhedaṃ dassetvā idāni kappiyavatthunāpi dassetuṃ ‘‘kappiyavatthunā panā’’tiādi āraddhaṃ. Tattha tenevāti kappiyavatthunā eva. ‘‘Rūpiyaṃ uggaṇhitvā’’ti idaṃ ukkaṭṭhavasena vuttaṃ. Muttādidukkaṭavatthumpi uggahetvā kāritampi pañcannampi na vaṭṭati eva. Samuṭṭhāpetīti sayaṃ gantvā, ‘‘imaṃ kahāpaṇādiṃ kammakārānaṃ datvā bījaṃ samuṭṭhāpehī’’ti evaṃ aññaṃ āṇāpetvā vā samuṭṭhāpeti. Mahāakappiyoti attanāva bījato paṭṭhāya dūsitattā aññassa mūlasāmikassa abhāvato vuttaṃ. So hi corehi acchinnopi puna laddho jānantassa kassacipi na vaṭṭati. Yadi hi vaṭṭeyya, taḷākādīsu viya acchinno vaṭṭatīti ācariyā vadeyyuṃ. Na sakkā kenaci upāyenāti saṅghe nissajjanena, corādiacchindanādinā ca kappiyaṃ kātuṃ na sakkā, idañca tena rūpena ṭhitaṃ, tammūlikena vatthumuttādirūpena ṭhitañca sandhāya vuttaṃ. Dukkaṭavatthumpi hi tammūlikakappiyavatthuñca na sakkā kenaci upāyena tena rūpena kappiyaṃ kātuṃ. Yadi pana so bhikkhu tena kappiyavatthudukkaṭavatthunā puna rūpiyaṃ cetāpeyya, taṃ rūpiyaṃ nissajjāpetvā aññesaṃ kappiyaṃ kātumpi sakkā bhaveyyāti daṭṭhabbaṃ.

Pattaṃ kiṇātīti ettha ‘‘iminā kahāpaṇādinā kammārakulato pattaṃ kiṇitvā ehī’’ti ārāmikādīhi kiṇāpanampi saṅgahitanti veditabbaṃ. Teneva rājasikkhāpadaṭṭhakathāyaṃ ‘‘ettakehi kahāpaṇehi sāṭake āhara, ettakehi yāguādīni sampādehīti vadati, yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā’’ti (pārā. aṭṭha. 2.538-539) vuttaṃ. Iminā pana vacanena yaṃ mātikāṭṭhakathāyaṃ rūpiyasaṃvohārasikkhāpadaṃ ‘‘anāṇattika’’nti vuttaṃ, taṃ na sameti. Na kevalañca iminā, pāḷiyāpi taṃ na sameti. Pāḷiyañhi nissaṭṭharūpiyena ārāmikādīhi sappiyādiṃ parivattāpetuṃ ‘‘so vattabbo ‘āvuso, imaṃ jānāhī’ti. Sace so bhaṇati ‘iminā kiṃ āharīyatū’ti, na vattabbo ‘imaṃ vā imaṃ vā āharā’ti. Kappiyaṃ ācikkhitabbaṃ ‘sappi vā’’’tiādinā rūpiyasaṃvohāraṃ parimocetvāva vuttaṃ. ‘‘Iminā rūpiyena kiṃ āharīyatū’’ti pucchanto ‘‘imaṃ āharā’’ti vuttepi adhikārato ‘‘iminā rūpiyena imaṃ āharā’’ti bhikkhūhi āṇatto eva hotīti taṃ rūpiyasaṃvohāraṃ parivajjetuṃ ‘‘na vattabbo ‘imaṃ vā imaṃ vā āharā’’’ti paṭikkhepo kato, anāpattivārepi ‘‘kappiyakārakassa ācikkhatī’’ti na vuttaṃ. Kayavikkayasikkhāpade (pārā. 595) pana tathā vuttaṃ, tasmā idaṃ sāṇattikaṃ kayavikkayameva anāṇattikanti gahetabbaṃ.

Mūlassa anissaṭṭhattāti yena uggahitamūlena patto kīto, tassa mūlassa saṅghamajjhe anissaṭṭhattā, etena rūpiyameva nissajjitabbaṃ, na tammūlikaṃ arūpiyanti dasseti. Yadi hi tena rūpiyena aññaṃ rūpiyaṃ cetāpeyya, taṃ rūpiyasaṃvohārasikkhāpade āgatanayeneva nissajjāpetvā sesehi paribhuñjitabbaṃ bhaveyyāti. ‘‘Mūlassa asampaṭicchitattā’’ti iminā mūlassa gihisantakattaṃ, teneva pattassa rūpiyasaṃvohārānuppannatañca dasseti. Pañcasahadhammikasantakeneva hi rūpiyasaṃvohāradoso. Tattha ca attano santake pācittiyaṃ, itarattha dukkaṭaṃ.

Nissajjīti dānavasena vuttaṃ, na vinayakammavasena. Teneva ‘‘sappissa pūretvā’’ti vuttaṃ. Yaṃ attano dhanena parivatteti, tassa vā dhanassa rūpiyabhāvo, parivattanaparivattāpanesu aññatarabhāvo cāti imānettha dve aṅgāni.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593-5. Dasame pāḷiyaṃ jānāhīti idāneva upadhārehi, idaṃ pacchā chaḍḍetuṃ na sakkāti adhippāyo. Imināti bhikkhunā diyyamānaṃ vuttaṃ. Imanti parena paṭidiyyamānaṃ. Sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ ‘‘mātaraṃ pana pitaraṃ vā’’ti vuttaṃ. Na sakkā taṃ paṭikkhipitunti ettha yathā rūpiyaṃ bhatakānaṃ datvā assāmikabhūmiyaṃ ayobījasamuṭṭhāpane bhatiyā khaṇantānaṃ santikā gahitabhaṇḍakabhāvepi pācittiyaṃ hoti, evamidhāpīti keci vadanti, taṃ na yuttaṃ. Yañhi assāmikabhūmiṃ khaṇitvā samuṭṭhāpitaṃ ayobījaṃ, taṃ bhatakānaṃ santakaṃ nāma hoti, tadatthañca tesaṃ rūpiyaṃ dentassa rūpiyasaṃvohārova hoti akappiyavohārena rajanacchalliādīnaṃ āharāpane kayavikkayo viya, tādisampi parabhaṇḍaṃ idha vatthadhovanādīsu natthi, tasmā aṭṭhakathāpamāṇenevettha pācittiyaṃ gahetabbaṃ.

597. Puññaṃ bhavissatīti detīti ettha sace bhikkhu attano bhaṇḍassa appagghataṃ ñatvāpi akathetvā ‘‘idāneva upaparikkhitvā gaṇha, mā pacchā vippaṭisārī hohī’’ti vadati, itaro ca attano diyyamānassa mahagghataṃ ajānanto ‘‘ūnaṃ vā adhikaṃ vā tumhākamevā’’ti datvā gacchati, bhikkhussa anāpatti upanandassa viya paribbājakavatthuggahaṇe. Vippaṭisārissa puna sakasaññāya āgatassa yaṃ adhikaṃ gahitaṃ, taṃ dātabbaṃ. Yena yaṃ parivatteti, tesaṃ ubhinnaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

602. Tatiyavaggassa paṭhame aḍḍhaterasapalāti māgadhikāya mānatulāya aḍḍhaterasapalaparimitaṃ udakaṃ gaṇhantaṃ sandhāya vuttaṃ, tathā parimitaṃ yavamāsādiṃ gaṇhantiṃ sandhāyāti keci. Ācariyadhammapālattherena pana ‘‘pakaticatumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷi, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontīti vadantī’’ti vuttaṃ. Damiḷanāḷīti purāṇanāḷiṃ sandhāya vuttaṃ. Sā ca catumuṭṭhikehi kuḍuvehi aṭṭha kuḍuvā, tāya nāḷiyā dve nāḷiyo magadhanāḷiṃ gaṇhāti. Purāṇā pana ‘‘sīhaḷanāḷi tisso nāḷiyo gaṇhātī’’ti vadanti, tesaṃ matena magadhanāḷi idāni pavattamānāya catukuḍuvāya damiḷanāḷiyā catunāḷikā hoti, tato magadhanāḷito upaḍḍhañca purāṇadamiḷanāḷisaṅkhātaṃ patthaṃ nāma hoti, etena ca ‘‘omako nāma patto patthodanaṃ gaṇhātī’’ti pāḷivacanañca sameti, lokiyehipi –

‘‘Lokiyaṃ magadhañceti, patthadvayamudāhaṭaṃ;

Lokiyaṃ soḷasapalaṃ, māgadhaṃ diguṇaṃ mata’’nti. –

Evaṃ loke nāḷiyā magadhanāḷi diguṇāti dassitā, evañca gayhamāne omakapattassa ca yāpanamattodanagāhikā ca siddhā hoti. Na hi sakkā aṭṭhakuḍuvato ūnodanagāhinā pattena athūpīkataṃ piṇḍapātaṃ pariyesitvā yāpetuṃ. Teneva verañjakaṇḍaṭṭhakathāyaṃ ‘‘pattho nāma nāḷimattaṃ hoti ekassa purisassa alaṃ yāpanāya. Vuttampi hetaṃ ‘patthodano nālamayaṃ duvinna’’’nti (jā. 2.21.192) vuttaṃ, ‘‘ekekassa dvinnaṃ tiṇṇaṃ pahotī’’ti ca āgahaṃ, tasmā idha vuttanayānusāreneva gahetabbaṃ.

Ālopassa anurūpanti ettha ‘‘byañjanassa mattā nāma odanato catutthabhāgo’’ti (ma. ni. aṭṭha. 2.387) brahmāyusuttaṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgameva byañjanaṃ anurūpanti daṭṭhabbaṃ. Odanagatikānevāti odanassa anto eva pavisanasīlāni siyuṃ, attano okāsaṃ na gavesantīti attho. Nāmamatteti ‘‘majjhimo patto majjhimomako’’tiādināmamatte.

607-8. Evaṃ payoge payogeti pariyosānālopajjhoharaṇapayoge payoge, ālope ālopeti attho. Katvāti pākapariyosānaṃ katvā. Pacitvā ṭhapessāmīti kāḷavaṇṇapākaṃ sandhāya vuttaṃ. Chiddanti mukhavaṭṭito dvaṅgulassa heṭṭhāchiddaṃ vuttaṃ. Sesaṃ paṭhamakathine vuttanayameva.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

609-613. Dutiye pāḷiyaṃ ahaṃ pattena te bhikkhū santapessāmīti seso. ‘‘Apatto’’ti iminā adhiṭṭhānavijahanampi dasseti. Pañcabandhanepi patte aparipuṇṇapāke patte viya adhiṭṭhānaṃ na ruhati. ‘‘Tipupaṭṭakena vā’’ti vuttattā tambalohādīhi kappiyalohehi ayopattassa chiddaṃ chādetuṃ vaṭṭati. Teneva ‘‘lohamaṇḍalakenā’’ti vuttaṃ. Imasmiṃ sikkhāpade akāḷavaṇṇampi kappiyapattaṃ viññāpentassa āpatti evāti daṭṭhabbaṃ. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

618-621. Tatiye pāḷiyaṃ pilindavacchattherena ‘‘na kho, mahārāja, bhagavatā ārāmiko anuññāto’’ti paṭhamaṃ paṭikkhipitvā ‘‘anujānāmi, bhikkhave, ārāmika’’nti puggalānampi ārāmikanāmena dāsaggahaṇe anuññāte eva ārāmikānaṃ gahitattā khettavatthādīni kappiyavohārenapi puggalānaṃ gahetuṃ na vaṭṭati, tathā ananuññātattāti viññāyati. ‘‘Khettavatthupaṭiggahaṇā paṭivirato hotī’’tiādinā (dī. ni. 1.10, 194) hi paṭikkhittesu ekasseva puggalikavasena gahaṇe anuññāte itarītarānaṃ tathā na gahetabbatā siddhāva hoti. Yañca pilindavacchattherena dāyakakulassa dārikāya suvaṇṇamālāvasena tiṇaṇḍupakassa nimmānaṃ, taṃ ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’ti (pārā. 159) vacanato kulasaṅgahādi na hotīti katanti daṭṭhabbaṃ, keci pana ‘‘khīṇāsavānaṃ lābhicchāya abhāvato kulasaṅgahepi ājīvakopo natthī’’ti vadanti, taṃ na yuttaṃ khīṇāsavānampi ājīvavipattihetūnaṃ piṇḍapātādīnaṃ parivajjetabbato. Vuttañhi dhammasenāpatinā ‘‘neva bhindeyyamājīvaṃ, cajamānopi jīvita’’nti (mi. pa. 6.1.5). Bhagavatā ca ‘‘gāthābhigītaṃ me abhojanīya’’ntiādi vuttaṃ (su. ni. 81, 484; mi. pa. 4.5.9; saṃ. ni. 1.197).

622. Uggahitakanti paribhogatthāya sayaṃ gahitaṃ. Sayaṃ karotīti pacitvā karoti. Purebhattanti tadahupurebhattameva vaṭṭati savatthukapaṭiggahitattā. Sayaṃkatanti khīranavanītaṃ pacitvā kataṃ. Nirāmisamevāti tadahupurebhattaṃ sandhāya vuttaṃ. Ajja sayaṃkataṃ nirāmisameva bhuñjantassa kasmā sāmapāko na hotīti āha ‘‘navanītaṃ tāpentassā’’tiādi. Paṭiggahitehīti khīradadhīni sandhāya vuttaṃ. Uggahitakehi kataṃ abbhañjanādīsu upanetabbanti yojanā. Eseva nayoti nissaggiyāpattiṃ sandhāya vuttaṃ. Akappiyamaṃsasappimhīti hatthiādīnaṃ sappimhi.

Ettha panāti navanīte viseso atthīti attho. Dhotaṃ vaṭṭatīti dhotameva paṭiggahitumpi na vaṭṭati, itarathā savatthukapaṭiggahitaṃ hotīti therānaṃ adhippāyo.

Mahāsivattherassa pana vatthuno viyojitattā dadhiguḷikādīhi yuttatāmattena savatthukapaṭiggahitaṃ nāma na hoti, tasmā takkato uddhaṭamattameva paṭiggahetvā dhovitvā, pacitvā vā nirāmisameva katvā paribhuñjiṃsūti adhippāyo, na pana dadhiguḷikādīhi saha vikāle bhuñjiṃsu. Tenāha ‘‘tasmā navanītaṃ paribhuñjantena…pe… savatthukapaṭiggahitaṃ nāma na hotī’’ti. Tattha adhotaṃ paṭiggahetvāpi taṃ navanītaṃ paribhuñjantena dadhiādīni apanetvā paribhuñjitabbanti attho. Khayaṃ gamissatīti nirāmisaṃ hoti, tasmā vikālepi vaṭṭatīti attho. Ettāvatāti navanīte laggamattena visuṃ dadhiādivohāraṃ aladdhena appamattena dadhiādināti attho, etena visuṃ paṭiggahitadadhiādīhi saha pakkaṃ savatthukapaṭiggahitasaṅkhyameva gacchatīti dasseti. Tasmimpīti nirāmisabhūtepi. Kukkuccakānaṃ pana ayaṃ adhippāyo – paṭiggahaṇe tāva dadhiādīhi asambhinnarasattā bhattena sahitena guḷapiṇḍādi viya savatthukapaṭiggahitaṃ nāma na hoti, taṃ pana pacantena dhovitvāva pacitabbaṃ, itarathā pacanakkhaṇe paccamānadadhiguḷikādīhi sambhinnarasatāya sāmaṃpakkaṃ jātaṃ, tesu khīṇesu sāmaṃpakkameva hoti, tasmā nirāmisameva pacitabbanti. Teneva ‘‘āmisena saha pakkattā’’ti kāraṇaṃ vuttaṃ.

Ettha cāyaṃ vicāraṇā – savatthukapaṭiggahitattābhāve āmisena saha bhikkhunā pakkassa sayaṃpākadoso vā parisaṅkīyati yāvakālikatā vā, tattha na tāva sayaṃpākadoso ettha sambhavati sattāhakālikattā. Yañhi tattha dadhiādi āmisagataṃ, taṃ parikkhīṇanti. Atha paṭiggahitadadhiguḷikādinā saha attanā pakkattā savatthukapakkaṃ viya bhaveyyāti parisaṅkīyati, tadā āmisena saha paṭiggahitattāti kāraṇaṃ vattabbaṃ, na pana pakkattāti. Tathā ca upaḍḍhattherānaṃ matameva aṅgī kataṃ siyā. Tattha ca sāmaṇerādīhi pakkampi yāvakālikameva siyā paṭiggahitakhīrādiṃ pacitvā anupasampannehi katasappiādi viya ca, na ca taṃ yuttaṃ, bhikkhācārena laddhanavanītādīnaṃ takkādiāmisasaṃsaggasambhavena aparibhuñjitabbatāpasaṅgato. Na hi gahaṭṭhā dhovitvā, sodhetvā vā patte ākirantīti niyamo atthi, aṭṭhakathāyañca ‘‘yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ…pe… puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭatī’’ti iminā vacanenapetaṃ virujjhati, tasmā idha kukkuccakānaṃ kukkuccuppattiyā nimittameva na dissati. Yathā cettha, evaṃ ‘‘lajjī sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ sāmisapākaṃ mocento aggimhi vilīyāpetvā…pe… vaṭṭatī’’ti vacanassāpi nimittaṃ na dissati. Yadi hi etaṃ yāvakālikasaṃsaggaparihārāya vuttaṃ siyā, attanāpi tathā kātabbaṃ bhaveyya. Gahaṭṭhehi dinnasappiādīsu ca āmisasaṃsaggasaṅkā na vigaccheyya. Na hi gahaṭṭhā evaṃ vilīyāpetvā pana taṇḍulādiṃ apanetvā puna pacanti, apica bhesajjehi saddhiṃ khīrādiṃ pakkhipitvā yathā khīrādi khayaṃ gacchati, evaṃ parehi pakkabhesajjatelādipi yāvakālikameva siyā, na ca tampi yuttaṃ dadhiādikhayakaraṇatthaṃ ‘‘puna pacitvā detī’’ti vuttattā. Tasmā mahāsivattheravāde kukkuccaṃ akatvā adhotampi navanītaṃ tadahupi punadivasādīsupi pacituṃ, taṇḍulādimissaṃ sappiādiṃ attanāpi aggimhi vilīyāpetvā parissāvetvā puna takkādikhayatthaṃ pacituñca vaṭṭati.

Tattha vijjamānassapi paccamānakkhaṇe sambhinnarasassa yāvakālikassa abbohārikattena savatthukapaṭiggahitapurepaṭiggahitānampi abbohārikatoti niṭṭhamettha gantabbanti. Teneva ‘‘ettāvatā savatthukapaṭiggahitaṃ nāma na hotī’’ti vuttaṃ. Visuṃ paṭiggahitena pana khīrādiāmisena navanītādiṃ missetvā bhikkhunā vā aññehi vā pakkatelādibhesajjaṃ savatthukapaṭiggahitasaṅkhyameva gacchati, tattha paviṭṭhayāvakālikassa abbohārikattābhāvā. Yaṃ pana purepariggahitabhesajjehi appaṭiggahitaṃ khīrādiṃ pakkhipitvā pakkatelādikaṃ anupasampanneheva pakkampi savatthukapaṭiggahitampi sannidhipi na hoti, tattha pakkhittakhīrādikassapi tasmiṃ khaṇe sambhinnarasatāya purepaṭiggahitattāpattito. Sace pana appaṭiggahiteheva, aññehi vā pakkatelādīsupi sace āmisaraso paññāyati, taṃ yāvakālikameva hotīti veditabbaṃ. Uggahetvāti sayameva gahetvā.

Parissāvetvā gahitanti taṇḍulādivigamatthaṃ parissāvetvā, takkādivigamatthaṃ puna pacitvā gahitanti attho. Paṭiggahetvā ṭhapitabhesajjehīti atirekasattāhapaṭiggahitehi, etena tehi yuttampi sappiādi atirekasattāhapaṭiggahitaṃ na hotīti dasseti. Vaddalisamayeti vassakālasamaye, anātapakāleti attho.

Nibbaṭṭitattāti yāvakālikavatthuto vivecitattā, etena tele sabhāvato yāvakālikattābhāvaṃ, bhikkhuno savatthukapaṭiggahaṇena yāvakālikattupagamanañca dasseti. Ubhayampīti attanā, aññehi ca kataṃ.

623. Acchavasanti dukkaṭavatthūnaññeva upalakkhaṇanti āha ‘‘ṭhapetvā manussavasa’’nti. Saṃsaṭṭhanti parissāvitaṃ. Tiṇṇaṃ dukkaṭānanti ajjhohāre ajjhohāre tīṇi dukkaṭāni sandhāya vuttaṃ. Kiñcāpi paribhogatthāya vikāle paṭiggahaṇapacanaparissāvanādīsu pubbapayogesu pāḷiyaṃ, aṭṭhakathāyañca āpatti na vuttā, tathāpi ettha āpattiyā eva bhavitabbaṃ paṭikkhittassa karaṇato āhāratthāya vikāle yāmakālikādīnaṃ paṭiggahaṇe viya. Yasmā khīrādiṃ pakkhipitvā pakkabhesajjatele kasaṭaṃ āmisagatikaṃ, tena saha telaṃ paṭiggahetuṃ, pacituṃ vā bhikkhuno na vaṭṭati. Tasmā vuttaṃ ‘‘pakkatelakasaṭe viya kukkuccāyatī’’ti. Sace vasāya saha pakkattā na vaṭṭati, idaṃ kasmā na vaṭṭatīti pucchantā ‘‘bhante …pe… vaṭṭatī’’ti āhaṃsu. Thero atikukkuccatāya ca ‘‘etampi, āvuso, na vaṭṭatī’’ti āha. Roganiggahatthāya eva vasāya anuññātattaṃ sallakkhetvā pacchā ‘‘sādhū’’ti sampaṭicchi.

‘‘Madhukarīhi nāma madhumakkhikāhī’’ti idaṃ khuddakabhamarānaṃ dvinnaṃ eva visesananti keci vadanti, aññe pana ‘‘daṇḍakesu madhukārikā madhukarīmakkhikā nāma, tāhi saha tisso madhumakkhikājātiyo’’ti vadanti. Bhamaramakkhikāti mahāpaṭalakārikā. Silesasadisanti sukkhatāya vā pakkatāya vā ghanībhūtaṃ. Itaranti tanukamadhu.

Ucchurasaṃ upādāyāti nikkasaṭarasassapi sattāhakālikataṃ dasseti ‘‘ucchumhā nibbatta’’nti pāḷiyaṃ sāmaññato vuttattā. Yaṃ pana suttantaṭṭhakathāyaṃ ‘‘ucchu ce, yāvakāliko. Ucchuraso ce, yāmakāliko. Phāṇitaṃ ce, sattāhakālikaṃ. Taco ce, yāvajīvako’’ti vuttaṃ, taṃ ambaphalarasādimissatāya yāmakālikattaṃ sandhāya vuttanti gahetabbaṃ, avinayavacanattā taṃ appamāṇanti. Teneva ‘‘purebhattaṃ paṭiggahitena aparissāvitaucchurasenā’’tiādi vuttaṃ. Nirāmisameva vaṭṭati tattha paviṭṭhayāvakālikassa abbohārikattāti idaṃ guḷe kate tattha vijjamānampi kasaṭaṃ pākena sukkhatāya yāvajīvikattaṃ bhajatīti vuttaṃ. Tassa yāvakālikatte hi sāmaṃpākena purebhattepi anajjhoharaṇīyaṃ siyāti. ‘‘Savatthukapaṭiggahitattā’’ti idaṃ ucchurase cuṇṇavicuṇṇaṃ hutvā ṭhitakasaṭaṃ sandhāya vuttaṃ, tena ca aparissāvitena appaṭiggahitena anupasampannehi kataṃ sattāhaṃ vaṭṭatīti dasseti. Jhāmaucchuphāṇitanti aggimhi ucchuṃ tāpetvā kataṃ. Koṭṭitaucchuphāṇitanti khuddānukhuddakaṃ chinditvā koṭṭetvā nippīḷetvā pakkaṃ.

Taṃ tattha vijjamānampi kasaṭaṃ pakkakāle yāvakālikattaṃ vijahatīti āha ‘‘taṃ yutta’’nti. Sītodakena katanti madhukapupphāni sītodakena madditvā parissāvetvā pacitvā kataṃ, amadditvā katanti keci, tattha kāraṇaṃ na dissati. Khīrajallikanti khīrapheṇaṃ. Madhukapupphaṃ panātiādi yāvakālikarūpena ṭhitassapi avaṭṭanakamerayabījavatthuṃ dassetuṃ āraddhaṃ.

Sabbānipīti sappiādīni pañcapi. Āhārakiccaṃ karontāni etāni kasmā evaṃ paribhuñjitabbānīti codanāparihārāya bhesajjodissaṃ dassentena tappasaṅgena sabbānipi odissakāni ekato dassetuṃ ‘‘sattavidhaṃ hī’’tiādi vuttaṃ. Apakatibhesajjattā vikaṭāni virūpāni visaharaṇato mahāvisayattā mahantāni cāti mahāvikaṭāni. Upasampadādīnīti ādi-saddena gaṇaṅgaṇūpāhanādiṃ saṅgaṇhāti.

Adhiṭṭhetīti bāhiraparibhogatthametanti cittaṃ uppādeti, evaṃ paribhoge anapekkhatāya paṭiggahaṇaṃ vijahatīti adhippāyo. Evaṃ aññesupi kālikesu anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamepi paṭiggahaṇaṃ vijahatīti idampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇanti daṭṭhabbaṃ.

625. Sace dvinnaṃ…pe… na vaṭṭatīti ettha pāṭho gaḷito, evaṃ panettha pāṭho veditabbo ‘‘sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭatī’’ti. Aññathā hi saddappayogopi na saṅgahaṃ gacchati. ‘‘Gaṇṭhipadepi ca ayameva pāṭho dassito’’ti (sārattha. ṭī. 2.625) sāratthadīpaniyaṃ vuttaṃ. Dvinnampi anāpattīti avibhattattā vuttaṃ. ‘‘Paribhuñjituṃ pana na vaṭṭatī’’ti idaṃ ‘‘sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabba’’nti vacanato vuttaṃ. ‘‘Yena paṭiggahitaṃ, tena vissajjitattā’’ti iminā upasampannassa dānampi sandhāya ‘‘vissajjetī’’ti idaṃ vuttanti dasseti. Upasampannassa nirapekkhadinnavatthumhi paṭiggahaṇassa avigatattepi sakasantakatā vigatāva hoti, tena nissaggiyaṃ na hoti. Attanāva paṭiggahitattaṃ, sakasantakattañcāti imehi dvīhi kāraṇehi nissaggiyaṃ hoti, na ekena. Anupasampannassa nirapekkhadāne pana tadubhayampi vijahati, paribhogopettha vaṭṭati, na sāpekkhadāne dānalakkhaṇābhāvato. ‘‘Vissajjetī’’ti etasmiñca pāḷipade kassaci adatvā anapekkhatāya chaḍḍanampi saṅgahitanti veditabbaṃ. ‘‘Anapekkho datvā’’ti idañca paṭiggahaṇavijahanavidhidassanatthameva vuttaṃ. Paṭiggahaṇe hi vijahite puna paṭiggahetvā paribhogo sayameva vaṭṭissati, tabbijahanañca vatthuno sakasantakatāpariccāgena hotīti, etena ca vatthumhi ajjhoharaṇāpekkhāya sati paṭiggahaṇavissajjanaṃ nāma visuṃ na labbhatīti sijjhati. Itarathā hi ‘‘paṭiggahaṇe anapekkhova paṭiggahaṇaṃ vissajjetvā puna paṭiggahetvā bhuñjatī’’ti vattabbaṃ siyā. ‘‘Appaṭiggahitattā’’ti iminā ekassa santakaṃ aññena paṭiggahitampi nissaggiyaṃ hotīti dasseti.

Evanti ‘‘puna gahessāmī’’ti apekkhaṃ akatvā suddhacittena pariccattataṃ parāmasati. Paribhuñjantassa anāpattidassanatthanti nissaggiyamūlikāhi pācittiyādiāpattīhi anāpattidassanatthanti adhippāyo. Paribhoge anāpattidassanatthanti ettha pana nissaṭṭhapaṭiladdhassa kāyikaparibhogādīsu yā dukkaṭāpatti vuttā, tāya anāpattidassanatthanti adhippāyo. Sappiādīnaṃ paṭiggahitabhāvo, attano santakatā, sattāhātikkamoti imānettha tīṇi aṅgāni.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

628. Catutthe jeṭṭhamūlapuṇṇamāsiyā…pe… karaṇakkhettañcāti paṭhamaddhamāsampi karaṇakkhettaṃ vuttaṃ. Taṃ ‘‘katvā nivāsetabba’’nti imassa purimaddhamāse vā pacchimaddhamāse vā katvā pacchimamāseva nivāsetabbanti evamatthaṃ gahetvā vuttaṃ nivāsaneyeva āpattiyā vuttattāti. Yaṃ pana mātikāṭṭhakathāyaṃ ‘‘gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo addhamāso karaṇanivāsanakkhettampī’’ti (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ, taṃ tasmiṃyeva addhamāse katvā nivāsetabbanti evamatthaṃ gahetvā vuttaṃ. Idha vuttanayeneva atthe gahite virodho natthi.

‘‘Vattabhede dukkaṭa’’nti idaṃ vassikasāṭikaadinnapubbe sandhāya vuttaṃ. Tenāha ‘‘ye manussā’’tiādi. Pakatiyā vassikasāṭikadāyakā nāma saṅghaṃ vā attānaṃ vā appavāretvāva anusaṃvaccharaṃ dāyakā.

630. ‘‘Cha māse parihāraṃ labhatī’’ti etena antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Ekamāsanti hemantassa pacchimuposathena saha gaṇetvā vuttaṃ. Tasmiṃ uposathadivase eva hi taṃ mūlacīvaraṃ kātabbaṃ, itarathā hi nissaggiyato. Ekāhadvīhādivasena…pe… laddhā ceva niṭṭhitā cāti ettha ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca dvīhānāgatāya…pe… dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, antovasse vā laddhā ceva niṭṭhitā cāti evamattho daṭṭhabbo. Tattha āsaḷhīmāsassa juṇhapakkhapuṇṇamiyaṃ laddhā, tadaheva rajanakappapariyosānehi niṭṭhitā ca vassikasāṭikā ‘‘ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Eteneva nayena juṇhapakkhassa chaṭṭhiyaṃ laddhā, niṭṭhitā ca ‘‘dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Yāva paṭhamakattikatemāsipuṇṇamā, tāva laddhā, niṭṭhitā ca ‘‘antovasse laddhā ceva niṭṭhitā cā’’ti vuccati. Paṭhamakattikatemāsipuṇṇamito paraṃ laddhā ceva niṭṭhitā ca yāva cīvarakālo nātikkamati, tāva anadhiṭṭhahitvāpi ṭhapetuṃ vaṭṭatīti adhippāyo.

Ettha ca ‘‘tasmiṃyeva antodasāhe adhiṭṭhātabbā’’ti avisesena vuttepi vassānato pubbe ekāhadvīhādivasena anāgatāya vassūpanāyikāya laddhā tehi divasehi dasāhaṃ anatikkamantena vassūpanāyikadivasato paṭṭhāya adhiṭṭhānakkhettaṃ sampattā eva adhiṭṭhātabbā, tato pana pubbe dasāhātikkamena niṭṭhitāpi na adhiṭṭhātabbā adhiṭṭhānassa akhettattā. Tādisā pana vassūpanāyikadivase eva adhiṭṭhātabbā, anadhiṭṭhahato aruṇuggamanena nissaggiyaṃ hoti. Yadi evaṃ ‘‘dasāhānāgatāyā’’ti iminā kiṃ payojananti ce? Vassānato pubbe eva dasāhe atikkante niṭṭhitā vassūpanāyikadivase eva adhiṭṭhātabbāti dassanatthaṃ vuttaṃ. Tenevāha ‘‘dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā’’ti.

Dasāhe appahonte cīvarakālaṃ nātikkametabbāti temāsabbhantare dasāhe appahonte navāhānāgatāya kattikatemāsipuṇṇamāya sattamito paṭṭhāya laddhā, niṭṭhitā ca cīvarakālaṃ nātikkametabbāti attho. Tathā hi ‘‘māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabba’’nti pariyesanakkhettaṃ vatvā ‘‘vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātu’’nti (mahāva. 358) vuttattā katāyapi akatāyapi māsamattaṃ anadhiṭṭhātabbatā siddhā. Yasmā ca akatā vassikasāṭikasaṅkhyaṃ na gacchati, akaraṇañca kenaci vekallena, na anādarena, tasmā cātumāsaṃ akatattā eva parihāraṃ labhati, katā pana adhiṭṭhānakkhette, akatā ca cīvarakāle dasāhaparamasikkhāpadeneva parihāraṃ labhatīti ayamattho labbhati. Kasmāti attano matiyā kāraṇapucchā. Tasmāti vassāneyeva vassikasāṭikāya adhiṭṭhātabbatāvacanato. ‘‘Ticīvaraṃ adhiṭṭhātu’’nti suttaṃ panettha sesacīvarānaṃ evaṃ kālaniyamābhāvaṃ sādhetuṃ uddhaṭaṃ. Na hi tenettha aññaṃ payojanaṃ atthi.

Kadā adhiṭṭhātabbātiādikurundivacanenāpi ‘‘yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatī’’ti idaṃ paṭikkhipitvā dasāhabbhantare eva katāya adhiṭṭhātabbataṃ dasseti.

Pāḷiyaṃ acchinnacīvarassātiādīsu acchinnasesacīvarassa naṭṭhasesacīvarassa. Etesañhi asamaye pariyesananivāsanāpattiyā eva anāpatti vuttā. Teneva mātikāṭṭhakathāyaṃ ‘‘acchinnacīvarassa vā naṭṭhacīvarassa vā anivatthaṃ corā harantīti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpattī’’ti (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ, idha pana samantapāsādikāyaṃ ayaṃ nissaggiyā anāpatti pāḷito sayameva sijjhatīti imaṃ adassetvā asijjhamānaṃ naggassa nhāyato dukkaṭāpattiyā eva anāpattiṃ dassetuṃ ‘‘acchinnacīvarassā’’tiādi vuttanti gahetabbaṃ. Na hi esā anāpatti avutte sijjhatīti. Vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Nivāsanāpattiyā pana sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti cattāri aṅgāni.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

631. Pañcame yampi…pe… acchindīti ettha yaṃ te ahaṃ cīvaraṃ adāsiṃ, taṃ ‘‘mayā saddhiṃ pakkamissatī’’ti saññāya adāsiṃ, na aññathāti kupito acchindīti evaṃ ajjhāharitvā yojetabbaṃ.

633. Ekaṃ dukkaṭanti yadi āṇatto avassaṃ acchindati, āṇattikkhaṇe pācittiyameva. Yadi na acchindati, tadā eva dukkaṭanti daṭṭhabbaṃ. Ekavācāya sambahulā āpattiyoti yadi āṇatto anantarāyena acchindati, āṇattikkhaṇeyeva vatthugaṇanāya pācittiyaāpattiyo payogakaraṇakkhaṇeyeva āpattiyā āpajjitabbato, cīvaraṃ pana acchinneyeva nissaggiyaṃ hoti. Yadi so na acchindati, āṇattikkhaṇe ekameva dukkaṭanti daṭṭhabbaṃ. Evaṃ aññatthāpi īdisesu nayo ñātabbo.

635. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. ‘‘Bhikkhussa sāmaṃ cīvaraṃ datvā’’ti idaṃ ukkaṭṭhavasena vuttaṃ. Āharāpetuṃ pana vaṭṭatīti kamme akate bhatisadisattā vuttaṃ. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

636. Chaṭṭhe vītavītaṭṭhānaṃ yasmiṃ caturassadārumhi paliveṭhenti, tassa turīti nāmaṃ. Vāyantā tiriyaṃ suttaṃ pavesetvā yena ākoṭentā vatthe ghanabhāvaṃ āpādenti, taṃ ‘‘vema’’nti vuccati.

‘‘Itarasmiṃ tatheva dukkaṭa’’nti iminā vāyituṃ āraddhakālato paṭṭhāya yathāvuttaparicchedaniṭṭhiteyeva dukkaṭampi hoti, na tato pubbe vāyanapayogesūti dasseti.

Tante ṭhitaṃyeva adhiṭṭhātabbanti ettha ekavāraṃ adhiṭṭhite pacchā vītaṃ adhiṭṭhitagatikameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana antarantarā dasā ṭhapetvā visuṃ visuṃ saparicchedaṃ vītaṃ hoti, paccekaṃ adhiṭṭhātabbamevāti daṭṭhabbaṃ. Ettha ca kappiyasuttaṃ gahetvā aññātakaappavāritenāpi akappiyatantavāyena ‘‘suttamatthi, vāyanto natthī’’tiādipariyāyamukhena vāyāpentassa anāpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. suttaviññattisikkhāpadavaṇṇanā) ‘‘vāyāpeyyā’’ti padassa ‘‘cīvaraṃ me, āvuso, vāyathāti akappiyaviññattiyā vāyāpeyyā’’ti attho vutto, evaṃ vadanto akappiyatantavāyena vāyāpeti nāma, nāññathā.

640. Anāpatti cīvaraṃ sibbetuntiādīsu iminā sikkhāpadeneva anāpatti, akataviññattipaccayā pana dukkaṭamevāti vadanti. Akappiyasuttatā, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

642. Sattame ‘‘kiñcimattaṃ anupadajjeyyā’’ti idaṃ payogabhedadassanaṃ, dānaṃ panettha aṅgaṃ na hoti. Teneva tassa vibhaṅge ‘‘antamaso dhammampi bhaṇatī’’ti vuttaṃ. Sesamettha uttānameva. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarapaṭilābhoti imānettha cattāri aṅgāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646. Aṭṭhame chaṭṭhiyaṃ uppannacīvarassa ekādasamāruṇo cīvarakāle uṭṭhātīti āha ‘‘chaṭṭhito paṭṭhāyā’’tiādi, tena ca ‘‘dasāhānāgata’’nti vuttattā pañcamito paṭṭhāya puṇṇamito pubbe dasasu aruṇesu uṭṭhitesupi cīvaraṃ nissaggiyaṃ na hoti. Puṇṇamiyā saha ekādasa divasā labbhantīti ettakameva iminā sikkhāpadena laddhaṃ, chaṭṭhito paṭṭhāya uppannaṃ sabbacīvaraṃ paṭhamakathinasikkhāpadavaseneva yāva cīvarakālaṃ nissaggiyaṃ na hotīti dasseti.

650. Idāni paṭhamakathinādisikkhāpadehi tassa tassa cīvarassa labbhamānaṃ parihāraṃ idheva ekato sampiṇḍetvā dassento ‘‘atirekacīvarassā’’tiādimāha. ‘‘Anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā’’ti ayameva pāṭho pāḷiyā sameti. Keci pana ‘‘dasadivasādhiko māso, dasadivasādhikā pañca māsāti pāṭhena bhavitabba’’nti vadanti, taṃ na yuttaṃ, aññathā ‘‘navāhānāgata’’nti vattabbato. Yaṃ panettha mātikāṭṭhakathāyañca ‘‘kāmañcesa ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) likhanti, taṃ pamādalikhitaṃ ‘‘pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī’’ti (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) vuttattā. Imameva ca pamādalikhitaṃ gahetvā bhadantabuddhadattācariyena ca ‘‘parihārekamāsova, dasāhaparamo mato’’tiādi vuttanti gahetabbaṃ.

Accekacīvarasadise aññasminti pubbe adhiṭṭhite uppannakālākārādi sādisena accekacīvarasadise aññasmiṃ cīvare accekacīvarasaññāya cīvarakālaṃ atikkametīti attho. Tenevettha dukkaṭaṃ, anāpatti ca vuttā, itarathā tīsupi padesu pācittiyasseva vattabbato. Anaccekacīvarampi hi cīvarakālaṃ atikkamayato pācittiyameva accekacīvarattike viyāti daṭṭhabbaṃ. Vikappanupagapacchimappamāṇassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsipuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti imānettha cattāri aṅgāni.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652-3. Navame antarantarā gharametthāti antaragharanti gāmo vuttoti āha ‘‘antogāme’’ti. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharatī’’ti (vibha. 624) imassa vibhaṅge ‘‘upasampajja’’nti sānusāraṃ uddhaṭaṃ. Taṃ sandhāyāha ‘‘upasampajjantiādīsu viyā’’ti. Tassāpīti ‘‘vutthavassāna’’nti vibhaṅgapadassapi. Vutthavassānanti ca niddhāraṇe sāmivacanaṃ, etena ca purimasikkhāpade anatthatakathinānaṃ kathinamāsepi asamādānacāro na labbhatīti siddhaṃ hoti, itarathā sikkhāpadasseva niratthakattāti daṭṭhabbaṃ.

Parikkhepārahaṭṭhānatoti ettha gāmapariyante ṭhitagharūpacārato paṭṭhāya eko leḍḍupāto parikkhepārahaṭṭhānaṃ nāma. Visuddhimaggepi ‘‘aparikkhittassa paṭhamaleḍḍupātato paṭṭhāyā’’ti (visuddhi. 1.31) vuttaṃ. Tanti taṃ paṭhamasenāsanādiṃ. Majjhimanikāyaṭṭhakathāyaṃ pana vihārassapi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabbanti vuttaṃ.

‘‘Kosambiyaṃ aññataro bhikkhu gilāno hotī’’ti āgatattā ‘‘kosambakasammuti anuññātā’’ti vuttaṃ. ‘‘Ayañca pacchimadisaṃ gato hotī’’ti iminā antaraghare cīvaraṃ nikkhipitvā tasmiṃ vihāre vasantassa sakalampi cīvaramāsaṃ vippavasituṃ vaṭṭati, tato aññattha gamanakicce sati vihārato bahi chārattaṃ vippavāso anuññātoti dīpeti. Tenāha ‘‘senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetu’’ntiādi. Vasitvāti aruṇaṃ uṭṭhāpetvā. Tatthevāti tasmiññeva gataṭṭhāne. Aṅgāni panettha aṭṭhakathāyameva vuttāni.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

660. Dasame ropitamālavacchatoti kenaci niyametvā ropitaṃ sandhāya vuttaṃ. Anocitaṃ milāyamānaṃ ocinitvā yattha katthaci pūjetuṃ vaṭṭati. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Yattha icchatha, tattha dethāti ettha niyametvā ‘‘asukassa dehī’’ti vuttepi doso natthi ‘‘tumhākaṃ ruciyā’’ti vuttattā. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Tiṃsakavaṇṇanānayo niṭṭhito.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vimativinodanī-ṭīkā (dutiyo bhāgo)

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo’’ti vadanti. Tatthāti tesu vaggesu, khuddakesu vā. ‘‘Jānitabbato’’ti hetuno vipakkhepi nibbāne vattanato anekantikatte parehi vutte ‘‘na mayā ayaṃ hetu vutto’’ti taṃ kāraṇaṃ paṭicchādetuṃ puna ‘‘jātidhammatoti mayā vutta’’ntiādīni vadati. ‘‘Sampajāna’’nti vattabbe anunāsikalopena niddesoti āha ‘‘jānanto’’ti.

2. Sampajānamusāvādeti attanā vuccamānassa atthassa vitathabhāvaṃ pubbepi jānitvā, vacanakkhaṇe ca jānantassa musāvādabhaṇane. Tenāha ‘‘jānitvā’’tiādi. Musāvādeti ca nimittatthe bhummaṃ, tasmā musābhaṇananimittaṃ pācittiyanti evamettha, ito paresupi īdisesu attho veditabbo.

3. Vadanti etāyāti vācāti āha ‘‘micchā’’tiādi. ‘‘Dhanunā vijjhatī’’tiādīsu viya ‘‘cakkhunā diṭṭha’’nti pākaṭavasena vuttanti āha ‘‘oḷārikenā’’ti.

11. Gato bhavissatīti etthāpi sanniṭṭhānato vuttattā musāvādo jāto. Āpattinti pācittiyāpattiṃ, na dubbhāsitaṃ. Jātiādīhi dasahi akkosavatthūhi paraṃ davā vadantassa hi taṃ hoti. Cāresunti upanesuṃ. Vatthuviparītatā, visaṃvādanapurekkhāratā, yamatthaṃ vatthukāmo, tassa puggalassa viññāpanapayogo cāti imānettha tīṇi aṅgāni. Vatthuviparītatāya hi asati visaṃvādanapurekkhāratāya viññāpitepi musāvādo na hoti, dukkaṭamattameva hoti. Tasmā sāpi aṅgamevāti gahetabbaṃ. Uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, pariyāyena thullaccayaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesenānuddhaṃsanaomasavādādīsu pācittiyaṃ, anupasampannesu dukkaṭaṃ, ukkaṭṭhahīnajātiādīhi davā akkosantassa dubbhāsitaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ vuttaṃ.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

13. Dutiye pubbe patiṭṭhitārappadesaṃ puna are patteti paṭhamaṃ bhūmiyaṃ patiṭṭhitanemippadese parivattetvā puna bhūmiyaṃ patiṭṭhiteti attho.

15. Pubbeti aṭṭhuppattiyaṃ. Pupphachaḍḍakā nāma gabbhamalādihārakā. Tacchakakammanti pāsāṇakoṭṭanādivaḍḍhakīkammaṃ. Hatthamuddāgaṇanāti aṅgulisaṅkocaneneva gaṇanā. Acchiddakagaṇanā nāma ekaṭṭhānadasaṭṭhānādīsu sāriyo ṭhapetvā anukkamena gaṇanā. Ādi-saddena saṅkalanapaṭauppādanavoklanabhāgahārādivasena pavattā piṇḍagaṇanā gahitā. Yassa sā paguṇā, so rukkhampi disvā ‘‘ettakāni ettha paṇṇānī’’ti jānāti. Yabha-methuneti vacanato āha ‘‘ya-kāra-bha-kāre’’tiādi.

16. Na purimenāti musāvādasikkhāpadena. Sopi āpattiyāti upasaggādivisiṭṭhehipi vadanto pācittiyāpattiyāva kāretabbo.

26. Dubbhāsitanti sāmaññato vuttattā pāḷiyaṃ anāgatehipi parammukhā vadantassapi dubbhāsitamevāti ācariyā vadanti tato lāmakāpattiyā abhāvā, anāpattiyāpettha bhavituṃ ayuttattā. Sabbasattāti ettha vacanatthavidūhi tiracchānādayopi gahitā.

35. Anusāsanīpurekkhāratāya vā pāpagarahitāya vā vadantānaṃ cittassa lahuparivattibhāvato antarantarā kope uppannepi anāpatti. Kāyavikāramattenapi omasanasambhavato ‘‘tisamuṭṭhānaṃ, kāyakamma’’nti ca vuttaṃ. Parivāre pana ‘‘catutthena āpattisamuṭṭhānena…pe… dubbhāsitaṃ āpajjeyyāti. Na hīti vattabba’’ntiādinā (pari. 276) itarāni samuṭṭhānāni paṭikkhipitvā pañcamasseva vuttattā āha ‘‘dubbhāsitāpatti panettha vācācittato samuṭṭhātī’’ti. Davakamyatāya hi kāyavācācittehi omasantassapi vācācittameva āpattiyā aṅgaṃ hoti, na pana kāyo vijjamānopi dhammadesanāpatti viya kevalaṃ kāyavikāreneva. Omasantassa pana kiñcāpi idha dubbhāsitāpattiyā anāpatti, atha kho kāyakīḷāpaṭikkhepasikkhāpadena dukkaṭamevāti daṭṭhabbaṃ. Upasampannaṃ jātiādīhi anaññāpadesena akkosanaṃ, tassa jānanaṃ, atthapurekkhāratādīnaṃ abhāvoti imānettha tīṇi aṅgāni.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

36. Tatiye bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Pisatīti pisuṇā, vācā, samagge bhinne karotīti attho. Tāya vācāya samannāgato pisuṇo, tassa kammaṃ pesuññanti evamettha attho veditabbo.

Idhāpi jātiādīhi dasahi vatthūhi pesuññaṃ upasaṃharantasseva pācittiyaṃ, itarehi akkosavatthūhi dukkaṭaṃ. Anakkosavatthūhi pana upasaṃharantassa dukkaṭamevāti vadanti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

45. Catutthe purimabyañjanena sadisanti ‘‘rūpaṃ anicca’’nti ettha anicca-saddena sadisaṃ ‘‘vedanā aniccā’’ti ettha anicca-saddaṃ vadati. Akkharasamūhoti avibhattiko vutto. Padanti vibhattiantaṃ vuttaṃ.

Ekaṃ padanti gāthāpadameva sandhāya vadati. Padagaṇanāyāti gāthāpadagaṇanāya. Apāpuṇitvāti saddhiṃ akathetvā. Etena gāthāya pacchimapāde vuccamāne sāmaṇero paṭhamapādādiṃ vadati, āpattiyeva, tasmiṃ nissadde eva itarena vattabbanti dasseti.

Aṭṭhakathānissitoti saṅgītittayāruḷhaṃ porāṇaṭṭhakathaṃ sandhāya vadati. Idānipi ‘‘yathāpi dīpiko nāma, nilīyitvā gaṇhate mige’’ti (mi. pa. 6.1.5; visuddhi. 1.217; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107; pārā. aṭṭha. 2.165; paṭi. ma. aṭṭha. 2.1.163) evamādikaṃ aṭṭhakathāvacanaṃ attheva, buddhaghosācariyādīhi porāṇaṭṭhakathānayena vuttampi idha saṅgahetabbanti vadanti. Pāḷinissitoti udānavaggasaṅgahādiko. Vivaṭṭūpanissitanti nibbānanissitaṃ. Therassāti nāgasenattherassa. Maggakathādīni pakaraṇāni.

46. Pāḷiyaṃ akkharāyātiādi liṅgavipallāsena vuttaṃ, akkharenātiādinā attho gahetabbo.

48. Upacāraṃ muñcitvāti parisāya dvādasahatthaṃ muñcitvā ekato ṭhitassa vā nisinnassa vā anupasampannassa akathetvā aññe uddissa bhaṇantassāpi anāpatti. Sace pana dūre nisinnampi uddissa bhaṇati, āpatti eva. Opātetīti saddhiṃ katheti. Anupasampannatā, vuttalakkhaṇadhammaṃ padaso vācanatā, ekato bhaṇanañcāti imānettha tīṇi aṅgāni.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Sahaseyyasikkhāpadavaṇṇanā

50-51. Pañcame tatridaṃ nidassananti seso. Dirattatirattanti ettha dirattaggahaṇaṃ vacanālaṅkāratthaṃ, nirantaraṃ tissova rattiyo vasitvā catutthadivasādīsu sayantasseva āpatti, na ekantarikādivasena sayantassāti dassanatthampīti daṭṭhabbaṃ. Dirattavisiṭṭhañhi tirattaṃ vuccamānaṃ, tena anantarikameva tirattaṃ dīpetīti. Pañcahi chadanehīti iṭṭhakasilāsudhātiṇapaṇṇehi. Vācuggatavasenāti paguṇavasena. Diyaḍḍhahatthubbedho vaḍḍhakīhatthena gahetabbo. Ekūpacāro ekena maggena pavisitvā abbhokāsaṃ anukkamitvā sabbattha anuparigamanayoggo, etaṃ bahudvārampi ekūpacārova. Tattha pana kuṭṭādīhi rundhitvā visuṃ dvāraṃ yojenti, nānūpacāro hoti. Sace pana rundhati eva, visuṃ dvāraṃ na yojenti, ‘‘etampi ekūpacārameva mattikādīhi pihitadvāro viya gabbho’’ti gahetabbaṃ. Aññathā gabbhe pavisitvā pamukhādīsu nipannānupasampannehi sahaseyyāparimuttiyā gabbhadvāraṃ mattikādīhi pidahāpetvā uṭṭhite aruṇe vivarāpentassapi anāpatti bhaveyyāti.

Tesaṃ payoge payoge bhikkhussa āpattīti ettha keci ‘‘anuṭṭhahanena akiriyasamuṭṭhānā āpatti vuttā tasmiṃ khaṇe sayantassa kiriyābhāvā. Idañhi sikkhāpadaṃ siyā kiriyāya samuṭṭhāti, siyā akiriyāya samuṭṭhāti. Kiriyāsamuṭṭhānatā cassa tabbahulavasena vuttāti vadati. Yathā cetaṃ, evaṃ divāsayanampi. Anuṭṭhahanena, hi dvārāsaṃvaraṇena cetaṃ akiriyasamauṭṭhānampi hotī’’ti vadanti. Idañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.

‘‘Uparimatalena saddhiṃ asambaddhabhittikassā’’ti idaṃ sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ. Uparimatale sayitassa saṅkā eva natthīti ‘‘heṭṭhāpāsāde’’tiādi vuttaṃ. Nānūpacāreti bahi nisseṇiyā ārohaṇīye.

Sabhāsaṅkhepenāti sabhākārena. ‘‘Aḍḍhakuṭṭake’’ti iminā saṇṭhānaṃ dasseti. Yattha tīsu dvīsu vā passesu bhittiyo baddhā, chadanaṃ vā asampattā aḍḍhabhitti, idaṃ aḍḍhakuṭṭakaṃ nāma. Vāḷasaṅghāṭo nāma parikkhepassa anto thambhādīnaṃ upari vāḷarūpehi katasaṅghāṭo. Parikkhepassa bahigateti ettha yasmiṃ passe parikkhepo natthi, tattha sace bhūmito vatthu uccaṃ hoti, ubhato uccavatthuto heṭṭhā bhūmiyaṃ nibbakosabbhantarepi anāpatti eva tattha senāsanavohārābhāvato. Atha vatthu nīcaṃ bhūmisamameva senāsanassa heṭṭhimatale tiṭṭhati, tattha parikkheparahitadisāya nibbakosabbhantare sabbattha āpatti hoti, paricchedābhāvato parikkhepassa bahi eva anāpattīti daṭṭhabbaṃ. Parimaṇḍalaṃ vātiādi majjhe udakapatanatthāya ākāsaṅgaṇavantaṃ senāsanaṃ sandhāya vuttaṃ. Tattha aparicchinnagabbhūpacāreti ekekagabbhassa dvīsu passesu pamukhena gamanaṃ paricchinditvā diyaḍḍhahatthubbedhato anūnaṃ kuṭṭaṃ katvā ākāsaṅgaṇena pavesaṃ karonti, evaṃ akatoti attho. Gabbhaparikkhepoti caturassapāsādādīsu samantā ṭhitagabbhabhittiyo sandhāya vuttaṃ.

Pāṭekkasannivesāti ekekadisāya gabbhapāḷiyo itaradisāsu gabbhapāḷīnaṃ abhāvena, bhāvepi vā aññamaññabhitticchadanehi asambandhatāya pāṭekkasannivesā nāma vuccati. Taṃ…pe… sandhāya vuttanti tattha pācittiyena anāpattīti vuttaṃ, na dukkaṭena. Tādisāya hi gabbhapāḷiyā pamukhaṃ tīsu disāsu bhittīnaṃ abhāvena ekadisāya gabbhabhittimattena sabbacchannaṃ cūḷaparicchannaṃ nāma hoti. Tasmā dukkaṭameva. Yadi pana tassa pamukhassa itaradisāsupi ekissaṃ, sabbāsu vā bhittiṃ karonti, tadā sabbacchannaupaḍḍhaparicchannādibhāvato pācittiyameva hotīti daṭṭhabbaṃ. Bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāyāti ettha uccavatthuṃ akatvā bhūmiyaṃ katagehassa pamukhaṃ sandhāya aparikkhitte pācittiyena anāpattīti idaṃ kathitaṃ. Uccavatthukaṃ ce pamukhaṃ hoti, tena vatthunā parikkhittasaṅkhyameva pamukhaṃ gacchatīti adhippāyo. Tatthāti andhakaṭṭhakathāyaṃ. Jagatiyā pamāṇaṃ vatvāti pakatibhūmiyā nipanno yathā jagatiyā upari sayitaṃ na passati, evaṃ uccātiuccavatthussa ubbedhappamāṇaṃ vatvā. Ekadisāya ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvīsu, tīsu vā catūsupi vā disāsu siṅghāṭakasaṇṭhānādivasena katā dvisālādisannivesā veditabbā. Sālappabhedadīpanameva cettha purimato visesoti. Parikkhepo viddhastoti pamukhassa parikkhepaṃ sandhāya vadati.

53. Upaḍḍhacchannaupaḍḍhaparicchannaṃ senāsanaṃ dukkaṭassa ādiṃ vatvā pāḷiyaṃ dassitattā tato adhikaṃ sabbacchannaupaḍḍhaparicchannādikampi sabbaṃ pāḷiyaṃ avuttampi pācittiyasseva vatthubhāvena dassitaṃ sikkhāpadassa paṇṇattivajjattā, garuke ṭhātabbato cāti veditabbaṃ. Satta pācittiyānīti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ.

54. Pāḷiyaṃ ‘‘tatiyāya rattiyā purāruṇā nikkhamitvā puna vasatī’’ti idaṃ ukkaṭṭhavasena vuttaṃ, anikkhamitvā pana purāruṇā uṭṭhahitvā antochadane nisinnassāpi punadivase sahaseyyena anāpatti eva. Senambamaṇḍapavaṇṇaṃ hotīti sīhaḷadīpe kira uccavatthuko sabbacchanno sabbaaparicchanno evaṃnāmako sannipātamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Ettha catutthabhāgo cūḷakaṃ, dve bhāgā upaḍḍhaṃ, tīsu bhāgesu dve bhāgā yebhuyyanti iminā nayena cūḷakacchannaparicchannatādīni veditabbāni. Pācittiyavatthukasenāsanaṃ, tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Sahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. Chaṭṭhe mātugāmena saddhiṃ catutthadivase sayantassāpi iminā sikkhāpadena ekāva āpatti. Keci pana purimasikkhāpadenāpīti dve āpattiyo vadanti, taṃ na yuttaṃ ‘‘anupasampannenā’’ti anitthiliṅgena vuttattā napuṃsakena pana catutthadivase sayantassa sadukkaṭapācittiyaṃ vattuṃ yuttaṃ. Kiñcāpettha pāḷiyaṃ paṇḍakavaseneva dukkaṭaṃ vuttaṃ, tadanulomikā pana purisaubhatobyañjanakena saha sayantassa iminā dukkaṭaṃ, purimena catutthadivase sadukkaṭapācittiyaṃ. Itthiubhatobyañjanako itthigatikovāti ayaṃ amhākaṃ khanti. Matitthiyā anāpattīti vadanti. Pācittiyavatthukasenāsanaṃ, tattha mātugāmena saddhiṃ nipajjanaṃ, sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

60. Sattame na yakkhenātiādīnaṃ ‘‘aññatra viññunā’’ti iminā sambandho. Aññatra viññunā purisaviggahena, na yakkhādināpīti evamattho gahetabboti adhippāyo. Tādisenapi hi saha ṭhitāya desetuṃ na vaṭṭati. Taṃtaṃdesabhāsāya atthaṃ yathāruci vaṭṭati eva.

Iriyāpathāparivattanaṃ, purisaṃ vā dvādasahatthūpacāre apakkosāpanaṃ ettha akiriyā. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathapaavattanābhāvo, viññūpurisābhāvo, apañhavissajjanāti imānettha pañca aṅgāni.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

77. Aṭṭhame antarāti parinibbānakālato pubbepi. Atikaḍḍhiyamānenāti ‘‘vadatha, bhante, kiṃ tumhehi adhigata’’nti evaṃ nippīḷiyamānena atibaddhiyamānena. Tathārūpe paccaye sati vattabbameva. Sutapariyattisīlaguṇanti ettha atthakusalatā sutaguṇo, pāḷipāṭhakusalatā pariyattiguṇoti daṭṭhabbaṃ. ‘‘Cittakkhepassa vā abhāvā’’ti iminā khittacittavedanāṭṭatāpi ariyānaṃ natthīti dasseti.

Pubbe avuttehīti catutthapārājike avuttehi. Idañca sikkhāpadaṃ paṇṇattiajaānanavasena ekantato acittakasamuṭṭhānameva hoti ariyānaṃ paṇṇattivītikkamābhāvā. Jhānalābhīnañca satthu āṇāvītikkamapaṭighacittassa jhānaparihānato bhūtārocanaṃ na sambhavati. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññāpadesoti imānettha cattāri aṅgāni.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78. Navame tattha bhaveyyāti tattha kassaci mati evaṃ bhaveyya. Aṭṭhakathāvacanameva upapattito daḷhaṃ katvā patiṭṭhapento ‘‘imināpi ceta’’ntiādimāha.

82. Ādito pañca sikkhāpadānīti pāṇātipātādīni pañca. Sesānīti vikālabhojanādīni. Sukkavissaṭṭhiādi ajjhācārova. Antimavatthuṃ anajjhāpannassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imānettha tīṇi aṅgāni.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

86. Dasame appapaṃsumattikāya pathaviyā anāpattivatthubhāvena vuttattā upaḍḍhapaṃsumattikāyapi pācittiyamevāti gahetabbaṃ. Na hetaṃ dukkaṭavatthūti sakkā vattuṃ jātājātavinimuttāya tatiyapathaviyā abhāvato.

Vaṭṭatīti imasmiṃ ṭhāne pokkharaṇiṃ khaṇāti okāsassa aniyamitattā vaṭṭati. Imaṃ valliṃ khaṇāti pathavīkhaṇanaṃ sandhāya vuttattā imināva sikkhāpadena āpatti, na bhūtagāmasikkhāpadena. Ubhayampi sandhāya vutte pana dvepi pācittiyā honti. Udakapappaṭakoti udake antobhūmiyaṃ paviṭṭhe tassa uparibhāgaṃ chādetvā tanukapaṃsu vā mattikā vā paṭalaṃ hutvā patamānā tiṭṭhati, tasmiṃ udake sukkhepi taṃ paṭalaṃ vātena calamānā tiṭṭhati, taṃ udakapappaṭako nāma.

Akatapabbhāreti avaḷañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise eva hi vammikassa sambhavoti. Mūsikukkaraṃ nāma mūsikāhi khanitvā bahi katapaṃsurāsi. Acchadanantiādivuttattā ujukaṃ ākāsato patitavassodakena ovaṭṭhameva jātapathavī hoti, na chadanādīsu patitvā tato pavattaudakena tintanti veditabbaṃ. Maṇḍapatthambhanti sākhāmaṇḍapatthambhaṃ. Uccāletvāti ukkhipitvā. Tatoti purāṇasenāsanato.

88. Mahāmattikanti bhittilepanaṃ. Jātapathavitā, tathāsaññitā, khaṇanakhaṇāpanānaṃ aññataranti imānettha tīṇi aṅgāni.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89. Dutiyavaggassa paṭhame niggahetuṃ asakkontoti sākhaṭṭhakavimāne sākhāya chijjamānāya chijjante tattha achedanatthāya devatāya upanītaṃ puttaṃ disvāpi kuṭhārinikkhepavegaṃ nivattetuṃ asakkontoti attho. Rukkhadhammeti rukkhassa pavattiyaṃ. Rukkhānaṃ viya chedanādīsu akuppanañhi rukkhadhammo nāma.

Uppatitanti uppannaṃ. Bhantanti dhāvantaṃ. Vārayeti niggaṇheyya. Itaroti uppannaṃ kodhaṃ aniggaṇhanto rājauparājādīnaṃ rasmimattaggāhakajano viya na uttamasārathīti attho. Visaṭaṃ sappavisanti sarīre dāṭhāvaṇānusārena vitthiṇṇaṃ byāpetvā ṭhitaṃ kaṇhasappavisaṃ viya. Jahāti orapāranti pañcorambhāgiyasaññojanāni tatiyamaggena jahāti. ‘‘Orapāra’’nti hi orimatīraṃ vuccati. Atha vā soti tatiyamaggena kodhaṃ vinetvā ṭhito bhikkhu arahattamaggena orapāraṃ jahātīti attho. Tattha oraṃ nāma sakattabhāvo, ajjhattikāni vā āyatanāni. Pāraṃ nāma paraattabhāvo, bāhirāni vā āyatanāni. Tadubhaye pana chandarāgaṃ jahanto ‘‘jahāti orimapāra’’nti vuccati.

90. Bhavantīti vaḍḍhanti. Ahuvuntīti babhūvu. Tenāha ‘‘jātā vaḍḍhitā’’ti. Bhūtānaṃ gāmoti mahābhūtānaṃ haritatiṇādibhāvena samaggānaṃ samūho. Tabbinimuttassa gāmassa abhāvaṃ dassetuṃ ‘‘bhūtā eva vā gāmo’’ti vuttaṃ. Pātabya-saddassa pāneti dhātvatthaṃ sandhāyāha ‘‘paribhuñjitabbatā’’ti. Sā ca pātabyatā chedanādi eva hotīti āha ‘‘tassā…pe… bhūtagāmassa jātā chedanādipaccayā’’ti.

91. Jāta-saddo ettha vijātapariyāyoti ‘‘puttaṃ vijātā itthī’’tiādīsu viya pasūtavacanoti āha ‘‘pasūtānī’’ti, nibbattapaṇṇamūlānīti attho.

Tāni dassentoti tāni bījāni dassento. Kāriyadassanamukheneva kāraṇañca gahitanti āha ‘‘bījato nibbattena bījaṃ dassita’’nti.

92. ‘‘Bījato sambhūto bhūtagāmo bīja’’nti iminā uttarapadalopena ‘‘padumagacchato nibbattaṃ pupphaṃ paduma’’ntiādīsu viyāyaṃ vohāroti dasseti. Yaṃ bījaṃ bhūtagāmo nāma hotīti nibbattapaṇṇamūlaṃ sandhāya vadati. Yathārutanti yathāpāṭhaṃ.

‘‘Sañciccā’’ti vuttattā sarīre laggabhāvaṃ ñatvāpi uṭṭhahati, ‘‘taṃ uddharissāmī’’tisaññāya abhāvato vaṭṭati. Anantaka-ggahaṇena sāsapamattikā gahitā, nāmañhetaṃ tassā sevālajātiyā. Mūlapaṇṇānaṃ abhāvena ‘‘asampuṇṇabhūtagāmo nāmā’’ti vuttaṃ. So bījagāmena saṅgahitoti. Avaḍḍhamānepi bhūtagāmamūlakattā vuttaṃ ‘‘amūlakabhūtagāme saṅgahaṃ gacchatī’’ti. Nāḷikerassa āveṇikaṃ katvā vadati.

Seleyyakaṃ nāma silāya sambhūtā ekā gandhajāti. Pupphitakālato paṭṭhāyāti vikasitakālato pabhuti. Chattakaṃ gaṇhantoti vikasitaṃ gaṇhanto. Makuḷaṃ pana rukkhattacaṃ akopentenapi gahetuṃ na vaṭṭati, phullaṃ vaṭṭati. Hatthakukkuccenāti hatthacāpallena.

‘‘Pānīyaṃ na vāsetabba’’nti idaṃ attano pivanapānīyaṃ sandhāya vuttaṃ, aññesaṃ pana vaṭṭati anuggahitattā. Tenāha ‘‘attanā khāditukāmenā’’ti. Yesaṃ rukkhānaṃ sākhā ruhatīti mūlaṃ anotāretvā paṇṇamattaniggamanamattenapi vaḍḍhati. Tattha kappiyampi akaronto chinnanāḷikeraveḷudaṇḍādayo kopetuṃ vaṭṭati.

‘‘Caṅkamitaṭṭhānaṃ dassessāmī’’ti vuttattā kevalaṃ caṅkamanādhippāyena vā maggagamanādhippāyena vā akkamantassa, tiṇānaṃ upari nisīdanādhippāyena nisīdantassa ca doso natthi.

Samaṇakappehīti samaṇānaṃ kappiyavohārehi, abījanibbaṭṭabījānipi kappiyabhāvato ‘‘samaṇakappānī’’ti vuttāni. Abījaṃ nāma taruṇaambaphalādīni. Nibbaṭṭetabbaṃ viyojetabbaṃ bījaṃ yasmiṃ, taṃ panasādi nibbaṭṭabījaṃ nāma. Kappiyanti vatvāvāti pubbakālakiriyāvasena vuttepi vacanakkhaṇeva aggisatthādinā bījagāme vaṇaṃ kātabbanti vacanato pana pubbe kātuṃ na vaṭṭati, tañca dvidhā akatvā chedanabhedanameva dassetabbaṃ. Karontena ca bhikkhunā ‘‘kappiyaṃ karohī’’ti yāya kāyaci bhāsāya vutteyeva kātabbaṃ. Bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbanti kārāpanassa paṭhamameva adhikatattā. ‘‘Kaṭāhepi kātuṃ vaṭṭatī’’ti vuttattā kaṭāhato nīhatāya miñjāya vā bīje vā yattha katthaci vijjhituṃ vaṭṭati eva. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imānettha tīṇi aṅgāni.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

94. Dutiye aññaṃ vacananti yaṃ dosavibhāvanatthaṃ parehi vuttavacanaṃ taṃ tassa ananucchavikena aññena vacanena paṭicarati.

98. Yadetaṃ aññenaññaṃ paṭicaraṇavasena pavattavacanaṃ, tadeva pucchitamatthaṃ ṭhapetvā aññaṃ vadati pakāsetīti aññavādakanti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhūtassetaṃ nāmanti tuṇhībhāvassetaṃ nāmaṃ, ayameva vā pāṭho. Aññavādakaṃ āropetunti aññavāde āropetuṃ. Vihesakanti vihesakattaṃ.

99. Pāḷiyaṃ na ugghāṭetukāmoti paṭicchādetukāmo.

100. Anāropite aññavādaketi vuttadukkaṭaṃ pāḷiyaṃ āgataaññenaññapaṭicaraṇavasena yujjati, aṭṭhakathāyaṃ āgatanayena pana musāvādena aññenaññaṃ paṭicarantassa pācittiyena saddhiṃ dukkaṭaṃ, āropite imināva pācittiyaṃ. Keci pana ‘‘musāvādapācittiyena saddhiṃ pācittiyadvaya’’nti vadanti, vīmaṃsitabbaṃ. Ādikammikassapi musāvāde imināva anāpattīti daṭṭhabbaṃ. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ, tuṇhībhāvo cāti imānettha tīṇi aṅgāni.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103. Tatiye cintāyanatthassa jhe-dhātussa anekatthatāya olokanatthasambhavato vuttaṃ ‘‘olokāpentī’’ti. Chandāyāti liṅgavipallāsoti āha ‘‘chandenā’’ti.

105. Bhikkhuṃ lāmakato cintāpanatthaṃ aññesaṃ taṃ avaṇṇakathanaṃ ujjhāpanaṃ nāma. Aññesaṃ pana avatvā aññamaññaṃ samullapanavasena bhikkhuno dosappakāsanaṃ khiyyanaṃ nāmāti ayametesaṃ bhedo.

106. Aññaṃ anupasampannaṃ ujjhāpetīti aññena anupasampannena ujjhāpeti. Tassa vā taṃ santiketi tassa anupasampannassa santike taṃ saṅghena sammataṃ upasampannaṃ khiyyati. Idhāpi musāvādena ujjhāpanādīnaṃ sambhavato dukkaṭaṭṭhānāni ca ādikammikassa anāpatti ca iminā eva sikkhāpadena vuttāti veditabbaṃ sabbattha musāvādapācittiyassa anivattito. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati. Tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imānettha cha aṅgāni.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

110. Catutthe apaññāteti appasiddhe. Imaṃ pana aṭṭha māse maṇḍapādīsu ṭhapanasaṅkhātaṃ atthavisesaṃ gahetvā bhagavatā paṭhamameva sikkhāpadaṃ paññattanti adhippāyaṃ ‘‘anujānāmi, bhikkhave, aṭṭhamāse’’tiādivacanena anupaññattisadisena pakāsetvā visuṃ anupaññatti na vuttā. Parivāre panetaṃ anujānanavacanaṃ anupaññattiṭṭhānanti ‘‘ekā anupaññattī’’ti (pari. 65-67) vuttaṃ.

Navavāyimoti adhunā suttena vītakacchena paliveṭhitamañco. Onaddhoti kappiyacammena onaddho. Te hi vassena sīghaṃ na nassanti. ‘‘Ukkaṭṭhaabbhokāsiko’’ti idaṃ tassa sukhapaṭipattidassanamattaṃ, ukkaṭṭhassāpi pana cīvarakuṭi vaṭṭateva. Kāyānugatikattāti bhikkhuno tattheva nisīdanabhāvaṃ dīpeti, tena ca vassabhayena sayaṃ aññattha gacchantassa āpattīti dasseti. Abbhokāsikānaṃ temanatthāya niyametvā dāyakehi dinnampi attānaṃ rakkhantena rakkhitabbameva.

‘‘Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā’’ti iminā gimhānepi meghe uṭṭhite abbhokāse nikkhipituṃ na vaṭṭatīti dīpeti. Tatra tatrāti cetiyaṅgaṇādike tasmiṃ tasmiṃ abbhokāse niyametvā nikkhittā. Majjhato paṭṭhāya pādaṭṭhānābhimukhāti yattha samantato sammajjitvā aṅgaṇamajjhe sabbadā kacavarassa saṅkaḍḍhanena majjhe vālikā sañcitā hoti. Tattha kattabbavidhidassanatthaṃ vuttaṃ. Uccavatthupādaṭṭhānābhimukhaṃ vā vālikā haritabbā. Yattha vā pana koṇesu vālikā sañcitā, tattha tato paṭṭhāya aparadisābhimukhā haritabbāti keci atthaṃ vadanti. Keci pana ‘‘sammaṭṭhaṭṭhānassa padavaḷañjena avikopanatthāya sayaṃ asammaṭṭhaṭṭhāne ṭhatvā attano pādābhimukhaṃ vālikā haritabbāti vutta’’nti vadanti, tattha ‘‘majjhato paṭṭhāyā’’ti vacanassa payojanaṃ na dissati.

111. Vaṅkapādatāmattena kuḷīrapādakassa sesehi viseso, na aṭanīsu pādappavesanavisesenāti dassetuṃ ‘‘yo vā pana kocī’’tiādi vuttaṃ. Tassāti upasampannasseva.

Nisīditvā…pe… pācittiyanti ettha meghuṭṭhānābhāvaṃ ñatvā ‘‘pacchā āgantvā uddharissāmī’’ti ābhogena gacchantassa anāpatti, tena punāgantabbameva. Kappaṃ labhitvāti ‘‘gaccha, mā idha tiṭṭhā’’ti vuttavacanaṃ labhitvā.

Āvāsikānaṃyeva palibodhoti āgantukesu kiñci avatvā nisīditvā ‘‘āvāsikā eva uddharissantī’’ti gatesupi āvāsikānameva palibodho. Mahāpaccarivāde pana ‘‘idaṃ amhāka’’nti avatvāpi nisinnānamevāti adhippāyo. ‘‘Santharitvā vā santharāpetvā vā’’ti vuttattā anāṇattiyā paññāpitattāpi dukkaṭe kāraṇaṃ vuttaṃ. Ussārakoti sarabhāṇako. So hi uddhaṃ uddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ussārakoti vuccati.

112. Vaṇṇānurakkhaṇatthaṃ katāti paṭakhaṇḍādīhi sibbitvā katā. Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. ‘‘Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo’’ti iminā mañcapīṭhādīsu attharitvā puna saṃharitvā ṭhapanādivasena attano atthāya pariharaṇameva na vaṭṭati, bhūmattharaṇādivasena paribhogo pana attano pariharaṇaṃ na hotīti dasseti. Khandhake hi ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti evaṃ attano attano atthāya mañcādīsu paññapetvā pariharaṇavatthusmiṃ

‘‘Na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ. Yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) –

Paṭikkhepo kato. Tasmā vuttanayenevettha adhippāyo daṭṭhabbo. Dārumayapīṭhanti phalakamayapīṭhameva. Pādakathalikanti adhotapādaṃ yasmiṃ ghaṃsantā dhovanti, taṃ dāruphalakādi.

113. ‘‘Āgantvā uddharissāmīti gacchatī’’ti vuttattā aññenapi kāraṇena anotāpentassapi āgamane sāpekkhassa anāpatti. Teneva mātikāṭṭhakathāyaṃ ‘‘mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, nirapekkhatā, leḍḍupātātikkamo’’ti (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) evamettha nirapekkhatāya saddhiṃ cha aṅgāni vuttāni.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116. Pañcame pāvāro kojavoti paccattharaṇatthāyeva ṭhapitā uggatalomā attharaṇavisesā. Ettakameva vuttanti aṭṭhakathāsu vuttaṃ. Senāsanatoti sabbapacchimasenāsanato.

117. Kurundaṭṭhakathāyaṃ vuttamevatthaṃ savisesaṃ katvā dassetuṃ ‘‘kiñcāpi vutto’’tiādi āraddhaṃ. Vattabbaṃ natthīti rukkhamūlassa pākaṭattā vuttaṃ. Palujjatīti vinassati.

118. Yena mañcaṃ vā pīṭhaṃ vā vīnanti, taṃ mañcapīṭhakavānaṃ. Siluccayaleṇanti pabbataguhā. ‘‘Āpucchanaṃ pana vatta’’nti iminā āpatti natthīti dasseti. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imānettha satta aṅgāni.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

119. Chaṭṭhe anupavisitvāti samīpaṃ pavisitvā.

122. Upacāraṃ ṭhapetvāti diyaḍḍhahatthūpacāraṃ ṭhapetvā. Saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126. Sattame koṭṭhakānīti dvārakoṭṭhakāni.

128. ‘‘Sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭatī’’ti idaṃ ananurūpato vuttaṃ. Pāpagarahitāya hi akupitacittena nikkaḍḍhāpentassa iminā sikkhāpadena āpatti natthi ‘‘kupito anattamano’’ti vuttattā. Aññāpekkhā āpatti na dissati. Pāḷiyaṃ ‘‘alajjiṃ nikkaḍḍhatī’’tiādīsu cittassa lahuparivattitāya antarantarā kope uppannepi anāpatti alajjitādipaccayeneva nikkaḍḍhanassa āraddhattā. Saṅghikavihāro, upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imānettha tīṇi aṅgāni.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129. Aṭṭhamaṃ uttānameva. Saṅghiko vihāro, asīsaghaṭṭavehāsakuṭi, heṭṭhāparibhogatā, apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

135. Navame ‘‘mahallako nāma vihāro sassāmiko’’ti vuttattā saññācikāya kuṭiyā anāpattīti vadanti. Yassāti vihārassa. Sā aparipūrūpacārāpi hotīti vivariyamānaṃ kavāṭaṃ yaṃ bhittiṃ āhanati, sā sāmantā kavāṭavitthārappamāṇā upacārarahitāpi hotīti attho. Ālokaṃ vātapānaṃ sandheti ghaṭayatīti ālokasandhīti kavāṭaṃ vuccati. Dvāravātapānūpacārato aññattha punappunaṃ limpanādiṃ karontassa piṇḍagaṇanāya pācittiyaṃ.

Keci pana ‘‘pāḷiyaṃ pācittiyassa avuttattā dukkaṭa’’nti vadanti. Adhiṭṭhātabbanti saṃvidhātabbaṃ. Harite ṭhito adhiṭṭhāti. Āpatti dukkaṭassāti haritayutte khette ṭhatvā chādentassa dukkaṭanti attho. Keci pana ‘‘tādise khette vihāraṃ karontassa dukkaṭa’’nti vadanti, taṃ pāḷiyā na sameti.

136. Ujukameva chādananti chādanamukhavaṭṭito paṭṭhāya yāva piṭṭhivaṃsakūṭāgārakaṇṇikādi, tāva iṭṭhakādīhi ujukaṃ chādanaṃ. Iminā pana yena sabbasmiṃ vihāre ekavāraṃ chādite taṃ chādanaṃ ekamagganti gahetvā pāḷiyaṃ ‘‘dve magge’’tiādi vuttaṃ. Pariyāyena chādanampi imināva nayena yojetabbanti vadanti, taṃ ‘‘punappunaṃ chādāpesī’’ti imāya pāḷiyā ca ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti iminā aṭṭhakathāvacanena ca sameti.

Pāḷiyaṃ ‘‘maggena chādentassa pariyāyena chādentassā’’ti idañca iṭṭhakādīhi, tiṇapaṇṇehi ca chādanappakārabhedadassanatthaṃ vuttaṃ. Keci pana ‘‘pantiyā chāditassa chadanassa upari chadanamukhavaṭṭito paṭṭhāya uddhaṃ ujukameva ekavāraṃ chādanaṃ ekamagganti gahetvā ‘dve magge’tiādi vuttaṃ, na pana sakalavihārachādanaṃ. Esa nayo pariyāyena chādanepī’’ti vadanti, taṃ pāḷiaṭṭhakathāhi na sameti.

Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Ayameva vā pāṭho. Tiṇapaṇṇehi labbhatīti tiṇapaṇṇehi chādetvā upari ullittāvalittakaraṇaṃ sandhāya vuttaṃ. Kevalaṃ tiṇakuṭiyā hi anāpatti vuttā. Tiṇṇaṃ maggānanti maggavasena chāditānaṃ tiṇṇaṃ chadanānaṃ. Tiṇṇaṃ pariyāyānanti etthāpi eseva nayo. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imānettha tīṇi aṅgāni.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Dasame mātikāyaṃ sappāṇakaudakaṃ tiṇena vā mattikāya vā siñceyya, chaḍḍeyyāti attho. Atha vā udakaṃ gahetvā bahi siñceyya, tasmiñca udake tiṇaṃ vā mattikaṃ vā āharitvā pakkhipeyyāti ajjhāharitvā attho veditabbo. Tenāha ‘‘sakaṭabhāramattañcepī’’tiādi. Idanti tiṇamattikapakkhipanavidhānaṃ. Vuttanti mātikāyaṃ ‘‘tiṇaṃ vā mattikaṃ vā’’ti evaṃ vuttaṃ, aṭṭhakathāsu vā vuttaṃ.

Idañca sikkhāpadaṃ bāhiraparibhogaṃ sandhāya vatthuvasena vuttaṃ abbhantaraparibhogassa visuṃ vakkhamānattā. Tadubhayampi ‘‘sappāṇaka’’nti katvā vadhakacittaṃ vināva siñcane paññattattā ‘‘paṇṇattivajja’’nti vuttaṃ. Vadhakacitte pana sati sikkhāpadantareneva pācittiyaṃ, na imināti daṭṭhabbaṃ. Udakassa sappāṇakatā, ‘‘siñcanena pāṇakā marissantī’’ti jānanaṃ, tādisameva ca udakaṃ vinā vadhakacetanāya kenacideva karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito senāsanavaggo dutiyo.

‘‘Bhūtagāmavaggo’’tipi etasseva nāmaṃ.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

144. Tatiyavaggassa paṭhame tiracchānabhūtanti tirokaraṇabhūtaṃ, bāhirabhūtanti attho. Samiddhoti paripuṇṇo. Sahitattho atthayutto. Atthagambhīratādinā gambhīro.

145-147. Paratoti uttari. Karontovāti paribāhire karonto. Vibhaṅgeti jhānavibhaṅge. Caraṇanti nibbānagamanāya pādaṃ.

Yadassāti yaṃ assa. Dhāretīti avinassamānaṃ dhāreti. Parikathanatthanti pakiṇṇakakathāvasena paricchinnadhammakathanatthaṃ. Tisso anumodanāti saṅghabhattādīsu dānānisaṃsappaṭisaṃyuttā nidhikuṇḍasuttādi (khu. pā. 8.1 ādayo) -anumodanā, gehappavesamaṅgalādīsu maṅgalasuttādi (khu. pā. 5.1 ādayo; su. ni. maṅgalasutta) -anumodanā, matakabhattādiamaṅgalesu tirokuṭṭādi (khu. pā. 7.1 ādayo; pe. va. 14 ādayo) -anumodanāti imā tisso anumodanā. Kammākammavinicchayoti parivārāvasāne kammavagge (pari. 482 ādayo) vuttavinicchayo. Samādhivasenāti samathapubbakavasena. Vipassanāvasena vāti diṭṭhivisuddhiādikāya sukkhavipassanāya vasena. Attano sīlarakkhaṇatthaṃ aparānapekkhatāya yena kāmaṃ gantuṃ catasso disā arahati, assa vā santi, tāsu vā sādhūti cātuddiso.

Abhivinayeti pātimokkhasaṃvarasaṅkhāte saṃvaravinaye, tappakāsake vā vinayapiṭake. Vinetunti sikkhāpetuṃ pakāsetuṃ. Paguṇā vācuggatāti pāṭhato ca atthato ca paguṇā mukhe sannidhāpanavasena vācuggatā kātabbā. Atthamattavasenapettha yojanaṃ karonti. Abhidhammeti lakkhaṇarasādivasena paricchinne nāmarūpadhamme. Pubbe kira mahātherā pariyattianantaradhānāya ekekassa gaṇassa dīghanikāyādiekekadhammakoṭṭhāsaṃ niyyātentā ‘‘tumhe etaṃ pāḷito ca aṭṭhakathāto ca pariharatha, sakkontā uttaripi uggaṇhathā’’ti evaṃ sakaladhammaṃ ganthavasena niyyātenti, tattha te ca bhikkhū ganthanāmena dīghabhāṇakā majjhimabhāṇakāti voharīyanti, te ca attano bhārabhūtaṃ koṭṭhāsaṃ pariccajitvā aññaṃ uggahetuṃ na labhanti. Taṃ sandhāyāha ‘‘sace majjhimabhāṇako hotī’’tiādi.

Tattha heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhimā sagāthakavaggo (saṃ. ni. 1.1 ādayo), nidānavaggo (saṃ. ni. 2.1 ādayo), khandhavaggoti (saṃ. ni. 3.1 ādiyo) ime tayo vaggā. Tikanipātato paṭṭhāya heṭṭhāti ekakanipātadukanipāte sandhāya vuttaṃ. Dhammapadampi saha vatthunā jātakabhāṇakena attano jātakena saddhiṃ uggahetabbaṃ. Tato oraṃ na vaṭṭatīti mahāpaccarivādassa adhippāyo. Tato tatoti dīghanikāyādito. Uccinitvā uggahitaṃ saddhammassa ṭhitiyā, bhikkhunopi pubbāparānusandhiādikusalatāya ca na hotīti ‘‘taṃ na vaṭṭatī’’ti paṭikkhittaṃ. Abhidhamme kiñci uggahetabbanti na vuttanti ettha yasmā vinaye kusalattikādivibhāgo, suttantesu samathavipassanāmaggo ca abhidhammapāṭhaṃ vinā na viññāyati, andhakāre paviṭṭhakālo viya hoti, tasmā suttavinayānaṃ gahaṇavasena abhidhammaggahaṇaṃ vuttamevāti visuṃ na vuttanti veditabbaṃ. Yathā ‘‘bhojanaṃ bhuñjitabba’’nti vutte ‘‘byañjanaṃ khāditabba’’nti avuttampi vuttameva hoti tadavinābhāvato, evaṃsampadamidaṃ daṭṭhabbaṃ.

Parimaṇḍalapadabyañjanāyāti parimaṇḍalāni paripuṇṇāni padesu sithiladhanitādibyañjanāni yassaṃ, tāya. Purassa esāti porī, nagaravāsīnaṃ kathāti attho. Anelagaḷāyāti ettha elāti kheḷaṃ taggaḷanavirahitāya. Kalyāṇavākkaraṇoti ettha vācā eva vākkaraṇaṃ, udāharaṇaghoso. Kalyāṇaṃ madhuraṃ vākkaraṇamassāti kalyāṇavākkaraṇo. Upasampannāya methuneneva abhabbo hoti, na sikkhamānāsāmaṇerīsūti āha ‘‘bhikkhuniyā kāyasaṃsaggaṃ vā’’tiādi.

148. Garukehīti garukabhaṇḍehi. Ekatoupasampannāyāti upayogatthe bhummavacanaṃ. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā vā pañcasatasākiyāniyo vā. Etā pana ekatoupasampannā ovadantassa pācittiyameva.

149. Na nimantitā hutvā gantukāmāti nimantitā hutvā bhojanapariyosāne gantukāmā na honti, tattheva vasitukāmā hontīti attho. Yatoti bhikkhunupassayato. Yācitvāti ‘‘tumhehi ānītaovādeneva mayampi vasissāmā’’ti yācitvā. Tatthāti tasmiṃ bhikkhunupassaye. Abhikkhukāvāse vassaṃ vasantiyā pācittiyaṃ, apagacchantiyā dukkaṭaṃ.

Imāsu katarāpatti pariharitabbāti codanaṃ pariharanto āha ‘‘sā rakkhitabbā’’ti. Sā vassānugamanamūlikā āpatti rakkhitabbā, itarāya anāpattikāraṇaṃ atthīti adhippāyo. Tenāha ‘‘āpadāsu hī’’tiādi.

Ovādatthāyāti ovāde yācanatthāya. Dve tissoti dvīhi tīhi, karaṇatthe cetaṃ paccattavacanaṃ. Pāsādikenāti pasādajanakena kāyakammādinā. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammadānanti imānettha tīṇi aṅgāni.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

153. Dutiye kokanadanti padumavisesaṃ, taṃ kira bahupattaṃ vaṇṇasampannaṃ. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ, evaṃ phullamukhapadumaṃ avītaguṇagandhaṃ nimmale antalikkhe ādiccaṃ viya ca attano tejasā tapantaṃ tato eva virocamānaṃ aṅgehi niccharaṇakajutiyā aṅgīrasaṃ sammāsambuddhaṃ passāti. Rajoharaṇanti sarīre rajaṃ puñchatīti rajoharaṇanti puñchanacoḷassa nāmaṃ. Obhāsavissajjanapubbakā bhāsitagāthā obhāsagāthā nāma. Visuddhimaggādīsu (visuddhi. 2.386) pana ‘‘rāgo rajo na ca pana reṇu vuccatī’’tiādi obhāsagāthā vuttā, na panesā ‘‘adhicetaso’’ti gāthā. Ayañca cūḷapanthakattherassa udānagāthāti udānapāḷiyaṃ natthi, ekudāniyattherassa (theragā. 1.67 ekudāniyattheragāthāvaṇṇanā) nāyaṃ udānagāthāti tattha vuttaṃ. Idha pana pāḷiyā eva vuttattā therassāpi udānagāthāti gahetabbaṃ. Idha ca agarudhammenāpi ovadato pācittiyameva. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imānettha tīṇi aṅgāni.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. Tatiyaṃ uttānameva. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imānettha cattāri aṅgāni.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. Catutthe āmisanirapekkhampi āmisahetu ovadatītisaññāya bhaṇantassapi anāpatti sacittakattā sikkhāpadassa. Sesamettha uttānameva. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imānettha cattāri aṅgāni.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

169. Pañcamaṃ cīvaradānasikkhāpadaṃ uttānameva.

6. Cīvarasibbanasikkhāpadavaṇṇanā

176. Chaṭṭhe kathinavattanti kathinamāse cīvaraṃ karontānaṃ sabrahmacārīnaṃ sahāyabhāvūpagamanaṃ sandhāya vuttaṃ. Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā ‘‘ekissā bhikkhuniyā’’ti sutvā te aññātikasaññino ahesunti āha ‘‘akappiye niyojitattā’’ti. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanūpagatā, vuttanayena sibbanaṃ vā sibbāpanaṃ vāti imānettha tīṇi aṅgāni.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

183. Sattame pāḷiyaṃ gacchāma bhagini gacchāmāyyāti bhikkhupubbakaṃ saṃvidhānaṃ, itaraṃ bhikkhunipubbakaṃ. Ekaddhānamagganti ekato addhānasaṅkhātaṃ maggaṃ. Hiyyoti suve. Pareti tatiye divase.

Dvidhā vuttappakāroti pādagamane pakkhagamaneti dvidhā vuttappakāro. Upacāro na labbhatīti yo parikkhittādigāmassa ekaleḍḍupātādiupacāro vutto, so idha na labbhati āsannattā. Etena ca antaraghareyevettha gāmoti adhippeto, na sakalaṃ gāmakhettaṃ. Tatthāpi yattha upacāro labbhati, tattha upacārokkamane eva āpattīti dasseti. Tenāha ‘‘ratanamattantaro’’tiādi. Upacārokkamanañcettha upacārabbhantare pavisanameva hoti. Tattha appavisitvāpi upacārato bahi addhayojanabbhantaragatena maggena gacchantopi maggassa dvīsu passesu addhayojanabbhantaragataṃ gāmūpacāraṃ sabbaṃ okkamitvā gacchaticceva vuccati. Addhayojanato bahi gatena maggena gacchanto na gāmūpacāragaṇanāya kāretabbo, addhayojanagaṇanāyeva kāretabbo. Evañca sati anantarasikkhāpade nāvāyeva gāmatīrapassena gacchantassa gāmūpacāragaṇanāya āpatti samatthitā hoti. Na hi sakkā nāvāya gāmūpacārabbhantare pavisituṃ. Tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ. Etthantare saṃvidahiteti ettha na kevalaṃ yathāvuttarathikādīsu eva saṃvidahane dukkaṭaṃ, antarāmaggepīti adhippāyo.

Addhayojanaṃ atikkamantassāti asati gāme addhayojanaṃ atikkamantassa. Yasmiñhi gāmakhettabhūtepi araññe addhayojanabbhantare gāmo na hoti, tampi idha agāmakaṃ araññanti adhippetaṃ, na viñjhāṭavādayo.

185. Raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ, sakaṭacakkaṃ vā samāruḷhā. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketaṃ, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imānettha pañca aṅgāni. Ekatoupasampannādīhi saddhiṃ saṃvidhāya gacchantassa pana mātugāmasikkhāpadena āpatti.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

189. Aṭṭhame ekaṃ tīraṃ…pe… nirantaranti nadito addhayojanabbhantare padese niviṭṭhagāmehi nirantaratā vuttā. Ekaṃ agāmakaṃ araññanti tathā niviṭṭhagāmābhāvena vuttaṃ. Agāmakatīrapassenātiādi pana atirekaaddhayojanavitthataṃ nadiṃ sandhāya vuttaṃ. Tato ūnavitthārāya hi nadiyā majjhenāpi gamane tīradvayassāpi addhayojanabbhantare gatattā gāmantaragaṇanāya, addhayojanagaṇanāya ca āpattiyo paricchinditabbā. Teneva ‘‘yojanavitthatā…pe… addhayojanagaṇanāya pācittiyānī’’ti vuttaṃ. Teneva hi yojanato ūnāya nadiyā addhayojanabbhantaragatatīravaseneva āpattigaṇanaṃ vuttameva hoti. ‘‘Sabbaaṭṭhakathāsū’’tiādinā vuttamevatthaṃ samattheti. Tattha kiñcāpi samuddataḷākādīsu pācittiyaṃ na vuttaṃ, tathāpi kīḷāpurekkhārassa tattha dukkaṭamevāti gahetabbaṃ, paṭhamaṃ kīḷāpurekkhārassāpi pacchā nāvāya niddupagatassa, yoniso vā manasi karontassa gāmantarokkamanādīsupi āpattisambhavato paṇṇattivajjatā, ticittatā cassa sikkhāpadassa vuttāti veditabbaṃ. Sesaṃ suviññeyyameva.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

197. Navame pāḷiyaṃ ‘‘sikkhamānā…pe… pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti idaṃ iminā sikkhāpadena anāpattiṃ sandhāya vuttaṃ. Pañcahi sahadhammikehi kataviññattiparikathādīhi uppannaṃ paribhuñjantassa dukkaṭameva. Bhikkhuniyā paripācitatā, tathā jānanaṃ, gihisamārambhābhāvo, bhojanatā, tassa ajjhoharaṇanti imānettha pañca aṅgāni.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

198. Dasame upanandassa catutthasikkhāpadenāti mātugāmena rahonisajjasikkhāpadaṃ sandhāya vuttaṃ, taṃ pana acelakavagge pañcamampi upanandaṃ ārabbha paññattesu catutthattā evaṃ vuttanti daṭṭhabbaṃ.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

206. Catutthavaggassa paṭhame imesaṃyevāti imesaṃ pāsaṇḍānaṃyeva. Ettakānanti imasmiṃ pāsaṇḍe ettakānaṃ.

208. ‘‘Gacchanto vā āgacchanto vā’’ti idaṃ addhayojanavasena gahetabbaṃ. Aññe uddissa paññattañca bhikkhūsu appasannehi titthiyehi sāmaññatopi paññattampi bhikkhūnaṃ na vaṭṭati eva. Āvasathapiṇḍatā, agilānatā, anuvasitvā bhojananti imānettha tīṇi aṅgāni.

Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209. Dutiye abhimāreti abhibhavitvā bhagavantaṃ māraṇatthāya payojite dhanudhare. Nanu ‘‘rājānampi mārāpesī’’ti vacanato idaṃ sikkhāpadaṃ ajātasattuno kāle paññattanti siddhaṃ, evañca sati pāḷiyaṃ ‘‘tena kho pana samayena rañño māgadhassa…pe… ñātisālohito ājīvakesu pabbajito hoti…pe… bimbisāraṃ etadavocā’’tiādi virujjhatīti? Na virujjhati. So kira ājīvako bimbisārakālato pabhuti antarantarā bhikkhū nimantetvā dānaṃ dento ajātasattukālepi sikkhāpade paññattepi bhikkhūnaṃ santike dūtaṃ pāhesi, bhikkhū ca kukkuccāyantā nivāresuṃ. Tasmā ādito paṭṭhāya taṃ vatthu dassitanti veditabbaṃ.

215. Aññamaññaṃ visadisaṃ rajjaṃ virajjaṃ, virajjato āgatā verajjakā. Te ca yasmā jātigottādito nānāvidhā, tasmā nānāverajjaketipi attho.

217-8. Imassa sikkhāpadassa vatthuvaseneva viññattito gaṇabhojanatthatā siddhāti taṃ avatvā padabhājane asiddhameva nimantanato gaṇabhojanaṃ dassitanti veditabbaṃ. Tenāha ‘‘dvīhākārehī’’tiādi. ‘‘Yena kenaci vevacanenā’’ti vuttattā ‘‘bhojanaṃ gaṇhathā’’tiādisāmaññanāmenāpi gaṇabhojanaṃ hoti. Yaṃ pana pāḷiyaṃ addhānagamanādivatthūsu ‘‘idheva bhuñjathā’’ti vuttavacanassa kukkuccāyanaṃ, tampi odanādināmaṃ gahetvā vuttattā eva katanti veditabbaṃ. Ekato gaṇhantīti aññamaññassa dvādasahatthaṃ amuñcitvā ekato ṭhatvā gaṇhanti.

‘‘Amhākaṃ catunnampi bhattaṃ dehī’’ti vuttattā pāḷi (vaṇṇanā) yaṃ ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehī’’tiādino vuttattā ca bhojananāmena viññattameva gaṇabhojanaṃ hoti, tañca aññena viññattampi ekato gaṇhantānaṃ sabbesampi hotīti daṭṭhabbaṃ. Visuṃ gahitaṃ pana viññattaṃ bhuñjato paṇītabhojanādisikkhāpadehi āpatti eva.

Āgantukapaṭṭanti acchinditvā anvādhiṃ āropetvā karaṇacīvaraṃ sandhāya vuttaṃ. Ṭhapetīti ekaṃ antaṃ cīvare bandhanavasena ṭhapeti. Paccāgataṃ sibbatīti tasseva dutiyaantaṃ parivattitvā āhataṃ sibbati. Āgantukapaṭṭaṃ bandhatīti cīvarena laggaṃ karonto punappunaṃ tattha tattha suttena bandhati. Ghaṭṭetīti pamāṇena gahetvā daṇḍādīhi ghaṭṭeti. Suttaṃ karotīti guṇādibhāvena vaṭṭeti. Valetīti anekaguṇasuttaṃ hatthena vā cakkadaṇḍena vā vaṭṭeti ekattaṃ karoti. Parivattanaṃ karotīti parivattanadaṇḍayantakaṃ karoti, yasmiṃ suttaguḷaṃ pavesetvā veḷunāḷikādīsu ṭhapetvā paribbhamāpetvā suttakoṭito paṭṭhāya ākaḍḍhanti.

220. Animantitacatutthanti animantito catuttho yassa bhikkhucatukkassa, taṃ animantitacatutthaṃ. Evaṃ sesesupi. Tenāha ‘‘pañcannaṃ catukkāna’’nti. Sampavesetvāti tehi yojetvā. Gaṇo bhijjatīti nimantitasaṅgho na hotīti attho.

Adhivāsetvā gatesūti ettha akappiyanimantanādhivāsanakkhaṇe pubbapayoge dukkaṭampi natthi, viññattito pasavane pana viññattikkhaṇe itarasikkhāpadehi dukkaṭaṃ hotīti gahetabbaṃ. Nimantanaṃ sādiyathāti nimantanabhattaṃ paṭiggaṇhatha. Tāni cāti kummāsādīni ca tehi bhikkhūhi ekena pacchā gahitattā ekato na gahitāni.

‘‘Bhattuddesakena paṇḍitena bhavitabbaṃ…pe… mocetabbā’’ti etena bhattuddesakena akappiyanimantane sādite sabbesampi sāditaṃ hoti. Ekato gaṇhantānaṃ gaṇabhojanāpatti ca hotīti dasseti. Dūtassa dvāre āgantvā puna ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvā’’ti vuttaṃ. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

221. Tatiye pāḷiyaṃ bhattapaṭipāṭi aṭṭhitāti kulapaṭipāṭiyā dātabbā bhattapaṭipāṭi aṭṭhitā na ṭhitā, abbocchinnā nirantarappavattāti attho. Badaraphalāni pakkhipitvā pakkayāguādikaṃ ‘‘badarasāḷava’’nti vuccati.

Pāḷiyaṃ paramparabhojaneti yena paṭhamaṃ nimantito, tassa bhojanato parassa bhojanassa bhuñjane. Vikappanāva idha anupaññattivasena mātikāyaṃ anāropitāpi parivāre ‘‘catasso anupaññattiyo’’ti (pari. 86) anupaññattiyaṃ gaṇitā. Tattha kiñcāpi aṭṭhakathāyaṃ mahāpaccarivādassa pacchā kathanena parammukhāvikappanā patiṭṭhapitā, tathāpi sammukhāvikappanāpi gahetabbāva. Teneva mātikāṭṭhakathāyampi ‘‘yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā’’tiādi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) vuttaṃ.

229. Khīraṃ vā rasaṃ vāti pañcabhojanāmisaṃ bhattato upari ṭhitaṃ sandhāya vuttaṃ. Tañhi abhojanattā uppaṭipāṭiyā pivatopi anāpatti. Tenāha ‘‘bhuñjantenā’’tiādi.

Vikappanāya akaraṇato akiriyāvasena idaṃ vācāyapi samuṭṭhitanti āha ‘‘vacīkamma’’nti. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

231. Catutthe pāḷiyaṃ paṭiyālokanti pacchimadisaṃ, pacchādisanti attho. Apātheyyādiatthāya paṭiyāditantisaññāya gaṇhantassāpi āpatti eva acittakattā sikkhāpadassa. Attano atthāya ‘‘imassa hatthe dehī’’ti vacanenāpi āpajjanato ‘‘vacīkamma’’nti vuttaṃ. Vuttalakkhaṇapūvamanthatā, asesakatā, appaṭippassaddhagamanatā, aññātakāditā, atirekapaṭiggahaṇanti imānettha pañca aṅgāni.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

237. Pañcame ‘‘ti-kāraṃ avatvā’’ti iminā kātabbasaddasāmatthiyā laddhaṃ iti-padaṃ katakāle na vattabbanti dasseti. Idha pana ajānantehi iti-sadde payuttepi atirittaṃ katameva hotīti daṭṭhabbaṃ.

238-9. ‘‘Pavārito’’ti idañca kattuatthe nipphannanti dassetuṃ ‘‘katapavāraṇo’’tiādi vuttaṃ. Bhuttāvī-padassa niratthakabhāvameva sādhetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. Tāhīti puthukāhi. Sattumodakoti sattuṃ temetvā kato apakko. Sattuṃ pana pisitvā piṭṭhaṃ katvā temetvā pūvaṃ katvā pacanti, taṃ na pavāreti. ‘‘Paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāmā’’ti vuttattā yaṃ yaṃ alajjisantakaṃ vā attano apāpuṇakasaṅghikādiṃ vā paṭikkhepato pavāraṇā na hotīti daṭṭhabbaṃ.

Āsannataraṃ aṅganti hatthapāsato bahi ṭhatvā onamitvā dentassa sīsaṃ āsannataraṃ hoti, tassa orimantena paricchinditabbaṃ.

Apanāmetvāti abhimukhaṃ haritvā. ‘‘Imaṃ bhattaṃ gaṇhā’’ti vadatīti kiñci anāmetvā vadati. Kevalaṃ vācābhihārassa anadhippetattā gaṇhathāti gahetuṃ āraddhaṃ kaṭacchunā anukkhittampi pubbepi evaṃ abhihaṭattā pavāraṇā hotīti ‘‘abhihaṭāva hotī’’ti vuttaṃ. Uddhaṭamatteti bhājanato viyojitamatte. Dvinnaṃ samabhārepīti parivesakassa ca aññassa ca bhattapacchibhājanavahane samakepīti attho.

Rasaṃ gaṇhathāti ettha kevalaṃ maṃsarasassa apavāraṇājanakassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. Maccharasantiādīsu maccho ca rasañcāti atthassa sambhavato vatthunopi tādisattā pavāraṇā hoti, ‘‘idaṃ gaṇhathā’’tipi avatvā tuṇhībhāvena abhihaṭaṃ paṭikkhipatopi hoti eva. Karambakoti missakādhivacanametaṃ. Yañhi bahūhi missetvā karonti, so ‘‘karambako’’ti vuccati.

‘‘Uddissa kata’’nti maññamānoti ettha vatthuno kappiyattā ‘‘pavāritova hotī’’ti vuttaṃ. Tañce uddissa katameva hoti, paṭikkhepo natthi. Ayamettha adhippāyoti ‘‘yenāpucchito’’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti bhattassa bahutarabhāvena pavāraṇāsambhavakāraṇaṃ duddasaṃ, aññathā karambakepi macchādibahubhāve pavāraṇā bhaveyyāti adhippāyo. Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘‘missakaṃ gaṇhathā’’ti etthāpi kāraṇaṃ duddasamevāti daṭṭhabbaṃ. Yañca ‘‘idaṃ pana bhattamissakamevā’’tiādi kāraṇaṃ vuttaṃ, tampi ‘‘appataraṃ na pavāretī’’ti vacanena na sameti. Visuṃ katvā detīti ‘‘rasaṃ gaṇhathā’’tiādinā vācāya visuṃ katvā detīti attho gahetabbo. Na pana kāyena rasādiṃ viyojetvāti. Tathā aviyojitepi paṭikkhipato pavāraṇāya asambhavato appavāraṇāpahoṇakassa nāmena vuttattā bhattamissakayāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vuttaṭṭhānādīsu viya, aññathā vā ettha yathā pubbāparaṃ na virujjhati, tathā adhippāyo gahetabbo.

Nāvā vā setu vātiādimhi nāvādiabhiruhanādikkhaṇe kiñci ṭhatvāpi abhiruhanādikātabbattepi gamanatapparatāya ṭhānaṃ nāma na hoti, janasammaddena pana anokāsādibhāvena kātuṃ na vaṭṭati. Acāletvāti vuttaṭṭhānato aññasmimpi padese vā uddhaṃ vā apesetvā tasmiṃ eva pana ṭhāne parivattetuṃ labhati. Tenāha ‘‘yena passenā’’tiādi.

Akappiyabhojanaṃ vāti kuladūsanādinā uppannaṃ, taṃ ‘‘akappiya’’nti iminā tena missaṃ odanādi atirittaṃ hoti evāti dasseti. Tasmā yaṃ tattha akappakataṃ kandaphalādi, taṃ apanetvā sesaṃ bhuñjitabbameva.

So puna kātuṃ na labhatīti tasmiññeva bhājane kariyamānaṃ paṭhamakatena saddhiṃ kataṃ hotīti puna so eva kātuṃ na labhati, añño labhati. Aññena hi katato añño puna kātuṃ labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha ‘‘yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabba’’nti. Evaṃ katanti aññasmiṃ bhājane kataṃ. Sace pana āmisasaṃsaṭṭhānīti ettha mukhādīsu laggampi āmisaṃ sodhetvāva atirittaṃ bhuñjitabbanti veditabbaṃ.

241. Vācāya āṇāpetvā atirittaṃ akārāpanato akiriyasamuṭṭhānanti daṭṭhabbaṃ. Pavāritabhāvo, āmisassa anatirittatā, kāle ajjhoharaṇanti imānettha tīṇi aṅgāni.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

243. Chaṭṭhe ‘‘bhuttasmi’’nti mātikāyaṃ vuttattā bhojanapariyosāne pācittiyaṃ. Pavāritatā, tathāsaññitā, āsādanāpekkhatā, anatirittena abhihaṭapavāraṇā, bhojanapaayosānanti imānettha pañca aṅgāni.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

247. Sattame naṭānaṃ nāṭakāti naṭanāṭakā, sītāharaṇādīni.

248-9. Khādanīye khādanīyatthanti pūvādikhādanīye vijjamānakhādanīyakiccaṃ khādanīyehi kātabbaṃ jighacchāharaṇasaṅkhātaṃ atthaṃ payojanaṃ neva pharanti na nipphādenti. Ekasmiṃ dese āhārakiccaṃ sādhentaṃ vā aññasmiṃ dese uṭṭhitabhūmirasādibhedena āhārakiccaṃ asādhentampi vā sambhaveyyāti āha ‘‘tesu tesu janapadesū’’tiādi. Keci pana ‘‘ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi vikāle na kappati evāti dassanatthaṃ idaṃ vutta’’ntipi (sārattha. ṭī. pācittiyakaṇḍa 3.248-249) vadanti. Pakatiāhāravasenāti aññehi yāvakālikehi ayojitaṃ attano pakatiyāva āhārakiccakaraṇavasena. Sammohoyeva hotīti anekatthānaṃ nāmānaṃ, appasiddhānañca sambhavato sammoho eva siyā. Tenevettha mayampi mūlakamūlādīnaṃ pariyāyantaradassanena adassanaṃ karimha upadesatova gahetabbato.

Yanti vaṭṭakandaṃ. Muḷālanti thūlataruṇamūlameva, rukkhavalliādīnaṃ matthakoti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ. Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ ‘‘aparipakkānī’’ti vuttaṃ. Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ yāvakālikanti keci vadanti, taṃ na yuttaṃ aṭṭhakathāyaṃ avuttattā.

Hiṅgurukkhato paggharitaniyyāso hiṅgu nāma. Hiṅgujatuādayo ca hiṅguvikatiyova. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso. Hiṅgusipāṭikā nāma hiṅgupattāni pacitvā kataniyyāso. Aññena missetvā katotipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattinti pattato nikkhantasileso. Takapaṇṇinti palāse bhajjitvā katasileso. Daṇḍato nikkhantasilesotipi vadanti. Vikālatā, yāvakālikatā, ajjhoharaṇanti imānettha tīṇi aṅgāni.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

252-3. Aṭṭhame tādisanti asūpabyañjanaṃ. Yāvakālikaṃ vā yāmakālikaṃ vā…pe… pācittiyanti ettha kiñcāpi pāḷiyaṃ khādanīyabhojanīyapadehi yāvakālikameva saṅgahitaṃ, na yāmakālikaṃ. Tathāpi ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti idha ceva –

‘‘Yāmakālikena, bhikkhave, sattāhakālikaṃ…pe… yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī’’ti (mahāva. 305) –

Aññattha ca vuttattā, ‘‘yāmakālika’’nti vacanasāmatthiyato ca bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālikaṃ sannidhikārakakataṃ pācittiyavatthumeva vuttanti daṭṭhabbaṃ. Yanti pattaṃ, ghaṃsanakiriyāpekkhāya cetaṃ upayogavacanaṃ. Aṅgulilekhā paññāyatīti sinehābhāvepi pattassa succhavitāya paññāyati. Yanti yāvakālikaṃ, yāmakālikañca. Apariccattamevāti nirapekkhatāya anupasampannassa adinnaṃ, apariccattañca yāvakālikādivatthumeva sandhāya vadati, na pana taggatapaṭiggahaṇaṃ. Na hi vatthuṃ apariccajitvā tatthagatapaṭiggahaṇaṃ pariccajituṃ sakkā, na ca tādisaṃ vacanamatthi. Yadi bhaveyya, ‘‘sace patto duddhoto hoti…pe… bhuñjantassa pācittiya’’nti vacanaṃ virujjheyya. Na hi dhovanena āmisaṃ apanetuṃ vāyamantassa paṭiggahaṇe apekkhā vattati. Yena punadivase bhuñjato pācittiyaṃ janeyya, patte pana vattamānā apekkhā taggatike āmisepi vattati evanāmāti āmise anapekkhatā ettha na labbhati, tato āmise avijahitapaṭiggahaṇaṃ punadivase pācittiyaṃ janetīti idaṃ vuttaṃ. Atha mataṃ ‘‘yadaggenettha āmisānapekkhatā na labbhati. Tadaggena paṭiggahaṇānapekkhāpi na labbhatī’’ti. Tathā sati yattha āmisāpekkhā atthi, tattha paṭiggahaṇāpekkhāpi na vigacchatīti āpannaṃ, evañca paṭiggahaṇe anapekkhavissajjanaṃ visuṃ na vattabbaṃ siyā. Aṭṭhakathāyañcetampi paṭiggahaṇavijahanakāraṇattena abhimataṃ siyā, idaṃ suṭṭhutaraṃ katvā visuṃ vattabbaṃ cīvarāpekkhāya vattamānāyapi paccuddhārena adhiṭṭhānavijahanaṃ viya. Etasmiñca upāye sati gaṇṭhikāhatapattesu avaṭṭanatā nāma na siyāti vuttovāyamattho. Tasmā yaṃ vuttaṃ sāratthadīpaniyaṃ ‘‘yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhanissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatī’’tiādi (sārattha. ṭī. pācittiyakaṇḍa 3.252-253), taṃ na sārato paccetabbaṃ.

Pakatiāmiseti odanādikappiyayāvakālike. Dveti purebhattaṃ paṭiggahitaṃ yāmakālikaṃ purebhattaṃ sāmisena mukhena bhuñjato sannidhipaccayā ekaṃ, yāmakālikasaṃsaṭṭhatāya yāvakālikattabhajanena anatirittapaccayā ekanti dve pācittiyāni. Vikappadvayeti sāmisanirāmisapakkhadvaye. Thullaccayañca dukkaṭañcāti manussamaṃse thullaccayaṃ, sesesu dukkaṭaṃ. Yāvakālikayāmakālikatā, sannidhibhāvo, tassa ajjhoharaṇanti imānettha tīṇi aṅgāni.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

259. Navame paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānīti pāḷiyaṃ pana bhojanāni pubbe vuttattā pākaṭānīti adassitāni, tādisehi paṇītehi missattā paṇītabhojanāni nāma honti. Tesaṃ pabhedadassanatthaṃ ‘‘seyyathidaṃ sappi navanīta’’ntiādi vuttaṃ. Sappibhattanti ettha kiñcāpi sappinā saṃsaṭṭhaṃ bhattaṃ, sappi ca bhattañcātipi attho viññāyati, aṭṭhakathāyaṃ pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’tiādinā vuttattā na sakkā aññaṃ vatthuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

Mūlanti kappiyabhaṇḍaṃ vuttaṃ. Tasmā anāpattīti ettha visaṅketena pācittiyābhāvepi sūpodanadukkaṭā na muccatīti vadanti. ‘‘Kappiyasappinā, akappiyasappinā’’ti ca idaṃ kappiyākappiyamaṃsasattānaṃ vasena vuttaṃ.

261. Mahānāmasikkhāpadaṃ nāma upari cātumāsapaccayapavāraṇāsikkhāpadaṃ (pāci. 303 ādayo). Agilāno hi appavāritaṭṭhāne viññāpentopi kālaparicchedaṃ, bhesajjaparicchedaṃ vā katvā saṅghavasena pavāritaṭṭhānato taduttari viññāpentena, paricchedabbhantarepi na bhesajjakaraṇīyena rogena bhesajjaṃ viññāpentena ca samo hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ. Paṇītabhojanatā, agilānatā, akataviññattiyā paṭilābho, ajjhoharaṇanti imānettha cattāri aṅgāni.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

263. Dasame ghanabaddhoti ghanamaṃsena sambaddho, kathinasaṃhatasarīroti attho.

264. Mukhadvāranti mukhato heṭṭhā dvāraṃ mukhadvāraṃ, galanāḷikanti attho. Evañca nāsikāya paviṭṭhampi mukhadvāraṃ paviṭṭhameva hoti, mukhe pakkhittamattañca appaviṭṭhaṃ. Āhāranti ajjhoharitabbaṃ kālikaṃ adhippetaṃ, na udakaṃ. Tañhi bhesajjasaṅgahitampi akālikameva paṭiggahitasseva kālikattā. Udake hi paṭiggahaṇaṃ na ruhati. Teneva bhikkhunā tāpitena udakena cirapaṭiggahitena ca akappiyakuṭiyaṃ vutthena ca saha āmisaṃ bhuñjantassāpi sāmapākādidoso na hoti. Vakkhati hi ‘‘bhikkhu yāguatthāya…pe… udakaṃ tāpeti, vaṭṭatī’’tiādi (pāci. aṭṭha. 265). Bhikkhū pana etaṃ adhippāyaṃ tadā na jāniṃsu. Tenāha ‘‘sammā atthaṃ asallakkhetvā’’tiādi.

265. Rathareṇumpīti rathe gacchante uṭṭhahanareṇusadisareṇuṃ. Tena tato sukhumaṃ ākāse paribbhamanakaṃ dissamānampi abbohārikanti dasseti. Akallakoti gilāno.

‘‘Gahetuṃ vā…pe… tassa orimantenā’’ti iminā ākāse ujuṃ ṭhatvā parena ukkhittaṃ gaṇhantassāpi āsannaṅgabhūtapādatalato paṭṭhāya hatthapāso paricchinditabbo, na pana sīsantato paṭṭhāyāti dasseti. Tattha ‘‘orimantenā’’ti imassa heṭṭhimantenāti attho gahetabbo.

Ettha ca pavāraṇāsikkhāpadaṭṭhakathāyaṃ ‘‘sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāyā’’tiādinā (pāci. aṭṭha. 238-239) paṭiggāhakānaṃ āsannaṅgassa pārimantato paṭṭhāya paricchedassa dassitattā idhāpi ākāse ṭhitassa paṭiggāhakassa āsannaṅgabhūtapādaṅgulassa pārimantabhūtato paṇhipariyantassa heṭṭhimatalato paṭṭhāya, dāyakassa pana orimantabhūtato pādaṅgulassa heṭṭhimatalato paṭṭhāya hatthapāso paricchinditabboti daṭṭhabbaṃ. Imināva nayena bhūmiyaṃ nipajjitvā ussīse nisinnassa hatthato paṭiggaṇhantassapi āsannasīsaṅgassa pārimantabhūtato gīvantato paṭṭhāyeva hatthapāso minitabbo, na pādatalato paṭṭhāya. Evaṃ nipajjitvā dānepi yathānurūpaṃ veditabbaṃ. ‘‘Yaṃ āsannataraṃ aṅga’’nti hi vuttaṃ.

Paṭiggahaṇasaññāyāti ‘‘mañcādinā paṭiggahessāmī’’ti uppāditasaññāya. Iminā ‘‘paṭiggaṇhāmī’’ti vācāya vattabbakiccaṃ natthīti dasseti. Katthaci aṭṭhakathāsu, padesesu vā. Asaṃhārime phalaketi thāmamajjhimena purisena asaṃhāriye. Puñchitvā paṭiggahetvāti puñchitepi rajanacuṇṇasaṅkāya sati paṭiggahaṇatthāya vuttaṃ, nāsati. Taṃ panāti patitarajaṃ appaṭiggahetvā upari gahitapiṇḍapātaṃ. Anāpattīti durupaciṇṇādidoso natthi. ‘‘Anupasampannassa dassāmī’’tiādipi vinayadukkaṭaparihārāya vuttaṃ. Tathā akatvā gahitepi paṭiggahetvā paribhuñjato anāpatti eva. ‘‘Anupasampannassa datvā’’ti idampi purimābhogānuguṇatāya vuttaṃ.

Carukenāti khuddakabhājanena. Abhihaṭattāti diyyamānakkhaṇaṃ sandhāya vuttaṃ. Datvā apanayanakāle pana chārikā vā bindūni vā patanti, puna paṭiggahetabbaṃ abhihārassa vigatattāti vadanti. Taṃ yathā na patati, tathā apanessāmīti pariharante yujjati. Pakatisaññāya apanente abhihāro na chijjati, taṃ paṭiggahitameva hoti. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti abhihariyamānassa pattassa mukhavaṭṭiyā uparibhāge hatthaṃ pasāretvā phusituṃ vaṭṭati.

Pādena pelletvāti ‘‘pādena paṭiggahessāmī’’tisaññāya akkamitvā. Kecīti abhayagirivāsino. Vacanamattamevāti paṭibaddhappaṭibaddhanti saddamattameva nānaṃ, kāyapaṭibaddhameva hoti. Tasmā tesaṃ vacanaṃ na gahetabbanti adhippāyo.

Tena āharāpetunti yassa bhikkhuno santikaṃ gataṃ, taṃ idha ānehīti āṇāpetvā tena āharāpetuṃ itarassa vaṭṭatīti attho. Na tato paranti tadaheva sāmaṃ appaṭiggahitaṃ sandhāya vuttaṃ. Tadaheva paṭiggahitaṃ pana punadivasādīsu appaṭiggahetvāpi paribhuñjituṃ vaṭṭatīti vadanti.

Khiyyantīti khayaṃ gacchanti, tesaṃ cuṇṇehi thullaccayaappaṭiggahaṇāpattiyo na hontīti adhippāyo. ‘‘Navasamuṭṭhita’’nti eteneva ucchuādīsu abhinavalaggattā abbohārikaṃ na hotīti dasseti. Eseva nayoti sannidhidosādiṃ sandhāya vadati. Tenāha ‘‘na hī’’tiādi. Tena ca paṭiggahaṇaṅgesu pañcasupi samiddhesu ajjhoharitukāmatāya gahitameva paṭiggahitaṃ nāma hoti ajjhoharitabbesu eva paṭiggahaṇassa anuññātattāti dasseti. Tathā bāhiraparibhogatthāya gahetvā ṭhapitatelādiṃ ajjhoharitukāmatāya sati paṭiggahetvā paribhuñjituṃ vaṭṭati.

Kesañcītiādīsu anupasampannānaṃ atthāya katthaci ṭhapiyamānampi hatthato muttamatte eva paṭiggahaṇaṃ na vijahati, atha kho bhājane patitameva paṭiggahaṇaṃ vijahati. Bhājanañca bhikkhunā punadivasatthāya apekkhitamevāti taggatampi āmisaṃ duddhotapattagataṃ viya paṭiggahaṇaṃ na vijahatīti āsaṅkāya ‘‘sāmaṇerassa hatthe pakkhipitabba’’nti vuttanti veditabbaṃ. Īdisesu hi yutti na gavesitabbā, vuttanayeneva paṭipajjitabbaṃ. ‘‘Pattagatā yāgū’’ti iminā pattamukhavaṭṭiyā phuṭṭhepi kūṭe yāgu paṭiggahitā, uggahitā vā na hoti bhikkhuno anicchāya phuṭṭhattāti dasseti. Āropetīti hatthaṃ phusāpeti. Paṭiggahaṇūpagaṃ bhāraṃ nāma majjhimassa purisassa ukkhepārahaṃ. Na pidahitabbanti hatthato muttaṃ sandhāya vuttaṃ, hatthagataṃ pana itarena hatthena pidahato, hatthato muttampi vā aphusitvā uparipidhānaṃ pātentassa na doso.

Paṭiggaṇhātīti chāyatthāya upari dhārayamānā mahāsākhā yena kenaci chijjeyya, tattha laggarajaṃ mukhe pāteyya cāti kappiyaṃ kārāpetvā paṭiggaṇhāti. Kuṇḍaketi mahāghaṭe. Tasmimpīti cāṭighaṭepi. Gāhāpetvāti appaṭiggahitaṃ kālikaṃ gāhāpetvā.

Dutiyattherassāti ‘‘therassa pattaṃ mayhaṃ dethā’’ti tena attano pariccajāpetvā dutiyattherassa deti. Ettha panāti pattaparivattane. Kāraṇanti ettha yathā ‘‘sāmaṇerā ito amhākampi dentī’’ti vitakko uppajjati, na tathāti kāraṇaṃ vadanti, tañca yuttaṃ. Yassa pana tādiso vitakko natthi, tena aparivattetvāpi bhuñjituṃ vaṭṭati.

Niccāletunti cāletvā pāsāṇasakkharādiapanayaṃ kātuṃ. Uddhanaṃ āropetabbanti anaggikaṃ uddhanaṃ sandhāya vuttaṃ. Uddhane paccamānassa āluḷane upari apakkataṇḍulā heṭṭhā pavisitvā paccatīti āha ‘‘sāmaṃpākañceva hotī’’ti.

Ādhārake patto ṭhapitoti appaṭiggahitāmiso patto puna paṭiggahaṇatthāya ṭhapito. Ekaggahaṇenevāti sāmaṇerānaṃ gahitassa puna acchaḍḍanavasena gahaṇena. Bhuñjituṃ vaṭṭatīti dhūmavaṭṭiyā tadahupaṭiggahitattā vuttaṃ. Bhattuggārotiādi abbohārikappasaṅgena vikālabhojanavinicchayadassanaṃ. Samuddodakenāti appaṭiggahitena. Himakarakā nāma kadāci vassodakena saha patanakā pāsāṇalekhā viya ghanībhūtaudakavisesā, tesu paṭiggahaṇakiccaṃ natthi. Tenāha ‘‘udakagatikā evā’’ti. Purebhattameva vaṭṭatīti appaṭiggahitāpattīhi abbohārikampi vikālabhojanāpattīhi sabbohārikanti dasseti.

Laggatīti mukhe ca hatthe ca mattikāvaṇṇaṃ dasseti. Bahalanti hatthamukhesu alagganakampi paṭiggahetabbaṃ. Vāsamattanti reṇukhīrābhāvaṃ dasseti. Ākirati paṭiggahetabbanti puppharasassa paññāyanato vuttaṃ.

Mahābhūtesūti pāṇasarīrasannissitesu pathavīādimahābhūtesu. Sabbaṃ vaṭṭatīti attano, paresañca sarīranissitaṃ sabbaṃ vaṭṭati. Akappiyamaṃsānulomatāya thullaccayādiṃ na janetīti adhippāyo. Patatīti attano sarīrato vicchinditvā patati. ‘‘Rukkhato chinditvā’’ti vuttattā mattikatthāya pathaviṃ khaṇituṃ, aññampi yaṃkiñci mūlapaṇṇādivisabhesajjaṃ chinditvā chārikaṃ akatvāpi appaṭiggahitampi paribhuñjituṃ vaṭṭatīti daṭṭhabbaṃ. Appaṭiggahitatā, ananuññātatā, dhūmādiabbohārikatābhāvo, ajjhoharaṇanti imānettha cattāri aṅgāni.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

273. Pañcamavaggassa paṭhame mayhaṃ nāmāti bhikkhunā bhūmiyaṃ ṭhapetvā dinnampi sandhāya vadati. Aññatitthiyatā, ananuññātatā, ajjhoharaṇīyatā, ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imānettha cattāri aṅgāni.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

274. Dutiye anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanā, tassa upacārātikkamoti imānettha tīṇi aṅgāni.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

281. Tatiye pāḷiyaṃ khuddake ghareti ettha khuddakaṃ gharaṃ nāma pañcahatthato ūnakavitthāraṃ adhippetaṃ. Tattha ca piṭṭhasaṅghāṭato hatthapāse avijahitepi piṭṭhivaṃsātikkamo hotīti āha ‘‘piṭṭhivaṃsaṃ atikkamitvā’’ti. Yathā tathā vā katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassa.

283. Pāḷiyaṃ vītarāgāti apariyuṭṭhitarāgānaṃ, anāgāmīnañca saṅgaho. Sacittakanti anupavisitvā nisīdanacittena sacittakaṃ. Pariyuṭṭhitarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imānettha cattāri aṅgāni.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

284-289. Catutthapañcamāni vuttatthāni.

6. Cārittasikkhāpadavaṇṇanā

298. Chaṭṭhe ‘‘pariyesitvā ārocanakiccaṃ nāma natthī’’ti vuttattā yo apariyesitabbo upasaṅkamituṃ yuttaṭṭhāne dissati, so sacepi pakativacanassa savanūpacāraṃ atikkamma ṭhito upagantvā āpucchitabbo. Tenāha ‘‘api ca…pe… yaṃ passati, so āpucchitabbo’’tiādi.

302. Anāpattivāre cettha antarārāmādīnaññeva vuttattā vihārato gāmavīthiṃ anuññātakāraṇaṃ vinā atikkamantassāpi āpatti hoti, na pana gharūpacāraṃ atikkamantasseva.

Yaṃ pana pāḷiyaṃ ‘‘aññassa gharūpacāraṃ okkamantassa…pe… paṭhamaṃ pādaṃ ummāraṃ atikkāmetī’’tiādi vuttaṃ. Taṃ gāme paviṭṭhaṃ sandhāya vuttaṃ, tathāpi aññassa gharūpacāraṃ anokkamitvā vīthimajjheneva gantvā icchiticchitagharadvārābhimukhe ṭhatvā manusse oloketvā gacchantassāpi pācittiyameva. Tattha keci ‘‘vīthiyaṃ atikkamantassa gharūpacāragaṇanāya āpattiyo’’ti vadanti. Aññe pana ‘‘yāni kulāni uddissa gato, tesaṃ gaṇanāyā’’ti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharūpasaṅkamanaṃ, majjhanhikānatikkamo, samayāpadānaṃ abhāvoti imānettha pañca aṅgāni.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

303. Sattame mahānāmoti sukkodanassa putto anuruddhattherassa, satthu ca jeṭṭhabhātā. Ānandatthero amitodanassa putto, nandatthero pana suddhodanasseva.

305. Pāḷiyaṃ kālaṃ āharissathāti ajjatanaṃ kālaṃ vītināmessatha, sve bhesajjaṃ harissathāti vā attho. ‘‘Atthi pavāraṇā bhesajjapariyantā ca rattipariyantā cā’’ti tatiyakoṭṭhāse niyamitameva bhesajjaṃ niyamitakālantareyeva gahetabbaṃ, na tato bahi. Itarathā visuṃ payojanaṃ natthīti daṭṭhabbaṃ. Sapariyantā saṅghapavāraṇā, taduttari bhesajjaviññatti, agilānatāti imānettha tīṇi aṅgāni.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

315. Aṭṭhame ekamekanti ettha duvaṅginīpi tivaṅginīpi senā saṅgayhati. Uyyuttacaturaṅgasenādassanāya tathārūpapaccayādiṃ vinā gamanaṃ, ananuññātokāse dassananti imānettha dve aṅgāni.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

319. Navame senāya catuttho sūriyatthaṅgamo, agilānatāti imānettha dve aṅgāni.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

322. Dasame pāḷiyaṃ kati te lakkhāni laddhānīti kittakā tayā laddhāti attho. Uyyodhikādidassanāya tathārūpapaccayaṃ vinā gamanaṃ, ananuññātokāse dassananti imānettha dve aṅgāni.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

328. Chaṭṭhavaggassa paṭhame pāḷiyaṃ kiṇṇapakkhittāti piṭṭhapūvādiṃ apakkhipitvā kiṇṇasaṅkhātaṃ dhaññaṅkurādisurābījaṃ pakkhipitvā katā. Sambhārasaṃyuttāti sāsapādianekasambhārehi saññuttā.

Madhukatālanāḷikerādipupphādiraso ciraparivāsito pupphāsavo nāma. Tathā panasādi phalāsavo. Muddikaraso madhvāsavo. Ucchuraso guḷāsavo. Tiphalatikaṭukādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Bījato paṭṭhāyāti yathāvuttānaṃ piṭṭhādīnaṃ majjatthāya bhājane pakkhittakālato paṭṭhāya.

329. Loṇasovīrakaṃ suttañca anekehi dabbasambhārehi abhisaṅkhato bhesajjaviseso. Uyyuttasikkhāpadānaṃ acittakalokavajjesu lokavajjatā pubbe vuttanayāvāti tattha kiñcipi avatvā idha tehi asādhāraṇavatthuvisesasiddhāya acittakapakkhepi akusalacittatāya taṃ lokavajjatādivisesaṃ dassetumeva ‘‘vatthuajānanatāya cetthā’’tiādinā vuttanti veditabbaṃ. Yaṃ panettha vattabbaṃ, taṃ paṭhamapārājikavaṇṇanāyaṃ vitthārato sāratthadīpaniyaṃ viraddhaṭṭhānavisodhanavasena vuttanti tattheva gahetabbaṃ. Majjabhāvo, tassa pānañcāti imānettha dve aṅgāni.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Dutiye hasādhippāyatā, upasampannassa kāyena kāyāmasananti imānettha dve aṅgāni.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

338. Tatiye pāḷiyaṃ hasadhamme hasadhammasaññītiādīsu uplavādimattaṃ kiṃ hasadhammo hotīti gahaṇavasena sati karaṇīye kariyamānaṃ hasadhammaṃ hasadhammoti gahaṇavasena attho veditabbo. Ussārentoti udake ṭhitaṃ nāvaṃ tīre āropento.

Patanuppatanavāresūti udakassa uparitale maṇḍūkagatiyā patanuppatanavasena gamanatthaṃ khittāya ekissā kathalāya vasena vuttaṃ. Udakassa uparigopphakatā, hasādhippāyena kīḷananti dve aṅgāni.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

344. Catutthe suttānulomanti mahāpadesā. Aṭṭhakathātipi vadanti. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti dve aṅgāni.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Pañcame upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyamananti dve aṅgāni.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

354. Chaṭṭhe alātaṃ patitanti aggikapālato bahi patitaṃ. Vijjhātanti vijjhātaṃ alātaṃ kapālaggimhi pakkhipitvā jālentassa pācittiyaṃ, tathā kevalaṃ indhanaṃ pātentassapi vijjhātaṃ kapālaggiṃ mukhavātādinā ujjālentassapi. Gilānatādikāraṇābhāvo, visibbetukāmatā, samādahananti tīṇi aṅgāni.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

357. Sattame pāḷiyaṃ nagare thakiteti ettha raññā ciraṃ nahāyitukāmena ‘‘ahaṃ bahi uyyāne katārakkho vasissāmi, nagaraṃ thaketvā gopethā’’ti anuññātā, te thakiṃsūti daṭṭhabbaṃ. Asambhinnenāti anaṭṭhena, taṃ divasaṃ puna aggahitālaṅkārena pabuddhamattenāti adhippāyo. Majjhimadese ūnakaddhamāsanahānaṃ, samayādīnaṃ abhāvoti dve aṅgāni.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368. Aṭṭhame paṭiladdhanavacīvarenāti ettha pubbe akatakappaṃ katipāhaṃ nivāsanatthāya tāvakālikavasena laddhampi saṅgayhatīti vadanti.

369. ‘‘Navaṃ nāma akatakappa’’nti sāmaññato vuttattā aññena bhikkhunā kappabinduṃ datvā paribhuttaṃ cīvaraṃ, tena vā, tato labhitvā aññena vā kenaci dinnampi katakappameva navaṃ nāma na hotīti daṭṭhabbaṃ. ‘‘Nivāsetuṃ vā pārupituṃ vā’’ti vuttattā aṃsabaddhakāsāvampi pārupitabbato kappaṃ kātabbanti vadanti. Cammakāranīlaṃ nāma cammaṃ nīlavaṇṇaṃ kātuṃ yojiyamānaṃ nīlaṃ. Pakatinīlamevāti keci. Yathāvuttacīvarassa akatakappatā, anaṭṭhacīvarāditā, nivāsanāditāti tīṇi aṅgāni.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

374. Navame yenāti yena saddhiṃ, yassa santiketi attho. Sāmaṃ vikappitassa apaccuddhāro, vikappanupagacīvaratā, avissāsena paribhogoti tīṇi aṅgāni.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Cīvaraapanidhānasikkhāpadavaṇṇanā

378. Dasame pāḷiyaṃ antamaso hasāpekkhopīti api-saddena atheyyacittaṃ kodhena dukkhāpetukāmaṃ, avaṇṇaṃ pakāsetukāmañca saṅgayhati. Teneva ‘‘tivedana’’nti vuttaṃ. Upasampannassa pattādīnaṃ apanidhānaṃ, vihesetukāmatādīti dve aṅgāni.

Cīvaraapanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpadavaṇṇanā

382. Sattamassa paṭhame usuṃ saraṃ asati khipatīti issāso. Na hettha kiñci jīvitaṃ nāma visuṃ tiṭṭhatīti sambandho. Tattha pāṇeti satte. Appamattena vattaṃ kātabbanti yathā pāṇakānaṃ vihesāpi na hoti, evaṃ sallakkhetvā otāpanasammajjanādivattaṃ kātabbaṃ. Sesaṃ vuttanayameva.

Sañciccapāṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

387. Dutiye udakasaṇṭhānakappadeseti kaddamapāsāṇādibhūmiyaṃ. Tatthāti āsitte kappiyaudake. Sesaṃ vuttanayameva.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiye ‘‘tassa bhikkhuno santikaṃ gantvā’’ti vuttattā yassa adhikaraṇaṃ saṅghakammena nihataṃ, tassa sammukhe eva ukkoṭentassa pācittiyaṃ. Parammukhe pana dukkaṭameva.

395. ‘‘Dhammakamme adhammakammasaññī ukkoṭeti, anāpattī’’ti vuttattā anādariyatādi viya ukkoṭanaṃ sayaṃ akusalaṃ na hoti, dhammakammasaññāya, pana vimatiyā ca ukkoṭaneneva akusalaṃ hoti. Yathādhammaṃ nihatatā, jānanā, ukkoṭanāti tīṇi aṅgāni.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. Catutthe āpattiṃ āpajjatiyevāti dhuranikkhepapakkhe vuttaṃ. Vatthupuggaloti āpannapuggalo. Chādetukāmatāya hi sati eva avassaṃ aññassa ārocanaṃ vuttaṃ, vatthupuggalassa ca ārocanā nāma na hotīti paṭicchādanamevāti adhippāyo. Koṭi chinnā hotīti chādessāmīti dhuranikkhepe satipi puggalaparamparāya gacchantī āpattikoṭi chijjati.

400. ‘‘Anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā’’ti idaṃ duṭṭhullārocanasikkhāpadaṭṭhakathāyaṃ ‘‘anupasampannassa…pe… ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo. Sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmā’’ti (pāci. aṭṭha. 82) iminā vacanena virujjhatīti vīmaṃsitabbaṃ. Puggalapemena chādayato cettha ‘‘aññe garahissantī’’ti bhayavasena chādanakkhaṇe paṭighova uppajjatīti ‘‘dukkhavedana’’nti vuttanti daṭṭhabbaṃ. Upasampannassa duṭṭhullāpattijānanaṃ, paṭicchādetukāmatāya dhuranikkhepoti dve aṅgāni.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

402. Pañcame rūpasippanti heraññikasippaṃ. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ paripuṇṇamassāti gabbhavīso.

404. Nikkhamanīyapuṇṇamāsīti sāvaṇamāsassa puṇṇamiyā āsāḷhīpuṇṇamiyā anantarapuṇṇamī. Pāṭipadadivaseti pacchimikāya vassūpanāyikāya. Dvādasa māse mātu kucchismiṃ vasitvā mahāpavāraṇāya jātaṃ upasampādentīti attho. ‘‘Tiṃsa rattindivo māso, dvādasamāsiko saṃvaccharo’’ti (a. ni. 3.71; 8.43; vibha. 1023) vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, ‘‘ekamāsaṃ adhikamāso’’ti chaḍḍetvā vassaṃ upagacchantīti attho. Tasmā tatiyo tatiyo saṃvaccharo terasamāsiko hoti. Te dve māse gahetvāti nikkhamanīyapuṇṇamāsato yāva jātadivasabhūtā mahāpavāraṇā. Tāva ye dve māsā anāgatā, tesaṃ atthāya adhikamāsato laddhe dve māse gahetvā. Tenāha ‘‘yo pavāretvā vīsativasso bhavissatī’’tiādi. ‘‘Nikkaṅkhā hutvā’’ti idaṃ aṭṭhārasannaṃ vassānaṃ ekaadhikamāse gahetvā tato vīsatiyā vassesupi cātuddasīatthāya catunnaṃ māsānaṃ parihāpanena sabbadā paripuṇṇavīsativassataṃ sandhāya vuttaṃ. Pavāretvā vīsativasso bhavissatīti mahāpavāraṇādivase atikkante gabbhavassena saha vīsativasso bhavissatīti attho. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativassoti jātiyā vīsativassaṃ sandhāya vuttaṃ.

406. Aññaṃ upasampādetīti upajjhāyo, ācariyo vā hutvā upasampādeti. Sopīti upasampādentopi anupasampanno. Ūnavīsativassatā, taṃ ñatvā upajjhāyena hutvā upasampādananti dve aṅgāni.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

409. Chaṭṭhe theyyasatthabhāvo, ñatvā saṃvidhānaṃ, avisaṅketena gamananti tīṇi aṅgāni.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

412. Sattamaṃ vuttanayameva.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Aṭṭhame antarāyanti antarā vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Ānantariyadhammāti anantare bhave phalanibbattane niyuttā cetanādidhammāti attho. ‘‘Na saggassā’’ti idaṃ bhikkhunidūsanakammassa ānantariyattābhāvato vuttaṃ. Ariyasāvikāsu, pana kalyāṇaputhujjanabhūtāya ca balakkārena dūsentassa ānantariyasaasameva. Mokkhantarāyikatā pana lolāyapi pakatattabhikkhuniyā dūsakassa tasmiṃ attabhāve magguppattiyā abhāvato vuttā.

Tasmiṃ attabhāve anivattanakā ahetukaakiriyanatthikadiṭṭhiyova niyatamicchādiṭṭhidhammā. Paṇḍakādīnaṃ gahaṇaṃ nidassanamattaṃ. Sabbāpi duhetukāhetukapaṭisandhiyo vipākantarāyikāva duhetukānampi maggānuppattito.

Ayanti ariṭṭho. Rasena rasanti anavajjena paccayaparibhuñjanarasena pañcakāmaguṇapaabhogarasaṃ samānetvā. Upanento viyāti ghaṭento viya, so eva vā pāṭho.

Aṭṭhikaṅkalūpamāti ettha aṭṭhi eva nimmaṃsatāya kaṅkalanti ca vuccati. Palibhañjanaṭṭhenāti avassaṃ patanaṭṭhena. Adhikuṭṭanaṭṭhenāti ati viya kuṭṭanaṭṭhena. Pāḷiyaṃ ‘‘tathāhaṃ bhagavatā…pe… nālaṃ antarāyāyā’’ti idaṃ vatthuanurūpato vuttaṃ. Evaṃ pana aggahetvā aññenapi ākārena yaṃ kiñci bhagavatā vuttaṃ viparītato gahetvā parehi vuttepi amuñcitvā voharantassāpi vuttanayānusārena tadanuguṇaṃ samanubhāsanakammavācaṃ yojetvā āpattiyā āropetuṃ, āpattiyā adassanādīsu tīsu yaṃ kiñci abhirucitaṃ nimittaṃ katvā ukkhepanīyakammaṃ kātuñca labbhati. Samanubhāsanaṃ akatvāpi ‘‘māyasmā evaṃ avacā’’ti bhikkhūhi vuttamatte laddhiyā appaṭinissajjanapaccayāya dukkaṭāpattiyāpi ukkhepanīyakammaṃ kātumpi vaṭṭatevāti daṭṭhabbaṃ. Dhammakammatā, samanubhāsanāya appaṭinissajjananti dve aṅgāni.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

424. Navame ‘‘ukkhitto anosārito’’ti vuttattā ariṭṭhassa ukkhepanīyakammaṃ katanti daṭṭhabbaṃ.

425. Pāḷiyaṃ ‘‘ekacchanne’’ti sāmaññato vuttattā nānūpacārepi ekacchanne nipajjane paṇṇattiṃ ajānantassa arahatopi ukkhittānuvattakānampi pācittiyameva. Akatānudhammatā, ñatvā sambhogādikaraṇanti dve aṅgāni.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

428. Dasame pireti sambodhanatthe nipātapadaṃ. Sesaṃ anantarasikkhāpadadvaye vuttanayameva.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Aṭṭhamavaggassa paṭhame upasampannassa paññattena vacanaṃ, asikkhitukāmassa lesena evaṃ vacananti dve aṅgāni.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

438. Dutiye alajjitāti alajjitāya. Evaṃ sesesupi. Sañcicca āpattiṃ āpajjatītiādi bhikkhubhikkhunīnaññeva vuttaṃ alajjilakkhaṇaṃ, sāmaṇerādīnaṃ, pana gahaṭṭhānañca sādhāraṇavasena yathāsakaṃ sikkhāpadavītikkamanapaṭigūhanādito veditabbaṃ. Lajjilakkhaṇepi eseva nayo. Kiñcāpi kukkucce uppannepi madditvā karonto, kappiye akappiyasaññitāya karontopi taṅkhaṇikāya alajjitāya evaṃ karonti. Tathāpi kukkuccādibhede visuṃ gahitāti daṭṭhabbaṃ.

Vajjiputtakā dasavatthudīpakā. Parūpahāraaññāṇakaṅkhāparavitāraṇādivādāti ettha arahattaṃ paṭijānantānaṃ kuhakānaṃ sukkavissaṭṭhiṃ disvā ‘‘mārakāyikā devatā asuciṃ upasaṃharantī’’tigāhino parūpahāravādā nāma. Arahato sabbesaṃ itthipurisādīnaṃ nāmādiajānane aññāṇaṃ, tattha sanniṭṭhānabhāvena kaṅkhā, parato sutvā nāmādijānanena paravitāraṇo atthītivādino aññāṇavādā, kaṅkhāvādā, paravitāraṇavādā ca tesaṃ, mahāsaṅghikādīnañca vibhāgo kathāvatthuppakaraṇe vutto.

Cattāro maggā ca phalāni cāti ettha ca-kārena abhiññāpaṭisambhidāpi saṅgahitāti daṭṭhabbaṃ. Kecīti pariyattidharā dhammakathikā. Puna kecīti paṭipattidharā paṃsukūlikattherā. Itare panātiādīsu ayaṃ adhippāyo – dhammakathikattherā pana paṃsukūlikattherehi ābhataṃ suttaṃ sutvā –

‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;

Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke, sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti. (a. ni. aṭṭha. 1.1.130) –

Idaṃ suttaṃ āharitvā attanova vādaṃ patiṭṭhapentā pārājikānāpajjanavasena ṭhitā paṭipattisaṅgahitā pariyattiyeva mūlanti āhaṃsūti. Tenāha ‘‘sace pañca bhikkhū cattāri pārājikāni rakkhaṇakā…pe… sāsanaṃ vuḍḍhiṃ viruḷhiṃ gamayissantī’’ti. Etena ca parikkhīṇe kāle lajjigaṇaṃ alabhantena vinayadharena alajjinopi pakatatte saṅgahetvā tehi saha dhammāmisasambhogaṃ saṃvāsaṃ karontena bahū kulaputte upasampādetvā sāsanaṃ paggahetuṃ vaṭṭatīti idaṃ sijjhatīti daṭṭhabbaṃ. Garahitukāmatā, upasampannassa santike sikkhāpadavivaṇṇananti dve aṅgāni.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

444. Tatiye pāḷiyaṃ ko pana vādo bhiyyoti tehi aññehi bhikkhūhi diṭṭhadvattivārato bhiyyo pana vitthārena uddisiyamāne pātimokkhe nisinnapubbatā atthi ce, tattha kimeva vattabbaṃ, āpattimokkho natthi evāti adhippāyo. Tañca yathādhammo kāretabboti tanti kāraṇatthe upayogavacanaṃ, tāyāti attho. Yathā dhammo ca vinayo ca ṭhito, tathā tāya āpattiyā kāretabboti vuttaṃ hoti. Mohāropanaṃ, tikkhattuṃ sutabhāvo, mohetukāmassa mohananti tīṇi aṅgāni.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

451. Catutthe pāḷiyaṃ kāyapaṭibaddhena vāti ettha pāsāṇādinissaggiyapahāropi saṅgahito.

452. Rattacittoti kāyasaṃsaggarāgena vuttaṃ. Methunarāgena pana pahārato purisādīsu dukkaṭameva. Mokkhādhippāyena daṇḍakoṭiyā sappādiṃ ghaṭṭetvā maṇḍūkādiṃ mocentassapi anāpatti eva. Kupitatā, upasampannassa na mokkhādhippāyena pahāroti dve aṅgāni.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

457. Pañcame na paharitukāmatāya dinnattā dukkaṭanti ettha kimidaṃ dukkaṭaṃ, pahārapaccayā, udāhu uggiraṇapaccayāti? Uggiraṇapaccayāva, na pahārapaccayā. Na hi paharitukāmatāya asati tappaccayā kāci āpatti yuttā, uggiraṇassa pana attano sabhāvena asaṇṭhitattā tappaccayā pācittiyaṃ na jātaṃ, asuddhacittena katapayogattā ca ettha anāpatti na yuttāti dukkaṭaṃ vuttanti gahetabbaṃ.

458. Pubbeti anantarasikkhāpade. Sesaṃ anantarasadisameva.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

459. Chaṭṭhe ‘‘attaparittāṇaṃ karontā’’ti idaṃ na ca veramūlikā anuddhaṃsanāti dassanatthaṃ vuttaṃ. Anuddhaṃsanakkhaṇe pana kopacittameva uppajjati. Teneva ‘‘dukkhavedana’’nti vuttaṃ. Sesaṃ vuttanayameva.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Kukkuccuppādanasikkhāpadavaṇṇanā

464. Sattame upasampannassa aphāsukāmatā, kukkuccuppādananti dve aṅgāni.

Kukkuccuppādanasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

471. Aṭṭhame suyyatīti suti, vacanaṃ. Tassā samīpaṃ upassuti. Suyyati etthāti sutīti evañhi atthe gayhamāne savanaṭṭhānasamīpe aññasmiṃ assavanaṭṭhāne tiṭṭhatīti āpajjati. Aṭṭhakathāyañca upassuti-saddasseva atthaṃ dassetuṃ ‘‘yattha ṭhatvā’’tiādi vuttaṃ, na suti-saddamattassa.

473. Ekaparicchedānīti kadāci akiriyato, kadāci kiriyato samuṭṭhānasāmaññena vuttaṃ. Upasampannena codanādhippāyo, savananti dve aṅgāni.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Khiyyanasikkhāpadavaṇṇanā

474. Navame dhammakammatā, jānanaṃ, chandaṃ datvā khiyyananti tīṇi aṅgāni.

Khiyyanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pakkamanasikkhāpadavaṇṇanā

481. Dasame vinicchayakathāya dhammikatā, taṃ ñatvā kammato paṭṭhāya ekasīmaṭṭhassa samānasaṃvāsikassa hatthapāsavijahananti dve aṅgāni.

Pakkamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

484. Ekādasame upasampannassa dhammena laddhasammutitā, saṅghena saddhiṃ cīvaraṃ datvā khiyyitukāmatāya khiyyananti dve aṅgāni.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

489. Dvādasamaṃ vuttanayameva.

Niṭṭhito sahadhammikavaggo aṭṭhamo.

9. Rājavaggo

1. Antepurasikkhāpadavaṇṇanā

499. Navamavaggassa paṭhame pāḷiyaṃ saṃsuddhagahaṇikoti ettha gahaṇīti gabbhāsayasaññito mātu kucchippadeso, purisantarasukkāsamphuṭṭhatāya saṃsuddhagahaṇiko. Abhisittakhattiyatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditassa indakhīlātikkamoti tīṇi aṅgāni.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

506. Dutiye āvasathassāti ettha antoārāme vā hotu aññattha vā, yattha katthaci attano vasanaṭṭhānaṃ āvasatho nāma. Chandenapi bhayenapīti vaḍḍhakiādīsu chandena, rājavallabhesu bhayena. Ākiṇṇamanussepi jāte…pe… āsaṅkantīti tasmiṃ nimmanussaṭṭhāne pacchā ākiṇṇamanusse jātepi visaritvā gamanakāle aññassa adiṭṭhattā tameva bhikkhuṃ āsaṅkanti. Patirūpaṃ nāma kappiyabhaṇḍe sayaṃ paṃsukūlaṃ gahetvā akappiyabhaṇḍe patirūpānaṃ upāsakādīnaṃ dassetvā cetiyādipuññe niyojanaṃ vā dāpetvā nirapekkhagamanaṃ vā. Samādapetvāti yācitvā. Parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, ananuññātakāraṇā uggahaṇādi cāti tīṇi aṅgāni.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

508. Tatiye pāḷiyaṃ bhayakathanti rājacorādibhayaṃ vā rogāmanussadubbhikkhakantārādibhayaṃ vā ārabbha pavattaṃ. Visikhākathanti suniviṭṭhādivīthikathaṃ. Kumbhaṭṭhānakathanti udakatitthakathaṃ, kumbhadāsīkathaṃ vā. Pubbapetakathanti atītañātikathaṃ. Nānattakathanti vuttāhi, vakkhamānāhi ca vimuttaṃ nānāsabhāvaṃ niratthakakathaṃ. Lokakkhāyikanti ‘‘ayaṃ loko kena nimmito’’tiādinā lokasabhāvakkhānavasena pavattanakathā. Evaṃ samuddakkhāyikā veditabbā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavo sassataṃ, vuḍḍhi, kāmasukhañcāti tividho, abhavo tabbiparītavasena. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ dvattiṃsatiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā dvattiṃsatiracchānakathāti vuccanti. Iti vāti ettha iti-saddo pakāratthe. -saddo vikappatthe. Tasmā evaṃ pakāraṃ ito aññaṃ vā tādisaṃ niratthakakathaṃ kathetīti attho gahetabbo.

512. Ussāhaṃ paṭippassambhetvā vihāraṃ gacchantāti ettha gāmūpacārato bahi nikkhante antarārāmādīnamupacāraṃ paviṭṭhe sandhāya vuttaṃ. Gāmūpacārabbhantare pana paṭipassaddhussāhānampi puna tameva vā aññaṃ vā gāmaṃ pavisitukāmatāya sati āpucchanakiccaṃ natthi. ‘‘Kulaghare vā…pe… gantabba’’nti idaṃ pana purebhattaṃ paviṭṭhānaṃ vikāle sañjāte vikāle gāmappavesassa āpucchitabbatāya vuttaṃ. Adinnādāne vuttanayenāti dutiyaleḍḍupātaṃ sandhāya vuttaṃ.

515. Antarārāmantiādīsūti ettha ussavadivasādīsu manussehi gāme padakkhiṇaṃ kārentaṃ jinabimbādiṃ pūjetukāmehi vā rogavūpasamādiyatthaṃ manussehi yācitehi vā bhikkhūhi suppaṭicchannādividhiṃ akatvāpi vīthimajjheneva gāmaṃ padakkhiṇaṃ kātuṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ anāpattivāre avuttattā, ‘‘maggā anokkamitvā…pe… pācittiya’’nti (kaṅkhā. aṭṭha. vikālagāmappavesanasikkhāpadavaṇṇanā) paṭikkhittattā ca. Vesāliṃ anupariyāyitvā parittaṃ karontenāpi ānandattherena suppaṭicchannatādiṃ akopenteneva, apaññatte vā sikkhāpade katanti daṭṭhabbaṃ. Keci pana ‘‘antarārāmādigāmantare ṭhitehi garuṭṭhānīyānaṃ paccuggamanānuggamanādivasena gāmavīthiṃ otarituṃ vaṭṭatī’’ti vadanti, tampi antaragharaṃ pavisantaṃ pati kātuṃ na vaṭṭati eva. Antarārāmādikappiyabhūmiṃ pana uddissa gacchantaṃ pati kātuṃ vaṭṭatīti khāyati, vīmaṃsitabbaṃ. Santaṃ bhikkhuṃ anāpucchanā, ananuññātakāraṇā vikāle gāmappavesoti dve aṅgāni.

Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

520. Catutthe pāḷiyaṃ vāsijaṭeti vāsidaṇḍake. Aṭṭhimayādisūcigharatā, karaṇakārāpanādivasena attano paṭilābhoti dve aṅgāni.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

521. Pañcame pāḷiyaṃ āsayato, bhikkhave, moghapuriso veditabboti hīnajjhāsayavasena ayaṃ tucchapurisoti ñātabbo, hīnāya paccaye lolatāya puggalassa tucchatā ñātabbāti adhippāyo. Imasmiṃ sikkhāpade, ito paresu ca pañcasu attanā kārāpitassa paṭilābhe eva pācittiyaṃ. Paribhoge panassa, aññesañca dukkaṭameva. Pamāṇātikkantamañcapīṭhatā, attano karaṇakārāpanavasena paṭilābhoti dve aṅgāni.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

526. Chaṭṭhe poṭakitūlanti tiṇagacchajātikānaṃ tūlaṃ. Sesaṃ vuttanayameva.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

531-536. Sattame nisīdanassa pamāṇātikkantatā, attano karaṇādinā paṭilābhoti dve aṅgāni.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

537-547. Iminā nayena aṭṭhamanavamadasamesupi aṅgāni veditabbāni. Sesaṃ sabbattha suviññeyyamevāti.

Niṭṭhito rājavaggo navamo.

Khuddakavaṇṇanānayo niṭṭhito.

6. Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

553. Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca desetabbākāro sakkā viññātunti. Tatrāyaṃ nayo – ‘‘gārayhe, āvuso, dhamme āpajjiṃ asappāye pāṭidesanīye’’ti evaṃ sambahulāsu. Vuḍḍhassa pana santike ‘‘gārayhaṃ, bhante, dhammaṃ…pe… gārayhe, bhante, dhamme’’ti yojanā veditabbā. Tattha asappāyanti saggamokkhantarāyakaranti attho. Aññātikāya bhikkhuniyā antaraghare ṭhitāya hatthato sahatthā yāvakālikaggahaṇaṃ, ajjhoharaṇanti dve aṅgāni.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

558. Dutiye paripuṇṇūpasampannāya ananuññātākārena vosāsanā, anivāretvā bhojanajjhohāroti dve aṅgāni.

563. Tatiye sekkhasammatatā, gharūpacāre animantitatā, gilānassa aniccabhattādiṃ gahetvā bhuñjananti tīṇi aṅgāni.

570. Catutthe sāsaṅkāraññasenāsanatā, ananuññātaṃ yāvakālikaṃ appaṭisaṃviditaṃ ajjhārāme paṭiggahetvā agilānassa ajjhoharaṇanti dve aṅgāni. Sesaṃ uttānameva.

Pāṭidesanīyavaṇṇanānayo niṭṭhito.

7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggavaṇṇanā

576. Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na kato. Cārittanayadassanatthañca ‘‘yo pana bhikkhu olambento nivāseyya, dukkaṭa’’nti avatvā ‘‘sikkhā karaṇīyā’’ti sabbattha pāḷi āropitā. Padabhājane pana ‘‘āpatti dukkaṭassā’’ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ.

Aṭṭhaṅgulamattanti matta-saddena tato kiñci adhikaṃ, ūnampi saṅgaṇhāti. Teneva nisinnassa caturaṅgulamattampi vuttaṃ. Na hi nisinnassa caturaṅgulappamāṇaṃ, ṭhitassa aṭṭhaṅgulamevāti sakkā niyametuṃ ūnādhikattasambhavato. Tasmā yathā sāruppaṃ hoti evaṃ aṭṭhaṅgulānusārena nivāsanaññeva adhippetanti gahetabbaṃ. Teneva vakkhati ‘‘yo pana bhikkhu sukkhajaṅgho vā’’tiādi. Kurundiyaṃ ‘‘ajānantassa anāpattī’’ti ādaraṃ katvā uggaṇhantassāpi ajānanaṃ sandhāya vuttaṃ. Tenāpi nirantaraṃ nivāsanapārupanavattaṃ sikkhitabbaṃ, asikkhito anādariyameva. Parimaṇḍalaggahaṇena ukkhipitvā nivāsanampi paṭikkhittanti āha ‘‘ukkhipitvā vā otāretvā vā’’ti.

Sacittakanti vatthuvijānanacittena sacittakaṃ. Sāratthadīpaniyaṃ pana upatissattheravādanayena lokavajjattaṃ gahetvā ‘‘vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittaka’’nti (sārattha. ṭī. sekhiyakaṇḍa 3.576) vuttaṃ. Tattha ca vatthuvijānanaṃ visuṃ na vattabbaṃ. Paṇṇattivijānanena tassāpi antogadhabhāvato idaṃ vatthuṃ evaṃ vītikkamantassa āpattīti vijānanto hi paṇṇattiṃ vijānātīti vuccati. Upatissattheravāde cettha paṇṇattiṃ ajānitvā aparimaṇḍalanivāsanādivatthumeva jānantassa paṇṇattivītikkamānādariyābhāvā sabbasekhiyesu anāpatti eva abhimatā, tañca na yuttaṃ kosambakkhandhake (mahāva. 451 ādayo) vaccakuṭiyaṃ udakāvasesaṃ ṭhapentassa paṇṇattivijānanābhāvepi āpattiyā vuttattā. Vuttañhi tattha ‘‘tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno hoti …pe… so aparena samayena tassā āpattiyā anāpattidiṭṭhi hotī’’tiādi (mahāva. 451). Aṭṭhakathāyañcassa ‘‘tvaṃ ettha āpattibhāvaṃ na jānāsīti, āma na jānāmīti. Hotu āvuso, ettha āpattīti, sace hoti, desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosī’’ti (mahāva. aṭṭha. 451) vuttaṃ, tathā ‘‘adhammavādīti ukkhittānuvattakesu aññataro’’ti (mahāva. aṭṭha. 457-458) ca vuttaṃ. Khandhakavattānañhi sekhiyattā tattha vutto nayo imesaṃ, idha vutto ca tesaṃ sādhāraṇova hotīti. Teneva ‘‘asañcicca asatiyā kataṃ, natthi āpattī’’ti evaṃ idha vutto āpattinayo tatthāpi dassito. Tasmā phussadevattheravāde eva ṭhatvā vatthuvijānanacitteneva sabbasekhiyāni sacittakāni, na paṇṇattivijānanacittena. Bhiyyokamyatāyasūpabyañjanapaṭicchādanaujjhānasaññīti dve sikkhāpadāni lokavajjāni akusalacittāni, sesāni paṇṇattivajjāni, ticittāni, tivedanāni cāti gahaṇameva yuttataraṃ dissati. Tenevettha ‘‘asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañciccā’’tiādinā vatthuajānanavaseneva anāpattivaṇṇanā katā, na paṇṇattivijānanacittavasena.

Apica ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) iminā lakkhaṇavacanenāpi cetaṃ sijjhati. Vatthuvijānanacittavaseneva hettha ‘‘sacittakapakkhe’’ti vuttaṃ. Itarathā paṇṇattivijānanacittavasena sabbasikkhāpadānampi sacittakapakkhe cittassa akusalattaniyamena lokavajjattappasaṅgato paṇṇattivajjameva na siyā, idañca vacanaṃ niratthakaṃ siyā iminā vacanena nivattetabbassa sikkhāpadassa abhāvā. Na ca sekhiyesu vatthuvijānanacittena sacittakapakkhe cittaṃ pāṇātipātādīsu viya akusalamevāti niyamo atthi, yenettha lokavajjatā pasajjeyya, ‘‘anādariyaṃ paṭiccā’’ti cetaṃ pāḷivacanaṃ vatthuṃ jānitvā tīhi cittehi vītikkamameva anādariyaṃ katvā vuttaṃ, na paṇṇattiṃ jānitvā akusalacitteneva vītikkamanti gahetabbaṃ. Aññathā khandhakapāḷiyā, aṭṭhakathāyañca pubbāparañca virujjhanatoti amhākaṃ khanti. Yathā vā na virujjhati, tathā ettha adhippāyo gavesitabbo. Anādariyaṃ, anāpattikāraṇābhāvo, aparimaṇḍalanivāsananti imānettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha. Kevalaṃ tattha tattha vuttapaṭipakkhakaraṇavasena tatiyaṅgayojanameva viseso.

577. Dutiyādīsu gihipārutanti setapaṭapārutādi. Vihārepīti saṅghasannipātabuddhupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578. Gaṇṭhikaṃ paṭimuñcitvātiādi paṭicchādanavidhidassanaṃ. Gīvaṃ paṭicchādetvātiādinā vuttattā sañcicca gīvaṃ, maṇibandhanañca appaṭicchādentassa āpatti. Etthāpi parimaṇḍalasikkhāpadassa sādhāraṇattā jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ otāretvā anolambetvā parimaṇḍalameva pārupitabbaṃ.

579. Vivaritvā nisīdatoti vihāre viya ekaṃsapārupanaṃ sandhāya vuttaṃ. ‘‘Vāsatthāya upagatassā’’ti vuttattā vāsādhippāyaṃ vinā dhammadesanaparittabhaṇanādiatthāya sucirampi nisīdantena sabbaṃ antaragharavattaṃ pūrenteneva nisīditabbaṃ. Nisīdanapaṭisaṃyuttesu eva ca sikkhāpadesu ‘‘vāsūpagatassā’’ti anāpattiyā vuttattā vāsatthāya antaragharaṃ upagacchantenāpi suppaṭicchannatādisabbaṃ akopenteneva gantabbaṃ. ‘‘Vāsūpagatassā’’ti hi vuttaṃ, na pana upagacchamānassāti. Keci pana ‘‘ekekasmiṃ paṭhamaṃ gantvā vāsapariggahe kate tato aññehi yathāsukhaṃ gantuṃ vaṭṭatī’’ti vadanti. Apare pana ‘‘gehassāmikehi ‘yāva tumhe nivasissatha, tāva tumhākaṃ imaṃ gehaṃ demī’ti dinne aññehi avāsādhippāyehi antarārāme viya yathāsukhaṃ gantuṃ, nisīdituñca vaṭṭatī’’ti vadanti, taṃ sabbaṃ na gahetabbaṃ tathāvacanābhāvā, dānalakkhaṇābhāvā, tāvattakena vihārasaṅkhyānupagamanato ca. ‘‘Yāva nisīdissatha, tāva tumhākaṃ imaṃ gehaṃ demī’’ti dentopi hi tāvakālikameva deti vatthupariccāgalakkhaṇattā dānassa.

582. Catuhatthappamāṇanti vaḍḍhakīhatthaṃ sandhāya vuttanti vadanti.

584. Ukkhittacīvaro hutvāti kaṭito uddhaṃ kāyabandhanādidassanavasenevukkhipanaṃ sandhāya vuttaṃ piṇḍāya carato pattaggahaṇādimattassa anuññātattā. Teneva ‘‘nisinnakāle pana dhamakaraṇa’’ntiādi vuttaṃ. Nisinnakāle hi khandhe laggapattatthavikādito dhamakaraṇaṃ nīharantassa kaṭito uddhampi dissati, tathā adassetvā nīharitabbanti adhippāyo. Āsane nisīdantassāpi ca pārupitacīvaraṃ kiñci ukkhipitvā saṅghāṭiṃ jaṅghapiṇḍehi anukkhipitvāva nisīditabbaṃ. Imasmiññeva pana sikkhāpade ‘‘vāsūpagatassā’’ti vuttattā nisīdanapaṭisaṃyuttesu chaṭṭhaaṭṭhamesu avuttattā vāsūpagatenāpi susaṃvutena okkhittacakkhunāva nisīditabbaṃ. Teneva mātikāṭṭhakathāyampi tesaṃ visesaṃ avatvā idheva ‘‘vāsūpagatassa pana anāpattī’’ti (kaṅkhā. aṭṭha. ukkhittakasikkhāpadavaṇṇanā) vuttā.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586. Dutiyavaggādiujjagghikaappasaddesu nisīdanapaṭisaṃyuttesupi vāsūpagatassa anāpatti na vuttā, kāyappacālakādīsu eva pana vuttā. Pāḷipotthakesu panetaṃ kesuci peyyālena byāmohitattā na suṭṭhu viññāyati. Yattha ca antaraghare dhammaṃ vā desentassa, pātimokkhaṃ vā uddisantassa mahāsaddena yāvaparisasāvanepi anāpatti evāti daṭṭhabbaṃ tathā ānandattheramahindattherādīhi ācaritattā.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

603. Patte gahaṇasaññā assa atthīti pattasaññīti imamatthaṃ dassetuṃ ‘‘patte saññaṃ katvā’’ti vuttaṃ.

604. Oloṇīti ekā byañjanavikati. Kañjikatakkādirasoti keci. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitā.

605. Samabharitanti racitaṃ. Heṭṭhā orohatīti samantā okāsasambhavato hatthena samaṃ kariyamānaṃ heṭṭhā bhassati. Pattamatthake ṭhapitāni pūvāni eva vaṭaṃsakākārena ṭhapitattā ‘‘pūvavaṭaṃsaka’’nti vuttāni. Keci pana ‘‘pattaṃ gahetvā thūpīkataṃ piṇḍapātaṃ racitvā diyyamānameva gaṇhato āpatti, hatthagate eva pana patte diyyamāne thūpīkatampi gahetuṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbameva ‘‘samatittika’’nti bhāvanapuṃsakavasena sāmaññato vuttattā.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

608. Catutthavaggādīsu sapadānanti ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā’’tiādi.

611. Viññattiyanti sūpodanaviññattisikkhāpadaṃ sandhāya vadati. ‘‘Vattabbaṃ natthī’’ti iminā pāḷiyāva sabbaṃ viññāyatīti dasseti. Tattha pāḷiyaṃ asañciccātiādīsu vatthumattaṃ ñatvā bhuñjanena āpattiṃ āpajjantasseva puna paṇṇattiṃ ñatvā mukhagataṃ chaḍḍetukāmassa yaṃ aruciyā paviṭṭhaṃ, taṃ asañcicca paviṭṭhaṃ nāma, tattha anāpatti. Tadeva puna aññavihitatāya vā aviññattamidantisaññāya vā bhuñjane ‘‘asatiyā’’ti vuccati.

613. ‘‘Aññassatthāyā’’ti idamassa sikkhāpadassa attano atthāya viññāpetvā sayaṃ bhuñjane eva paññattattā iminā sikkhāpadena anāpattiṃ sandhāya vuttaṃ. Pañcasahadhammikānaṃ pana atthāya aññātakaappavāritaṭṭhāne viññāpento viññattikkhaṇe aṭṭhakathāsu suttānulomato vuttaakataviññattidukkaṭato na muccati. Sañcicca bhuñjanakkhaṇe sayañca aññe ca micchājīvato na muccantīti gahetabbaṃ.

615. ‘‘Kukkuṭaṇḍaṃ atikhuddaka’’nti idaṃ asāruppavasena vuttaṃ, atimahante eva āpattīti daṭṭhabbaṃ. Bhuñjantena pana corādibhayaṃ paṭicca mahantampi aparimaṇḍalampi katvā sīghaṃ bhuñjanavasenettha āpadā. Evamaññesupi yathānurūpaṃ daṭṭhabbaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

617. Anāhaṭe kabaḷe mukhadvāravivaraṇe pana payojanābhāvā ‘‘āpadāsū’’ti na vuttaṃ. Evamaññesupi īdisesu.

618. Sabbaṃ hatthanti hatthekadesā aṅguliyo vuttā ‘‘hatthamuddā’’tiādīsu viya, tasmā ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. Pāḷiyaṃ sītīkatoti sītapīḷito. Silakabuddhoti parihāsavacanametaṃ. Silakañhi kiñci disvā ‘‘buddho aya’’nti voharanti.

628. ‘‘Aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭatī’’ti iminā sabbaṃ hatthaṃ antomukhe pakkhipanasikkhāpadassapi paviṭṭhaṅgulinillehanena imassapi sikkhāpadassa anāpattiṃ dasseti. Eseva nayoti ghanayāguādīsu pattaṃ hatthena, oṭṭhañca jivhāya nillehituṃ vaṭṭatīti atidisati. Tasmāti yasmā ghanayāguādivirahitaṃ nillehituṃ na vaṭṭati.

634. Vilīvacchattanti veṇupesikāhi kataṃ. Maṇḍalabaddhānīti dīghasalākāsu tiriyaṃ valayākārena salākaṃ ṭhapetvā suttehi baddhāni dīghañca tiriyañca ujukameva salākāyo ṭhapetvā daḷhabaddhāni ceva tiriyaṃ ṭhapetvā dīghadaṇḍakeheva saṅkocārahaṃ katvā sutteheva tiriyaṃ baddhāni. Tatthajātakadaṇḍakena katanti saha daṇḍakena chinnatālapaṇṇādīhi kataṃ. Chattapādukāyāti yasmiṃ chattadaṇḍakoṭiṃ pavesetvā chattaṃ ujukaṃ ṭhapetvā heṭṭhā chāyāya nisīdanti, tiṭṭhanti vā, tādise chattādhāre.

637. Cāpoti majjhe vaṅkakājadaṇḍasadisā dhanuvikati. Kodaṇḍoti viddhadaṇḍā dhanuvikati.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

647. Sattamavagge rukkhato patitoti ekaṃ olambanasākhaṃ gahetvā patito. Pāḷiyāti attano ācārappakāsakaganthassa. Dhīratthūti dhī atthu, nindā hotūti attho. Vinipātanahetunāti vinipātanassa hetubhāvena. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇo.

649. Na kathetabbanti therena attano kaṅkhāṭṭhānassa pucchitattā vuttaṃ. Daharassa atthakosallaṃ ñātuṃ pucchitena uccāsane nisinnassa ācariyassa anuyogadānanayena vattuṃ vaṭṭati.

652. Kheḷena cettha siṅghāṇikāpi saṅgahitāti ettha udakagaṇḍusakaṃ katvā ucchukacavarādiñca mukheneva harituṃ udakesu chaḍḍetuṃ vaṭṭatīti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.

Pādukavaggavaṇṇanā niṭṭhitā.

Sekhiyavaṇṇanānayo niṭṭhito.

655. Adhikaraṇasamathesu ca idha vattabbaṃ natthi.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Bhikkhuvibhaṅgavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgavaṇṇanā

1. Pārājikakaṇḍaṃ

1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā

656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā samadassanatthaṃ aṭṭhagarudhammappaṭiggahaṇena laddhūpasampadaṃ mahāpajāpatigotamiñceva tāya saha nikkhantā bhagavato āṇāya bhikkhūnaññeva santike ekatoupasampannā pañcasatasākiyāniyo ca sandhāya vuttaṃ. Tā hi bhagavatā ānandattherassa yācanāya pabbajjaṃ anujānantena ‘‘etha bhikkhuniyo, mama sāsane tumhepi pavisathā’’ti vuttā viya jātā. Sākiyāniyo eva saraṇasīlāni datvā kammavācāya upasampāditattā ‘‘tīhi saraṇagamanehi upasampannā’’ti vuttā. Na hi etāhi aññā ehibhikkhunibhāvādinā upasampannā nāma santi. Yaṃ pana therīgāthāsu bhaddāya kuṇḍalakesiyā

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

‘Ehi bhadde’ti maṃ avoca, sā me āsūpasampadā’’ti. (therīgā. 109) –

Vuttaṃ. Yañca apadānepi –

‘‘Āyācito tadā āha, ‘ehi bhadde’ti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasa’’nti. (apa. therī 2.3.44) –

Vuttaṃ. Tampi ‘‘ehi tvaṃ bhikkhunīnaṃ santike pabbajjaṃ, upasampadañca gaṇhāhī’’ti bhagavato āṇā upasampadāya kāraṇattā upasampadā ahosīti imamatthaṃ sandhāya vuttaṃ. Tathā hi vuttaṃ therīgāthāṭṭhakathāyaṃ ‘‘ehi bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avaca āṇāpesi, sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosī’’ti (therīgā. aṭṭha. 111).

657. Sādhāraṇapārājikehīti methunādīhi catūhi. Tāni, pana aññāni ca sādhāraṇasikkhāpadāni yasmā bhikkhuvibhaṅge vuttanidānavatthādīsu eva sādhāraṇavasena paññattāni, pacchā pana tāni bhikkhunīnaṃ pātimokkhuddesaṃ anujānantena bhagavatā tāsaṃ sikkhāpaccakkhānābhāvena ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā’’tiādinā tadanurūpavasena parivattetvā asādhāraṇasikkhāpadehi saddhiṃ saṃsandetvā bhikkhunipātimokkhuddesavasena ekato saṅgahitāni. Yasmā ca nesaṃ bhikkhuvibhaṅge (pārā. 44 ādayo) vuttanayeneva sabbopi vinicchayo sakkā ñātuṃ, tasmā tāni vajjetvā asādhāraṇānaṃ eva idha vibhaṅgo vuttoti veditabbaṃ.

659. Bhikkhūnaṃ ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti avatvā ‘‘samāpajjeyyā’’ti vuttattā ‘‘bhikkhu āpattiyā na kāretabbo’’ti vuttaṃ. Tabbahulanayenāti kiriyāsamuṭṭhānasseva bahulabhāvato, etena akiriyāsamuṭṭhānāpi ayaṃ āpatti hotīti dasseti. Kiñcāpi dasseti, mayaṃ panettha evaṃ takkayāma ‘‘kāyasaṃsaggakkhaṇe sādiyantiyā kiriyāya abhāvepi tato pubbe pavattitānaṃ paṭicchannaṭṭhānagamanaiṅgitākāradassanādikiriyānaṃ vaseneva kiriyāsamauṭṭhānameva, parehi magge kariyamānupakkamena niccalassa sādiyato sukkavissaṭṭhi viya pubbapayogābhāvepi vā tasmiññeva khaṇe parūpakkamena janiyamānāya attano kāyacalanādisaṅkhātāya kiriyāya, sā hi sādiyamānena tassā cittenāpi samuṭṭhitā kiriyā nāma hoti avāyamitvā parūpakkamena methunasādiyane viya, bhikkhūnaṃ pana parūpakkamajanitaṃ kiriyaṃ abbohārikaṃ katvā attanā kariyamānapayogavaseneva ‘kāyasaṃsaggaṃ samāpajjeyyā’ti evaṃ visesetvāva sikkhāpadassa paññattattā sādiyamānepi na doso. Itarathā hi tabbahulanayenettha kiriyatte gayhamāne aññesampi kiriyākiriyasikkhāpadānaṃ kiriyattaggahaṇappasaṅgo siyā’’ti. Tasmā vīmaṃsitvā gahetabbaṃ. ti kiriyāsamuṭṭhānatā. Tathevāti kāyasaṃsaggarāgī eva.

Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vajjapaṭicchādikasikkhāpadavaṇṇanā

666. Dutiye purimenātiādi sundarīnandāya vajjapaṭicchādane paññattataṃ sandhāya vuttaṃ. ‘‘Aṭṭhanna’’nti vuttattā vajjapaṭicchādanassāpi paṭicchādane pārājikamevāti daṭṭhabbaṃ. ‘‘Dhuraṃ nikkhittamatte’’ti vuttattā paṇṇattiṃ ajānantiyāpi ‘‘idaṃ vajjaṃ na pakāsessāmī’’ti chandena dhuraṃ nikkhepakkhaṇe pārājikanti daṭṭhabbaṃ. Taṃ pana paṭicchādanaṃ yasmā ‘‘pesalā ñatvā garahissantī’’ti bhayeneva hoti, bhayañca kodhacittasampayuttaṃ, tasmā idaṃ ‘‘dukkhavedana’’nti vuttaṃ. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 3.666) ‘‘kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassitameva hotī’’ti evaṃ paṇṇattivītikkamacitteneva chādanaṃ domanassatte kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ paṇṇattivijānanaṃ vināpi āpajjitabbatova.

Vajjapaṭicchādikasikkhāpadavaṇṇanā niṭṭhitā.

669. Tatiyaṃ uttānameva.

4. Aṭṭhavatthukasikkhāpadavaṇṇanā

675. Catutthe lokassādasaṅkhātaṃ mittehi aññamaññaṃ kātabbaṃ santhavaṃ. Vuttamevatthaṃ pariyāyantarena dassetuṃ ‘‘kāyasaṃsaggarāgenā’’ti vuttaṃ.

Tissitthiyo methunaṃ taṃ na seveti yā tisso itthiyo, tāsu vuttaṃ taṃ methunaṃ na seveyya. Anariyapaṇḍaketi tayo anariye, tayo paṇḍake ca upasaṅkamitvā methunaṃ na seveti attho. Anariyāti cettha ubhatobyañjanakā adhippetā. Byañjanasminti attano vaccamukhamaggepi. Chedo eva chejjaṃ, pārājikaṃ.

Vaṇṇāvaṇṇoti dvīhi sukkavissaṭṭhi vuttā. Gamanuppādananti sañcarittaṃ. ‘‘Methunadhammassa pubbabhāgattā paccayo hotī’’ti iminā kāriyopacārena kāyasaṃsaggo methunadhammoti vuttoti dasseti. Sabbapadesūti saṅghāṭikaṇṇaggahaṇādipadesu. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamavatthussa pūraṇanti tīṇettha aṅgāni.

Aṭṭhavatthukasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikavaṇṇanānayo niṭṭhito.

2. Saṅghādisesakaṇḍaṃ

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti āha ‘‘eseva nayo’’ti.

Gatigatanti cirakālappavattaṃ. Āpattīti āpajjanaṃ. ‘‘Nissāraṇīya’’nti idaṃ kattuatthe siddhanti āha ‘‘nissāretī’’ti. Āpannaṃ bhikkhuniṃ saṅghato viyojeti, viyojanahetu hotīti attho.

Gīvāyevāti āṇattiyā abhāvato. Tesaṃ anatthakāmatāyāti ‘‘coro’’ti vuttaṃ mama vacanaṃ sutvā keci daṇḍissanti jīvitā voropessantīti evaṃ saññāya. Etena kevalaṃ bhayena vā parikkhāraggahaṇatthaṃ vā sahasā ‘‘coro’’ti vutte daṇḍitepi na dosoti dasseti. Rājapurisānañhi ‘‘coro aya’’nti uddissa kathane eva gīvā, bhikkhūnaṃ, pana ārāmikādīnaṃ vā sammukhā ‘‘asuko coro evamakāsī’’ti kenaci vuttavacanaṃ nissāya ārāmikādīsu rājapurisānaṃ vatvā daṇḍāpentesupi bhikkhussa na gīvā rājapurisānaṃ avuttattā. Yesañca vuttaṃ, tehi sayaṃ corassa adaṇḍitattāti gahetabbaṃ. ‘‘Tvaṃ etassa santakaṃ acchindā’’ti āṇattopi hi sace aññena acchindāpeti, āṇāpakassa anāpatti visaṅketattā. ‘‘Attano vacanakara’’nti idaṃ sāmīcivasena vuttaṃ. Vacanaṃ akarontānaṃ rājapurisānampi ‘‘iminā gahitaparikkhāraṃ āharāpehi, mā cassa daṇḍaṃ karohī’’ti uddissa vadantassāpi daṇḍe gahitepi na gīvā eva daṇḍaggahaṇassa paṭikkhittattā, ‘‘asukabhaṇḍaṃ avaharā’’ti āṇāpetvā vippaṭisāre uppanne puna paṭikkhipane (pārā. 121) viya.

Dāsādīnaṃ sampaṭicchane viya tadatthāya aḍḍakaraṇe bhikkhūnampi dukkaṭanti āha ‘‘akappiyaaḍḍo nāma na vaṭṭatī’’ti. Kenaci pana bhikkhunā khettādiatthāya vohārikānaṃ santikaṃ gantvā aḍḍe katepi taṃ khettādisampaṭicchane viya sabbesaṃ akappiyaṃ na hoti pubbe eva saṅghassa santakattā, bhikkhusseva pana payogavasena āpattiyo honti. Dāsādīnampi pana atthāya rakkhaṃ yācituṃ vohārikena puṭṭhena saṅghassa uppannaṃ kappiyakkamaṃ vattuṃ, ārāmikādīhi ca aḍḍaṃ kārāpetuñca vaṭṭati eva. Vihāravatthādikappiyaaḍḍaṃ pana bhikkhuno sayampi kātuṃ vaṭṭati.

Bhikkhunīnaṃ vuttoti rakkhaṃ yācantīnaṃ bhikkhunīnaṃ vutto uddissaanuddissavasena rakkhāyācanavinicchayo, na sabbo sikkhāpadavinicchayo asādhāraṇattā sikkhāpadassa. Tenāha ‘‘bhikkhunopī’’tiādi. Anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti dve aṅgāni.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Pāḷiyaṃ dutiye mallagaṇabhaṭiputtagaṇādikantiādīsu mallarājūnaṃ gaṇo mallagaṇo. Bhaṭiputtā nāma keci gaṇarājāno, tesaṃ gaṇo. Keci pana ‘‘nārāyanabhattiko puññakāragaṇo mallagaṇo. Tathā kumārabhattiko ca gaṇo bhaṭiputtagaṇo’’tipi (sārattha. ṭī. saṃghādisesakaṇḍa 3.683) vadanti. Dhammagaṇoti sāsane, loke vā anekappakārapuññakārako gaṇo. Gandhavikatikārako gaṇo gandhikaseṇī. Pesakārādigaṇo dussikaseṇī. Kappagatikanti kappiyabhāvagataṃ, pabbajitapubbanti attho.

685. Pāḷiyaṃ vuṭṭhāpetīti upasampādeti. Akappagatampi pabbājentiyā dukkaṭanti vadanti. Khīṇāsavāyapi āpajjitabbato ‘‘ticitta’’nti vuttaṃ. Coritā, taṃ ñatvā ananuññātakāraṇā vuṭṭhāpananti dve aṅgāni.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

692. Tatiye parikkhepaṃ atikkāmentiyāti gāmantarassa parikkhepaṃ atikkāmentiyā. ‘‘Gāmantaraṃ gaccheyyā’’ti hi vuttaṃ. Vikālagāmappavesanasikkhāpade viya ‘‘aparikkhittassa upacāraṃ okkamantiyā’’ti avatvā ‘‘atikkāmentiyā’’ti pāḷiyaṃ vuttattā gāmaṃ pavisantiyā gharūpacāre ṭhitassa dutiyaleḍḍupātasaṅkhātassa upacārassa atikkamo nāma paṭhamaleḍḍupātaṭṭhānasaṅkhātassa parikkhepārahaṭṭhānassa atikkamo evāti āha ‘‘parikkhepārahaṭṭhānaṃ ekena pādena atikkamatī’’ti.

Majjheti gāmamajjhe. Pacchāti aparakāle. ‘‘Catugāmasādhāraṇattā’’ti iminā vihārato catūsu gāmesu yattha katthaci pavisituṃ vaṭṭatīti ettha kāraṇamāha.

Paratīrameva akkamantiyāti nadiṃ anotaritvā orimatīrato laṅghitvā vā ākāsādinā vā paratīrameva atikkāmentiyā. Orimatīrameva āgacchati, āpattīti pāragamanāya otiṇṇattā vuttaṃ.

Tādise araññeti indakhīlato bahibhāvalakkhaṇe araññe. ‘‘Tenevā’’tiādinā dassanūpacāre virahite savanūpacārassa vijjamānattepi āpatti hotīti dasseti. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā gaṇhāti, na dutiyikaṃ ohiyituṃ. Tasmā anāpatti. Anantarāyena ekabhāvo, anāpadāya gāmantaragamanādīsu ekanti dve aṅgāni.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694. Catutthe kārakagaṇassāti imassa kammaṃ kātabbanti yehi sanniṭṭhānaṃ kataṃ, te sandhāya vuttaṃ. Kammavācakkhaṇe sahaṭhiteti keci. Netthāravatteti nittharaṇahetumhi vatte.

698. Pāḷiyaṃ asante kārakasaṅgheti ettha vijjamānaṃ sudūrampi gantvā āpucchitabbaṃ. Antarāye pana sati sammā vattantaṃ osāretuṃ vaṭṭatīti. Dhammakammena ukkhittatā, ananuññātakāraṇā osāraṇanti dve aṅgāni.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Pañcame tanti mahāaṭṭhakathāyaṃ avacanaṃ ‘‘anavassutoti jānantī paṭiggaṇhātī’’tiādi pāḷiyā sameti. Ubhato avassutabhāvo, udakadantaponato aññaṃ sahatthā gahetvā ajjhoharaṇanti dve aṅgāni.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705. Chaṭṭhe paṭiggaho tena na vijjatīti teneva ‘‘na detī’’ti vuttakāraṇena uyyojitāya hatthato itarāya paṭiggahopi natthi. Paribhogapaccayāti uyyojitāya bhojanapariyosānapaccayāti attho. Manussapurisassa avassutatā, taṃ ñatvā ananuññātakāraṇā uyyojanā, tena itarissā gahetvā bhojanapariyosānanti tīṇi aṅgāni.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

709-727. Sattamato yāvadasamapariyosānāni uttānāneva.

Saṅghādisesavaṇṇanānayo niṭṭhito.

3. Nissaggiyakaṇḍaṃ

2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā

733. Nissaggiyesupi paṭhamaṃ uttānameva.

740. Dutiye ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ, nissaṭṭhaṃ paṭilabhitvāpi yaṃ uddissa dāyakehi dinnaṃ, tattheva dātabbaṃ. Tenāha ‘‘yathādāneyeva upanetabba’’nti. Akālacīvaratā, taṃ ñatvā kālacīvaranti lesena bhājāpanaṃ, paṭilābhoti tīṇi aṅgāni.

743. Tatiye metanti mamevetaṃ cīvaraṃ. Upasampannatā, parivattitavikappanupagacīvarassa sakasaññāya acchindanādīti dve aṅgāni.

748-752. Catutthe āhaṭasappiṃ datvāti attano datvā. Yamakaṃ pacitabbanti sappiñca telañca ekato pacitabbaṃ. Lesena gahetukāmatā, aññassa viññatti, paṭilābhoti tīṇi aṅgāni.

753. Pañcame ti thullanandā. Ayanti sikkhamānā. Cetāpetvāti jānāpetvāti idha vuttaṃ, mātikāṭṭhakathāyaṃ pana ‘‘attano kappiyabhaṇḍena ‘idaṃ nāma āharā’ti aññaṃ parivattāpetvā’’ti (kaṅkhā. aṭṭha. aññacetāpanasikkhāpadavaṇṇanā) vuttaṃ.

758. Chaṭṭhe pāvārikassāti dussavāṇijakassa.

764. Sattame saññācitakenāti sayaṃ yācitakenapīti attho.

769-789. Aṭṭhamato yāvadvādasamā uttānameva.

Nissaggiyavaṇṇanānayo niṭṭhito.

4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Paṭhamalasuṇādisikkhāpadavaṇṇanā

797. Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.

799-812. Dutiyādīni uttānatthāni.

815. Chaṭṭhe pāḷiyaṃ āsumbhitvāti pātetvā.

817. Dadhimatthūti dadhimhi pasannodakaṃ. Rasakhīrādīnanti maṃsarasakhīrādīnaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti dve aṅgāni.

822. Sattame aviññattiyā laddhanti attano viññattiṃ vinā laddhaṃ. Pubbāparaviruddhanti sayaṃ karaṇe pācittiyanti idaṃ kārāpane dukkaṭavacanena virujjhanaṃ sandhāya vuttaṃ. Tenāha ‘‘na hī’’tiādi, ‘‘aviññattiyā laddha’’ntiādivacanena vā virujjhanaṃ sandhāya vuttaṃ. Aññāya viññattipi hi imissā aviññattiyā laddhamevāti. Āmakadhaññaviññāpanādi, taṃ bhajjanādinā ajjhoharaṇanti dve aṅgāni.

824. Aṭṭhame nibbiṭṭhoti laddho. Keṇīti rañño dātabbo āyo, āyuppattiṭṭhānanti attho. Tenāha ‘‘ekaṃ ṭhānantara’’ntiādi. Ṭhānantaranti ca gāmajanapadāṇāyattaṃ. Vaḷañjiyamānatirokuṭṭāditā, anapaloketvā uccārādīnaṃ chaḍḍanādīti dve aṅgāni.

830. Navame ‘‘matthakacchinnanāḷikerampī’’ti vuttattā haritūpari chaḍḍanameva paṭikkhittaṃ. Tenāha ‘‘anikkhittabījesū’’tiādi. Yattha ca chaḍḍetuṃ vaṭṭati, tattha harite vaccādiṃ kātumpi vaṭṭati eva. Sabbesanti bhikkhubhikkhunīnaṃ.

836-7. Dasame tesaṃyevāti yesaṃ niccaṃ passati. Ārāme ṭhatvāti ṭhitanisannaṭṭhāne eva ṭhatvā samantato gīvaṃ parivattetvāpi passati, anāpatti. Ṭhitaṭṭhānato gantvā passituṃ na vaṭṭati. Keci pana ‘‘vaṭṭatī’’ti vadanti. Taṃ pana ‘‘dassanāya gaccheyya, pācittiya’’nti sāmaññato gamanassa paṭikkhittattā, anāpattiyampi gamanāya avuttattā ca na gahetabbaṃ. Naccāditā, ananuññātakāraṇā gamanaṃ, dassanādi cāti tīṇi aṅgāni.

Niṭṭhito lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamādisikkhāpadavaṇṇanā

841. Dutiyavaggassa paṭhame dāne vāti dānanimittaṃ. Rattandhakāre purisassa hatthapāse ṭhānādi, rahopekkhā, sahāyābhāvoti tīṇi aṅgāni.

842-850. Dutiyādīni uttānāni.

854. Pañcame pallaṅkassa anokāseti ūrubaddhāsanassa appahonake. Purebhattaṃ antaraghare pallaṅkappahonakāsane nisajjā, ananuññātakāraṇā anāpucchā vuttaparicchedātikkamoti dve aṅgāni.

860-879. Chaṭṭhādīni uttānāni.

Niṭṭhito andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamādisikkhāpadavaṇṇanā

883-887. Tatiyavaggassa paṭhamadutiyāni uttānāni.

893. Tatiye visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti visibbanadivasato pañca divase atikkāmetvā dhuraṃ nikkhittamatte. Antopañcāhe pana dhuranikkhepepi anāpatti eva ‘‘aññatra catūhapañcāhā’’ti vuttattā. Upasampannāya cīvaraṃ sibbanatthāya visibbetvā pañcahātikkamo, ananuññātakāraṇā dhuranikkhepoti dve aṅgāni.

900. Catutthe pañcannaṃ cīvarānaṃ aparivattanaṃ, ananuññātakāraṇā pañcāhātikkamoti dve aṅgāni.

903. Pañcamaṃ uttānameva.

909. Chaṭṭhe vikappanupagassa saṅghe pariṇatatā, vinā ānisaṃsadassanena antarāyakaraṇanti dve aṅgāni.

911. Sattamaṃ uttānameva.

916. Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena kīḷantīti kumbhathūṇikā. Tenāha ‘‘ghaṭakena kīḷanakā’’ti. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘caturassaambaṇakatāḷa’’nti vuttaṃ. Tañhi rukkhasārādimayaṃ antochiddaṃ catūsu passesu cammonaddhaṃ vāditabhaṇḍaṃ, yaṃ ‘‘bimbisaka’’ntipi vuccati, taṃ vādentāpi kumbhathūṇikā. Tenāha ‘‘bimbisakavāditakātipi vadantī’’ti.

918. Pāḷiyaṃ kappakatanti kappakataṃ nivāsanapārupanūpagaṃ. Samaṇacīvaratā, ananuññātānaṃ dānanti dve aṅgāni.

921-931. Navamadasamāni uttānāneva.

Niṭṭhito naggavaggo tatiyo.

4. Tuvaṭṭavaggo

10. Dasamasikkhāpadavaṇṇanā

976. Tuvaṭṭavaggassa dasame cārikāya apakkamanaṃ paṇṇattivajjameva. Paṇṇattivijānanacittena sacittakataṃ sandhāya panettha ‘‘lokavajja’’nti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.

Niṭṭhito tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamādisikkhāpadavaṇṇanā

978. Cittāgāravaggassa paṭhame pāṭekkā āpattiyoti gīvāya parivattanappayogagaṇanāya.

1015. Navame hatthiādīsu sippa-saddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu manta-saddo. Tattha āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khīlanamanto nāma verimāraṇatthāya sāradārumayaṃ khīlaṃ mantetvā pathaviyaṃ ākoṭanamanto. Agadappayogo visappayojanaṃ. Nāgamaṇḍalanti sappānaṃ pavesanivāraṇatthaṃ maṇḍalabandhamanto. Sesaṃ sabbattha uttānameva.

Niṭṭhito cittāgāravaggo pañcamo.

1025-1116. Ārāmavagge, gabbhinivagge ca sabbaṃ uttānameva.

8. Kumāribhūtavaggo

1. Paṭhamādisikkhāpadavaṇṇanā

1119. Aṭṭhamavaggassa paṭhame sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge (pāci. 1067 ādayo) sabbapaṭhamaṃ vuttā dve. Sikkhamānā icceva vattabbāti sammutikammādīsu aññathā vutte kammaṃ kuppatīti adhippāyo.

1167. Ekādasame pārivāsiyena chandadānenāti parivutthena navikappavutthena vigatena chandadānenāti attho, chandavissajjanamattena vā.

1168. ‘‘Vuṭṭhitāyā’’ti etena ‘‘idāni kammaṃ na karissāmā’’ti dhuraṃ nikkhipitvā kāyena avuṭṭhahitvā nisinnāyapi parisāya kammaṃ kātuṃ na vaṭṭatīti dasseti. Tenāha ‘‘chandaṃ avissajjetvā avuṭṭhitāyā’’ti. Pāḷiyaṃ pana ‘‘anāpatti avuṭṭhitāya parisāyā’’ti sāmaññato vuttattā, uposathakkhandhake ca ‘‘na, bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāyā’’ti (mahāva. 183) vuttattā, tadaṭṭhakathāyampi ‘‘pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭatī’’ti (mahāva. aṭṭha. 183) vuttattā ca ‘‘kammaṃ na karissāmī’’ti dhuraṃ nikkhipitvā nisinnāyapi kammaṃ kātuṃ vaṭṭatīti gahetabbaṃ. Sesaṃ uttānameva.

Niṭṭhito kumāribhūtavaggo aṭṭhamo.

1181. Chattavaggo uttāno eva.

Khuddakavaṇṇanānayo niṭṭhito.

5. Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyasikkhāpadavaṇṇanā

1228. Pāṭidesanīyādīsu pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu.

Sattādhikaraṇavhayāti sattādhikaraṇasamathanāmakā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho. Yathā niṭṭhitāti sambandho. Sabbāsavapahanti sabbāsavavighātakaṃ arahattamaggaṃ. Passantu nibbutinti maggañāṇena nibbānaṃ sacchikarontu, pappontūti vā pāṭho. Tattha nibbutinti khandhaparinibbānaṃ gahetabbaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Bhikkhunīvibhaṅgavaṇṇanānayo niṭṭhito.

Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mahāvaggavaṇṇanā

1. Mahākhandhako

Bodhikathāvaṇṇanā

Mahāvagge ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho, khandhānaṃ vā pakāsanato khandhako. Khandhāti cettha pabbajjādicārittavārittasikkhāpadapaññattisamūho adhippeto. Padabhājanīye yesaṃ padānaṃ atthā yehi aṭṭhakathānayehi pakāsitāti yojanā. Atha vā ye atthāti yojetabbaṃ. Hi-saddo cettha padapūraṇe daṭṭhabbo.

1. Visesakāraṇanti ‘‘yena samayena āyasmato sāriputtattherassa sikkhāpadapaññattiyācanahetubhūto parivitakko udapādi, tena samayenā’’tiādinā vuttakāraṇaṃ viya visesakāraṇaṃ bhummavacananivattanakakāraṇanti attho. Etassāti abhisambodhito paṭṭhāya satthu cariyāvibhāvanassa vinayapaññattiyaṃ kiṃ payojanaṃ? Yadi visesakāraṇaṃ natthīti adhippāyo. Nidānadassanaṃ payojananti yojanā. Nidānanticettha sikkhāpadapaññattihetubhūtaṃ vatthupuggalādikāraṇaṃ adhippetaṃ, na paññattiṭṭhānameva. Tenāha ‘‘yā hī’’tiādi.

Uruvelāyanti ettha uru-saddo mahantavācī. Velā-saddo tīrapariyāyo. Unnatattādinā velā viya velā. Uru mahantī velā uruvelā, tassaṃ. Tenāha ‘‘mahāvelāya’’ntiādi. Mariyādāti sīlādiguṇasīmā. Pattapuṭenāti tālādīnaṃ paṇṇapuṭena.

‘‘Paṭhamābhisambuddho’’ti anunāsikalopenāyaṃ niddesoti āha ‘‘paṭhamaṃ abhisambuddho’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso. Tasmā abhisambuddho hutvā sabbapaṭhamaṃ bodhirukkhamūle viharatīti yojanā daṭṭhabbā.

Pāḷiyaṃ atha khoti ettha athāti etasmiṃ samayeti attho anekatthattā nipātānaṃ. Sattāhanti accantasaṃyoge etaṃ upayogavacanaṃ. Atha khoti adhikārantaradassane nipāto. Tena vimuttisukhapaṭisaṃvedanaṃ pahāya paṭiccasamuppādamanasikāre adhikatabhāvaṃ dasseti. Paṭiccāti paṭimukhaṃ gantvā, aññamaññaṃ apekkhitvāti attho. Etena kāraṇabahutā dassitā. Sahiteti kāriyabahutā. Anulomanti bhāvanapuṃsakaniddeso. Svevāti so eva paccayākāro. Purimanayena vā vuttoti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto paccayākāro. Pavattiyāti saṃsārappavattiyā.

Pāḷiyaṃ ‘‘avijjāpaccayā’’tiādīsu dukkhādīsu aññāṇaṃ avijjā. Lokiyakusalākusalacetanā saṅkhārā. Lokiyavipākameva viññāṇaṃ. Lokiyavedanādikkhandhattayaṃ nāmaṃ, bhūtupādāyabhedaṃ rūpaṃ. Pasādaviññāṇabhedaṃ saḷāyatanaṃ. Vipākabhūto sabbo phasso, vedanā ca. Rāgo taṇhā. Balavarāgo, tividhā ca diṭṭhi upādānaṃ. Bhavo pana duvidho kammabhavo, upapattibhavo ca. Tattha kammabhavo sāsavakusalākusalacetanāva, upapattibhavo upādinnakakkhandhā. Tesaṃ upapatti jāti. Pāko jarā. Bhedo maraṇaṃ. Te eva nissāya socanaṃ soko. Kandanaṃ paridevo. Dukkhaṃ kāyikaṃ. Domanassaṃ cetasikaṃ. Ativiya soko upāyāso.

Paccekañca sambhavati-saddo yojetabbo. Tenāha ‘‘iminā nayenā’’tiādi. ‘‘Dukkharāsissā’’ti iminā na sattassa. Nāpi subhasukhādīnanti dasseti.

Haveti byattanti imasmiṃ atthe nipāto. ‘‘Anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā’’ti idaṃ paṭhamavāre kiñcāpi ‘‘avijjāyatveva asesavirāganirodhā’’tiādinā paṭilomapaccayākāropi āgato, tathāpi ‘‘yato pajānāti sahetudhamma’’nti anulomapaccayākārapaṭivedhasseva kāraṇattena vuttanti. Yathā cettha, evaṃ dutiyavārepi ‘‘yato khayaṃ paccayānaṃ avedī’’ti gāthāya vuttattā ‘‘paccayānaṃ khayasaṅkhāta’’ntiādi vuttanti veditabbaṃ. No kallo pañhoti ayutto na byākātabbo, avijjamānaṃ attānaṃ siddhaṃ katvā ‘‘ko phusatī’’ti tassa kiriyāya puṭṭhattā ‘‘ko vañjhāputto phusatī’’tiādi viyāti adhippāyo. Soḷasa kaṅkhāti ‘‘ahosiṃ nu kho ahamatītamaddhānaṃ, nanu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahamatītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (ma. ni. 1.18; saṃ. ni. 2.20) evaṃ āgatā atīte pañca, anāgate pañca, paccuppanne chāti soḷasavidhā kaṅkhā.

Tattha kiṃ nu khoti manussadevādīsu, khattiyādīsu vā aññataraṃ nissāya kaṅkhati. Kathaṃ nu khoti pana saṇṭhānākārādīsu issarādijanakaṃ, kāraṇaṃ vā nissāya. Kiṃ hutvā kiṃ ahosinti ca manussādīsu paṭhamaṃ kiṃ hutvā pacchā kiṃ ahosinti kaṅkhati. Ahaṃ nu khosmītiādi idāni attano vijjamānāvijjamānataṃ, sarūpapakārādikañca kaṅkhati. Vapayantīti viapayanti byapagacchanti. Tenāha ‘‘apagacchanti nirujjhantī’’ti.

3. Tassa vasenāti tassa paccayākārapajānanassa, paccayakkhayādhigamassa ca vasena. Ekekameva koṭṭhāsanti anulomapaṭilomato ekekameva koṭṭhāsaṃ. Pāṭipadarattiyā evaṃ manasākāsīti rattiyā tīsupi yāmesu evaṃ idha khandhakapāḷiyā āgatanayena anulomapaṭilomaṃyeva manasākāsi.

Ajapālakathāvaṇṇanā

4. Tassa sattāhassa accayenāti pallaṅkasattāhassa apagamanena. Tamhā samādhimhāti arahattaphalasamāpattisamādhimhā. Antarantarā eva hi paccayākāramanasikāro. Avasesakālaṃ pana sabbaṃ bhagavā phalasamāpattiyāpi vītināmesi. Taṃ sandhāya ‘‘tamhā samādhimhā’’ti vuttaṃ. Ratanacaṅkameti bhagavato ciraṃ ṭhitassa caṅkamanādhippāyaṃ ñatvā devatāhi māpite ratanacaṅkame. Ratanagharanti bhagavato nisīdanādhippāyaṃ ñatvā devatāhi māpitaṃ ratanamayaṃ gehaṃ.

Tatrāpīti na kevalaṃ ratanaghareyeva. Tatrāpi ajapālanigrodhamūlepi abhidhammaṃ vicinanto eva antarantarā vimuttisukhaṃ paṭisaṃvedentoti attho. Tatthāpi hi anantanayasamantapaṭṭhānaṃ sammasato sammāsambuddhassa pītisamuṭṭhitā chabbaṇṇā buddharasmiyo ratanaghare viya nicchariṃsu eva. ‘‘Huṃhu’’nti karontoti ‘‘sabbe hīnajātikā maṃ mā upagacchantū’’ti mānavasena, samīpaṃ upagatesu kodhavasena ca ‘‘apethā’’ti adhippāyanicchāritaṃ huṃhuṃkāraṃ karonto.

Brahmaññanti brāhmaṇattaṃ. Antanti nibbānaṃ. Devānaṃ vā antanti maggañāṇānaṃ vā antabhūtaṃ arahattaphalaṃ.

Mucalindakathāvaṇṇanā

5. Mucalindamūleti ettha ca mucalindo vuccati nīparukkho, yo ‘‘niculo’’tipi vuccati. Uppannameghoti sakalacakkavāḷagabbhaṃ pūretvā uppanno mahāmegho. Vaddalikāti vuṭṭhiyā eva itthiliṅgavasena nāmaṃ. Yā ca sattāhaṃ pavattattā sattāhavaddalikāti vuttāti āha ‘‘sattāhaṃ avicchinnavuṭṭhikā ahosī’’ti. Sītavātena dūsitaṃ dinametissā vaddalikāyāti sītavātaduddinīti āha ‘‘udakaphusitasammissenā’’tiādi. Ubbiddhatā nāma dūrabhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūta’’nti. Indanīlamaṇi viya dibbati jotetīti devo, ākāso.

Etamatthaṃ viditvāti vivekassa sukhabhāvaṃ viditvā. Sabbaso asantuṭṭhisamucchedakattā maggañāṇānaṃ ‘‘catumaggañāṇasantosenā’’ti vuttaṃ. Akuppanabhāvoti akujjhanasabhāvo.

Rājāyatanakathāvaṇṇanā

6. Paccaggheti abhinave. Ayameva attho pasattho, na purimo. Na hi buddhā mahagghaṃ pattaṃ paribhuñjanti.

Brahmayācanakathāvaṇṇanā

7. Ālīyanti sevīyantīti ālayā. Pañca kāmaguṇāti āha ‘‘sattā…pe… vuccantī’’ti. Suṭṭhu muditāti ativiya pamuditā. Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ apekkhitvā. Imesanti saṅkhārādīnaṃ phalānaṃ. Pāḷiyaṃ sabbasaṅkhārasamathotiādīni nibbānavevacanāni. Apissūti sampiṇḍanatthe nipāto. Na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsūti attho.

Kicchena me adhigatanti pāramipūraṇaṃ sandhāya vuttaṃ, na dukkhāpaṭipadaṃ. Buddhānañhi cattāro maggā sukhāpaṭipadāva honti. Ha-iti byattaṃ, ekaṃsanti dvīsu atthesu nipāto, byattaṃ, ekaṃsena vā alanti viyojenti. Halanti vā eko nipāto.

8. Pāḷiyaṃ sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānabhūmiyaṃ brahmapati hutvā nibbatto, tena naṃ ‘‘sahampatī’’ti sañjāniṃsu. Assavanatāti assavanatāya, assavanenāti attho. Savanameva hi savanatā yathā devatāti.

Dhammo asuddhoti micchādiṭṭhidhammo. Samalehīti pūraṇakassapādīhi chahi satthārehi. Apāpurāti desanāhatthena vivara. Dvāranti ariyamaggaṃ sandhāya vadati.

Seleti ghanasilāmaye. Tathūpamanti ettha tathā-saddo taṃ-saddatthe daṭṭhabbo. Tena so selapabbato upamā yassa. Taṃ tathūpamanti attho. Tena vā pabbatādinā pakārena upamā assātipi attho. Dhammamayanti lokuttaradhammabhūtaṃ. Uṭṭhāhīti dhammadesanatthāya cārikacaraṇatthaṃ imamhā āsanā kāyena, appossukkabhāvato vā cittena uṭṭhehi, ayameva vā pāṭho. Teneva ‘‘vicara, desassū’’ti duvidhepi kāyacittapayoge niyojesi. Vīrātiādi cattāri thutivasena sambodhanāni.

9. Buddhacakkhunāti indriyaparopariyattañāṇena, āsayānusayañāṇena ca. Imesañhi dvinnaṃ ‘‘buddhacakkhū’’ti nāmaṃ. Svākārāti saddhindriyādayova ākārā sundarā yesaṃ, te svākārā, suviññāpayā, paralokañca vajjañca bhayato dassanasīlā cāti daṭṭhabbaṃ. Uppalāni ettha santīti uppalinīti gacchalatāpi pokkharaṇīpi vuccati. Idha pana pokkharaṇī. Evamitaresupi. Udakānuggatānīti udakato anuggatāni. Anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Accuggammāti udakaṃ atikkamanavasena uggantvā.

Apārutāti vivaṭā. Tesanti saupanissayānaṃ sattānaṃ. Dvārāti ariyamaggadvārāni. Idañca attano sayambhuñāṇena saupanissayānaṃ tesaṃ magguppattidiṭṭhataṃ sandhāya vadati. Vihiṃsasaññītiādīsu evamattho daṭṭhabbo – ‘‘ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ dhammaṃ ajānantesu manujesu desanāya vihiṃsā kāyavācākilamatho hotī’’ti evaṃ vihiṃsasaññī hutvā na bhāsiṃ bhāsituṃ na icchiṃ. Idāni pana hetusampannā attano saddhābhājanaṃ vivarantu, pūressāmi nesaṃ saṅkappanti.

Pañcavaggiyakathāvaṇṇanā

10. Āḷāroti nāmaṃ. Kālāmoti gottaṃ. Bhagavatopi kho ñāṇaṃ udapādīti kiṃ idāneva udapādi, nanu bodhimūle tekālikā, kālavinimuttā ca sabbe dhammā sabbākārato diṭṭhāti? Saccaṃ diṭṭhā, tathāpi nāmādivasena avikappitā ekacittakkhaṇikattā sabbaññutaññāṇassa. Na hi ekena cittena sabbadhammānaṃ nāmajātiādikaṃ paccekaṃ anantaṃ vibhāgaṃ vikappetuṃ sakkā vikappānaṃ viruddhānaṃ sahānuppattito, sabbavikappārahadhammadassanameva panānena sakkā kātuṃ. Yathā diṭṭhesu pana yathicchitākāraṃ ārabbha vikappo uppajjati cakkhuviññāṇena diṭṭhe cittapaṭe viya. Idhāpi āḷāraṃ nissāya āvajjanānantarameva sabbākārañāṇaṃ udapādi. Na kevalañca taṃ, atha kho pañcavaggiyā eva paṭhamaṃ dhammaṃ jānissanti, tappamukhā ca devatā, āḷāro kālaṃ katvā ākiñcaññāyatane, udako ca nevasaññānāsaññāyatane nibbattoti evamādikaṃ sabbampi nissāya ñāṇaṃ uppajjati eva. Taṃ pana khaṇasampattiyā dullabhabhāvaṃ dassetuṃ kamena oloketvā devatāya vutte ñāṇaṃ viya katvā vuttaṃ. Saddagatiyā hi bandhattā ekena ñāṇena ñātampi vuccamānaṃ kamena ñātaṃ viya paṭibhāti, devatāpi ca bhagavatā ñātamevatthaṃ ārocesi. Teneva ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti vuttanti daṭṭhabbaṃ. Evamaññatthāpi īdisesu ‘‘lokaṃ volokento asukaṃ addasa, tattha mayi gate kiṃ bhavissatī’’ti evamādinā satthu hitesitāsandassanavasappavattesu. Sabbattha vacanagatiyaṃ kamavuttite paññāyamānepi ekeneva ñāṇena sakalāvabodho veditabbo. Bahukārā kho me pañcavaggiyāti upakārassāpi vijjamānataṃ sandhāya vuttaṃ, na pana dhammadesanāya kāraṇattena anupakārānampi desanato.

11. Antarā ca gayaṃ antarā ca bodhinti gayāya, bodhissa ca antare tigāvute ṭhāne.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Anūpalittoti kilesalepena alitto. Tato eva sabbañjaho. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasaena vimutto. Evaṃ sayaṃ sabbadhamme attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

Kāsinaṃ puranti bārāṇasiṃ. Āhañchanti āhanissāmi. Amatādhigamāya ugghosanato amatadundubhinti satthu dhammadesanā vuttā, ‘‘amatabheriṃ paharissāmī’’ti gacchāmīti attho.

Arahasi anantajinoti anantajinopi bhavituṃ yuttoti attho. Anantañāṇatāya ananto jino ca, anantena vā ñāṇena, anantaṃ vā dosaṃ jitavā, uppādavayantarahitatāya vā anantaṃ nibbānaṃ ajini kilesārayo madditvā gaṇhītipi anantajino.

Hupeyyāpīti evampi bhaveyya, evaṃvidhe rūpakāyaratane īdisena ñāṇena bhavitabbanti adhippāyo. Evaṃ nāma kathanañhissa upanissayasampannassa aparakāle dukkhappattassa bhagavantaṃ upagamma pabbajitvā maggaphalapaṭivedhāya paccayo jāto. Tathāhesa bhagavā tena samāgamatthaṃ padasāva maggaṃ paṭipajji.

12. Bāhullikoti paccayabāhulliko. Padhānavibbhantoti padhānato dukkaracaraṇato parihīno. Natthi ettha agāriyaṃ, agārassa hitaṃ kasigorakkhādikammanti anagāriyā, pabbajjā, taṃ anagāriyaṃ. Pabbajantīti upagacchanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti attho. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃ paccakkhe attabhāve. Sayanti aparappaccayā. Abhiññā sacchikatvāti attanova ñāṇena paccakkhaṃ katvā. Upasampajjāti pāpuṇitvā.

Iriyāyāti dukkarairiyāya. Uttarimanussadhammātiādīsu manussadhammato lokiyañāṇato upari ariyaṃ kātuṃ alaṃ samattho alamariyo. Ñāṇadassanavisesoti sabbaññutaññāṇassa pubbabhāgaṃ adhippetaṃ. Noti nu. Bhāsitametanti evarūpametaṃ vākyabhedanti attho. Te ca ‘‘yadi esa padhānakāle ‘ahaṃ arahā’ti vadeyya, mayañca saddahāma, na cānena tadā vuttaṃ. Idāni pana vijjamānameva guṇaṃ vadatī’’ti ekapadena satiṃ labhitvā ‘‘buddho jāto’’ti uppannagāravā āvusovādaṃ pahāya ‘‘no hetaṃ, bhante’’ti āhaṃsu. Aññā cittanti aññāya arahattappattiyā cittaṃ.

13. Antāti koṭṭhāsā dve bhāgā. Kāmesu kāmasukhallikānuyogoti vatthukāmesu kilesakāmasukhassa anubhavo. Kilesakāmā eva vā āmisasukhena allīyanato kāmasukhallikāti vuttāti daṭṭhabbā. Gammoti gāmavāsīnaṃ santako. Attakilamathānuyogoti attano kilamathassa kaṇṭakaseyyādidukkhassa anuyogo. Ubho anteti yathāvutte lobho vā sassato vā eko anto, doso vā ucchedo vā ekoti veditabbo.

Cakkhukaraṇītiādīsu attanā sampayuttañāṇacakkhuṃ karotīti cakkhukaraṇī. Dutiyaṃ tasseva vevacanaṃ. Upasamoti kilesupasamo. Abhiññā, sambodho ca catusaccapaṭivedhova. Nibbānaṃ asaṅkhatadhātu. Etesampi atthāya saṃvattatīti paṭipadaṃ thometi. Sammādiṭṭhīti ñāṇaṃ. Sammāsaṅkappoti vitakko. Sesaṃ dhammato suviññeyyameva.

14. Evaṃ cattāropi magge ekato dassetvā idāni tehi maggehi paṭivijjhitabbāni cattāri ariyasaccāni dassetuṃ ‘‘idaṃ kho pana, bhikkhave’’tiādimāha. Jātipi dukkhātiādīsu tattha tattha bhave nibbattamānānaṃ sattānaṃ sabbapaṭhamaṃ rūpārūpadhammappavatti idha jāti nāma, sā ca tattha tattha bhavesu upalabbhamānānaṃ dukkhādīnaṃ vatthubhāvato dukkhā, evaṃ jarādīsu dukkhavatthukatāya dukkhatā veditabbā. Pañcupādānakkhandhā pana dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhavasena dukkhā eva. Ponobhavikāti punabbhavakaraṇaṃ punabbhavo uttarapadalopena, punabbhavo sīlametissāti ponobhavikā. Nandirāgasahagatāti ettha rūpādīsu nandati piyāyatīti nandī, sā eva rāgoti nandirāgoti bhāvappadhānoyaṃ niddeso, nandirāgattanti attho. Tena sahagatāni nandirāgasahagatā. Tatra tatrāti tasmiṃ tasmiṃ bhave. Rūpādīsu chasu ārammaṇesu kāmassādanavasena pavattā kāmataṇhā nāma. Sassatadiṭṭhiyā saha pavattā bhavataṇhā. Ucchedadiṭṭhiyā saha pavattā vibhavataṇhā. Asesavirāganirodhotiādinā nibbānameva vuccati. Tattha virajjanaṃ vigamanaṃ virāgo. Nirujjhanaṃ nirodho. Ubhayenāpi suṭṭhu vigamova vuccati. Asesāyapi taṇhāya virāgo, nirodho ca yena hoti, so asesavirāganirodho, nibbānameva. Yasmā ca taṃ āgamma taṇhaṃ, vaṭṭañca cajanti paṭinissajjanti vimuccanti na allīyanti, tasmā cāgo paṭinissaggo mutti anālayoti vuccati.

15. Cakkhuntiādīni ñāṇavevacanāneva.

16. Yāvakīvañcāti yattakaṃ kālaṃ. Tiparivaṭṭanti saccañāṇa, kiccañāṇa, katañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ ñāṇadassanaṃ. Ettha ca ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya’’nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesu eva ‘‘pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita’’nti tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesameva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ.

Abhisambuddhoti paccaññāsinti abhisambuddho arahattaṃ pattoti evaṃ na paṭijāniṃ. Yato ca khoti yato bodhimūle nisinnakālato paṭṭhāya. Athāhanti tato paraṃ ahaṃ. Ñāṇañca pana meti paccavekkhaṇañāṇaṃ sandhāya vadati. Akuppā metiādi tassa pavattiākāradassanaṃ. Tattha akuppā me vimuttīti arahattaphalaṃ tassa maggasaṅkhātakāraṇato ca ārammaṇato ca akuppatā veditabbā.

Imasmiṃ pana veyyākaraṇasminti niggāthasutte. Bhaññamāneti bhaṇiyamāne. Dhammacakkhunti idha catusaccadhammesu cakkhukiccakaraṇato sotāpattimaggo adhippeto. Yaṃ kiñcītiādi nibbānārammaṇattepi kiccavasena asammohato pavattidassanatthaṃ vuttaṃ.

17. Dhammacakkanti paṭivedhañāṇadhammañceva desanāñāṇadhammañca pavattanaṭṭhena cakkanti dhammacakkaṃ. Obhāsoti sabbaññutaññāṇānubhāvena pavatto cittapaccayautusamuṭṭhāno dasasahassilokadhātuṃ pharitvā ṭhito obhāso.

18. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesesupi. Attano paccakkhato adhigatattā na paraṃ pacceti, parassa saddhāya ettha na pavattatīti aparappaccayo. Ehi bhikkhūti ettake vuttamatte pabbajjā, upasampadā ca sijjhati, teneva tattha iti-saddena paricchedo dassitoti vadanti. Keci pana ‘‘sammā dukkhassa antakiriyāyāti vacanapariyosāne eva upasampadā sijjhati, aṭṭhakathāyaṃ pana ‘ehi bhikkhūti bhagavato vacanenā’ti idaṃ ehibhikkhusaddopalakkhitavacanaṃ ehibhikkhuvacanantiādipadavasena vuttaṃ musāvādavaggotiādīsu viyā’’ti vadanti, tadetaṃ paṭhamapārājikaṭṭhakathāyaṃ ‘‘bhagavā hi…pe… ehi bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti (pārā. aṭṭha. 1.45 bhikkhūpadabhājanīyavaṇṇanā) iminā vacanena sameti. Yattakañhi bhagavatā niyamena vuccati, tattakaṃ sabbampi aṅgameva. Sekkhaputhujjanānañhi etaṃ paripuṇṇaṃ vuccati, asekkhānaṃ pana ‘‘cara brahmacariya’’nti pariyosānanti daṭṭhabbaṃ sikkhattayasamiddhito. Lokiyasampadāhi uparibhūtā seṭṭhabhūtā sampadāti upasampadā.

19-21. Nīhārabhattoti bhikkhūhi gāmato nīharitvā dinnabhatto. Kallaṃ nūti yuttaṃ nu. Etaṃ mamātiādi yathākkamaṃ taṇhāmānadiṭṭhigāhānaṃ dassanaṃ.

22-23. Tasmā tihāti ettha tihāti nipātamattaṃ, tasmāti attho. Nibbindatīti vuṭṭhānagāminivipassanāvasena ukkaṇṭhati. Virajjatīti catunnaṃ maggānaṃ vasena na rajjati. Vimuccatīti phalavasena vimuccati. Vimuttasmintiādi paccavekkhaṇañāṇadassanaṃ. Brahmacariyanti maggabrahmacariyaṃ. Karaṇīyaṃ catūsu saccesu catūhi maggehi paccekaṃ kattabbaṃ pariññādivasena soḷasavidhaṃ kiccaṃ. Nāparaṃ itthattāyāti itthabhāvāya soḷasakiccabhāvāya, kilesakkhayāya vā aparaṃ puna maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato vattamānakkhandhasantānato aparaṃ khandhasantānaṃ mayhaṃ na bhavissatīti attho.

Pabbajjākathāvaṇṇanā

15. Āḷambaranti paṇavaṃ. Vikesikanti vippakiṇṇakesaṃ. Vikkheḷikanti vissandamānalālaṃ. Susānaṃ maññeti susānaṃ viya addasa sakaṃ parijananti sambandho. Udānaṃ udānesīti saṃvegavasappavattaṃ vacanaṃ nicchāresi. Upassaṭṭhanti dukkhena sammissaṃ, dukkhotiṇṇaṃ sabbasattakāyajātanti attho.

26. Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Anupubbiṃ kathanti anupaṭipāṭikathaṃ. Ādīnavanti dosaṃ. Okāranti nihīnatā nihīnajanasevitattā. Saṃkilesanti tehi sattānaṃ saṃkilesanaṃ, saṃkilesavisayanti vā attho. Kallacittanti arogacittaṃ. Sāmaṃ attanāva ukkaṃso ukkhipanaṃ etissanti sāmukkaṃsikā, saccadesanā. Tassā sarūpadassanaṃ ‘‘dukkha’’ntiādi.

27. Assadūteti assaāruḷhe dūte. Iddhābhisaṅkhāranti iddhikiriyaṃ. Abhisaṅkharesi akāsi.

28. Yathādiṭṭhanti paṭhamamaggena diṭṭhaṃ catussaccabhūmiṃ sesamaggattayena paccavekkhantassa, passantassāti attho. Mātu no jīvitanti ettha noti nipātamattaṃ, mātu jīvitanti attho. Yasassa khīṇāsavattā ‘‘ehi bhikkhu, svākkhāto dhammo, cara brahmacariya’’nti ettakeneva bhagavā upasampadaṃ adāsi. Khīṇāsavānañhi ettakeneva upasampadā anuññātā pubbeva dukkhassa parikkhīṇattā. Cara brahmacariyanti sāsanabrahmacariyasaṅkhātaṃ sikkhāpadapūraṇaṃ sandhāya vuttaṃ, na maggabrahmacariyaṃ.

30. Seṭṭhānuseṭṭhīnanti seṭṭhino ca anuseṭṭhino ca paveṇīvasena āgatā yesaṃ kulānaṃ santi, tesaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ. Orakoti lāmako.

32-33. Mā ekena dveti ekena maggena dve bhikkhū mā agamittha. Visuddhe satte, guṇe vā māretīti māro. Pāpe niyutto pāpimā.

Sabbapāsehīti sabbakilesapāsehi. Ye dibbā ye ca mānusāti ye dibbakāmaguṇanissitā, mānusakakāmaguṇanissitā ca kilesapāsā nāma atthi, sabbehi tehi. ‘‘Tvaṃ buddho’’ti devamanussehi kariyamānasakkārasampaṭicchanaṃ sandhāya vadati.

Antalikkhe carante pañcābhiññepi bandhatīti antalikkhacaro, rāgapāso. Māro pana pāsampi antalikkhacaraṃ maññati. Mānasoti manosampayutto.

Jānāti manti so kira ‘‘mahānubhāvo añño devaputto nivāretīti bhīto nivattissati nu kho’’tisaññāya vatvā ‘‘nihato tvamasi antakā’’ti vutte ‘‘jānāti ma’’nti dummano palāyi.

34. Parivitakko udapādīti yasmā ehibhikkhubhāvāya upanissayarahitānampi pabbajitukāmatā uppajjissati, buddhā ca te na pabbājenti, tasmā tesampi pabbajjāvidhiṃ dassento evaṃ parivitakkesīti daṭṭhabbaṃ. Upanissayasampannā pana bhagavantaṃ upasaṅkamitvā ehibhikkhubhāveneva pabbajanti. Ye paṭikkhittapuggalāti sambandho. Sayaṃ pabbājetabboti ettha ‘‘kesamassuṃ ohāretvā’’tiādivacanato kesacchedanakāsāyacchādanasaraṇadānāni pabbajjā nāma, tesu pacchimadvayaṃ bhikkhūhi eva kātabbaṃ, kāretabbaṃ vā. ‘‘Pabbājehī’’ti idaṃ tividhampi sandhāya vuttaṃ. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ. Bhikkhūnañhi anārocetvā ekasīmāya ‘‘etassa kese chindā’’ti aññaṃ āṇāpetumpi na vaṭṭati. Pabbājetvāti kesādicchedanameva sandhāya vuttaṃ ‘‘kāsāyāni acchādetvā’’ti visuṃ vuttattā. Pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ, anupasampannena bhikkhuāṇattiyā dinnampi saraṇaṃ na ruhati.

Yasassīti parivārasampanno. Nijjīvanissattabhāvanti ‘‘kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū’’tiādinayaṃ saṅgaṇhāti, sabbaṃ visuddhimagge (visuddhi. 1.311) āgatanayena gahetabbaṃ. Pubbeti pubbabuddhuppādesu. Madditasaṅkhāroti vipassanāvasena vuttaṃ. Bhāvitabhāvanoti samathavasenāpi.

Kāsāyāni tikkhattuṃ vā…pe… paṭiggāhāpetabboti ettha ‘‘sabbadukkhanissaraṇatthāya imaṃ kāsāvaṃ gahetvā’’ti vā ‘‘taṃ kāsāvaṃ datvā’’ti vā vatvā ‘‘pabbājetha maṃ, bhante, anukampaṃ upādāyā’’ti evaṃ yācanapubbakaṃ cīvaraṃ paṭicchāpeti. Athāpītiādi tikkhattuṃ paṭiggāhāpanato paraṃ kattabbavidhidassanaṃ. Athāpīti tato parampīti attho. Keci pana ‘‘cīvaraṃ appaṭiggāhāpetvā pabbajanappakārabhedadassanatthaṃ ‘‘athāpī’’ti vuttaṃ, athāpīti ca atha vāti attho’’ti vadanti. ‘‘Adinnaṃ na vaṭṭatī’’ti iminā pabbajjā na ruhatīti dasseti.

Pāde vandāpetvāti pādābhimukhaṃ namāpetvā. Dūre vandantopi hi pāde vandatīti vuccati. Upajjhāyena vāti ettha yassa santike upajjhaṃ gaṇhāti, ayaṃ upajjhāyo. Ābhisamācārikesu vinayanatthaṃ yaṃ ācariyaṃ katvā niyyātenti, ayaṃ ācariyo. Sace pana upajjhāyo sayameva sabbaṃ sikkhāpeti, aññasmiṃ na niyyāteti, upajjhāyovassa ācariyopi hoti, yathā upasampadākāle sayameva kammavācaṃ vācento upajjhāyova kammavācācariyopi hoti.

Anunāsikantaṃ katvā dānakāle antarā vicchedo na kātabboti āha ‘‘ekasambandhānī’’ti.

‘‘Ābhisamācārikesu vinetabbo’’ti iminā sekhiyavattakhandhakavattesu, aññesu

Ca sukkavissaṭṭhiādilokavajjasikkhāpadesu sāmaṇerehi vattitabbaṃ, tattha avattamāno alajjī, daṇḍakammāraho ca hotīti dasseti.

Pabbajjākathāvaṇṇanā niṭṭhitā.

Dutiyamārakathāvaṇṇanā

35. Pāḷiyaṃ anuttaraṃ vimuttiṃ anupāpuṇāthāti ‘‘khīṇāsavā mayaṃ, kiṃ amhākaṃ padhānenā’’ti vāsanādosena vosānaṃ anāpajjitvā pantesu senāsanesu phalasamāpattiyāva vītināmanatthaṃ, taṃ disvā aññesampi diṭṭhānugatisamāpajjanatthañca ovadatīti veditabbaṃ.

Dutiyamārakathāvaṇṇanā niṭṭhitā.

Bhaddavaggiyakathāvaṇṇanā

36. Idaṃ nesaṃ pubbakammanti tesaṃ tiṃsajanānaṃ ekato abhisamayassa pubbakammaṃ. Aññampi tesaṃ paccekaṃ pubbabuddhuppādesu saddhammassavanasaraṇagamanadānasīlasamādhivipassanāsamāyogavasena bahuṃ vivaṭṭūpanissayaṃ kusalaṃ atthevāti gahetabbaṃ. Itarathā hi tadaheva paṭivedho, ehibhikkhubhāvādiviseso ca na sampajjeyya.

Bhaddavaggiyakathāvaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā

37-38. Pāḷiyaṃ agarūti bhāriyaṃ na siyāti attho. Ubhinnaṃ sajotibhūtānanti ubhosu sajotibhūtesu. Patte pakkhipīti taṃ nāgaṃ nihatatejaṃ dhammadesanāya santappetvā saraṇasīlāni datvā sakalarattiṃ bhagavantaṃ payirupāsitvā ṭhitaṃ jaṭilānaṃ dassanatthaṃ patte pakkhipi, na ahituṇḍiko viya balakkārenāti veditabbaṃ. Yatra hi nāmāti yo nāma.

39. Ajjaṇhoti ajja ekadivasaṃ. Aggisālamhīti agyāgāre. Sumanānaṃ buddhānaṃ manasā sadiso mano assāti sumanamanaso. Adhicittoti mahākaruṇādīhi adhicitto. Udicchareti ullokesuṃ, parivāresunti attho. Anekavaṇṇā acciyoti chabbaṇṇaraṃsiyo vuttā. Ahaṃ te dhuvabhattena paṭimānanaṃ karissāmīti seso.

40. Abhikkantāya rattiyāti parikkhīṇāya rattiyā, majjharattisamayeti attho. Abhikkantavaṇṇāti abhirūpacchavivaṇṇā. Kevalakappanti ettha kevala-saddassa anavasesattho, kappa-saddassa samantabhāvo, tasmā anavasesaṃ samantato vanasaṇḍanti attho. Catuddisāti catūsu disāsu. Yatra hi nāmāti yaṃ nāma.

43. Aṅgamagadhāti aṅgamagadharaṭṭhavāsino. Iddhipāṭihāriyanti abhiññiddhiyeva paṭipakkhānaṃ titthiyānaṃ, veneyyasattagatadosānañca haraṇato apanayanato pāṭihāriyaṃ, taṃ taṃ vā sattahitaṃ paṭicca haritabbaṃ pavattetabbanti paṭihāriyaṃ, tadeva pāṭihāriyaṃ. Iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ.

44. Paṃsukūlaṃ uppannaṃ hotīti puṇṇāya dāsiyā sarīraṃ parikkhipitvā chaḍḍitaṃ sāṇamayaṃ kimikulākulaṃ pariyesanavasena uppannaṃ hoti, yaṃ bhagavā bhūmiṃ kampento pārupitvā pacchā mahākassapattherassa adāsi, taṃ sandhāyetaṃ vuttanti vadanti. Kattha nu khotiādiparivitakko jaṭilānaṃ vividhapāṭihāriyadassanatthaṃ kato. Pāṇinā khaṇanto viya iddhiyā mattikaṃ apanetvā dinnattā vuttaṃ ‘‘pāṇinā pokkharaṇiṃ khaṇitvā’’ti.

46. Phāliyantu, kassapa, kaṭṭhānīti uruvelakassapena nivedite evamavocāti daṭṭhabbaṃ. Evaṃ sesesupi.

49. Antaraṭṭhakāsu himapātasamayeti ettha māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ māsānaṃ antare aṭṭharattiyo antaraṭṭhakā nāma. Tāsu antaraṭṭhakāsu rattīsu himapātakāle. Ummujjananimujjanampi sahasā tadubhayakaraṇavasena vuttaṃ.

50. Udakavāhakoti udakogho. Reṇuhatāyāti rajokiṇṇāya, atintāyāti attho. Nāvāyāti kullena. Idaṃ nu tvaṃ mahāsamaṇāti idha nu tvaṃ. Dha-kārassa da-kāraṃ, anusārañca katvā ‘‘idaṃ nū’’ti vuttaṃ ‘‘ekamidāha’’ntiādīsu (dī. ni. 1.165, 265) viya. ‘‘Imasmiṃ padese tvaṃ nu kho ṭhitosī’’ti pucchi. Ayamahamasmīti ayamahaṃ idha ṭhitosmīti attho.

51. Cirapaṭikāti cirakālato paṭṭhāya. Kesamissaṃ sabbaṃ parikkhāraṃ udake pavāhetvātipi yojetabbaṃ. Araṇikamaṇḍaluādikā tāpasaparikkhārā khārī nāma, taṃharaṇakakājaṃ khārikājaṃ nāma. Aggihutamissanti aggipūjopakaraṇasahitaṃ.

52-3. Upasaggoti upaddavo. ‘‘Aḍḍhuḍḍhāni pāṭihāriyasahassānī’’ti idaṃ nāgadamanādīni pannarasa pāṭihāriyāni vajjetvā vuttaṃ appakamadhikaṃ gaṇanūpagaṃ na hotīti.

54. Gayāyanti gayānāmikāya nadiyā adūrabhavattā gāmo itthiliṅgavasena gayā nāma jāto, tassaṃ. Gayāsīseti evaṃnāmake piṭṭhipāsāṇe.

‘‘Yamidaṃ cakkhusamphassapaccayā…pe… sukhaṃ vā’’tiādinā cakkhuviññāṇavīthicittesu somanassadomanassaupekkhāvedanāmukhena sesārūpakkhandhānampi ādittataṃ dasseti. Esa nayo sesesupi. Manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Manoviññāṇanti manodvāravīthipaayāpannameva gahitaṃ.

Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.

Bimbisārasamāgamakathāvaṇṇanā

55. Yaññā abhivadantīti yāgahetu ijjhantīti vadanti. Upadhīsūti ettha dukkhasukhādīnaṃ adhiṭṭhānaṭṭhena cattāro upadhī kāmakhandhakilesaabhisaṅkhārūpadhīnaṃ vasena. Tesu khandhūpadhi idhādhippetoti āha ‘‘khandhūpadhīsu malanti ñatvā’’ti. Yaññāti yaññahetu. Yiṭṭheti mahāyāge. Huteti divase divase kattabbe aggiparicaraṇe. Kiṃ vakkhāmīti kathaṃ vakkhāmi.

57-8. Āsīsanāti manorathā. Siṅgīsuvaṇṇanikkhenāti siṅgīsuvaṇṇassa rāsinā. Suvaṇṇesu hi yuttikataṃ hīnaṃ. Tato rasaviddhaṃ seṭṭhaṃ, tato ākaruppannaṃ seṭṭhaṃ, tato yaṃkiñci dibbasuvaṇṇaṃ seṭṭhaṃ, tatrāpi cāmīkaraṃ, tato sātakumbhaṃ, tato jambunadaṃ, tatopi siṅgīsuvaṇṇaṃ seṭṭhaṃ. Tassa nikkhaṃ nāma pañcasuvaṇṇaparimāṇaṃ. Aṭṭhasuvaṇṇādibhedaṃ anekavidhampi vadanti. Dasasu ariyavāsesūti –

‘‘Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno paṇunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño’’ti (dī. ni. 3.348, 360; a. ni. 10.19) –

Evamāgatesu dasasu ariyavāsesu. Tattha pañcaṅgavippahīnoti pañcanīvaraṇehi vippayuttatā vuttā. Chaḷaṅgasamannāgatoti iṭṭhādīsu chasu ārammaṇesu somanassitādipaṭipakkhā chaḷaṅgupekkhā vuttā. Ekārakkhoti upaṭṭhitasatitā. Saṅkhāyasevanā adhivāsanā parivajjanā vinodanāsaṅkhātāni cattāri apassenā nissayā etassāti caturāpasseno, etena ca te nissayā dassitā. Paṇunnāni apanītāni diṭṭhigatikehi paccekaṃ gahitāni diṭṭhisaccāni yassa, so paṇunnapaccekasacco, tena lokiyañāṇena diṭṭhippahānaṃ vuttaṃ. Kāmesanā bhavesanābrahmacariyesanāsaṅkhātā esanā sammadeva avayā anūnā saṭṭhā nisaṭṭhā anenāti samavayasaṭṭhesano. Etena tiṇṇaṃ esanānaṃ abhāvo vutto. ‘‘Anāvilasaṅkappo’’ti iminā kāmavitakkādīhi anāvilacittatā. ‘‘Passaddhakāyasaṅkhāro’’ti iminā catutthajjhānasamāyogena vigatadarathatā vuttā. ‘‘Suvimuttacitto’’ti iminā maggo. ‘‘Suvimuttapañño’’ti iminā paccavekkhaṇañāṇamukhena phalañāṇaṃ vuttaṃ. Ete hi ariyā vasanti etthāti ariyavāsāti vuccanti. Te pana vāsā vutthā vasitā sampāditā yena, so vutthavāso, bhagavā. Dasabaloti dasahi kāyabalehi, ñāṇabalehi ca upeto. Yāni hetāni –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760; udā. aṭṭha. 75; bu. va. aṭṭha. 1.39; cūḷani. aṭṭha. 81; paṭi. ma. aṭṭha. 2.2.44) –

Evaṃ vuttāni dasahatthikulāni purimapurimato dasabalaguṇopetāni, tesu sabbajeṭṭhānaṃ dasannaṃ chaddantānaṃ balāni bhagavato kāyassa dasabalāni nāma. Tañca kāḷāvakasaṅkhātānaṃ pakatihatthīnaṃ koṭisahassassa, majjhimapurisānaṃ pana dasannaṃ koṭisahassānañca balaṃ hoti, taṃ ‘‘nārāyanasaṅghātabala’’ntipi vuccati.

Yāni panetāni pāḷiyaṃ ‘‘idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī’’tiādinā (ma. ni. 1.148; a. ni. 10.21; vibha. 760; paṭi. ma. 2.44) vuttāni ṭhānāṭhānañāṇabalaṃ, kammavipākañāṇabalaṃ, sabbatthagāminipaṭipadāñāṇabalaṃ, anekadhātunānādhātulokañāṇabalaṃ, sattānaṃ nānādhimuttikatāñāṇabalaṃ, indriyaparopariyattañāṇabalaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānañāṇabalaṃ, pubbenivāsañāṇabalaṃ, dibbacakkhuñāṇabalaṃ, āsavakkhayañāṇabalanti dasabalañāṇāni, imāni bhagavato dasabalāni nāma. Dasahi asekkhehi aṅgehīti arahattaphalasampayuttehi pāḷiyaṃ ‘‘asekkhā sammādiṭṭhi…pe… asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī’’ti (dī. ni. 3.348, 360) evaṃ vuttehi dasahi asekkhadhammehi samannāgato. Ettha ca dassanaṭṭhena vuttā sammādiṭṭhi eva jānanaṭṭhena sammāñāṇantipi vuttā, vuttāvasesā pana phalacittasampayuttā sabbe phassādidhammā sammāvimuttīti vuttāti daṭṭhabbaṃ.

Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.

Sāriputtamoggallānapabbajjākathāvaṇṇanā

60. Sārībrāhmaṇiyā putto sāriputto. Moggalībrāhmaṇiyā putto moggallāno. Channaparibbājakassāti setavatthena hirikopīnaṃ chādetvā vicaraṇakaparibbājakassa, tena ‘‘nāyaṃ naggaparibbājako’’ti dasseti. ‘‘Upaññāta’’nti imassa vivaraṇaṃ ñāto cevāti. ‘‘Magga’’nti imassa vivaraṇaṃ upagato ca maggoti. Tena ca upaññātanti ettha ñāta-saddo ñāṇapariyāyo. Magganti liṅgavipallāsena maggova vutto. Upasaddo ca upagamanattho maggasaddenapi sambandhitabboti dasseti. Idaṃ vuttaṃ hoti – yasmā piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ upagatañāṇañceva hoti, tehi upagato paṭipanno maggo ca, tasmā yaṃnūnāhaṃ anubandheyyanti. Upaññātaṃ nibbānanti upapattiyā anumānena ñātaṃ nibbānaṃ. ‘‘Magga’’nti imassa vivaraṇaṃ maggantoti, anumānena ñātaṃ paccakkhato dassanatthāya gavesantoti attho.

Nirodho ca nirodhūpāyo ca ekasesena nirodhoti vuttoti dassento ‘‘atha vā’’tiādimāha. Paṭipādentoti nigamento.

Ito uttarīti ito mayā laddhasotāpattito uttari itaramaggattayaṃ yadipi natthi, tathāpi eso eva mayā gavesito nibbānadhammoti attho.

62-3. Tadārammaṇāyāti nibbānārammaṇāya sotāpattiphalavimuttiyā. Tesaṃ āyasmantānanti saparisānaṃ tesaṃ dvinnaṃ parisānaṃ tasmiṃyeva khaṇe bhagavato dhammaṃ sutvā arahattaṃ pāpuṇi, aggasāvakā pana attano ñāṇakiccassa mahantatāya katipāhaccayena. Tenāha ‘‘eva’’ntiādi. Usūyanakiriyāya kammabhāvaṃ sandhāya ‘‘upayogatthevā’’ti vuttaṃ.

Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.

Upajjhāyavattakathāvaṇṇanā

64. Vajjāvajjanti khuddakaṃ, mahantañca vajjaṃ. Uttiṭṭhapattanti ettha uttiṭṭhaṃ nāma piṇḍāya caraṇaṃ vuccati ‘‘uttiṭṭhe nappamajjeyyā’’tiādīsu (dha. pa. 168) viya. Uttiṭṭhatthāya gahitaṃ pattaṃ uttiṭṭhapattaṃ, tenāha ‘‘piṇḍāya caraṇakapatta’’nti. Tassa upanāme ko dosoti āha ‘‘tasmiṃ hī’’tiādi. Tasmāti yasmā manussā etasmiṃyeva ete bhuñjantīti uttiṭṭhapatte ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vuttaṃ uttiṭṭha-saddeneva manussānaṃ saññāya ucchiṭṭhatāpi gammatīti. Keci pana ‘‘ucchiṭṭhasaddena samānattho uttiṭṭhasaddo’’ti vadanti. ‘‘Uttiṭṭhā’’ti tvāpaccayantopi hotīti āha ‘‘uṭṭhahitvā’’ti. Upajjhāyaṃ gahetunti upajjhāyattaṃ manasā gahetuṃ, yācanavacanena tassa anumatiṃ gahetunti vā attho.

65. Patissayanaṃ patisso, garuṃ nissāya vattanabhāvo, yaṃkiñci gāravanti attho. Saha patissena sappatisso, paraṃ jeṭṭhaṃ katvā tassovāde vattanatāti attho. Tenāha ‘‘jeṭṭhakabhāvañca upaṭṭhapetvā’’ti. Sāhūti sādhu sundaraṃ. Lahūti agaru, subharatāti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, evaṃ paṭipajjanaṃ nittharaṇūpāyoti attho. Patirūpanti sāmīcikammamidanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena sampādehīti attho. Kāyenāti etadatthaviññāpakaṃ hatthamuddādiṃ dassento kāyena viññāpeti. Sādhūti sampaṭicchanaṃ sandhāyāti upajjhāyena ‘‘sāhū’’tiādīsu vuttesu saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanaṃ vacanaṃ sandhāya ‘‘kāyena viññāpetī’’tiādi vuttanti adhippāyo. Āyācanadānamattenāti saddhivihārikassa paṭhamaṃ āyācanamattena, tato upajjhāyassa ca ‘‘sāhū’’tiādinā vacanamattenāti attho.

66. Assāti saddhivihārikassa. Dve cīvarānīti uttarāsaṅgaṃ, saṅghāṭiñca sandhāya vadati. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha na-kārato paṭṭhāya, tena ‘‘nātidūre’’tiādīsu na-kārapaṭisiddhesu āpatti natthīti dasseti. Sabbattha dukkaṭāpattīti āpadāummattakhittacittavedanaṭṭatādīhi vinā paṇṇattiṃ ajānitvāpi vadantassa gilānassapi dukkaṭameva. Āpadāsu hi antarantarā kathā vattuṃ vaṭṭati. Evamaññesupi na-kārapaṭisiddhesu īdisesu, itaresu pana gilānopi na muccati. Pāḷiyaṃ ‘‘heṭṭhāpīṭhaṃ vā parāmasitvā’’ti idaṃ pubbe tattha ṭhapitapattādinā asaṅghaṭṭanatthāya vuttaṃ, cakkhunā oloketvāpi aññesaṃ abhāvaṃ ñatvāpi ṭhapetuṃ vaṭṭati eva. Āpattiyā āsannanti āpattikaraṇameva.

Gāmeti antogāme tādise maṇḍapādimhi. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Dhotavālikāyāti udakena gataṭṭhāne nirajāya parisuddhavālikāya. Niddhūmeti jantāghare jaliyamānaaggidhūmarahite. Jantāgharañhi nāma himapātabahulesu desesu tappaccayarogapīḷādinivāraṇatthaṃ sarīrasedāpanaṭṭhānaṃ. Tattha kira andhakārapaṭicchannatāya bahūpi ekato pavisitvā cīvaraṃ nikkhipitvā aggitāpaparihārāya mattikāya mukhaṃ limpitvā sarīraṃ yāvadatthaṃ sedetvā cuṇṇādīhi ubbaṭṭetvā nahāyanti. Teneva pāḷiyaṃ ‘‘cuṇṇaṃ sannetabba’’ntiādi vuttaṃ. Ullokanti uddhaṃ olokanaṭṭhānaṃ. Uparibhāganti attho.

Aññattha netabboti yattha viharato sāsane anabhirati uppannā, tato aññattha kalyāṇamittādisampattiyuttaṭṭhāne netabbo. Visabhāgapuggalānanti lajjino vā alajjino vā upajjhāyassa avaḍḍhikāme sandhāya vuttaṃ. Sace pana upajjhāyo alajjī ovādampi na gaṇhāti, lajjino ca etassa visabhāgā honti, tattha upajjhāyaṃ vihāya lajjīheva saddhiṃ āmisādiparibhogo kātabbo. Upajjhāyādibhāvo hettha na pamāṇanti daṭṭhabbaṃ. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā. ‘‘Na susāna’’nti idaṃ upalakkhaṇaṃ, upacārasīmato bahi gantukāmena anāpucchā gantuṃ na vaṭṭati.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

Saddhivihārikavattakathāvaṇṇanā

67. Saddhivihārikavattakathāyaṃ saṅgahetabbo anuggahetabbotiādīsu anādariyaṃ paṭicca dhammāmisehi asaṅgaṇhantānaṃ ācariyupajjhāyānaṃ dukkaṭaṃ vattabhedattā. Teneva parivārepi ‘‘nadento āpajjatī’’ti (pari. 322) vuttaṃ. Sesaṃ suviññeyyameva.

Saddhivihārikavattakathāvaṇṇanā niṭṭhitā.

Nasammāvattanādikathāvaṇṇanā

68. Nasammāvattanādikathāyaṃ vattaṃ na pūreyyāti ‘‘vattakaraṇakālo’’ti vatthuvijānanavasena ñatvā mānakosajjādivasena vā upajjhāyādīsu anādarena vā ‘‘akātuṃ na vaṭṭatī’’ti ajānanatāya vā na kareyya, dukkaṭameva. Asañcicca asatiyātiādīhi ca akarontassa pana anāpatti. Sabbāni hi vattāni sekhiyāneva, tasmā sekhiyesu vuttanayenevettha sabbopi vinicchayo veditabbo. Gehassitapemanti mettāpemaṃ.

Sādiyanaṃ vā asādiyanaṃ vā na jānātīti ‘‘mayi sādiyante akarontānaṃ āpatti hoti, paṭikkhipitvā asādiyante āpatti na hotī’’ti evaṃ na jānātīti attho. ‘‘Tesu eko vattasampanno bhikkhu…pe… tesaṃ anāpattī’’ti vacanato sace koci ‘‘tumhākaṃ saddhivihārike, antevāsike vā gilāne upaṭṭhahissāmi, ovādānusāsaniādikaṃ sabbaṃ kattabbaṃ karissāmī’’ti vadati, te vā saddhivihārikādayo ‘‘appossukkā hothā’’ti vadanti, vattaṃ vā na sādiyanti, ācariyupajjhāyānampi anāpatti.

Nasammāvattanādikathāvaṇṇanā niṭṭhitā.

Rādhabrāhmaṇavatthukathāvaṇṇanā

69. Rādhabrāhmaṇavatthusmiṃ pāḷiyaṃ uppaṇḍuppaṇḍukajātoti sakalasarīre sañjātapaṇḍuvaṇṇo. Paṇḍuvaṇṇassa sakalasarīre byāpitabhāvadassanatthañhi vicchāvacanaṃ kataṃ. Adhikāranti upakāraṃ. Katavedinoti attano kataṃ upakāraṃ paṭikiriyāya ñāpakā. Upasampadākammavācāya yaṃ vattabbaṃ, taṃ pariyosāne vakkhāma. Parimaṇḍalehīti paripuṇṇehi.

71-73. Paṇṇattivītikkamanti sikkhāpadavītikkamaṃ. Pāḷiyaṃ piṇḍiyālopabhojananti jaṅghapiṇḍimaṃsabalena caritvā ālopālopavasena pariyiṭṭhabhojanaṃ. Atirekalābhoti bhikkhāhārato adhikalābho. Saṅghabhattādīnaṃ vibhāgo senāsanakkhandhake āvi bhavissati. Vihāroti tiṇakuṭikādisahito pākāraparicchinno sakalo saṅghārāmo. Aḍḍhayogoti ekasālo dīghapāsādo. Hatthipiṭṭhigaruḷasaṇṭhāno dīghapāsādotipi vadanti. Pāsādoti caturasso ucco anekabhūmakapāsādo. Hammiyanti muṇḍacchadano candikaṅgaṇayutto nātiucco pāsādo. Guhāti pabbataguhā. Pūtimuttanti gomuttaṃ.

Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

76. Sahadhammikaṃ vuccamānoti ‘‘evaṃ nivāsetabba’’ntiādinā sikkhāpadena ovadiyamāno. Vādaṃ āropetvāti ‘‘olambitvā nivāsanādīsu ko doso? Yadi doso bhaveyya, parimaṇḍalanivāsanādīsupi doso siyā’’tiādinā niggahaṃ āropetvā. Taṃyeva titthāyatananti diṭṭhisaṅkhātatitthameva āyatanaṃ dukkhuppattiṭṭhānanti titthāyatanaṃ. Āyasmato nissāya vacchāmīti āyasmantaṃ nissāya vasissāmīti attho.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Paṇāmanākhamāpanākathāvaṇṇanā

80. Yaṃ pubbe lakkhaṇaṃ vuttaṃ, teneva lakkhaṇena nissayantevāsikassa āpatti na veditabbāti sambandhayojanā daṭṭhabbā. Potthakesu pana ‘‘na teneva lakkhaṇenā’’ti ettha na-kāraṃ chaḍḍetvā ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti likhanti, taṃ pamādalikhitaṃ. Tathā hi teneva lakkhaṇena āpattibhāve gayhamāne nissayamuttakassāpi amuttakassāpi āpatti evāti vuttalakkhaṇena āpattiṃ āpajjeyya. Tathā ca ‘‘nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabba’’nti iminā anantaravacanena virodho siyā. Visuddhimaggepi ca –

‘‘Nissayācariya, uddesācariya, nissayantevāsika, uddesantevāsika, samānācariyakā pana yāva nissayauddesā anupacchinnā. Tāva paṭijaggitabbā’’ti (visuddhi. 1.41) –

Vuttaṃ. Tasmā vuttanayena idha parigaḷitaṃ na-kāraṃ ānetvā teneva saddhivihārikassa vutteneva lakkhaṇena nissayantevāsikassa āpatti na veditabbāti evamattho gahetabbo.

Paṇāmanākhamāpanākathāvaṇṇanā niṭṭhitā.

Nissayapaṭippassaddhikathāvaṇṇanā

83. Nissayapaṭippassaddhikathāyaṃ ‘‘yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo’’ti iminā lajjīsu eva nissayaggahaṇaṃ niyojeti alajjīsu paṭikkhittattā. Ettha ca paribhogasaddena ekakammādiko saṃvāso gahito paccayaparibhogassa sambhoga-saddena gahitattā, etena ca sambhogasaṃvāsānaṃ alajjīhi saddhiṃ na kattabbataṃ dasseti. Parihāro natthīti āpattiparihāro natthi. Tādisoti yattha nissayo gahitapubbo, yo ca ekasambhogaparibhogo, tādiso. Tathā vuttanti ‘‘lahuṃ āgamissāmī’’ti vuttañceti attho. ‘‘Cattāri pañca divasānī’’ti idaṃ upalakkhaṇamattaṃ. Yadi ekāhadvīhena sabhāgatā paññāyati, ñātadivasena gahetabbova. Athāpi catupañcāhenāpi na paññāyati, yattakehi divasehi paññāyati, tattakāni atikkametabbāni. Sabhāgataṃ olokemīti pana leso na kātabbo.

Daharā suṇantīti ettha asutvāpi āgamissati, kenaci antarāyena cirāyatīti saññāya sati labbhateva parihāro. Tenāha ‘‘idhevāhaṃ vasissāmīti pahiṇati, parihāro natthī’’ti.

Ekadivasampi parihāro natthīti gamane nirussāhaṃ sandhāya vuttaṃ. Saussāhassa pana senāsanapaṭisāmanādivasena katipāhe gatepi na doso.

Tatreva vasitabbanti tatra sabhāgaṭṭhāne eva nissayaṃ gahetvā vasitabbaṃ. ‘‘Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatī’’ti iminā upajjhāye saṅgaṇhanteyeva taṃsamodhāne nissayapaṭippassaddhi vuttā, tasmiṃ pana kodhena vā gaṇanirapekkhatāya vā asaṅgaṇhante aññesu gahito nissayo na paṭippassambhatīti dasseti.

Ācariyamhā nissayapaṭippassaddhiyaṃ vutto ‘‘koci ācariyo’’tiādiko nayo upajjhāyapakkamanādīsupi netvā tattha ca vutto idhāpi netvā yathārahaṃ yojetabbo.

Dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti upacārasīmato bahi aññasmiṃ vihāre antevāsikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma vasanti. Tena bahiupacārepi antevāsikādīnaṃ vasanaṭṭhānato dvinnaṃ leḍḍupātānaṃ antare āsannapadese vasati, nissayo na paṭippassambhatīti dasseti. Antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvā vasato nissayo na paṭippassambhateva.

Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.

Upasampādetabbapañcakakathāvaṇṇanā

84. Upajjhācariyalakkhaṇakathāyaṃ na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā na pabbājetabbo. Asekkhassa ayanti asekkho, lokiyalokuttaro sīlakkhandho.

Antaggāhikāyāti sassatucchedakoṭṭhāsaggāhikāya. Pacchimāni dveti appassuto hoti, duppañño hotīti imāni dve aṅgāni. Pacchimāni tīṇīti na paṭibalo uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānātīti imāni tīṇi. Kukkuccassa hi pāḷiaṭṭhakathānayasaṅkhātadhammato vinodetuṃ apaṭibalatā nāma abyattatā eva hotīti sāpi āpattiaṅgameva vuttā.

Abhivisiṭṭho uttamo samācāro ābhisamācāro, vattapaṭivattasīlaṃ. Taṃ ārabbha paññattā khandhakasikkhāpadasaṅkhātā sikkhā ābhisamācārikā. Sikkhāpadampi hi taṃ tattha paṭipūraṇatthikehi uggahaṇādivasena sikkhitabbato ‘‘sikkhā’’ti vuccati. Maggabrahmacariyassa ādibhūtā kāraṇabhūtāti ādibrahmacariyakā sikkhā, ubhatovibhaṅgapariyāpannasikkhāpadaṃ. Teneva visuddhimaggepi ‘‘ubhatovibhaṅgapariyāpannasikkhāpadaṃ ādibrahmacariyakaṃ, khandhakavattapaayāpannaṃ ābhisamācārika’’nti (visuddhi. 1.11) vuttaṃ. Tasmā sekkhapaṇṇattiya’’nti ettha sikkhitabbato sekkhā, bhagavatā paññattattā paṇṇatti. Sabbāpi ubhatovibhaṅgapariyāpannā sikkhāpadapaṇṇatti ‘‘sekkhapaṇṇattī’’ti vuttāti gahetabbā. Nāmarūpaparicchedeti ettha kusalattikādīhi vuttaṃ jātibhūmipuggalasampayogavatthārammaṇakammadvāralakkhaṇarasādibhedehi vedanākkhandhādicatubbidhaṃ sanibbānaṃ nāmaṃ, bhūtupādāyabhedaṃ rūpañca paricchinditvā jānanapaññā, tappakāsako ca gantho nāmarūpaparicchedo nāma. Iminā abhidhammatthakusalena bhavitabbanti dasseti. Sikkhāpetunti uggaṇhāpetuṃ.

Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.

Aññatitthiyapubbavatthukathāvaṇṇanā

86. Titthiyaparivāsakathāyaṃ ājīvakassa vātiādīsu akiriyavādī ājīvako nāma, kiriyavādino pana nigaṇṭhāpi aññepi naggatitthikā acelakapade saṅgahitā. Sabbathā naggasseva titthiyaparivāso vihito. So ca teneva naggavesena bhikkhūnaṃ santikaṃ āgatassa, na paṭicchādetvā āgatassāti dassetuṃ ‘‘sace sopī’’tiādi vuttaṃ. Tattha sopīti ājīvako.

Āmisakiñcikkhasampadānaṃ nāma appamattakassa deyyadhammassa anuppadānaṃ. Rūpūpajīvikāti attano rūpameva nissāya jīvantiyo. Vesiyā gocaro bahulaṃ pavattiṭṭhānaṃ assāti vesiyāgocaro. Esa nayo sabbattha. Yobbannātītāti anividdhā eva mahallikabhāvaṃ pattā thullakumārī evāti vuttaṃ. Ādāyassāti ādānassa gahaṇassa.

Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.

Pañcābādhavatthukathāvaṇṇanā

88-9. Pañcābādhādivatthūsu pāḷiyaṃ somhi arogo, vibbhamissāmīti so ahaṃ arogo, vibbhamissāmīti attho. Nakhapiṭṭhippamāṇanti kaniṭṭhaṅgulinakhapiṭṭhi adhippetā. ‘‘Paṭicchanne ṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭatī’’ti vuttattā appaṭicchannaṭṭhāne tādisampi na vaṭṭati, paṭicchannaṭṭhānepi ca vaḍḍhanakapakkhe ṭhitopi na vaṭṭatīti siddhameva hoti. Pākaṭaṭṭhānepi pana nakhapiṭṭhippamāṇato ūnataraṃ avaḍḍhanakaṃ vaṭṭatīti ye gaṇheyyuṃ, tesaṃ taṃ gahaṇaṃ paṭisedhetuṃ ‘‘mukhe panā’’tiādi vuttaṃ.

Kolaṭṭhimattakopīti badaraṭṭhippamāṇopi. Avaḍḍhanakapakkhe ṭhitopi na vaṭṭatīti ettha pi-saddena kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti dasseti. Tenāha ‘‘sacchaviṃ kāretvā’’ti, vijjamānacchaviṃ katvāti attho. ‘‘Sañchavi’’nti vā pāṭho, sañjātacchavinti attho. Gaṇḍādīsu vūpasantesupi gaṇḍānaṃ vivaṇṇampi hoti, taṃ vaṭṭati.

Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumapupphadalavaṇṇaṃ. Kuṭṭhe vuttanayenevāti paṭicchannaṭṭhāne avaḍḍhanakaṃ vaṭṭati, aññattha na kiñcipi vaṭṭatīti vuttanayaṃ dasseti. Sosabyādhīti khayarogo. Yakkhummāroti kadāci kadāci āgantvā bhūmiyaṃ pātetvā hatthamukhādikaṃ avayavaṃ bhūmiyaṃ ghaṃsanako yakkhova rogo.

Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.

Rājabhaṭavatthukathāvaṇṇanā

90. Na dānāhaṃ devassa bhaṭoti āpucchatīti raññā eva dinnaṭṭhānantaraṃ sandhāya vuttaṃ. Yo pana rājakammikehi amaccādīhi ṭhapito, amaccādīnaṃ eva vā bhaṭo hoti, tena taṃ taṃ amaccādimpi āpucchituṃ vaṭṭati.

Rājabhaṭavatthukathāvaṇṇanā niṭṭhitā.

Coravatthukathāvaṇṇanā

91. Tasmāti bhagavā sayaṃ yasmā dhammassāmī, tasmā aṅgulimālaṃ ehibhikkhubhāvena pabbājesi, bhikkhūnaṃ pana sikkhāpadaṃ paññapento evamāhāti adhippāyo. Evaṃ jānantīti sīlavā jātoti jānanti.

92. Uparamanti viramanti. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīnaṃ vivaritvā. Apassamānānanti purisaguttiyaṃ gopakānaṃ apassantānaṃ.

95. Purimanayenevāti ‘‘kasāhato katadaṇḍakammo’’ti ettha vuttanayeneva.

Coravatthukathāvaṇṇanā niṭṭhitā.

Iṇāyikavatthukathāvaṇṇanā

96. Palātopīti iṇasāmikānaṃ āgamanaṃ ñatvā bhayena palāto. Gīvā hotīti iṇāyikabhāvaṃ ñatvā anādarena iṇamuttake bhikkhubhāve pavesitattā. Upaḍḍhupaḍḍhanti thokathokaṃ. Dātabbamevāti iṇāyikena dhanaṃ sampaṭicchatu vā mā vā, dāne saussāheneva bhavitabbaṃ. Aññehi ca bhikkhūhi ‘‘mā dhuraṃ nikkhipāhī’’ti vatvā sahāyakehi bhavitabbanti dasseti. Dhuranikkhepena hissa bhaṇḍagghena kāretabbatā siyāti.

Iṇāyikavatthukathāvaṇṇanā niṭṭhitā.

Dāsavatthukathāvaṇṇanā

97. ‘‘Dāsacārittaṃ āropetvā kīto’’ti iminā dāsabhāvaparimocanatthāya kītakaṃ nivatteti. Tādiso hi dhanakkītopi adāso eva. Tattha tattha cārittavasenāti tasmiṃ tasmiṃ janapade dāsapaṇṇajjhāpanādinā adāsakaraṇaniyāmena. Abhisekādīsu sabbabandhanāni mocāpenti, taṃ sandhāya ‘‘sabbasādhāraṇenā’’ti vuttaṃ.

Sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo ‘‘mayampi vaṇṇadāsiyo homā’’ti attano rakkhaṇatthāya sayameva rājūnaṃ dāsipaṇṇe attano nāmaṃ likhāpenti, tāsaṃ puttāpi rājadāsāva honti, tasmā te pabbājetuṃ na vaṭṭati. Tehi adinnā na pabbājetabbāti yattakā tesaṃ sāmino, tesu ekena adinnepi na pabbājetabbā.

Bhujisse pana katvā pabbājetuṃ vaṭṭatīti yassa vihārassa te ārāmikā dinnā, tasmiṃ vihāre saṅghaṃ ñāpetvā phātikammena dhanāni datvā bhujisse katvā pabbājetuṃ vaṭṭati. Takkaṃ sīse āsittakasadisāva hontīti kesuci janapadesu adāse karontā takkaṃ sīse āsiñcanti, tena kira te adāsā honti, evamidampi ārāmikavacanena dānampīti adhippāyo. Tathā dinnepi saṅghassa ārāmikadāso evāti ‘‘neva pabbājetabbo’’ti vuttaṃ. ‘‘Tāvakāliko nāmā’’ti vuttattā kālaparicchedaṃ katvā vā pacchāpi gahetukāmatāya vā dinnaṃ sabbaṃ tāvakālikamevāti gahetabbaṃ. Nissāmikadāso nāma yassa sāmikulaṃ aññātikaṃ maraṇena parikkhīṇaṃ, na koci tassa dāyādo, so pana samānajātikehi vā nivāsagāmavāsīhi vā issarehi vā bhujisso katova pabbājetabbo. Devadāsāpi dāsā eva. Te hi katthaci dese rājadāsā honti, katthaci vihāradāsā, tasmā pabbājetuṃ na vaṭṭati. Dāsampi pabbājetvā sāmike disvā paṭicchādanatthaṃ apanento padavārena adinnādānāpattiyā kāretabbo, dāsassa pana palāyato anāpatti.

Dāsavatthukathāvaṇṇanā niṭṭhitā.

Kammārabhaṇḍuvatthādikathāvaṇṇanā

98. Bhaṇḍukammāpucchānādikathāyaṃ kammārabhaṇḍūti daharatāya amoḷibandho muṇḍikasīso kammāradārako eva vutto. Tulādhāramuṇḍakoti ettha tulādhārāti tambasuvaṇṇādīnaṃ tulaṃ hatthena dhāretīti kammārā ‘‘tulādhārā’’ti vuttā, tesu eko muṇḍikasīso daharoti attho. Tenāha ‘‘pañcasikho taruṇadārako’’ti. Ekāva sikhā pañca veṇiyo katvā bandhanena pañcasikhāti vuccati, sā etassa atthīti pañcasikho, tassa sikhaṃ chindantā kañci bhikkhuṃ ajānāpetvāva pabbājesuṃ. Tena bhaṇḍukammāpalokanaṃ anuññātaṃ. Sīmāpariyāpanneti baddhasīmāya sati tadantogadhe, asati upacārasīmantogadheti attho. Ettha ca kiñcāpi ‘‘anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā’’ti ettakameva vuttaṃ, na pana anapalokentassa āpatti vuttā, tathāpi aṭṭhakathāyaṃ ‘‘sabbe āpucchitā amhehītisaññino…pe… pabbājentassapi anāpattī’’ti vuttattā sañcicca anāpucchā kese ohārentassa dukkaṭamevāti daṭṭhabbaṃ. Kesoropanampi samaṇapabbajanavohāraṃ labhatīti āha ‘‘imassa samaṇakaraṇa’’ntiādi. Ekasikhāmattadharoti ettha ekena kesena sikhā ekasikhāti vadanti, appakesāva sikhā evaṃ vuttāti gahetabbā. Ekakesampi pana anāpucchā chindituṃ na vaṭṭatiyeva.

100. Vāmahatthenāti dakkhiṇahatthena bhuñjanato vuttaṃ.

103-4. Nissayamuccanakassa vattesu pañcakachakkesu pana ‘‘ubhayāni kho panassa pātimokkhāni…pe… anubyañjanaso’’ti ettha sabbopi cāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñātāyaṃ ñāto hoti. ‘‘Āpattiṃ jānāti, anāpattiṃ jānātī’’ti idañca attanā ñātaṭṭhānesu āpattādiṃ sandhāya vuttanti na gahetabbaṃ.

Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.

Rāhulavatthukathāvaṇṇanā

105. Pokkharavassanti pokkhare padumagacche viya atemitukāmānaṃ sarīrato pavaṭṭanakavassaṃ. Tasmiṃ kira vassante temitukāmāva tementi, na itare. ‘‘Bhikkhaṃ gaṇhathā’’ti vatvā gato nāma natthīti attano santake rajje sabbampi sāpateyyaṃ sayameva paribhuñjissatīti gāravena suddhodanamahārājāpi na nimantesi, gantvā pana gehe sakalarattiṃ mahādānañceva buddhappamukhassa saṅghassa āsanapaññattiṭṭhānālaṅkārañca saṃvidahantova vītināmesi.

Na koci…pe… pattaṃ vā aggahesīti bhagavā attano pitu nivesanameva gamissatītisaññāya naggahesi. Kulanagareti ñātikulantake nagare. Piṇḍacāriyavattanti attano ñātigāmesupi sapadānacārikavattaṃ. Bhikkhāya cāro caraṇaṃ etassāti bhikkhācāro, khattiyo.

Uttiṭṭheti uttiṭṭhitvā paresaṃ gharadvāre uddissa ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti nimantanādivasena labbhamānapaṇītabhojanaṃ paṭikkhipitvā piṇḍāya caraṇavasena tattha nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ careyya. Sukhaṃ setīti catūhi iriyāpathehi sukhaṃ viharatīti attho.

Dutiyagāthāyaṃ na naṃ duccaritanti vesiyādibhede agocare caraṇavasena taṃ yathāvuttaṃ dhammaṃ duccaritaṃ na ca care. Sesaṃ vuttanayameva. Imaṃ pana gāthaṃ sutvāti nivesane nisinnena bhagavatā ñātisamāgame attano piṇḍāya caraṇaṃ nissāya pavattāya gāthāya vuttaṃ imaṃ dutiyagāthaṃ sutvā.

Dhammapālajātakantiādīsu pana tato parakālesupi rañño pavatti parinibbānaṃ pāpetvā yathāpasaṅgavasena dassetuṃ vuttā. Tenāha ‘‘sotāpattiphalaṃ sacchikatvā’’tiādi. Sirigabbhaṃ gantvāti ettha yadi hi bhagavā tadaheva gantvā na passeyya, sā hadayena phalitena mareyyāti agamāsīti daṭṭhabbaṃ.

Taṃ divasamevāti tasmiṃ rāhulamātudassanadivaseyeva. Dhammapadaṭṭhakathāyaṃ pana ‘‘satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesī’’ti (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ. Kesavissajjananti rājamoḷibandhanatthaṃ kumārakāle bandhitasikhāveṇimocanaṃ, taṃ kira karontā maṅgalaṃ karonti. Sāratthadīpaniyaṃ pana ‘‘kesavissajjananti kulamariyādavasena kesoropana’’nti (sārattha. ṭī. mahāvagga 3.105) vuttaṃ. Paṭṭabandhoti ‘‘asukarājā’’ti naḷāṭe suvaṇṇapaṭṭabandhanaṃ. Abhinavapāsādappavesamaṅgalaṃ gharamaṅgalaṃ. Chattussāpane maṅgalaṃ chattamaṅgalaṃ. Janapadakalyāṇīti janapadamhi kalyāṇī parehi asādhāraṇehi pañcakalyāṇādīhi sahitattā sā evaṃ vuttā. Tuvaṭanti sīghaṃ. Anicchamānanti manasā arocentaṃ, vācāya pana bhagavatā ‘‘pabbajissasi nandā’’ti vutte gāravena paṭikkhipituṃ avisahanto ‘‘āmā’’ti avoca. Bhagavā ca etena lesena pabbājesi.

Brahmarūpavaṇṇanti brahmarūpasamānarūpaṃ. Tyassāti te assa. Nivattetuṃ na visahīti ‘‘mā naṃ nivattayitthā’’ti bhagavatā vuttattā nāsakkhi. Sattavidhaṃ ariyadhananti –

‘‘Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhana’’nti. (a. ni. 7.5, 6) –

Evaṃ vuttaṃ sattavidhaṃ ariyadhanaṃ. Adhimattaṃ rāhuleti rāhule pabbajite nandapabbajjāya uppannadukkhatopi adhikataraṃ dukkhaṃ ahosīti attho. Ito pacchāti ito vuttasokuppattito aparadivasesu anāgāmīnaṃ ñātisinehapaṭighacittuppādābhāvā. Pāḷiyaṃ puttapemantiādi raññā puttasinehassa tibbabhāvaṃ dassetuṃ vuttaṃ. Puttasineho hi attanā sahajātapītivegasamuṭṭhitānaṃ rūpadhammānaṃ sakalasarīraṃ khobhetvā pavattanavasena ‘‘chaviṃ…pe… aṭṭhimiñjaṃ āhacca tiṭṭhatī’’ti vutto. Attano piyatarāti bhagavantaṃ sandhāya vadati. Putteti rāhulaṃ. Saddahantenāti tassa vacanena avematikenāti attho. Vimatiyā sati āpatti eva.

Rāhulavatthukathāvaṇṇanā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

106. Sāmaṇerasikkhāpadādīsu pāḷiyaṃ sikkhāpadānīti sikkhākoṭṭhāsā. Adhisīlasikkhānaṃ vā adhigamūpāyā. Pāṇoti paramatthato jīvitindriyaṃ. Tassa atipātanaṃ pabandhavasena pavattituṃ adatvā satthādīhi atikkamma abhibhavitvā pātanaṃ pāṇātipāto. Pāṇavadhoti attho. So pana atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā vadhakacetanāva. Tasmā pāṇātipātā veramaṇi, verahetutāya verasaṅkhātaṃ pāṇātipātādipāpadhammaṃ maṇati nīharatīti virati ‘‘veramaṇī’’ti vuccati, viramati etāyāti vā ‘‘viramaṇī’’ti vattabbe niruttinayena ‘‘veramaṇī’’ti samādānavirati vuttā. Esa nayo sesesupi.

Adinnassa ādānaṃ adinnādānaṃ, theyyacetanāva. Abrahmacariyanti aseṭṭhacariyaṃ, maggena maggapaṭipattisamuṭṭhāpikā methunacetanā. Musāti abhūtavatthu, tassa vādo abhūtataṃ ñatvāva bhūtato viññāpanacetanā musāvādo. Piṭṭhapūvādinibbattasurā ceva pupphāsavādibhedaṃ merayañca surāmerayaṃ. Tadeva madanīyaṭṭhena majjañceva pamādakāraṇaṭṭhena pamādaṭṭhānañca, taṃ yāya cetanāya pivati, tassa etaṃ adhivacanaṃ.

Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ ariyānaṃ bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojananti idha sabbaṃ yāvakālikaṃ vuccati, tassa ajjhoharaṇaṃ idha uttarapadalopena ‘‘bhojana’’nti adhippetaṃ. Vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ, vikāle vā yāvakālikassa bhojanaṃ ajjhoharaṇaṃ vikālabhojanantipi attho gahetabbo, atthato vikāle yāvakālikaajjhoharaṇacetanāva.

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassanaṃ visūkadassanaṃ, naccagītādidassanasavanānañceva vaṭṭakayuddhajūtakīḷādisabbakīḷānañca nāmaṃ. Dassananti cettha pañcannampi viññāṇānaṃ yathāsakaṃ visayassa ālocanasabhāvatāya dassana-saddena saṅgahetabbattā savanampi saṅgahitaṃ. Naccagītavādita-saddehi cettha attano naccanagāyanādīnipi saṅgahitānīti daṭṭhabbaṃ.

Mālāti baddhamabaddhaṃ vā antamaso suttādimayampi alaṅkāratthāya piḷandhiyamānaṃ ‘‘mālā’’tveva vuccati. Gandhanti vāsacuṇṇādivilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti pisitvā gahitaṃ chavirāgakaraṇañceva gandhajātañca. Dhāraṇaṃ nāma piḷandhanaṃ. Maṇḍanaṃ nāma ūnaṭṭhānapūraṇaṃ. Gandhavasena, chavirāgavasena ca sādiyanaṃ vibhūsanaṃ nāma. Mālādīsu vā dhāraṇādīni yathākkamaṃ yojetabbāni. Tesaṃ dhāraṇādīnaṃ ṭhānaṃ kāraṇaṃ vītikkamacetanā.

Uccāti ucca-saddena samānattho nipāto, uccāsayanaṃ vuccati pamāṇātikkantaṃ āsandādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ, salohitavitānañca. Etesu hi āsanaṃ, sayanañca uccāsayanamahāsayana-saddehi gahitāni uttarapadalopena. Jātarūparajatapaṭiggahaṇāti ettha rajata-saddena dārumāsakādi sabbaṃ rūpiyaṃ saṅgahitaṃ, muttāmaṇiādayopettha dhaññakhettavatthādayo ca saṅgahitāti daṭṭhabbā. Paṭiggahaṇa-saddena paṭiggāhāpanasādiyanāni saṅgahitāni. Nāsanavatthūti pārājikaṭṭhānatāya liṅganāsanāya kāraṇaṃ.

107. Pāḷiyaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karontīti sabbasaṅghārāme pavesanivāraṇaṃ karonti. Saṅghārāmo āvaraṇaṃ kātabboti saṅghārāmo āvaraṇo kātabbo, saṅghārāme vā āvaraṇaṃ kātabbanti attho. Teneva ‘‘tattha āvaraṇaṃ kātu’’nti bhummavasena vuttaṃ. Āhāraṃ āvaraṇantiādīsupi eseva nayo. ‘‘Yattha vā vasatī’’ti iminā sāmaṇerassa vassaggena laddhaṃ vā sakasantakameva vā nibaddhavasanakasenāsanaṃ vuttaṃ. Yattha vā paṭikkamatīti ācariyupajjhāyānaṃ vasanaṭṭhānaṃ vuttaṃ. Tenāha ‘‘attano’’tiādi. Attanoti hi sayaṃ, ācariyassa, upajjhāyassa vāti attho. Daṇḍenti vinenti etenāti daṇḍo, so eva kattabbattā kammanti daṇḍakammaṃ, āvaraṇādi. Udakaṃ vā pavesetunti pokkharaṇīādiudake pavesetuṃ.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā

108. Saddhivihārikaantevāsikānampīti upasampanne sandhāya vuttaṃ. Tesupi hi ācariyupajjhāyesu yathā oramanti, tathā tesaṃ niggahaṃ akarontesu aññehi āvaraṇādiniggahakammaṃ kātabbameva. Saṅgaṇhantīti ‘‘paraparisato bhinditvā gaṇhissāmī’’ti dānādicatūhi saṅgahavatthūhi (dī. ni. 3.210; a. ni. 4.32, 256) upalāḷanavasena saṅgaṇhanti. So bhijjatu vā mā vā, saṅgaṇhantassa payoge āpatti eva. Bhinditvā gaṇhituṃ na vaṭṭatīti bhinditumpi na vaṭṭati, gaṇhitumpi na vaṭṭatīti attho. Ādīnavaṃ pana vattuṃ vaṭṭatīti sāsanagāravena vā parānuddayatāya vā vattuṃ vaṭṭati, na parisalolatāya.

‘‘Senāsanaggāho ca paṭippassambhatī’’ti iminā vassacchedaṃ dasseti. Upasampannānampi pārājikasamāpattiyā saraṇagamanādisāmaṇerabhāvassāpi vinassanato senāsanaggāho ca paṭippassambhati, saṅghalābhampi te na labhantīti veditabbaṃ. Purimikāya puna saraṇāni gahitānīti saraṇaggahaṇena saha tadahevassa vassūpagamanampi dasseti. Pacchimikāya vassāvāsikanti vassāvāsikalābhaggahaṇadassanamattamevetaṃ, tato purepi, pacchāpi vā vassāvāsikañca cīvaramāsesu saṅghe uppannaṃ kālacīvarañca purimikāya upagantvā avipannasīlo sāmaṇero labhati eva. Sace pacchimikāya gahitānīti pacchimikāya vassūpagamanañca chinnavassatañca dasseti. Tassa hi kālacīvare bhāgo na pāpuṇāti. Tasmā ‘‘apaloketvā lābho dātabbo’’ti vuttaṃ.

Vassāvāsikalābho pana yadi senāsanasāmikā dāyakā senāsanaguttatthāya pacchimikāya upagantvā vattaṃ katvā attano senāsane vasantassapi vassāvāsikaṃ dātabbanti vadanti, anapaloketvāpi dātabbova. Yaṃ pana sāratthadīpaniyaṃ ‘‘pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchatī’’ti (sārattha. ṭī. mahāvagga 3.108) vuttaṃ, tampi vassāvāsike dāyakānaṃ imaṃ adhippāyaṃ nissāya vuttañce, sundaraṃ. Saṅghikaṃ, kālacīvarampi sandhāya vuttañce, na yujjatīti veditabbaṃ.

Na ajānitvāti ‘‘surā’’ti ajānitvā pivato pāṇātipātaveramaṇiādisabbasīlabhedaṃ, saraṇabhedañca na āpajjati, akusalaṃ pana surāpānaveramaṇisīlabhedo ca hoti mālādidhāraṇādīsu viyāti daṭṭhabbaṃ. Itarānīti vikālabhojanaveramaṇiādīni. Tānipi hi sañcicca vītikkamantassa taṃ taṃ bhijjati eva, itarītaresaṃ pana abhijjamānena nāsanaṅgāni na honti. Teneva ‘‘tesu bhinnesū’’ti bhedavacanaṃ vuttaṃ.

Accayaṃ desāpetabboti ‘‘accayo maṃ, bhante, accagamā’’tiādinā saṅghamajjhe desāpetvā saraṇasīlaṃ dātabbanti adhippāyo pārājikattā tesaṃ. Tenāha ‘‘liṅganāsanāya nāsetabbo’’ti. Ayameva hi nāsanā idha adhippetāti liṅganāsanākāraṇehi pāṇātipātādīhi avaṇṇabhāsanādīnaṃ saha patitattā vuttaṃ.

Nanu ca kaṇṭakasāmaṇeropi micchādiṭṭhiko eva, tassa ca heṭṭhā daṇḍakammanāsanāva vuttā. Idha pana micchādiṭṭhikassa liṅganāsanā vuccati, ko imesaṃ bhedoti codanaṃ manasi nidhāyāha ‘‘sassatucchedānañhi aññataradiṭṭhiko’’ti. Ettha cāyamadhippāyo – yo hi ‘‘attā issaro vā nicco dhuvo’’tiādinā vā ‘‘attā ucchijjissati vinassissatī’’tiādinā vā titthiyaparikappitaṃ yaṃ kiñci sassatucchedadiṭṭhiṃ daḷhaṃ gahetvā voharati, tassa sā pārājikaṭṭhānaṃ hoti. So ca liṅganāsanāya nāsetabbo. Yo pana īdisaṃ diṭṭhiṃ aggahetvā sāsanikova hutvā kevalaṃ buddhavacanādhippāyaṃ viparītato gahetvā bhikkhūhi ovadiyamānopi appaṭinissajjitvā voharati, tassa sā diṭṭhi pārājikaṃ na hoti, so pana kaṇṭakanāsanāya eva nāsetabboti.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.

Paṇḍakavatthukathāvaṇṇanā

109. Paṇḍakavatthusmiṃ āsittausūyapakkhapaṇḍakā tayopi purisabhāvaliṅgādiyuttā ahetukapaṭisandhikā, te ca kilesapariyuṭṭhānassa balavatāya napuṃsakapaṇḍakasadisattā ‘‘paṇḍakā’’ti vuttā. Tesu āsittausūyapaṇḍakānaṃ dvinnaṃ kilesapariyuṭṭhānaṃ yonisomanasikārādīhi vītikkamato nivāretumpi sakkā, tena te pabbājetabbā vuttā. Pakkhapaṇḍakassa pana kāḷapakkhesu ummādo viya kilesapariḷāho avattharanto āgacchati, vītikkamaṃ patvā eva ca nivattati. Tasmā so tasmiṃ pakkhe na pabbājetabboti vutto. Tadetaṃ vibhāgaṃ dassetuṃ ‘‘yassa paresa’’ntiādi vuttaṃ. Tattha āsittassāti mukhe āsittassa attanopi asucimuccanena pariḷāho vūpasammati. Usūyāya uppannāyāti usūyāya vasena attano sevetukāmatārāge uppanne asucimuttiyā pariḷāho vūpasammati.

‘‘Bījāni apanītānī’’ti vuttattā bījesu ṭhitesu nimittamatte apanīte paṇḍako na hoti. Bhikkhunopi anābādhapaccayā tadapanayane thullaccayameva, na pana paṇḍakattaṃ, bījesu pana apanītesu aṅgajātampi rāgena kammaniyaṃ na hoti, pumabhāvo vigacchati, massuādipurisaliṅgampi upasampadāpi vigacchati, kilesapariḷāhopi dunnivāravītikkamo hoti napuṃsakapaṇḍakassa viya. Tasmā īdiso upasampannopi nāsetabboti vadanti. Yadi evaṃ kasmā bījuddharaṇe pārājikaṃ na paññattanti? Ettha tāva keci vadanti ‘‘paññattamevetaṃ bhagavatā ‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti vuttattā’’ti. Keci pana ‘‘yasmā bījuddharaṇakkhaṇe paṇḍako na hoti, tasmā tasmiṃ khaṇe pārājikaṃ na paññattaṃ. Yasmā pana so uddhaṭabījo bhikkhu aparena samayena vuttanayena paṇḍakattaṃ āpajjati, abhāvako hoti, upasampadāya avatthu, tato eva cassa upasampadā vigacchati, tasmā esa paṇḍakattupagamanakālato paṭṭhāya jātiyā napuṃsakapaṇḍakena saddhiṃ yojetvā ‘upasampanno nāsetabbo’ti abhabboti vutto, na tato pubbe. Ayañca kiñcāpi sahetuko, bhāvakkhayena panassa ahetukasadisatāya maggopi na uppajjatī’’ti vadanti. Apare pana ‘‘pabbajjato pubbe upakkamena paṇḍakabhāvamāpannaṃ sandhāya ‘upasampanno nāsetabbo’ti vuttaṃ, upasampannassa pana pacchā upakkamena upasampadāpi na vigacchatī’’ti, taṃ na yuttaṃ. Yadaggena hi pabbajjato pubbe upakkamena abhabbo hoti, tadaggena pacchāpi hotīti vīmaṃsitvā gahetabbaṃ.

Itthattādi bhāvo natthi etassāti abhāvako. Pabbajjā na vāritāti ettha pabbajjāgahaṇeneva upasampadāpi gahitā. Tenāha ‘‘yassa cettha pabbajjā vāritā’’tiādi. Tasmiṃyevassa pakkhe pabbajjā vāritāti ettha pana apaṇḍakapakkhepi pabbajjāmattameva labhati, upasampadā pana tadāpi na vaṭṭati, paṇḍakapakkhe pana āgate liṅganāsanāya nāsetabboti veditabbaṃ.

Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.

Theyyasaṃvāsakavatthukathāvaṇṇanā

110. Theyyasaṃvāsakavatthumhi kolaññāti kule jātā, tattha vā viditā ñātā pasiddhā, taṃ vā jānanti kolaññāti ñātakānaṃ nāmaṃ. Theyyāya liṅgaggahaṇamattampi idha saṃvāso evāti āha ‘‘tayo theyyasaṃvāsakā’’ti. Na yathāvuḍḍhaṃ vandananti bhikkhūnaṃ, sāmaṇerānaṃ vā vandanaṃ na sādiyati.

Yathāvuḍḍhaṃ vandananti attanā musāvādena dassitavassakkamena bhikkhūnaṃ vandanaṃ sādiyati, daharasāmaṇero pana vuḍḍhasāmaṇerānaṃ, daharabhikkhu ca vuḍḍhānaṃ vandanaṃ sādiyantopi theyyasaṃvāsako na hoti. Imasmiṃ attheti saṃvāsatthenakatthe.

‘‘Bhikkhuvassānī’’ti idaṃ saṃvāsatthenake vuttapāṭhavasena vuttaṃ, sayameva pana pabbajitvā sāmaṇeravassāni gaṇentopi ubhayatthenako eva. Na kevalañca purisova, itthīpi bhikkhunīsu evaṃ paṭipajjati, theyyasaṃvāsikāva. Ādikammikāpi cettha na muccanti, upasampannesu eva paññattāpattiṃ paṭicca ādikammikā vuttā, tenevettha ādikammikopi na mutto.

Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo. Yāva so suddhamānasoti ‘‘iminā liṅgena bhikkhū vañcetvā tehi saṃvasissāmī’’ti asuddhacittābhāvena suddhacitto. Tena hi asuddhacittena liṅge gahitamatte pacchā bhikkhūhi saha saṃvasatu vā mā vā, liṅgatthenako hoti. Pacchā saṃvasantopi abhabbo hutvā saṃvasati. Tasmā ubhayatthenakopi liṅgatthenake eva pavisatīti veditabbaṃ. Yo pana rājādibhayena suddhacittova liṅgaṃ gahetvā vicaranto pacchā ‘‘bhikkhuvassāni gaṇetvā jīvissāmī’’ti asuddhacittaṃ uppādeti, so cittuppādamattena theyyasaṃvāsakopi na hoti suddhacittena gahitaliṅgattā. Sace pana so bhikkhūnaṃ santikaṃ gantvā sāmaṇeravassagaṇanādiṃ karoti, tadā saṃvāsatthenako, ubhayatthenako vā hotīti daṭṭhabbaṃ. Yaṃ pana parato saha dhuranikkhepena ‘‘ayampi theyyasaṃvāsako, vā’’ti vuttaṃ, taṃ bhikkhūhi saṅgamma saṃvāsādhivāsanavasena dhuranikkhepaṃ sandhāya vuttaṃ. Tena vuttaṃ ‘‘saṃvāsaṃ nādhivāseti yāvā’’ti. Tassa tāva theyyasaṃvāsako nāma na vuccatīti sambandho daṭṭhabbo. Ettha ca corādibhayaṃ vināpi kīḷādhippāyena liṅgaṃ gahetvā bhikkhūnaṃ santike pabbajitālayaṃ dassetvā vandanādiṃ asādiyantopi ‘‘sobhati nu kho me pabbajitaliṅga’’ntiādinā suddhacittena gaṇhantopi theyyasaṃvāsako na hotīti daṭṭhabbaṃ.

Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā paññattabhattāni, idañca bhikkhūnaññeva niyamitabhattagahaṇe saṃvāsopi sambhaveyyāti sabbasādhāraṇabhattaṃ vuttaṃ. Saṃvāsaṃ pana asādiyitvā abhikkhukavihārādīsu vihārabhattādīni bhuñjantopi theyyasaṃvāsako na hoti eva. Kammantānuṭṭhānenāti kasiādikammakaraṇena. Pattacīvaraṃ ādāyāti bhikkhuliṅgavesena sarīrena dhāretvā.

‘‘Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti idaṃ nidassanamattaṃ, ‘‘theyyasaṃvāsako’’ti pana nāmaṃ ajānantopi ‘‘evaṃ kātuṃ na vaṭṭatī’’ti vā ‘‘evaṃ karonto samaṇo nāma na hotī’’ti vā ‘‘yadi ārocessāmi, chaḍḍessanti ma’’nti vā ‘‘yena kenaci pabbajjā me na ruhatī’’ti jānāti, theyyasaṃvāsako hoti. Yo pana paṭhamaṃ ‘‘pabbajjā evaṃ me gahitā’’tisaññī kevalaṃ antarā attano setavatthanivāsanādivippakāraṃ pakāsetuṃ lajjanto na katheti, so theyyasaṃvāsako na hoti. Anupasampannakāleyevāti ettha avadhāraṇena upasampannakāle theyyasaṃvāsakalakkhaṇaṃ ñatvā vañcanāyapi nāroceti, theyyasaṃvāsako na hotīti dīpeti. So parisuddhacittena gahitaliṅgattā liṅgatthenako na hoti, laddhūpasampadattā tadanuguṇasseva saṃvāsassa sāditattā saṃvāsatthenakopi na hoti. Anupasampanno pana liṅgatthenako hoti, saṃvāsārahassa liṅgassa gahitattā saṃvāsasādiyanamattena saṃvāsatthenako hoti.

Saliṅge ṭhitoti saliṅgabhāve ṭhito. Theyyasaṃvāsako na hotīti bhikkhūhi dinnaliṅgassa apariccattattā liṅgatthenako na hoti, bhikkhupaṭiññāya apariccattattā saṃvāsatthenako na hotīti. Yaṃ pana mātikāṭṭhakathāyaṃ ‘‘liṅgānurūpassa saṃvāsassa sāditattā na saṃvāsatthenako’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) kāraṇaṃ vuttaṃ, tampi idameva kāraṇaṃ sandhāya vuttaṃ. Itarathā sāmaṇerassapi bhikkhuvassagaṇanādīsu liṅgānurūpasaṃvāso eva sāditoti saṃvāsatthenakatā na siyā bhikkhūhi dinnaliṅgassa ubhinnampi sādhāraṇattā. Yathā cettha bhikkhu, evaṃ sāmaṇeropi pārājikaṃ samāpanno sāmaṇerapaṭiññāya apariccattattā saṃvāsatthenako na hotīti veditabbo. Sobhatīti sampaṭicchitvāti kāsāvadhāraṇe dhuraṃ nikkhipitvā gihibhāvaṃ sampaṭicchitvā.

Yo koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti vilīvādimayesu gharadvāresu ṭhapitabhattabhājanavisesesu, etena vihāre bhikkhūhi saddhiṃ vassagaṇanādīnaṃ akaraṇaṃ dasseti.

Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.

Titthiyapakkantakakathāvaṇṇanā

Titthiyapakkantakādikathāsu tesaṃ liṅge ādinnamatteti vīmaṃsādiadhippāyaṃ vinā ‘‘titthiyo bhavissāmī’’ti sanniṭṭhānavasena liṅge kāyena dhāritamatte. Sayamevāti titthiyānaṃ santikaṃ agantvā sayameva saṅghārāmepi kusacīrādīni nivāseti. Ājīvako bhavissāmi…pe… gacchatīti ājīvakānaṃ santike tesaṃ pabbajanavidhinā ‘‘ājīvako bhavissāmī’’ti gacchati. Tassa hi titthiyabhāvūpagamanaṃ pati sanniṭṭhāne vijjamānepi ‘‘gantvā bhavissāmī’’ti parikappitattā padavāre dukkaṭameva vuttaṃ. Dukkaṭanti pāḷiyā avuttepi methunādīsu vuttapubbapayogadukkaṭānulomato vuttaṃ. Etena ca sanniṭṭhānavasena liṅge sampaṭicchite pārājikaṃ, tato purimapayoge thullaccayañca vattabbameva, thullaccayakkhaṇe nivattantopi āpattiṃ desāpetvā muccati evāti daṭṭhabbaṃ. Yathā cettha, evaṃ saṅghabhedepi lohituppādepi bhikkhūnaṃ pubbapayogādīsu dukkaṭathullaccayapārājikāhi muccanasīmā ca veditabbā. Sāsanaviruddhatāyettha ādikammikānampi anāpatti na vuttā. Pabbajjāyapi abhabbatādassanatthaṃ panete, aññe ca pārājikakaṇḍe visuṃ sikkhāpadena pārājikādiṃ adassetvā idha abhabbesu eva vuttāti veditabbaṃ.

Taṃ laddhinti titthiyavese seṭṭhabhāvaggahaṇameva sandhāya vuttaṃ. Tesañhi titthiyānaṃ sassatādiggāhaṃ gaṇhantopi liṅge asampaṭicchite titthiyapakkantako na hoti, taṃ laddhiṃ aggahetvāpi ‘‘etesaṃ vatacariyā sundarā’’ti liṅgaṃ sampaṭicchanto titthiyapakkantako hoti eva. Laddhiyā abhāvenāti bhikkhubhāve sālayatāya titthiyabhāvūpagamanaladdhiyā abhāvena, etena ca āpadāsu kusacīrādiṃ pārupantassāpi naggassa viya anāpattiṃ dasseti.

Upasampannabhikkhunā kathitoti ettha saṅghabhedakopi upasampannabhikkhunāva kathito, mātughātakādayo pana anupasampannenāpīti daṭṭhabbaṃ.

Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.

Tiracchānavatthukathāvaṇṇanā

111. Udakasañcārikaṃ maṇḍūkabhakkhaṃ nāgasarīranti sambandhitabbaṃ. Vissarabhayenāti nāgassa sarīraṃ disvā bhikkhuno viravanabhayena. Kapimiddhādīsu nāgasarīraṃ nuppajjatīti taduppattisīmaṃ dassento āha ‘‘vissaṭṭho’’tiādi.

Tiracchānavatthukathāvaṇṇanā niṭṭhitā.

Mātughātakādikathāvaṇṇanā

112. Apavāhananti sodhanaṃ. Tiracchānādiamanussajātito manussajātikānaññeva puttesu mettādayopi tikkhavisadā honti lokuttaraguṇā viyāti āha ‘‘manussitthibhūtā janikā mātā’’ti. Yathā manussānaññeva kusalappavatti tikkhavisadā, evaṃ akusalappavattipīti āha ‘‘sayampi manussajātikenevā’’tiādi. Ānantariyenāti ettha cutianantaraṃ niraye paṭisandhiphalaṃ anantaraṃ nāma, tasmiṃ anantare janakattena niyuttaṃ ānantariyaṃ, tena. Vesiyā puttoti upalakkhaṇamattaṃ, kulitthiyā aticāriniyā puttopi attano pitaraṃ ajānitvā ghātento pitughātakova hoti.

114. Avasesanti anāgāmiādikaṃ. Yaṃ panettha vattabbaṃ, taṃ manussaviggahapārājike vuttameva.

115. Ayaṃ saṅghabhedakoti pakatattaṃ bhikkhuṃ sandhāya vuttaṃ. Pubbe eva pārājikaṃ samāpanno vā vatthādidosena vipannopasampado vā saṅghaṃ bhindantopi anantariyaṃ na phusati, saṅgho pana bhinnova hoti, pabbajjā cassa na vāritāti daṭṭhabbaṃ.

‘‘Duṭṭhacittenā’’ti vuttamevatthaṃ vibhāveti ‘‘vadhakacittenā’’ti. Lohitaṃ uppādetīti tathāgatassa verīhi abhejjakāyatāya kenaci balakkārena cammādichedaṃ katvā bahi lohitaṃ paggharāpetuṃ na sakkā, āvudhādipahārena pana lohitaṃ ṭhānato calitvā kuppamānaṃ ekattha sañcitaṃ hoti, ettakena pana pahāradāyako lohituppādako nāma hoti devadatto viya. Cetiyaṃ pana bodhiṃ vā paṭimādiṃ vā bhindato ānantariyaṃ na hoti, ānantariyasadisaṃ mahāsāvajjaṃ hoti. Bodhirukkhassa pana ojoharaṇasākhā ceva sadhātukaṃ cetiyaṃ bādhayamānā ca chinditabbā, puññamevettha hoti.

Mātughātakādikathāvaṇṇanā niṭṭhitā.

Ubhatobyañjanakavatthukathāvaṇṇanā

116. Itthiubhatobyañjanakoti itthindriyayutto, itaro pana purisindriyayutto. Ekassa hi bhāvadvayaṃ saha nuppajjati yamake (yama. 3.indriyayamaka.188) paṭikkhittattā. Dutiyabyañjanaṃ pana kammasahāyena akusalacitteneva bhāvavirahitaṃ uppajjati. Pakatitthipurisānampi kammameva byañjanaliṅgānaṃ kāraṇaṃ, na bhāvo tassa kenaci paccayena paccayattassa paṭṭhāne avuttattā. Kevalaṃ bhāvasahitānaṃyeva byañjanaliṅgānaṃ pavattidassanatthaṃ aṭṭhakathāsu ‘‘itthindriyaṃ paṭicca itthiliṅgādīnī’’tiādinā (dha. sa. aṭṭha. 632) indriyaṃ byañjanakaāraṇattena vuttaṃ, idha pana akusalabalena indriyaṃ vināpi byañjanaṃ uppajjatīti vuttaṃ. Ubhinnampi cesaṃ ubhatobyañjanakānaṃ yadā itthiyā rāgo uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannaṃ. Yadā purise rāgo uppajjati, tadā itthibyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannaṃ. Tattha vicāraṇakkamoti paṭisandhikkhaṇe eva itthipurisaliṅgānampi pātubhāvappakāsake kurundivacane ayuttatāpakāsanatthaṃ atthavicāraṇakkamo. Aṭṭhasāliniyañhi ‘‘itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitānī’’tiādi (dha. sa. aṭṭha. 632) vuttaṃ. Nevassa pabbajjā atthīti yojanā. Yo ca paṭikkhitte abhabbe, bhabbe ca puggale ñatvā pabbājeti, upasampādeti vā, dukkaṭaṃ. Ajānantassa sabbattha anāpattīti veditabbaṃ.

Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.

Anupajjhāyakādivatthukathāvaṇṇanā

117. Anupajjhāyādivatthūsu sikkhāpadaṃ apaññattanti ‘‘na, bhikkhave, anupajjhāyako upasampādetabbo’’ti idheva paññāpiyamānasikkhāpadaṃ sandhāya vuttaṃ. ‘‘Kammaṃ pana na kuppatī’’ti idaṃ upajjhāyābhāvepi ‘‘itthannāmassa upasampadāpekkho, itthannāmena upajjhāyenā’’ti matassa vā vibbhamantassa vā purāṇaupajjhāyassa, aññassa vā yassa kassaci avijjamānassāpi nāmena sabbattha upajjhāyakittanassa katattā vuttaṃ. Yadi hi upajjhāyakittanaṃ na kareyya, ‘‘puggalaṃ na parāmasatī’’ti vuttakammavipatti eva siyā. Teneva pāḷiyaṃ ‘‘anupajjhāyaka’’nti vuttaṃ. Aṭṭhakathāyampissa ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhāyaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ’’icceva atthoti vutto. Pāḷiyaṃ saṅghena upajjhāyenāti ‘‘ayaṃ itthannāmo saṅghassa upasampadāpekkho, itthannāmo saṅghaṃ upasampadaṃ yācati saṅghena upajjhāyenā’’ti evaṃ kammavācāya saṅghameva upajjhāyaṃ kittetvāti attho. Evaṃ gaṇena upajjhāyenāti etthāpi ‘‘ayaṃ itthannāmo gaṇassa upasampadāpekkho’’tiādinā yojanā veditabbā, evaṃ vuttepi kammaṃ na kuppati eva dukkaṭasseva vuttattā. Aññathā ‘‘so ca puggalo anupasampanno’’ti vadeyya. Tenāha ‘‘saṅghenā’’tiādi. Tattha paṇḍakādīhi upajjhāyehi kariyamānesu kammesu paṇḍakādike vināva yadi pañcavaggādigaṇo pūrati, kammaṃ na kuppati, itarathā kuppatīti veditabbaṃ.

Anupajjhāyakādivatthukathāvaṇṇanā niṭṭhitā.

Apattakādivatthukathāvaṇṇanā

118. Apattacīvaravatthūsupi pattacīvarānaṃ abhāvepi ‘‘paripuṇṇassa pattacīvara’’nti kammavācāya sāvitattā kammakopaṃ avatvā dukkaṭameva vuttaṃ. Itarathā sāvanāya hāpanato kammakopo eva siyā. Keci pana ‘‘paṭhamaṃ anuññātakammavācāya upasampannā viya idānipi ‘paripuṇṇassa pattacīvara’nti avatvā kammavācāya upasampannāpi sūpasampannāevā’’ti vadanti, taṃ na yuttaṃ. Anuññātakālato paṭṭhāya hi aparāmasanaṃ sāvanāya hāpanavipatti eva hoti ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti padassa hāpane viya. Tampi hi pacchā anuññātaṃ, ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmī’’tiādivākyena ayācetvā tampi upasampādento ‘‘ayaṃ itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti vatvāva yadi kammavācaṃ karoti, kammaṃ sukatameva hoti, no ce vipannaṃ. Sabbapacchā hi anuññātakammavācato kiñcipi parihāpetuṃ na vaṭṭati, sāvanāya hāpanameva hoti. Aññe vā bhikkhū dātukāmā hontīti sambandho.

Anāmaṭṭhapiṇḍapātanti bhikkhūhi laddhabhikkhato aggahitaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamakoti ettha kiñcāpi sāmaṇerānampi āmisabhāgassa samakameva diyyamānattā visuṃ sāmaṇerabhāgo nāma natthi, pattacīvaraparikammamattapaṭibaddhapabbajjatāya pana sāmaṇerasadisā ete paṇḍupalāsāti dassanatthaṃ evaṃ vuttanti daṭṭhabbaṃ. Niyatāsannapabbajjasseva cāyaṃ bhāgo dīyati. Teneva ‘‘yāva patto paccatī’’tiādi vuttaṃ. Āmisabhāgoti vihāre dinnaṃ saṅghabhattaṃ, tatruppādañca sandhāya vuttaṃ, na dāyakānaṃ gehesu tehi diyyamānaṃ. Teneva salākabhattādi paṭikkhittaṃ, dāyakā vippaṭisārino hontīti. Bhesajjantiādinā pana gihīnaṃ bhesajjakaraṇādidoso ettha na hotīti dasseti.

Apattakādivatthukathāvaṇṇanā niṭṭhitā.

Hatthacchinnādivatthukathāvaṇṇanā

119. Hatthacchinnādivatthūsu kaṇṇamūleti sakalassa kaṇṇassa chedaṃ sandhāya vuttaṃ. Kaṇṇasakkhalikāyāti kaṇṇacūḷikāya. Yassa pana kaṇṇāviddheti heṭṭhā kuṇḍalādiṭhapanacchiddaṃ sandhāya vuttaṃ. Tañhi saṅghaṭanakkhamaṃ. Ajapadaketi ajapadanāsikaṭṭhikoṭiyaṃ. Tato hi uddhaṃ na vicchindati. Sakkā hoti sandhetunti avirūpasaṇṭhānaṃ sandhāya vuttaṃ, virūpaṃ pana parisadūsakataṃ āpādeti.

Khujjasarīroti vaṅkasarīro. Brahmuno viya ujukaṃ gattaṃ sarīraṃ yassa, so brahmujjugatto, bhagavā.

Parivaṭumoti samantato vaṭṭakāyo, etena evarūpā eva vāmanakā na vaṭṭantīti dasseti.

Kūṭakūṭasīsoti anekesu ṭhānesu piṇḍikamaṃsataṃ dassetuṃ āmeḍitaṃ kataṃ. Tenāha ‘‘tālaphalapiṇḍisadisenā’’ti, tālaphalānaṃ mañjarī piṇḍi nāma. Anupubbatanukena sīsenāti cetiyathūpikā viya kamena kisena sīsena, thūlaveḷupabbaṃ viya ādito paṭṭhāya yāvapariyosānaṃ samathūlena uccena sīsena samannāgato nāḷisīso nāma. Kappasīsoti gajamatthakaṃ viya dvidhā bhinnasīso. ‘‘Kaṇṇikakeso vā’’ti imassa vivaraṇaṃ ‘‘pāṇakehī’’tiādi. Makkaṭasseva naḷāṭepi kesānaṃ uṭṭhitabhāvaṃ sandhāyāha ‘‘sīsalomehī’’tiādi.

Makkaṭabhamukoti naḷāṭalomehi avibhattalomabhamuko. Akkhicakkalehīti kaṇhamaṇḍalehi. Kekaroti tiriyaṃ passanako. Udakatārakāti olokentānaṃ udake paṭibimbikacchāyā, udakapubbuḷanti keci. Akkhitārakāti abhimukhe ṭhitānaṃ chāyā, akkhigaṇḍakātipi vadanti. Atipiṅgalakkhīti majjārakkhi. Madhupiṅgalanti madhuvaṇṇapiṅgalaṃ. Nippakhumakkhīti ettha pakhuma-saddo akkhidalalomesu nirūḷho, tadabhāvā nippakhumakkhi. Akkhipākenāti akkhidala pariyantesu pūtibhāvāpajjanarogena.

Cipiṭanāsikoti anunnatanāsiko. Paṭaṅgamaṇḍūko nāma mahāmukhamaṇḍūko. Bhinnamukhoti upakkamukhapariyosāno, sabbadā vivaṭamukho vā. Vaṅkamukhoti ekapasse apakkamma ṭhitaheṭṭhimahanukaṭṭhiko. Oṭṭhacchinnakoti ubhosu oṭṭhesu yattha katthaci jātiyā vā pacchā vā satthādinā apanītamaṃsena oṭṭhena samannāgato. Eḷamukhoti niccapaggharitalālāmukho.

Bhinnagaloti avanatagato. Bhinnauroti atininnauramajjho. Evaṃ bhinnapiṭṭhipi. Sabbañcetanti ‘‘kacchugatto’’tiādiṃ sandhāya vuttaṃ. Ettha ca vinicchayo kuṭṭhādīsu vutto evāti āha ‘‘vinicchayo’’tiādi.

Vātaṇḍikoti aṇḍavātarogena uddhutabījaṇḍakosena samannāgato, yassa nivāsanena paṭicchannampi unnataṃ pakāsati, sova na pabbājetabbo. Vikaṭoti tiriyaṃgamanapādo, yassa caṅkamato jāṇukā bahi nigacchanti. Paṇhoti pacchato parivattanakapādo, yassa caṅkamato jāṇukā anto pavisanti. Mahājaṅghoti thūlajaṅgho. Mahāpādoti mahantena pādatalena yutto. Pādavemajjheti piṭṭhipādavemajjhe, etena aggapādo ca paṇhi ca sadisoti dasseti.

Majjhe saṅkuṭitapādattāti kuṇḍapādatāya kāraṇavibhāvanaṃ. Agge saṅkuṭitapādattāti kuṇḍapādatāya sakuṇapādasseva gamanavibhāvanaṃ. Piṭṭhipādaggena caṅkamantoti ‘‘pādassa bāhirantenāti ca abbhantarantenā’’ti ca idaṃ pādatalassa ubhohi pariyantehi caṅkamanaṃ sandhāya vuttaṃ.

Mammananti ṭhānakaraṇavisuddhiyā abhāvena ayuttakkharavacanaṃ. Vacanānukaraṇena hi so mammano vutto. Yo ca karaṇasampannopi ekamevakkharaṃ hikkārabahuso vadati, sopi idheva saṅgayhati. Yo vā pana hikkaṃ niggahetvāpi anāmeḍitakkharameva siliṭṭhavacanaṃ vattuṃ samattho, so pabbājetabbo.

Āpattito na muccatīti ñatvā karontova na muccati. Jīvitantarāyādiāpadāsu aruciyā kāyasāmaggiṃ dentassa anāpatti. Appatto osāraṇanti osāraṇāya anarahoti attho.

Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.

Alajjinissayavatthukathāvaṇṇanā

120. Nissayapaṭisaṃyuttavatthūsu bhikkhūhi samāno bhāgo diṭṭhisīlādiguṇakoṭṭhāso assāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatā.

Alajjinissayavatthukathāvaṇṇanā niṭṭhitā.

Gamikādinissayavatthukathāvaṇṇanā

121. Nissayakaraṇīyoti ettha nissayaggahaṇaṃ nissayo, so karaṇīyo yassāti visesanassa paranipāto daṭṭhabbo. Vissamento vā…pe… anāpattīti gamanasaussāhatāya tathā vasantopi addhiko eva, tattha nissayadāyake asati anāpattīti adhippāyo. Etena ca parissamādiabhāve senāsanādisampadaṃ paṭicca vasato āpattīti dasseti. Tañca agamanapaccayā divase divase āpajjatīti vadanti. Cīvararajanādikiccatthāya garūhi pesitassāpi kiccapariyosānameva vasitabbaṃ, na tato paraṃ. Garūhipi tāvakālikakiccatthameva pesaladaharā pesitabbā, na niccakālakiccatthanti daṭṭhabbaṃ. ‘‘Nāvāya gacchantassa…pe… anāpattī’’ti vuttattā evarūpaṃ avidheyyataṃ vinā nissayadāyakarahitaṭṭhāne vassaṃ upagantuṃ na vaṭṭatīti daṭṭhabbaṃ.

Tassa nissāyāti taṃ nissāya. Āsāḷhīmāse…pe… tattha gantabbanti ettha pana sacepi ‘‘asuko thero ettha āgamissati āgamissatī’’ti āgamentasseva vassūpanāyikadivaso hoti. Hotu, vasitaṭṭhāne vassaṃ anupagamma yattha nissayo labbhati, dūrepi tattha gantvā pacchimikāya upagantabbaṃ.

122. Gottenapīti ‘‘āyasmato pippalissa upasampadāpekkho’’ti evaṃ nāmaṃ avatvā gottanāmenapīti attho, tena ‘‘konāmo te upajjhāyo’’ti puṭṭhena gottanāmena ‘‘āyasmā kassapo’’ti vattabbanti siddhaṃ hoti. Tasmā aññampi kiñci tassa nāmaṃ pasiddhaṃ, tasmiṃ vā khaṇe sukhaggahaṇatthaṃ nāmaṃ paññāpitaṃ, taṃ sabbaṃ gahetvāpi anussāvanā kātabbā. Yathā upajjhāyassa, evaṃ upasampadāpekkhassapi gottādināmena, taṅkhaṇikanāmena ca anussāvanaṃ kātuṃ vaṭṭati. Tasmimpi khaṇe ‘‘ayaṃ tisso’’ti vā ‘‘nāgo’’ti vā nāmaṃ karontehi anusāsakasammutito paṭhamameva kātabbaṃ, evaṃ katvāpi antarāyikadhammānusāsanapucchanakālesu ‘‘kinnāmosi, ahaṃ bhante nāgo nāma, konāmo te upajjhāyo, upajjhāyo me bhante tisso nāmā’’tiādinā viññāpentena ubhinnampi citte ‘‘mamedaṃ nāma’’nti yathā saññā uppajjati, evaṃ viññāpetabbaṃ. Sace pana tasmiṃ khaṇe pakatināmena vatvā pacchā tissa-nāmādiapubbanāmena anussāveti, na vaṭṭati.

Tattha ca kiñcāpi upajjhāyasseva nāmaṃ aggahetvā yena kenaci nāmena ‘‘tissassa upasampadāpekkho’’tiādināpi puggale parāmaṭṭhe kammaṃ sukatameva hoti anupajjhāyakādīnaṃ upasampadākammaṃ viya upajjhāyassa abhāvepi abhabbattepi kammavācāya puggale parāmaṭṭhe kammassa sijjhanato. Upasampadāpekkhassa pana yathāsakaṃ nāmaṃ vinā aññena nāmena anussāvite kammaṃ kuppati, so anupasampannova hoti. Tattha ṭhito añño anupasampanno viya gahitanāmassa vatthupuggalassa tattha abhāvā, etassa ca nāmassa anussāvanāya avuttattā. Tasmā upasampadāpekkhassa pakatināmaṃ parivattetvā anupubbena nāgādināmena anussāvetukāmena paṭikacceva ‘‘tvaṃ nāgo’’tiādinā viññāpetvā anusāsanaantarāyikadhammapucchanakkhaṇesupi tassa ca saṅghassa ca yathā pākaṭaṃ hoti, tathā pakāsetvāva nāgādināmena anussāvetabbaṃ. Ekassa bahūni nāmāni honti, tesu ekaṃ gahetuṃ vaṭṭati.

Yaṃ pana upasampadāpekkhaupajjhāyānaṃ ekattha gahitaṃ nāmaṃ, tadeva ñattiyā, sabbattha anussāvanāsu ca gahetabbaṃ. Gahitato hi aññasmiṃ gahite byañjanaṃ bhinnaṃ nāma hoti, kammaṃ vipajjati. Atthato, hi byañjanato ca abhinnā eva ñatti, anussāvanā ca vaṭṭanti, upajjhāyanāmassa pana purato ‘‘āyasmato tissassā’’tiādinā āyasmanta-padaṃ sabbattha yojetvāpi anussāveti, tathā ayojitepi doso natthi.

Pāḷiyaṃ pana kiñcāpi ‘‘itthannāmassa āyasmato’’ti pacchato ‘‘āyasmato’’ti padaṃ vuttaṃ, tathāpi ‘‘āyasmā sāriputto atthakusalo’’tiādinā nāmassa purato āyasmanta-padayogassa dassanato puratova payogo yuttataro. Tañca ekattha yojetvā aññattha ayojitepi ekattha purato yojetvā aññattha pacchato yojanepi sāvanāya hāpanaṃ nāma na hoti nāmassa ahāpitattā. Teneva pāḷiyampi ‘‘itthannāmassa āyasmato’’ti ekattha yojetvā ‘‘itthannāmena upajjhāyenā’’tiādīsu ‘‘āyasmato’’ti na yojitanti vadanti. Tañca kiñcāpi evaṃ, tathāpi sabbaṭṭhānepi ekeneva pakārena yojetvā eva vā ayojetvā vā anussāvanaṃ pasatthataranti gahetabbaṃ.

Gamikādinissayavatthukathāvaṇṇanā niṭṭhitā.

Dveupasampadāpekkhādivatthukathāvaṇṇanā

123. Ekato saheva ekasmiṃ khaṇe anussāvanaṃ etesanti ekānussāvanā, upasampadāpekkhā, ete ekānussāvane kātuṃ. Tenāha ‘‘ekānussāvane kātu’’nti, idañca ekaṃ padaṃ vibhattialopena daṭṭhabbaṃ. Ekena vāti dvinnampi ekasmiṃ khaṇe ekāya eva kammavācāya anussāvane ekenācariyenāti attho. ‘‘Ayaṃ buddharakkhito ca ayaṃ dhammarakkhito ca āyasmato saṅgharakkhitassa upasampadāpekkho’’tiādinā nayena ekena ācariyena dvinnaṃ ekasmiṃ khaṇe anussāvananayo daṭṭhabbo. Imināva nayena tiṇṇampi ekena ācariyena ekakkhaṇe anussāvanaṃ daṭṭhabbaṃ.

Purimanayeneva ekato anussāvane kātunti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayena dvinnaṃ dvīhi vā, tiṇṇaṃ tīhi vā ācariyehi, ekakena vā ācariyena tayopi ekato anussāvane kātunti attho, tañca kho ekena upajjhāyena. ‘‘Na tveva nānupajjhāyenā’’ti idaṃ ekena ācariyena dvīhi vā tīhi vā upajjhāyehi dve vā tayo vā upasampadāpekkhe ekakkhaṇe ekāya anussāvanāya ekānussāvane kātuṃ na vaṭṭatīti paṭikkhepapadaṃ. Na pana nānācariyehi nānupajjhāyehi tayo ekānussāvane kātuṃ na vaṭṭatīti āha ‘‘sace pana nānācariyā nānupajjhāyā…pe… vaṭṭatī’’ti. Yañcettha ‘‘tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārika’’nti evaṃ upajjhāyehi aññamaññaṃ saddhivihārikānaṃ anussāvanakaraṇaṃ vuttaṃ, taṃ upalakkhaṇamattaṃ. Tasmā sace tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero nandattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati eva. Sace pana upajjhāyo sayameva attano saddhivihārikaṃ anussāvetīti ettha vattabbameva natthi, kammaṃ sukatameva hoti. Anupajjhāyakassapi yena kenaci anussāvite upasampadā hoti, kimaṅgaṃ pana saupajjhāyakassa upajjhāyeneva anussāvaneti daṭṭhabbaṃ. Teneva navaṭṭanapakkhaṃ dassetuṃ ‘‘sace panā’’tiādimāha.

Dveupasampadāpekkhādivatthukathāvaṇṇanā niṭṭhitā.

Upasampadāvidhikathāvaṇṇanā

126. Upajjhāti upajjhāya-saddasamānattho ākāranto upajjhāsaddoti dasseti. Upajjhāya-saddo eva vā upajjhā upayogapaccattavacanesu ya-kāralopaṃ katvā evaṃ vutto karaṇavacanādīsu upajjhā-saddassa payogābhāvāti daṭṭhabbaṃ. Pāḷiyaṃ attanāva attānaṃ sammannitabbanti attanāva kattubhūtena karaṇabhūtena attānameva kammabhūtaṃ pati sammananakiccaṃ kātabbaṃ. Attānanti vā paccatte upayogavacanaṃ, attanāva attā sammannitabboti attho. Na kevalañca ettheva, aññatrāpi terasasammutiādīsu imināva lakkhaṇena attanāva attā sammannitabbova. Apica sayaṃ kammārahattā attānaṃ muñcitvā catuvaggādiko gaṇo sabbattha icchitabbo.

Saccakāloti ‘‘nigūhissāmī’’ti vañcanaṃ pahāya saccasseva te icchitabbakālo. Bhūtakāloti vañcanāya abhāvepi manussattādivatthuno bhūtatāya avassaṃ icchitabbakālo, itarathā kammakopādiantarāyo hotīti adhippāyo. Maṅkūti adhomukho. Uddharatūti anupasampannabhāvato upasampattiyaṃ patiṭṭhapetūti attho.

Sabbakammavācāsu atthakosallatthaṃ panettha upasampadākammavācāya evamattho daṭṭhabbo – suṇātūti savanāṇattiyaṃ paṭhamapurisekavacanaṃ. Tañca kiñcāpi yo saṅgho savanakiriyāya niyojīyati, tassa sammukhattā ‘‘suṇāhī’’ti majjhimapurisekavacanena vattabbaṃ, tathāpi yasmā saṅgha-saddasannidhāne paṭhamapurisapayogova saddavidhūhi samāciṇṇo bhagavantaāyasmantādisaddasannidhānesu viya ‘‘adhivāsetu me bhavaṃ gotamo (pārā. 22). Etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya (pārā. 21). Pakkamatāyasmā (pārā. 436). Suṇantu me āyasmanto’’tiādīsu viya. Tasmā idha paṭhamapurisapayogo kato. Atha vā gāravavasenevetaṃ vuttaṃ. Garuṭṭhānīyesu hi gāravavasena majjhimapurisapayoguppattiyampi paṭhamapurisapayogaṃ payujjanti ‘‘desetu sugato dhamma’’ntiādīsu (dī. ni. 2.66; ma. ni. 2.338; saṃ. ni. 1.172; mahāva. 8) viyāti daṭṭhabbaṃ. Keci pana ‘‘bhante, āvusoti sadde apekkhitvā idha paṭhamapurisapayogo’’ti vadanti, taṃ na yuttaṃ ‘‘ācariyo me bhante hohi, (mahāva. 77) iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī’’tiādīsu (pārā. 517) tappayogepi majjhimapurisapayogasseva dassanato.

Meti yo sāveti, tassa attaniddese sāmivacanaṃ. Bhanteti ālapanatthe vuḍḍhesu sagāravavacanaṃ. ‘‘Āvuso’’ti padaṃ pana navakesu. Tadubhayampi nipāto ‘‘tumhe bhante, tumhe āvuso’’ti bahūsupi samānarūpattā. Saṅghoti avisesato catuvaggādike pakatattapuggalasamūhe vattati. Idha pana paccantimesu janapadesu pañcavaggato paṭṭhāya, majjhimesu janapadesu dasavaggato paṭṭhāya saṅghoti gahetabbo. Tatrāyaṃ piṇḍattho – bhante, saṅgho mama vacanaṃ suṇātūti. Idañca navakatarena vattabbavacanaṃ. Sace pana anussāvako sabbehi bhikkhūhi vuḍḍhataro hoti, ‘‘suṇātu me, āvuso, saṅgho’’ti vattabbaṃ. Sopi ce ‘‘bhante’’ti vadeyya, navakataro vā ‘‘āvuso’’ti, kammakopo natthi. Keci pana ‘‘ekattha ‘āvuso’ti vatvā aññattha ‘bhante’ti vuttepi natthi doso ubhayenāpi ālapanassa sijjhanato’’ti vadanti.

Idāni yamatthaṃ ñāpetukāmo ‘‘suṇātū’’ti saṅghaṃ savane niyojeti, taṃ ñāpento ‘‘ayaṃ itthannāmo’’tiādimāha. Tattha ayanti upasampadāpekkhassa hatthapāse sannihitabhāvadassanaṃ. Tena ca hatthapāse ṭhitasseva upasampadā ruhatīti sijjhati hatthapāsato bahi ṭhitassa ‘‘aya’’nti na vattabbato. Teneva anusāsakasammutiyaṃ so hatthapāsato bahi ṭhitattā ‘‘aya’’nti na vutto. Tasmā upasampadāpekkho anupasampanno hatthapāse ṭhapetabbo. Ayaṃ itthannāmoti ayaṃ-saddo ca avassaṃ payujjitabbo. So ca imasmiṃ paṭhamanāmapayoge evāti gahetabbaṃ. ‘‘Itthannāmo’’ti idaṃ aniyamato tassa nāmadassanaṃ. Ubhayenapi ayaṃ buddharakkhitotiādināmaṃ dasseti. ‘‘Upasampadāpekkho’’ti bhinnādhikaraṇavisaye bahubbīhisamaāso, upasampadaṃ me saṅgho apekkhamānoti attho. Tassa ca upajjhāyataṃ samaṅgibhāvena dassetuṃ ‘‘itthannamassa āyasmato’’ti vuttaṃ. Etena ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa saddhivihārikabhūto upasampadāpekkho’’ti evamādinā nayena nāmayojanāya saha attho dassitoti. Ettha ca ‘‘āyasmato’’ti padaṃ avatvāpi ‘‘ayaṃ buddharakkhito dhammarakkhitassa upasampadāpekkho’’ti vattuṃ vaṭṭati. Teneva pāḷiyaṃ ‘‘itthannāmena upajjhāyenā’’ti ettha ‘‘āyasmato’’ti padaṃ na vuttaṃ. Yañcettha vattabbaṃ, taṃ heṭṭhā vuttameva.

Nanu cettha upajjhāyopi upasampadāpekkho viya hatthapāse ṭhito eva icchitabbo, atha kasmā ‘‘ayaṃ itthannāmo imassa itthannāmassa upasampadāpekkho’’ti evaṃ upajjhāyaparāmasanepi ima-saddassa payogo na katoti? Nāyaṃ virodho upajjhāyassa abhāvepi kammakopābhāvato. Kevalañhi kammanipphattiyā santapadavasena avijjamānassapi upajjhāyassa nāmakittanaṃ anupajjhāyassa upasampadādīsupi karīyati. Tasmā upajjhāyassa asannihitatāyapi tapparāmasanamatteneva kammasiddhito ‘‘imassā’’ti niddisituṃ na vaṭṭati.

Parisuddho antarāyikehi dhammehīti abhabbatādikehi upasampadāya avatthukarehi ceva pañcābādhahatthacchinnādīhi ca āpattimattakarehi antarāyikehi sabhāvehi parimutto. Evaṃ vutto eva ca āpattimattakarehi pañcābādhādīhi aparimuttassapi upasampadā ruhati, nāññathā. Paripuṇṇassa pattacīvaranti paripuṇṇamassa upasampadāpekkhassa pattacīvaraṃ. Evaṃ vutte eva apattacīvarassāpi upasampadā ruhati, nāññathā. Upasampadaṃ yācatīti ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmī’’tiādinā (mahāva. 71, 126) yācitabhāvaṃ sandhāya vuttaṃ. Evaṃ tena saṅghe ayācitepi ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti vutte eva kammaṃ avipannaṃ hoti, nāññathā. Upajjhāyenāti upajjhāyena karaṇabhūtena itthannāmaṃ upajjhāyaṃ katvā kammabhūtaṃ upasampadaṃ dātuṃ nipphādetuṃ kattubhūtaṃ saṅghaṃ yācatīti attho. Yācadhātuno pana dvikammakattā ‘‘saṅghaṃ, upasampada’’nti dve kammapadāni vuttāni.

Yadi saṅghassa pattakallanti ettha patto kālo imassāti pattakālaṃ, apalokanādicatubbidhasaṅghakammaṃ, tadeva sakatthe ya-paccayena ‘‘pattakalla’’nti vuccati. Idha pana ñatticatutthaupasampadākammaṃ adhippetaṃ, taṃ kātuṃ saṅghassa pattakallaṃ jātaṃ. Yadīti anumatigahaṇavasena kammassa pattakallataṃ ñāpeti. Yo hi koci tattha apattakallataṃ maññissati, so vakkhati. Imameva hi atthaṃ sandhāya anussāvanāsu ‘‘yassāyasmato khamati…pe… so bhāseyyā’’ti (mahāva. 127) vuttaṃ. Taṃ panetaṃ pattakallaṃ vatthusampadā, antarāyikehi dhammehi cassa parisuddhatā, sīmāsampadā, parisasampadā, pubbakiccaniṭṭhāpananti imehi pañcahi aṅgehi saṅgahitaṃ.

Tattha vatthusampadā nāma yathāvuttehi ekādasahi abhabbapuggalehi ceva antimavatthuajjhāpannehi ca añño paripuṇṇavīsativasso anupasampannabhūto manussapuriso, etasmiṃ puggale sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati. Katañca kuppameva hoti.

Antarāyikehi dhammehi cassa parisuddhatā nāma yathāvuttasseva upasampadāvatthubhūtassa puggalassa ye ime bhagavatā paṭikkhittā pañcābādhaphuṭṭhatādayo mātāpitūhi ananuññātatāpariyosānā ceva hatthacchinnatādayo ca dosadhammā kārakasaṅghassa āpattādiantarāyahetutāya ‘‘antarāyikā’’ti vuccanti tehi antarāyikehi dosadhammehi parimuttattā, imissā ca sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati. Kataṃ pana kammaṃ sukatameva hoti ṭhapetvā ūnavīsativassapuggalaṃ.

Sīmāsampadā pana uposathakkhandhake (mahāva. 147-148) vakkhamānanayena sabbadosavirahitāya baddhābaddhavasena duvidhāya sīmāya vaseneva veditabbā. Tādisāya hi sīmāya sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati. Katañca kammaṃ vipajjati.

Parisasampadā pana ye ime upasampadākammassa sabbantimena paricchedena kammappattā dasahi vā pañcahi vā anūnā pārājikaṃ anāpannā, anukkhittā ca samānasaṃvāsakā bhikkhū, tesaṃ ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhānaṃ, chandārahānañca chandassa ānayanaṃ, sammukhībhūtānañca appaṭikkosanaṃ, upasampadāpekkharahitānaṃ uposathakkhandhake paṭikkhittānaṃ gahaṭṭhādianaupasampannānañceva pārājikukkhittakanānāsaṃvāsakabhikkhunīnañca vajjanīyapuggalānaṃ saṅghassa hatthapāse abhāvo cāti imehi catūhi aṅgehi saṅgahitā. Evarūpāya ca parisasampadāya sati eva idaṃ pattakallaṃ nāma hoti, nāsati. Tattha purimānaṃ tiṇṇaṃ aṅgānaṃ aññatarassapi abhāve kataṃ kammaṃ vipajjati, na pacchimassa.

Pubbakiccaniṭṭhāpanaṃ nāma yānimāni ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo’’tiādinā pāḷiyaṃ vuttāni ‘‘upajjhaṃ gāhāpanaṃ, pattacīvarācikkhanaṃ, tato taṃ hatthapāsato bahi ṭhapetvā anusāsakasammutikammakaraṇaṃ, sammatena ca gantvā anusāsanaṃ, tena ca paṭhamataraṃ āgantvā saṅghassa ñāpetvā upasampadāpekkhaṃ ‘āgacchāhī’ti hatthapāse eva abbhānaṃ, tena ca bhikkhūnaṃ pāde vandāpetvā upasampadāyācāpanaṃ, tato antarāyikadhammapucchakasammutikaraṇaṃ, sammatena ca pucchana’’nti imāni aṭṭha pubbakiccāni, tesaṃ sabbesaṃ yāthāvato karaṇena niṭṭhāpanaṃ. Etasmiñca pubbakammaniṭṭhāpane sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati. Etesu pana pubbakammesu akatesupi kataṃ kammaṃ yathāvuttavatthusampattiādīsu vijjamānesu akuppameva hoti. Tadevamettha pattakallaṃ imehi pañcahi aṅgehi saṅgahitanti veditabbaṃ. Imināva nayena heṭṭhā vuttesu, vakkhamānesu ca sabbesu kammesu pattakallatā yathārahaṃ yojetvā ñātabbā.

Itthannāmaṃ upasampādeyyāti upasampadānipphādanena taṃsamaṅgiṃ kareyya karotūti patthanāyaṃ, vidhimhi vā idaṃ daṭṭhabbaṃ. Yathā hi ‘‘devadattaṃ sukhāpeyyā’’ti vutte sukhamassa nipphādetvā taṃ sukhasamaṅginaṃ kareyyāti attho hoti, evamidhāpi upasampadamassa nipphādetvā taṃ upasampadāsamaṅginaṃ kareyyāti attho. Payojakabyāpāre cetaṃ yathā sukhayantaṃ kañci suddhakattāraṃ koci hetukattā sukhahetunipphādanena sukhāpeyyāti vuccati, evamidhāpi upasampajjantaṃ suddhakattāraṃ puggalaṃ hetukattubhūto saṅgho upasampadāhetunipphādanena upasampādeyyāti vutto. Etena ca sukhaṃ viya sukhadāyakena saṅghena puggalassa diyyamānā tathāpavattaparamatthadhamme upādāya ariyajanapaññattā upasampadā nāma sammutisaccatā atthīti samatthitaṃ hoti. Ettha ca ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti vuttattā parivāsādīsu viya yācanānuguṇaṃ ‘‘itthannāmassa upasampadaṃ dadeyyā’’ti avatvā ‘‘itthannāmaṃ upasampādeyyā’’ti vuttattā idaṃ upasampadākammaṃ dāne asaṅgahetvā kammalakkhaṇe eva saṅgahitanti daṭṭhabbaṃ. Iminā nayena ‘‘itthannāmaṃ upasampādeti, upasampanno saṅghenā’’ti etthāpi attho veditabbo. Kevalañhi tattha vattamānakālaatītakālavasena, idha pana anāmaṭṭhakālavasenāti ettakameva viseso.

Esā ñattīti ‘‘saṅgho ñāpetabbo’’ti vuttañāpanā esā. Idañca anussāvanānampi sabbhāvasūcanatthaṃ vuccati. Avassañcetaṃ vattabbameva, ñattikamme eva taṃ na vattabbaṃ. Tattha pana yya-kāre vuttamatte eva ñattikammaṃ niṭṭhitaṃ hotīti daṭṭhabbaṃ. Khamatīti ruccati. Upasampadāti saṅghena diyyamānā nipphādiyamānā upasampadā yassa khamati. So tuṇhassāti yojanā. Tuṇhīti ca akathanatthe nipāto, akathanako assa bhaveyyāti attho. Khamati saṅghassa itthannāmassa upasampadāti pakatena sambandho. Tattha kāraṇamāha ‘‘tasmā tuṇhī’’ti. Tattha ‘‘āsī’’ti seso. Yasmā ‘‘yassa nakkhamati, so bhāseyyā’’ti tikkhattuṃ vuccamānopi saṅgho tuṇhī niravo ahosi, tasmā khamati saṅghassāti attho. Evanti iminā pakārena. Tuṇhībhāvenevetaṃ saṅghassa ruccanabhāvaṃ dhārayāmi bujjhāmi pajānāmīti attho. Iti-saddo parisamāpanatthe kato, so ca kammavācāya anaṅgaṃ. Tasmā anussāvakena ‘‘dhārayāmī’’ti ettha mi-kārapariyosānameva vatvā niṭṭhāpetabbaṃ, iti-saddo na payujjitabboti daṭṭhabbaṃ. Iminā nayena sabbattha kammavācānamattho veditabbo.

Upasampadāvidhikathāvaṇṇanā niṭṭhitā.

Cattāronissayādikathāvaṇṇanā

128. Ekaporisā vātiādi sattānaṃ sarīracchāyaṃ pādehi minitvā jānanappakāradassanaṃ. Chasattapadaparamatā hi chāyā ‘‘porisā’’ti vuccati. Idañca utuppamāṇācikkhanādi ca āgantukehi saddhiṃ vīmaṃsitvā vuḍḍhanavabhāvaṃ ñatvā vandanavandāpanādikaraṇatthaṃ vuttaṃ. Eti āgacchati, gacchati cāti utu, sova pamiyate anena saṃvaccharanti pamāṇanti āha ‘‘utuyeva utuppamāṇa’’nti. Aparipuṇṇāti upasampadādivasena aparipuṇṇā. Yadi utuvemajjhe upasampādito, tadā tasmiṃ utumhi avasiṭṭhadivasācikkhanaṃ ‘‘divasabhāgācikkhana’’nti dasseti. Tenāha ‘‘yattakehi divasehi yassa yo utu aparipuṇṇo, te divase’’ti. Tattha yassa taṃ khaṇaṃ laddhūpasampadassa puggalassa sambandhī yo utu yattakehi divasehi aparipuṇṇo, te divaseti yojanā.

Chāyādikameva sabbaṃ saṅgahetvā gāyitabbato kathetabbato saṅgītīti āha ‘‘idamevā’’tiādi. Tattha ekato katvā ācikkhitabbaṃ. Tvaṃ kiṃ labhasīti tvaṃ upasampādanakāle kataravassaṃ, katarautuñca labhasi, katarasmiṃ te upasampadā laddhāti attho. Vassanti vassānautu. Idañca saṃvaccharācikkhanaṃ vinā vuttampi na ñāyatīti iminā utuācikkhaneneva sāsanavassesu vā kaliyugavassādīsu vā sahassime vā satime vā asukaṃ utuṃ labhāmīti dassitanti daṭṭhabbaṃ. ‘‘Chāyā’’ti idaṃ pāḷiyaṃ āgatapaṭipāṭiṃ sandhāya vuttaṃ. Vattabbakamato pana kaliyugavassādīsu sabbadesapasiddhesu asukavasse asukautumhi asukamāse asuke kaṇhe vā sukke vā pakkhe asukatithivāravisesayutte nakkhatte pubbaṇhādidivasabhāge ettake chāyāpamāṇe, nāḍikāpamāṇe vā mayā upasampadā laddhāti vadeyyāsīti evaṃ ācikkhitabbaṃ. ‘‘Idaṃ suṭṭhu uggahetvā āgantukehi vuḍḍhapaṭipāṭiṃ ñatvā paṭipajjāhī’’ti vattabbaṃ. Pāḷiyaṃ kissa tvanti kiṃ tvaṃ ettakaṃ kālaṃ akāsīti attho.

130. Upasampadaṃ yācīti pabbajjañca upasampadañca yācīti attho. Passissāmīti ettha vadatīti seso, evaṃ uparipi. ‘‘Osāretabbo’’ti iminā purimo ukkhittabhāvo vibbhamitvā puna laddhūpasampadampi na muñcati. Tena ca sambhuñjanādīsupi bhikkhūnaṃ pācittiyamevāti dasseti. Anāpatti sambhoge saṃvāseti ettha sahaseyyāpi saṅgahitāti daṭṭhabbaṃ. Ettha cāyamadhippāyo – yasmā ayaṃ osāritattā pakatatto, tasmā ukkhittasambhogādipaccayena pācittiyenettha anāpattīti. Yo pana āpattiṭṭhāne anāpattidiṭṭhitāya āpattiṃ na passati, teneva paṭikammampi na karoti, so yasmā ettāvatā alajjī nāma na hoti. Paṇṇattiṃ ñatvā vītikkamaṃ karonto eva hi alajjī nāma hoti. ‘‘Sañcicca āpattiṃ āpajjatī’’tiādi (pari. 359) hi vuttaṃ. Tasmā ettha alajjisambhogādipaccayā dukkaṭāpattiniyamo natthi. Tena sāpettha āpatti na vuttāti daṭṭhabbaṃ. Yo panettha imaṃ adhippāyaṃ asallakkhentena kenaci ‘‘anāpatti sambhoge saṃvāse’’ti iminā pācittiyena anāpatti vuttā, alajjisambhogapaccayā dukkaṭaṃ pana āpajjati evāti āpattiniyamo vutto, so alajjitte sati eva vutto, nāsatīti daṭṭhabbaṃ.

131. Vinayamhītiādigāthāsu niggahānanti niggahakaraṇesu. Pāpiccheti pāpapuggalānaṃ niggahakaraṇesu, lajjīnaṃ paggahesu ca pesalānaṃ sukhāvahe mahante vinayamhi yathā atthakārī atthānuguṇaṃ karontova yasmā yoniso paṭipajjati nāma hoti, tasmā uddānaṃ pavakkhāmīti sambandhayojanā daṭṭhabbā. Sesaṃ sabbattha suviññeyyameva.

Cattāronissayādikathāvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Mahākhandhakavaṇṇanānayo niṭṭhito.

2. Uposathakkhandhako

Sannipātānujānanādikathāvaṇṇanā

132. Uposathakkhandhake taranti otaranti etthāti titthaṃ, laddhi. Itoti sāsanaladdhito.

135. Āpajjitvā vā vuṭṭhitoti ettha desanārocanānampi saṅgaho. Teneva mātikāṭṭhakathāyaṃ ‘‘vuṭṭhitā vā desitā vā ārocitā vā āpatti…pe… asantī nāma hotī’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ.

Manujenāti āsannena saha. Pareti dūraṭṭhepi parapuggale sandhāya giraṃ no ca bhaṇeyyāti yojanā.

‘‘Āvikatā hissa phāsu hotī’’ti (mahāva. 134) vuttattā garukāpattipi āvikaraṇamattena vuṭṭhātīti keci vadanti, taṃ tesaṃ matimattaṃ parivāsādividhānasuttehi virujjhanato. Ayaṃ panettha adhippāyo – yathābhūtañhi attānamāvikarontaṃ pesalā bhikkhū ‘‘akāmā parivatthabba’’ntiādivacanaṃ nissāya anicchamānampi naṃ upāyena parivāsādīni datvā avassaṃ suddhante patiṭṭhāpessanti, tato tassa avippaṭisārādīnaṃ vasena phāsu hoti. Paṭhamaṃ pātimokkhuddesanti nidānuddesaṃ dasseti. Pubbe avijjamānaṃ paññāpesīti. Na kevalañca etaṃ, pubbe paññattampi pana pārājikādisikkhāpadaṃ sabbaṃ bhagavā ‘‘tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī’’tiādinā pārājikuddesādivasena vinayamātikaṃ katvā nidānuddesena saha sayameva saṅgahetvā ‘‘pātimokkha’’nti paññāpesīti daṭṭhabbaṃ. Tadetaṃ sabbampi sandhāya ‘‘anujānāmi, bhikkhave, pātimokkhaṃ uddisitu’’nti (mahāva. 133) vuttaṃ.

136. Etaṃ 34 veditabbanti yasmiṃ tasmiṃ cātuddase vā pannarase vāti evaṃ atthajātaṃ.

Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.

Sīmānujānanakathāvaṇṇanā

138. ‘‘Puratthimāya disāyā’’ti idaṃ nidassanamattaṃ. Tassaṃ pana disāyaṃ nimitte asati yattha atthi, tato paṭṭhāya paṭhamaṃ ‘‘puratthimāya anudisāya, dakkhiṇāya disāyā’’tiādinā samantā vijjamānaṭṭhānesu nimittāni kittetvā puna ‘‘puratthimāya anudisāyā’’ti paṭhamakittitaṃ kittetuṃ vaṭṭati, tīhi nimittehi siṅghāṭakasaṇṭhānāyapi sīmāya sammannitabbato. Tikkhattuṃ sīmāmaṇḍalaṃ sambandhantenāti vinayadharena sayaṃ ekasmiṃyeva ṭhāne ṭhatvā kevalaṃ nimittakittanavacaneneva sīmāmaṇḍalaṃ samantā nimittena nimittaṃ bandhantenāti attho. Taṃ taṃ nimittaṭṭhānaṃ agantvāpi hi kittetuṃ vaṭṭati. Tiyojanaparamāya sīmāya samantato tikkhattuṃ anuparigamanassa ekadivasena dukkarattā vinayadharena sayaṃ adiṭṭhampi pubbe bhikkhūhi yathāvavatthitaṃ nimittaṃ ‘‘pāsāṇo bhante’’tiādinā kenaci vuttānusārena sallakkhetvā ‘‘eso pāsāṇo nimitta’’ntiādinā kittetumpi vaṭṭati eva.

Suddhapaṃsupabbatoti na kenaci kato sayaṃjātova vutto. Tathā sesāpi. Itaropīti suddhapaṃsupabbatādikopi pabbato. Hatthippamāṇatoti ettha bhūmito uggatappadesena hatthippamāṇaṃ gahetabbaṃ. Catūhi vā tīhi vāti sīmābhūmiyaṃ catūsu, tīsu vā disāsu ṭhitehi. Ekissā eva pana disāya ṭhitehi tato bahūhipi sammannituṃ na vaṭṭati. Dvīhi pana dvīsu disāsu ṭhitehipi na vaṭṭati. Tasmāti yasmā ekena na vaṭṭati, tasmā. Taṃ bahiddhā katvāti kittitanimittassa asīmattā antosīmāya karaṇaṃ ayuttanti vuttaṃ. Tenāha ‘‘sace’’tiādi.

Dvattiṃsapalaguḷapiṇḍappamāṇatā saṇṭhānato gahetabbā, na tulagaṇanāvasena, bhārato palaparimāṇañca magadhatulāya gahetabbaṃ. Sā ca lokiyatulāya dviguṇāti vadanti. Atimahantopīti bhūmito hatthippamāṇaṃ anuggantvā heṭṭhābhūmiyaṃ otiṇṇaghanato anekayojanappamāṇopi. Sace hi tato hatthippamāṇaṃ kūṭaṃ uggacchati, pabbatasaṅkhyameva gacchati.

Antosārānanti tasmiṃ khaṇe taruṇatāya sāre avijjamānepi pariṇāmena bhavissamānasārepi sandhāya vuttaṃ. Tādisānañhi sūcidaṇḍakappamāṇapariṇāhānaṃ catupañcamattampi vanaṃ vaṭṭati. Antosāramissakānanti antosārehi rukkhehi sammissānaṃ. Etena ca sārarukkhamissampi vanaṃ vaṭṭatīti dasseti. Catupañcarukkhamattampīti sārarukkhe sandhāya vuttaṃ. Vanamajjhe vihāraṃ karontīti rukkhaghaṭāya antare rukkhe acchinditvā vatiādīhi vihāraparicchedaṃ katvāva antorukkhantaresu eva pariveṇapaṇṇasālādīnaṃ karaṇavasena yathā antovihārampi vanameva hoti, evaṃ vihāraṃ karontīti attho. Yadi hi sabbaṃ rukkhaṃ chinditvā vihāraṃ kareyyuṃ, vihārassa avanattā taṃ parikkhipitvā ṭhitaṃ vanaṃ ekattha kittetabbaṃ siyā. Idha pana antopi vanattā ‘‘vanaṃ na kittetabba’’nti vuttaṃ. Sace hi taṃ kittenti, ‘‘nimittassa upari vihāro hotī’’tiādinā anantare vuttadosaṃ āpajjati. Ekadesanti vanekadesaṃ, rukkhavirahitaṭṭhāne katavihārassa ekapasse ṭhitavanassa ekadesanti attho.

Sūcidaṇḍakappamāṇoti vaṃsadaṇḍappamāṇo. Lekhanidaṇḍappamāṇoti keci. Mātikāṭṭhakathāyaṃ pana avebhaṅgiyavinicchaye ‘‘yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu…pe… garubhaṇḍa’’nti (kaṅkhā. aṭṭha. dubbattasikkhāpadavaṇṇanā) vuttattā tanutaro veḷudaṇḍoti ca sūcidaṇḍoti ca gahetabbaṃ. Vaṃsanaḷakasarāvādīsūti veḷupabbe vā naḷapabbe vā kapallakādimattikabhājanesu vāti attho. Taṅkhaṇampīti taruṇapotake amilāyitvā viruhanajātike sandhāya vuttaṃ. Ye pana pariṇatā samūlaṃ uddharitvā ropitāpi chinnasākhā viya milāyitvā cirena navamūlaṅkuruppattiyā jīvanti, mīyantiyeva vā, tādise kittetuṃ na vaṭṭati. Etanti navamūlasākhāniggamanaṃ.

Majjheti sīmāya mahādisānaṃ anto. Koṇanti sīmāya catūsu koṇesu dvinnaṃ dvinnaṃ maggānaṃ sambandhaṭṭhānaṃ. Parabhāge kittetuṃ vaṭṭatīti tesaṃ catunnaṃ koṇānaṃ bahi nikkhamitvā ṭhitesu maggesu ekissā disāya ekaṃ, aññissā disāya cāparanti evaṃ cattāropi maggā catūsu disāsu kittetuṃ vaṭṭatīti adhippāyo. Evaṃ pana kittitamattena kathaṃ ekābaddhatā vigacchatīti viññāyatīti. Parato gataṭṭhānepi ete eva te cattāro maggā. ‘‘Catūsu disāsu gacchantī’’ti hi vuttaṃ. Tasmā ettha kāraṇaṃ vicinitabbaṃ.

‘‘Uttarantiyā bhikkhuniyā’’ti idañca pāḷiyaṃ (pāci. 692) bhikkhunīnaṃ nadīpāragamane nadilakkhaṇassa āgatattā vuttaṃ. Bhikkhūnaṃ antaravāsakatemanamattampi vaṭṭati eva. ‘‘Nadicatukkepi eseva nayo’’ti iminā ekattha kittetvā aññattha parato gataṭṭhānepi kittetuṃ na vaṭṭatīti dasseti. Teneva ca ‘‘assammissanadiyo catassopi kittetuṃ vaṭṭatī’’ti asammissa-ggahaṇaṃ kataṃ. Mūleti ādikāle. Nadiṃ bhinditvāti yathā udakaṃ anicchantehi kassakehi mahoghe nivattetuṃ na sakkā, evaṃ nadikūlaṃ bhinditvā.

Ukkhepimanti dīgharajjunā kuṭena ussiñcanīyaṃ.

Asammissehīti sabbadisāsu ṭhitapabbatehi eva, pāsāṇādīsu aññatarehi vā nimittantarābyavahitehi. Sammissehīti ekattha pabbato, aññattha pāsāṇoti evaṃ ṭhitehi aṭṭhahipi. ‘‘Nimittānaṃ satenāpī’’ti iminā ekissāya eva disāya bahunimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato bhante. Puna puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante’’tiādinā kittetuṃ vaṭṭatīti dasseti. Siṅghāṭakasaṇṭhānāti tikoṇā. Caturassāti samacaturassā, mudiṅgasaṇṭhānā pana āyatacaturassā. Ekakoṭiyaṃ saṅkocitā, tadaññāya vitthiṇṇā vā hotīti. Sīmāya upacāraṃ ṭhapetvāti āyatiṃ bandhitabbāya sīmāya nesaṃ vihārānaṃ paricchedato bahi sīmantarikappahonakaṃ upacāraṃ ṭhapetvā. Baddhā sīmā yesu vihāresu, te baddhasīmā. Pāṭekkanti paccekaṃ. Baddhasīmāsadisānīti yathā baddhasīmāsu ṭhitā aññamaññaṃ chandādiṃ anapekkhitvā paccekaṃ kammaṃ kātuṃ labhanti, evaṃ gāmasīmāsu ṭhitāpīti dasseti. Āgantabbanti sāmīcimattavasena vuttaṃ. Tenāha ‘‘āgamanampī’’tiādi.

Pabbajjūpasampadādīnanti ettha bhaṇḍukammāpucchanaṃ sandhāya pabbajjāgahaṇaṃ. Ekavīsati bhikkhūti nisinne sandhāya vuttaṃ. Idañca kammārahena saha abbhānakārakānampi pahonakatthaṃ vuttaṃ. ‘‘Nimittupagā pāsāṇā ṭhapetabbā’’ti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāya vaḍḍhitvā ubhinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa ca tadabhāvato yattha katthaci ānetvā ṭhapetuṃ sukaratāya ca vuttaṃ. Tathā sīmantarikapāsāṇā ṭhapetabbāti etthāpi. Caturaṅgulappamāṇāpīti yathā khandhasīmāparicchedato bahi nimittapāsāṇānaṃ caturaṅgulamattaṭṭhānaṃ samantā nigacchati, avasesaṃ ṭhānaṃ antokhandhasīmāya hotiyeva, evaṃ tesupi ṭhapitesu caturaṅgulamattā sīmantarikā hotīti daṭṭhabbaṃ.

Sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā. Te pana kittentena padakkhiṇato anupariyāyanteneva kittetabbā. Kathaṃ? Khaṇḍasīmato hi pacchimāya disāya puratthābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthābhimukhena ṭhatvā purimakittitaṃ vuttanayena puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā. Tatoti pacchā. Avasesanimittānīti mahāsīmāya bāhirantaresu avasesanimittāni. Ubhinnampi na kopentīti ubhinnampi kammaṃ na kopenti.

Kuṭigeheti bhūmiyaṃ katatiṇakuṭiyaṃ. Udukkhalanti udukkhalāvāṭasadisakhuddakāvāṭaṃ. Nimittaṃ na kātabbanti taṃ rājiṃ vā udukkhalaṃ vā nimittaṃ na kātabbaṃ. Idañca yathāvuttesu nimittesu anāgatattena na vaṭṭatīti siddhampi avinassakasaññāya koci mohena nimittaṃ kareyyāti dūratopi vipattiparihāratthaṃ vuttaṃ. Evaṃ upari ‘‘bhittiṃ akittetvā’’tiādīsupi siddhamevatthaṃ punappunaṃ kathane kāraṇaṃ veditabbaṃ. Sīmāvipatti hi upasampadādisabbakammavipattimūlanti tassā sabbaṃ dvāraṃ sabbathā pidahanavasena vattabbaṃ. Sabbaṃ vatvāva idha ācariyā vinicchayaṃ ṭhapesunti daṭṭhabbaṃ.

Bhittinti iṭṭhakadārumattikāmayaṃ. Silāmayāya pana bhittiyā nimittupagaṃ ekaṃ pāsāṇaṃ taṃtaṃdisāya kittetuṃ vaṭṭati. Anekasilāhi cinitaṃ sakalabhittiṃ kittetuṃ na vaṭṭati ‘‘eso pāsāṇo nimitta’’nti ekavacanena vattabbato. Antokuṭṭamevāti ettha antokuṭṭepi nimittānaṃ ṭhitokāsato anto eva sīmāti gahetabbaṃ. Pamukhe nimittapāsāṇe ṭhapetvāti gabbhābhimukhepi bahipamukhe gabbhavitthārappamāṇe ṭhāne pāsāṇe ṭhapetvā sammannitabbā. Evañhi gabbhapamukhānaṃ antare ṭhitakuṭṭampi upādāya anto ca bahi ca caturassasaṇṭhānāva sīmā hoti. Bahīti sakalassa kuṭigehassa samantato bahi.

Anto ca bahi ca sīmā hotīti majjhe ṭhitabhittiyā saha caturassasīmā hoti.

‘‘Uparipāsādeyeva hotī’’ti iminā gabbhassa ca pamukhassa ca antarā ṭhitabhittiyā ekattā tattha ca ekavīsatiyā bhikkhūnaṃ okāsābhāvena heṭṭhā na otarati, uparibhitti pana sīmaṭṭhāva hotīti dasseti. Heṭṭhimatale kuṭṭoti heṭṭhimatale catūsu disāsu ṭhitakuṭṭo. Sace hi dvīsu, tīsu vā disāsu eva kuṭṭo tiṭṭheyya, heṭṭhā na otarati. Heṭṭhāpi otaratīti catunnampi bhittīnaṃ anto bhittīhi saha ekavīsatiyā bhikkhūnaṃ pahonakattā vuttaṃ. Otaramānā ca uparisīmappamāṇena otarati, catunnaṃ pana bhittīnaṃ bāhirantaraparicchede heṭṭhābhūmibhāge udakapariyantaṃ katvā otarati. Na pana bhittīnaṃ bahi kesaggamattampi ṭhānaṃ. Pāsādabhittitoti uparitale bhittito. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti uparisīmappamāṇassa antogadhānaṃ heṭṭhimatale catūsu disāsu kuṭṭānaṃ tulārukkhehi ekasambandhataṃ tadanto pacchimasīmappamāṇatādiñca sandhāya vuttaṃ. Kiñcāpettha niyyūhakādayo nimittānaṃ ṭhitokāsatāya bajjhamānakkhaṇe sīmā na honti, baddhāya pana sīmāya sīmaṭṭhāva hontīti daṭṭhabbā. Pariyantathambhānanti nimittagatapāsāṇatthambhe sandhāya vuttaṃ. ‘‘Uparimatalena sambaddho hotī’’ti idaṃ kuṭṭānaṃ antarā sīmaṭṭhānaṃ thambhānaṃ abhāvato vuttaṃ. Yadi hi bhaveyyuṃ, kuṭṭe uparimatalena asambandhepi sīmaṭṭhatthambhānaṃ upari ṭhito pāsādo sīmaṭṭhova hoti.

Sace pana bahūnaṃ thambhapantīnaṃ upari katapāsādassa heṭṭhā pathaviyaṃ sabbabāhirāya thambhapantiyā anto nimittapāsāṇe ṭhapetvā sīmā baddhā hoti, ettha kathanti? Etthāpi yaṃ tāva sīmaṭṭhatthambheheva dhāriyamānānaṃ tulānaṃ uparimatalaṃ, sabbaṃ taṃ sīmaṭṭhameva, ettha vivādo natthi. Yaṃ pana sīmaṭṭhatthambhapantiyā, asīmaṭṭhāya bāhiratthambhapantiyā ca samadhuraṃ dhāriyamānānaṃ tulānaṃ uparimatalaṃ, tattha upaḍḍhaṃ sīmāti keci vadanti. Sakalampi gāmasīmāti apare. Baddhasīmā evāti aññe. Tasmā kammaṃ karontehi garuke nirāsaṅkaṭṭhāne ṭhatvā sabbaṃ taṃ āsaṅkaṭṭhānaṃ sodhetvāva kammaṃ kātabbaṃ, sanniṭṭhānakāraṇaṃ vā gavesitvā tadanuguṇaṃ kātabbaṃ.

Tālamūlakapabbateti tālakkhandhamūlasadise heṭṭhā thūlo hutvā kamena kiso hutvā uggato hi tālasadiso nāma hoti. Vitānasaṇṭhānoti ahicchattakasaṇṭhāno. Paṇavasaṇṭhānoti majjhe tanuko heṭṭhā ca upari ca vitthiṇṇo. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā, paṇavasaṇṭhānassa majjhe.

Sappaphaṇasadiso pabbatoti sappaphaṇo viya khujjo, mūlaṭṭhānato aññattha avanatasīsoti attho. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Sīmappamāṇoti antoākāsena saddhiṃ pacchimasīmappamāṇo. ‘‘So ca pāsāṇo sīmaṭṭho’’ti iminā īdisehi susirapāsāṇaleṇakuṭṭādīhi paricchinne bhūmibhāge eva sīmā patiṭṭhāti, na aparicchinne. Te pana sīmaṭṭhattā sīmā honti, na sarūpena sīmaṭṭhamañcādi viyāti dasseti. Sace pana so susirapāsāṇo bhūmiṃ anāhacca ākāsagatova olambati, sīmā na otarati. Susirapāsāṇā pana sayaṃ sīmāpaṭibaddhattā sīmā honti. Kathaṃ pana pacchimappamāṇarahitehi etehi susirapāsāṇādīhi sīmā na otaratīti idaṃ saddhātabbanti? Aṭṭhakathāpamāṇato.

Apicettha susirapāsāṇabhittianusārena mūsikādīnaṃ viya sīmāya heṭṭhimatale otaraṇakiccaṃ natthi. Heṭṭhā pana pacchimasīmappamāṇe ākāse dvaṅgulamattabahalehi pāsāṇabhittiādīhipi uparimatalaṃ āhacca ṭhitehi sabbaso, yebhuyyena vā paricchinne sati upari bajjhamānā sīmā tehi pāsāṇādīhi antaritāya tapparicchinnāya heṭṭhābhūmiyāpi uparimatalena saddhiṃ ekakkhaṇe patiṭṭhāti nadipārasīmā viya nadiantaritesu ubhosu tīresu, leṇādīsu apanītesupi heṭṭhā otiṇṇā sīmā yāva sāsanantaradhānā na vigacchati. Paṭhamaṃ pana upari sīmāya baddhāya pacchā leṇādīsu katesupi heṭṭhābhūmiyaṃ sīmā otarati eva. Keci taṃ na icchanti. Evaṃ ubhayattha patiṭṭhitā ca sā sīmā ekāva hoti gottādijāti viya byattibhedesūti gahetabbaṃ. Sabbā eva hi baddhasīmā, abaddhasīmā ca attano attano pakatinissayabhūte gāmāraññanadiādike khette yathāparicchedaṃ sabbattha sākalyena ekasmiṃ khaṇe byāpinī paramatthato avijjamānāpi te te nissayabhūte paramatthadhamme, taṃ taṃ kiriyāvisesampi vā upādāya lokiyehi, sāsanikehi ca yathārahaṃ ekattena paññattatāya nissayekarūpā eva. Tathā hi eko gāmo araññaṃ nadī jātassaro samuddoti evaṃ loke,

‘‘Sammatā sā sīmā saṅghena (mahāva. 143). Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā. Samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147) –

Ādinā sāsane ca ekavohāro dissati. Na hi paramatthato ekassa anekadhammesu byāpanamatthi. Kasiṇekadesādivikappāsamānatāya ekattahānitoti ayaṃ no mati.

Assa heṭṭhāti sappaphaṇapabbatassa heṭṭhā ākāsapabbhāre. Leṇassāti leṇañce kataṃ, tassa leṇassāti attho. Tameva puna leṇaṃ pañcahi pakārehi vikappetvā otaraṇānotaraṇavinicchayaṃ dassetuṃ āha ‘‘sace pana heṭṭhā’’tiādi. Tattha ‘‘heṭṭhā’’ti imassa ‘‘leṇaṃ hotī’’ti iminā sambandho. Heṭṭhā leṇañca ekasmiṃ padeseti āha ‘‘anto’’ti, pabbatassa anto, pabbatamūleti attho. Tameva anto-saddaṃ sīmāparicchedena visesetuṃ ‘‘uparimassa sīmāparicchedassa pārato’’ti vuttaṃ. Pabbatapādaṃ pana apekkhitvā ‘‘orato’’ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya ‘‘pārato’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘bahileṇa’’nti ettha bahi-saddaṃ visesento ‘‘uparimassa sīmāparicchedassa orato’’ti āha. Bahi sīmā na otaratīti ettha bahīti pabbatapāde leṇaṃ sandhāya vuttaṃ, leṇassa bahibhūte uparisīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Anto sīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. ‘‘Bahi sīmā na otarati, anto sīmā na otaratī’’ti cettha attano otaraṇārahaṭṭhāne leṇābhāvena sīmāya sabbathā anotaraṇameva dassitanti gahetabbaṃ. Tatthāpi anotarantī upari eva hotīti. ‘‘Bahi patitaṃ asīmā’’tiādinā uparipāsādādīsu athiranissayesu ṭhitā sīmāpi tesaṃ vināsena vinassatīti dassitanti daṭṭhabbaṃ.

Pokkharaṇiṃ khaṇanti, sīmāyevāti ettha sace heṭṭhā umaṅganadisīmappamāṇato anūnā paṭhamameva ca pavattā hoti. Sīmā ca pacchā baddhā nadito upari eva hoti, nadiṃ āhacca pokkharaṇiyā ca khatāya sīmā vinassatīti daṭṭhabbaṃ. Heṭṭhāpathavitaleti antarā bhūmivivare.

Sīmāmāḷaketi khaṇḍasīmaṅgaṇe. ‘‘Vaṭarukkho’’ti idaṃ pārohopatthambhena atidūrampi gantuṃ samatthasākhāsamaṅgitāya vuttaṃ. Sabbarukkhalatādīnampi sambandho na vaṭṭati eva. Teneva nāvārajjusetusambandhopi paṭikkhitto. Tatoti sākhato. Mahāsīmāya pathavitalanti ettha āsannatarampi gāmasīmaṃ aggahetvā baddhasīmāya eva gahitattā gāmasīmābaddhasīmānaṃ aññamaññaṃ rukkhādisambandhepi sambhedadoso natthi, aññamaññaṃ nissayanissitabhāvena pavattitoti gahetabbaṃ. Yadi hi tāsampi sambandhadoso bhaveyya, kathaṃ gāmasīmāya baddhasīmā sammannitabbā siyā? Yassā hi sīmāya saddhiṃ sambandhe doso bhaveyya, sā tattha bandhitumeva na vaṭṭati, baddhasīmāudakukkhepasīmāsu baddhasīmā viya, attano nissayabhūtagāmasīmādīsu udakukkhepasīmā viya ca. Teneva ‘‘sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinaditīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’tiādinā (mahāva. aṭṭha. 147) udakukkhepasīmāya attano anissayabhūtagāmasīmādīhi eva sambandhadoso dassito, na nadisīmāyaṃ. Evamidhāpīti daṭṭhabbaṃ. Ayañcattho upari pākaṭo bhavissati. Āhaccāti phusitvā.

Mahāsīmaṃ vā sodhetvāti mahāsīmāgatānaṃ sabbesaṃ bhikkhūnaṃ hatthapāsānayanabahikaraṇādivasena sakalaṃ mahāsīmaṃ sodhetvā. Etena sabbavipattiyo mocetvā pubbe suṭṭhu baddhānampi dvinnaṃ baddhasīmānaṃ pacchā rukkhādisambandhena uppajjanako īdiso pāḷimuttako sambhedadoso atthīti dasseti. So ca ‘‘na, bhikkhave, sīmāya sīmā sambhinditabbā’’tiādinā baddhasīmānaṃ aññamaññaṃ sambhedajjhottharaṇaṃ paṭikkhipitvā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu’’nti ubhinnaṃ (mahāva. 148) baddhasīmānamantarā sīmantarikaṃ ṭhapetvāva bandhituṃ anujānantena sambhedajjhottharaṇaṃ viya tāsaṃ aññamaññaṃ phusitvā tiṭṭhanavasena bandhanampi na vaṭṭatīti siddhattā baddhānampi tāsaṃ pacchā aññamaññaṃ ekarukkhādīhi phusitvā ṭhānampi na vaṭṭatīti bhagavato adhippāyaññūhi saṅgītikārakehi niddhārito. Bandhanakāle paṭikkhittassa sambandhadosassa anulomena akappiyānulomattā.

Ayaṃ pana sambandhadoso – pubbe suṭṭhu baddhānaṃ pacchā sañjātattā bajjhamānakkhaṇe viya asīmattaṃ kātuṃ na sakkoti. Tasmā rukkhādisambandhe apanītamatte tā sīmā pākatikā honti. Yathā cāyaṃ pacchā na vaṭṭati, evaṃ bajjhamānakkhaṇepi tāsaṃ rukkhādisambandhe sati tā bandhituṃ na vaṭṭatīti daṭṭhabbaṃ.

Keci pana ‘‘mahāsīmaṃ vā sodhetvāti ettha mahāsīmāgatā bhikkhū yathā taṃ sākhaṃ vā pārohaṃ vā kāyapaṭibaddhehi na phusanti, evaṃ sodhanameva idhādhippetaṃ, na sakalasīmāsodhana’’nti vadanti, taṃ na yuttaṃ aṭṭhakathāya virujjhanato. Tathā hi ‘‘mahāsīmāya pathavitalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhatī’’ti evaṃ sākhāpārohānaṃ mahāsīmaṃ phusitvā ṭhānameva sambandhadose kāraṇattena vuttaṃ, na pana tattha ṭhitabhikkhūhi sākhādīnaṃ phusanaṃ. Yadi hi bhikkhūnaṃ sākhādi phusitvā ṭhānameva kāraṇaṃ siyā, tassa sākhaṃ vā tato niggatapārohaṃ vā mahāsīmāya paviṭṭhaṃ tatraṭṭho koci bhikkhu phusitvā tiṭṭhatīti bhikkhuphusanameva vattabbaṃ siyā. Yañhi tattha mahāsīmāsodhane kāraṇaṃ, tadeva tasmiṃ vākye padhānato dassetabbaṃ. Na hi āhacca ṭhitameva sākhādiṃ phusitvā ṭhito bhikkhu sodhetabbo ākāsaṭṭhasākhādiṃ phusitvā ṭhitassāpi sodhetabbato, kiṃ niratthakena āhaccaṭṭhānavacanena. Ākāsaṭṭhasākhāsu ca bhikkhuno phusanameva kāraṇattena vuttaṃ, sodhanañca tasseva bhikkhussa hatthapāsānayanādivasena sodhanaṃ vuttaṃ. Idha pana ‘‘mahāsīmaṃ sodhetvā’’ti sakalasīmāsādhāraṇavacanena sodhanaṃ vuttaṃ.

Apica sākhādiṃ phusitvā ṭhitabhikkhumattasodhane abhimate ‘‘mahāsīmāya pathavitala’’nti visesasīmopādānaṃ niratthakaṃ siyā yattha katthaci antamaso ākāsepi ṭhatvā sākhādiṃ phusitvā ṭhitassa visodhetabbato. Chinditvā bahiṭṭhakā kātabbāti tattha patiṭṭhitabhāvaviyojanavacanato ca visabhāgasīmānaṃ phusaneneva sakalasīmāsodhanahetuko aṭṭhakathāsiddhoyaṃ eko sambandhadoso atthevāti gahetabbo. Teneva udakukkhepasīmākathāyampi (mahāva. aṭṭha. 147) ‘‘vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’ti ca ‘‘naditīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatī’’ti ca ‘‘sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭatī’’ti ca evaṃ visabhāgāsu gāmasīmāsu sākhādīnaṃ phusanameva saṅkaradosakāraṇattena vuttaṃ, na bhikkhuphusanaṃ. Tathā hi ‘‘antonadiyaṃ jātarukkhe bandhitvā kammaṃ kātabba’’nti nadiyaṃ nāvābandhanaṃ anuññātaṃ udakukkhepanissayattena nadisīmāya sabhāgattā. Yadi hi bhikkhūnaṃ phusanameva paṭicca sabbattha sambandhadoso vutto siyā, nadiyampi bandhanaṃ paṭikkhipitabbaṃ bhaveyya. Tatthāpi hi bhikkhuphusanaṃ kammakopakāraṇaṃ hoti, tasmā sabhāgasīmāsu pavisitvā bhūmiādiṃ phusitvā vā aphusitvā vā sākhādimhi ṭhite taṃ sākhādiṃ phusantova bhikkhu sodhetabbo. Visabhāgasīmāsu pana sākhādimhi phusitvā ṭhite taṃ sākhādiṃ aphusantāpi sabbe bhikkhū sodhetabbā. Aphusitvā ṭhite pana taṃ sākhādiṃ phusantova bhikkhu sodhetabboti niṭṭhamettha gantabbaṃ.

Yaṃ panettha keci ‘‘baddhasīmānaṃ dvinnaṃ aññamaññaṃ viya baddhasīmāgāmasīmānampi tadaññāsampi sabbāsaṃ samānasaṃvāsakasīmānaṃ aññamaññaṃ rukkhādisambandhe sati tadubhayampi ekasīmaṃ viya sodhetvā ekattheva kammaṃ kātabbaṃ, aññattha kataṃ kammaṃ vipajjati, natthettha sabhāgavisabhāgabhedo’’ti vadanti, taṃ tesaṃ matimattaṃ, sabhāgasīmānaṃ aññamaññaṃ sambhedadosābhāvassa visabhāgasīmānameva tabbhāvassa suttasuttānulomādivinayanayehi siddhattā. Tathā hi ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti gāmasīmāyameva baddhasīmaṃ sammannituṃ anuññātaṃ. Tāsaṃ nissayanissitabhāvena sabhāgatā, sambhedajjhottharaṇādidosābhāvo ca suttatova siddho. Bandhanakāle pana anuññātassa sambandhassa anulomato pacchā sañjātarukkhādisambandhopi tāsaṃ vaṭṭati eva. ‘‘Yaṃ, bhikkhave…pe… kappiyaṃ anulometi akappiyaṃ paṭibāhati. Taṃ vo kappatī’’ti (mahāva. 305) vuttattā. Evaṃ tāva baddhasīmāgāmasīmānaṃ aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca suttasuttānulomato siddho. Iminā eva nayena araññasīmāsattabbhantarasīmānaṃ, nadiādiudakukkhepasīmānañca suttasuttānulomato aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca siddhoti veditabbo.

Baddhasīmāya pana aññāya baddhasīmāya, nadiādisīmāsu ca bandhituṃ paṭikkhepasiddhito ceva udakukkhepasattabbhantarasīmānaṃ nadiādīsu eva kātuṃ niyamanasuttasāmatthiyena baddhasīmāgāmasīmādīsu karaṇapaṭikkhepasiddhito ca tāsaṃ aññamaññaṃ visabhāgatā, uppattikkhaṇe, pacchā ca rukkhādīhi sambhedādidosasambhavo ca vuttanayena suttasuttānulomato ca sijjhanti. Teneva aṭṭhakathāyaṃ (mahāva. aṭṭha. 148) visabhāgasīmānameva vaṭarukkhādivacanehi sambandhadosaṃ dassetvā sabhāgānaṃ baddhasīmāgāmasīmādīnaṃ sambandhadoso na dassito, na kevalañca na dassito, atha kho tāsaṃ sabhāgasīmānaṃ rukkhādisambandhepi dosābhāvo pāḷiaṭṭhakathāsu ñāpito eva. Tathā hi pāḷiyaṃ ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimitta’’ntiādinā vaḍḍhanakanimittāni anuññātāni. Tena nesaṃ rukkhādīnaṃ nimittānaṃ vaḍḍhanepi baddhasīmāgāmasīmānaṃ saṅkaradosābhāvo ñāpitova hoti. Dvinnaṃ pana baddhasīmānaṃ īdiso sambandho na vaṭṭati. Vuttañhi ‘‘ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na kātabbo’’ti ‘‘anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu’’nti vacanatopi cāyaṃ ñāpito. Tiyojanaparamāya hi sīmāya samantā pariyantesu rukkhalatāgumbādīhi baddhasīmāgāmasīmānaṃ niyamena aññamaññaṃ sambandhassa sambhavato ‘‘īdisaṃ sambandhanaṃ vināsetvāva sīmā sammannitabbā’’ti aṭṭhakathāyampi na vuttaṃ.

Yadi cettha rukkhādisambandhena kammavipatti bhaveyya, avassameva vattabbaṃ siyā. Vipattiparihāratthañhi ācariyā nirāsaṅkaṭṭhānesupi ‘‘bhittiṃ akittetvā’’tiādinā siddhamevatthaṃ punappunaṃ avocuṃ. Idha pana ‘‘vanamajjhe vihāraṃ karonti, vanaṃ na kittetabba’’ntiādirukkhalatādīhi nirantare vanamajjhepi sīmābandhanameva avocuṃ. Tathā thambhānaṃ upari katapāsādādīsu heṭṭhā thambhādīhi ekābaddhesu uparimatalādīsu sīmābandhanaṃ bahudhā vuttaṃ. Tasmā baddhasīmāgāmasīmānaṃ rukkhādisambandho tehi mukhatova vihito. Apica gāmasīmānampi pāṭekkaṃ baddhasīmāsadisatāya ekissā gāmasīmāya kammaṃ karontehi dabbatiṇamattenāpi sambandhā gāmantaraparamparā araññanadisamuddā ca sodhetabbāti sakaladīpaṃ sodhetvāva kātabbaṃ siyā. Evaṃ pana asodhetvā paṭhamamahāsaṅgītikālato pabhuti katānaṃ upasampadādikammānaṃ, sīmāsammutīnañca vipajjanato sabbesampi bhikkhūnaṃ anupasampannasaṅkāpasaṅgo ca dunnivāro hoti. Na cetaṃ yuttaṃ. Tasmā vuttanayeneva visabhāgasīmānameva rukkhādīhi sambandhadoso, na baddhasīmāgāmasīmādīnaṃ sabhāgasīmānanti gahetabbaṃ.

Mahāsīmāsodhanassa dukkaratāya khaṇḍasīmāyameva yebhuyyena saṅghakammakaraṇanti āha ‘‘sīmāmāḷake’’tiādi. Mahāsaṅghasannipāte pana khaṇḍasīmāya appahonakatāya mahāsīmāya kamme kariyamānepi ayaṃ nayo gahetabbova.

‘‘Ukkhipāpetvā’’ti iminā kāyapaṭibaddhenapi sīmaṃ phusanto sīmaṭṭhova hotīti dasseti. Purimanayepīti khaṇḍasīmato mahāsīmaṃ paviṭṭhasākhānayepi. Sīmaṭṭharukkhasākhāya nisinno sīmaṭṭhova hotīti āha ‘‘hatthapāsameva ānetabbo’’ti. Ettha ca rukkhasākhādīhi aññamaññaṃ sambandhāsu etāsu khandhasīmāyaṃ tayo bhikkhū, mahāsīmāyaṃ dveti evaṃ dvīsu sīmāsu sīmantarikaṃ aphusitvā, hatthapāsañca avijahitvā ṭhitehi pañcahi bhikkhūhi upasampadādikammaṃ kātuṃ vaṭṭatīti keci vadanti. Taṃ na yuttaṃ ‘‘nānāsīmāya ṭhitacatuttho kammaṃ kareyya, akammaṃ, na ca karaṇīya’’ntiādi (mahāva. 389) vacanato. Tenevetthāpi mahāsīmaṃ sodhetvā māḷakasīmāyameva kammakaraṇaṃ vihitaṃ. Aññathā bhinnasīmaṭṭhatāya tatraṭṭhassa gaṇapūrakattābhāvā kammakopova hotīti.

Yadi evaṃ kathaṃ chandapārisuddhiāharaṇavasena mahāsīmāsodhananti? Tampi vinayaññū na icchanti, hatthapāsānayanabahisīmākaraṇavaseneva panettha sodhanaṃ icchanti, dinnassāpi chandassa anāgamanena mahāsīmaṭṭho kammaṃ kopetīti. Yadi cassa chandādi nāgacchati, kathaṃ so kammaṃ kopessatīti? Dvinnaṃ visabhāgasīmānaṃ sambandhadosato. So ca sambandhadoso aṭṭhakathāvacanappamāṇato. Na hi vinaye sabbattha yutti sakkā ñātuṃ buddhagocarattāti veditabbaṃ. Keci pana ‘‘sace dvepi sīmāyo pūretvā nirantaraṃ ṭhitesu bhikkhūsu kammaṃ karontesu ekissā eva sīmāya gaṇo ca upasampadāpekkho ca anussāvako ca ekato tiṭṭhati, kammaṃ sukatameva hoti. Sace pana kammāraho vā anussāvako vā sīmantaraṭṭho hoti, kammaṃ vipajjatī’’ti vadanti, tañca baddhasīmāgāmasīmādisabhāgasīmāsu eva yujjati, yāsu aññamaññaṃ rukkhādisambandhesupi doso natthi. Yāsu pana atthi, na tāsu visabhāgasīmāsu rukkhādisambandhe sati ekattha ṭhito itaraṭṭhānaṃ kammaṃ kopeti eva aṭṭhakathāyaṃ sāmaññato sodhanassa vuttattāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ.

Na otaratīti paṇavasaṇṭhānapabbatādīsu heṭṭhā pamāṇarahitaṭṭhānaṃ na otarati. Kiñcāpi panettha bajjhamānakkhaṇe uddhampi pamāṇarahitaṃ pabbatādīni nārohati, tathāpi taṃ pacchā sīmaṭṭhatāya sīmā hoti. Heṭṭhā paṇavasaṇṭhānādi pana upari baddhāyapi sīmāya sīmāsaṅkhyaṃ na gacchati, tassa vasena na otaratīti vuttaṃ, itarathā orohaṇārohaṇānaṃ sādhāraṇavasena ‘‘na otaratī’’tiādinā vattabbato. Yaṃ kiñcīti niṭṭhitasīmāya upari jātaṃ vijjamānaṃ pubbe ṭhitaṃ, pacchā sañjātaṃ, paviṭṭhañca yaṃkiñci saviññāṇakāviññāṇakaṃ sabbampīti attho. Antosīmāya hi hatthikkhandhādisaviññāṇakesu nisinnopi bhikkhu sīmaṭṭhova hoti. ‘‘Baddhasīmāyā’’ti idañca pakaraṇavasena upalakkhaṇato vuttaṃ. Abaddhasīmāsupi sabbāsu ṭhitaṃ taṃ sīmāsaṅkhyameva gacchati.

Ekasambaddhena gatanti rukkhalatāditatrajātameva sandhāya vuttaṃ. Tādisampi ‘‘ito gata’’nti vattabbataṃ arahati. Yaṃ pana ‘‘ito gata’’nti vā ‘‘tato āgata’’nti vā vattuṃ asakkuṇeyyaṃ ubhosu baddhasīmāgāmasīmāsu, udakukkhepanadiādīsu ca tiriyaṃ patitarajjudaṇḍādi, tattha kiṃ kātabbanti? Ettha pana baddhasīmāya patiṭṭhitabhāgo baddhasīmā, abaddhagāmasīmāya patiṭṭhitabhāgo gāmasīmā tadubhayasīmaṭṭhapabbatādi viya. Baddhasīmato uṭṭhitavaṭarukkhassa pārohe, gāmasīmāya gāmasīmato uṭṭhitavaṭarukkhassa pārohe ca baddhasīmāya patiṭṭhitepi eseva nayo. Mūlapatiṭṭhitakālato hi paṭṭhāya ‘‘ito gataṃ, tato āgata’’nti vattuṃ asakkuṇeyyato so bhāgo yathāpaviṭṭhasīmāsaṅkhyameva gacchati, tesaṃ rukkhapārohānaṃ antarā pana ākāsaṭṭhasākhā bhūmiyaṃ sīmāparicchedappamāṇena tadubhayasīmā hotīti keci vadanti. Yasmā panassa sākhāya pāroho paviṭṭhasīmāya pathaviyaṃ mūlehi patiṭṭhahitvāpi yāva sākhaṃ vinā ṭhātuṃ na sakkoti, tāva mūlasīmaṭṭhataṃ na vijahati. Yadā pana vinā ṭhātuṃ sakkoti, tadāpi pārohamattameva paviṭṭhasīmaṭṭhataṃ samupeti. Tasmā sabbopi ākāsaṭṭhasākhābhāgo purimasīmaṭṭhataṃ na vijahati, tato āgatabhāgassa avijahitattāti amhākaṃ khanti. Udakukkhepanadiādīsupi eseva nayo. Tattha ca visabhāgasīmāya evaṃ paviṭṭhe sakalasīmāsodhanaṃ, sabhāgāya paviṭṭhe phusitvā ṭhitamattabhikkhusodhanañca sabbaṃ pubbe vuttanayameva.

140. Pārayatīti ajjhottharati, nadiyā ubhosu tīresu patiṭṭhamānā sīmā nadiajjhottharā nāma hotīti āha ‘‘nadiṃajjhottharamāna’’nti. Antonadiyañhi sīmā na otarati. Nadilakkhaṇe pana asati otarati, sā ca tadā nadipārasīmā na hotīti āha ‘‘nadiyā lakkhaṇaṃ nadinimitte vuttanayamevā’’ti. Assāti bhaveyya. Avassaṃ labbhaneyyā pana dhuvanāvāva hotīti sambandho. ‘‘Na nāvāyā’’ti iminā nāvaṃ vināpi sīmā baddhā subaddhā eva hoti, āpattiparihāratthā nāvāti dasseti.

Rukkhasaṅghāṭamayoti anekarukkhe ekato ghaṭetvā katasetu. Rukkhaṃ chinditvā katoti pāṭhaseso. ‘‘Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā’’ti idaṃ ubhinnaṃ tīrānaṃ ekagāmakhettabhāvaṃ sandhāya vuttaṃ. Pabbatasaṇṭhānāti ekato uggatadīpasikharattā vuttaṃ.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

141. Samūhanitvāti vināsetvā, uddharitvāti attho. Idañca āpattiparihāratthaṃ vuttaṃ.

142. Yāni kānicīti idha nimittānaṃ sīmāya pāḷiyaṃ sarūpato avuttattā vuttaṃ.

Uposathāgārādikathāvaṇṇanā niṭṭhitā.

Avippavāsasīmānujānanakathāvaṇṇanā

143. Aṭṭhārasāti andhakavindavihārampi upādāya vuccati. Nesaṃ sīmāti tesu mahāvihāresu. ‘‘Mana’’nti imassa vivaraṇaṃ īsakanti, īsakaṃ vuḷhoti attho. Imamevatthaṃ dassetuṃ ‘‘appattavuḷhabhāvo ahosī’’ti vuttaṃ. Amanasikarontoti iddhiyā anatikkamassa kāraṇaṃ vuttaṃ.

144. Soti bhikkhunisaṅgho. Dvepīti dve samānasaṃvāsaavippavāsāyo. Avippavāsasīmāti mahāsīmaṃ sandhāya vadati. Tattheva yebhuyyena avippavāsāti.

‘‘Avippavāsaṃ ajānantāpī’’ti idaṃ mahāsīmāya vijjamānāvijjamānattaṃ, tassā bāhiraparicchedañca ajānantānaṃ vasena vuttaṃ. Evaṃ ajānantehipi antosīmāya ṭhatvā kammavācāya katāya sā sīmā samūhatāva hotīti āha ‘‘samūhanituñceva bandhituñca sakkhissantī’’ti. Nirāsaṅkaṭṭhāneti khaṇḍasīmārahitaṭṭhāne. Idañca mahāsīmāya vijjamānāyapi kammakaraṇasukhatthaṃ khaṇḍasīmā icchitāti taṃ cetiyaṅgaṇādibahusannipātaṭṭhāne na bandhatīti vuttaṃ. Tatthāpi sā baddhā subaddhā eva mahāsīmā viya. ‘‘Paṭibandhituṃ pana na sakkhissantevā’’ti idaṃ khaṇḍasīmāya asamūhatattā, tassā avijjamānattassa ajānanato ca mahāsīmābandhanaṃ sandhāya vuttaṃ. Khaṇḍasīmaṃ pana nirāsaṅkaṭṭhāne bandhituṃ sakkhissanteva. Sīmāsambhedaṃ katvāti khaṇḍasīmāya vijjamānapakkhe sīmāya sīmaṃ ajjhottharaṇasambhedaṃ katvā avijjamānapakkhepi sambhedasaṅkāya anivattanena sambhedasaṅkaṃ katvā. Avihāraṃ kareyyunti saṅghakammānārahaṃ kareyyuṃ. Pubbe hi cetiyaṅgaṇādinirāsaṅkaṭṭhāne kammaṃ kātuṃ sakkā, idāni tampi vināsitanti adhippāyo. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Ubhopi na jānantīti ubhinnaṃ padesaniyamaṃ vā tāsaṃ dvinnampi vā aññatarāya vā vijjamānataṃ vā avijjamānataṃ vā na jānanti, sabbattha saṅkā eva hoti. ‘‘Neva samūhanituṃ, na bandhituṃ sakkhissantī’’ti idaṃ nirāsaṅkaṭṭhāne ṭhatvā samūhanituṃ sakkontopi mahāsīmaṃ paṭibandhituṃ na sakkontīti imamatthaṃ sandhāya vuttaṃ. ‘‘Na ca sakkā…pe… kammavācaṃ kātu’’nti idaṃ sīmābandhanakammavācaṃ sandhāya vuttaṃ. Tasmāti yasmā bandhituṃ na sakkā, tasmā na samūhanitabbāti attho.

Keci pana ‘‘īdisesu vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya, mahāsīmāyapi vā vijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya. Na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ. Sīmāya pana antoṭhānaṃ, ‘‘samūhanissāmā’’ti kammavācāya karaṇañcettha aṅgaṃ. Aṭṭhakathāyaṃ ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhanassa vuttattā. Gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ.

Avippavāsasīmānujānanakathāvaṇṇanā niṭṭhitā.

Gāmasīmādikathāvaṇṇanā

147. Pāḷiyaṃ ‘‘asammatāya, bhikkhave, sīmāyā’’tiādinā gāmasīmā eva baddhasīmāya khettaṃ, araññanadiādayo viya sattabbhantaraudakukkhepādīnaṃ. Sā ca gāmasīmā baddhasīmāvirahitaṭṭhāne sayameva samānasaṃvāsā hotīti dasseti. Yā tassa vā gāmassa gāmasīmāti ettha gāmasīmāparicchedassa anto ca bahi ca khettavatthuaraññapabbatādikaṃ sabbaṃ gāmakhettaṃ sandhāya ‘‘gāmassā’’ti vuttaṃ, na antaragharameva. Tasmā tassa sakalassa gāmakhettassa sambandhanīyā gāmasīmāti evamattho veditabbo. Yo hi so antaragharakhettādīsu anekesu bhūmibhāgesu ‘‘gāmo’’ti ekattena lokajanehi paññatto gāmavohāro, sova idha ‘‘gāmasīmā’’tipi vuccatīti adhippāyo, gāmo eva hi gāmasīmā. Imināva nayena upari araññaṃ nadī samuddo jātassaroti evaṃ tesu bhūmippadesesu ekattena lokajanapaññattānameva araññādīnaṃ araññasīmādibhāvo veditabbo. Loke pana gāmasīmādivohāro gāmādīnaṃ mariyādāyameva vattuṃ vaṭṭati, na gāmakhettādīsu sabbattha. Sāsane pana te gāmādayo itaranivattiatthena sayameva attano mariyādāti katvā gāmo eva gāmasīmā, araññameva araññasīmā…pe… samuddo eva samuddasīmāti sīmāvohārena vuttāti veditabbā.

‘‘Nigamassa vā’’ti idaṃ gāmasīmappabhedaṃ sabbaṃ upalakkhaṇavasena dassetuṃ vuttaṃ. Tenāha ‘‘nagarampi gahitamevā’’ti. ‘‘Baliṃ labhantī’’ti idaṃ yebhuyyavasena vuttaṃ, ‘‘ayaṃ gāmo ettako karīsabhāgo’’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadiloṇijātassare gāmasīmāti veditabbo. Tenāha ‘‘paricchinditvā rājā kassaci detī’’ti. Sace pana tattha rājā kañci padesaṃ gāmantarena yojeti, so paviṭṭhagāmasīmataṃ eva bhajati, nadijātassaresu vināsetvā taḷākādibhāvaṃ vā pūretvā khettādibhāvaṃ vā pāpitesupi eseva nayo.

Ye pana gāmā rājacorādibhayapīḷitehi manussehi chaḍḍitā cirampi nimmanussā tiṭṭhanti, samantā pana gāmā santi, tepi pāṭekkaṃ gāmasīmāva. Tesu hi rājāno samantagāmavāsīhi kasāpetvā vā yehi kehici kasitaṭṭhānaṃ likhitvā vā baliṃ gaṇhanti, aññena vā gāmena ekībhāvaṃ vā upanenti. Ye pana gāmā rājūhipi pariccattā gāmakhettānantarikā mahāraññena ekībhūtā, te agāmakāraññasīmataṃ pāpuṇanti, purimā gāmasīmā vinassati. Rājāno pana ekasmiṃ araññādippadese mahantaṃ gāmaṃ katvā anekasahassāni kulāni vāsāpetvā tattha vāsīnaṃ bhogagāmāti samantā bhūtagāme paricchinditvā denti. Purāṇanāmaṃ, pana paricchedañca na vināsenti, tepi paccekaṃ gāmasīmā eva. Ettāvatā purimagāmasīmattaṃ na vijahanti. Sā ca itarā cātiādi ‘‘samānasaṃvāsā ekūposathā’’ti pāḷipadassa adhippāyavivaraṇaṃ. Tattha hi sā ca rājicchāvasena parivattitvā samuppannā abhinavā, itarā ca aparivattā pakatigāmasīmā, yathā baddhasīmāya sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā, sā samānasaṃvāsā ekūposathāti adhippāyo. Sāmaññato ‘‘baddhasīmāsadisā’’ti vutte ticīvarāvippavāsasīmaṃ baddhasīmaṃ eva maññantīti taṃsadisatānivattanamukhena upari sattabbhantarasīmāya taṃsadisatāpi atthīti dassananayassa idheva pasaṅgaṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ.

Viñjhāṭavisadise araññeti yattha ‘‘asukagāmassa idaṃ khetta’’nti gāmavohāro natthi, yattha ca na kasanti na vapanti, tādise araññe. Macchabandhānaṃ agamanapathā nimmanussāvāsā samuddantaradīpakāpi ettheva saṅgayhanti. Yaṃ yañhi agāmakhettabhūtaṃ nadisamuddajātassaravirahitaṃ padesaṃ, taṃ sabbaṃ araññasīmāti veditabbaṃ. Sā ca sattabbhantarasīmaṃ vināva sayameva samānasaṃvāsā baddhasīmāsadisā. Nadiādisīmāsu viya sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Nadisamuddajātassarānaṃ tāva aṭṭhakathāyaṃ ‘‘attano sabhāveneva baddhasīmāsadisā’’tiādinā vuttattā sīmatā siddhā. Araññassa pana sīmatā kathanti? Sattabbhantarasīmānujānanasuttādisāmatthiyato. Yathā hi gāmasīmāya vaggakammaparihāratthaṃ bahū baddhasīmāyo anuññātā, tāsañca dvinnamantarā aññamaññaṃ asambhedatthaṃ sīmantarikā anuññātā, evamidhāraññepi sattabbhantarasīmā. Tāsañca dvinnaṃ antarā sīmantarikāya pāḷiaṭṭhakathāsupi vidhānasāmatthiyato araññassapi sabhāveneva nadiādīnaṃ viya sīmābhāvo tattha vaggakammaparihāratthameva sattabbhantarasīmāya anuññātattāva siddhoti veditabbo. Tattha sīmāyameva hi ṭhitā sīmaṭṭhānaṃ vaggakammaṃ karonti, na asīmāyaṃ ākāse ṭhitā viya ākāsaṭṭhānaṃ. Evameva hi sāmatthiyaṃ gahetvā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā paṭikkhittabaddhasīmānampi nadisamuddajātassarānaṃ attano sabhāveneva sīmābhāvo aṭṭhakathāyaṃ vuttoti gahetabbo.

Athassa ṭhitokāsatoti assa bhikkhussa ṭhitokāsato. Sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva sañjātā sattabbhantarasīmā samānasaṃvāsāti adhippāyo. Yattha pana khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati, kevalāraññasīmāyameva, tattha saṅghena kammaṃ kātabbaṃ. Nadiādīsupi eseva nayo. Vakkhati hi ‘‘sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthī’’tiādi (mahāva. aṭṭha. 147). Iminā eva ca vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabbaṃ.

Keci pana ‘‘samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā’’ti vadanti, taṃ na gahetabbaṃ. Yadi hi abbhantaraparicchedakaraṇappakārena sīmā uppajjeyya, abaddhasīmā ca na siyā bhikkhūnaṃ kiriyāpakārasiddhito. Apica vaḍḍhakīhatthānaṃ, pakatihatthānañca loke anekavidhattā, vinaye īdisaṃ hatthappamāṇanti avuttattā ca yena kenaci minite ca bhagavatā anuññātena nu kho hatthena minitaṃ, na nu khoti sīmāya vipattisaṅkā bhaveyya. Minantehi ca aṇumattampi ūnamadhikaṃ akatvā minituṃ asakkuṇeyyatāya vipatti eva siyā. Parisavasena cāyaṃ vaḍḍhamānā tesaṃ minanena vaḍḍhati vā hāyati vā. Saṅghe ca kammaṃ katvā gate ayaṃ bhikkhūnaṃ payogena samuppannasīmā tesaṃ payogena vigacchati na vigacchati ca. Kathaṃ baddhasīmā viya yāva sāsanantaradhānā na tiṭṭheyya, ṭhitiyā ca purāṇavihāresu viya sakalepi araññe kathaṃ sīmāsambhedasaṅkā na bhaveyya. Tasmā sīmāpekkhāya eva samuppajjati, tabbigamena vigacchatīti gahetabbaṃ. Yathā cettha, evaṃ udakukkhepasīmāyampi nadiādīsupi.

Tatthāpi hi majjhimapuriso na ñāyati. Tathā sabbathāmena khipanaṃ ubhayatthāpi ca yassaṃ disāyaṃ sattabbhantarassa, udakukkhepassa vā okāso na pahoti, tattha kathaṃ minanaṃ, khipanaṃ vā bhaveyya? Gāmakhettādīsu pavisanato akhette sīmā paviṭṭhā nāmāti sīmā vipajjeyya. Apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana na pahoti, tattha attano khettappamāṇeneva jāyanti, na bahi. Yaṃ panettha abbhantaraminanapamāṇassa, vālukādikhipanakammassa ca dassanaṃ, taṃ sañjātasīmānaṃ ṭhitaṭṭhānassa paricchedanatthaṃ kataṃ gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavidhānadassanaṃ viya. Teneva mātikāṭṭhakathāyaṃ ‘‘sīmaṃ vā sammannati udakukkhepaṃ vā paricchindatī’’ti vuttaṃ (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā). Evaṃ katepi tassa paricchedassa yāthāvato ñātuṃ asakkuṇeyyattena puthulato ñatvā anto tiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ, aññaṃ bahi karontehi atidūre nirāsaṅkaṭṭhāne pesetabbaṃ.

Apare pana ‘‘sīmāpekkhāya kiccaṃ natthi, maggagamananahānādiatthehi ekabhikkhusmimpi araññe vā nadiādīsu vā paviṭṭhe taṃ parikkhipitvā sattabbhantaraudakukkhepasīmā sayameva pabhā viya padīpassa samuppajjati, gāmakhettādīsu tasmiṃ otiṇṇamatte vigacchati. Teneva cettha dvinnaṃ saṅghānaṃ visuṃ kammaṃ karontānaṃ sīmādvayassa antarā sīmantarikā aññaṃ sattabbhantaraṃ, udakukkhepañca ṭhapetuṃ anuññātaṃ, sīmāpariyante hi kenaci kammena pesitassa bhikkhuno samantā sañjātasīmā itaresaṃ sīmāya phusitvā sīmāsambhedaṃ kareyya, so mā hotūti, itarathā hatthacaturaṅgulamattāyapettha sīmantarikāya anujānitabbato. Apica sīmantarikāya ṭhitassāpi ubhayattha kammakopavacanatopi cetaṃ sijjhati. Tampi parikkhipitvā sayameva sañjātāya sīmāya ubhinnampi sīmānaṃ, ekāya eva vā saṅkarato. Itarathā tassa kammakopavacanaṃ na yujjeyya. Vuttañhi mātikāṭṭhakathāyaṃ ‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā). Kiñca agāmakāraññe ṭhitassa kammakaraṇicchāvirahitassāpi bhikkhuno sattabbhantaraparicchinne ajjhokāse cīvaravippavāso bhagavatā anuññāto, so ca paricchedo sīmā. Evaṃ apekkhaṃ vinā samuppannā. Tenevettha ‘ayaṃ sīmā ticīvaravippavāsaparihārampi labhatī’ti (mahāva. aṭṭha. 147) vuttaṃ. Tasmā kammakaraṇicchaṃ vināpi vuttanayena samuppatti gahetabbā’’ti vadanti, taṃ na yuttaṃ padīpassa pabhā viya sabbapuggalānampi paccekaṃ sīmāsambhavena saṅghe, gaṇe vā kammaṃ karonte tatraṭṭhānaṃ bhikkhūnaṃ samantā paccekaṃ samuppannānaṃ anekasīmānaṃ aññamaññaṃ saṅkaradosappasaṅgato. Parisavasena cassā vaḍḍhi, hāni ca sambhavati. Pacchā āgatānaṃ abhinavasīmantaruppatti eva, gatānaṃ samantā ṭhitasīmāpi vināso ca bhaveyya.

Pāḷiyaṃ pana ‘‘samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā’’tiādinā (mahāva. 147) ekā eva sattabbhantarā, udakukkhepā ca anuññātā, na cesā sīmā sabhāvena, kāraṇasāmatthiyena vā pabhā viya padīpassa uppajjati. Kintu bhagavato anujānaneneva, bhagavā ca imāyo anujānanto bhikkhūnaṃ vaggakammaparihārena kammakaraṇasukhatthameva anuññāsīti kathaṃ nahānādikiccena paviṭṭhānampi samantā tāsaṃ sīmānaṃ samuppatti payojanābhāvā? Payojane ca ekaṃ eva payojananti kathaṃ paccekaṃ bhikkhugaṇanāya anekasīmāsamuppatti? ‘‘Ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ pana dvinnaṃ sīmānaṃ antarā tattakaparicchedeneva sīmantarikaṭṭhapanavacanaṃ, tattha ṭhitānaṃ kammakopavacanañca, tampi imāsaṃ sīmānaṃ paricchedassa dubbodhatāya sīmāya sambhedasaṅkaṃ, kammakopasaṅkañca dūrato pariharituṃ vuttaṃ.

Yo ca cīvarāvippavāsatthaṃ bhagavatā abbhokāse dassito sattabbhantaraparicchedo, so sīmā eva na hoti, khettataḷākādiparicchedo viya ayamettha eko paricchedova. Tattha ca bahūsu bhikkhūsu ekato ṭhitesu tesaṃ visuṃ visuṃ attano ṭhitaṭṭhānato paṭṭhāya samantā sattabbhantaraparicchedabbhantare eva cīvaraṃ ṭhapetabbaṃ. Na parisapariyantato paṭṭhāya. Parisapariyantato paṭṭhāya hi abbhantare gayhamāne abbhantarapariyosāne ṭhapitacīvaraṃ majjhe ṭhitassa abbhantarato bahi hotīti taṃ aruṇuggamane nissaggiyaṃ siyā. Sīmā pana parisapariyantatova gahetabbā. Cīvaravippavāsaparihāropettha abbhokāsaparicchedassa vijjamānattā vutto, na pana yāva sīmāparicchedaṃ labbhamānattā mahāsīmāya avippavāsasīmāvohāro viya. Mahāsīmāyampi hi gāmagāmūpacāresu cīvaraṃ nissaggiyaṃ hoti. Idhāpi majjhe ṭhitassa sīmāpariyante nissaggiyaṃ hoti. Tasmā yathāvuttasīmāpekkhavasenevetāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabbāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo.

Idha pana ‘‘araññe samantā sattabbhantarā’’ti evaṃ pāḷiyaṃ viñjhāṭavisadise araññe samantā sattabbhantarāti aṭṭhakathāyañca rukkhādinirantarepi araññe sattabbhantarasīmāya vihitattā attano nissayabhūtāya araññasīmāya saha etassā rukkhādisambandhe dosābhāvo pageva agāmake rukkheti nissitepi padese cīvaravippavāsassa rukkhaparihāraṃ vināva abbhokāsaparihārova anumatoti siddhoti veditabbo.

Upacāratthāyāti sīmantarikatthāya sattabbhantarato adhikaṃ vaṭṭati. Ūnakaṃ pana na vaṭṭati eva sattabbhantaraparicchedassa dubbijānattā. Tasmā saṅghaṃ vinā ekenāpi bhikkhunā bahi tiṭṭhantena aññaṃ sattabbhantaraṃ atikkamitvā atidūre eva ṭhātabbaṃ, itarathā kammakopasaṅkato. Udakukkhepepi eseva nayo. Teneva vakkhati ‘‘ūnakaṃ pana na vaṭṭatī’’ti (mahāva. aṭṭha. 147). Idañcettha sīmantarikavidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikānujānanasuttānulomato siddhanti daṭṭhabbaṃ. Kiñcāpi hi bhagavatā nidānavasena ekagāmasīmānissitānaṃ, ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedajjhottharaṇadosaparihārāya sīmantarikā anuññātā, tathāpi tadanulomato ekaaraññasīmānadiādisīmañca nissitānaṃ ekasabhāgānaṃ dvinnaṃ sattabbhantarasīmānampi udakukkhepasīmānampi aññamaññaṃ sambhedajjhottharaṇaṃ, sīmantarikaṃ vinā abyavadhānena ṭhānañca bhagavatā anabhimatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikavidhānamakaṃsu. Visabhāgasīmānampi hi ekasīmānissitattaṃ, ekasabhāgattañcāti dvīhaṅgehi samannāgate sati ekaṃ sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabbaṃ. Sīmantarikavidhānasāmatthiyeneva cetāsaṃ rukkhādisambandhopi baddhasīmānaṃ viya aññamaññaṃ na vaṭṭatīti ayampi nayato dassito evāti gahetabbaṃ.

‘‘Sabhāvenevā’’ti iminā gāmasīmā viya abaddhasīmāti dasseti. Sabbamettha saṅghakammaṃ kātuṃ vaṭṭatīti samānasaṃvāsā ekūposathāti dasseti. Yena kenacīti antamaso sūkarādinā sattena. Mahoghena pana unnataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto jātassarova. Etthāpi khuddake udakukkhepakiccaṃ natthi, samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabbaṃ sodhetuṃ dukkarattā.

Puna tatthāti lokavohārasiddhāsu etāsu nadiādīsu tīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ yaṃ majjhimassa purisassātiādīsu udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo, udakassa patanokāso, tasmā udakukkhepā. Ayañhettha padasambandhavasena attho – parisapariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakapatanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṭṭhānaṃ, ayaṃ tattha nadiādīsu aparā samānasaṃvāsā udakukkhepasīmāti.

Tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto. Na kevalañca tasseva anto, tato bahipi, ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatīti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotīti. Teneva mātikāṭṭhakathāyaṃ ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ panettha sāratthadīpaniyaṃ ‘‘tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetī’’ti (sārattha. ṭī. mahāvagga 3.147) vatvā mātikāṭṭhakathāvacanampi paṭikkhipitvā ‘‘neva pāḷiyaṃ na aṭṭhakathāyaṃ upalabbhatī’’tiādi bahu papañcitaṃ, taṃ na sundaraṃ idha aṭṭhakathāvacanena mātikāṭṭhakathāvacanassa nayato saṃsandanato saṅghaṭanato. Tathā hi dvinnaṃ udakukkhepaparicchedānamantarā vidatthicaturaṅgulamattampi sīmantarikaṃ aṭṭhapetvā ‘‘añño udakukkhepo sīmantarikāya ṭhapetabbo, tato adhikaṃ vaṭṭati eva, ūnakaṃ pana na vaṭṭatī’’ti evaṃ idheva vuttena iminā aṭṭhakathāvacanena sīmantarikopacārena udakukkhepato ūnake ṭhapite sīmāya sīmāsambhedato kammakopopi vutto eva. Yadaggena ca evaṃ vutto, tadaggena tattha ekabhikkhuno pavesepi sati tassa sīmaṭṭhabhāvato kammakopo vutto eva hoti. Aṭṭhakathāyaṃ ‘‘ūnakaṃ pana na vaṭṭatī’’ti kathanañcetaṃ udakukkhepaparicchedassa dubbijānantenapi sīmāsambhedasaṅkaāparihāratthaṃ vuttaṃ. Sattabbhantarasīmānamantarā tattakaparicchedeneva sīmantarikavidhānavacanatopi etāsaṃ dubbijānaparicchedatā, tattha ca ṭhitānaṃ kammakopasaṅkā sijjhati. Kammakopasaṅkaṭṭhānampi ācariyā dūrato parihāratthaṃ kammakopaṭṭhānanti vatvāva ṭhapesunti gahetabbaṃ.

Tanti sīmaṃ. ‘‘Sīghameva atikkāmetī’’ti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālukādīhi sīmāparicchindanaṃ, itarathā bahi parivattā nu kho, no vāti kammakopasaṅkā bhaveyyāti. Aññissā anussāvanāti kevalāya nadisīmāya anussāvanā. Antonadiyaṃ jātarukkhe vāti udakukkhepaparicchedassa bahi ṭhite rukkhepi vā. Bahinaditīrameva hi visabhāgasīmattā abandhitabbaṭṭhānaṃ, na antonadī nissayattena sabhāgattā. Teneva ‘‘bahinaditīre vihārasīmāya vā’’tiādinā tīrameva abandhitabbaṭṭhānattena dassitaṃ, na pana nadī. ‘‘Rukkhepi ṭhitehī’’ti idaṃ antoudakukkhepaṭṭhaṃ sandhāya vuttaṃ. Na hi bahiudakukkhepe bhikkhūnaṃ ṭhātuṃ vaṭṭati.

Rukkhassāti tasseva antoudakukkhepaṭṭhassa rukkhassa. Sīmaṃ vā sodhetvāti yathāvuttaṃ vihāre baddhasīmaṃ, gāmasīmañca tattha ṭhitabhikkhūnaṃ hatthapāsānayanabahisīmākaraṇavaseneva sodhetvā. Yathā ca udakukkhepasīmāyaṃ kammaṃ karontehi, evaṃ baddhasīmāyaṃ, gāmasīmāyaṃ vā kammaṃ karontehipi udakukkhepasīmaṭṭhe sodhetvāva kātabbaṃ. Eteneva sattabbhantaraaraññasīmāhipi udakukkhepasīmāya, imāya ca saddhiṃ tāsaṃ rukkhādisambandhadosopi nayato dassitova hoti. Imināva nayena sattabbhantarasīmāya baddhasīmāgāmasīmāhipi saddhiṃ, etāsañca sattabbhantarasīmāya saddhiṃ sambandhadoso ñātabbo. Aṭṭhakathāyaṃ panetaṃ sabbaṃ vuttanayato sakkā ñātunti aññamaññasamāsannānamevettha dassitaṃ.

Tatridaṃ suttānulomato nayaggahaṇamukhaṃ – yathā hi baddhasīmāyaṃ sammatā vipattisīmā hotīti tāsaṃ aññamaññaṃ rukkhādisambandho na vaṭṭati, evaṃ nadiādīsu sammatāpi baddhasīmā vipattisīmāva hotīti tāhipi saddhiṃ tassā rukkhādisambandho na vaṭṭatīti sijjhati. Iminā nayena sattabbhantarasīmāya gāmanadiādīhi saddhiṃ, udakukkhepasīmāya ca araññādīhi saddhiṃ rukkhādisambandhassa na vaṭṭanakabhāvo ñātabbo, evametā bhagavatā anuññātā baddhasīmā sattabbhantaraudakukkhepasīmā aññamaññañceva attano nissayavirahitāhi itarītarāsaṃ nissayasīmāhi ca rukkhādisambandhe sati sambhedadosamāpajjatīti suttānulomanayo ñātabbova.

Attano attano pana nissayabhūtagāmādīhi saddhiṃ baddhasīmādīnaṃ tissannaṃ uppattikāle bhagavatā anuññātassa sambhedajjhottharaṇassa anulomato rukkhādisambandhopi anuññātova hotīti daṭṭhabbaṃ. Yadi evaṃ udakukkhepabaddhasīmādīnaṃ antarā kasmā sīmantarikā na vihitāti? Nissayabhedasabhāvabhedehi sayameva bhinnattā. Ekanissayaekasabhāvānameva hi sīmantarikāya vināsaṃ karotīti vuttovāyamattho. Eteneva nadinimittaṃ katvā baddhāya sīmāya saṅghe kammaṃ karonte nadiyampi yāva gāmakhettaṃ āhacca ṭhitāya udakukkhepasīmāya aññesaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ hoti. Yā panetā lokavohārasiddhā gāmāraññanadisamuddajātassarasīmā pañca, tā aññamaññarukkhādisambandhepi sambhedadosaṃ nāpajjati, tathā lokavohārābhāvato. Na hi gāmādayo gāmantarādīhi, nadiādīhi ca rukkhādisambandhamattena sambhinnāti loke voharanti. Lokavohārasiddhānañca lokavohāratova sambhedo vā asambhedo vā gahetabbo, nāññato. Teneva aṭṭhakathāyaṃ tāsaṃ aññamaññaṃ katthacipi sambhedanayo na dassito, sāsanavohārasiddhoyeva dassitoti.

Ettha pana baddhasīmāya tāva ‘‘heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmāgatā hotī’’tiādinā (mahāva. aṭṭha. 138) adhobhāgaparicchedo aṭṭhakathāyaṃ sabbathā dassito. Gāmasīmādīnaṃ pana na dassito. Kathamayaṃ jānitabboti? Keci tāvettha ‘‘gāmasīmādayopi baddhasīmā viya pathavīsandhārakaṃ udakaṃ āhacca tiṭṭhatī’’ti vadanti.

Keci pana taṃ paṭikkhipitvā ‘‘nadisamuddajātassarasīmā, tāva tannissitaudakukkhepasīmā ca pathaviyā uparitale, heṭṭhā ca udakajjhottharaṇappadese eva tiṭṭhanti, na tato heṭṭhā udakassa ajjhottharaṇābhāvā. Sace pana udakoghādinā yojanappamāṇampi ninnaṭṭhānaṃ hoti, nadisīmādayova honti, na tato heṭṭhā. Tasmā nadiādīnaṃ heṭṭhā bahitīramukhena umaṅgena, iddhiyā vā paviṭṭho bhikkhu nadiyaṃ ṭhitānaṃ kammaṃ na kopeti. So pana āsannagāme bhikkhūnaṃ kammaṃ kopeti. Sace pana so ubhinnaṃ tīragāmānaṃ majjhe nisinno hoti, ubhayagāmaṭṭhānaṃ kammaṃ kopeti. Sace pana tīraṃ gāmakhettaṃ na hoti, agāmakāraññameva. Tattha pana tīradvayepi sattabbhantarasīmaṃ vinā kevalāya khuddakāraññasīmāya kammaṃ karontānaṃ kammaṃ kopeti. Sace sattabbhantarasīmāyaṃ karonti, tadā yadi tesaṃ sattabbhantarasīmāya paricchedo etassa nisinnokāsassa parato ekaṃ sattabbhantaraṃ atikkamitvā ṭhito na kammakopo. No ce, kammakopo. Gāmasīmāyaṃ pana antoumaṅge vā bile vā yattha pavisituṃ sakkā, yattha vā suvaṇṇamaṇiādiṃ khaṇitvā gaṇhanti, gahetuṃ sakkāti vā sambhāvanā hoti, tattakaṃ heṭṭhāpi gāmasīmā, tattha iddhiyā anto nisinnopi kammaṃ kopeti. Yattha pana pakatimanussānaṃ pavesasambhāvanāpi natthi, taṃ sabbaṃ yāva pathavisandhārakaudakā araññasīmāva, na gāmasīmā. Araññasīmāyampi eseva nayo. Tatthapi hi yattake padese pavesasambhāvanā, tattakameva uparitale araññasīmā pavattati. Tato pana heṭṭhā na araññasīmā, tattha uparitalena saha ekāraññavohārābhāvato. Na hi tattha paviṭṭhaṃ araññaṃ paviṭṭho ti voharanti. Tasmā tatraṭṭho upari araññaṭṭhānaṃ kammaṃ na kopeti umaṅganadiyaṃ ṭhito viya uparinadiyaṃ ṭhitānaṃ. Ekasmiñhi cakkavāḷe gāmanadisamuddajātassare muñcitvā tadavasesaṃ amanussāvāsaṃ devabrahmalokaṃ upādāya sabbaṃ araññameva. ‘Gāmā vā araññā vā’ti vuttattā hi nadisamuddajātassarādipi araññameva. Idha pana nadiādīnaṃ visuṃ sīmābhāvena gahitattā tadavasesameva araññaṃ gahetabbaṃ. Tattha ca yattake padese ekaṃ ‘arañña’nti voharanti, ayamekāraññasīmā. Indapurañhi sabbaṃ ekāraññasīmā. Tathā asurayakkhapurādi. Ākāsaṭṭhadevabrahmavimānāni pana samantā ākāsaparicchinnāni paccekaṃ araññasīmā samuddamajjhe pabbatadīpakā viya. Tattha sabbattha sattabbhantarasīmāyaṃ, araññasīmāyameva vāti kammaṃ kātabbaṃ. Tasmā idhāpi upariaraññatalena saddhiṃ heṭṭhāpathaviyā araññavohārābhāvā visuṃ araññasīmāti gahetabbaṃ. Tenevettha gāmanadiādisīmākathāya aṭṭhakathāyaṃ ‘iddhimā bhikkhu heṭṭhāpathavitale ṭhito kammaṃ kopetī’ti (mahāva. aṭṭha. 138) baddhasīmāyaṃ dassitanayo na dassito’’ti vadanti.

Idañcetāsaṃ gāmasīmādīnaṃ heṭṭhāpamāṇadassanaṃ suttādivirodhābhāvā yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ. Evaṃ gahaṇe ca gāmasīmāyaṃ sammatā baddhasīmā upari gāmasīmaṃ, heṭṭhā udakapariyantaṃ araññasīmañca avattharatīti tassā araññasīmāpi khettanti sijjhati. Bhagavatā ca ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. aṭṭha. 147) nadisamuddajātassarā baddhasīmāya akhettabhāvena vuttā, na pana araññaṃ. Tasmā araññampi baddhasīmāya khettamevāti gahetabbaṃ. Yadi evaṃ kasmā tattha sā na bajjhatīti? Payojanābhāvā. Sīmāpekkhānantarameva sattabbhantarasīmāya sambhavato. Tassā ca upari sammatāya baddhasīmāya sambhedajjhottharaṇānulomato vipattisīmā eva siyā. Gāmakhette pana ṭhatvā agāmakāraññekadesampi antokaritvā sammatā kiñcāpi susammatā, agāmakāraññe bhagavatā vihitāya sattabbhantarasīmāyapi anivattito. Tattha pana kammaṃ kātuṃ paviṭṭhānampi tato bahi kevalāraññe karontānampi antarā tīṇi sattabbhantarāni ṭhapetabbāni, aññathā vipatti eva siyāti sabbathā niratthakameva agāmakāraññe baddhasīmākaraṇanti veditabbaṃ.

Antonadiyaṃ paviṭṭhasākhāyāti nadiyā pathavitalaṃ āhacca ṭhitāya sākhāyapi, pageva anāhacca ṭhitāya. Pārohepi eseva nayo. Etena sabhāgaṃ nadisīmaṃ phusitvā ṭhitenapi visabhāgasīmāsambandhasākhādinā udakukkhepasīmāya sambandho na vaṭṭatīti dasseti. Eteneva mahāsīmaṃ, gāmasīmañca phusitvā ṭhitena sākhādinā māḷakasīmāya sambandho na vaṭṭatīti ñāpitoti daṭṭhabbo.

Antonadiyaṃyevāti setupādānaṃ tīraṭṭhataṃ nivatteti. Tena udakukkhepaparicchedato bahi nadiyaṃ patiṭṭhitattepi sambhedābhāvaṃ dasseti. Tenāha ‘‘bahitīre patiṭṭhitā’’tiādi. Yadi hi udakukkhepato bahi antonadiyampi patiṭṭhitatte sambhedo bhaveyya, tampi paṭikkhipitabbaṃ bhaveyya kammakopassa samānattā, na ca paṭikkhittaṃ. Tasmā sabbattha attano nissayasīmāya sambhedadoso natthevāti gahetabbaṃ.

Āvaraṇena vāti dāruādiṃ nikhaṇitvā udakanivāraṇena. Koṭṭakabandhanena vāti mattikādīhi pūretvā katasetubandhena. Ubhayenāpi āvaraṇameva dasseti. ‘‘Nadiṃ vināsetvā’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti atirittodakaṃ. ‘‘Nadiṃ ottharitvā sandanaṭṭhānato’’ti iminā taḷākanadīnaṃ antarā pavattanaṭṭhāne na vaṭṭatīti dasseti. Uppatitvāti tīrādibhindanavasena vipulā hutvā. Vihārasīmanti baddhasīmaṃ.

Agamanapatheti tadaheva gantvā nivattituṃ asakkuṇeyye. Araññasīmāsaṅkhyameva gacchatīti lokavohārasiddhaṃ agāmakāraññasīmaṃ sandhāya vadati. Tatthāti pakatiyā macchabandhānaṃ gamanapathesu dīpakesu.

Taṃ ṭhānanti āvāṭādīnaṃ kataṭṭhānameva, na akatanti attho. Loṇīti samuddodakassa uppattiveganinno mātikākārena pavattanako.

148. Sambhindantīti yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattakato paṭṭhāya yāva kesaggamattampi antosīmāya karonto sambhindati. Catunnaṃ bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi anto karonto ajjhottharantīti veditabbaṃ. Saṃsaṭṭhaviṭapāti aññamaññaṃ sibbitvā ṭhitamahāsākhamūlā, etena aññamaññassa accāsannataṃ dīpeti. Sākhāya sākhaṃ phusantā hi dūraṭṭhāpi siyyuṃ, tato ekaṃsato sambhedalakkhaṇaṃ dassitaṃ na siyāti taṃ dassetuṃ viṭapaggahaṇaṃ kataṃ. Evañhi bhikkhūnaṃ nisīdituṃ appahonakaṭṭhānaṃ attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihāraṃ karonto sīmāya sīmaṃ sambhindati nāma, na tato paranti dassitameva hoti. Baddhā hotīti porāṇakavihārasīmaṃ sandhāya vuttaṃ. Ambanti aparena samayena purāṇavihāraparikkhepādīnaṃ vinaṭṭhattā ajānantānaṃ taṃ purāṇasīmāya nimittabhūtaṃ ambaṃ. Attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihārasīmaṭṭhaṃ jambuṃ kittetvā ambajambūnaṃ antare yaṃ ṭhānaṃ, taṃ attano sīmāya pavesetvā bandhantīti attho. Ettha ca purāṇasīmāya nimittabhūtassa gāmaṭṭhassa ambarukkhassa antosīmaṭṭhāya jambuyā saha saṃsaṭṭhaviṭapattepi sīmāya bandhanakāle vipatti vā pacchā gāmasīmāya saha sambhedo vā kammavipatti vā na hotīti mukhatova vuttanti veditabbaṃ.

Padesanti saṅghassa nisīdanappahonakappadesaṃ. ‘‘Sīmantarikaṃ ṭhapetvā’’tiādinā sambhedajjhottharaṇaṃ akatvā baddhasīmāhi aññamaññaṃ phusāpetvā abyavadhānena baddhāpi sīmā asīmā evāti dasseti. Tasmā ekadvaṅgulamattāpi sīmantarikā vaṭṭati eva. Sā pana dubbodhāti aṭṭhakathāsu caturaṅgulādikā vuttāti daṭṭhabbaṃ. Dvinnaṃ sīmānanti dvinnaṃ baddhasīmānaṃ. Nimittaṃ hotīti nimittassa sīmato bāhirattā bandhanakāle tāva sambhedadoso natthīti adhippāyo. Na kevalañca nimittakattā eva saṅkaraṃ karoti, atha kho sīmantarikāya ṭhito aññopi rukkho karoti eva. Tasmā appamattikāya sīmantarikāya vaḍḍhanakā rukkhādayo na vaṭṭanti eva. Ettha ca upari dissamānakhandhasākhādipavese eva saṅkaradosassa sabbattha dassitattā adissamānānaṃ mūlānaṃ pavesepi bhūmigatikattā doso natthīti sijjhati. Sace pana mūlānipi dissamānāneva pavisanti, saṅkarova. Pabbatapāsāṇā pana dissamānāpi bhūmigatikā eva. Yadi pana bandhanakāle eva eko thūlarukkho ubhayampi sīmaṃ āhacca tiṭṭhati, pacchā baddhā asīmā hotīti daṭṭhabbaṃ.

Sīmāsaṅkaranti sīmāsambhedaṃ. Yaṃ pana sāratthadīpaniyaṃ vuttaṃ ‘‘sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vutta’’nti (sārattha. ṭī. mahāvagga 3.148), taṃ na yuttaṃ gāmasīmāyapi saha saṅkaraṃ karotīti vattabbato. Tatthāpi hi nimitte vaḍḍhite gāmasīmābaddhasīmānaṃ gataṭṭhānaṃ dubbiññeyyameva hoti, tattha pana avatvā dvinnaṃ baddhasīmānameva saṅkarassa vuttattā yathāvuttasambaddhadosova saṅkara-saddena vuttoti gahetabbaṃ. Pāḷiyaṃ pana nidānavasena ‘‘yesaṃ, bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammika’’ntiādinā (mahāva. 148) pacchā sammatāya asīmatte vuttepi dvīsu gāmasīmāsu ṭhatvā dvīhi saṅghehi sambhedaṃ vā ajjhottharaṇaṃ vā katvā sīmantarikaṃ aṭṭhapetvā vā rukkhapārohādisambandhaṃ aviyojetvā vā ekasmiṃ khaṇe kammavācāniṭṭhāpanavasena ekato sammatānaṃ dvinnaṃ sīmānampi asīmatā pakāsitāti veditabbaṃ.

Gāmasīmādikathāvaṇṇanā niṭṭhitā.

Uposathabhedādikathāvaṇṇanā

149. Adhammena vagganti ettha ekasīmāya catūsu bhikkhūsu vijjamānesu pātimokkhuddesova anuññāto, tīsu, dvīsu ca pārisuddhiuposathova. Idha pana tathā akatattā ‘‘adhammenā’’ti vuttaṃ. Yasmā pana chandapārisuddhi saṅghe eva āgacchati, na gaṇe, na puggale, tasmā ‘‘vagga’’nti vuttanti.

Sace pana dve saṅghā ekasīmāya aññamaññaṃ chandaṃ āharitvā ekasmiṃ khaṇe visuṃ saṅghakammaṃ karonti, ettha kathanti? Keci panetaṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ vaggakammattā. Kammaṃ karontānañhi chandapārisuddhi aññattha na gacchati tathā vacanābhāvā, visuṃ visuṃ kammakaraṇatthameva sīmāya anuññātattā cāti gahetabbaṃ. Vihārasīmāyaṃ pana saṅghe vijjamānepi kenaci paccayena khandhasīmāyaṃ tīsu, dvīsu vā pārisuddhiuposathaṃ karontesu kammaṃ dhammena samaggameva bhinnasīmaṭṭhattāti daṭṭhabbaṃ.

Uposathabhedādikathāvaṇṇanā niṭṭhitā.

Pātimokkhuddesakathāvaṇṇanā

150. Evametaṃ dhārayāmīti. Sutā kho panāyasmantehīti ettha ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’tiādinā vattabbaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) evameva vuttaṃ. Sutenāti sutapadena.

Savarabhayanti vanacarakabhayaṃ. Tenāha ‘‘aṭavimanussabhaya’’nti. Nidānuddese aniṭṭhite pātimokkhaṃ niddiṭṭhaṃ nāma na hotīti āha ‘‘dutiyādīsu uddesesū’’tiādi. Tīhipi vidhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya vā bhaṇāpetukāmatāya vā suttassa osāraṇaṃ osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Kevalaṃ pāṭhasseva sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti sayameva pāṭhaṃ vatvā pacchā atthaṃ kathentena.

Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.

Adhammakammapaṭikkosanādikathāvaṇṇanā

155. Navavidhanti saṅghagaṇapuggalesu tayo, suttuddesapārisuddhiadhiṭṭhānavasena tayo, cātuddasīpannarasīsāmaggīvasena tayoti navavidhaṃ. Catubbidhanti adhammenavaggādi catubbidhaṃ. Duvidhanti bhikkhubhikkhunipātimokkhavasena duvidhaṃ pātimokkhaṃ. Navavidhanti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti navavidhaṃ pātimokkhuddesaṃ.

Adhammakammapaṭikkosanādikathāvaṇṇanā niṭṭhitā.

Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā

156. Katimīti tithi-saddāpekkhaṃ itthiliṅgaṃ daṭṭhabbaṃ.

163. Utuvasseyevāti hemantagimhesuyeva.

164. Viññāpetīti ettha manasā cintetvā kāyavikārakaraṇameva viññāpananti daṭṭhabbaṃ. Pāḷiyaṃ aññassa dātabbā pārisuddhīti pārisuddhidāyakena puna aññassa bhikkhuno santike dātabbā. ‘‘Bhūtaṃyeva vā sāmaṇerabhāvaṃ ārocetī’’ti vuttattā ūnavīsativassakāle upasampannassa, antimavatthuajjhāpannasikkhāpaccakkhātādīnaṃ vā yāva bhikkhupaṭiññā vattati, tāva tehi āhaṭāpi chandapārisuddhi āgacchati. Yadā pana te attano sāmaṇerādibhāvaṃ paṭijānanti, tato paṭṭhāyeva nāgacchatīti dassitanti daṭṭhabbaṃ. Pāḷiyampi hi ‘‘dinnāya pārisuddhiyā saṅghappatto vibbhamati…pe… paṇḍako paṭijānāti. Tiracchānagato paṭijānāti. Ubhatobyañjanako paṭijānāti, āhaṭā hoti pārisuddhī’’ti vuttattā paṇḍakādīnampi bhikkhupaṭiññāya vattamānakālesu chandapārisuddhiyā āgamanaṃ siddhameva. Tenāha ‘‘esa nayo sabbatthā’’ti. Ummattakakhittacittavedanāṭṭānaṃ pana pakatattā antarāmagge ummattakādibhāve paṭiññātepi tesaṃ saṅghappattamatteneva chandādi āgacchatīti daṭṭhabbaṃ.

‘‘Bhikkhūnaṃ hatthapāsa’’nti iminā gaṇapuggalesu chandapārisuddhiyā anāgamanaṃ dasseti. ‘‘Saṅghappatto’’ti hi pāḷiyaṃ vuttaṃ. Biḷālasaṅkhalikapārisuddhīti biḷālagīvāya bandhanasaṅkhalikasadisā pārisuddhi nāma, yathā saṅkhalikā biḷāle āgacchante eva āgacchati, na anāgacchante tappaṭibaddhattā, evamayaṃ pārisuddhipīti attho. Atha vā yathā saṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃ pāpuṇāti, na tatiyavalayaṃ, evamayampīti adhippāyo. Upalakkhaṇamattañcettha biḷāla-ggahaṇaṃ daṭṭhabbaṃ.

Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā niṭṭhitā.

Chandadānakathādivaṇṇanā

165. Pāḷiyaṃ ‘‘santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘karaṇīya’’nti vuttaṃ.

167. ‘‘Tassa sammutidānakiccaṃ natthī’’ti idaṃ pāḷiyaṃ ekadā sarantasseva sammutidānassa vuttattā ekadā asarantassa sammutiabhāvepi tassa anāgamanaṃ vaggakammāya na hotīti vuttaṃ. Keci pana ‘‘sopi hatthapāseva ānetabbo’’ti vadanti, taṃ na gahetabbaṃ.

168. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇaṃ. Saṅghasannipāte kātabbaṃ pubbakiccanti daṭṭhabbaṃ. Pāḷiyaṃ no ce adhiṭṭhaheyya, āpatti dukkaṭassāti ettha asañcicca asatiyā anāpatti. Yathā cettha, evaṃ uparipi. Yattha pana acittakāpatti atthi, tattha vakkhāma.

169. ‘‘Paññattaṃ hotī’’ti iminā ‘‘na sāpattikena uposatho kātabbo’’ti visuṃ paṭikkhepābhāvepi yathāvuttasuttasāmatthiyato paññattamevāti dasseti. Iminā eva nayena –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (cūḷava. 386; a. ni. 8.20; udā. 45) –

Ādisuttanayato ca alajjīhipi saddhiṃ uposathakaraṇampi paṭikkhittameva alajjiniggahatthattā sabbasikkhāpadānanti daṭṭhabbaṃ. ‘‘Pārisuddhidānapaññāpanenā’’ti iminā sāpattikena pārisuddhipi na dātabbāti dīpitaṃ hoti. Ubhopi dukkaṭanti ettha sabhāgāpattibhāvaṃ ajānitvā kevalaṃ āpattināmeneva desentassa paṭiggaṇhantassa acittakameva dukkaṭaṃ hotīti vadanti. Yathā saṅgho sabhāgāpattiṃ āpanno ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tayopi ‘‘suṇantu me, āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā’’tiādinā vuttanayānusāreneva gaṇañattiṃ ṭhapetvā dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekena pana sāpattikena dūraṃ gantvāpi paṭikātumeva vaṭṭati, asampāpuṇantena ‘‘bhikkhuṃ labhitvā paṭikarissāmī’’ti uposatho kātabbo, paṭikaritvā ca puna uposatho kattabbo.

Chandadānakathādivaṇṇanā niṭṭhitā.

Anāpattipannarasakādikathāvaṇṇanā

172. Kenaci 63 karaṇīyena gantvāti sīmāparicchedato bahibhūtaṃ gāmaṃ vā araññaṃ vā gantvāti attho. Eteneva uposathañattiyā ṭhapanakāle samaggā eva te ñattiṃ ṭhapesunti siddhaṃ. Teneva pāḷiyaṃ ‘‘uddiṭṭhaṃ suuddiṭṭha’’nti sabbapannarasakesupi vuttaṃ. Vaggā samaggasaññinotiādi pana ñattiyā niṭṭhitāya ‘‘kiṃ saṅghassa pubbakicca’’ntiādīnaṃ (mahāva. 134) vacanakkhaṇe bahigatānaṃ bhikkhūnaṃ sīmāya paviṭṭhattā bhikkhū tasmiṃ khaṇe vaggā hontīti vuttaṃ. Tenāha ‘‘tesaṃ sīmaṃ okkantattā vaggā’’tiādi, etena pārājikuddesādikkhaṇepi vaggasaññīnaṃ uddisantānaṃ āpatti eva, ñattiyā pana pubbe niṭṭhitattā kammakopo natthīti dassitameva hoti. Evaṃ uparipi sabbavāresu adhippāyo veditabbo.

Ettha ca pāḷiyaṃ ‘‘sabbāya vuṭṭhitāya…pe… tesaṃ santike pārisuddhi ārocetabbā’’ti (mahāva. 174) vuttattā bahisīmāgatāya parisāya tesu yassa kassaci santike anadhiṭṭhitehi pārisuddhiṃ ārocetuṃ vaṭṭatīti vadanti.

Anāpattipannarasakādikathāvaṇṇanā niṭṭhitā.

Liṅgādidassanakathādivaṇṇanā

179. Aññātakaṃ nāma adiṭṭhapubbanti āha ‘‘aññesaṃ santaka’’nti. Aññesanti attanā adiṭṭhapubbānaṃ. Nānāsaṃvāsakabhāvanti laddhinānāsaṃvāsakabhāvaṃ.

180. Pāḷiyaṃ abhivitaranti samānasaṃvāsakābhāvaṃ nicchinanti.

181. Uposathakārakāti saṅghuposathakārakā. Teneva ‘‘aññatra saṅghenā’’ti vuttaṃ. Saṅghuposathaṭṭhānato hi gacchantena attacatuttheneva gantabbaṃ, tiṇṇaṃ bhikkhūnaṃ nisinnaṭṭhānato pana gacchantena ekena bhikkhunāpi saha gantumpi vaṭṭati. Pāḷiyaṃ ‘‘abhikkhuko āvāso’’ti idaṃ nidassanamattaṃ, saṅghuposathaṭṭhānato gaṇapuggalehi sabhikkhukopi āvāso na gantabbo ‘‘aññatra saṅghenā’’ti vuttattāti vadanti. Uposathaṃ karontīti saṅghuposathaṃ vā gaṇuposathaṃ vā. ‘‘Tassa santika’’nti idaṃ gaṇuposathaṭṭhānato gacchantaṃ sandhāya vuttaṃ, aññathā ‘‘sabbantimena paricchedena attacatutthena vā’’ti vacanena virujjhanato. Āraññakenāti ekacārinā. Uposathantarāyoti attano uposathantarāyo.

183. Pāḷiyaṃ bhikkhuniyā nisinnaparisāyātiādīsu bhikkhuniyātiādi karaṇatthe sāmivacanaṃ.

Liṅgādidassanakathādivaṇṇanā niṭṭhitā.

Uposathakkhandhakavaṇṇanānayo niṭṭhito.

3. Vassūpanāyikakkhandhako

Vassūpanāyikaanujānanakathādivaṇṇanā

184. Vassūpanāyikakkhandhake aparasmiṃ divaseti dutiye pāṭipadadivase.

185. Aññattha aruṇaṃ uṭṭhāpanena vāti sāpekkhassa akaraṇīyena gantvā aññattha aruṇaṃ uṭṭhāpanena vā. Parihānīti guṇaparihāni.

187. Pāḷiyaṃ sattāhaṃ sannivatto kātabboti sakalaṃ sattāhaṃ bahi eva avītināmetvā sattāhapariyosānabhūtaṃ aruṇuṭṭhānakālaṃ puna vihāreva sambandhavasena sattāhaṃ vihāre sannivattaṃ kātabbaṃ. Sattāhapariyosānakālo hi idha sattāha-saddena vutto, tadapekkhāya ca ‘‘sannivatto’’ti pulliṅgena vuttaṃ. Tīṇi parihīnānīti bhikkhunīnaṃ vaccakuṭiādīnaṃ paṭikkhittattā parihīnāni.

189. Na palujjatīti aññesaṃ appaguṇattā, mama ca maraṇena na vinassati.

Vassūpanāyikaanujānanakathādivaṇṇanā niṭṭhitā.

Pahiteyevaanujānanakathāvaṇṇanā

199. Bhikkhūhi saddhiṃ vasanakapurisoti anaññagatikoti dasseti. Gantabbanti saṅghakaraṇīyena appahitepi gantabbaṃ. Ettha ca anupāsakehipi sāsanabhāvaṃ ñātukāmehi pahite tesaṃ pasādavaḍḍhiṃ sampassantehipi sattāhakaraṇīyena gantuṃ vaṭṭatīti gahetabbaṃ.

Ratticchedavinicchayoti sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanasaṅkhātassa ratticchedassa vinicchayo. Gantuṃ vaṭṭatīti antoupacārasīmāyaṃ ṭhiteneva sattāhakaraṇīyanimittaṃ sallakkhetvā iminā nimittena gantvā ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantuṃ vaṭṭati. Purimakkhaṇe ābhogaṃ katvā gamanakkhaṇe vissaritvā gatepi doso natthi ‘‘sakaraṇīyo pakkamatī’’ti (mahāva. 207) vuttattā. Sabbathā pana ābhogaṃ akatvā gatassa vassacchedoti vadanti. Yo pana sattāhakaraṇīyanimittābhāvepi ‘‘sattāhabbhantare āgamissāmī’’ti ābhogaṃ katvā gantvā sattāhabbhantare āgacchati, tassa āpattiyeva, vassacchedo natthi sattāhassa sannivattattāti vadanti. Vīmaṃsitvā gahetabbaṃ. Bhaṇḍakanti cīvarabhaṇḍaṃ. Sampāpuṇituṃ na sakkoti, vaṭṭatīti tadaheva āgamane saussāhattā vassacchedo vā āpatti vā na hotīti adhippāyo. Ācariyanti agilānampi nissayācariyañca dhammācariyañca, pageva upasampadācariyaupajjhāyesu. Vadati, vaṭṭatīti sattāhātikkame āpattiabhāvaṃ sandhāya vuttaṃ, vassacchedo pana hoti eva.

Pahiteyevaanujānanakathāvaṇṇanā niṭṭhitā.

Antarāyeanāpattivassacchedakathāvaṇṇanā

200. Pāḷiyaṃ gaṇhiṃsūti gahetvā khādiṃsu. Paripātiṃsūti palāpesuṃ, anubandhiṃsūti attho.

201. Sattāhavārena aruṇo uṭṭhāpetabboti ettha chadivasāni bahiddhā vītināmetvā sattame divase purāruṇā eva antoupacārasīmāya pavisitvā aruṇaṃ uṭṭhāpetvā punadivase sattāhaṃ adhiṭṭhāya gantabbanti adhippāyo. Keci pana ‘‘sattame divase āgantvā aruṇaṃ anuṭṭhāpetvā tadaheva divasabhāgepi gantuṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā. Sattame divase tattha aruṇuṭṭhāpanameva hi sandhāya pāḷiyampi ‘‘sattāhaṃ sannivatto kātabbo’’ti vuttaṃ. Aruṇaṃ anuṭṭhāpetvā gacchanto anto appavisitvā bahiddhāva sattāhaṃ vītināmentena samucchinnavasso eva bhavissati aruṇassa bahi eva uṭṭhāpitattā. Itarathā ‘‘aruṇo uṭṭhāpetabbo’’ti vacanaṃ niratthakaṃ siyā ‘‘sattāhavārena antovihāre pavisitvā aruṇaṃ anuṭṭhāpetvāpi gantabba’’nti vattabbato. Aññesu ca ṭhānesu aruṇuṭṭhāpanameva vuccati. Vakkhati hi cīvarakkhandhake ‘‘ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpetī’’ti (mahāva. aṭṭha. 364).

Athāpi yaṃ te vadeyyuṃ ‘‘sattame divase yadā kadāci paviṭṭhena taṃdivasanissito atītaaruṇo uṭṭhāpito nāma hotīti imamatthaṃ sandhāya aṭṭhakathāyaṃ vutta’’nti, taṃ saddagatiyāpi na sameti. Na hi uṭṭhite aruṇe pacchā paviṭṭho tassa payojako uṭṭhāpako bhavitumarahati. Yadi bhaveyya, vassaṃ upagantvā panassa aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkantassāpīti ettha ‘‘aruṇaṃ anuṭṭhāpetvā’’ti vacanaṃ virujjheyya, tenapi taṃdivasasannissitassa aruṇassa uṭṭhāpitattā. Āraññakassāpi hi bhikkhuno sāyanhasamaye aṅgayuttaṃ araññaṭṭhānaṃ gantvā tadā eva nivattantassa aruṇo uṭṭhāpito dhutaṅgañca visodhitaṃ siyā, na cetaṃ yuttaṃ aruṇuggamanakāle eva aruṇuṭṭhāpanassa vuttattā. Vuttañhi ‘‘kālasseva pana nikkhamitvā aṅgayutte ṭhāne aruṇaṃ uṭṭhāpetabbaṃ. Sace aruṇuṭṭhānavelāyaṃ tesaṃ ābādho vaḍḍhati, tesaṃ eva kiccaṃ kātabbaṃ, na dhutaṅgavisuddhikena bhavitabba’’nti (visuddhi. 1.31). Tathā pārivāsikādīnampi aruṇaṃ anuṭṭhāpetvā vattaṃ nikkhipantānaṃ ratticchedo vutto. ‘‘Uggate aruṇe nikkhipitabba’’nti (cūḷava. 97) hi vuttaṃ. Sahaseyyasikkhāpadepi anupasampannehi saha nivutthabhāvaparimocanatthaṃ ‘‘purāruṇā nikkhamitvā’’tiādi vuttaṃ. Evaṃ cīvaravippavāsādīsu ca sabbattha rattipariyosāne āgāmiaruṇavaseneva aruṇuṭṭhāpanaṃ dassitaṃ, na atītāruṇavasena. Tasmā vuttanayenevettha aruṇuṭṭhāpanaṃ veditabbaṃ aññathā vassacchedattā.

Yaṃ pana vassaṃ upagatassa tadaheva aruṇaṃ anuṭṭhāpetvā sakaraṇīyassa pakkamanavacanaṃ, taṃ vassaṃ upagatakālato paṭṭhāya yadā kadāci nimitte sati gamanassa anuññātattā yuttaṃ, na pana sattāhavārena gatassa aruṇaṃ anuṭṭhāpetvā tadaheva gamanaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā eva. Yathā vā ‘‘sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyyā’’tiādinā (mahāva. 207) pacchimasattāhe anāgamane anuññātepi aññasattāhesu na vaṭṭati. Evaṃ paṭhamasattāhe aruṇaṃ anuṭṭhāpetvā gamane anuññātepi tato paresu sattāhesu āgatassa aruṇaṃ anuṭṭhāpetvā gamanaṃ na vaṭṭatīti niṭṭhamettha gantabbaṃ. Idha āhaṭanti vihārato bahi āgataṭṭhāne ānītaṃ.

Antarāyeanāpattivassacchedakathāvaṇṇanā niṭṭhitā.

Vajādīsu vassūpagamanakathāvaṇṇanā

203. Upagantuṃ 68 na vaṭṭatīti kuṭikādīnaṃ abhāvena ‘‘idha vassaṃ upemī’’ti evaṃ vacībhedaṃ katvā upagantuṃ na vaṭṭati.

204. Pāḷiyaṃ pisācillikāti pisācadārakā. Pavisanadvāraṃ yojetvāti sakavāṭadvāraṃ katvā. Rukkhaṃ chinditvāti susiraṭṭhānassa uparibhāgaṃ chinditvā. Khāṇumatthaketi susirakhāṇumatthake. Ṭaṅkitamañco nāma dīghe mañcapāde vijjhitvā aṭaniyo pavesetvā kato, so heṭṭhupariyavasena paññattopi purimasadisova hoti, taṃ susāne, devatāṭhāne ca ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaphalake attharitvā katagehampi ‘‘ṭaṅkitamañco’’ti vuccati.

Vajādīsuvassūpagamanakathāvaṇṇanā niṭṭhitā.

Adhammikakatikādikathāvaṇṇanā

205. Mahāvibhaṅgeti catutthapārājikavaṇṇanāyaṃ. Parato senāsanakkhandhakepi adhammikaṃ katikavattaṃ āvi bhavissati eva.

207. Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ upagacchantassa ‘‘dutiye vasissāmī’’ti upacārato nikkhantamatte paṭhamo senāsanaggāho paṭippassambhati. Tasmā pāḷiyaṃ ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti paṭhamaṃ senāsanaggāhaṃ sandhāya vuttaṃ. Dutiye senāsanaggāhe pana purimikā paññāyateva, tattheva temāsaṃ vasanto purimavassaṃvuttho eva hoti, tato vā pana dutiyadivasādīsu ‘‘paṭhamasenāsane vasissāmī’’ti upacārātikkame purimikāpi na paññāyatīti daṭṭhabbaṃ.

208. Pāḷiyaṃ ‘‘so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti vuttattā pavāraṇādivasepi sattāhakaraṇīyaṃ vinā gantuṃ na vaṭṭatīti veditabbaṃ. Komudiyā cātumāsiniyāti pacchima-kattikapuṇṇamāya. Sā hi tasmiṃ kāle kumudānaṃ atthitāya komudī, catunnaṃ vassikamāsānaṃ pariyosānattā cātumāsinīti ca vuccati.

Adhammikakatikādikathāvaṇṇanā niṭṭhitā.

Vassūpanāyikakkhandhakavaṇṇanānayo niṭṭhito.

4. Pavāraṇākkhandhako

Aphāsuvihārakathādivaṇṇanā

209. Pavāraṇākkhandhake pāḷiyaṃ piṇḍāya paṭikkameyyāti piṇḍāya caritvā paṭikkameyya. Avakkārapātinti atirekapiṇḍapātaṭhapanakaṃ ekaṃ bhājanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ. Vilaṅghanaṃ ukkhipanaṃ vilaṅgho, so eva vilaṅghako, hatthehi vilaṅghako hatthavilaṅghakoti āha ‘‘hatthukkhepakenā’’ti. Atha vā vilaṅghakena ukkhepakena hatthenātipi attho, aññamaññaṃ saṃsibbitahatthehīti vuttaṃ hoti.

213. Sace pana vuḍḍhataro hotīti pavāraṇādāyako bhikkhu vuḍḍhataro hoti. Evañhi tena tassatthāya pavāritaṃ hotīti ettha evaṃ tena appavāritopi tassa saṅghappattimattena saṅghapavāraṇākammaṃ samaggakammameva hotīti daṭṭhabbaṃ. Tena ca bhikkhunāti pavāraṇādāyakena bhikkhunā.

234. Bahūpi samānavassā ekato pavāretuṃ labhantīti ekasmiṃ saṃvacchare laddhūpasampadatāya samānupasampannavassā sabbe ekato pavāretuṃ labhantīti attho.

237. Pāḷiyaṃ micchādiṭṭhīti ‘‘natthi dinna’’ntiādi (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 116, 136; saṃ. ni. 3.210; dha. sa. 1221) nayappavattā. Antaggāhikāti sassatucchedasaṅkhātassa antassa gāhikā. Yaṃ kho tvantiādīsu yaṃ pavāraṇaṃ ṭhapesi, taṃ diṭṭhena ṭhapesīti taṃ-saddaṃ ajjhāharitvā yojetabbaṃ.

239. Vatthuṃ pakāsentoti puggale parisaṅkuppattiyā nimittabhūtaṃ vatthumattaṃyeva sandhāya vuttaṃ. Yaṃ pana vatthuṃ sandhāya ‘‘puggalo paññāyati, na vatthū’’ti āha, na taṃ sandhāyetaṃ vuttaṃ. Yadi pana tassa bhikkhuno vasanaṭṭhāne pokkharaṇito macchaggahaṇādi disseyya, tadā ‘‘vatthu ca puggalo ca paññāyatī’’ti vattabbaṃ bhaveyya. Tenāha ‘‘purimanayeneva corehī’’tiādi. Bhikkhuno sarīre mālāgandhañca ariṭṭhagandhañca disvā evaṃ ‘‘vatthu ca puggalo ca paññāyatī’’ti vuttanti veditabbaṃ.

Aphāsuvihārakathādivaṇṇanā niṭṭhitā.

Bhaṇḍanakārakavatthukathāvaṇṇanā

240. Dve cātuddasikā hontīti tatiyapakkhe cātuddasiyā saddhiṃ dve cātuddasikā honti. ‘‘Bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressantī’’ti iminā yathāsakaṃ uposathakaraṇadivasato paṭṭhāya bhikkhūnaṃ cātuddasīpannarasīvohāro, na candagatisiddhiyā tithiyā vasenāti dasseti. Kiñcāpi evaṃ ‘‘anujānāmi, bhikkhave, rājūnaṃ anuvattitu’’nti (mahāva. 186) vacanato panettha lokiyānaṃ tithiṃ anuvattantehipi attano uposathakkamena cātuddasiṃ pannarasiṃ vā, pannarasiṃ cātuddasiṃ vā karonteheva anuvattitabbaṃ, na pana soḷasamadivasaṃ vā terasamadivasaṃ vā uposathadivasaṃ karontehi. Teneva pāḷiyampi ‘‘dve tayo uposathe cātuddasike kātu’’nti vuttaṃ. Aññathā dvādasiyaṃ, terasiyaṃ vā uposatho kātabboti vattabbato. ‘‘Sakiṃ pakkhassa cātuddase, pannarase vā’’tiādivacanampi upavutthakkameneva vuttaṃ, na tithikkamenāti gahetabbaṃ.

Bhaṇḍanakārakavatthukathāvaṇṇanā niṭṭhitā.

Pavāraṇāsaṅgahakathāvaṇṇanā

241. ‘‘Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantī’’ti iminā pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhantīti dasseti.

Pavāraṇāsaṅgahakathāvaṇṇanā niṭṭhitā.

Pavāraṇākkhandhakavaṇṇanānayo niṭṭhito.

5. Cammakkhandhako

Soṇakoḷivisakathādivaṇṇanā

242. Cammakkhandhake uṇṇapāvāraṇanti ubhato lomāni uṭṭhāpetvā kataṃ uṇṇamayaṃ pāvāraṇaṃ, ubhato kappāsapicuṃ uṭṭhāpetvā vītapāvāropi atthi, tato nivattanatthaṃ ‘‘uṇṇapāvāraṇa’’nti vuttaṃ.

Aḍḍhacandapāsāṇeti sopānamūle upaḍḍhaṃ anto pavesetvā ṭhapite aḍḍhapāsāṇe. Pāḷiyaṃ vihārapacchāyāyanti vihārapaccante chāyāya, vihārassa vaḍḍhamānacchāyāyantipi vadanti.

243. Bhogāti upayogatthe paccattavacanaṃ. Accāyatāti atiāyatā kharamucchanā. Saravatīti madhurasarasaṃyuttā. Atisithilā mandamucchanā. Vīriyasamathanti vīriyasampayuttasamathaṃ. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yaṃ ādāse mukhanimittaṃ viya nimittaṃ uppajjati, taṃ samathanimittaṃ, vipassanānimittaṃ, magganimittaṃ, phalanimittañca gaṇhāhi nibbattehīti, evamassa arahattapariyosānaṃ kammaṭṭhānaṃ kathitaṃ.

244. Chaṭhānānīti cha kāraṇāni. Adhimuttoti paṭivijjhitvā ṭhito. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva ca pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhakkhayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

Kevalaṃ saddhāmattakanti kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattā eva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti. Sesapadesupi eseva nayo. Pavivekādhimuttoti ‘‘paviveke adhimutto aha’’nti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākaroti.

Amissīkatanti amissakataṃ. Kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Bhusā vātavuṭṭhīti balavavātakkhandho.

Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Disvā āyatanuppādanti cakkhādiāyatanānaṃ uppādañca vayañca disvā. Cittaṃ vimuccatīti imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati.

Soṇakoḷivisakathādivaṇṇanā niṭṭhitā.

Diguṇādiupāhanapaṭikkhepakathāvaṇṇanā

245. Sakaṭavāheti dvīhi sakaṭehi paricchinne vāhe. ‘‘Vāhe’’ti bahuvacanassa hiraññavisesanattepi sāmaññāpekkhāya ‘‘hirañña’’nti ekavacanaṃ kataṃ.

246. Addāriṭṭhakavaṇṇāti allāriṭṭhaphalavaṇṇā, tintakākapakkhavaṇṇātipi vadanti. Rajananti upalittaṃ nīlādivaṇṇaṃ sandhāya vuttaṃ. Tenāha ‘‘coḷakena puñchitvā’’ti. Tañhi tathā puñchite vigacchati. Yaṃ pana cammassa duggandhāpanayanatthaṃ kāḷarattādirajanehi rañjitattā kāḷarattādivaṇṇaṃ hoti, taṃ coḷādīhi apanetuṃ na sakkā cammagatikameva, tasmā taṃ vaṭṭatīti daṭṭhabbaṃ.

Khallakanti sabbapaṇhipidhānacammaṃ, aparigaḷanatthaṃ paṇhiuparibhāge apidhāya āropanabandhanamattaṃ vaṭṭati. Vicitrāti saṇṭhānato vicitrapaṭā adhippetā, na vaṇṇato sabbaso apanetabbesu khallakādīsu paviṭṭhattā. Biḷālasadisamukhattā mahāulūkā ‘‘pakkhibiḷālā’’ti vuccati, tesaṃ cammaṃ nāma pakkhalomameva.

Diguṇādiupāhanapaṭikkhepakathāvaṇṇanā niṭṭhitā.

Ajjhārāmeupāhanapaṭikkhepakathādivaṇṇanā

251. Uṇṇāhi katapādukāti ettha uṇṇāmayakambalehi katā pādukā saṅgayhanti.

253. Gaṅgāmahakīḷikāyāti gaṅgāmahe kīḷikāya. Tattha hi itthipurisā yānehi udakakīḷaṃ gacchanti. Pīṭhakasivikanti phalakādinā kataṃ pīṭhakayānaṃ. Paṭapotalikaṃ andolikā. Sabbampi yānaṃ upāhanenapi gantuṃ asamatthassa gilānassa anuññātaṃ.

254. Vāḷarūpānīti āharimāni vāḷarūpāni. Caturaṅgulādhikānīti uddalomīekantalomīhi visesadassanaṃ. Caturaṅgulato hi ūnāni kira uddalomīādīsu pavisanti. Vānacitro uṇṇāmayattharaṇoti nānāvaṇṇehi uṇṇāmayasuttehi bhitticchedādivasena vāyitvā katacittattharaṇo. Ghanapupphakoti bahalarāgo. Pakatitūlikāti tūlapuṇṇā bhisi. Vikatikāti sīharūpādivasena vānacitrāva gayhati. Uddalomīti ‘‘ubhatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Koseyyakaṭṭissamayanti kosiyasuttānaṃ antarā suvaṇṇamayasuttāni pavesetvā vītaṃ. Suvaṇṇasuttaṃ kira ‘‘kaṭṭissaṃ, kasaṭa’’nti ca vuccati. Teneva ‘‘koseyyakasaṭamaya’’nti ācariya-dhammapālattherena vuttanti vadanti. Ratanaparisibbitanti suvaṇṇalittaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ.

Ajinamigacammānaṃ atisukhumattā dupaṭṭatipaṭṭāni katvā sibbantīti vuttaṃ ‘‘ajinappaveṇī’’ti. Rattavitānenāti sabbarattena vitānena. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Ubhatolohitakūpadhānepi eseva nayo. ‘‘Citraṃ vā’’ti idaṃ pana sabbathā kappiyattā vuttaṃ, na pana ubhatoupadhānesu akappiyattā. Na hi lohitaka-saddo citte vattati, paṭaliggahaṇeneva cittakassapi attharaṇassa saṅgahetabbappasaṅgato, kāsāvaṃ pana lohitakavohāraṃ na gacchati. Tasmā vitānepi ubhatoupadhānepi vaṭṭati. Sace pamāṇayuttantiādi aññappamāṇātikkantassa bibbohanassa paṭikkhittabhāvadassanatthaṃ vuttaṃ, na pana uccāsayanamahāsayanabhāvadassanatthaṃ tathā avuttattā. Taṃ pana upadhānaṃ uposathikānaṃ gahaṭṭhānaṃ vaṭṭati. Uccāsayanamahāsayanameva hi tadā tesaṃ na vaṭṭati. Dīghanikāyaṭṭhakathādīsu kiñcāpi ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’tiādi vuttaṃ, vinayaṭṭhakathāyeva kappiyākappiyabhāve pamāṇanti gahetabbaṃ.

Ajjhārāmeupāhanapaṭikkhepakathādivaṇṇanā niṭṭhitā.

Gihivikatānuññātādikathāvaṇṇanā

256. Abhinissāyāti apassāya. Visukāyikavipphanditānanti paṭipakkhabhūtānaṃ diṭṭhicittavipphanditānanti attho.

257. Yatindriyanti manindriyavasena saññatindriyaṃ.

258. Pāḷiyaṃ aṭṭhakavaggikānīti suttanipāte (su. ni. 772 ādayo) aṭṭhakavaggabhūtāni soḷasa suttāni. Evaṃ ciraṃ akāsīti evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe kena kāraṇena vāsamakāsīti attho. So kira majjhimavaye pabbajito, tena bhagavā evamāha. Etamatthaṃ viditvāti kāmesu diṭṭhādīnavā cirāyitvāpi gharāvāsena pakkhandantīti etamatthaṃ sabbākārato viditvā.

Ādīnavaṃ loketi saṅkhāraloke aniccatādiādīnavaṃ. Nirupadhinti nibbānaṃ. ‘‘Ariyo na ramatī pāpe’’ti imassa hetumāha ‘‘pāpe na ramatī sucī’’ti. Tattha sucīti visuddhapuggalo.

259. Kāḷasīhoti kāḷamukhavānarajāti. Cammaṃ na vaṭṭatīti nisīdanattharaṇaṃ kātuṃ na vaṭṭati, bhūmattharaṇādivasena senāsanaparibhogo vaṭṭateva.

Gihivikatānuññātādikathāvaṇṇanā niṭṭhitā.

Cammakkhandhakavaṇṇanānayo niṭṭhito.

6. Bhesajjakkhandhako

Pañcabhesajjādikathāvaṇṇanā

260. Bhesajjakkhandhake pittaṃ koṭṭhabbhantaragataṃ hotīti bahisarīre byāpetvā ṭhitaṃ abaddhapittaṃ koṭṭhabbhantaragataṃ hoti, tena pittaṃ kupitaṃ hotīti adhippāyo.

261-2. Pāḷiyaṃ nacchādentīti ruciṃ na uppādenti. Susukāti samudde ekā macchajāti, kumbhilātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ.

263. Piṭṭhehīti pisitehi. Kasāvehīti tacādīni udake tāpetvā gahitaūsarehi. Ubbhidanti ūsarapaṃsumayaṃ. Loṇabilanti loṇaviseso.

264-5. Chakaṇanti gomayaṃ. Pākatikacuṇṇanti apakkakasāvacuṇṇaṃ, gandhacuṇṇaṃ pana na vaṭṭati. Pāḷiyaṃ cuṇṇacālininti udukkhale koṭṭitacuṇṇaparissāvaniṃ. Suvaṇṇagerukoti suvaṇṇatutthādi. Pāḷiyaṃ añjanūpapisananti añjane upanetuṃ pisitabbabhesajjaṃ.

267-9. Kabaḷikāti upanāhabhesajjaṃ. Gharadinnakābādho nāma gharaṇiyā dinnavasīkaraṇabhesajjasamuṭṭhitaābādho. Tāya chārikāya paggharitaṃ khārodakanti parissāvane tacchārikaṃ pakkhipitvā udake abhisiñcite tato chārikato heṭṭhā paggharitaṃ khārodakaṃ. Pāḷiyaṃ akaṭayūsenāti anabhisaṅkhatena muggayūsena. Kaṭākaṭenāti mugge pacitvā acāletvā parissāvitena muggayūsenāti vadanti.

Pañcabhesajjādikathāvaṇṇanā niṭṭhitā.

Guḷādianujānanakathāvaṇṇanā

272-4. Guḷakaraṇanti ucchusālaṃ. Avissatthāti sāsaṅkā.

276. Appamattakepi vārentīti appamattake dinne dāyakānaṃ pīḷāti paṭikkhipanti. Paṭisaṅkhāpīti ettakenapi yāpetuṃ sakkā, ‘‘avasesaṃ aññesaṃ hotū’’ti sallakkhetvāpi paṭikkhipanti.

279. Vatthipīḷananti yathā vatthigatatelādi antosarīre ārohanti, evaṃ hatthena vatthimaddanaṃ. Sambādhe satthakammavatthikammānameva paṭikkhittattā dahanakammaṃ vaṭṭati eva.

Guḷādianujānanakathāvaṇṇanā niṭṭhitā.

Yāgumadhugoḷakādikathāvaṇṇanā

282-3. Pāḷiyaṃ dasassa ṭhānānīti assa paṭiggāhakassa dasa ṭhānāni kāraṇāni dhammenāti attho. Anuppavecchatīti deti. Vātañca byapanetīti sambandho, vātañca anulometīti attho. Saggā te āraddhāti tayā devalokā ārādhitā.

Yāgumadhugoḷakādikathāvaṇṇanā niṭṭhitā.

Pāṭaligāmavatthukathāvaṇṇanā

286. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmassa samīpe tasseva gāmakhettabhūte mahante araññappadese pāṭaliputtaṃ nāma nagaraṃ māpenti. Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ bhaṇḍavikkīṇanaṭṭhānaṃ, vasanaṭṭhānaṃ vā, idaṃ tesaṃ sabbesaṃ agganagaraṃ bhavissatīti attho. Puṭabhedananti sakaṭādīhi nānādesato āhaṭānaṃ bhaṇḍapuṭānaṃ vikkīṇanatthāya mocanaṭṭhānaṃ. Saranti taḷākādīsupi vattati, tannivattanatthaṃ ‘‘saranti idha nadī adhippetā’’ti vuttaṃ sarati sandatīti katvā. Vinā eva kullena tiṇṇāti idaṃ appamattakaudakampi aphusitvā vinā kullena pārappattā.

Pāṭaligāmavatthukathāvaṇṇanā niṭṭhitā.

Koṭigāmesaccakathāvaṇṇanā

287. Pāḷiyaṃ sandhāvitanti bhavato bhavaṃ paṭisandhiggahaṇavasena sandhāvanaṃ kataṃ. Saṃsaritanti tasseva vevacanaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca, sāmivaseneva vā mama ca tumhākañca sandhāvanaṃ ahosīti attho gahetabbo. Saṃsaritanti saṃsari. Bhavataṇhā eva bhavato bhavaṃ netīti bhavanettīti vuttā.

289. ‘‘Nīlā hontī’’ti vuttamevatthaṃ vivarituṃ ‘‘nīlavaṇṇā’’tiādi vuttaṃ. Nīlavaṇṇāti nīlavilepanā. Esa nayo sabbattha. Paṭivaṭṭesīti pahari. Ambakāyāti ambāya. Upacāravacanañhetaṃ, mātugāmenāti attho. Upasaṃharathāti upanetha, ‘‘īdisā tāvatiṃsā’’ti parikappethāti attho. Idañca bhikkhūnaṃ saṃvegajananatthaṃ vuttaṃ, na nimittaggāhatthaṃ. Licchavirājāno hi sabbe na cirasseva ajātasattunā vināsaṃ pāpuṇissanti.

Koṭigāmesaccakathāvaṇṇanā niṭṭhitā.

Sīhasenāpativatthuādikathāvaṇṇanā

290. Sandhāgāreti rājakiccassa sandhāraṇatthāya nicchiddaṃ katvā vicāraṇatthāya katamahāsabhāya. Gamikābhisaṅkhāroti gamane vāyāmo. Dhammassa ca anudhammanti tumhehi vuttassa kāraṇassa anukāraṇaṃ, tumhehi vuttassa atthassa anurūpamevāti adhippāyo. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā ito paraṃ tassa anuvādo vā. Koci appamattakopi gārayhaṃ ṭhānaṃ na āgacchatīti kiṃ tava vāde gārayhakāraṇaṃ natthīti vuttaṃ hoti.

293. Anuviccakāranti anuviditākāraṃ. Ratanattayassa saraṇagamanādikiriyaṃ karoti. Sahasā katvā mā pacchā vippaṭisārī ahosīti attho. Paṭākaṃ parihareyyunti dhajapaṭākaṃ ukkhipitvā ‘‘īdiso amhākaṃ saraṇaṃ gato sāvako jāto’’ti nagare ghosentā āhiṇḍanti.

294. Nimittakammassāti maṃsakhādananimittena uppannapāṇātipātakammassa.

Sīhasenāpativatthuādikathāvaṇṇanā niṭṭhitā.

Kappiyabhūmianujānanakathāvaṇṇanā

295. Anuppage evāti pātova. Oravasaddanti mahāsaddaṃ. Taṃ pana avatvāpīti pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsūti andhakaṭṭhakathāvirahitāsu sesaṭṭhakathāsu. Sādhāraṇalakkhaṇanti andhakaṭṭhakathāya saha sabbaṭṭhakathānaṃ samānaṃ.

Cayanti adhiṭṭhānauccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakādito paṭṭhāya, yaṃ ādiṃ katvā bhittiṃ uṭṭhāpetukāmāti attho. ‘‘Thambhā pana upari uggacchanti, tasmā vaṭṭantī’’ti etena iṭṭhakapāsāṇā heṭṭhā patiṭṭhāpitāpi yadi cayato, bhūmito vā ekaṅgulamattampi uggatā tiṭṭhanti, vaṭṭantīti siddhaṃ hoti.

Ārāmoti upacārasīmāparicchinno sakalo vihāro. Senāsanānīti vihārassa anto tiṇakuṭiādikāni saṅghassa nivāsagehāni. Vihāragonisādikā nāmāti senāsanagonisādikā. Senāsanāni hi sayaṃ parikkhittānipi ārāmaparikkhepābhāvena ‘‘gonisādikānī’’ti vuttāni. ‘‘Upaḍḍhaparikkhittopī’’ti iminā tato ūnaparikkhitto yebhuyyena aparikkhitto nāma, tasmā aparikkhittasaṅkhyameva gacchatīti dasseti. Etthāti upaḍḍhādiparikkhitte. Kappiyakuṭiṃ laddhuṃ vaṭṭatīti gonisādiyā abhāvena sesakappiyakuṭīsu tīsu yā kāci kappiyakuṭi kātabbāti attho.

Tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabbaṃ. Vihāraṃ ṭhapetvāti upasampannānaṃ vāsatthāya katagehaṃ ṭhapetvāti attho. Gehanti nivāsagehaṃ, tadaññaṃ pana uposathāgārādi sabbaṃ anivāsagehaṃ catukappiyabhūmivimuttā pañcamī kappiyabhūmi. Saṅghasantakepi hi etādise gehe suṭṭhu parikkhittārāmattepi abbhokāse viya antovutthādidoso natthi. Yena kenaci channe, paricchanne ca sahaseyyappahonake bhikkhusaṅghassa nivāsagehe antovutthādidoso, na aññattha. Tenāha ‘‘yaṃ panā’’tiādi. Tattha ‘‘saṅghikaṃ vā puggalikaṃ vā’’ti idaṃ kiñcāpi bhikkhunīnaṃ sāmaññato vuttaṃ, bhikkhūnaṃ pana saṅghikaṃ puggalikañca bhikkhunīnaṃ, tāsaṃ saṅghikaṃ puggalikañca bhikkhūnaṃ gihisantakaṭṭhāne tiṭṭhatīti veditabbaṃ.

Mukhasannidhīti antosannihitadoso hi mukhappavesananimittaṃ āpattiṃ karoti, nāññathā. Tasmā ‘‘mukhasannidhī’’ti vutto.

Tattha tattha khaṇḍā hontīti upaḍḍhato adhikaṃ khaṇḍā honti. Sabbasmiṃ chadane vinaṭṭheti tiṇapaṇṇādivassaparittāyake chadane vinaṭṭhe. Gopānasīnaṃ pana upari vallīhi baddhadaṇḍesu ṭhitesupi jahitavatthukā honti eva. Pakkhapāsakamaṇḍalanti ekasmiṃ passe tiṇṇaṃ gopānasīnaṃ upari ṭhitatiṇapaṇṇādicchadanaṃ vuccati.

Anupasampannassa dātabbo assātiādinā akappiyakuṭiyaṃ vutthampi anupasampannassa dinne kappiyaṃ hoti, sāpekkhadānañcettha vaṭṭati, paṭiggahaṇaṃ viya na hotīti dasseti.

299. Pāḷiyaṃ kantāre sambhāvesīti appabhakkhakantāre sampāpuṇi.

Kappiyabhūmianujānanakathāvaṇṇanā niṭṭhitā.

Keṇiyajaṭilavatthukathāvaṇṇanā

300. Jaṭiloti āharimajaṭādharo tāpasavesadhārako yaññayutto lokapūjito brāhmaṇo. Pavattāro pāvacanavasena vattāro. Yesaṃ santakamidaṃ, yehi vā idaṃ gītanti attho. Gītaṃ pavuttaṃ samihitanti aññamaññassa pariyāyavacanaṃ vuttanti attho. Tadanugāyantīti taṃ tehi pubbe gītaṃ anugāyanti. Evaṃ sesesu ca.

Yāvakālikapakkānanti pakke sandhāya vuttaṃ, āmāni pana anupasampannehi sītudake madditvā parissāvetvā dinnapānaṃ pacchābhattampi kappati eva. Ayañca attho mahāaṭṭhakathāyaṃ sarūpato avuttoti āha ‘‘kurundiyaṃ panā’’tiādi. ‘‘Ucchuraso nikasaṭo’’ti idaṃ pātabbasāmaññena yāmakālikakathāyaṃ vuttaṃ, taṃ pana sattāhakālikamevāti gahetabbaṃ. Ime cattāro rasāti phalapattapupphaucchurasā cattāro.

Pāḷiyaṃ aggihuttamukhāti aggijuhanapubbakā. Chandasoti vedassa. Sāvittī mukhaṃ paṭhamaṃ sajjhāyitabbāti attho. Tapatanti vijotantānaṃ.

Keṇiyajaṭilavatthukathāvaṇṇanā niṭṭhitā.

Rojamallādivatthukathāvaṇṇanā

301. Bahukato buddhe vāti buddhe katabahumānoti attho. So kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayatajjito ahosinti seso. Evañhi sati ‘‘evāha’’nti puna ahaṃ-gahaṇaṃ yujjati. Vivarīti ‘‘vivaratū’’ti cintāmattena vivari, na uṭṭhāya hatthena.

303. Aññataroti subhaddo vuḍḍhapabbajito. Dve dārakāti sāmaṇerabhūmiyaṃ ṭhitā dve puttā. Nāḷiyāvāpakenāti nāḷiyā ceva thavikāya ca. Saṃharatha imehi bhājanehi taṇḍulādīni saṅkaḍḍhathāti attho. Bhusāgāreti palālamaye agāre, palālapuñjaṃ abbhantarato palālaṃ saṅkaḍḍhitvā agāraṃ kataṃ hoti, tatthāti attho.

Rojamallādivatthukathāvaṇṇanā niṭṭhitā.

Catumahāpadesakathāvaṇṇanā

305. Parimaddantāti upaparikkhantā. Dve paṭā desanāmeneva vuttāti tesaṃ sarūpadassanapadametaṃ. Nāññanivattanapadaṃ pattuṇṇapaṭassāpi desanāmena vuttattā.

Tumbāti bhājanāni. Phalatumbo nāma lābuādi. Udakatumbo udakaghaṭo. Kilañjacchattanti veḷuvilīvehi vāyitvā katachattaṃ. Sambhinnarasanti missībhūtarasaṃ.

Catumahāpadesakathāvaṇṇanā niṭṭhitā.

Bhesajjakkhandhakavaṇṇanānayo niṭṭhito.

7. Kathinakkhandhako

Kathinānujānanakathāvaṇṇanā

306. Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesaṃ bhavissatīti attho. Atha vā voti tadā sammukhībhūtehi saddhiṃ asammukhībhūte ca anāgate ca bhikkhū sabbe ekato sampiṇḍetvā vuttaṃ, tumhākanti attho. So nesanti ettha so tesanti yojetabbaṃ. Tenāha ‘‘atthatakathinānaṃ vo, bhikkhave, imāni pañca kappissantī’’ti. Matakacīvaranti matassa cīvaraṃ. ‘‘Vutthavassavasenā’’ti idaṃ pacchimavassaṃvutthānampi sādhāraṇanti āha ‘‘purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhantī’’ti. Upagatā vā na labhantīti pacchimikāya vutthavassepi sandhāya vuttaṃ.

Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. ‘‘Akātuṃ na labbhatī’’ti iminā anādariye sati dukkaṭanti dīpeti.

‘‘Apaloketvā’’ti idaṃ aññesaṃ vassaṃvutthabhikkhūnaṃ adatvā dātukāmehi kattabbavidhidassanaṃ. Yadi evaṃ kammavācāya eva dānaṃ avuttanti āha ‘‘kammavācā panā’’tiādi. Kathinacīvaraṃ viya kammavācāya dātuṃ na vaṭṭatīti apaloketvāva dātabbanti adhippāyo.

308. Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Eseva nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacananti vadanti. Mahāpaccariyaṃ, kurundiyañca vuttavacananti dassanaṃ, byañjanato eva bhedo, na atthatoti dassanatthaṃ katantipi vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Rattinissaggiyenāti rattiatikkantena.

309. Hatavatthakasāṭakenāti atijiṇṇasāṭako. Na hi tenātiādīsu tena parivārāgatapāṭhena idha ānetvā avuccamānena kathinatthārakassa jānitabbesu na kiñci parihāyati, tassa sabbassa idheva vuttattāti adhippāyo.

310. Mātā viyāti mātikā, ivatthe ka-paccayo daṭṭhabbo. Tena siddhamatthaṃ dassento āha ‘‘mātikāti mātaro’’tiādi. Assāti etissā mātikāya. Pakkamanantiko kathinubbhāro eva hi sayaṃ attano uppajjatīti evamabhedūpacārena ‘‘mātikā’’ti vutto ubbhārasseva pakkamanante samuppattito, tabbinimuttāya ca mātikāya abhāvā, tappakāsikāpi cettha pāḷi ‘‘mātikā’’ti vattuṃ yujjati. Sāpi hi pakkamanantikubbhārappakāsanena ‘‘pakkamanantikā’’ti vuttā. Eseva nayo sesubbhāresupi. Pakkamananti cettha upacārasīmātikkamanaṃ daṭṭhabbaṃ.

Kathinānujānanakathāvaṇṇanā niṭṭhitā.

Ādāyasattakakathāvaṇṇanā

311. ‘‘Na puna āgamissa’’nti idaṃ āvāsapalibodhupacchedakāraṇadassanaṃ. Pañcasu hi cīvaramāsesu yadā kadāci na paccessanti cittena upacārasīmātikkamena āvāsapalibodho chijjati. Paccessanti bahiupacāragatassa pana yattha katthaci na paccessanti citte uppannamatte chijjati. Paṭhamaṃ cīvarapalibodho chijjatīti na paccessanti pakkamanato puretarameva cīvarassa niṭṭhitattā vuttaṃ. ‘‘Katacīvaramādāyā’’ti hi vuttaṃ. Atthatakathinassa hi bhikkhuno yāva ‘‘saṅghato vā dāyakakulādito vā cīvaraṃ labhissāmī’’ti cīvarāsā vā laddhavatthānaṃ sahāyasampadādiyogaṃ labhitvā saṅghāṭiādibhāvena ‘‘chinditvā karissāmī’’ti karaṇicchā vā pavattati, tāva cīvarapalibodho anupacchinno eva. Yadā pana yathāpatthitaṭṭhānato cīvarādīnaṃ sabbathā alābhena vā cīvarāsā ceva laddhānaṃ katvā niṭṭhānena vā naṭṭhavinaṭṭhādibhāvena vā cīvare nirapekkhatāya vā karaṇicchā ca vigacchati, tadā cīvarapalibodho upacchinno hoti.

So ca idha ‘‘katacīvaraṃ ādāyā’’ti vacanena pakāsito. Evaṃ upari sabbattha pāḷivacanakkamaṃ nissāya nesaṃ paṭhamaṃ, pacchā ca upacchijjanaṃ vuttanti daṭṭhabbaṃ. Sabbathāpi ca imesaṃ ubhinnaṃ palibodhānaṃ upacchedeneva kathinubbhāro, na ekassa. Tesañca pubbāpariyena, ekakkhaṇe ca upacchijjanaṃ dassetuṃ imā aṭṭha mātikā ṭhapitāti veditabbā. Antosīmāyanti cīvaraniṭṭhānakkhaṇeyeva chinnattā vuttaṃ. Nevimaṃ cīvaraṃ kāressanti cīvare apekkhāya vigatattā karaṇapalibodhassāpi upacchinnataṃ dasseti. Yo pana appicchatāya vā anatthikatāya vā sabbathā cīvaraṃ na sampaṭicchati, tassa bahisīmāgatassa sabbathāpi cīvarapalibodhābhāvena na paccessanti sanniṭṭhānamattena sanniṭṭhānantiko kathinubbhāro veditabbo. So panāti palibodhupacchedo. Ayaṃ panāti āsāvacchedako kathinubbhāro visuṃ vitthāretvā vutto, idha na vuttoti sambandho.

Anāsāya labhatīti ‘‘yasmiṃ kule cīvaraṃ labhissāmā’’ti āsā anuppannapubbā, tattha cīvarāsāya anuppannaṭṭhāne yattha katthaci labhatīti attho. Āsāya na labhatīti āsīsitaṭṭhāne na labhatīti attho. Idha na vuttoti idha savanantikānantare na vutto. Tatthāti tasmiṃ sīmātikkantike. Sīmātikkantiko nāma cīvaramāsānaṃ pariyantadivasasaṅkhātāya sīmāya atikkamanato sañjāto. Keci ‘‘bahisīmāya kālātikkamo sīmātikkamo’’ti maññanti, tesaṃ antoupacāre cīvarakālātikkamepi kathinubbhāro asammato nāma siyāti na cetaṃ yuttaṃ. Tasmā yattha katthaci kālātikkamo sīmātikkamoti veditabbo. Ettha ca pāḷiyaṃ ‘‘katacīvaro’’ti idaṃ upalakkhaṇamattaṃ, akatacīvarassapi kālātikkamena sīmātikkantiko hoti, dve ca palibodhā ekato chijjanti. Evaṃ aññatthāpi yathāsambhavaṃ taṃtaṃ visesanābhāvepi kathinubbhāratā, palibodhupacchedappakāro ca veditabbo. ‘‘Sahubbhāre dvepi palibodhā apubbaṃ acarimaṃ chijjantī’’ti idaṃ akatacīvarassa paccessanti adhiṭṭhānasambhavapakkhaṃ sandhāya vuttaṃ, tesu aññatarābhāvepi sahubbhārova hoti.

312-325. Samādāyavāro ādāyavārasadisova. Upasaggamevettha viseso. Tenāha ‘‘puna samādāyavārepi…pe… teyeva dassitā’’ti. Vippakatacīvare pakkamanantikassa abhāvato ‘‘yathāsambhava’’nti vuttaṃ. Teneva vippakatacīvaravāre chaḷeva ubbhārā vuttā, cīvare hatthagate ca āsāvacchedikassa asambhavā, so etesu vāresu yattha katthaci na vutto, visuññeva vutto. Vippakatavāre cettha ādāyavārasamādāyavāravasena dve chakkavārā vuttā.

Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha tatiyattike anadhiṭṭhitenāti ‘‘paccessaṃ, na paccessa’’nti evaṃ anadhiṭṭhitena, na evaṃ manasikatvāti attho. Tatiyattikato pana paraṃ ekaṃ chakkaṃ dassitaṃ. Evaṃ tīṇi tikāni, ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ vuttaṃ, iminā nayena dutiyapannarasakādīni veditabbāni.

Pāḷiyaṃ āsādvādasake bahisīmāgatassa kathinuddhāresu tesampi cīvarāsādivasena cīvarapalibodho yāva cīvaraniṭṭhānā tiṭṭhatīti āha ‘‘so bahisīmāgato suṇāti ‘ubbhataṃ kira tasmiṃ āvāse kathinanti…pe… savanantiko kathinuddhāro’’’ti. Ettha ca savanakkhaṇe āvāsapalibodho paṭhamaṃ chijjati, niṭṭhite cīvarapalibodhoti veditabbo.

Disaṃgamikanavake disaṃgamiko pakkamatīti na paccessanti pakkamati, iminā āvāsapalibodhābhāvo dassito hoti. Teneva vassaṃvutthāvāse puna gantvā cīvaraniṭṭhāpitamatte niṭṭhānantiko kathinuddhāro vutto. ‘‘Cīvarapaṭivisaṃ apavilāyamāno’’ti iminā cīvarapalibodhasamaṅgikattamassa dasseti, apavilāyamānoti ākaṅkhamāno. Sesaṃ suviññeyyameva.

Ādāyasattakakathāvaṇṇanā niṭṭhitā.

Kathinakkhandhakavaṇṇanānayo niṭṭhito.

8. Cīvarakkhandhako

Jīvakavatthukathādivaṇṇanā

329. Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā.

330. Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho ‘‘yo saṃyamo so vināso’’tiādīsu (pe. va. 237) viya. Etassa saṃyamassa phalaṃ upajānāmāti yojanā. Tameva phalaṃ dassentī āha ‘‘varametaṃ…pe… āsitta’’nti. Keci pana ‘‘saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacana’’nti (sārattha. ṭī. mahāvagga 3.329-330) atthaṃ vadanti.

336. Ussannadosoti sañjātapittādidoso. Sabbatthāti sakalasarīre.

337. Mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya ‘‘mahāpiṭṭhiya’’nti laddhasamaññaṃ uṇṇāmayattharaṇaṃ.

338-9. Upaḍḍhakāsinaṃ khamamānanti aḍḍhakāsiagghanakaṃ. Pāḷiyaṃ kiṃ nu khoti katamaṃ nu kho.

340-342. Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvā eva chaḍḍetvā gatā, etena ‘‘bhikkhū gaṇhantū’’ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmabhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha ‘‘ekadisāya vā okkamiṃsū’’ti. Dhuravihāraṭṭhāneti vihārassa sammukhaṭṭhāne.

Jīvakavatthukathādivaṇṇanā niṭṭhitā.

Bhaṇḍāgārasammutiādikathāvaṇṇanā

343. Vihāramajjheti sabbesaṃ jānanatthāya vuttaṃ. Vaṇṇāvaṇṇaṃ katvāti paṭivīsappahonakatājānanatthaṃ haliddiyādīhi khuddakamahantavaṇṇehi yutte same koṭṭhāse katvā. Tenāha ‘‘same paṭivīse ṭhapetvā’’ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsadānaṃ. Phātikammanti pahonakakammaṃ. Yattakena vinayāgatena sammuñjanībandhanādihatthakammena vihārassa ūnakatā na hoti, tattakaṃ katvāti attho. Sabbesanti tatruppādavassāvāsikaṃ gaṇhantānaṃ sabbesaṃ bhikkhūnaṃ, sāmaṇerānañca. Bhaṇḍāgārikacīvarepīti akālacīvaraṃ sandhāya vuttaṃ. Etanti ukkuṭṭhiyā katāya samabhāgadānaṃ. Virajjhitvā karontīti kattabbakālesu akatvā yathārucitakkhaṇe karonti.

Ettakena mama cīvaraṃ pahotīti dvādasagghanakeneva mama cīvaraṃ paripuṇṇaṃ hoti, na tato ūnenāti sabbaṃ gahetukāmoti attho.

Bhaṇḍāgārasammutiādikathāvaṇṇanā niṭṭhitā.

Cīvararajanakathādivaṇṇanā

344. Evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttarati. Rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ.

345. Anuvātādīnaṃ dīghapattānanti āyāmato, vitthārato ca anuvātaṃ. Ādi-saddena dvinnaṃ khandhānaṃ antarā mātikākārena ṭhapitapattañca ‘‘dīghapatta’’nti daṭṭhabbaṃ. Āgantukapattanti diguṇacīvarassa upari aññaṃ paṭṭaṃ appenti, taṃ sandhāya vuttaṃ. Taṃ kira idāni na karonti.

346. Pāḷiyaṃ nandimukhiyāti tuṭṭhimukhiyā, pasannadisāmukhāyāti attho.

348. Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti purāṇavatthānaṃ. Anuddharitvāvāti aggaḷe viya dubbalaṭṭhānaṃ anapanetvāva.

349-351. Visākhavatthumhi kallakāyāti akilantakāyā. Gatīti ñāṇagati adhigamo. Abhisamparāyoti ‘‘sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karotī’’tiādinā (saṃ. ni. 5.1048) vutto ñāṇābhisamparāyo, maggañāṇayuttehi gantabbagativisesoti attho. Taṃ bhagavā byākarissati. ‘‘Dadāti dāna’’nti idaṃ annapānavirahitānaṃ sesapaccayānaṃ dānavasena vuttaṃ. Sovaggikanti saggasaṃvattanikaṃ.

359. Aṭṭhapadakacchannenāti aṭṭhapadakasaṅkhātajūtaphalakalekhāsaṇṭhānena.

362. Pāḷiyaṃ nadīpāraṃ gantunti bhikkhuno nadīpāragamanaṃ hotīti attho. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāre eva ṭhapetuṃ vaṭṭatīti adhippāyo. Nissīmāgatanti vassānasaṅkhātaṃ kālasīmaṃ atikkantaṃ, taṃ vassikasāṭikacīvaraṃ na hotīti attho.

Cīvararajanakathādivaṇṇanā niṭṭhitā.

Saṅghikacīvaruppādakathāvaṇṇanā

363. Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikassatthāya dāyakehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. ‘‘Idha vassaṃvutthasaṅghassā’’ti idaṃ abhilāpamattaṃ. Idha-saddaṃ pana vinā ‘‘vassaṃvutthasaṅghassa demā’’ti vuttepi so eva nayo. Anatthatakathinassāpi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassāpi vutthavassassa pañca māse pāpuṇāti. Vakkhati hi ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho. ‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Potthakesu pana ‘‘anatthatakathinassāpi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ pamādalikhitaṃ piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassāpī’’ti vattabbato. Vutthavasse hi sandhāya ‘‘anatthatakathinassāpī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇātīti sammukhībhūtānaṃ sabbesampi pāpuṇanato. Teneva vakkhati ‘‘sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 179).

Duggahitānīti aggahitāni. Saṅghikānevāti attho. Itovāti therānaṃ dātabbatova, idānevāti vā attho.

Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.

Upanandasakyaputtavatthukathāvaṇṇanā

364. ‘‘Sattāhavārena aruṇameva uṭṭhāpetī’’ti idaṃ nānāsīmāvihāresu kattabbanayena ekasmimpi vihāre dvīsu senāsanesu nivutthabhāvadassanatthaṃ vuttaṃ, aruṇuṭṭhāpaneneva tattha vuttho hoti, na pana vassacchedaparihārāya. Antoupacārasīmāyapi yattha katthaci aruṇaṃ uṭṭhāpento attanā gahitasenāsanaṃ appaviṭṭhopi vutthavasso eva hoti, gahitasenāsane pana nivuttho nāma na hoti, tattha ca aruṇuṭṭhāpane pana sati hoti. Tenāha ‘‘purimasmiṃ bahutaraṃ nivasati nāmā’’ti, etena ca itarasmiṃ sattāhavārenāpi aruṇuṭṭhāpane sati eva appakataraṃ nivasati nāma hoti, nāsatīti dīpitaṃ hoti. Nānālābhehīti visuṃ visuṃ nibaddhavassāvāsikalābhehi. Nānūpacārehīti nānāparikkhepanānādvārehi. Ekasīmāvihārehīti dvinnaṃ vihārānaṃ ekena pākārena parikkhittattā ekāya upacārasīmāya antogatehi dvīhi vihārehi. Senāsanaggāho paṭippassambhatīti paṭhamaṃ gahito paṭippassambhati. Tatthāti yattha senāsanaggāho paṭippassaddho, tattha.

Upanandasakyaputtavatthukathāvaṇṇanā niṭṭhitā.

Gilānavatthukathāvaṇṇanā

365-6. Bhūmiyaṃ paribhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho. Pāḷiyaṃ gilānupaṭṭhākānaṃ cīvaradāne sāmaṇerānaṃ ticīvarādhiṭṭhānābhāvā ‘‘cīvarañca pattañcā’’tiādi sabbattha vuttaṃ. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaññeva dātabbanti sambandho.

Gilānavatthukathāvaṇṇanā niṭṭhitā.

Matasantakakathādivaṇṇanā

369. Aññanti cīvarapattato aññaṃ. Appagghanti atijiṇṇādibhāvena nihīnaṃ. Tatoti avasesaparikkhārato. Sabbanti pattaṃ, ticīvarañca.

Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre saṅghasseva. Pāḷiyaṃ avissajjikaṃ avebhaṅgikanti āgatānāgatassa cātuddisassa saṅghasseva santakaṃ hutvā kassaci avissajjikaṃ avebhaṅgikaṃ bhavituṃ anujānāmīti attho.

371-2. Akkanāḷamayanti akkadaṇḍamayaṃ. Akkadussānīti akkavākena katadussāni, potthakagatikāni dukkaṭavatthukānīti attho. Dupaṭṭacīvarassa vā majjheti yaṃ niṭṭhite tipaṭṭacīvaraṃ hoti, tassa majjhe paṭalaṃ katvā dātabbānīti attho.

374. ‘‘Sante patirūpe gāhake’’ti vuttattā gāhake asati adatvā bhājitepi subhājitamevāti daṭṭhabbaṃ.

376. Dakkhiṇodakaṃ pamāṇanti ‘‘ettakāni cīvarāni dassāmī’’ti paṭhamaṃ udakaṃ pātetvā pacchā denti. Taṃ yehi gahitaṃ, te bhāginova hontīti adhippāyo. Parasamuddeti jambudīpe. Tambapaṇṇidīpañhi upādāyesa evaṃ vutto.

Matasantakakathādivaṇṇanā niṭṭhitā.

Aṭṭhacīvaramātikākathāvaṇṇanā

379. Puggalādhiṭṭhānanayena vuttanti ‘‘sīmāya dāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānena vuttaṃ. ‘‘Apicā’’tiādinā paṭhamaleḍḍupātabhūtaparikkhepārahaṭṭhānato bahi dutiyaleḍḍupātopi upacārasīmā evāti dasseti. Dhuvasannipātaṭṭhānādikampi pariyante ṭhitameva gahetabbaṃ. Loke gāmasīmādayo viya lābhasīmā nāma visuṃ pasiddhā nāma natthi, kenāyaṃ anuññātāti āha ‘‘neva sammāsambuddhenā’’tiādi. Etena nāyaṃ sāsanavohārasiddhā, lokavohārasiddhā evāti dasseti. ‘‘Janapadaparicchedo’’ti idaṃ lokapasiddhasīmāsaddatthavasena vuttaṃ. Paricchedabbhantaraṃ pana sabbaṃ janapadasīmāti gahetabbaṃ, janapado eva janapadasīmā. Evaṃ raṭṭhasīmādīsupi. Tenāha ‘‘āṇāpavattiṭṭhāna’’ntiādi.

Pathavīvemajjhe gatassāti yāva udakapariyantā khaṇḍasīmattā vuttaṃ, upacārasīmādīsu pana abaddhasīmāsu heṭṭhāpathaviyaṃ sabbattha ṭhitānaṃ na pāpuṇāti, kūpādipavesārahaṭṭhāne ṭhitānaññeva pāpuṇātīti heṭṭhā sīmākathāyaṃ vuttanayena taṃtaṃsīmaṭṭhabhāvo veditabbo. Cakkavāḷasīmāya pana dinnaṃ pathavīsandhārakaudakaṭṭhānepi ṭhitānaṃ pāpuṇāti sabbattha cakkavāḷavohārattā.

Buddhādhivutthoti buddhena bhagavatā nivuttho. Pākavaṭṭanti nibaddhadānaṃ. Vattatīti pavattati. Tehīti yesaṃ sammukhe esa deti, tehi bhikkhūhi. Dutiyabhāge pana therāsanaṃ āruḷheti yāva saṅghanavakā ekavāraṃ sabbesaṃ bhāgaṃ datvā cīvare aparikkhīṇe puna sabbesaṃ dātuṃ dutiyabhāge therassa dinneti attho. Paṃsukūlikānampi vaṭṭatīti ettha ‘‘tuyhaṃ demā’’ti avuttattāti kāraṇaṃ vadanti. Yadi evaṃ ‘‘saṅghassa demā’’ti vuttepi vaṭṭeyya, ‘‘bhikkhūnaṃ dema, therānaṃ dema, saṅghassa demā’’ti (mahāva. aṭṭha. 379) vacanato bhedo na dissati. Vīmaṃsitabbamettha kāraṇaṃ.

Pārupituṃ vaṭṭatīti paṃsukūlikānaṃ vaṭṭati. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte pana na majjhe bhinditvā dātabbanti ettha yasmā bhikkhunipakkhe saṅghassa paccekaṃ aparāmaṭṭhattā bhikkhunīnaṃ gaṇanāya bhāgo dātabboti dāyakassa adhippāyoti sijjhati, tathā dānañca bhikkhūpi gaṇetvā dinne eva yujjati. Itarathā hi kittakaṃ bhikkhūnaṃ dātabbaṃ, kittakaṃ bhikkhunīnanti na viññāyati, tasmā ‘‘bhikkhusaṅghassā’’ti vuttavacanampi ‘‘bhikkhūna’’nti vuttavacanasadisamevāti āha ‘‘bhikkhū ca bhikkhuniyo ca gaṇetvā dātabba’’nti. Tenāha ‘‘puggalo …pe… bhikkhusaṅghaggahaṇena aggahitattā’’ti. Bhikkhusaṅgha-saddena bhikkhūnaññeva gahitattā, puggalassa pana ‘‘tuyhañcā’’ti visuṃ gahitattā ca tatthassa aggahitatā daṭṭhabbā, ‘‘bhikkhūnañca bhikkhunīnañca tuyhañcā’’ti vuttaṭṭhānasadisattāti adhippāyo. Puggalappadhāno hettha saṅgha-saddo daṭṭhabbo. Keci pana ‘‘bhikkhusaṅghaggahaṇena gahitattā’’ti (sārattha. ṭī. mahāvagga 3.379) pāṭhaṃ likhanti, taṃ na sundaraṃ tassa visuṃ lābhaggahaṇe kāraṇavacanattā. Tathā hi visuṃ saṅghaggahaṇena gahitattāti visuṃ puggalassapi bhāgaggahaṇe kāraṇaṃ vuttaṃ. Yathā cettha puggalassa aggahaṇaṃ, evaṃ upari ‘‘bhikkhusaṅghassa ca tuyhañcā’’tiādīsupi saṅghādi-saddehi puggalassa aggahaṇaṃ daṭṭhabbaṃ. Yadi hi gahaṇaṃ siyā, saṅghatopi, visumpīti bhāgadvayaṃ labheyya ubhayattha gahitattā.

Pūjetabbantiādi gihikammaṃ na hotīti dassanatthaṃ vuttaṃ. ‘‘Bhikkhusaṅghassa harā’’ti idaṃ piṇḍapātaharaṇaṃ sandhāya vuttaṃ. Tenāha ‘‘bhuñjituṃ vaṭṭatī’’ti. ‘‘Antohemante’’ti iminā anatthate kathine vassānaṃ pacchime māse dinnaṃ purimavassaṃvutthānaññeva pāpuṇāti, tato paraṃ hemante dinnaṃ pacchimavassaṃvutthānampi vutthavassattā pāpuṇāti. Hemantato pana paraṃ piṭṭhisamaye ‘‘vassaṃvutthasaṅghassā’’ti evaṃ vatvā dinnaṃ anantare vasse vā tato paresu vā yattha katthaci tasmiṃ vutthavassānaṃ sabbesaṃ pāpuṇāti. Ye pana sabbathā avutthavassā, tesaṃ na pāpuṇātīti dasseti. Sabbesampīti hi tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesampīti attho daṭṭhabbo. ‘‘Vassaṃvutthasaṅghassā’’ti vuttattā sammukhībhūtānaṃ sabbesanti etthāpi eseva nayo. Atītavassanti anantarātītavassaṃ.

Uddesaṃ gahetuṃ āgatoti uddese aggahitepi antevāsikovāti vuttaṃ. Gahetvā gacchantoti pariniṭṭhitauddeso hutvā gacchanto. ‘‘Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantāna’’nti idaṃ ‘‘uddesantevāsikāna’’nti imasseva visesanaṃ, tena uddesakāle āgantvā uddesaṃ gahetvā gantvā aññattha nivasante anibaddhacārike nivatteti.

Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

Cīvarakkhandhakavaṇṇanānayo niṭṭhito.

9. Campeyyakkhandhako

Kassapagottabhikkhuvatthukathādivaṇṇanā

380. Campeyyakkhandhake tantibaddhoti tanti vuccati byāpāro, tattha baddho, ussukkaṃ āpannoti attho. Tenāha ‘‘tasmiṃ āvāse’’tiādi.

387-8. Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ñattiyā ekattā hāpanaṃ na sambhavati, tassā ekattā eva pacchā ñattiṭhapanavasena, dvikkhattuṃ ṭhapanavasena ca aññathā karaṇaṃ natthi. Paratoti parivāre. Tanti pabbājanīyakammaṃ, tassāti attho.

Kassapagottabhikkhuvatthukathādivaṇṇanā niṭṭhitā.

Dvenissaraṇādikathāvaṇṇanā

395. Esāti ‘‘bālo’’tiādinā niddiṭṭhapuggalo, appattoti sambandho. Tattha kāraṇamāha ‘‘yasmā’’tiādi. Tattha āveṇikena lakkhaṇenāti pabbājanīyakammassa nimittabhāvena pāḷiyaṃ vuttattā asādhāraṇabhūtena kuladūsakabhāvena. Yadi hesa taṃ kammaṃ appatto, kathaṃ pana sunissāritoti āha ‘‘yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ, tasmā sunissārito’’ti. Tattha vuttanti kammakkhandhake (cūḷava. 27) vuttaṃ.

Ettha pana kuladūsakakammaṃ katvā pabbājanīyakammakatassa terasakakaṇḍakaṭṭhakathāyaṃ ‘‘yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti, tasmiṃ vihāre vā tasmiṃ gāme vā na vasitabba’’ntiādinā (pārā. aṭṭha. 2.433) yā sammāvattanā vuttā, sā itarenāpi pūretabbā. Yaṃ pana paṭippassaddhakammassa kuladūsakassa tattheva aṭṭhakathāyaṃ ‘‘yesu kulesu kuladūsakakammaṃ kataṃ, tato paccayā na gahetabbā’’tiādi vuttaṃ, taṃ na pūretabbaṃ kulasaṅgahassa akatattā. Evaṃ sesakammesupi. Yadi evaṃ ‘‘tajjanīyakammārahassa niyasakammaṃ karoti…pe… evaṃ kho, upāli, adhammakammaṃ hotī’’tiādivacanaṃ (mahāva. 402) virujjhatīti? Na virujjhati saṅghasanniṭṭhānavasena tajjanīyādikammārahattassa sijjhanato. Yassa hi saṅgho ‘‘tajjanīyakammaṃ karomā’’ti sanniṭṭhānaṃ katvā kammavācaṃ sāvento pabbājanīyakammavācaṃ sāveti, tassa kammaṃ adhammakammaṃ hoti. Sace pana ‘‘tasseva pabbājanīyakammameva karomā’’ti sanniṭṭhānaṃ katvā tadeva karoti, tassa taṃ kammaṃ dhammakammanti veditabbaṃ.

Evamidha ‘‘nissāraṇa’’nti adhippetassa pabbājanīyakammassa vasena atthaṃ dassetvā idāni tadaññesaṃ tajjanīyādīnaṃ vasena nissāraṇe adhippete ‘‘appatto nissāraṇa’’nti imassa paṭipakkhavasena sampatto nissāraṇaṃ, ‘‘tañce saṅgho nissāreti. Sunissārito’’ti atthasambhavaṃ dassetuṃ puna ‘‘tañce saṅgho nissāretīti sace saṅgho’’tiādi vuttaṃ. Tattha tatthāti tajjanīyādikammavisaye, ekenāpi aṅgena nissāraṇā anuññātāti yojanā. Pāḷiyaṃ appatto nissāraṇanti ettha āpanno āveṇikavasena tajjanīyādisaṅkhātaṃ nissāraṇaṃ pattoti attho gahetabbo.

Dvenissaraṇādikathāvaṇṇanā niṭṭhitā.

Campeyyakkhandhakavaṇṇanānayo niṭṭhito.

10. Kosambakakkhandhako

Kosambakavivādakathāvaṇṇanā

451. Kosambakakkhandhake sace hoti, desessāmīti vinayadharassa vacanena āpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ ‘‘so tassā āpattiyā anāpattidiṭṭhi hotī’’ti vuttaṃ. Natthi āpattīti udakassa ṭhapanabhāvaṃ ajānitvā vā ṭhapitaṃ chaḍḍetvā vissaritvā vā gamane asañcicca asatiyā anāpattipakkhopi sambhavatīti vinayadharo tattha anāpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ ‘‘aññe bhikkhū tassa āpattiyā anāpattidiṭṭhino hontī’’ti vuttaṃ. Parisāyapissa anāpattidiṭṭhiyā uppannattā ‘‘aññe’’ti bahuvacanaṃ kataṃ. Anāpattidiṭṭhi ahosīti suttantikattherassa vinaye apakataññutāya vinayadharassa vacanamattena so evamahosi, sā panassa āpatti eva udakāvasesassa ṭhapanabhāvaṃ ñatvā ṭhapitattā. Vatthumattajānane eva hi sekhiyā sacittakā, na paṇṇattivijānane. Teneva pāḷiyaṃ ‘‘tassā āpattiyā anāpattidiṭṭhi hotī’’ti sabbattha āpatti icceva vuttaṃ. ‘‘Āpattiṃ āpajjamāno’’ti idaṃ vinayadharatthero ‘‘tayā idaṃ udakaṃ ṭhapita’’nti attanā puṭṭhena suttantikattherena ‘‘āmāvuso’’ti vuttavacanaṃ saritvā paṇṇattiakovidatāya sañcicceva akāsīti āpattidiṭṭhi hutvāva avoca. Teneva pāḷiyaṃ ‘‘aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī’’ti vuttaṃ.

453. ‘‘Na tāva bhinno’’ti idaṃ ukkhipanatadanuvattanamattena saṅgho bhinno nāma na hoti, taṃ nissāya pana ubhayapakkhikānaṃ pakkhaṃ pariyesitvā aññamaññaṃ kodhavasena kāyavacīkalahavaḍḍhaneneva hotīti imamatthaṃ sandhāya vuttaṃ. Tenāha ‘‘so ca kho kalahavasenā’’ti. Sambhamaatthavasenāti turitatthavasena.

454. Akāraṇetiādi anukkhipitvāva upāyena saññāpetvā hitesitāya āpattito mocetuṃ yuttaṭṭhāne kodhacittavasena viheṭhanatthāya katabhāvaṃ sandhāya vuttaṃ, na pana kammaṅgassa abhāvaṃ sandhāya. Teneva pāḷiyaṃ ‘‘āpatti esā, bhikkhave, nesā anāpatti…pe… ukkhitto eso bhikkhū’’tiādi vuttaṃ.

455. ‘‘Adhammavādīnaṃ pakkhe nisinno’’ti idaṃ upalakkhaṇamattaṃ, dhammavādīnaṃ pakkhe nisīditvā adhammavādīnaṃ laddhiṃ gaṇhantopi dhammavādīnaṃ nānāsaṃvāsako hoti eva. Kammaṃ kopetīti taṃ vinā gaṇassa apūraṇapakkhaṃ sandhāya vuttaṃ. Yattha vā tattha vāti dhammavādīnaṃ pakkhe vā adhammavādīnaṃ pakkhe vāti attho. Ime dhammavādinoti gaṇhātīti taṃtaṃpakkhagate bhikkhū yāthāvato vā ayāthāvato vā ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ taṃtaṃpakkhagatānaṃ attānaṃ samānasaṃvāsakaṃ karoti.

456. Upadaṃsentīti pavattenti. Pāḷiyaṃ ettāvatāti ‘‘ettakapadesaṃ muñcitvā nisinnā mayaṃ kodhacitte uppannepi aññamaññaṃ ananulomikaṃ kāyakammādiṃ pavattetuṃ na sakkhissāmā’’ti sallekkhetvā dūre nisīditabbanti adhippāyo. Tenāha ‘‘upacāraṃ muñcitvā’’ti.

457. Pāḷiyaṃ bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma. Hatthaparāmāsādi kalaho nāma. Viruddhavādo vivādo nāma.

458. Paripuṇṇakosakoṭṭhāgāroti ettha koso nāma suvaṇṇamaṇiādibhaṇḍāgārasāragabbho. Koṭṭhaṃ vuccati dhaññassa āvasanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, dhaññasaṅgahaṭṭhānaṃ. Abbhuyyāsīti yuddhāya abhimukho nikkhamīti attho. Ekasaṅghātampīti ekayuddhampi. Dhovananti dhovanudakaṃ.

463. Pariyādinnarūpāti kodhacittena pariggahitasabhāvā.

464. Taṃ na jānantīti taṃ kalahaṃ na jānanti. Ye upanayhantīti yathāvuttaṃ kodhākāraṃ citte bandhanti. Pākaṭaparissayeti sīhādike. Paṭicchannaparissayeti rāgādike. Pāḷiyaṃ natthi bāle 97 sahāyatāti bālaṃ nissāya sīlādiguṇasaṅkhātā sahāyatā natthi, na sakkā laddhunti attho.

466. Attakāmarūpāti attano hitakāmayamānasabhāvā. Anuruddhāti ekasesanayena tiṇṇampi kulaputtānaṃ ālapanaṃ, teneva bahuvacananiddeso kato. Khamanīyaṃ sarīraṃ yāpanīyaṃ jīvitaṃ ‘‘kacci vo sarīrañca dhāretuṃ, jīvitañca yāpetuṃ sakkā’’ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti attho. Yathā kathanti ettha yathāti nipātamattaṃ, yathākathanti vā eko nipāto kāraṇapucchanattho, kena pakārenāti attho. Ekañca pana maññe cittanti ekassa cittavasena itaresampi pavattanato sabbesaṃ no ekaṃ viya cittanti attho. Kacci pana vo anuruddhāti ettha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti niddhāraṇe sāmivacanaṃ, amhesu tīsu yo paṭhamaṃ paṭikkamatīti attho.

Kosambakavivādakathāvaṇṇanā niṭṭhitā.

Pālileyyakagamanakathāvaṇṇanā

467. Yena pālileyyakanti paccatte upayogavacanaṃ, yattha pālileyyako gāmo, tattha avasarīti attho. Daharapotakehīti bhiṅkacchāpehi. ‘‘Ogāhi’’ntipi pāṭho, nahānapokkharaṇinti attho.

Udānagāthāyaṃ pana – rathaīsasadisadantassa nāgassa hatthino etaṃ vivekaninnaṃ cittaṃ nāgena buddhanāgassa vivekaninnacittena sameti. Kasmā? Yaṃ yasmā ekova ramati vane, tasmā evaṃ yojanā daṭṭhabbā.

Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.

Aṭṭhārasavatthukathāvaṇṇanā

468. Yathā dhammo tathā tiṭṭhāhīti yathā dhammo ca vinayo ca ṭhito, tathā tiṭṭha, dhammavādīpakkhe tiṭṭhāti attho.

473. ‘‘Yo paṭibāheyya, āpatti dukkaṭassā’’ti idaṃ sāmaggībhedassa akārake sandhāya vuttaṃ. Ye pana bhedakārakā viruddhā alajjino, tesaṃ paṭibāhituṃ vaṭṭati tesaṃ santakassapi senāsanassa vināsanavacanato. ‘‘Vivittaṃ katvāpi dātabba’’nti vuttattā pana yathāvuḍḍhaṃ varasenāsanaṃ adatvā vuḍḍhānampi asaññatānaṃ saññatehi vivittaṃ katvā dātabbanti daṭṭhabbaṃ.

475. Kammavācāya osāretvāti ettha ukkhittassa bhikkhuno āpattiyāpannabhāvaṃ paṭijānitvā sammāvattanena ukkhepakānaṃ samuppannaosāraṇacchandassa pageva ñātattā paṭippassambhanakammavācāya ukkhittānuvattakā sayameva naṃ osāresunti daṭṭhabbaṃ.

476. Atthato apagatāti sāmaggīatthavirahitā, tucchabyañjanāti attho.

477. Appaṭicchannācāroti appaṭicchādetabbasundarācāro. Anapagatanti kāraṇato anapetaṃ. Ādātabbato gahetabbato ādāyanti ācariyavādo vuttoti āha ‘‘ādāyaṃ attano ācariyavāda’’nti.

Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako’’ti (a. ni. 8.16) evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha, heṭṭhā ca sabbattha suviññeyyamevāti.

Aṭṭhārasavatthukathāvaṇṇanā niṭṭhitā.

Kosambakakkhandhakavaṇṇanānayo niṭṭhito.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Mahāvaggavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Cūḷavaggavaṇṇanā

1. Kammakkhandhako

Tajjanīyakammakathāvaṇṇanā

1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘balavābalava’’nti idaṃ ekapadaṃ. ‘‘Balavabalava’’nti vattabbe ākāraṃ katvā ‘‘balavābalava’’nti vuttaṃ. Tañca ‘‘dukkhadukkha’’ntiādīsu viya atisayatthe vattatīti āha ‘‘suṭṭhu balavaṃ paṭivadathā’’ti, ati viya balavaṃ katvā paṭivacanaṃ dethāti attho.

2. Pāḷiyaṃ āpatti āropetabbāti ettha kiñcāpi ‘‘mā kho tumhe āyasmanto eso ajesī’’tiādike bhaṇḍanādijanake vacane paññattā kāci āpatti nāma natthi musāpesuññādīsu etassa appaviṭṭhattā, tathāpi bhikkhūhi visuṃ, saṅghamajjhe ca ‘‘mā, āvuso, bhikkhū aññamaññaṃ payojetvā bhaṇḍanādiṃ akāsi, nedaṃ appicchatādīnaṃ atthāya vattatī’’ti evaṃ apaññattena vuccamānassa bhikkhuno anādariyena anoramanapaccayā vā aññavādavihesādikaraṇapaccayā vā yā āpatti hoti, sā āpatti āropetabbā diṭṭhivipannassa viyāti evamattho daṭṭhabbo.

Yassa pana idaṃ vacanaṃ vināva kāyavācāhi āpannā lahukāpatti atthi, tassapi āropetabbāva. Yaṃ pana kammavācāya ‘‘attanā bhaṇḍanakārakā’’ti attanā-saddaggahaṇaṃ, ‘‘yepi caññe bhikkhū bhaṇḍanakārakā…pe… te upasaṅkamitvā’’tiādivacanañca, taṃ vatthuvasena gahitaṃ. Yo pana sayameva bhaṇḍanakārako hoti, aññe pana bhaṇḍanakārake upasaṅkamitvā ‘‘mā kho tumhe’’tiādivacanaṃ na vadati, tassāpetaṃ kammaṃ kātabbameva. Karontehi ca ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu bhaṇḍanakārako…pe… saṅghe adhikaraṇakārako. Yadi saṅghassa pattakalla’’ntiādināva kammavācā kātabbā. Yo ca aññepi bhikkhū kalahāya samādapeti, tassāpi evameva kammavācaṃ kātuṃ vaṭṭati aññesaṃ samādāpanassapi bhaṇḍanakārakatte eva pavisanato. Aññesaṃ samādāpanākārampi vatvāva, kammavācaṃ kātukāmenapi ca tehi vuttavacanatthameva gahetvā tadanuguṇaṃ yojetvāva kātabbaṃ, na idhāgatavaseneva sabbesampi idhāgatavaseneva vacanāsambhavā. Bhūtena vatthunā katameva hi avipannaṃ hoti, nāññanti gahetabbaṃ. Esa nayo niyassakammādīsupi.

Tajjanīyakammakathāvaṇṇanā niṭṭhitā.

Adhammakammadvādasakakathādivaṇṇanā

4. Appaṭiññāya katanti vatthuṃ vā āpattiṃ vā asampaṭicchāpetvā kataṃ. Yo pana sabbesaṃ passantānaṃ eva vatthuvītikkamaṃ katvā pacchā kammakaraṇabhayena ‘‘na karomī’’ti musā vadati, tassa bhikkhūnaṃ sammukhe vītikkamakaraṇameva paṭiññā. Tathato jānanatthameva paṭiññāya karaṇaṃ anuññātaṃ. Yattha pana sandeho hoti, tattha sampaṭicchāpetvāva kattabbanti gahetabbaṃ.

‘‘Pārājikāpattiyā vā’’ti idaṃ liṅganāsananimittatāya pārājikassa kammena atikicchanīyato vuttaṃ. ‘‘Saṅghādisesāpattiyā vā’’ti idaṃ pana parivāsādinissāraṇakammassa āveṇikassa vijjamānattā vuttaṃ. Yaṃ pana parato ‘‘adhisīle sīlavipanno hoti…pe… tajjanīyakammaṃ kareyyā’’ti (cūḷava. 6) vuttaṃ, taṃ ‘‘āyatiṃ saṃvare ṭhatvā vuṭṭhānaṃ karohī’’ti ovadiyamānassa anādariyādipaccayalahukāpattiṃ sandhāya vuttaṃ. Sīlavipattimūlakañhi lahukāpattiṃ āpanno idha abhedūpacārena ‘‘adhisīle sīlavipanno’’ti vutto ‘‘atidiṭṭhiyā diṭṭhivipanno’’ti ettha viya.

Yathā ca diṭṭhiṃ gahetvā voharantassa ‘‘ito diṭṭhito oramāhī’’ti avatvā katakammaṃ kevalāya diṭṭhivipattiyā katattā anāpattiyā kataṃ nāma adhammakammaṃ hoti, evaṃ sīlavipattiṃ āpajjitvā lajjidhamme okkante yathādhammaṃ vuṭṭhāya saṃvare ṭhātukāmassa kataṃ tajjanīyādikammaṃ kevalāya sīlavipattiyā katattā adesanāgāminiyā kataṃ nāma adhammakammaṃ hoti. Teneva niyassakammepi ‘‘apissu bhikkhū pakatā parivāsaṃ dentā’’tiādinā saṃvare aṭṭhānameva kammanimittabhāvena vuttaṃ. Adantaṃ damanatthameva hi tajjanīyādikammāni anuññātānīti. Keci pana ‘‘adesanāgāminiyāti idaṃ pārājikāpattiṃyeva sandhāya vuttaṃ, na saṅghādisesa’’nti (sārattha. ṭī. cūḷavagga 3.4) vadanti, taṃ sukkapakkhe ‘‘desanāgāminiyā āpattiyā kataṃ hotī’’ti iminā vacanena virujjhati. Saṅghādisesassāpi ca pariyāyato desanāgāminivohāre gayhamāne ‘‘āpattiyā kataṃ hotī’’ti vuttavārato imassa vārassa viseso na siyā, aṭṭhakathāyampettha visesabhāvo na dassito. Tasmā vuttanayenevettha adhippāyo gahetabbo.

6. Sabbānipīti tajjanīyaniyassapabbājanīyakammāni tīṇipi. Aññakammassa vatthunāti tajjanīyato aññassa kammassa vatthunā aññakammakaraṇaṃ nāma koci dosopi na hotīti adhippāyo. Kāraṇamāha ‘‘kasmā’’tiādinā.

8. Pannalomāti patitamānalomā.

Adhammakammadvādasakakathādivaṇṇanā niṭṭhitā.

Niyassakammakathādivaṇṇanā

11. Niyassakamme pāḷiyaṃ apissūti apicāti imasmiṃ atthe nipātasamudāyo. Nissāya te vatthabbanti ettha keci kalyāṇamittāyattavuttitaṃ sandhāya vuttanti vadanti, aññe pana nissayaggahaṇamevāti, ubhayenapissa serivihāro na vaṭṭatīti dīpitanti daṭṭhabbaṃ.

21. Pabbājanīyakamme ‘‘pabbājanīyakammaṃ paṭippassambhetū’’ti idaṃ pakkamanādiṃ akatvā sammāvattantānaṃ vasena vuttaṃ.

33. Paṭisāraṇīyakamme neva bhikkhuvacanaṃ, na gihivacananti ettha pariyāyatopi bhikkhū parakhuṃsanaṃ na vadanti, gahaṭṭhā pana sarūpeneva akkosituṃ samatthāpi upakārīsu akāraṇaṃ evarūpaṃ na vadanti, tvaṃ gihiguṇatopi parihīnoti adhippāyo.

39. ‘‘Aṅgasamannāgamo purimehi asadiso’’ti iminā tajjanīyādīnaṃ vuttakāraṇamattena idaṃ kātuṃ na vaṭṭatīti dīpeti. Idha vuttena pana gihīnaṃ alābhāya parisakkanādinā aṅgena tānipi kātuṃ vaṭṭatīti gahetabbaṃ. Ettha ca ‘‘saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsetī’’ti vuttattā tādisesu gihīsu khuṃsanādīhi gihipaṭisaṃyuttehi eva aṅgehi kammārahatā, na ārāmikaceṭakādīsu khuṃsanādīhi. Tatthāpi dāyakādīsu khamāpitesu kammārahatā natthi, āpatti ca yattha katthaci desetuṃ vaṭṭati. Yo ce tikkhattuṃ khamāpiyamānopi na khamati, akatakammenapi dassanūpacāre āpatti desetabbā. So ce kālakato hoti, desantaraṃ vā gato, gatadisā na ñāyati, antarāmagge vā jīvitantarāyo hoti, katakammenapi akatakammenapi saṅghamajjhe yathābhūtaṃ viññāpetvā khamāpetvā āpatti desetabbāti vadanti. Dhammikapaṭissavassa asaccāpane pana tesaṃ santikaṃ gantvā ‘‘mayā asamavekkhitvā paṭissavaṃ katvā so na saccāpito, taṃ me khamathā’’tiādinā khamāpane vacanakkamo ñāpetabbo.

41. Pāḷiyaṃ maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetunti tiṃsayojanamaggaṃ puna gantvāpi mānathaddhatāya yathābhūtaṃ dosaṃ āvikatvā akhamāpanena ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto khamāpetuṃ na sakkhi, so punadeva sāvatthiṃ paccāgantvāpi mānaniggahatthāyeva punapi satthārā pesito purimanayeneva khamāpetuṃ asakkonto punāgacchi. Athassa bhagavā ‘‘asantaṃ bhāvanamiccheyyā’’tiādināva (dha. pa. 73) dhammaṃ desetvā mānanimmathanaṃ katvā anudūtadānaṃ anuññāsīti daṭṭhabbaṃ.

42. ‘‘No ce khamati…pe… āpattiṃ desāpetabbo’’ti vuttattā pageva gahaṭṭho khamati ce, dassanūpacāre āpattidesanākiccaṃ natthīti gahetabbaṃ.

46. Ukkhepanīyakammesu tīsu ariṭṭhavatthusmiṃ āpattiṃ āropetvāti visuṃ saṅghamajjheva pāpikāya diṭṭhiyā appaṭinissajjanapaccayā dukkaṭaṃ, samanubhāsanapariyosāne pācittiyaṃ vā āpattiṃ āropetvā. Etthāpi kammavācāya ‘‘tathāhaṃ bhagavatā’’tiādi vatthuvasena vuttaṃ. Yena yena pakārena diṭṭhigatikā vohariṃsu, tena tena pakārena yojetvā kammavācā kātabbā. Gahaṇākāraṃ pana vināpi ‘‘suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno pāpikaṃ diṭṭhigataṃ uppannaṃ, so taṃ diṭṭhiṃ appaṭinissajjati, yadi saṅghassa pattakalla’’nti evaṃ sāmaññatopi kammavācaṃ kātuṃ vaṭṭati.

65. ‘‘Yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karotī’’ti iminā diṭṭhiṃ nissāya uppannāni eva bhaṇḍanādīni idha adhippetāni, na kevalānīti dasseti. Yo pana ‘‘bhaṇḍanādīnaṃ karaṇe doso natthī’’ti diṭṭhiko hutvā bhaṇḍanādiṃ karoti, sāpissa diṭṭhi eva hoti, tassapi appaṭinissagge kammaṃ kātuṃ vaṭṭati.

Niyassakammakathādivaṇṇanā niṭṭhitā.

Kammakkhandhakavaṇṇanānayo niṭṭhito.

2. Pārivāsikakkhandhako

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti yattha ṭhatvā pāde dhovanti, tādisaṃ dāruphalakakhaṇḍādiṃ. Pādaghaṃsananti sakkharakathalādiṃ. ‘‘Vattaṃ karontī’’ti ettakamattasseva vuttattā saddhivihārikādīhipi abhivādanādiṃ kātuṃ na vaṭṭati.

‘‘Pārisuddhiuposathe kariyamāne’’ti idaṃ pavāraṇādivasesu saṅghe pavārente anupagatachinnavassādīhi kariyamānapārisuddhiuposathampi sandhāya vuttaṃ. Attano pāḷiyāti navakānaṃ purato.

‘‘Pārivāsikassevā’’ti idaṃ abbhānārahapariyosāne sabbe garukaṭṭhe sandhāya vuttaṃ. Tesampi paccekaṃ oṇojanassa anuññātattā tadavasesā pakatattā eva taṃ na labhanti.

Catussālabhattanti bhojanasālāya paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse paṭiggahaṇaruhanaṭṭhāneti adhippāyo. Mahāpeḷabhattepīti mahantesu bhattapacchiādibhājanesu ṭhapetvā diyyamānabhattesupi.

76. Pāpiṭṭhatarāti pārājikāpattīti ukkaṃsavasena vuttaṃ. Sañcarittādipaṇṇattivajjato pana sukkavissaṭṭhādikā lokavajjāva, tatthāpi saṅghabhedādikā pāpiṭṭhatarā eva.

‘‘Kammanti pārivāsikakammavācā’’ti etena kammabhūtā vācāti kammavācā-saddassa atthopi siddhoti veditabbo. Savacanīyanti ettha ‘‘sadosa’’nti (sārattha. ṭī. cūḷavagga. 3.76) atthaṃ vadati. Attano vacane pavattanakammanti evamettha attho daṭṭhabbo, ‘‘mā pakkamāhī’’ti vā ‘‘ehi vinayadharānaṃ sammukhībhāva’’nti vā evaṃ attano āṇāya pavattanakakammaṃ na kātabbanti adhippāyo. Evañhi kenaci savacanīye kate anādarena atikkamituṃ na vaṭṭati, buddhassa saṅghassa āṇā atikkantā nāma hoti.

Rajohatabhūmīti paṇṇasālāvisesanaṃ. Paccayanti vassāvāsikacīvaraṃ. Senāsanaṃ na labhatīti vassaggena na labhati.

Apaṇṇakapaṭipadāti aviraddhapaṭipadā. Sace vāyamantopīti ettha avisayabhāvaṃ ñatvā avāyamantopi saṅgayhati.

81. Avisesenāti pārivāsikukkhittakānaṃ sāmaññena. Pañcavaṇṇacchadanabaddhaṭṭhānesūti pañcappakāracchadanehi channaṭṭhānesu.

Obaddhanti uṭṭhānādibyāpārapaṭibaddhaṃ. Pīḷitanti attho. Mañce vā pīṭhe vāti ettha -saddo samuccayattho, tena taṭṭikācammakhaṇḍādīsu dīghāsanesupi nisīdituṃ na vaṭṭatīti dīpitaṃ hoti.

Na vattabhedadukkaṭanti vuḍḍhatarassa jānantassāpi vattabhede dukkaṭaṃ natthīti dasseti. ‘‘Vattaṃ nikkhipāpetvā’’ti idaṃ pārivāsādimeva sandhāya vuttaṃ.

Pārivāsikavattakathāvaṇṇanā niṭṭhitā.

Pārivāsikakkhandhakavaṇṇanānayo niṭṭhito.

3. Samuccayakkhandhako

Sukkavissaṭṭhikathāvaṇṇanā

97. Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ. Keci pana ‘‘tadaheva puna vattaṃ samādiyitvā aruṇaṃ uṭṭhāpetukāmassa ratticchedaparihāratthampī’’ti vadanti.

‘‘Sabhāgā bhikkhū vasantī’’ti vuttattā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahi eva kātumpi vaṭṭatīti daṭṭhabbaṃ. ‘‘Dve leḍḍupāte atikkamitvā’’ti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ. ‘‘Mahāmaggato okkammā’’ti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ upacārātikkamanatthaṃ vuttaṃ. Gumbena vātiādi dassanūpacāravijahanatthaṃ.

‘‘Sopi kenaci kammena pure aruṇe eva gacchatī’’ti iminā ārocanāya katāya sabbesupi bhikkhūsu vihāragatesu ūne gaṇe caraṇadoso vā vippavāsadoso vā na hoti ārocitattā sahavāsassāti dasseti. Tenāha ‘‘ayañcā’’ tiādi. Abbhānaṃ kātuṃ na vaṭṭatīti katampi akatameva hotīti attho.

Sukkavissaṭṭhikathāvaṇṇanā niṭṭhitā.

Paṭicchannaparivāsakathāvaṇṇanā

102. Suddhassāti sabhāgasaṅghādisesaṃ anāpannassa, tato vuṭṭhitassa vā. Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ āpattivuṭṭhāne. Pāḷiyaṃ ‘‘paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā…pe… mūlāyapaṭikassanā’’ti idaṃ karaṇavasena vipariṇāmetvā mūlāyapaṭikassanāya paṭikassitoti yojetabbaṃ. Atha vā ‘‘mūlāya paṭikassanā khamati saṅghassā’’ti uttarapadena saha paccattavaseneva yojetumpi vaṭṭati.

‘‘Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā…pe… mūlāya paṭikassitvā’’ti ettha antarā ekissā āpattiyā hetubhūtāya udāyiṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassā antarāpattiyā samodhānaparivāsaṃ detūti yojanā. Āvikārāpetvā vissajjetabboti tassa atekicchabhāvaṃ teneva saṅghassa pākaṭaṃ kāretvā lajjigaṇato viyojanavasena vissajjetabbo.

Sataṃ āpattiyoti kāyasaṃsaggādivasena ekadivase āpannā sataṃ āpattiyo. Dasasatanti sahassā āpattiyo. Rattisataṃ chādayitvānāti yojetabbo. Sabbaparivāsakammavācāvasāneti heṭṭhā dassitānaṃ dvinnaṃ suddhantaparivāsānaṃ, tiṇṇaṃ samodhānaparivāsānañcāti imesaṃ sabbesaṃ parivāsānaṃ kammavācāpariyosāne. Purimanayenevāti paṭicchannaparivāse vuttanayena.

Vihārūpacāratopīti bahigāme bhikkhūnaṃ vihārūpacāratopi. ‘‘Dve leḍḍupātā atikkamitabbā’’ti idaṃ bhikkhūnaṃ savanūpacārātikkamanaṃ vuttaṃ. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ. Tena gāmūpacāre ṭhitāpi tattha dassanasavanūpacāre atikkamitvā ṭhitā bhikkhū ca bhikkhuniyo ca tassā ratticchedaṃ na karontīti dīpeti.

Anikkhittavattabhikkhūnaṃ vuttanayenevāti upacārasīmāya paviṭṭhānaṃ vasena ratticchedaṃ sandhāya vuttaṃ. Tasmiṃ gāmeti bhikkhunīnaṃ nivāsanagāme. Attānaṃ dassetvāti yathā ārocetuṃ sakkā, tathā dassetvā. ‘‘Sammannitvā dātabbā’’ti iminā sammatāya sahavāsepi ratticchedo na hotīti dasseti.

Mūlāyapaṭikassitassāti mūlāyapaṭikassitassa puna parivutthaparivāsassāti attho. Tissannanti mūlāpattiyā saha dvinnaṃ antarāpattīnañca.

108. Sace paṭicchannāti nikkhittavattenāpannāpattiṃ sandhāya vuttaṃ. Pāḷiyaṃ pañcāhappaṭicchannavāre antarāpattikathāyaṃ ‘‘evañca pana, bhikkhave, chārattaṃ mānattaṃ dātabba’’nti idaṃ mūlāyapaṭikassanākammavācānantarameva dātuṃ vuttaṃ na hoti. Mūlāyapaṭikassitassa pana pañcadivasāni parivasitvā yācitassa mānattacaraṇakāle āpannāya tatiyāya antarāpattiyā appaṭicchannāya mānattadānaṃ sandhāya vuttaṃ. Evañca dinnamānattassa ekena chārattena pubbe dinnamānattāhi tīhi āpattīhi saha catassannampi āpattīnaṃ mānattaṃ ciṇṇameva hoti. Iminā pana nayena abbhānārahakāle āpannāya antarāpattiyā, pakkhappaṭicchannavāre antarāpattīsu ca paṭipajjanaṃ veditabbaṃ. ‘‘Ekāhappaṭicchannādivasena pañcā’’ti idaṃ ekāhappaṭicchannādīnaṃ catunnaṃ paccekaparivāsadānamānattadānaabbhānāni ekekaṃ katvā vuttaṃ. ‘‘Antarāpattivasena catasso’’ti idampi mānattadānaabbhānāni tasmiṃ tasmiṃ mūlāyapaṭikassane ekattaṃ āropetvā vuttaṃ.

Paṭicchannaparivāsakathāvaṇṇanā niṭṭhitā.

Samodhānaparivāsakathāvaṇṇanā

125. ‘‘Yasmā paṭicchannā antarāpattī’’ti idaṃ samodhānaparivāsadānassa kāraṇavacanaṃ, na pana ciṇṇaparivutthadivasānaṃ makkhitabhāvassa, appaṭicchannāya antarāpattiyā mūlāyapaṭikassane katepi tesaṃ makkhitabhāvasambhavato. Tasmā ‘‘mānattaciṇṇadivasāpi parivutthadivasāpi sabbe makkhitāva hontī’’ti imassānantaraṃ ‘‘samodhānaparivāso cassa dātabbo’’ti evamettha yojanā kātabbā. Tenāha ‘‘tenevā’’tiādi.

Samodhānaparivāsakathāvaṇṇanā niṭṭhitā.

Agghasamodhānaparivāsakathāvaṇṇanā

134. ‘‘Ekāpattimūlakañcā’’ti iminā ‘‘ekā āpatti ekāhappaṭicchannā, ekā āpatti dvīhappaṭicchannā’’tiādinayaṃ dasseti. Appaṭicchannabhāvaṃ dassetunti ajānanādinā paṭicchannāyapi āpattiyā mānattārahatāvacanena appaṭicchannabhāvaṃ dassetuṃ. ‘‘Ekassa, āvuso, māsassa bhikkhu mānattāraho’’ti (cūḷava. 153) hi vuttaṃ. Ettha ekassa ajānanapaṭicchannamāsassa parivāsāraho na hoti, kevalaṃ āpattiyā appaṭicchannattā mānattāraho hotīti adhippāyo. Pāḷiyaṃ makkhadhammoti madditukāmatā. Saṅghādisesānaṃ parivāsadānādisabbavinicchayassa samuccayattā panesa samuccayakkhandhakoti vuttoti veditabbo.

Agghasamodhānaparivāsakathāvaṇṇanā niṭṭhitā.

Samuccayakkhandhakavaṇṇanānayo niṭṭhito.

4. Samathakkhandhako

Sativinayakathādivaṇṇanā

195. Samathakkhandhake khīṇāsavassa vipulasatiṃ nissāya dātabbo vinayo codanādiasāruppānaṃ vinayanupāyo sativinayo.

196. Cittavipariyāsakatoti katacittavipariyāso. Gaggaṃ bhikkhuṃ…pe… codentīti ettha pana ummattakassa idaṃ ummattakaṃ, ajjhāciṇṇaṃ. Tadeva cittavipariyāsena katanti cittavipariyāsakataṃ. Tena ummattakena cittavipariyāsakatena ajjhāciṇṇena anācārena āpannāya āpattiyā gaggaṃ bhikkhuṃ codentīti evamattho daṭṭhabbo. Paṭhamaṃ mūḷho hutvā pacchā amūḷhabhāvaṃ upagatassa dātabbo vinayo amūḷhavinayo.

202. Dhammavādīnaṃ yebhuyyabhāvasampādikā kiriyā yebhuyyasikāti imasmiṃ atthe sa-kārāgamasahito ika-paccayantoyaṃ saddoti dassetuṃ āha ‘‘yassā’’tiādi. Tattha yassā kiriyāyāti gūḷhakavivaṭṭakādinā salākaggāhāpakakiriyāya. Yebhuyyabhāvaṃ nissitasamathakiriyā yebhuyyasikāti evaṃ yebhuyyasikāsaddassa attho gahetabbo. Evañhi ayaṃ adhikaraṇasamatho nāma hoti. Yathāvuttasalākaggāhena hi dhammavādīnaṃ yebhuyyabhāve siddhe pacchā taṃ yebhuyyabhāvaṃ nissāyeva adhikaraṇavūpasamo hoti, na dhammavādīnaṃ bahutarabhāvasādhakakiriyāmattena.

207. ‘‘Sesamettha tajjanīyādīsu vuttanayamevā’’ti etena tajjanīyādisattakammāni viya idampi tassapāpiyasikākammaṃ asucibhāvādidosayuttassa, saṅghassa ca vinicchaye atiṭṭhamānassa kattabbaṃ visuṃ ekaṃ niggahakammanti dasseti. Etasmiñhi niggahakamme kate so puggalo ‘‘ahaṃ suddho’’ti attano suddhiyā sādhanatthaṃ saṅghamajjhaṃ otarituṃ, saṅgho cassa vinicchayaṃ dātuṃ na labhati, taṃ kammakaraṇamatteneva ca taṃ adhikaraṇaṃ vūpasantaṃ hoti.

Kathaṃ panetaṃ kammaṃ paṭippassambhatīti? Keci panettha ‘‘so tathā niggahito niggahitova hoti, osāraṇaṃ na labhati. Teneva pāḷiyaṃ osāraṇā na vuttā’’ti vadanti. Aññe pana ‘‘pāḷiyaṃ na upasampādetabbantiādinā sammāvattanassa vuttattā sammāvattitvā lajjidhamme okkantassa osāraṇā avuttāpi tajjanīyādīsu viya nayato kammavācaṃ yojetvā osāraṇā kātabbā evā’’ti vadanti, idaṃ yuttaṃ. Teneva aṭṭhakathāyaṃ vakkhati ‘‘sace sīlavā bhavissati, vattaṃ paripūretvā paṭippassaddhiṃ labhissati. No ce, tathānāsitakova bhavissatī’’ti (cūḷava. aṭṭha. 238). Tassapāpiyasikākammanti ca aluttasamāsoyeva. Tenāha ‘‘idaṃ hī’’ti ādi.

Sativinayakathādivaṇṇanā niṭṭhitā.

Adhikaraṇakathāvaṇṇanā

215. Virūpato vipariṇāmaṭṭhena cittaṃ dukkhaṃ vipaccatīti āha ‘‘cittadukkhatthaṃ vohāro’’tiādi. Upavadanāti codanā. Tatthevāti anuvadane.

Ādito paṭṭhāya ca tassa tassa kammassa viññātattāti vitthārato āgatakammavaggassa ādito paṭṭhāya vaṇṇanāmukhena viññātattā vinicchayo bhavissatīti yojanā.

216. Pāḷiyaṃ ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ vā parassa parisāya vā. Anavassavāyāti anuppādāya.

220. ‘‘Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākata’’nti idaṃ pucchāvacanaṃ. Vivādādhikaraṇaṃ siyā kusalantiādi visajjanaṃ. Esa nayo sesesupi.

222. Sammutisabhāvāyapi āpattiyā kāraṇūpacārena akusalābyākatabhāvena vuccamāne kusalassāpi āpattikāraṇattā tadupacārena ‘‘āpattādhikaraṇaṃ siyā kusala’’nti vattabbaṃ bhaveyya, tathā avatvā ‘‘natthi āpattādhikaraṇaṃ kusala’’nti evaṃvacanassa kāraṇaṃ dassetuṃ ‘‘ettha sandhāyabhāsitavasena attho veditabbo’’ti vuttaṃ. Ettha cāyamadhippāyo – yadi hi āpatti nāma paramatthadhammasabhāvā bhaveyya, tadā ‘‘āpattādhikaraṇaṃ siyā akusala’’ntiādivacanaṃ yujjeyya. Yasmā duṭṭhadosasikkhāpadaṭṭhakathādīsu dassitadosappasaṅgato paramatthasabhaāvatā na yuttā, ekantasammutisabhāvā eva sā hoti, tasmā ‘‘siyā akusalaṃ siyā abyākata’’ntipi nippariyāyato na vattabbā. Yadi pana akusalaabyākatadhammasamuṭṭhitattameva upādāya pariyāyato ‘‘siyā akusalaṃ siyā abyākata’’nti vuttaṃ. Tadā kusaladhammasamauṭṭhitattampi upādāya pariyāyato ‘‘āpattādhikaraṇaṃ siyā kusala’’ntipi vattabbaṃ bhaveyya. Yato cetaṃ vacanaṃ āpattiyā akusalābyākatūpacārārahattassa kusalūpacārānārahattassa visuṃ kāraṇasabbhāvaṃ sandhāya bhāsitaṃ, tasmā yaṃ taṃ kāraṇavisesaṃ sandhāya idaṃ bhāsitaṃ, tassa vasenevettha attho veditabbo.

Idāni pana yo aṅgappahonakacittameva sandhāya āpattiyā akusalādibhāvo vutto, nāññaṃ visesakāraṇaṃ sandhāyāti gaṇheyya, tassa gāhe dosaṃ dassento ‘‘yasmiṃ hī’’tiādimāha. Tattha pathavīkhaṇanādiketi pathavīkhaṇanādinimitte paṇṇattivajje. Āpattādhikaraṇe kusalacittaṃ aṅganti paṇṇattiṃ ajānitvā kusalacittena cetiyaṅgaṇādīsu bhūmisodhanādivasena pathavībhūtagāmavikopanādikāle kusalacittaṃ kāraṇaṃ hoti. Tasmiṃ satīti tasmiṃ āpattādhikaraṇe vijjamāne kusalacittasamuṭṭhitattena kusalavohārārahāya āpattiyā vijjamānāyāti adhippāyo. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.222) pana ‘‘tasmiṃ satī’’ti imassa ‘‘tasmiṃ kusalacitte āpattibhāvena gahite’’ti attho vutto, taṃ na yujjati ‘‘yasmi’’nti ya-saddena parāmaṭṭhasseva āpattādhikaraṇassa ‘‘tasmi’’nti parāmasitabbato.

Na sakkā vattunti yadi sammutisabhāvāyapi āpattiyā akusalādisamuṭṭhitattena akusalādivohāro karīyati, tadā kusalavohāropi kattabboti ‘‘natthi āpattādhikaraṇaṃ kusala’’nti na sakkā vattuṃ, aññathā akusalādibhāvopissa paṭikkhipitabboti adhippāyo. Tasmāti yasmā kusalādīnaṃ tiṇṇaṃ samānepi āpattiyā aṅgappahonakatte kusalavohārova āpattiyā paṭikkhitto, na akusalādivohāro, tasmā nayidaṃ aṅgappahonakaṃ cittaṃ sandhāya vuttanti ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti idaṃ āpattiyā samuṭṭhāpakattena aṅgappahonakaṃ kāraṇabhūtaṃ cittamattaṃ sandhāya na vuttaṃ, aññathā ‘‘āpattādhikaraṇaṃ siyā kusala’’ntipi vattabbatoti adhippāyo. Etena āpattiyā akusalādibhāvopi kenaci nimittena pariyāyatova vutto, na paramatthatoti dasseti. Yathāha ‘‘yaṃ kusalacittena āpajjati, taṃ kusalaṃ, itarehi itara’’nti.

Idaṃ panātiādīsu ayaṃ adhippāyo – ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata’’nti idañhi yaṃ kiñci kadāci katthaci kāraṇaṃ bhavantaṃ aniyatakāraṇaṃ sandhāya vuttaṃ na hoti. Yaṃ pana sabbasikkhāpadesu āpattiyā kāraṇaṃ bhavitumarahati, idameva kāraṇaṃ sandhāya vuttaṃ. Akusalañhi paṇṇattiṃ ñatvā vītikkamantassa sabbāpattiyā kāraṇaṃ hoti, lokavajjāpattiyā pana paṇṇattiṃ ajānantassapi kāraṇaṃ hoti. Kevalaṃ paṇṇattivajjāpattīsu kusalābyākatacittapavattikkhaṇe eva akusalaṃ na vattati, tadaññattha sayameva pavattati. Abyākataṃ pana kāyavacībhūtaṃ kusalākusalādīnaṃ pavattikkhaṇe nirodhasamāpannassa sahaseyyāpattiyanti sabbāpattiyā aṅgameva hoti channaṃ āpattisamuṭṭhānānaṃ kāyavācaṅgavirahitattābhāvā. Tasmā imesaṃ akusalābyākatānaṃ sabbāpattimūlakattameva sandhāya idaṃ āpattiyā akusalattaṃ, abyākatattañca vuttaṃ. Yattha pana pathavīkhaṇanādīsu kusalampi āpattiyā kāraṇaṃ hoti, tatthāpi āpattiyā tadupacārena kusalattavohāro ayutto sāvajjānavajjānaṃ ekattavohārassa viruddhattā. Yadaggena aññamaññaṃ viruddhā, tadaggena kāraṇakāriyavohāropi nesaṃ ayutto. Tasmā tattha vijjamānampi kusalaṃ abbohārikaṃ, kāyavacīdvārameva āveṇikaṃ kāraṇanti.

Tattha ekantato akusalamevāti akusalacittena samuṭṭhahanato kāraṇūpacārato evaṃ vuttaṃ. Tatthāti lokavajje. Vikappo natthīti siyā-saddassa vikappanatthataṃ dasseti. Akusalaṃ hotīti akusalasamuṭṭhitāya kāraṇūpacārena akusalaṃ hoti. Sahaseyyādivasena āpajjanato abyākataṃ hotīti itthiyādīhi saha piṭṭhipasāraṇavasappavattakāyadvārasaṅkhātarūpābyākatavaseneva āpajjitabbato kāraṇūpacāreneva āpatti abyākataṃ hoti. Tatthāti tasmiṃ paṇṇattivajjāpattādhikaraṇe. Sañciccāsañciccavasenāti paṇṇattiṃ ñatvā, aññatvā ca āpajjanavasena imaṃ vikappabhāvaṃ sandhāya akusalattaabyākatattasaṅkhātaṃ yathāvuttaṃ imaṃ vikappasabhāvaṃ sandhāya idaṃ vacanaṃ vuttaṃ.

Yadi evaṃ asañciccāpajjanapakkhe kusalenāpi āpajjanato tampi vikappaṃ sandhāya ‘‘āpattādhikaraṇaṃ siyā kusala’’ntipi kasmā na vuttanti āha ‘‘sace panā’’tiādi. ‘‘Acittakāna’’nti vuttamevatthaṃ samuṭṭhānavasena vibhāvetuṃ ‘‘eḷakalomapadasodhammādisamuṭṭhānānampī’’ti vuttaṃ. Acittakasamuṭṭhānānaṃ ‘‘kusalacittaṃ āpajjeyyā’’ti etena sāvajjabhūtāya āpattiyā kāraṇūpacārenāpi anavajjabhūtakusalavohāro ayuttoti dasseti. ‘‘Na ca tatthā’’tiādinā kusalassa āpattiyā kāraṇattaṃ vijjamānampi tathā voharituṃ ayuttanti paṭikkhipitvā kāyavācāsaṅkhātaṃ abyākatasseva kāraṇattaṃ dasseti. Tattha calitappavattānanti calitānaṃ, pavattānañca. Calito hi kāyo, pavattā vācā. Ettha ca kāyavācānamaññatarameva aṅgaṃ. Tañca…pe… abyākatanti evaṃ abyākatassa āpattikāraṇabhāveneva vuttattā. ‘‘Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata’’nti idaṃ kāraṇūpacārena pariyāyato vuttaṃ, na nippariyāyatoti sijjhati.

Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. cūḷava. 3.222) āpattiyā nippariyāyatova akusalādisabhāvataṃ samatthetuṃ bahuṃ papañcitaṃ, taṃ na sārato paccetabbaṃ duṭṭhadosasikkhāpadaṭṭhakathāyameva paṭikkhittattā. Tenevetthāpi ‘‘yaṃ cittaṃ āpattiyā aṅgaṃ hotī’’tiādinā akusalacittassāpi āpattiyā kāraṇattena bhinnatāva dassitā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā dassitamevāti idha na vitthārayimha. Evaṃ vītikkamato yo vītikkamoti ettha akusalacittena ñatvā vītikkamantassa kāyavacīvītikkamasamuṭṭhitā āpattivītikkamoti vutto. Esa nayo abyākatavārepi.

Adhikaraṇakathāvaṇṇanā niṭṭhitā.

Adhikaraṇavūpasamanasamathakathādivaṇṇanā

228. Pāḷiyaṃ vivādādhikaraṇaṃ ekaṃ samathaṃ anāgammātiādi pucchā. Siyātiādi vissajjanaṃ. Siyātissa vacanīyanti eteneva vūpasamaṃ siyāti vattabbaṃ bhaveyyāti attho. Sammukhāvinayasminti sammukhāvinayattasminti bhāvappadhāno niddeso daṭṭhabbo. Evaṃ sabbavāresu. ‘‘Kārako ukkoṭetī’’ti idaṃ upalakkhaṇamattaṃ, yassa kassaci ukkoṭentassa pācittiyameva. Ubbāhikāya khīyanake pācittiyaṃ na vuttaṃ tattha chandadānassa natthitāya.

235. Vaṇṇāvaṇṇāyo katvāti khuddakamahantehi saññāṇehi yuttāyo katvā. Tenāha ‘‘nimittasaññaṃ āropetvā’’ti.

242. Kiccādhikaraṇaṃ …pe… sammatīti ettha sammukhāvinayena apalokanādikammaṃ sampajjatīti attho daṭṭhabbo.

Adhikaraṇavūpasamanasamathakathādivaṇṇanā niṭṭhitā.

Samathakkhandhakavaṇṇanānayo niṭṭhito.

5. Khuddakavatthukkhandhako

Khuddakavatthukathāvaṇṇanā

243. Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ.

244. Puthupāṇikanti muṭṭhiṃ akatvā vikasitahatthatalehi piṭṭhiparikammaṃ vuccati. Etameva sandhāya ‘‘hatthaparikamma’’nti vuttaṃ.

245. Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti brāhmaṇānaṃ yaññopacitasuttādiākāraṃ vuccati. Valayanti hatthapādavalayaṃ.

246. Dvaṅguleti upayogabahuvacanaṃ, dvaṅgulappamāṇaṃ atikkāmetuṃ na vaṭṭatīti attho. Ettha ca dumāsassa vā dvaṅgulassa vā atikkantabhāvaṃ ajānantassāpi kesamassugaṇanāya acittakāpattiyo hontīti vadanti.

Kocchenāti usīratiṇādīni bandhitvā samaṃ chinditvā gahitakocchena. Cikkalenāti silesayuttatelena. Uṇhābhitattarajasirānampīti uṇhābhitattānaṃ rajokiṇṇasirānaṃ. Addahatthenāti allahatthena.

248-9. Sādhugītanti aniccatādipaṭisaññuttaṃ gītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ sabbesampi sāmaññalakkhaṇaṃ dassetuṃ ‘‘sabbesaṃ…pe… lakkhaṇa’’nti vuttaṃ. Yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tatopi adhikamattāyuttaṃ katvā kathanaṃ vikārakathanaṃ nāma, tathā akatvā kathanameva lakkhaṇanti attho. Bāhiralominti bhāvanapuṃsakaniddeso, yathā bahiddhā lomāni dissanti, evaṃ dhārentassa dukkaṭanti attho.

250. Pāḷiyaṃ taruṇaññeva ambanti taruṇaṃ asañjātabījaṃ eva ambaphalaṃ. Pātāpetvāti chindāpetvāva. ‘‘Mattāvaṇṇitā’’ti idaṃ ‘‘pare nindantī’’ti sāsanahitesitāya vuttaṃ. Na pariyāpuṇiṃsūti nāsikkhiṃsu.

251. Cattāri ahirājakulānīti sabbesaṃ ahibhedānaṃ catūsu eva saṅgahato vuttaṃ. Attaparittaṃ kātunti attano parittāṇaṃ kātuṃ.

Virūpakkhehi me mettanti virūpakkhajātikehi nāgehi saha mayhaṃ mittabhāvo hotu, mettā hotūti attho, te sukhitā niddukkhā averā hontūti adhippāyo. Evañhi mettāpharaṇaṃ hoti. Sesesupi eseva nayo. Apādakehīti ahikulehi saha sabbasattesu odhiso mettāpharaṇadassanaṃ. Mā maṃ apādako hiṃsīti tāya mettāya attarakkhāvidhānadassanaṃ.

Sabbe sattātiādi attānaṃ upamaṃ katvā sabbasattesu anodhiso mettāpharaṇadassanaṃ. Tattha mā kañci pāpamāgamāti kañci sattaṃ lāmakaṃ dukkhahetu, dukkhañca mā āgacchatu.

Evaṃ mettāya attaguttiṃ dassetvā idāni ratanattayānussaraṇena dassetuṃ ‘‘appamāṇo’’tiādi vuttaṃ. Tattha pamāṇakaradhammā akusalā, tabbipākā ca pamāṇā, tappaṭipakkhā sīlādayo guṇā, tabbipākā ca lokiyalokuttaraphalāni appamāṇā, te assa atthīti appamāṇo, appamāṇā vā aparimeyyaguṇā assātipi appamāṇo. Pamāṇavantānīti yathāvuttapamāṇakaradhammayuttāni. Ahivicchikāti sarīsapānaññeva pabhedadassanaṃ. Uṇṇanābhīti lomasanābhiko makkaṭo. Sarabūti gharagoḷikā.

Paṭikkamantūti apagacchantu, mā maṃ vihesayiṃsūti attho. Sohaṃ namoti ettha ‘‘karomī’’ti pāṭhaseso. Yasmā mayā mettādīhi tumhākañca mayhañca rakkhā katā, yasmā ca sohaṃ bhagavato namo karomi, vipassīādīnaṃ sattannampi namo karomi, tasmā paṭikkamantu bhūtānīti yojanā.

Aññamhīti kāmarāge asubhamanasikārādinā chetabbeti attho. Aṅgajātanti bījavirahitaṃ purisanimittaṃ. Bīje hi chinne opakkamikapaṇḍako nāma abhabbo hotīti vadanti. Eke pana ‘‘bījassāpi chedanakkhaṇe dukkaṭāpatti eva kamena purisindriyādike antarahite paṇḍako nāma abhabbo hoti, tadā liṅganāsanāya nāsetabbo’’ti vadanti. Tādisaṃ vā dukkhaṃ uppādentassāti muṭṭhippahārādīhi attano dukkhaṃ uppādentassa.

252. Pāḷiyaṃ tuyheso pattoti ‘‘yo ca arahā ceva iddhimā ca, tassa dinnamevā’’ti seṭṭhinā vuttaṃ, taṃ sandhāya vadati. Taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyīti ettha veḷuparamparāya baddhapattassa uparibhāge ākāse nagaraṃ tikkhattuṃ anupariyāyitvā ṭhitabhāvaṃ sandhāya ‘‘pattaṃ gahetvā’’ti vuttaṃ, na pana thero hatthena pattaṃ sayameva aggahesi. Keci pana vadanti ‘‘iddhibalena taṃ pattaṃ veḷuparamparato muñcitvā theraṃ anubandhamāno aṭṭhāsi, so ca anena hatthena gahito viya ahosī’’ti. Tathā ṭhitameva pana sandhāya ‘‘bhāradvājassa hatthato pattaṃ gahetvā’’ti vuttaṃ. Te ca manussā…pe… anubandhiṃsūti ye ca manussā paṭhamaṃ pāṭihāriyaṃ nāddasaṃsu, te amhākampi pāṭihāriyaṃ dassehīti theramanubandhiṃsu. Thero ca sīhabyagghādirūpaṃ gahetvā vikubbaniddhiṃ dasseti, te ca acchariyabbhutajātā uccāsaddā mahāsaddā ahesuṃ. Tenāha ‘‘kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo’’ti. Iddhipāṭihāriyaṃ na dassetabbanti ettha ‘‘yo pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evamāgatā attano sarīrassa vikārāpādanavasappavattā vikubbaniddhi adhippetāti āha ‘‘adhiṭṭhāniddhi pana appaṭikkhittā’’ti. Pakatiyā eko bahukaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjetvā ñāṇena adhiṭṭhāti ‘‘bahuko homī’’ti (paṭi. ma. 3.10) evaṃ dassitā adhiṭṭhānavasena nipphannā adhiṭṭhāniddhi nāma. Gihivikaṭānīti gihisantakāni.

253. Pāḷiyaṃ na acchupiyantīti na phusitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni.

254. Bhūmiādhāraketi dantādīhi kate valayādhārake. Etassa valayādhārakassa anuccatāya ṭhapitā pattā na paripatantīti ‘‘tayo patte ṭhapetuṃ vaṭṭatī’’ti vuttaṃ. Anuccatañhi sandhāya ayaṃ ‘‘bhūmiādhārako’’ti vutto. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake, bahūhi daṇḍehi kataādhārake ca. Ete ca uccatarā honti pattehi saha patanasabhāvā. Tena ‘‘susajjitesū’’ti vuttaṃ. Bhamakoṭisadisoti yattha dhamakaraṇādiṃ pavesetvā likhanti, tassa bhamakassa koṭiyā sadiso. Tādisassa dāruādhārakassa avitthiṇṇatāya ṭhapitopi patto patatīti ‘‘anokāso’’ti vutto.

Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ, uccavatthukānanti attho. Bāhirapasseti pāsādādīnaṃ bahikuṭṭe. Tanukamiḍḍhikāyāti vedikāya. Sabbattha pana hatthappamāṇato abbhantare ṭhapetuṃ vaṭṭati. Ādhāre pana tato bahipi vaṭṭati.

Pāḷiyaṃ oṭṭhoti mukhavaṭṭi. Pattamāḷakanti upacikānaṃ anuṭṭhahanatthāya bhūmito uccataraṃ kataṃ vedikākāramāḷakaṃ. Mahāmukhakuṇḍasaṇṭhānāti mahāmukhacāṭisaṇṭhānā. Laggentassa dukkaṭanti kevalaṃ pattaṃ laggentassa, na thavikāya laggentassāti vadanti. Vīmaṃsitabbaṃ. Aññena pana bhaṇḍakenāti aññena bhārabandhanena bhaṇḍakena. ‘‘Bandhitvā olambetu’’nti vuttattā pattatthavikāya aṃsabaddhako yathā laggitaṭṭhānato na parigaḷati, tathā sabbathāpi bandhitvā ṭhapetuṃ vaṭṭati. Bandhitvāpi upari ṭhapetuṃ na vaṭṭatīti upari nisīdantā ottharitvā bhindantīti vuttaṃ. Tattha ṭhapetuṃ vaṭṭatīti nisīdanasaṅkābhāvato vuttaṃ. Bandhitvā vāti bandhitvā ṭhapitachatte vā. Yo kocīti bhattapūropi tucchapattopi.

255. Pariharitunti divase divase piṇḍāya caraṇatthāya ṭhapetuṃ. Pattaṃ alabhantena pana ekadivasaṃ piṇḍāya caritvā bhuñjitvā chaḍḍetuṃ vaṭṭati. Tenāha ‘‘tāvakālikaṃ paribhuñjituṃ vaṭṭatī’’ti. Paṇṇapuṭādīsupi eseva nayo. Abhuṃ meti abhūti mayhaṃ, vināso mayhanti attho. Pāḷiyaṃ pisāco vatamanti pisāco vatāyaṃ, ayameva vā pāṭho. Pisācillikāti pisācadārakā. Chavasīsassa pattoti chavasīsamayo patto. Pakativikārasambandhe cetaṃ sāmivacanaṃ.

Cabbetvāti niṭṭhubhitvā. ‘‘Paṭiggahaṃ katvā’’ti vuttattā ucchiṭṭhahatthena udakaṃ gahetvā pattaṃ paripphositvā dhovanaghaṃsanavasena hatthaṃ dhovituṃ vaṭṭati, ettakena pattaṃ paṭiggahaṃ katvā hattho dhovito nāma na hoti. Ekaṃ udakagaṇḍusaṃ gahetvāti pattaṃ aphusitvā tattha udakameva ucchiṭṭhahatthena ukkhipitvā gaṇḍusaṃ katvā, vāmahattheneva vā pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetumpi vaṭṭati. Bahi udakena vikkhāletvāti dvīsu aṅgulīsu āmisamattaṃ vikkhāletvā bahi gahetumpi vaṭṭati. Paṭikhāditukāmoti ettha na sayaṃ khāditukāmopi aññesaṃ khādanārahaṃ ṭhapetuṃ labhati. Tattheva katvāti patteyeva yathāṭhapitaṭṭhānato anuddharitvā. Luñcitvāti tato maṃsameva niravasesaṃ uppaṭṭetvā.

256. Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. Makkhetunti sūciṃ makkhetuṃ. Nisseṇimpīti catūhi daṇḍehi cīvarappamāṇena āyatacaturassaṃ katvā baddhapaṭalampi. Ettha hi cīvarakoṭiyo samakaṃ bandhitvā cīvaraṃ yathāsukhaṃ sibbanti. Tattha attharitabbanti tassā nisseṇiyā upari cīvarassa upatthambhanatthāya attharitabbaṃ. Kathinasaṅkhātāya nisseṇiyā cīvarassa bandhanakarajju kathinarajjūti majjhimapadalopīsamāsoti āha ‘‘yāyā’’tiādi. Tattha yasmā dvinnaṃ paṭalānaṃ ekasmiṃ adhike jāte tattha valiyo honti, tasmā dupaṭṭacīvarassa paṭaladvayampi samakaṃ katvā bandhanakarajju kathinarajjūti veditabbaṃ.

Pāḷiyaṃ kathinassa anto jīratīti kathine baddhassa cīvarassa pariyanto jīrati. Kathinanissitañhi cīvaraṃ idha nissayavohārena ‘‘kathina’’nti vuttaṃ ‘‘mañcā ghosantī’’tiādīsu viya. Anuvātaṃ paribhaṇḍanti kathine bandhanarajjūhi cīvarassa samantā pariyantassa ajīraṇatthaṃ yehi kehici coḷakehi dīghato anuvātaṃ, tiriyato paribhaṇḍañca sibbitvā kātuṃ yattha rajjuke pavesetvā daṇḍesu paliveṭhetvā cīvarasamakaṃ ākaḍḍhituṃ sakkā, tādisanti attho. Keci pana ‘‘kathinasaṅkhātesu kilañjādīsu eva ajīraṇatthāya anuvātaparibhaṇḍakaraṇaṃ anuññāta’’nti vadanti. Tassa majjheti purāṇakathinasseva anto. Bhikkhuno pamāṇenāti bhikkhuno cīvarassa pamāṇena. Aññaṃ nisseṇinti dīghato ca tiriyato ca aññaṃ daṇḍaṃ ṭhapetvā bandhituṃ.

Bidalakanti diguṇakaraṇasaṅkhātakiriyāvisesassa adhivacanaṃ. Tenāha ‘‘duguṇakaraṇa’’nti. Pavesanasalākanti valīnaṃ aggahaṇatthāya pavesanakaveḷusalākādi. Pāḷiyaṃ paṭiggahanti aṅgulikañcukaṃ.

257. Pāti nāma bhaṇḍaṭṭhapanako bhājanaviseso. Pāḷiyaṃ paṭiggahathavikanti pātiādibhājanatthavikaṃ. Cinitunti uccavatthupariyantassa apatanatthāya iṭṭhakādīhi cinituṃ. Ālambanabāhanti ālambanarajjudaṇḍādi. Paribhijjatīti kaṭasārādikaṃ kathinamajjhe bhaṅgaṃ hoti. Ussāpetvāti daṇḍakathinaṃ sandhāya vuttaṃ.

258-9. Udakaṃ akappiyanti sappāṇakaṃ. Upanandhīti veraṃ bandhi. Addhānamaggo paṭipajjitabboti ettha addhayojanaṃ addhānamaggo nāma, taṃ paṭipajjitukāmassa sañcicca vihārūpacārātikkamane āpatti. Asañcicca gatassa pana yattha sarati, tattha ṭhatvā saṅghāṭikaṇṇādiṃ anadhiṭṭhahitvā gamane padavārena āpattīti veditabbaṃ. Na sammatīti na pahoti.

260. Abhisannakāyāti semhādidosasannicitakāyā. Tattha majjheti aggaḷapāsakassa majjhe. Uparīti aggaḷapāsakassa uparibhāge. Udakaṭṭhapanaṭṭhānanti udakaṭṭhapanatthāya paricchinditvā kataṭṭhānaṃ.

261. Pāḷiyaṃ udapānanti kūpaṃ. Nīcavatthukoti kūpassa samantā kūlaṭṭhānaṃ, bhūmisamaṃ tiṭṭhatīti attho. Udakena otthariyyatīti samantā vassodakaṃ āgantvā kūpe patatīti attho.

262. Vāhentīti ussiñcanti. Arahaṭaghaṭiyantaṃ nāma cakkasaṇṭhānaṃ anekāraṃ are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānayantaṃ.

263. Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā caturassākārena phalakādīni ṭhapetvā.

264. Namatakaṃ nāma santhatasadisanti keci vadanti. Keci pana ‘‘rukkhatacamaya’’nti. Cammakhaṇḍaparihārenāti anadhiṭṭhahitvā sayanāsanavidhināti attho. Peḷāyāti aṭṭhaṃsasoḷasaṃsādiākārena katāya bhājanākārāya peḷāya. Yattha uṇhapāyāsādiṃ pakkhipitvā upari bhojanapātiṃ ṭhapenti bhattassa uṇhabhāvāvigamanatthaṃ, tādisassa bhājanākārassa ādhārassetaṃ adhivacanaṃ. Teneva pāḷiyaṃ ‘‘āsittakūpadhāna’’nti vuttaṃ. Tassa ca pāyāsādīhi āsittakādhāroti attho. Idañca āsittakūpadhānaṃ paccantesu na jānanti kātuṃ, majjhimadeseyeva karonti. Keci pana ‘‘gihiparibhogo ayomayādi sabbopi ādhāro āsittakūpadhānameva anulometī’’ti vadanti, eke pana ‘‘kappiyalohamayo ādhāro maḷorikameva anulometī’’ti. Vīmaṃsitvā gahetabbaṃ. Pubbe pattaguttiyā ādhāro anuññāto. Idāni bhuñjituṃ maḷorikā anuññātā. Chiddanti chiddayuttaṃ. Viddhanti antovinividdhachiddaṃ. Āviddhanti samantato chiddaṃ.

265. Pattaṃ nikkujjitunti ettha kammavācāya asambhogakaraṇavaseneva nikkujjanaṃ, na pattānaṃ adhomukhaṭṭhapanena. Tenāha ‘‘asambhogaṃ saṅghena karotū’’tiādi, taṃ vaḍḍhaṃ kammavācāya saṅghena saddhiṃ asambhogaṃ saṅgho karotūti attho.

Pattaṃ nikkujjeyyāti vaḍḍhassa pattanikkujjanadaṇḍakammaṃ kareyya. Asambhogaṃ saṅghena karaṇanti saṅghena vaḍḍhassa asambhogakaraṇaṃ. Yathā asambhogo hoti, tathā karaṇanti attho. Nikkujjito…pe… asambhogaṃ saṅghenāti ettha saṅghena asambhogo hotīti attho daṭṭhabbo. Evaṃ bhagavatā asambhogakaraṇassa āṇattattā, kammavācāya ca sāvitattā, aṭṭhakathāyañca ‘‘koci deyyadhammo na gahetabbo’’ti vuttattā patte nikkujjite tassa santakaṃ ñatvā gaṇhantassa dukkaṭamevāti gahetabbaṃ.

Accayoti ñāyappaṭipattiṃ atikkamitvā pavatti, aparādhoti attho. Maṃ accagamāti maṃ atikkamma pavatto. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ te aparādhaṃ mayaṃ khamāma. Bhikkhūnaṃ alābhāya parisakkatītiādīsu alābhāya parisakkanādito viratoti evamattho gahetabbo. Asambhogaṃ bhikkhusaṅghenāti ettha ‘‘kato’’ti pāṭhaseso.

268. Yāva pacchimā sopānakaḷevarāti paṭhamasopānaphalakaṃ sandhāya vuttaṃ. Tañhi pacchā dussena santhatattā eva vuttaṃ. ‘‘Pacchimaṃ janataṃ tathāgato anukampatī’’ti idaṃ thero anāgate bhikkhūnaṃ celapaṭikassa akkamanapaccayā apavādaṃ sikkhāpadapaññattiyā nivāraṇena bhagavato anukampaṃ sandhāyāha. Apagatagabbhāti vijātaputtā. Tenāha ‘‘maṅgalatthāyā’’ti.

269-270. Bījaninti caturassabījaniṃ. Ekapaṇṇacchattanti tālapaṇṇādinā ekena pattena katachattaṃ.

274-5. Anurakkhaṇatthanti pariggahetvā gopanatthaṃ. Dīghaṃ kārentīti kesehi saddhiṃ acchinditvā ṭhapāpenti. Catukoṇanti yathā upari nalāṭantesu dve, heṭṭhā hanukapasse dveti cattāro koṇā paññāyanti, evaṃ caturassaṃ katvā kappāpanaṃ. Pāḷiyaṃ dāṭhikaṃ ṭhapāpentīti uttaroṭṭhe massuṃ acchinditvā ṭhapāpenti. Rudhīti khuddakavaṇaṃ.

277. Pāḷiyaṃ lohabhaṇḍakaṃsabhaṇḍasannicayoti lohabhaṇḍassa, kaṃsabhaṇḍassa ca sannicayoti attho. Bandhanamattanti vāsidaṇḍādīnaṃ koṭīsu apātanatthaṃ lohehi bandhanaṃ. Tantakanti āyogavāyanatthaṃ tadākārena pasāritatantaṃ.

278. ‘‘Yattha sarati, tattha bandhitabba’’nti etena asañcicca kāyabandhanaṃ abandhitvā paviṭṭhassa anāpattīti dasseti. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti evaṃ bahurajjuke ekato katvā nānāvaṇṇehi suttehi katanti keci vadanti. Ekavaṇṇasuttenāpi valayaghaṭakādivikāraṃ dassetvā veṭhitampi murajameva. Vikāraṃ pana adassetvā maṭṭhaṃ katvā nirantaraṃ veṭhitaṃ vaṭṭati. Teneva dutiyapārājikasaṃvaṇṇanāyaṃ vuttaṃ ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘bahurajjuka’nti na vattabbaṃ, vaṭṭatī’’ti. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāpariyosānaṃ.

279. Pāḷiyaṃ gaṇṭhikaphalakaṃ pāsakaphalakanti ettha dārudantādimayesu phalakesu gaṇṭhikapāsakāni appetvā cīvare ṭhapetuṃ anuññātaṃ. Koṭṭo vivariyatīti anuvāto vivariyati.

280-1. Pāḷikārakoti bhikkhūnaṃ yathāvuḍḍhaṃ pāḷiyā patiṭṭhāpako. Tassāpi tathā pārupituṃ na vaṭṭati. Pāḷiyaṃ muṇḍavaṭṭīti mallādayo.

282. Pamāṇaṅgulenāti vaḍḍhakīaṅgulena. Keci pana ‘‘pakatiaṅgulenā’’ti vadanti, taṃ caturaṅgulapacchimakavacanena na sameti. Na hi pakataṅgulena caturaṅgulappamāṇaṃ dantakaṭṭhaṃ kaṇṭhe avilaggaṃ khādituṃ sakāti.

285. Pāḷiyaṃ sakāya niruttiyā buddhavacanaṃ dūsentīti māgadhabhāsāya sabbesaṃ vattuṃ sukaratāya hīnajaccāpi uggaṇhantā dūsentīti attho.

289. Mā bhikkhū byābādhayiṃsūti lasuṇagandhena bhikkhū mā bādhayiṃsu.

291. Avalekhanapīṭharoti avalekhanakaṭṭhānaṃ ṭhapanabhājanaviseso. Apidhānanti pidhānaphalakādi.

Khuddakavatthukathāvaṇṇanā niṭṭhitā.

Khuddakavatthukkhandhakavaṇṇanānayo niṭṭhito.

6. Senāsanakkhandhako

Vihārānujānanakathāvaṇṇanā

295. Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha ‘‘samphusitako’’ti. ‘‘Tato’’ti idaṃ kattuatthe nissakkavacanaṃ, tena ca vihārena vātātapo paṭihaññatīti atthoti āha ‘‘vihārena paṭihaññatī’’ti.

296. Āviñchanachiddanti yattha aṅguliṃ vā rajjusaṅkhalikādiṃ vā pavesetvā kavāṭaṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Senāsanaparibhoge akappiyaṃ nāma natthīti dassanatthaṃ ‘‘sacepi dīpinaṅguṭṭhenā’’tiādi vuttaṃ. Cetiye vedikāsadisanti vātapānadāruṃ vā jālaṃ vā aṭṭhapetvā dāruṭṭhāne cetiye vedikāya paṭṭādīni viya iṭṭhakādīhi uddhaṃ, tiriyañca paṭṭikādayo dassetvā catuchiddayuttaṃ kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā uddhaṃ ṭhapitadārūhi eva kataṃ. Coḷakapādapuñchanaṃ bandhitunti vātapānappamāṇena pādapuñchanasadisaṃ coḷakādinā bandhitvā vagguliādippavesananivāraṇatthaṃ, kathetunti attho. Miḍḍhakanti mañcākārena kaṭṭhamattikādīhi katavedikākāraṃ.

297. Caturassapīṭhanti samacaturassaṃ. Aṭṭhaṅgulapādakaṃ vaṭṭatīti aṭṭhaṅgulapādakameva vaṭṭati. Pamāṇātikkantopi vaṭṭatīti samacaturassameva sandhāya vuttaṃ. Āyatacaturassā pana sattaṅgapañcaṅgāpi uccapādā na vaṭṭanti. Vetteheva caturassādiākārena kataṃ bhaddapīṭhanti āha ‘‘vettamayaṃ pīṭha’’nti. Dārupaṭṭikāya uparīti aṭaniākārena ṭhitadārupaṭalassa heṭṭhā uddhaṃ pādaṃ katvā. Pavesanakālañhi sandhāya ‘‘uparī’’ti vuttaṃ. Eḷakassa pacchimapādadvayaṃ viya vaṅkākārena ṭhitattā panetaṃ ‘‘eḷakapādapīṭha’’nti vuttaṃ. Paloṭhentīti saha mañcehi pavaṭṭenti. Rukkhe, latā ca muñcitvā avasesaṃ gacchādikaṃ sabbampi tiṇajāti evāti āha ‘‘yesaṃ kesañci tiṇajātikāna’’ntiādi.

Upadahantīti ṭhapenti. Sīsappamāṇaṃ nāma yattha gīvāya saha sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa ca muṭṭhiratanaṃ vitthārappamāṇanti dassento ‘‘vitthārato’’tiādimāha. Idañca bimbohanassa ubhosu antesu ṭhapetabbacoḷappamāṇadassanaṃ. Tassa vasena bimbohanassa vitthārappamāṇaṃ paricchijjati, taṃ vaṭṭaṃ vā caturassaṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanappamāṇaṃ hoti, evaṃ sibbitabbaṃ. Ito adhikaṃ na vaṭṭati, taṃ pana antesu ṭhapitacoḷaṃ koṭiyā koṭiṃ āhacca diguṇaṃ kataṃ tikaṇṇaṃ hoti. Tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānamantaraṃ vidatthicaturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭiṃ āhacca muṭṭhiratanaṃ hoti, idamassa ukkaṭṭhappamāṇaṃ. Tenāha ‘‘tīsu kaṇṇesū’’tiādi.

‘‘Kambalameva…pe… uṇṇabhisisaṅkhyameva gacchatī’’ti sāmaññato vuttattā gonakādiakappiyampi uṇṇamayattharaṇaṃ bhisiyaṃ pakkhipitvā sayituṃ vaṭṭatīti daṭṭhabbaṃ.

Masūraketi cammamayabhisiyaṃ. Cammamayaṃ pana bimbohanaṃ tūlapuṇṇampi na vaṭṭati. Pāḷiyaṃ senāsanaparikkhāradussanti senāsanaparikkhārakaraṇatthāya dussaṃ. Bhisiṃ onandhitunti bhisitthavikāya pakkhipitvā bandhituṃ. Paribhijjatīti mañcādito sāriyamānā pīṭhakoṭiādīsu nisīdantehi ghaṃsiyamānā bhisi paribhijjati. Onaddhamañcanti bhisiṃ ekābaddhaṃ katvā baddhamañcaṃ. Pāḷiyaṃ chaviṃ uppāṭetvā harantīti bhisicchaviṃ corā haranti. Phositunti corehi haritassa pacchā haritasaññāṇaphusitabindūni dātuṃ. Bhittikammanti nānāvaṇṇehi vibhittirājikaraṇaṃ. Hatthakammanti hatthena yaṃ kiñci saññākaraṇaṃ.

298. Pāḷiyaṃ na nipatatīti na allīyati. Paṭibāhetvāti ghaṃsitvā. Na nibandhatīti anibandhanīyo, na lagganakoti attho.

299. ‘‘Karohī’’ti vattumpi na labbhatīti āṇattiyā eva paṭikkhittattā dvārapālaṃ ‘‘kiṃ na karosī’’tiādinā pariyāyena vattuṃ vaṭṭati. Jātakapakaraṇanti jātakapaṭisaṃyuttaṃ itthipurisādi yaṃ kiñci rūpaṃ adhippetaṃ. ‘‘Parehi kārāpetu’’nti vuttattā buddharūpampi sayaṃ kātuṃ na labhati. Pāḷiyaṃ pañcapaṭikanti jātiādipañcappakāravaṇṇamaṭṭhaṃ.

300. Upacāro na hotīti gabbhassa bahi samantā anuparigamanassa okāso nappahoti. Rukkhaṃ vijjhitvāti tacchitasāradāruṃ aggasamīpe vijjhitvā. Katvāti chidde katvā. Kappakataṃ viya sārakhāṇuke ākoṭetvā evaṃ katameva ‘‘āharimaṃ bhittipāda’’nti vuttaṃ. Upatthambhanatthaṃ bhūmiyaṃ patiṭṭhāpetunti jiṇṇabhittipādena bahi samānabhāraṃ khāṇukappasīsena ussāpetvā mūlena bhūmiyaṃ patiṭṭhāpetuṃ. Parittāṇatthanti ullittāvalittakuṭiyā ovassanaṭṭhānassa parittāṇatthaṃ. Kiṭikanti tālapaṇṇādīhi katapadalaṃ. Madditamattikanti ovassanachiddassa pidahanatthaṃ vuttaṃ.

Ubhatokuṭṭaṃ nīharitvā katapadesassāti yathā bahi ṭhitā ujukaṃ anto nisinne na passanti, evaṃ dvārābhimukhaṃ pidahanavasena bhittiñca aññato dvārañca yojetvā kataṭṭhānaṃ vadati. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Vaṃsaṃ datvāti purisappamāṇe pāde nikhaṇitvā tesaṃ upari piṭṭhivaṃsasadisaṃ passavaṃsaṃ ṭhapetvā osāretvā. Ekaṃ daṇḍakoṭiṃ atiuccāya vihārabhittikoṭiyā ekaṃ koṭiṃ nīce vaṃsapiṭṭhiyaṃ ṭhapanavasena daṇḍake pasāretvā. Cakkalayutto kiṭikoti kavāṭaṃ viya vivaraṇathakanasukhatthaṃ cakkalabandhakiṭikaṃ. Pāḷiyaṃ ugghāṭanakiṭikanti āpaṇādīsu anatthikakāle ukkhipitvā, upari ca bandhitvā pacchā otaraṇakiṭikaṃ, kappasīsehi vā upatthambhanīhi ukkhipitvā pacchā otaraṇakiṭikampi.

301. Pānīyaṃ otappatīti pānīyabhājanesu ṭhapitapānīyaṃ ātapena santappati.

303. Tayo vāṭeti tayo parikkhepe. Veḷuvāṭanti sabbaṃ dāruparikkhepaṃ saṅgaṇhāti. Kaṇṭakavāṭanti sabbasākhāparikkhepaṃ.

305. Āloko antaradhāyīti yo buddhārammaṇāya pītiyā ānubhāvena mahanto obhāso ahosi, yena cassa padīpasahassena viya vigatandhakāro maggo ahosi, so bahinagare chavasarīrasamākulaṃ duggandhaṃ bībhacchaṃ āmakasusānaṃ pattassa bhayena pītivege mandībhūte antaradhāyi.

Sataṃ hatthīti gāthāya hatthino satasahassānīti evaṃ paccekaṃ sahassa-saddena yojetvā attho ñātabbo. Padavītihārassāti ‘‘buddhaṃ vandissāmī’’ti ratanattayaṃ uddissa gacchato ekapadavītihārassa, tappaccayakusalaphalassāti attho. Tassa soḷasamo bhāgo kalaṃ nāma, taṃ soḷasiṃ kalaṃ yathāvuttā hatthiādayo sabbe nāgghanti nārahanti, nidassanamattañcetaṃ. Anekasatasahassabhāgampi nāgghanti.

Andhakāro antaradhāyīti puna balavapītiyā āloke samuppanne antaradhāyi. Āsattiyoti taṇhāyo. Vayakaraṇanti deyyadhammamūlaṃ navakammaṃ.

309. Dadeyyāti navakammaṃ adhiṭṭhātuṃ vihāre issariyaṃ dadeyyāti attho. Dinnoti navakammaṃ kātuṃ vihāro dinno, vihāre navakammaṃ dinnanti vā attho.

313-4. Santhāgāreti sannipātamaṇḍape. Okāseti nivāsokāse. Uddissa katanti saṅghaṃ uddissa kataṃ. Gihivikaṭanti gihīhi kataṃ paññattaṃ, gihisantakanti attho.

Vihārānujānanakathāvaṇṇanā niṭṭhitā.

Senāsanaggāhakathāvaṇṇanā

318. ‘‘Chamāsaccayena chamāsaccayenā’’ti idaṃ dvikkhattuṃ paccayadānakālaparicchedadassanaṃ, evaṃ uparipi. ‘‘Taṃ na gāhetabba’’nti vacanassa kāraṇamāha ‘‘paccayeneva hi ta’’ntiādinā, paccayaññeva nissāya tattha vasitvā paṭijagganā bhavissantīti adhippāyo.

Ubbhaṇḍikāti ukkhittabhaṇḍā bhavissanti. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷoti upaṭṭhānasālā. Anudahatīti pīḷeti. ‘‘Adātuṃ na labbhatī’’ti iminā sañcicca adadantassa paṭibāhane pavisanato dukkaṭanti dīpeti.

‘‘Na gocaragāmo ghaṭṭetabbo’’ti vuttamevatthaṃ vibhāvetuṃ ‘‘na tattha manussā vattabbā’’tiādi vuttaṃ. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Bhaṇḍappaṭicchādananti paṭicchādanabhaṇḍaṃ. Sarīrappaṭicchādanacīvaranti attho. ‘‘Suddhacittattāva anavajja’’nti idaṃ pucchitakkhaṇe kāraṇācikkhanaṃ sandhāya vuttaṃ na hoti asuddhacittassapi pucchitapañhavisajjane dosābhāvā. Evaṃ pana gate maṃ pucchissantītisaññāya agamanaṃ sandhāya vuttanti daṭṭhabbaṃ.

Paṭijaggitabbānīti khaṇḍaphullapaṭisaṅkharaṇasammajjanādīhi paṭijaggitabbāni. Muddavedikāyāti cetiyassa hammiyavedikāya ghaṭākārassa upari caturassavedikāya. Kasmā pucchitabbantiādi yato pakatiyā labhati. Tatthāpi pucchanassa kāraṇasandassanatthaṃ vuttaṃ.

Paṭikkammāti vihārato apasakkitvā. Tamatthaṃ dassento ‘‘yojanadviyojanantare hotī’’ti āha. Upanikkhepaṃ ṭhapetvāti vaḍḍhiyā kahāpaṇādiṃ ṭhapetvā, khettādīni vā niyametvā. Iti saddhādeyyeti evaṃ heṭṭhā vuttanayena saddhāya dātabbe vassāvāsikalābhavisayeti attho.

Vatthu panāti tatruppāde uppannarūpiyaṃ, tañca ‘‘tato catupaccayaṃ paribhuñjathā’’ti dinnakhettādito uppannattā kappiyakārakānaṃ hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dāyakehi dinnavatthusadisaṃ hotīti āha ‘‘kappiyakārakānaṃ hī’’tiādi.

Saṅghasuṭṭhutāyāti saṅghassa hitāya. Puggalavasenāti ‘‘bhikkhū cīvarena kilamantī’’ti evaṃ puggalaparāmāsavasena, na ‘‘saṅgho kilamatī’’ti evaṃ saṅghaparāmāsavasena.

‘‘Kappiyabhaṇḍavasenā’’ti sāmaññato vuttamevatthaṃ vibhāvetuṃ ‘‘cīvarataṇḍulādivaseneva cā’’ti vuttaṃ. Ca-kāro cettha pana-saddatthe vattati, na samuccayattheti daṭṭhabbaṃ. Puggalavaseneva, kappiyabhaṇḍavasena ca apalokanappakāraṃ dassetuṃ ‘‘taṃ pana evaṃ kattabba’’ntiādi vuttaṃ.

Cīvarapaccayaṃ sallakkhetvāti saddhādeyyatatruppādādivasena tasmiṃ vassāvāse labbhamānaṃ cīvarasaṅkhātaṃ paccayaṃ ‘‘ettaka’’nti paricchinditvā. Senāsanassāti senāsanaggāhāpanassa. ‘‘Navako vuḍḍhatarassa, vuḍḍho ca navakassā’’ti idaṃ senāsanaggāhassa attanāva attano gahaṇaṃ asāruppanti vuttaṃ, dve aññamaññaṃ gāhessantīti adhippāyo. Aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti ekakammavācāya sabbepi ekato sammannituṃ vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti. Teneva sattasatikakkhandhake ‘‘ubbāhikakammasammutiyaṃ aṭṭhapi janā ekatova sammatāti.

Āsanagharanti paṭimāgharaṃ. Maggoti upacārasīmabbhantaragate gāmābhimukhamagge katasālā vuccati. Evaṃ pokkharaṇīrukkhamūlādīsupi.

Labhantīti tatravāsino bhikkhū labhanti. Vijaṭetvāti ‘‘ekekassa pahonakappamāṇena viyojetvā. Āvāsesu pakkhipitvāti ‘‘ito uppannaṃ asukasmiṃ asukasmiñca āvāse vasantā pāpetvā gaṇhantū’’ti vācāya upasaṃharitvā. Pavisitabbanti mahālābhe pariveṇe vasitvāva lābho gahetabboti adhippāyo.

Ayampīti ettha yo paṃsukūliko paccayaṃ vissajjeti. Teneva vissaṭṭho ayaṃ cīvarapaccayopīti yojanā. Pādamūle ṭhapetvā sāṭakaṃ dentīti paccayadāyakā denti. Etena gahaṭṭhehi pādamūle ṭhapetvā dinnampi paṃsukūlikānampi vaṭṭatīti dasseti. Atha vassāvāsikaṃ demāti vadantīti ettha paṃsukūlikānaṃ na vaṭṭatīti ajjhāharitvā yojetabbaṃ. Vassaṃvutthabhikkhūnanti paṃsukūlikato aññesaṃ bhikkhūnaṃ.

Upanibandhitvā gāhāpetabbanti idha rukkhādīsu vasitvā cīvaraṃ gaṇhathāti paṭibandhaṃ katvā gāhetabbaṃ.

Pāṭipadaaruṇatotiādi vassūpanāyikadivasaṃ sandhāya vuttaṃ. Antarāmuttakaṃ pana pāṭipadaṃ atikkamitvāpi gāhetuṃ vaṭṭati. Nibaddhavattaṃ ṭhapetvāti sajjhāyamanasikārādīsu nirantarakaraṇīyesu kattabbaṃ katikavattaṃ katvā. Kasāvaparibhaṇḍanti kasāvarasehi bhūmiparikammaṃ.

Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvāti ācārādīsu upaparikkhitvā. Ekacārikavattanti bhāvanākammaṃ. Tañhi gaṇasaṅgaṇikaṃ pahāya ekacārikeneva vattitabbattā evaṃ vuttaṃ. Dasavatthukakathā nāma appicchakathā, santuṭṭhi, paviveka, asaṃsagga, vīriyārambha, sīla, samādhi, paññā, vimutti, vimuttiñāṇadassanakathāti imā dasa.

Dantakaṭṭhakhādanavattanti dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu ‘‘divase divase ekameva dantakaṭṭhaṃ gahetabba’’ntiādinā (pārā. aṭṭha. 1.109) adinnādāne dantaponakathāyaṃ vuttaṃ vattaṃ. Pattaṃ vā…pe… na kathetabbanti pattaguttatthāya vuttaṃ. Visabhāgakathāti tiracchānakathā. Khandhakavattanti vattakkhandhake (cūḷava. 365) āgataṃ piṇḍacārikavattato avasiṭṭhavattaṃ tassa ‘‘bhikkhācāravatta’’nti visuṃ gahitattā.

Idāni yaṃ dāyakā pacchimavassaṃvutthānaṃ vassāvāsikaṃ denti, tattha paṭipajjanavidhiṃ dassetuṃ ‘‘pacchimavassūpanāyikadivase panā’’ti āraddhaṃ. Āgantuko sace bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti punappunaṃ dāyakānaṃ santikā āgatāgatasāṭakaṃ.

Neva vassāvāsikassa sāminoti chinnavassattā vuttaṃ. Paṭhamameva katikāya katattā ‘‘neva adātuṃ labhantī’’ti vuttaṃ, dātabbaṃ vārentānaṃ gīvā hotīti adhippāyo. Tesameva dātabbanti vassūpagatesu aladdhavassāvāsikānaṃ ekaccānameva dātabbaṃ.

Bhatiniviṭṭhanti pānīyupaṭṭhānādibhatiṃ katvā laddhaṃ. Saṅghikaṃ panātiādi kesañci vādadassanaṃ. Tattha apalokanakammaṃ katvā gāhitanti ‘‘chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’’ti anantare vuttanayena apalokanaṃ katvā gāhitaṃ saṅghena dinnattā vibbhantopi labhati. Pageva chinnavasso. Paccayavasena gāhitaṃ pana temāsaṃ vasitvā gahetuṃ attanā, dāyakehi ca anumatattā bhatiniviṭṭhampi chinnavassopi vibbhantopi na labhatīti keci ācariyā vadanti. Idañca pacchā vuttattā pamāṇaṃ. Teneva vassūpanāyikadivase eva dāyakehi dinnavassāvāsikaṃ gahitabhikkhuno vassacchedaṃ akatvā vāsova heṭṭhā vihito, na pānīyupaṭṭhānādibhatikaraṇavattaṃ. Yadi hi taṃ niviṭṭhameva siyā, bhatikaraṇameva vidhātabbaṃ. Tasmā vassaggena gāhitaṃ chinnavassādayo na labhantīti veditabbaṃ.

‘‘Saṅghikaṃ hotī’’ti etena vutthavassānampi vassāvāsikabhāgo saṅghikato amocito tesaṃ vibbhamena saṅghiko hotīti dasseti. Labhatīti ‘‘mama pattabhāgaṃ etassa dethā’’ti dāyake sampaṭicchāpenteneva saṅghikato viyojitaṃ hotīti vuttaṃ.

Varabhāgaṃ sāmaṇerassāti tassa paṭhamagāhattā, therena pubbe paṭhamabhāgassa gahitattā, idāni gayhamānassa dutiyabhāgattā ca vuttaṃ.

Senāsanaggāhakathāvaṇṇanā niṭṭhitā.

Upanandavatthukathāvaṇṇanā

319. Pāḷiyaṃ ubhayattha paribāhiroti kamena ubhayassapi muttattā vuttaṃ, na sabbathā ubhayato paribāhirattā. Tenāha ‘‘pacchime…pe… tiṭṭhatī’’ti.

320. Yaṃ tiṇṇaṃ pahotīti mañcapīṭhavinimuttaṃ yaṃ āsanaṃ tiṇṇaṃ sukhaṃ nisīdituṃ pahoti, idaṃ pacchimadīghāsanaṃ. Ettha mañcapīṭharahitesu asamānāsanikāpi tayo nisīdituṃ labhanti. Mañcapīṭhesu pana dve. Adīghāsanesu mañcapīṭhesu samānāsanikā eva dve nisīdituṃ labhanti duvaggasseva anuññātattā.

Hatthinakho heṭṭhābhāge etassa atthīti hatthinakho, pāsādo. Pāsādassa nakho nāma heṭṭhimabhāgo pādanakhasadisattā, so sabbadisāsu anekehi hatthirūpehi samalaṅkato ṭhito. Tassūpari kato pāsādo hatthikumbhe patiṭṭhito viya hotīti āha ‘‘hatthikumbhe patiṭṭhita’’nti. Suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘‘na kenaci pariyāyena jātarūparajataṃ sāditabba’’nti (mahāva. 299) vuttattā. Tenevettha aṭṭhakathāyaṃ ‘‘saṅghikavihāre vā puggalikavihāre vā’’ti na vuttaṃ, gonakādiakappiyabhaṇḍavisaye eva vuttaṃ ekabhikkhussāpi tesaṃ gahaṇe dosābhāvā. Gihivikaṭanīhārenāti gihīhi katanīhārena, gihīhi attano santakaṃ attharitvā dinnaniyāmenāti attho. Labbhantīti nisīdituṃ labbhanti.

Upanandavatthukathāvaṇṇanā niṭṭhitā.

Avissajjiyavatthukathāvaṇṇanā

321. Arañjaroti bahuudakagaṇhanikā mahācāṭi, jalaṃ gaṇhitumalanti arañjaro.

Thāvarena ca thāvarantiādīsu pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Samakameva detīti ettha ūnakaṃ dentampi vihāravatthusāmantaṃ gahetvā dūrataraṃ dukkhagopaṃ vissajjetuṃ vaṭṭatīti daṭṭhabbaṃ. Vakkhati hi ‘‘bhikkhūnaṃ ce mahagghataraṃ…pe… sampaṭicchituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 321). Jānāpetvāti bhikkhusaṅghassa jānāpetvā, apaloketvāti attho. ‘‘Nanu tumhākaṃ bahutarā rukkhāti vattabba’’nti idaṃ sāmikesu attano bhaṇḍassa mahagghataṃ ajānitvā dentesu taṃ ñatvā theyyacittena gaṇhato avahāro hotīti vuttaṃ.

Vihārena vihāro parivattetabboti savatthukena aññesaṃ bhūmiyaṃ katapāsādādinā, avatthukena vā savatthukaṃ parivattetabbaṃ. Avatthukaṃ pana avatthukeneva parivattetabbaṃ. Kevalaṃ pāsādassa bhūmito athāvarattā. Evaṃ thāvaresupi thāvaravibhāgaṃ ñatvāva parivattetabbaṃ.

‘‘Kappiyamañcā sampaṭicchitabbā’’ti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ ‘‘saṅghassā’’ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti. ‘‘Vihārassa demā’’ti vutte saṅghassa vaṭṭati, na puggalassa khettādi viyāti daṭṭhabbaṃ. Etesūti mañcādīsu. Kappiyākappiyaṃ vuttanayamevāti āsandītūlikādivinicchayesu vuttanayameva. Akappiyaṃ vāti āsandīādi, pamāṇātikkantaṃ bimbohanādi ca. Mahagghaṃ kappiyaṃ vāti suvaṇṇādivicittaṃ kappiyavohārena dinnaṃ.

‘‘Kāḷaloha…pe… bhājetabbo’’ti vuttattā vaṭṭakaṃsalohamayampi bhājanaṃ puggalikampi sampaṭicchitumpi pariharitumpi vaṭṭati puggalapariharitabbasseva bhājetabbattāti vadanti. Taṃ upari ‘‘kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭatī’’tiādikena mahāpaccarivacanena virujjhati. Imassa hi ‘‘vaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo’’ti vuttassa mahāaṭṭhakathāvacanassa paṭikkhepāya taṃ mahāpaccarivacanaṃ pacchā dassitaṃ. Tasmā vaṭṭalohakaṃsalohamayaṃ yaṃ kiñci pādaggaṇhanakavārakampi upādāya abhājanīyameva. Gihīhi diyyamānampi puggalassa sampaṭicchitumpi na vaṭṭati. Pārihāriyaṃ na vaṭṭatīti pattādiparikkhāraṃ viya sayameva paṭisāmetvā paribhuñjituṃ na vaṭṭati. Gihisantakaṃ viya ārāmikādayo ce sayameva gopetvā viniyogakāle ānetvā paṭinenti, paribhuñjituṃ vaṭṭati. ‘‘Paṭisāmetvā bhikkhūnaṃ dethā’’ti vattumpi vaṭṭati.

Paṇṇasūci nāma lekhanīti vadanti. ‘‘Attanā laddhānipī’’tiādinā paṭiggahaṇe doso natthi, pariharitvā paribhogova āpattikaroti dasseti. Yathā cettha, evaṃ upari abhājanīyavāsiādīsu attano santakesupi.

Anāmāsampīti suvaṇṇādimayampi sabbaṃ taṃ āmasitvāpi paribhuñjituṃ vaṭṭati. Upakkhareti upakaraṇe. Aḍḍhabāhuppamāṇā nāma aḍḍhabāhumattā. Aḍḍhabyāmamattātipi vadanti. Yottānīti cammarajjukā.

Aṭṭhaṅgulasūcidaṇḍamattopīti tasaradaṇḍādisūciākāratanudaṇḍakamattopi. Rittapotthakopīti alikhitapotthako. Idañca paṇṇappasaṅgena vuttaṃ.

‘‘Ghaṭṭanaphalakaṃ ghaṭṭanamuggaro’’ti idaṃ rajitacīvaraṃ ekasmiṃ maṭṭhe daṇḍamuggare veṭhetvā ekassa maṭṭhaphalakassa upari ṭhapetvā upari aparena maṭṭhaphalakena nikujjitvā eko upari akkamitvā tiṭṭhati. Dve janā upari phalakaṃ dvīsu koṭīsu gahetvā aparāparaṃ ākaḍḍhanavikaḍḍhanaṃ karonti, etaṃ sandhāya vuttaṃ. Hatthe ṭhapāpetvā hatthena paharaṇaṃ pana niṭṭhitarajanassa cīvarassa allakāle kātabbaṃ. Idaṃ pana phalakamuggarehi ghaṭṭanaṃ sukkhakāle thaddhabhāvavimocanatthanti daṭṭhabbaṃ. Ambaṇanti ekadoṇikanāvāphalakehi pokkharaṇīsadisaṃ kataṃ. Pānīyabhājanantipi vadanti. Rajanadoṇīti ekadārunāva kataṃ rajanabhājanaṃ. Udakadoṇīpi ekadārunāva kataṃ udakabhājanaṃ.

Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Tattha bhūmattharaṇasaṅkhepena sayitumpi vaṭṭatiyeva. ‘‘Paccattharaṇagatika’’nti iminā mañcādīsu attharitabbaṃ mahācammaṃ eḷakacammaṃ nāmāti dasseti.

Chattamuṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ. Pattakaṭāhanti pattapacanakaṭāhaṃ.

Avissajjiyavatthukathāvaṇṇanā niṭṭhitā.

Navakammadānakathāvaṇṇanā

323. Pāḷiyaṃ piṇḍanikkhepanamattenātiādīsu khaṇḍaphullaṭṭhāne mattikāpiṇḍaṭṭhapanaṃ piṇḍanikkhepanaṃ nāma. Navakammanti navakammasammuti. Aggaḷavaṭṭi nāma kavāṭabandho. Chādanaṃ nāma tiṇādīhi gehacchādanaṃ. Bandhanaṃ nāma daṇḍavalliādīhi chadanabandhanameva. Catuhatthavihāreti vitthārappamāṇato vuttaṃ. Ubbedhato pana anekabhūmakattā vaḍḍhakīhatthena vīsatihatthopi nānāsaṇṭhānavicittopi hoti. Tenassa catuvassikaṃ navakammaṃ vuttaṃ. Evaṃ sesesupi.

Pāḷiyaṃ sabbe vihāreti bhummatthe upayogabahuvacanaṃ. Ekassa sabbesu vihāresu navakammaṃ detīti attho. Sabbakālaṃ paṭibāhantīti navakammikā attano gāhitaṃ varaseyyaṃ sampattānaṃ yathāvuḍḍhaṃ akatvā utukālepi paṭibāhanti.

‘‘Sace so āvāso jīratī’’tiādi pāḷimuttakavinicchayo. Mañcaṭṭhānaṃ datvāti mañcaṭṭhānaṃ puggalikaṃ datvā. Tibhāganti tatiyabhāgaṃ. Evaṃ vissajjanampi thāvarena thāvaraparivattanaṭṭhāne eva pavisati, na itarathā sabbasenāsanānaṃ vinassanato. Sace saddhivihārikānaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍakaṭṭhapanaṭṭhānaṃ vā aññesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ vā dātuṃ na icchati, attano saddhivihārikānaññeva dātukāmo hoti, tādisassa tuyhaṃ puggalikameva katvā jaggāti na sabbaṃ tassa dātabbanti adhippāyo. Tattha pana kattabbavidhiṃ dassento āha ‘‘kamma’’ntiādi. Evañhītiādimhi vayānurūpaṃ tatiyabhāge vā upaḍḍhabhāge vā gahite taṃ bhāgaṃ dātuṃ labhatīti attho.

Yenāti tesu dvīsu bhikkhūsu yena. So sāmīti tassā bhūmiyā vihārakaraṇe sova sāmī, taṃ paṭibāhitvā itarena na kātabbanti adhippāyo. So hi paṭhamaṃ gahito. Akataṭṭhāneti cayādīnaṃ akatapubbaṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikasenāsanaṃ nissāya tato bahi cayaṃ bandhitvā, ekaṃ senāsanaṃ vā. Bahikuṭṭeti kuṭṭato bahi, attano kataṭṭhāneti attho.

Navakammadānakathāvaṇṇanā niṭṭhitā.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

324. Vaḍḍhikammatthāyāti yathā tammūlagghato na parihāyati, evaṃ kattabbassa evaṃ nipphādetabbassa mañcapīṭhādino atthāya.

Cakkalikanti pādapuñchanatthaṃ cakkākārena kataṃ. Paribhaṇḍakatabhūmi vāti kāḷavaṇṇādikatasaṇhabhūmi vā. Senāsanaṃ vāti mañcapīṭhādi vā.

‘‘Tatheva vaḷañjetuṃ vaṭṭatī’’ti iminā nevāsikehi dhotapādādīhi vaḷañjanaṭṭhāne sañcicca adhotapādādīhi vaḷañjantasseva āpatti paññattāti dasseti.

‘‘Dvārampī’’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Ajānitvā apassayantassapi idha lomagaṇanāya āpatti.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā niṭṭhitā.

Saṅghabhattādianujānanakathāvaṇṇanā

325. Uddesabhattaṃ nimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, uddesabhattaṃ nimantanantiādivohāraṃ pattānīti attho. Tampīti saṅghabhattampi.

Saṅghabhattādianujānanakathāvaṇṇanā niṭṭhitā.

Uddesabhattakathāvaṇṇanā

Bhojanasālāyāti bhattuddesaṭṭhānaṃ sandhāya vuttaṃ. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nānūpacāresu nivesanesu.

Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ, vuḍḍhatare niddāyante navakassa gāhitaṃ suggahitanti attho.

Vissaṭṭhadūtoti yathāruci vattuṃ labhanato nirāsaṅkadūto. Pucchāsabhāgenāti pucchāvacanapaṭibhāgena. ‘‘Ekā kūṭaṭṭhitikā nāmā’’ti vuttamevatthaṃ vibhāvetuṃ ‘‘rañño vā hī’’tiādi vuttaṃ.

Sabbaṃ pattassāmikassa hotīti cīvarādikampi sabbaṃ pattassāmikasseva hoti, mayā bhattameva sandhāya vuttaṃ, na cīvarādinti vatvā gahetuṃ na vaṭṭatīti attho.

Akatabhāgonāmāti āgantukabhāgo nāma, adinnapubbabhāgoti attho.

Kiṃ āharīyatīti avatvāti ‘‘katarabhattaṃ vā tayā āharīyatī’’ti dāyakaṃ apucchitvā. Pakatiṭṭhitikāyāti uddesabhattaṭṭhitikāya.

Uddesabhattakathāvaṇṇanā niṭṭhitā.

Nimantanabhattakathāvaṇṇanā

Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti.

Ālopasaṅkhepenāti ekekapiṇḍavasena, evañca bhājanaṃ uddesabhatte na vaṭṭati. Tattha hi ekassa pahonakappamāṇeneva bhājetabbaṃ.

Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhūti ettha ye mātikaṃ āruḷhā, te aṭṭha bhikkhūti yojetabbaṃ. Uddesabhattanimantanabhattādisaṅghikabhattamātikāsu nimantanabhattamātikāya ṭhitivasena āruḷhe bhattuddesakena vā sayaṃ vā saṅghato uddisāpetvā gahetvā gantabbaṃ, na attano rucite gahetvāti adhippāyo. Mātikaṃ āropetvāti ‘‘saṅghato gaṇhāmī’’tiādinā vuttamātikābhedaṃ dāyakassa viññāpetvāti attho.

Paṭibaddhakālato pana paṭṭhāyāti tattheva vāsassa nibaddhakālato paṭṭhāya.

Nimantanabhattakathāvaṇṇanā niṭṭhitā.

Salākabhattakathāvaṇṇanā

Upanibandhitvāti likhitvā. Gāmavasenapīti yebhuyyena samalābhagāmavasenapi. Bahūni salākabhattānīti tiṃsaṃ vā cattārīsaṃ vā bhattāni. ‘‘Sace hontī’’ti ajjhāharitvā yojetabbaṃ.

Sallakkhetvāti tāni bhattāni pamāṇavasena sallakkhetvā. Niggahena datvāti dūraṃ gantuṃ anicchantassa niggahena sampaṭicchāpetvā datvā. Puna vihāraṃ āgantvāti ettha vihāraṃ anāgantvā bhattaṃ gahetvā pacchā vihāre attano pāpetvā bhuñjitumpi vaṭṭati.

Ekagehavasenāti vīthiyampi ekapasse gharapāḷiyā vasena. Uddisitvāpīti asukakule salākabhattāni tuyhaṃ pāpuṇantīti vatvā.

Vāragāmeti atidūrattā vārena gantabbagāme. Saṭṭhito vā paṇṇāsato vāti daṇḍakammatthāya udakaghaṭaṃ sandhāya vuttaṃ. Vihāravāroti sabbabhikkhūsu bhikkhatthāya gatesu vihārarakkhaṇavāro.

Tesanti vihāravārikānaṃ. Phātikammamevāti vihārarakkhaṇakiccassa pahonakapaṭipādanameva. Ekasseva pāpuṇantīti divase divase ekekasseva pāpitānīti attho.

Rasasalākanti ucchurasasalākaṃ. ‘‘Salākavasena gāhitattā pana na sāditabbā’’ti idaṃ asāruppavasena vuttaṃ, na dhutaṅgabhedavasena. ‘‘Saṅghato nirāmisasalākā…pe… vaṭṭatiyevā’’ti (visuddhi. 1.26) hi visuddhimagge vuttaṃ. Aggabhikkhāmattanti ekakaṭacchubhikkhāmattaṃ. Laddhā vā aladdhā vā svepi gaṇheyyāsīti laddhepi appamattatāya vuttaṃ. Tenāha ‘‘yāvadatthaṃ labhati…pe… alabhitvā ‘sve gaṇheyyāsī’ti vattabbo’’ti.

Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāme salākaṃ attano gahetvā. Tenāti disaṃgamikato aññena tasmiṃ disaṃgamike. Devasikaṃ pāpetabbāti upacārasīmāya ṭhitassa yassa kassaci vassaggena pāpetabbā. Evaṃ etesu agatesu āsannavihāre bhikkhūnaṃ bhuñjituṃ vaṭṭati itarathā saṅghikato.

Amhākaṃ gocaragāmevāti salākabhattadāyakānaṃ gāmaṃ sandhāya vuttaṃ. Vihāre therassa pattasalākabhattanti vihāre ekekasseva ohīnattherassa sabbasalākānaṃ attano pāpanavasena pattasalākabhattaṃ.

Salākabhattakathāvaṇṇanā niṭṭhitā.

Pakkhikabhattādikathāvaṇṇanā

‘‘Sve pakkho’’ti ajja pakkhikaṃ na gāhetabbanti aṭṭhamiyā bhuñjitabbaṃ sattamiyā bhuñjanatthāya na gāhetabbaṃ, dāyakehi niyamitadivaseneva gāhetabbanti attho. Tenāha ‘‘sace panā’’tiādi. Sve lūkhanti ajja āvāhamaṅgalādikaraṇato atipaṇītabhojanaṃ karīyati, sve tathā na bhavissati, ajjeva bhikkhū bhojessāmīti adhippāyo.

Pakkhikabhattato uposathikassa bhedaṃ dassento āha ‘‘uposathaṅgāni samādiyitvā’’tiādi. Nibandhāpitanti ‘‘asukavihāre āgantukā bhuñjantū’’ti niyamitaṃ.

Gamiko āgantukabhattampīti gāmantarato āgantvā avūpasantena gamikacittena vasitvā puna aññattha gacchantaṃ sandhāya vuttaṃ. Āvāsikassa pana gantukāmassa gamikabhattameva labbhati. ‘‘Lesaṃ oḍḍetvā’’ti vuttattā lesābhāve yāva gamanaparibandho vigacchati, tāva bhuñjituṃ vaṭṭatīti ñāpitanti daṭṭhabbaṃ.

Taṇḍulādīni pesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā.

Avibhattaṃ saṅghikaṃ bhaṇḍanti kukkuccuppattiākāradassanaṃ. Evaṃ kukkuccaṃ katvā pucchitabbakiccaṃ natthi, apucchitvā dātabbanti adhippāyo.

Pakkhikabhattādikathāvaṇṇanā niṭṭhitā.

Senāsanakkhandhakavaṇṇanānayo niṭṭhito.

7. Saṅghabhedakakkhandhako

Chasakyapabbajjākathādivaṇṇanā

330. Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, ‘‘heṭṭhāpāsāda’’ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ. Ninnetabbanti tato nīharitabbaṃ. Niddhāpetabbanti sassadūsakatiṇādīni uddharitabbaṃ. Ujuṃ kārāpetabbanti puñjaṃ kārāpetabbaṃ, ayameva vā pāṭho.

332. Paradattoti parehi dinnapaccayehi pavattamāno. Migabhūtena cetasāti katthaci alaggatāya migassa viya jātena cittena.

333. Manomayaṃ kāyanti jhānamanena nibbattaṃ brahmakāyaṃ, ‘‘kiṃ nu kho ahaṃ pasādeyyaṃ, yasmiṃ me pasanne bahulābhasakkāro uppajjeyyā’’ti paṭhamaṃ uppannaparivitakkassa mandapariyuṭṭhānatāya devadattassa tasmiṃ khaṇe jhānaparihāni nāhosi, pacchā eva ahosīti daṭṭhabbaṃ. Tenāha ‘‘saha cittuppādā’’tiādi. Dve vā tīṇi vā māgadhakāni gāmakhettānīti ettha magadharaṭṭhe khuddakaṃ gāmakhettaṃ gāvutamattaṃ, majjhimaṃ pana diyaḍḍhagāvutamattaṃ, mahantaṃ anekayojanampi hoti. Tesu majjhimena gāmakhettena dve vā khuddakena tīṇi vā gāmakhettāni, tassa sarīraṃ tigāvutappamāṇo attabhāvoti vuttaṃ hoti.

334. Satthāroti gaṇasatthāro. Nāssassāti na etassa bhaveyya. Tanti satthāraṃ. Tenāti amanāpena. Sammannatīti cīvarādinā amhākaṃ sammānaṃ karoti, parehi vā ayaṃ satthā sammānīyatīti attho.

335. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vā nāsāpuṭe pakkhipeyyuṃ. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Tassā hi gahitagabbhāya vijāyitumasakkontiyā udaraṃ phāletvā potakaṃ nīharanti. Tenāha ‘‘attavadhāya gabbhaṃ gaṇhātī’’ti.

339. Potthanikanti churikaṃ, ‘‘khara’’ntipi vuccati.

342. kuñjara nāgamāsadoti he kuñjara buddhanāgaṃ vadhakacittena mā upagaccha. Dukkhanti dukkhakāraṇattā dukkhaṃ. Itoti ito jātito. Yatoti yasmā, yantassa vā, gacchantassāti attho. Mā ca madoti mado tayā na kātabboti attho.

343. Tikabhojananti tīhi bhuñjitabbaṃ bhojanaṃ, tato adhikehi ekato paṭiggahetvā bhuñjituṃ na vaṭṭanakaṃ gaṇabhojanapaṭipakkhaṃ bhojananti attho. Kokālikotiādīni devadattaparisāya gaṇapāmokkhānaṃ nāmāni. Kappanti mahāniraye āyukappaṃ, taṃ antarakappanti keci. Keci pana ‘‘asaṅkhyeyyakappa’’nti.

Chasakyapabbajjākathādivaṇṇanā niṭṭhitā.

Saṅghabhedakakathāvaṇṇanā

345. Parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. Kevalaṃ dhammadesanā anusāsanīpāṭihāriyaṃ. Tadubhayampi dhammī kathā nāma. Tāya thero ovadi. Iddhividhaṃ iddhipāṭihāriyaṃ nāma. Tena sahitā anusāsanī eva dhammī kathā. Tāya thero ovadi.

‘‘Thullaccayaṃ desāpehī’’ti idaṃ bhedapurekkhārassa uposathādikaraṇe thullaccayassa uposathakkhandhakādīsu paṭhamameva paññattattā vuttaṃ, itarathā etesaṃ ādikammikattā anāpattiyeva siyā.

346. Sarasīti saro. Mahiṃ vikrubbatoti mahiṃ dantehi vilikhantassa. Idañca hatthīnaṃ sabhāvadassanaṃ. Nadīsūti saresu. Bhisaṃ ghasamānassāti yojanā. Jaggatoti yūthaṃ pālentassa.

347. Dūteyyaṃ gantunti dūtakammaṃ pattuṃ, dūtakammaṃ kātunti attho. Sahitāsahitassāti yuttāyuttassa, yaṃ vattuṃ, kātuñca yuttaṃ, tattha kusalo. Atha vā adhippetānādhippetassa vacanassa kusalo, byañjanamatte na tiṭṭhati, adhippetatthameva ārocetīti attho.

350. Gāthāsu jātūti ekaṃsena. Mā udapajjatha mā hotūti attho. Pāpicchānaṃ yathāgatīti pāpicchānaṃ puggalānaṃ yādisī gati abhisamparāyo. Taṃ atthajātaṃ. Imināpi kāraṇena jānāthāti devadattassa ‘‘paṇḍito’’tiādinā upari vakkhamānākāraṃ dasseti.

Pamādaṃ anuciṇṇoti pamādaṃ āpanno. Āsīsāyanti avassaṃbhāvīatthasiddhiyaṃ. Sā hi idha āsīsāti adhippetā, na patthanā. Īdise anāgatatthe atītavacanaṃ saddavidū icchanti.

Dubbheti dubbheyya. Visakumbhenāti ekena visapuṇṇakumbhena. Soti so puggalo. Na padūseyya visamissaṃ kātuṃ na sakkotīti attho. Bhayānakoti vipulagambhīrabhāvena bhayānako. Tenāpi dūsetuṃ na sakkuṇeyyataṃ dasseti. Vādenāti dosakathanena. Upahiṃsatīti bādhati.

Saṅghabhedakakathāvaṇṇanā niṭṭhitā.

Upālipañhākathāvaṇṇanā

351. Na pana ettāvatā saṅgho bhinno hotīti salākaggāhāpanamattena saṅghabhedānibbattito vuttaṃ. Uposathādisaṅghakamme kate eva hi saṅgho bhinno hoti. Tattha ca uposathapavāraṇāsu ñattiniṭṭhānena, sesakammesu apalokanādikammapariyosānena saṅghabhedo samatthoti daṭṭhabbo.

‘‘Abhabbatā na vuttā’’ti idaṃ ‘‘bhikkhave, devadattena paṭhamaṃ ānantariyakammaṃ upacita’’ntiādinā ānantariyattaṃ vadatā bhagavatā tassa abhabbatāsaṅkhātā pārājikatā na paññattā. Etena āpatti viya abhabbatāpi paññattianantarameva hoti, na tato pureti dasseti. Idha pana ādikammikassapi anāpattiyā avuttattā devadattādayopi na muttāti daṭṭhabbaṃ.

Tayo satipaṭṭhānātiādīsu tayo eva satipaṭṭhānā, na tato paranti ekassa satipaṭṭhānassa paṭikkhepova idha adhammo, na pana tiṇṇaṃ satipaṭṭhānattavidhānaṃ tassa dhammattā. Evaṃ sesesupi hāpanakoṭṭhāsesu. Vaḍḍhanesu pana cha indriyānīti anindriyassapi ekassa indriyattavidhānameva adhammo. Evaṃ sesesupi. Na kevalañca eteva, ‘‘cattāro khandhā, terasāyatanānī’’tiādinā yattha katthaci viparītato pakāsanaṃ sabbaṃ adhammo. Yāthāvato pakāsanañca sabbaṃ dhammoti daṭṭhabbaṃ. Pakāsananti cettha tathā tathā kāyavacīpayogasamuṭṭhāpikā arūpakkhandhāva adhippetā, evamettha dasakusalakammapathādīsu anavajjaṭṭhena sarūpato dhammesu, akusalakammapathādīsu sāvajjaṭṭhena sarūpato adhammesu ca tadaññesu ca abyākatesu yassa kassaci koṭṭhāsassa bhagavatā paññattakkameneva pakāsanaṃ ‘‘dhammo’’ti ca viparītato pakāsanaṃ ‘‘adhammo’’ti ca dassitanti daṭṭhabbaṃ. Kāmañcettha vinayādayopi yathābhūtato, ayathābhūtato ca pakāsanavasena dhammādhammesu eva pavisanti, vinayādināmena pana visesetvā visuṃ gahitattā tadavasesameva dhammādhammakoṭṭhāse pavisatīti daṭṭhabbaṃ.

Imaṃ adhammaṃ dhammoti karissāmātiādi dhammañca adhammañca yāthāvato ñatvāva pāpicchaṃ nissāya viparītato pakāsentasseva saṅghabhedo hoti, na pana tathāsaññāya pakāsentassāti dassanatthaṃ vuttaṃ. Esa nayo ‘‘avinayaṃ vinayoti dīpentī’’tiādīsupi. Tattha niyyānikanti ukkaṭṭhanti attho. ‘‘Tathevā’’ti iminā ‘‘evaṃ amhākaṃ ācariyakula’’ntiādinā vuttamatthaṃ ākaḍḍhati.

Saṃvaro pahānaṃ paṭisaṅkhāti saṃvaravinayo, pahānavinayo, paṭisaṅkhāvinayo ca vutto. Tenāha ‘‘ayaṃ vinayo’’ti. ‘‘Paññattaṃ apaññatta’’nti dukaṃ ‘‘bhāsitaṃ abhāsita’’nti dukena atthato samānameva, tathā duṭṭhulladukaṃ garukadukena. Teneva tesaṃ ‘‘cattāro satipaṭṭhānā…pe… idaṃ apaññattaṃ nāmā’’tiādinā sadisaniddeso kato. Sāvasesāpattinti avasesasīlehi sahitāpattiṃ. Natthi etissaṃ āpannāyaṃ sīlāvasesāti anavasesāpatti.

354. Pāḷiyaṃ samaggānañca anuggahoti yathā samaggānaṃ sāmaggī na bhijjati, evaṃ anuggahaṇaṃ anubalappadānaṃ.

355. Siyā nu khoti sambhaveyya nu kho. Tasmiṃ adhammadiṭṭhīti attano ‘‘adhammaṃ dhammo’’ti etasmiṃ dīpane ayuttadiṭṭhi. Bhede adhammadiṭṭhīti ‘‘adhammaṃ dhammo’’ti dīpetvā anussāvanasalākaggāhāpanādinā attānaṃ muñcitvā catuvaggādikaṃ saṅghaṃ ekasīmāyameva ṭhitato catuvaggādisaṅghato viyojetvā ekakammādinipphādanavasena saṅghabhedakaraṇe adhammadiṭṭhiko hutvāti attho. Vinidhāya diṭṭhinti yā tasmiṃ ‘‘adhammaṃ dhammo’’ti dīpane attano adhammadiṭṭhi uppajjati, taṃ vinidhāya paṭicchādetvā ‘‘dhammo evāya’’nti viparītato pakāsetvāti attho. Evaṃ sabbattha attho veditabbo.

Bhede dhammadiṭṭhīti yathāvuttanayena saṅghabhedane doso natthīti laddhiko. Ayaṃ pana ‘‘adhammaṃ dhammo’’ti dīpane adhammadiṭṭhiko hutvāpi taṃ diṭṭhiṃ vinidhāya karaṇena saṅghabhedako atekiccho jāto. Evaṃ bhede vematikoti imassa pana bhede vematikadiṭṭhiyā vinidhānampi atthi. Sesaṃ samameva. Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhīti ayaṃ pana bhede adhammadiṭṭhiṃ vinidhāya katattā saṅghabhedako atekiccho jāto. Sukkapakkhe pana sabbattha ‘‘adhammaṃ dhammo’’tiādidīpane vā bhede vā dhammadiṭṭhitāya diṭṭhiṃ avinidhāyeva katattā saṅghabhedakopi satekiccho jāto. Tasmā ‘‘adhammaṃ dhammo’’tiādidīpane vā saṅghabhede vā ubhosupi vā adhammadiṭṭhi vā vematiko vā hutvā taṃ diṭṭhiṃ, vimatiñca vinidhāya ‘‘dhammo’’ti pakāsetvā vuttanayena saṅghabhedaṃ karontasseva ānantariyaṃ hotīti veditabbaṃ.

Upālipañhākathāvaṇṇanā niṭṭhitā.

Saṅghabhedakakkhandhakavaṇṇanānayo niṭṭhito.

8. Vattakkhandhako

Āgantukavattakathāvaṇṇanā

357. Vattakkhandhake pattharitabbanti ātape pattharitabbaṃ. Pāḷiyaṃ abhivādāpetabboti vandanatthāya vassaṃ pucchanena navako sayameva vandatīti vuttaṃ. Nilloketabboti oloketabbo.

Āgantukavattakathāvaṇṇanā niṭṭhitā.

Āvāsikavattakathāvaṇṇanā

359. ‘‘Yathābhāga’’nti ṭhapitaṭṭhānaṃ anatikkamitvā mañcapīṭhādiṃ papphoṭetvā pattharitvā upari paccattharaṇaṃ datvā dānampi senāsanapaññāpanamevāti dassento āha ‘‘papphoṭetvā hi pattharituṃ pana vaṭṭatiyevā’’ti.

Āvāsikavattakathāvaṇṇanā niṭṭhitā.

Anumodanavattakathāvaṇṇanā

362. Pañcame nisinneti anumodanatthāya nisinne. Na mahātherassa bhāro hotīti anumodakaṃ āgametuṃ na bhāro. Ajjhiṭṭhova āgametabboti attanā ajjhiṭṭhehi bhikkhūhi anumodanteyeva nisīditabbanti attho.

Anumodanavattakathāvaṇṇanā niṭṭhitā.

Bhattaggavattakathāvaṇṇanā

364. Manussānaṃ parivisanaṭṭhānanti yattha antovihārepi manussā saputtadārā āvasitvā bhikkhū netvā bhojenti. Āsanesu satīti nisīdanaṭṭhānesu santesu. Idaṃ, bhante, āsanaṃ uccanti āsanne samabhūmibhāge paññattaṃ therāsanena samakaṃ āsanaṃ sandhāya vuttaṃ, therāsanato pana uccatare āpucchitvāpi nisīdituṃ na vaṭṭati. Yadi taṃ āsannampi nīcataraṃ hoti, anāpucchāpi nisīdituṃ vaṭṭati. Mahātherasseva āpattīti āsanena paṭibāhanāpattiyā āpatti. Avattharitvāti pārutasaṅghāṭiṃ avattharitvā, anukkhipitvāti attho.

Pāḷiyaṃ ‘‘ubhohi hatthehi…pe… odano paṭiggahetabbo’’ti idaṃ hatthatale vā pacchipiṭṭhiādidussaṇṭhitādhāre vā pattaṃ ṭhapetvā odanassa gahaṇakāle pattassa apatanatthāya vuttaṃ, susajjite pana ādhāre pattaṃ ṭhapetvā ekena hatthena taṃ parāmasitvāpi odanaṃ paṭiggahetuṃ vaṭṭati eva. Ubhohi hatthehi…pe… udakaṃ paṭiggahetabbanti etthāpi eseva nayo.

Hatthadhovanaudakanti bhojanāvasāne udakaṃ. Tenāha ‘‘pānīyaṃ pivitvā hatthā dhovitabbā’’ti. Tena pariyosāne dhovanameva paṭikkhittaṃ, bhojanantare pana pānīyapivanādinā nayena hatthaṃ dhovitvā puna bhuñjituṃ vaṭṭatīti dasseti. Potthakesu pana ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti likhanti, taṃ purimavacanena na sameti pariyosāne udakasseva ‘‘hatthadhovanaudaka’’nti vuttattā. Sace manussā dhovatha, bhantetiādi niṭṭhitabhattaṃ nisinnaṃ theraṃ sandhāya vuttaṃ. Dhure dvārasamīpe.

Bhattaggavattakathāvaṇṇanā niṭṭhitā.

Piṇḍacārikavattakathādivaṇṇanā

366. Pāḷiyaṃ ṭhāpeti vāti tiṭṭha bhanteti vadanti.

367. Atthi, bhante, nakkhattapadānīti nakkhattapadavisayāni ñātāni atthi, assayujādinakkhattaṃ jānāthāti adhippāyo. Tenāha ‘‘na jānāma, āvuso’’ti. Atthi, bhante, disābhāganti etthāpi eseva nayo. Kenajja, bhante, yuttanti kena nakkhattena cando yuttoti attho.

369. Aṅgaṇeti abbhokāse. Evameva paṭipajjitabbanti uddesadānādi āpucchitabbanti dasseti.

374. Nibaddhagamanatthāyāti attanova nirantaragamanatthāya. Ūhaditāti ettha hada-dhātussa vaccavissajjanatthatāyāha ‘‘bahi vaccamakkhitā’’ti.

Piṇḍacārikavattakathādivaṇṇanā niṭṭhitā.

Vattakkhandhakavaṇṇanānayo niṭṭhito.

9. Pātimokkhaṭṭhapanakkhandhako

Pātimokkhuddesayācanakathāvaṇṇanā

383. Pātimokkhaṭṭhapanakkhandhake pāḷiyaṃ nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā. ‘‘Uddhastaṃ aruṇa’’nti vatvāpi ‘‘uddisatu, bhante, bhagavā’’ti pātimokkhuddesayācanaṃ anuposathe uposathakaraṇapaṭikkhepassa sikkhāpadassa apaññattattā therena katanti daṭṭhabbaṃ. Kasmā pana bhagavā evaṃ tuṇhībhūtova tiyāmarattiṃ vītināmesīti? Aparisuddhāya parisāya uposathādisaṃvāsakaraṇassa sāvajjataṃ bhikkhusaṅghe pākaṭaṃ kātuṃ, tañca āyatiṃ bhikkhūnaṃ tathāpaṭipajjanatthaṃ sikkhāpadaṃ ñāpetuṃ. Keci panettha ‘‘aparisuddhampi puggalaṃ tassa sammukhā ‘aparisuddho’ti vattuṃ mahākaruṇāya avisahanto bhagavā tathā nisīdī’’ti kāraṇaṃ vadanti. Taṃ akāraṇaṃ pacchāpi avattabbato, mahāmoggallānattherenāpi taṃ bāhāyaṃ gahetvā bahi nīharaṇassa akattabbatāpasaṅgato. Tasmā yathāvuttamevettha kāraṇanti. Teneva ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (a. ni. 8.20; cūḷava. 386; udā. 45) vatvā ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabba’’ntiādinā (cūḷava. 386) sāpattikaparisāya kattabbavidhi dassito.

Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti parehi saṅkāya saritabbasamācāraṃ, attanā vā ‘‘mama anācāraṃ ete jānantī’’ti saṅkāya saritabbasamācāraṃ. Samaṇavesadhāraṇena, saṅghikapaccayabhāgagahaṇādinā ca jīvikaṃ kappento ‘‘ahaṃ samaṇo’’ti paṭiññaṃ adentopi atthato dento viya hotīti ‘‘samaṇapaṭiññaṃ brahmacāripaṭiñña’’nti vuttaṃ. Avassutanti kilesāvassanena tintaṃ. Sañjātadussilyakacavarattā kasambujātaṃ, asāratāya vā kasambu viya jātaṃ. Bahidvārakoṭṭhakā nikkhāmetvāti dvārasālato bahi nikkhamāpetvā.

384. Mahāsamudde abhiramantīti bahuso dassanapavisanādinā mahāsamudde abhiratiṃ vindanti. Na āyatakeneva papātoti chinnataṭamahāsobbho viya na āditova ninnoti attho. Ṭhitadhammoti avaṭṭhitasabhāvo. Pūrattanti puṇṇattaṃ. Nāgāti sappajātikā.

Pātimokkhuddesayācanakathāvaṇṇanā niṭṭhitā.

Pātimokkhasavanārahakathādivaṇṇanā

386. Udāharitabbanti pāḷiyā avatvā tamatthaṃ yāya kāyaci bhāsāya udāhaṭampi udāhaṭamevāti daṭṭhabbaṃ.

Pure vā pacchā vāti ñattiārambhato pubbe vā ñattiniṭṭhānato pacchā vā.

387. Katañca akatañca ubhayaṃ gahetvāti yassa katāpi atthi akatāpi. Tassa tadubhayaṃ gahetvā. Dhammikaṃ sāmagginti dhammikaṃ samaggakammaṃ. Paccādiyatīti ukkoṭanādhippāyena puna kātuṃ ādiyati.

388. Ākārādisaññā veditabbāti ākāraliṅganimittanāmāni vuttānīti veditabbāni.

Pātimokkhasavanārahakathādivaṇṇanā niṭṭhitā.

Attādānaaṅgakathādivaṇṇanā

398. Puna codetuṃ attanā ādātabbaṃ gahetabbaṃ adhikaraṇaṃ attādānanti āha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Vassārattoti vassakālo. Sopi hi dubbhikkhādikālo viya adhikaraṇavūpasamatthaṃ lajjiparisāya dūrato ānayanassa, āgatānañca piṇḍāya caraṇādisamācārassa dukkarattā akālo eva.

Samanussaraṇakaraṇanti anussaritānussaritakkhaṇe pītipāmojjajananato anussaraṇuppādakaṃ. Vigatūpakkilesa…pe… saṃvattatīti ettha yathā abbhahimādiupakkilesavirahitānaṃ candimasūriyānaṃ sassirīkatā hoti, evamassāpi codakassa pāpapuggalūpakkilesavigamena sassirīkatā hotīti adhippāyo.

399. Adhigataṃ mettacittanti appanāppattaṃ mettajhānaṃ.

400-1. ‘‘Dosantaro’’ti ettha antara-saddo cittapariyāyoti āha ‘‘na duṭṭhacitto hutvā’’ti.

Kāruññaṃ nāma karuṇā evāti āha ‘‘kāruññatāti karuṇābhāvo’’ti. Karuṇanti appanāppattaṃ vadati. Tathā mettanti.

Attādānaaṅgakathādivaṇṇanā niṭṭhitā.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanānayo niṭṭhito.

10. Bhikkhunikkhandhako

Mahāpajāpatigotamīvatthukathāvaṇṇanā

403. Bhikkhunikkhandhake ‘‘mātugāmassa pabbajitattā’’ti idaṃ pañcavassasatato uddhaṃ saddhammassa appavattanakāraṇadassanaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādi khandhakabhāṇakānaṃ mataṃ gahetvā vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhehi vassasahassaṃ aṭṭhāsī’’ti (dī. ni. aṭṭha. 3.161) vuttaṃ. Aṅguttara (a. ni. aṭṭha. 3.8.51) -saṃyuttaṭṭhakathāsupi (saṃ. ni. aṭṭha. 2.2.156) aññathāva vuttaṃ, taṃ sabbaṃ aññamaññaviruddhampi taṃtaṃbhāṇakānaṃ matena likhitasīhaḷaṭṭhakathāsu āgatanayameva gahetvā ācariyena likhitaṃ īdise kathāvirodhe sāsanaparihāniyā abhāvato, sodhanupāyābhāvā ca. Paramatthavirodho eva hi suttādinayena sodhanīyo, na kathāmaggavirodhoti.

Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.

Bhikkhunīupasampadānujānanakathāvaṇṇanā

404-8. Pāḷiyaṃ yadaggenāti yasmiṃ divase. Tadāti tasmiṃyeva divase. Vimānetvāti avamānaṃ katvā.

410-1. Āpattigāminiyoti āpattiṃ āpannāyo. Kammavibhaṅgeti parivāre kammavibhaṅge (pari. 482 ādayo).

413-5. Pāḷiyaṃ dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti.

416. Dussaveṇiyāti anekadussapaṭṭe ekato katvā kataveṇiyā.

417. Visesakanti pattalekhādivaṇṇavisesaṃ. Pakiṇantīti vikkiṇanti. Namanakanti pāsukaṭṭhinamanakabandhanaṃ.

422-5. Saṃvelliyanti kacchaṃ bandhitvā nivāsanaṃ. Tayo nissayeti rukkhamūlasenāsanassa tāsaṃ alabbhanato vuttaṃ.

426-8. Aṭṭheva bhikkhuniyo yathāvuḍḍhaṃ paṭibāhantīti aṭṭha bhikkhuniyo vuḍḍhapaṭipāṭiyāva gaṇhantiyo āgatapaṭipāṭiṃ paṭibāhanti, nāññāti attho. Anuvādaṃ paṭṭhapentīti issariyaṃ pavattentīti atthaṃ vadanti.

430. Bhikkhudūtenāti bhikkhunā dūtabhūtena. Sikkhamānadūtenāti sikkhamānāya dūtāya.

431. Na sammatīti nappahoti. Navakammanti ‘‘navakammaṃ katvā vasatū’’ti apaloketvā saṅghikabhūmiyā okāsadānaṃ.

432-6. Sannisinnagabbhāti duviññeyyagabbhā. Mahilātittheti itthīnaṃ sādhāraṇatitthe.

Bhikkhunīupasampadānujānanakathāvaṇṇanā niṭṭhitā.

Bhikkhunikkhandhakavaṇṇanānayo niṭṭhito.

11. Pañcasatikakkhandhako

Khuddānukhuddakasikkhāpadakathāvaṇṇanā

437. Pañcasatikakkhandhake pāḷiyaṃ ‘‘apāvuso, amhākaṃ satthāraṃ jānāsī’’ti idaṃ thero sayaṃ bhagavato parinibbutabhāvaṃ jānantopi attanā sahagatabhikkhuparisāya ñāpanatthameva, subhaddassa vuḍḍhapabbajitassa sāsanassa paṭipakkhavacanaṃ bhikkhūnaṃ viññāpanatthañca evaṃ pucchi. Subhaddo hi kusinārāyaṃ bhagavati abhippasannāya khattiyādigahaṭṭhaparisāya majjhe bhagavato parinibbānaṃ sutvā haṭṭhapahaṭṭhopi bhayena pahaṭṭhākāraṃ vācāya pakāsetuṃ na sakkhissati, idheva pana vijanapadese sutvā yathājjhāsayaṃ attano pāpaladdhiṃ pakāsessati, tato tameva paccayaṃ dassetvā bhikkhū samussāhetvā dhammavinayasaṅgahaṃ kāretvā etassa pāpabhikkhussa, aññesañca īdisānaṃ manorathavighātaṃ, sāsanaṭṭhitiñca karissāmīti jānantova taṃ pucchīti veditabbaṃ. Teneva thero ‘‘ekamidāhaṃ, āvuso, samaya’’ntiādinā subhaddavacanameva dassetvā dhammavinayaṃ saṅgāyāpesi. Nānābhāvoti sarīrena nānādesabhāvo, vippavāsoti attho. Vinābhāvoti maraṇena viyujjanaṃ. Aññathābhāvoti bhavantarūpagamanena aññākārappatti.

441. ‘‘Ākaṅkhamāno…pe… samūhaneyyā’’ti idaṃ bhagavā mayā ‘‘ākaṅkhamāno’’ti vuttattā ekasikkhāpadampi samūhanitabbaṃ apassantā, samūhane ca dosaṃ disvā dhammasaṅgahakā bhikkhū ‘‘apaññattaṃ na paññāpessāma, paññattaṃ na samucchindissāmā’’tiādinā puna ‘‘paññattisadisāya akuppāya kammavācāya sāvetvā samādāya vattissanti, tato yāva sāsanantaradhānā appaṭibāhiyāni sikkhāpadāni bhavissantī’’ti iminā adhippāyena avocāti daṭṭhabbaṃ. Teneva mahātherāpi tatheva paṭipajjiṃsu.

Gihigatānīti gihīsu gatāni. Khattiyamahāsārādigihīhi ñātānīti attho. Citakadhūmakālo attano pavattipariyosānabhūto etassāti dhūmakālikaṃ.

443. Oḷārike nimitte kariyamānepīti ‘‘ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti evaṃ thūlatare ‘‘tiṭṭhatu, bhagavā, kappa’’nti yācanahetubhūte okāsanimitte kamme kariyamāne. Mārena pariyuṭṭhitacittoti mārena āviṭṭhacitto.

445. Ujjavanikāyāti paṭisotagāminiyā. Kucchito lavo chedo vināso kulavo, niratthakaviniyogo. Taṃ na gacchantīti na kulavaṃ gamenti.

Khuddānukhuddakasikkhāpadakathāvaṇṇanā niṭṭhitā.

Pañcasatikakkhandhakavaṇṇanānayo niṭṭhito.

12. Sattasatikakkhandhako

Dasavatthukathāvaṇṇanā

446. Sattasatikakkhandhake bhikkhaggenāti bhikkhugaṇanāya. Mahīti himaṃ.

447. Avijjānivutāti avijjānīvaraṇena nivutā paṭicchannā. Aviddasūti aññāṇino. Upakkilesā vuttāti tesaṃ samaṇabrāhmaṇānaṃ ete surāpānādayo upakkilesāti vuttā. Nettiyā taṇhāya sahitā sanettikā.

450-1. Ahogaṅgoti tassa pabbatassa nāmaṃ. Paṭikacceva gaccheyyanti yattha naṃ adhikaraṇaṃ vūpasamituṃ bhikkhū sannipatissanti, tatthāhaṃ paṭhamameva gaccheyyaṃ. Sambhāvesunti sampāpuṇiṃsu.

452. Aloṇikanti loṇarahitaṃ bhattaṃ, byañjanaṃ vā. Āsutāti sabbasambhārasajjitā, ‘‘asuttā’’ti vā pāṭho.

453. Ujjaviṃsūti nāvāya paṭisotaṃ gacchiṃsu. Pācīnakāti puratthimadisāya jātattā vajjiputtake sandhāya vuttaṃ. Pāveyyakāti pāveyyadesavāsino.

454. Nanu tvaṃ, āvuso, vuḍḍhoti nanu tvaṃ thero nissayamutto, kasmā taṃ thero paṇāmesīti bhedavacanaṃ vadanti. Garunissayaṃ gaṇhāmāti nissayamuttāpi mayaṃ ekaṃ sambhāvanīyagaruṃ nissayabhūtaṃ gahetvāva vasissāmāti adhippāyo.

455. Mūlādāyakāti paṭhamaṃ dasavatthūnaṃ dāyakā, āvāsikāti attho. Pathabyā saṅghattheroti loke sabbabhikkhūnaṃ tadā upasampadāya vuḍḍho. Suññatāvihārenāti suññatāmukhena adhigataphalasamāpattiṃ sandhāya vadati.

457. Suttavibhaṅgeti padabhājanīye. Idañca ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 253) sutte yāvakālikasseva parāmaṭṭhattā siṅgīloṇassa yāvajīvikassa sannidhikatassa āmisena saddhiṃ paribhoge pācittiyaṃ vibhaṅganayeneva sijjhatīti vuttaṃ, taṃ pana pācittiyaṃ vibhaṅge āgatabhāvaṃ sādhetuṃ ‘‘kathaṃ suttavibhaṅge’’tiādi vuttaṃ. Tattha hi loṇamettha sannidhikataṃ, na khādanīyaṃ bhojanīyanti loṇamissabhojane vajjiputtakā anavajjasaññino ahesuṃ. Tathāsaññīnampi nesaṃ āpattidassanatthaṃ ‘‘sannidhikāre asannidhikārasaññī’’ti idaṃ suttavibhaṅgaṃ uddhaṭanti veditabbaṃ.

Tena saddhinti purepaṭiggahitaloṇena saddhiṃ. Dukkaṭenettha bhavitabbanti ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahita’’nti avatvā ‘‘tadahupaṭiggahita’’nti vacanasāmatthiyato purepaṭiggahitaṃ yāvajīvikaṃ yāvakālikena saddhiṃ sambhinnarasaṃ kālepi na kappatīti sijjhati, tattha dukkaṭena bhavitabbanti adhippāyo. Dukkaṭenapi na bhavitabbanti yadi hi sannidhikārapaccayā dukkaṭaṃ maññatha, yāvajīvikassa loṇassa sannidhidosābhāvā dukkaṭena na bhavitabbaṃ, atha āmisena sambhinnarasassa tassa āmisagatikattā dukkaṭaṃ mā maññatha. Tadā ca hi pācittiyeneva bhavitabbaṃ āmisattupagamanatoti adhippāyo. Na hi ettha yāvajīvikantiādināpi dukkaṭābhāvaṃ samattheti.

Pāḷiyaṃ rājagahe suttavibhaṅgetiādīsu sabbattha sutte ca vibhaṅge cāti attho gahetabbo. Tassa tassa vikālabhojanādino suttepi paṭikkhittattā vinayassa atisaraṇaṃ atikkamo vinayātisāro. ‘‘Nisīdanaṃ nāma sadasaṃ vuccatīti āgata’’nti idaṃ vibhaṅge ca āgatadassanatthaṃ vuttaṃ. Taṃ pamāṇaṃ karontassāti sugatavidatthiyā vidatthittayappamāṇaṃ karontassa, dasāya pana vidatthidvayappamāṇaṃ kataṃ. Adasakampi nisīdanaṃ vaṭṭati evāti adhippāyo. Sesamidha heṭṭhā sabbattha suviññeyyameva.

Dasavatthukathāvaṇṇanā niṭṭhitā.

Sattasatikakkhandhakavaṇṇanānayo niṭṭhito.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Cūḷavaggavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Parivāravaṇṇanā

Mahāvaggo

Paññattivāravaṇṇanā

1. Visuddhaparivārassa sīlakkhandhādidhammakkhandhasarīrassa bhagavato vinayapariyattisāsane khandhakānaṃ anantaraṃ parivāroti yo vinayo saṅgahaṃ samāruḷho, tassa dāni anuttānatthavaṇṇanaṃ karissāmīti yojanā.

Samantacakkhunāti sabbaññutaññāṇena. Ativisuddhena maṃsacakkhunāti rattindivaṃ samantā yojanappamāṇe atisukhumānipi rūpāni passanato ativiya parisuddhena pasādacakkhunā. ‘‘Atthi tattha paññattī’’tiādīsu atthi nu kho tattha paññattītiādinā attho gahetabboti āha ‘‘tattha paññatti…pe… kenābhatanti pucchā’’ti.

2. Pucchāvissajjaneti pucchāya vissajjane. Vinītakathāti vinītavatthukathā, ayameva vā pāṭho.

Dvaṅgikena ekena samuṭṭhānenāti aṅgadvayasamudāyabhūtena ekena. Aṅgadvayavimuttassa samuṭṭhānassa abhāvepi tesu ekenaṅgena vinā ayaṃ āpatti na hotīti dassanatthameva ‘‘ekena samuṭṭhānenā’’ti vuttaṃ. Idāni tesu dvīsu aṅgesu padhānaṅgaṃ dassetumāha ‘‘ettha hi cittaṃ aṅgaṃ hotī’’tiādi. Yasmā pana maggenamaggappaṭipattisaṅkhātāya kāyaviññattiyā sevanacitteneva sambhave sati ayaṃ taṃ aṅgadvayaṃ upādāya bhagavatā paññattā āpattisammuti hoti, nāsati. Tasmā taṃ cittaṃ kāyaviññattisaṅkhātassa kāyassa aṅgaṃ kāraṇaṃ hoti, na āpattiyā. Tassa pana taṃsamuṭṭhitakāyo eva aṅgaṃ abyavahitakāraṇaṃ, cittaṃ pana kāraṇakāraṇanti adhippāyo. Evaṃ uparipi sabbattha cittaṅgayuttasamuṭṭhānesu adhippāyo veditabbo. ‘‘Ekena samuṭṭhānena samuṭṭhātī’’tiādiparivāravacaneneva āpattiyā akusalādiparamatthasabhāvatā pāḷiaṭṭhakathāsu pariyāyatova vuttā, sammutisabhāvā eva āpattīti sijjhati samuṭṭhānasamuṭṭhitānaṃ bhedasiddhitoti gahetabbaṃ. Imamatthaṃ sandhāyāti āpannāya pārājikāpattiyā kehicipi samathehi anāpattibhāvāpādanassa asakkuṇeyyattasaṅkhātamatthaṃ sandhāya.

3. Porāṇakehi mahātherehīti saṅgītittayato pacchā potthakasaṅgītikārakehi chaḷabhiññāpaasambhidādiguṇasamujjalehi mahātherehi. Catutthasaṅgītisadisā hi potthakārohasaṅgīti.

188. Mahāvibhaṅgeti bhikkhuvibhaṅge. Soḷasa vārā dassitāti yehi vārehi ādibhūtehi upalakkhitattā ayaṃ sakalopi parivāro soḷasaparivāroti voharīyati, te sandhāya vadati.

Paññattivāravaṇṇanā niṭṭhitā.

Samuṭṭhānasīsavaṇṇanā

257. Pāḷiyaṃ nibbānañceva paññattīti ettha yasmā saṅkhatadhamme upādāya paññattā sammutisaccabhūtā puggalādipaññatti paramatthato avijjamānattā uppattivināsayuttavatthudhammaniyatena aniccadukkhalakkhaṇadvayena yuttāti vattuṃ ayuttā, kārakavedakādirūpena pana parikappitena attasabhāvena virahitattā ‘‘anattā’’ti vattuṃ yuttā. Tasmā ayaṃ paññattipi asaṅkhatattasāmaññato vatthubhūtena nibbānena saha ‘‘anattā iti nicchayā’’ti vuttā. Avijjamānāpi hi sammuti kenaci paccayena akatattā asaṅkhatā evāti.

Karuṇāsītalattaṃ, paññāpabhāsitattañca bhagavato dassetuṃ ‘‘buddhacande, buddhādicce’’ti etaṃ ubhayaṃ vuttaṃ. Hāyati etenāti hāni, dukkhassa hāni dukkhahāni, sabbadukkhāpanūdanakāraṇanti attho. Piṭake tīṇi desayīti yasmā aññepi mahāvīrā sammāsambuddhā saddhammaṃ desayanti, tasmā aṅgīraso piṭakāni tīṇi desayīti yojanā. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammoti yadi vinayapariyatti aparihīnā tiṭṭhati, evaṃ sati paṭipattipaṭivedhasaddhammopi nīyati pavattīyati, na parihāyatīti attho.

Vinayapariyatti pana kathaṃ tiṭṭhatīti āha ‘‘ubhato cā’’tiādi. Parivārena ganthitā tiṭṭhatīti yojetabbaṃ. Tasseva parivārassāti tasmiṃ eva parivāre. Samuṭṭhānaṃ niyato katanti ekaccaṃ samuṭṭhānena niyataṃ kataṃ. Tasmiṃ parivāre kiñci sikkhāpadaṃ niyatasamuṭṭhānaṃ aññehi asādhāraṇaṃ, taṃ pakāsitanti attho.

Sambhedaṃ nidānañcaññanti sambhedo sikkhāpadānaṃ aññamaññasamuṭṭhānena saṃkiṇṇatā, nidānañca paññattiṭṭhānaṃ, aññaṃ puggalādivatthādi ca. Sutte dissanti uparīti heṭṭhā vutte, upari vakkhamāne ca parivārasutte eva dissanti. Yasmā ca evaṃ, tasmā sakalasāsanādhārassa vinayassa ṭhitihetubhūtaṃ parivāraṃ sikkheti, evamettha yojanā daṭṭhabbā.

Sambhinnasamuṭṭhānānīti aññehi sādhāraṇasamuṭṭhānāni. Ādimhi tāva purimanayeti sabbapaṭhame paññattivāre āgatanayaṃ sandhāya vadati, tattha pana paññattivāre ‘‘paṭhamaṃ pārājikaṃ kattha paññattanti, vesāliyaṃ paññatta’’ntiādinā (pari. 1) nidānampi dissati eva. Paratoti āgatabhāvaṃ pana sandhāya parato āgate sutte dissatīti veditabbanti vuttaṃ. Tassāti ubhatovibhaṅgapariyāpannassa sikkhāpadassa.

258. Aniyatā paṭhamikāti āpattiṃ apekkhitvāva itthiliṅgaṃ kataṃ, paṭhamāniyataṃ sikkhāpadanti attho. Pāḷiyaṃ nānubandhe pavattininti vuṭṭhāpitaṃ pavattiniṃ ananubandhanasikkhāpadaṃ.

260. Eḷakalomasikkhāpadavatthusmiṃ ‘‘bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripuccha’’nti (pārā. 576) āgatattā imaṃ riñcanti-padaṃ gahetvā sikkhāpadaṃ upalakkhitanti dassento ‘‘vibhaṅge ‘riñcanti uddesa’nti āgataṃ eḷakalomadhovāpanasikkhāpada’’nti āha.

Vassikasāṭikasikkhāpadanti asamaye vassikasāṭikapariyesanasikkhāpadaṃ (pārā. 626 ādayo). Ratanasikkhāpadanti ratanaṃ vā ratanasammataṃ vā paṭisāmanasikkhāpadaṃ (pāci. 502 ādayo).

265. Pāḷiyaṃ buddhañāṇenāti paṭividdhasabbaññutaññāṇena.

267. ‘‘Na desenti tathāgatā’’ti etena chattapāṇissa dhammadesanāpaṭikkhepaṃ dasseti.

269. Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti attho. Akatanti vā pubbe anāgataṃ, abhinavanti attho.

270. Samuṭṭhānañhi saṅkhepanti ettha saṅkhipanti saṅgayhanti sadisasamuṭṭhānāni etthāti saṅkhepo, samuṭṭhānasīsaṃ. Neti vineti kāyavacīduccaritanti netti, vinayapāḷi, sā eva dhammoti nettidhammoti āha ‘‘vinayapāḷidhammassā’’ti.

Samuṭṭhānasīsavaṇṇanā niṭṭhitā.

Antarapeyyālaṃ

Katipucchāvāravaṇṇanā

271. Kati āpattiyoti pārājikādīsu pañcasu āpattīsu methunādinnādānādiantogadhabhedaṃ apekkhitvā jātivasena ekattaṃ āropetvā pucchā katā. Kati āpattikkhandhāti antogadhabhedaṃ apekkhitvā paccekaṃ rāsaṭṭhenāti ettakamevettha bhedo. Vinītāniyeva vinītavatthūnīti āpattito viramaṇāni eva avippaṭisārapāmojjādidhammānaṃ kāraṇattā vatthūnīti vinītavatthūni, tāni ettha atthato viratiādianavajjadhammā eva. Veraṃ maṇatīti verahetuttā ‘‘vera’’nti laddhanāmaṃ rāgādiakusalapakkhaṃ vināseti.

Dhammassavanaggaṃ bhinditvā gacchatīti bahūsu ekato nisīditvā dhammaṃ suṇantesu taṃ dhammassavanasamāgamaṃ kopetvā uṭṭhāya gacchati. Anādarovāti tussitabbaṭṭhāne tuṭṭhiṃ, saṃvijitabbaṭṭhāne saṃvegañca apavedento eva. Kāyapāgabbhiyanti unnativasena pavattanakāyānācāraṃ.

274. Mettāya sambhūtaṃ mettaṃ, kāyakammaṃ. Ubhayehipīti navakehi, therehi ca. Piyaṃ karotīti taṃ puggalaṃ pemaṭṭhānaṃ karoti, kesanti āha ‘‘sabrahmacārīna’’nti.

Puggalaṃ paṭivibhajitvā bhuñjatīti pakatena sambandho. Tameva puggalapaṭivibhāgaṃ dassetuṃ ‘‘asukassā’’tiādi vuttaṃ.

Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā samathavipassanāsu serivihāritākaraṇatoti attho. Niyyātīti pavattati. Sammādukkhakkhayāya saṃvattatīti attho.

Katipucchāvāravaṇṇanā niṭṭhitā.

Chaāpattisamuṭṭhānavāravaṇṇanā

276. Paṭhamena āpattisamuṭṭhānenāti kevalaṃ kāyena. Pārājikāpattiyā ekantasacittakasamuṭṭhānattā ‘‘na hīti vattabba’’nti vuttaṃ. Saṅghādisesādīnaṃ dukkaṭapariyosānānaṃ pañcannaṃ acittakānampi sambhavato ‘‘siyā’’ti vuttaṃ, āpajjanaṃ siyā bhaveyyāti attho. Hīnukkaṭṭhehi jātiādīhi omasane eva dubbhāsitassa paññattattā sā ekantavācācittasamuṭṭhānā evāti.

Dutiyasamuṭṭhānanaye vācāya eva samāpajjitabbapāṭidesanīyassa abhāvā ‘‘na hī’’ti vuttaṃ.

Tatiye pana vosāsamānarūpaṃ bhikkhuniṃ kāyavācāhi anapasādanapaccayā pāṭidesanīyasambhavato ‘‘siyā’’ti vuttaṃ.

Omasane pācittiyassa adinnādānasamuṭṭhānattepi tappaccayā paññattassa dubbhāsitassa pañcameneva samuppattīti dassetuṃ catutthavāre ‘‘dubbhāsitaṃ āpajjeyyāti na hīti vattabba’’nti vatvā pañcamavāre ‘‘siyāti vattabba’’nti vuttaṃ. Kāyavikāreneva omasantassa panettha dubbhāsitabhāvepi kāyakīḷābhāvābhāvato dukkaṭamevāti daṭṭhabbaṃ.

Chaṭṭhavāre pana vijjamānopi kāyo dubbhāsitassa aṅgaṃ na hoti, pañcamasamuṭṭhāne eva chaṭṭhampi pavisatīti dassetuṃ ‘‘na hī’’ti paṭikkhittaṃ, na pana tattha sabbathā dubbhāsitena anāpattīti dassetuṃ. Na hi davakamyatāya kāyavācāhi omasantassa dubbhāsitāpatti na sambhavati. Yañhi pañcameneva samāpajjati, taṃ chaṭṭhenapi samāpajjati eva dhammadesanāpatti viyāti gahetabbaṃ. Sesaṃ samuṭṭhānavāre suviññeyyameva.

Chaāpattisamuṭṭhānavāravaṇṇanā niṭṭhitā.

Katāpattivāravaṇṇanā

277. Dutiye pana kativāre paṭhamasamuṭṭhānena āpajjitabbānaṃ āpattīnaṃ lahudassanasukhatthaṃ kuṭikārādīni eva samuddhaṭāni, na aññesaṃ abhāvā, sañcarittādīnampi vijjamānattā. Evaṃ dutiyasamuṭṭhānādīsupi. ‘‘Kappiyasaññī’’ti iminā acittakattaṃ dasseti. ‘‘Kuṭiṃ karotī’’ti iminā vacīpayogābhāvaṃ. Ubhayenāpi kevalaṃ kāyeneva dukkaṭādīnaṃ sambhavaṃ dasseti. Evaṃ uparipi yathānurūpaṃ kātabbaṃ.

‘‘Ekena samuṭṭhānena samuṭṭhahantī’’ti idaṃ idha visesetvā dassitānaṃ kāyatova samuṭṭhitānaṃ vasena vuttaṃ, avisesato pana tā āpattiyo itarasamuṭṭhānehipi yathārahaṃ samuṭṭhahanti eva. Evaṃ uparipi.

‘‘Tiṇavatthārakena cā’’ti idaṃ saṅghādisesavajjitānaṃ catunnaṃ āpattīnaṃ vasena vuttaṃ.

279. Saṃvidahitvā kuṭiṃ karotīti vācāya saṃvidahati, sayañca kāyena karotīti attho.

Katāpattivāravaṇṇanā niṭṭhitā.

Āpattisamuṭṭhānagāthāvaṇṇanā

283. Tatiyo pana gāthāvāro dutiyavārena vuttamevatthaṃ saṅgahetvā dassetuṃ vutto. Tattha kāyova kāyikoti vattabbe vacanavipallāsena ‘‘kāyikā’’ti vuttaṃ. Tenāha ‘‘tena samuṭṭhitā’’ti, kāyo samuṭṭhānaṃ akkhātoti attho.

Vivekadassināti sabbasaṅkhatavivittattā, tato vivittahetuttā ca nīvaraṇavivekañca nibbānañca dassanasīlena. Vibhaṅgakovidāti ubhatovibhaṅgakusalāti ālapanaṃ. Idha panevaṃ añño pucchanto nāma natthi, upālitthero sayameva atthaṃ pākaṭaṃ kātuṃ pucchāvisajjanañca akāsīti iminā nayena sabbattha attho veditabbo.

Āpattisamuṭṭhānagāthāvaṇṇanā niṭṭhitā.

Vipattipaccayavāravaṇṇanā

284. Catutthe pana vipattipaccayavāre sīlavipattipaccayāti sīlavipattipaacchādanapaccayā.

286. Diṭṭhivipattipaccayāti diṭṭhivipattiyā appaṭinissajjanapaccayā.

287. Ājīvavipattipaccayāti ettha āgamma jīvanti etenāti ājīvo, catupaccayo, sova micchāpattiyā vipannattā vipattīti ājīvavipatti, tassā ājīvavipattiyā hetu, taduppādanataparibhoganimittanti attho.

Vipattipaccayavāravaṇṇanā niṭṭhitā.

Adhikaraṇapaccayavāravaṇṇanā

291. Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayāti apalokanavacanañattikammavācāsaṅkhatakammavācāpaccayā. Pañcāti ettha adhammikakatikādiṃ apaloketvā karontānaṃ animittanti attho. Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayā apalokanāvasāne dukkaṭaṃ, adhippāyādinā ñattikammādiṃ karontānaṃ thullaccayādi ca saṅgayhatīti daṭṭhabbaṃ. Avasesā āpattiyoti sotāpattiphalasamāpattiādayo. ‘‘Natthaññā āpattiyo’’ti idaṃ vipattiādibhāginiyo sāvajjāpattiyo sandhāya vuttaṃ.

Adhikaraṇapaccayavāravaṇṇanā niṭṭhitā.

Samathabhedaṃ

Adhikaraṇapariyāyavāravaṇṇanā

293. Chaṭṭhe pariyāyavāre alobho pubbaṅgamotiādi sāsanaṭṭhitiyā aviparītato dhammavādissa vivādaṃ sandhāya vuttaṃ. Aṭṭhārasa bhedakaravatthūni ṭhānānīti dhammādīsu adhammotiādinā gahetvā dīpanāni idheva bhedakaravatthūni, tāni eva kāyakalahādivivādassa kāraṇattā ṭhānāni, okāsattā vatthūni, ādhārattā bhūmiyoti ca vuttāni. Abyākatahetūti asekkhānaṃ vivādaṃ sandhāya vuttaṃ. Dvādasa mūlānīti kodho upanāho, makkho palāso, issā macchariyaṃ, māyā sāṭheyyaṃ, pāpicchatā mahicchatā, sandiṭṭhiparāmāsitā ādhānaggāhīduppaṭinissajjitānīti imesaṃ channaṃ yugaḷānaṃ vasena cha dhammā ceva lobhādayo cha hetū cāti dvādasa dhammā vivādādhikaraṇassa mūlāni.

294. Cuddasa mūlānīti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa anuvādādhikaraṇassa mūlāni.

295. Pathavīkhaṇanādīsu paṇṇattivajjesu kusalābyākatacittamūlikā āpatti hotīti dassetuṃ ‘‘alobho pubbaṅgamo’’tiādi vuttaṃ. Satta āpattikkhandhā ṭhānānītiādi sattannaṃ āpattikkhandhānaṃ paṭicchādanapaccayā āpattisambhavato vuttaṃ. ‘‘Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatī’’ti (pari. 290) hi vuttaṃ. ‘‘Cha hetū’’ti idaṃ kusalānaṃ āpattihetuvohārassa ayuttatāya vuttaṃ, na pana kusalahetūnaṃ abhāvato. ‘‘Alobho pubbaṅgamo’’ti hi ādi vuttaṃ. Āpattihetavo eva hi pubbaṅgamanāmena vuttā.

296. Cattāri kammāni ṭhānānītiādīsu apalokanavācā, ñattiādivācāyo ca kammānīti vuttaṃ. Tā eva hi ekasīmāyaṃ sāmaggimupagatānaṃ kammappattānaṃ anumatiyā sāvanakiriyānipphattisaṅkhātassa saṅghagaṇakiccasabhāvassa kiccādhikaraṇassa adhiṭṭhānābhāvena ‘‘ṭhānavatthubhūmiyo’’ti vuccanti. Ekaṃ mūlaṃ saṅghoti yebhuyyavasena vuttaṃ. Gaṇañattiapalokanānañhi gaṇopi mūlanti. Ñattito vāti ñattiñattidutiyañatticatutthakammavācānaṃ ñattirūpattā, ñattipubbakattā ca vuttaṃ. Kammañattikammavācāñattivasena hi duvidhāsu ñattīsu anussāvanāpi kammamūlakantveva saṅgayhanti. Ñattivibhāgo cāyaṃ upari āvi bhavissati.

‘‘Ime satta samathā…pe… pariyāyenā’’ti idaṃ pucchāvacanaṃ. ‘‘Siyā’’ti idaṃ visajjanaṃ. ‘‘Kathañca siyā’’ti idaṃ puna pucchā. Vivādādhikaraṇassa dve samathātiādi puna visajjanaṃ. Tattha ‘‘vatthuvasenā’’ti idaṃ ‘‘satta samathā dasa samathā hontī’’ti imassa kāraṇavacanaṃ. ‘‘Pariyāyenā’’ti idaṃ ‘‘dasa samathā satta samathā hontī’’ti imassa kāraṇavacanaṃ. Catubbidhādhikaraṇasaṅkhātavatthuvasena ca desanākkamasaṅkhātapariyāyavasena cāti attho.

Adhikaraṇapariyāyavāravaṇṇanā niṭṭhitā.

Sādhāraṇavārādivaṇṇanā

297. Sattame sādhāraṇavāre sādhāraṇāti vivādādhikaraṇassa vūpasamanakiccasādhāraṇā. Evaṃ sabbattha.

298. Aṭṭhame tabbhāgiyavāre tabbhāgiyāti vivādādhikaraṇassa vūpasamanato tappakkhikā.

Sādhāraṇavārādivaṇṇanā niṭṭhitā.

Samathāsamathassasādhāraṇavāravaṇṇanā

299. Navame samathāsamathasādhāraṇavāre ‘‘sabbe samathā ekatova adhikaraṇaṃ samenti udāhu nānā’’ti pucchantena ‘‘samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇā’’ti vuttaṃ. Vivādādiadhikaraṇakkamena tabbūpasamahetubhūte samathe uddharanto ‘‘yebhuyyasikā’’tiādimāha. Sammukhāvinayaṃ vinā kassaci samathassa asambhavā sesā chapi samathā sammukhāvinayassa sādhāraṇā vuttā, tesaṃ pana channaṃ aññamaññāpekkhābhāvato te aññamaññaṃ asādhāraṇā vuttā. Tabbhāgiyavārepi eseva nayo.

Samathāsamathassasādhāraṇavāravaṇṇanā niṭṭhitā.

Samathasammukhāvinayavārādivaṇṇanā

301-3. Ekādasamavārepi sammukhāvinayotiādi pucchā. Yebhuyyasikā sativinayotiādi visajjanaṃ. Evaṃ vinayavāre kusala-vāre tato paresupi pucchāvisajjanaparicchedo veditabbo.

Tattha sammukhāvinayo siyā kusalotiādīsu tasmiṃ tasmiṃ vinayakamme, vivādādimhi ca niyuttapuggalānaṃ samuppajjanakakusalādīnaṃ vasena sammukhāvinayādīnaṃ, vivādādīnañca kusalādibhāvo tena tena upacārena vutto. Yasmā panetassa sammukhāvinayo nāma saṅghasammukhatādayo honti, tesañca anavajjasabhāvattā akusale vijjamānepi akusalattūpacāro na yutto āpattādhikaraṇassa akusalattūpacāro viya, tasmā natthi sammukhāvinayo akusaloti attho.

304. Tato paresu yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatītiādi sammukhāvinayassa itarehi samathehi niyamena saṃsaṭṭhataṃ, itaresaṃ pana channaṃ aññamaññaṃ saṃsaggābhāvañca dassetuṃ vuttaṃ.

Samathasammukhāvinayavārādivaṇṇanā niṭṭhitā.

Saṃsaṭṭhavārādivaṇṇanā

306. Adhikaraṇanti vā samathāti vā ime dhammā saṃsaṭṭhātiādi samathānaṃ adhikaraṇesu eva yathārahaṃ pavattiṃ, adhikaraṇāni vinā tesaṃ visuṃ aṭṭhānañca dassetuṃ vuttaṃ. Vinibbhujitvā nānākaraṇaṃ paññāpetunti adhikaraṇato samathehi viyojetvā asaṃsaṭṭhe katvā nānākaraṇaṃ aññamaññaṃ asaṃsaṭṭhatāya ṭhitabhāvasaṅkhātaṃ nānattaṃ paññāpetuṃ adhikaraṇavūpasamakkhaṇe eva tesaṃ asaṃsaggaṃ paññāpetuṃ kiṃ sakkāti pucchati.

Adhikaraṇantiādi gārayhavādadassanaṃ. So mā hevanti yo evaṃ vadati, so ‘‘mā evaṃ vadā’’ti vacanīyo assa, na ca labbhati samathānaṃ aññatra adhikaraṇā vūpasamalakkhaṇanti pahānāvatthānasaṅkhātaṃ nānākaraṇaṃ paṭikkhipati. Lakkhaṇato pana adhikaraṇehi samathānaṃ nānākaraṇaṃ atthevāti daṭṭhabbaṃ. Samathā adhikaraṇehi sammantīti apalokanādīhi catūhi kiccādhikaraṇehi sabbepi samathā niṭṭhānaṃ gacchanti, nāññehīti imamatthaṃ sandhāya vuttaṃ. Teneva vakkhati ‘‘sammukhāvinayo vivādādhikaraṇena na sammati. Anuvāda…pe… āpattādhikaraṇena na sammati, kiccādhikaraṇena sammatī’’tiādi (pari. 311).

307-313. Vivādādhikaraṇaṃ katihi samathehi sammatītiādiko sammativāro. Tadanantaro sammatinasammativāro ca adhikaraṇehi samathānaṃ saṃsaṭṭhataṃ, visaṃsaṭṭhatañca dassetuṃ vutto. Samathā samathehi sammantītiādiko samathādhikaraṇavāro samathānaṃ aññamaññaṃ, adhikaraṇehi ca adhikaraṇānañca aññamaññaṃ, samathehi ca vūpasamāvūpasamaṃ dassetuṃ vutto.

314. Samuṭṭhāpetivāro pana adhikaraṇehi adhikaraṇānaṃ uppattippakāradassanatthaṃ vutto. Na katamaṃ adhikaraṇanti attano sambhavamattena ekampi adhikaraṇaṃ na samuṭṭhāpetīti attho. Kathañcarahi samuṭṭhāpetīti āha ‘‘api cā’’tiādi. Tattha jāyantīti anantarameva anuppajjitvā paramparapaccayā jāyantīti adhippāyo. ‘‘Dhammo adhammo’’tiādinā ubhinnaṃ puggalānaṃ vivādapaccayā aññamaññakhemabhaṅgā honti, tappaccayā tesaṃ pakkhaṃ pariyesanena kalahaṃ vaḍḍhantānaṃ vivādo kañci mahāparisaṃ saṅghapariṇāyakaṃ lajjiṃ āgamma vūpasamaṃ gacchati. Tathā avūpasamante pana vivādo kamena vaḍḍhitvā sakalepi saṅghe vivādaṃ samuṭṭhāpeti, tato anuvādādīnīti evaṃ paramparakkamena vūpasamakāraṇābhāve cattāri adhikaraṇāni jāyanti. Taṃ sandhāyāha ‘‘saṅgho vivadati vivādādhikaraṇa’’nti. Saṅghassa vivadato yo vivādo, taṃ vivādādhikaraṇaṃ hotīti attho. Esa nayo sesesupi.

Saṃsaṭṭhavārādivaṇṇanā niṭṭhitā.

Bhajativāravaṇṇanā

318. Tadanantaravāre pana vivādādhikaraṇaṃ catunnaṃ adhikaraṇānantiādi adhikaraṇānaṃ vuttanayena aññamaññapaccayattepi saṃsaggabhāvadassanatthaṃ vuttaṃ. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajatītiādīsu vivādādhikaraṇaṃ catūsu adhikaraṇesu vivādādhikaraṇabhāvameva bhajati, nāññādhikaraṇabhāvaṃ, catūsu adhikaraṇesu vivādādhikaraṇattameva nissitaṃ vivādādhikaraṇameva pariyāpannaṃ vivādādhikaraṇabhāveneva saṅgahitanti evamattho gahetabbo.

319. Vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajatītiādi pana catunnaṃ adhikaraṇānaṃ vūpasamane sati niyatasamathe dassetuṃ vuttaṃ. Tattha kati samathe bhajatīti attano upasamatthāya kittake samathe upagacchati, kittake samathe āgamma vūpasamaṃ gacchatīti attho. Kati samathapariyāpannanti attānaṃ vūpasametuṃ katisu samathesu tehi samānavasena paviṭṭhaṃ. Katihi samathehi saṅgahitanti vūpasamaṃ karontehi katihi samathehi vūpasamakaraṇatthaṃ saṅgahitaṃ.

Bhajativāravaṇṇanā niṭṭhitā.

Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320. Upasampadakkhandhakanti pabbajjākhandhakaṃ (mahāva. 84). Saha niddesenāti saniddesaṃ. ‘‘Sanniddesa’’nti vā pāṭho, so evattho. Nidānena ca niddesena ca saddhinti ettha paññattiṭṭhānapuggalādippakāsakaṃ nidānavacanaṃ nidānaṃ nāma, tannidānaṃ paṭicca niddiṭṭhasikkhāpadāni niddeso nāma, tehi avayavabhūtehi sahitaṃ taṃsamudāyabhūtaṃ khandhakaṃ pucchāmīti attho. Uttamāni padānīti āpattipaññāpakāni vacanāni adhippetāni. Tesaṃ…pe… kati āpattiyo hontīti tehi vacanehi paññattā kati āpattikkhandhā hontīti attho. Nanu āpattiyo nāma puggalānaññeva honti, na padānaṃ, kasmā pana ‘‘samukkaṭṭhapadānaṃ kati āpattiyo’’ti sāmivasena niddeso katoti āha ‘‘yena yena hi padenā’’tiādi. Pāḷiyaṃ uposathantiādi uposathakkhandhakādīnaññeva (mahāva. 132 ādayo) gahaṇaṃ.

Pucchāvissajjanāvaṇṇanā niṭṭhitā.

Ekuttarikanayaṃ

Ekakavāravaṇṇanā

321. Ekuttarikanaye pana ajānantena vītikkantāti paṇṇattiṃ vā vatthuṃ vā ajānantena vītikkantā pathavīkhaṇanasahaseyyādikā, sāpi pacchā āpannabhāvaṃ ñatvā paṭikammaṃ akarontassa antarāyikāva hoti.

Pārivāsikādīhi pacchā āpannāti vattabhedesu dukkaṭāni sandhāya vuttaṃ. Tasmiṃ khaṇe āpajjitabbaantarāpattiyo sandhāyāti keci vadanti, tassa pubbāpattīnaṃantarāpatti-padeneva vakkhamānattā purimameva yuttataraṃ. Mūlavisuddhiyā antarāpattīti mūlāyapaṭikassanādīni akatvā sabbapaṭhamaṃ dinnaparivāsamānattavisuddhiyā caraṇakāle āpannaantarāpattisaṅkhātasaṅghādiseso. Agghavisuddhiyāti antarāpattiṃ āpannassa mūlāya paṭikassitvā odhānasamodhānavasena odhunitvā purimāpattiyā samodhāya tadagghavasena puna dinnaparivāsādisuddhiyā caraṇakāle puna āpannā antarāpatti.

Saussāhenevāti punapi taṃ āpattiṃ āpajjitukāmatācittena, evaṃ desitāpi āpatti na vuṭṭhātīti adhippāyo. Dhuranikkhepaṃ akatvā āpajjane sikhāppattadosaṃ dassento āha ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikamevā’’ti. Na kevalañca bhikkhuniyā eva, bhikkhūnampi dhuranikkhepaṃ akatvā thokaṃ thokaṃ sappiādikaṃ theyyāya gaṇhantānaṃ pādagghanake puṇṇe pārājikameva. Keci pana ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hotīti vuttattā aṭṭhavatthukamevetaṃ sandhāya vutta’’nti vadanti.

Dhammikassa paṭissavassāti ‘‘idha vassaṃ vasissāmī’’tiādinā gihīnaṃ sammukhā katassa dhammikassa paṭissavassa, adhammikassa pana ‘‘asukaṃ paharissāmī’’tiādikassa paṭissavassa asaccāpanena āpatti natthi.

Tathā coditoti adhammena codito, sayaṃ sacce, akuppe ca aṭṭhatvā paṭicchādentopi adhammacuditako eva. Pañcānantariyaniyatamicchādiṭṭhiyeva micchattaniyatā nāma. Cattāro maggā sammattaniyatā nāma.

Ekakavāravaṇṇanā niṭṭhitā.

Dukavāravaṇṇanā

322. Dukesu sayameva sapuggaloti āha ‘‘mudupiṭṭhikassā’’tiādi. Ādi-saddena aṅgajātacchedaattaghātādiāpattiyo saṅgahitā.

Bhaṇḍāgārikacittakammāni vāti gahaṭṭhānaṃ bhaṇḍapaṭisāmanaṃ, itthipurisādipaṭibhānacittakammāni vā. ‘‘Cīvarādīni adento āpajjatī’’ti idaṃ ‘‘upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo…pe… patto dātabbo’’tiādi (mahāva. 67) vacanato anādariyena āmisasaṅgahaṃ akarontassa dukkaṭaṃ, bhikkhuniyā pācittiyañca sandhāya vuttaṃ. Nissaṭṭhacīvarādīnaṃ adānaāpattipi ettheva saṅgahitā.

Pāḷiyaṃ desentoti sabhāgāpattiṃ, adesanāgāminiādiñca desento. Nidānuddese āpattiṃ anāvikaronto, na desento ca āpajjati nāma. Ovādaṃ agaṇhantoti bhikkhūhi bhikkhuniovādatthāya vuttaṃ vacanaṃ agaṇhanto bālagilānagamiyavivajjito. Attano paribhogatthaṃ dinnaṃ aññassa dāne, saṅghāṭiṃ apārupitvā santaruttarena gāmappavesanādīsu ca āpattiyopi aparibhogena āpajjitabbāpattiyova. Pamāṇanti saṅghabhedānantariyanipphattiyā lakkhaṇaṃ. Bālassāti nissayaggahaṇavidhiṃ ajānantassa lajjibālasseva. Lajjissāti byattassa nissayadāyakasabhāgataṃ parivīmaṃsantassa. Vinaye āgatā atthā venayikāti āha ‘‘dve atthā vinayasiddhā’’ti.

Pāḷiyaṃ appatto nissāraṇanti ettha pabbājanīyakammaṃ vihārato nissāraṇattā nissāraṇanti adhippetaṃ, tañca yasmā kuladūsakaṃ akaronto puggalo āpattibahulopi āveṇikalakkhaṇena appatto nāma hoti, tasmā appatto nissāraṇaṃ. Yasmā pana āpattādibahulassāpi ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttaṃ, tasmā sunissārito, sabbathā pana suddho nirāpattiko dunnissāritoti daṭṭhabbo.

Appatto osāraṇantiādīsu upasampadākammaṃ ettha osāraṇaṃ adhippetaṃ, tañca hatthacchinnādiko ekacco paṭikkhittattā appattopi sosārito, paṇḍakādiko dosāritoti attho.

Dukavāravaṇṇanā niṭṭhitā.

Tikavāravaṇṇanā

323. Tikesu lohituppādāpattinti pārājikāpattiṃ. Āvusovādenāti ‘‘āvuso’’ti ālapanena. Āpattinti dukkaṭāpattiṃ. Sesā rattiñceva divā cāti ettha aruṇuggamane āpajjitabbā paṭhamakathinādī (pārā. 459) sabbā āpattiyopi rattindivānaṃ vemajjheyeva āpajjitabbattā tatiyakoṭṭhāsaññeva paviṭṭhāti daṭṭhabbā. Atha vā uddhaste aruṇe āpajjitabbattā divā āpajjitabbesu eva paviṭṭhāti daṭṭhabbā, atthaṅgate sūriye bhikkhuniyo ovādanāpattiyo, pana rattandhakāre purisena saddhiṃ santiṭṭhanāpatti ca rattiyaññeva āpajjitabbā.

Purebhattaṃ kulāni upasaṅkamanaanatirittabhojanādīni divā eva āpajjitabbāni. Keci pana ‘‘bhojanapaṭisaṃyuttāni sekhiyāni, gaṇabhojanādīni ca divā eva āpajjitabbānī’’ti vadanti. Tasmā īdisā āpattiyo muñcitvā sesāva tatiyakoṭṭhāsaṃ bhajantīti veditabbaṃ.

Na ūnadasavassoti dasavassassa bālasseva paññattasikkhāpadattā vuttaṃ. Saddhivihārikaantevāsikesu asammāvattanāpattiṃ, alajjīnaṃ nissayadānādimpi dasavassova āpajjati, vuṭṭhāpiniṃ dve vassāni ananubandhādimpi ūnadasavassā āpajjanti. Abyākatacittoti supantassa bhavaṅgacittaṃ sandhāya vuttaṃ.

Appavārentoti anādariyena appavārento kenaci paccayena appavāretvā kāḷapakkhacātuddase saṅghe pavārente tattha anādariyena appavārento tameva āpattiṃ kāḷepi āpajjatīti juṇhe evāti niyamo na dissati, pacchimavassaṃvuttho pana pacchimakattikapuṇṇamiyameva pavāretuṃ labbhatīti tattha appavāraṇāpaccayā āpattiṃ āpajjamāno eva juṇhe āpajjatīti niyametabboti daṭṭhabbaṃ. Juṇhe kappatīti etthāpi eseva nayo.

‘‘Apaccuddharitvā hemante āpajjatī’’ti iminā ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātu’’nti niyamavacaneneva apaccuddharantassa dukkaṭanti dasseti. Vassānupagamanaakaraṇīyena pakkamādayopi vasse eva āpajjati. Vatthikammādimpi gilāno eva. Adhotapādehi akkamanādīnipi anto eva āpajjati. Bhikkhuniyā anāpucchā ārāmappavesanādi ca antosīmāyameva. Nissayapaṭipannassa anāpucchādisāpakkamanādi ca bahisīmāyameva. Pātimokkhuddese santiyā āpattiyā anāvikaraṇāpattisamanubhāsanaūnavīsativassūpasampādanādisabbaadhammakammāpattiyopi saṅghe eva. Adhammena gaṇuposathādīsupi gaṇādimajjhe eva. Alajjissa santike nissayaggahaṇādipi puggalassa santike eva āpajjati.

Tīṇi adhammikāni amūḷhavinayassa dānānīti yo ummattakopi vītikkamakāle, anummatto sañcicceva āpattiṃ āpajjitvā bhikkhūhi pacchā codito saramāno eva ‘‘na sarāmī’’ti vadati, yo ca ‘‘supinaṃ viya sarāmī’’ti vā musā vadati, yo ca ummattakakāle kataṃ sabbampi sabbesaṃ vaṭṭatīti vadati, imesaṃ tiṇṇaṃ dinnāni tīṇi amūḷhavinayassa dānāni adhammikāni.

Apakatattoti vinaye apakataññū. Tenāha ‘‘āpattānāpattiṃ na jānātī’’ti (pari. 325). ‘‘Diṭṭhiñca anissajjantānaṃyeva kammaṃ kātabba’’nti idaṃ bhikkhūhi ovadiyamānassa diṭṭhiyā anissajjanapaccayā dukkaṭaṃ, pācittiyampi vā avassameva sambhavatīti vuttaṃ.

Mukhālambarakaraṇādibhedoti mukhabherīvādanādippabhedo. Upaghātetīti vināseti. Bījaniggāhādiketi cittaṃ bījaniṃ gāhetvā anumodanādikaraṇeti attho.

Tikavāravaṇṇanā niṭṭhitā.

Catukkavāravaṇṇanā

324. Catukkesu soti gihiparikkhāro. Avāpuraṇaṃ dātunti gabbhaṃ vivaritvā anto parikkhāraṭṭhapanatthāya vivaraṇakuñcikaṃ dātuṃ. Saṅghatthāya upanītaṃ sayameva anto paṭisāmitumpi vaṭṭati. Tenāha ‘‘anto ṭhapāpetuñca vaṭṭatī’’ti.

Ādikammikesu paṭhamaṃ purisaliṅgaṃ uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Pāḷiyaṃ anāpatti vassacchedassāti vassacchedasambandhiniyā anāpattiyā evamattho. Mantabhāsāti mantāya paññāya kathanaṃ. ‘‘Navamabhikkhunito paṭṭhāyā’’ti idaṃ ‘‘anujānāmi, bhikkhave, aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathākatika’’nti (cūḷava. 426) vacanato ādito aṭṭhannaṃ bhikkhunīnaṃ paccuṭṭhātabbattā vuttaṃ.

‘‘Idha na kappantīti vadantopi paccantimesu āpajjatī’’tiādinā sañcicca kappiyaṃ akappiyanti vā akappiyaṃ kappiyanti vā kathentassa sabbattha dukkaṭanti dasseti.

Pubbakaraṇanti vuccatīti aṭṭhakathāsu vuttaṃ, tāni idha parivāre uddhaṭānīti adhippāyo. Idhādhippetāni pana dassento ‘‘chandapārisuddhī’’tiādimāha.

Catukkavāravaṇṇanā niṭṭhitā.

Pañcakavāravaṇṇanā

325. Pañcakesu āpucchitvā cārassa abhāvoti piṇḍapātikassa ‘‘nimantito sabhatto’’ti imassa aṅgassa abhāvā tena sikkhāpadena tassa sabbathā anāpattīti adhippāyo. Susānaṃ netvā puna ānītakanti susāne petakiccaṃ katvā nikkhantehi nhatvā chaḍḍitāni nivatthapārutavatthāni evaṃ vuccanti.

Pāḷiyaṃ pañcahākārehīti pañcahi avahāraṅgehi. Vatthuto pana garukalahukabhedena pārājikathullaccayadukkaṭāni vuttāni. Itthipurisasaṃyogādikaṃ kilesasamudācārahetukaṃ paṭibhānacittakammaṃ nāma. Pañhāsahassaṃ pucchīti samathavipassanākammaṭṭhānesu pañhāsahassaṃ sammajjitvā ṭhitaṃ daharaṃ pucchi. Itaropi daharo attano gatamaggattā sabbaṃ vissajjesi, tena thero pasīdi. Vattaṃ paricchindīti vattaṃ niṭṭhāpesi. Kiṃ tvaṃ āvusotiādikaṃ thero khīṇāsavo sammajjanānisaṃsaṃ sabbesaṃ pākaṭaṃ kātuṃ avocāti daṭṭhabbaṃ.

‘‘Jaṇṇukehi patiṭṭhāya padacetiya’’nti pāṭhaseso. Codanaṃ kāressāmīti bhagavatā attānaṃ codāpessāmi, attānaṃ niggaṇhāpessāmīti attho.

Ettakaṃ gayhūpaganti ettakaṃ adhikaraṇavūpasamatthāya gahetabbavacananti yathā sutvā viññātuṃ sakkoti, evaṃ anuggaṇhantoti yojanā. Ettha ca ‘‘attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā’’ti ekaṃ, ‘‘adhammena karotī’’ti ekaṃ, ‘‘appaṭiññāyā’’ti ekañca katvā purimehi dvīhi pañcaṅgāni veditabbāni. Vatthunti methunādivītikkamaṃ. Kathānusandhivinicchayānulomasandhivasena vatthuṃ na jānātīti codakena vā cuditakena vā vuttakathānusandhinā tesaṃ vacanapaṭivacanānurūpena vadanto kathānusandhinā vatthuṃ na jānāti nāma, tañca suttavibhaṅge vinītavatthusaṅkhātena vinicchayānulomeneva vadanto vinicchayānulomasandhivasena vatthuṃ na jānāti nāma. Ñattikammaṃ nāma hotīti ñattikammaṃ niṭṭhitaṃ nāma hotīti na jānātīti sambandho. Ñattiyā kammappattoti ñattiyā niṭṭhitāyapi kammappatto eva hoti. Anussāvanaṭṭhāne eva kammaṃ niṭṭhitaṃ hotīti ñattikammaṃ niṭṭhitaṃ nāma hoti, taṃ ñattiyā kāraṇaṃ na jānātīti attho.

Pāḷiyaṃ pañca visuddhiyoti āpattito visuddhihetuttā, visuddhehi kattabbato ca pātimokkhuddesā vuttā.

Pañcakavāravaṇṇanā niṭṭhitā.

Chakkavārādivaṇṇanā

326. Chakkādīsu pāḷiyaṃ cha agāravāti buddhadhammasaṅghasikkhāsu, appamāde, paṭisanthāre ca cha agāravā, tesu eva ca cha gāravā veditabbā. ‘‘Chabbassaparamatā dhāretabba’’nti idaṃ vibhaṅge āgatassa paramassa dassanaṃ.

328. Pāḷiyaṃ āgatehi sattahīti ‘‘pubbevassa hoti musā bhaṇissa’’ntiādinā musāvādasikkhāpade (pāci. 4) āgatehi sattahi.

329. Taṃ kutettha labbhāti taṃ anatthassa acaraṇaṃ ettha etasmiṃ puggale, lokasannivāse vā kuto kena kāraṇena sakkā laddhunti āghātaṃ paṭivineti.

330. Sassato lokotiādinā vasenāti ‘‘sassato loko, asassato loko. Antavā loko, anantavā loko. Taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā. Hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā. Hoti ca na hoti ca tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā’’ti (ma. ni. 1.269) evaṃ āgatā dasa antaggāhikā diṭṭhiyo sandhāya vuttaṃ. Micchādiṭṭhiādayoti micchādiṭṭhimicchāsaṅkappādayo aṭṭhamicchāñāṇamicchāvimuttīhi saddhiṃ dasa micchattā. Tattha micchāñāṇanti micchādiṭṭhisampayutto moho. Avimuttasseva vimuttasaññitā micchāvimutti nāma.

Viparītāti sammādiṭṭhiādayo sammāñāṇasammāvimuttipariyosānā dasa. Tattha sammāvimutti arahattaphalaṃ, taṃsampayuttaṃ pana ñāṇaṃ vā paccavekkhaṇañāṇaṃ vā sammāñāṇanti veditabbaṃ.

Ekuttarikanayo niṭṭhito.

Uposathādipucchāvissajjanāvaṇṇanā

332. Uposathādipucchāsu pavāraṇagāthāti diṭṭhādīhi tīhi ṭhānehi pavāraṇāvācā eva. Evaṃ vuttānaṃ pana chandovicitilakkhaṇena vuttajātibhedā gāthā.

Chakkavārādivaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanānayo niṭṭhito.

Paññattivaggo

Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335. Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ.

Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyyā’’ti (pāci. 1029) vuttaṃ sikkhāpadaṃ.

Dvepi ca bhedāti dve saṅghabhedasikkhāpadāni. Antaravāsakanāmena aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇaṃ vuttaṃ. Suttanti suttaṃ viññāpetvā vāyāpanaṃ. Vikāleti vikālabhojanaṃ. Cārittanti purebhattaṃ pacchābhattaṃ cārittaṃ. Nahānanti orenaddhamāsanahānaṃ.

Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā khiyyanaṃ. Giragganti naccagītaṃ. Cariyāti antovassaṃ cārikacaraṇaṃ. Tatthevāti vassaṃvutthāya cārikaṃ apakkamitvā tattheva nivāsanaṃ paṭicca paññattasikkhāpadaṃ. Chandadānenāti pārivāsikena chandadānena.

Pārājikāni cattārīti bhikkhunīnaṃ asādhāraṇāni. Soḷasāti ādito pañca sikkhāpadāni, kuladūsanañcāti cha, bhikkhunīnaṃ asādhāraṇāni dasa nissaggiyāni.

Catuttiṃsāti paṭhamakathinasuddhakāḷakacīvarapaṭiggahaṇarūpiyacīvaravāyāpanakoseyyamissakaeḷakalomadhovāpanadutiyapattavajjitāni bhikkhuvibhaṅge dvāvīsati, bhikkhunīnaṃ asādhāraṇāni dvādasa cāti catuttiṃsa. Chapaññāsasatanti vesāliyādīsu paññattāni dvattiṃsasikkhāpadāni ṭhapetvā sesā chapaññāsasataṃ.

Dasa gārayhāti vosāsaappaṭisaṃ viditasikkhāpadadvayañca ṭhapetvā sesāni dasa pāṭidesanīyāni. Dve sattati sekhiyāni surusurukārakasāmisenahatthenapānīyathālakapaṭiggahaṇasasitthakapattadhovanāni tīṇi ṭhapetvā sesāni sekhiyāni.

Seyyāti anupasampannena sahaseyyasikkhāpadaṃ. Khaṇaneti pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmasikkhāpadaṃ vuttaṃ. Sappāṇakaṃ siñcanti sappāṇodakasiñcanaṃ. Mahāvihāroti mahallakavihāro.

Aññanti aññavādakaṃ. Dvāranti yāva dvārakosā aggaḷaṭṭhapanaṃ. Sahadhammoti sahadhammikaṃ vuccamāno. Payopānanti surusurukārakasikkhāpadaṃ.

Eḷakalomoti eḷakalomadhovāpanaṃ. Patto cāti dutiyapatto. Ovādoti bhikkhunupassayaṃ upasaṅkamitvā ovādo. Bhesajjanti catumāsapaccayapavāraṇāsikkhāpadaṃ. Āraññikoti catutthapāṭidesanīyaṃ. Ovādoti ovādāya vā saṃvāsāya vā agamanaṃ.

337. ‘‘Ye ca yāvatatiyakā’’ti pañhassa ‘‘ime kho yāvatatiyakā’’ti vissajjanaṃ vatvā tadanantaraṃ ‘‘sādhāraṇaṃ asādhāraṇa’’ntiādipañhānaṃ vissajjane vattabbe yasmā taṃ avatvā ‘‘kati chedanakānī’’tiādike aṭṭha pañhe antarā vissajjetvā tesaṃ anantarā ‘‘vīsaṃ dve satāni bhikkhūnaṃ…pe… chacattārīsā bhikkhūnaṃ, bhikkhunīhi asādhāraṇā’’tiādinā ukkameneva sādhāraṇādipañhā vissajjitā, tasmā taṃ ukkamavissajjanakāraṇaṃ dassetuṃ ‘‘yasmā pana ye ca yāvatatiyakāti ayaṃ pañho’’tiādimāha.

338. Dhovanañca paṭiggahotiādigāthā aṭṭhakathācariyānaṃ gāthāva. Chabbassāni nisīdananti dve sikkhāpadāni. Dve lomāti tiyojanātikkamadhovāpanavasena dve eḷakalomasikkhāpadāni. Vassikā āraññakena cāti vassikasāṭikā pariyesanaaraññakesu senāsanesu viharaṇasikkhāpadena saha.

Paṇītanti paṇītabhojanaviññāpanaṃ. Ūnanti ūnavīsativassūpasampādanaṃ. Mātugāmena saddhinti saṃvidhāya gamanaṃ vuttaṃ. Yā sikkhāti yaṃ sikkhāpadaṃ. Nisīdane ca yā sikkhāti pamāṇātikkantanisīdanakārāpane yaṃ sikkhāpadaṃ. Tathā vassikā yā ca sāṭikāti etthāpi.

Pāḷiyaṃ sataṃ sattati chaccevime honti ubhinnaṃ asādhāraṇāti bhikkhūnaṃ bhikkhunīhi asādhāraṇā chacattārīsa, bhikkhunīnaṃ bhikkhūhi asādhāraṇā tiṃsādhikaṃ satañcāti evaṃ ubhinnaṃ asādhāraṇā ca chasattatiadhikaṃ sataṃ sikkhāpadānīti attho. Sataṃ sattati cattārīti ubhinnaṃ sādhāraṇasikkhānaṃ gaṇanā catusattatiadhikaṃ sataṃ sikkhāpadānīti attho.

Vibhattiyoti āpattikkhandhā ceva uposathapavāraṇādayo ca adhippetā. Te hi pārājikādibhedena, bhikkhuuposathādibhedena ca vibhajīyanti. Tenāha ‘‘vibhattiyo’’tiādi. Tesanti aṭṭhannaṃ pārājikādīnaṃ. Dvīhītiādi vivādādhikaraṇādīnaṃ samathehi vūpasamadassanaṃ.

Sattanagaresu paññattasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikādiāpattivaṇṇanā

339. Idanti ‘‘pārājikanti yaṃ vutta’’ntiādinā vuttaṃ vacanaṃ sandhāya vadati. Idañhi heṭṭhā ‘‘garuka lahuka’’ntiādinā uddhaṭapañhesu anāgatampi ‘‘sabbānipetāni viyākarohi, handa vākyaṃ suṇoma te’’ti ettha yathāvuttāni aññānipi ‘‘sabbānipetāni viyākarohi, handa vākyaṃ suṇomā’’ti evaṃ gahitamevāti dassento ‘‘iminā pana āyācanavacanena saṅgahitassā’’tiādi vuttaṃ.

Ativassatīti ovassati, vassodakaṃ pavisatīti attho. Dhammānanti yathā catupaccaye dhārayatīti dhammo, tesaṃ. Tenāha ‘‘saṅkhatadhammāna’’nti. Gāthāsaṅgaṇikanti gāthāsaṅgaho, te te atthā gāthāhi saṅgahetvā gaṇīyanti kathīyanti etthāti hi gāthāsaṅgaṇikaṃ.

Pārājikādiāpattivaṇṇanā niṭṭhitā.

Paṭhamagāthāsaṅgaṇikavaṇṇanānayo niṭṭhito.

Adhikaraṇabhedaṃ

Ukkoṭanabhedādikathāvaṇṇanā

341. ‘‘Alaṃ āvuso’’ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha ‘‘pāḷimuttakavinicchayenevā’’ti.

Visamāni kāyakammādīni nissito bhikkhu visamanissito nāma, micchādiṭṭhinissito gahananissito, balavante purise nissito balavanissito nāmāti dassento ‘‘eko visamānī’’tiādimāha.

Ukkoṭanabhedādikathāvaṇṇanā niṭṭhitā.

Adhikaraṇanidānādivaṇṇanā

342. Āpattiṃ nissāya uppajjanakaāpattivasenāti paresaṃ, attano ca āpattiṃ paṭicchādentānaṃ vajjapaṭicchādīnaṃ pārājikādiāpattimeva sandhāya vuttaṃ, na sabbāpattiyo. Kiccaṃ nissāya uppajjanakakiccānanti ukkhepanīyādikammaṃ nissāya uppajjanakānaṃ tadanuvattikāya bhikkhuniyā yāvatatiyānussāvanānaṃ kiccānaṃ vasena, na sabbesaṃ kiccānaṃ vasenāti.

344. Pāḷiyaṃ ‘‘katihi adhikaraṇehī’’ti pucchāya ‘‘ekena adhikaraṇena kiccādhikaraṇenā’’ti vuttaṃ. ‘‘Katisu ṭhānesū’’ti pucchāya ‘‘tīsu ṭhānesu saṅghamajjhe, gaṇamajjhe, puggalassa santike’’ti vuttaṃ. ‘‘Katihi samathehī’’ti pucchāya ‘‘tīhi samathehī’’ti vuttaṃ. Tīhipi etehi eko vūpasamanappakārova pucchito, vissajjito cāti veditabbo.

348. Vivādādhikaraṇaṃ hoti anuvādādhikaraṇantiādīsu vivādādhikaraṇameva anuvādādhikaraṇādipi hotīti pucchāya vivādādhikaraṇaṃ vivādādhikaraṇameva hoti, anuvādādayo na hotīti vissajjanaṃ.

Adhikaraṇanidānādivaṇṇanā niṭṭhitā.

Sattasamathanānātthādivaṇṇanā

354. Adhikaraṇapucchāvissajjane pāḷiyaṃ vipaccayatāya vohāroti virūpavipākāya aññamaññaṃ dukkhuppādanāya kāyavacīvohāro. Medhaganti vuddhippatto kalaho.

Anusampavaṅkatāti vipatticodanāya anu anu saṃyujjanavasena ninnatā.

Abbhussahanatāti ativiya sañjātussāhatā. Anubalappadānanti codakānampi upatthambhakaraṇaṃ. Kammasaṅgahābhāvenāti saṅghasammukhatādimattassa sammukhāvinayassa saṅghādīhi kattabbakiccesu saṅgahābhāvā.

Sattasamathanānātthādivaṇṇanā niṭṭhitā.

Adhikaraṇabhedavaṇṇanānayo niṭṭhito.

Dutiyagāthāsaṅgaṇikaṃ

Codanādipucchāvissajjanāvaṇṇanā

359. Dutiyagāthāsaṅgaṇikāya ‘‘codanā kimatthāyā’’tiādikā pucchā upālittherena katā. ‘‘Codanā sāraṇatthāyā’’tiādivissajjanaṃ bhagavatā vuttaṃ. Upālitthero sayameva pucchitvā vissajjanaṃ akāsītipi vadanti.

Mantaggahaṇanti tesaṃ vicāraṇāgahaṇaṃ, suttantikattherānaṃ, vinayadharattherānañca adhippāyagahaṇanti attho. Pāṭekkaṃ vinicchayasanniṭṭhāpanatthanti tesaṃ paccekaṃ adhippāyaṃ ñatvā tehi samuṭṭhāpitanayampi gahetvā vinicchayapariyosāpanatthanti adhippāyo.

‘‘Mā kho turito abhaṇī’’tiādinā abhimukhe ṭhitaṃ kañci anuvijjakaṃ ovadantena viya therena anuvijjakavattaṃ kathitaṃ.

Anuyuñjanavattanti anuyujjanakkamaṃ, taṃ pana yasmā sabbasikkhāpadavītikkamavisayepi taṃtaṃsikkhāpadānulomena kattabbaṃ, tasmā ‘‘sikkhāpadānulomika’’nti vuttaṃ. Attano gatiṃ nāsetīti attano sugatigamanaṃ vināseti.

Anusandhita-saddo bhāvasādhanoti āha ‘‘anusandhitanti kathānusandhī’’ti. Vattānusandhitenāti etthāpi eseva nayo. Vattānusandhitenāti ācārānusandhinā, ācārena saddhiṃ samentiyā paṭiññāyāti attho. Tenāha ‘‘yā assa vattenā’’tiādi.

Pāḷiyaṃ sañcicca āpattintiādi alajjilajjilakkhaṇaṃ bhikkhubhikkhunīnaṃ vasena vuttaṃ tesaññeva sabbappakārato sikkhāpadādhikārattā. Sāmaṇerādīnampi sādhāraṇavasena pana sañcicca yathāsakaṃ sikkhāpadavītikkamanādikaṃ alajjilajjilakkhaṇaṃ veditabbaṃ.

Kathānusandhivacananti cuditakaanuvijjakānaṃ kathāya anusandhiyuttaṃ vacanaṃ na jānāti, tehi ekasmiṃ kāraṇe vutte sayaṃ taṃ asallakkhetvā attano abhirucitameva asambandhitatthanti attho. Vinicchayānusandhivacanañcāti anuvijjakena katassa āpattānāpattivinicchayassa anuguṇaṃ, sambandhavacanañca.

Codanādipucchāvissajjanāvaṇṇanā niṭṭhitā.

Codanākaṇḍaṃ

Anuvijjakakiccavaṇṇanā

360. Pāḷiyaṃ yaṃ kho tvantiādīsu tvaṃ, āvuso, yaṃ imaṃ bhikkhuṃ codesi, taṃ kimhi dose codesi, katarāya vipattiyā codesīti attho. Evaṃ sabbattha.

361. Asuddhaparisaṅkitoti asuddhāya aṭṭhāne uppannāya parisaṅkāya parisaṅkito. Tenāha ‘‘amūlakaparisaṅkito’’ti.

364. Pāḷiyaṃ uposatho sāmaggatthāyāti visuddhānaṃ bhikkhūnaṃ aññoññanirapekkho ahutvā uposatho uposathaṭṭhānaṃ sannipatitvā ‘‘pārisuddhiṃ āyasmanto ārocetha, parisuddhetthāyasmanto, parisuddho ahaṃ āvuso’’tiādinā aññamaññaṃ parisuddhivīmaṃsanārocanavasena ayutte vivajjetvā yutteheva kāyacittasāmaggīkaraṇatthāya.

Visuddhāya pavāraṇāti diṭṭhasutādīhi aññamaññaṃ kathāpetvā visuddhisampādanatthāyāti attho. Ubho eteti āmisapuggalanissayane ete ubho.

Anuvijjakakiccavaṇṇanā niṭṭhitā.

Cūḷasaṅgāmaṃ

Anuvijjakassa paṭipattivaṇṇanā

365. Tatra ti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti alajjiabhibhavanavasena saṅghamajjhaṃ pavisitvā. So saṅgāmāvacaroti so codako saṅgāmāvacaro nāma. Diṭṭhasutamutampi rājakathādikanti diṭṭhasutavaseneva rājacorādikathaṃ, mutavasenapi annādikathañca akathentenāti yojetabbaṃ. Kappiyākappiyanissitā vātiādīsu rūpārūpapaṭicchedapadena sakalaabhidhammatthapiṭakattaṃ dasseti. Samathācārādīhi paṭisaṃyuttanti sakalasuttantapiṭakattaṃ. Tattha samathācāro nāma samathabhāvanākkamo. Tathā vipassanācāro. Ṭhānanisajjavattādinissitāti saṅghamajjhādīsu garucittīkāraṃ paccupaṭṭhapetvā ṭhānādikkamanissitā ceva cuddasamahāvattādivattanissitā ca, ādi-saddena appicchatādinissitā cāti attho. Pañhe uppanneti kenaci uppanne pañhe pucchite. Idañca upalakkhaṇamattaṃ, yaṃ kiñci upaṭṭhitaṃ dhammaṃ bhāsassūti adhippāyo.

Kulapadeso nāma khattiyādijātiyampi kāsikarājakulādikulaviseso. Etamevāha ‘‘kulapadeso khattiyakulādivaseneva veditabbo’’ti. Sannipātamaṇḍaleti attano anuvijjamānappakāraṃ saṅghassa ñāpanatthaṃ uṭṭhāya saṅghasannipātamajjhe ito cito ca paresaṃ mukhaṃ olokentena na caritabbaṃ. Yathānisinneneva dhammavinayānuguṇaṃ vinicchayaṃ yathā sabbe suṇanti, tathā vattabbanti attho.

Pāḷiyaṃ acaṇḍikatenāti akatacaṇḍabhāvena, apharusenāti attho. ‘‘Hitānukampinā’’ti etena mettāpubbabhāgo vutto. ‘‘Kāruṇikena bhavitabba’’nti iminā appanāppattakaruṇā vuttā. ‘‘Hitaparisakkinā’’ti iminā karuṇāpubbabhāgo. Tenāha ‘‘karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabboti ayaṃ padadvayepi adhippāyo’’ti. Lajjiyāti lajjinī.

Anuyogavattaṃ kathāpetvāti ‘‘kālena vakkhāmī’’tiādinā (pari. 362) vuttavattaṃ. Anuyuñjanācārakkameneva anuyuñjanaṃ anuyogavattaṃ nāma, taṃ kathāpetvā teneva kamena anuyuñjāpetvāti attho. Ujumaddavenāti ettha ajjhāharitabbapadaṃ dasseti ‘‘upacaritabbo’’ti. ‘‘Dhammesu ca puggalesu cā’’ti idaṃ ‘‘majjhattena bhavitabba’’nti pakatena sambandhitabbanti āha ‘‘dhammesu ca puggalesu ca…pe… majjhattoti veditabbo’’ti. Yañhi yattha katthaci kattabbaṃ, taṃ tattha atikkamanto majjhatto nāma na hoti, dhammesu ca gāravo kattabbo. Puggalesu pana mettābhāvena pakkhapātagāravo. Tasmā imaṃ vidhiṃ anatikkantova tesu majjhattoti veditabbo.

366. Saṃsandanatthanti āpatti vā anāpatti vāti saṃsaye jāte saṃsanditvā nicchayakaraṇatthaṃ vuttanti adhippāyo. Atthadassanāyāti sādhetabbassa āpattādiupameyyatthassa codakacuditake attano paṭiññāya eva sarūpavibhāvanatthaṃ. Attho jānāpanatthāyāti evaṃ vibhāvito attho codakacuditakasaṅghānaṃ ñāpanatthāya nijjhāpanatthāya, sampaṭicchāpanatthāyāti attho. Puggalassa ṭhapanatthāyāti codakacuditake attano paṭiññāya eva āpattiyaṃ, anāpattiyaṃ vā patiṭṭhāpanatthāya. Sāraṇatthāyāti pamuṭṭhasarāpanatthāya. Savacanīyakaraṇatthāyāti dose sāritepi sampaṭicchitvā paṭikammaṃ akarontassa savacanīyakaraṇatthāya. ‘‘Na te apasādetabbā’’ti idaṃ adhippetatthadassanaṃ. Tattha avisaṃvādakaṭṭhāne ṭhitā eva na apasādetabbā, na itareti daṭṭhabbaṃ.

Appaccayaparinibbānatthāyāti āyatiṃ paṭisandhiyā akāraṇabhūtaparinibbānatthāya. Parinibbānañhi nāma khīṇāsavānaṃ sabbapacchimā cuticittakammajarūpasaṅkhātā khandhā, te ca sabbākārato samucchinnānusayatāya punabbhavāya anantarādipaccayā na honti aññehi ca taṇhādipaccayehi virahitattā. Tasmā ‘‘appaccayaparinibbāna’’nti vuccati. Tanti vimuttiñāṇadassanaṃ. Tenevāha ‘‘tasmi’’nti. Vinayamantanāti vinayavinicchayo. Sotāvadhānanti sotassa odahanaṃ, savananti attho. Tenāha ‘‘yaṃ uppajjati ñāṇa’’nti. Yathāvuttāya vinayasaṃvarādikāraṇaparamparāya vimuttiyā eva padhānattā sā puna cittassa vimokkhoti uddhaṭoti āha ‘‘arahattaphalasaṅkhāto vimokkho’’ti. Atha vā yo yaṃ kiñci dhammaṃ anupādiyitvā parinibbānavasena cittassa cittasantatiyā, tappaṭibaddhakammajarūpasantatiyā ca vimokkho vimuccanaṃ apunappavattivasena vigamo, etadatthāya etassa vigamassatthāya evāti evaṃ nigamanavasenapettha attho veditabbo.

367. Anuyogavattagāthāsu kusalena buddhimatāti sammāsambuddhena. Katanti nibbattitaṃ, pakāsitanti attho. Tenevātiādīsu teneva katākatassa ajānaneva pubbāparaṃ ajānanassa, aññassapi bhikkhuno yaṃ katākataṃ hoti, tampi na jānātīti attho. Attano sadisāyāti yathāvuttehi dosehi yuttatāya attanā sadisāya.

Anuvijjakassa paṭipattivaṇṇanā niṭṭhitā.

Mahāsaṅgāmaṃ

Voharantena jānitabbādivaṇṇanā

368-374. Mahāsaṅgāme pāḷiyaṃ saṅgāmāvacarenāti anuvijjakaṃ sandhāya vuttaṃ. Vatthūti methunādivītikkamo. Nidānanti vesāliādipaññattiṭṭhānaṃ. Puggalo akārako jānitabboti ettha saṅghe vā gaṇe vā pariṇāyakabhūto puggaloti daṭṭhabbaṃ.

375. Vissaṭṭhisikkhāpadanti nīlādidasannaṃ sukkānaṃ mocanavasena vuttaṃ sukkavissaṭṭhisikkhāpadaṃ. Tañhi telādimandavaṇṇānaṃ nīlādipacuravaṇṇānaṃ vasena ‘‘vaṇṇāvaṇṇā’’ti vuttaṃ. Pacuratthe hi idha avaṇṇoti a-kāro.

379. Yāva akaniṭṭhabrahmāno dvidhā hontīti ettha avihādisuddhāvāsikā aññabhūmīsu ariyā dhammavādīpakkhaṃ eva bhajanti, itare duvidhampīti daṭṭhabbaṃ.

Voharantena jānitabbādivaṇṇanā niṭṭhitā.

Kathinabhedaṃ

Kathinaatthatādivaṇṇanā

404. Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā, na vinā tena, tasmā tena pariyāyena vuttaṃ, na sabhāvato sabbattha. Tenāha ‘‘payogassa hī’’tiādi. Tattha payogassa sattavidhampi pubbakaraṇaṃ paccayo hotīti sambandho. Kāraṇamāha ‘‘yasmā’’tiādi. Pubbakaraṇassatthāyāti pubbakaraṇassa nipphādanatthāya. Purejātapaccayeti purejātapaccayassa visaye. Esāti payogo. Dhovanādidhammesu ekampi attano purejātapaccayabhūtaṃ dhammaṃ na labhati, attano uppattito purejātassa pubbakaraṇassa abhāvāti attho. Labhatīti pacchājātapaccayaṃ pubbakaraṇaṃ labhati, pacchājātapaccayo hotīti attho.

Pāḷiyaṃ pannarasa dhammā sahajātapaccayena paccayoti ettha pubbakaraṇassāti vā payogassāti vā aññassa kassaci paccayuppannassa aparāmaṭṭhattā pannarasa dhammā sayaṃ aññamaññasahajātapaccayena paccayoti evamattho gahetabbo, tehi saha uppajjanakassa aññassa abhāvā. Evaṃ upari sabbattha. Tenāha ‘‘sahajātapaccayaṃ panā’’tiādi. Mātikā ca palibodhā cāti ettha ca-saddena pañcānisaṃsāni gahitānīti daṭṭhabbaṃ. Evaṃ mātikānañca palibodhānañcāti etthāpi. Tehipi attho anantarameva mātikādīhi saha jāyanti. Teneva ‘‘pannarasa dhammā sahajātapaccayena paccayo’’ti vuttā. Āsāti cīvarāsā. Vatthūti āsāya nimittabhūtaṃ anuppannacīvaraṃ. ‘‘Dassāma karissāmā’’ti hi dāyakehi paṭiññātacīvaraṃ nissāya anantaraṃ uppajjamānā cīvarāsā anantarapaccayādibhāvena vuttā. Āsānañca anāsānañcāti labbhamānakacīvare uppajjanakacīvarāsānañceva alabbhamāne cīvare uppajjanakaanāsānañca, āsānaṃ, tabbigamānañcāti attho. Khaṇe khaṇe uppattibhedaṃ sandhāya ‘‘āsāna’’nti bahuvacanaṃ kataṃ, āsāya, anāsāya cāti attho. Tenāha ‘‘āsā ca anāsā cā’’ti.

Kathinaatthatādivaṇṇanā niṭṭhitā.

Pubbakaraṇanidānādivibhāgavaṇṇanā

406-7. Cha cīvarānīti khomādīsu chasu aññataraṃ sandhāya vuttaṃ. Sabbasaṅgāhikavasena pana ‘‘cīvarānī’’ti bahuvacanaṃ kataṃ. Pāḷiyaṃ panettha vatthu, āsā ca anāsā cātiādīsu atthate kathine ānisaṃsavasena uppajjanakapaccāsācīvaraṃ ‘‘vatthū’’ti vuttaṃ. Kathinacīvaraṃ hetupaccaya-saddehi vuttanti veditabbaṃ.

408. Paccuddhāro tīhi dhammehītiādi kathinatthāratthāya ticīvarato aññaṃ vassikasāṭikādiṃ paccuddharituṃ, adhiṭṭhahitvā attharituñca na vaṭṭatīti dassanatthaṃ vuttaṃ. ‘‘Vacībhedenā’’ti etena kevalaṃ kāyena kathinatthāro na ruhatīti dasseti.

Pubbakaraṇanidānādivibhāgavaṇṇanā niṭṭhitā.

Kathinādijānitabbavibhāgavaṇṇanā

412. Yesu rūpādidhammesūti ‘‘purimavassaṃvutthā bhikkhū, pañcahi anūno saṅgho, cīvaramāso, dhammena samena samuppannaṃ cīvara’’nti evamādīsu yesu rūpārūpadhammesu. Satīti santesu. Missībhāvoti saṃsaggatā samūhapaññattimattaṃ. Tenāha ‘‘na paramatthato eko dhammo atthī’’ti.

416. Ekato uppajjantīti kathinuddhārena saha uppajjamānārahā hontīti attho. Kathinatthārato hi pabhuti sabbe kathinuddhārā taṃ taṃ kāraṇantaramāgamma uppajjanti, tasmā sabbe ekuppādā nāma jātā. Tesu antarubbhārasahubbhārā dve eva taṃ vihāraṃ anatthatakathinavihārasadisaṃ karontā sayaṃ sakalena kathinatthārena saha nirujjhanti uddhārabhāvaṃ pāpuṇanti. Avasesā pana taṃ taṃ pāṭipuggalikameva kathinatthāraṃ dvinnaṃ palibodhānaṃ upacchindanavasena nirodhentā sayaṃ uddhārabhāvaṃ pāpuṇanti, na sakalaṃ kathinatthāraṃ. Kathinuddhārānañca nirodho nāma taṃ taṃ kāraṇamāgamma uddhārabhāvappatti, evañca uppatti nāma kathinuddhāro eva. Tenāha ‘‘sabbepi atthārena saddhiṃ ekato uppajjantī’’tiādi. Tattha purimā dveti ‘‘ekuppādā ekanirodhā’’ti pāḷiyaṃ paṭhamaṃ vuttā antarubbhārasahubbhārā dve. Tesūti pakkamanantikādīsu. Uddhārabhāvaṃ pattesūti uddhārabhāvappattisaṅkhātanirodhaṃ pattesūti attho. Atthāro tiṭṭhatīti katacīvaraṃ ādāya pakkantādipuggalaṃ ṭhapetvā tadavasesānaṃ palibodhasabbhāvato kathinatthāro tiṭṭhati.

Kathinādijānitabbavibhāgavaṇṇanā niṭṭhitā.

Paññattivaggavaṇṇanānayo niṭṭhito.

Saṅgahavaggo

Upālipañcakaṃ

Nappaṭippassambhanavaggavaṇṇanā

421. Samaggehi karaṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha ‘‘uposathapavāraṇādīsu hī’’tiādi. Tattha ṭhitāsūti uposathapavāraṇāsu appavattīsu. Upatthambho na dātabboti uparūpari appavattanatthāya mayampi uposathaṃ na karissāmātiādinā kalahassa upatthambho na dātabbo, dhammena vinayena sāmaggiṃ katvā samaggeheva asaññatā bhikkhū vinetabbāti adhippāyo. Tenāha ‘‘sace saṅgho accayaṃ desāpetvā’’tiādi. Bhikkhuno nakkhamatīti kesuci puggalesu appamattakadosadassanena na ruccati. Diṭṭhāvikammampi katvāti ‘‘na metaṃ khamatī’’ti sabhāgassa bhikkhuno attano diṭṭhiṃ āvikatvā. Upetabbāti sāsanahāniyā abhāvā sāmaggiṃ akopetvā kāyasāmaggī dātabbā, īdise ṭhāne alajjiparibhogo āpattikaro na hoti, vaṭṭatiyeva. Ye pana sāsanavināsāya paṭipannā, tehi saha na vattati, āpatti eva hoti sāsanavināso ca. Tenāha ‘‘yatra pana uddhamma’’ntiādi. ‘‘Diṭṭhāvikammaṃ na vaṭṭatī’’ti iminā diṭṭhiyā āvikatāyapi āpattiṃ dasseti.

422. Kaṇhavācoti rāgadosādīhi kiliṭṭhavacano. Anatthakavacanassa dīpanaṃ pakāsanaṃ assāti anatthakadīpano. Mānaṃ nissāyāti vinicchayakaraṇaṃ tava bhāroti saṅghena bhāre akatepi ‘‘ahamevettha voharituṃ araharūpo’’ti mānaṃ nissāya. Yathādiṭṭhiyāti anurūpaladdhiyā. Yassa hi atthassa yādisī diṭṭhi anurūpā, taṃ gahetvā na byākatāti attho.Assa attanoti adhammādiatthaṃ sandhāya vadati, na puggalaṃ, assa adhammādiatthasaṅkhātassa attano sarūpassa yā anurūpā diṭṭhīti attho. Laddhiṃ nikkhipitvāti anurūpaladdhiṃ chaḍḍetvā, aggahetvāti attho. Tenāha ‘‘adhammādīsu dhammādiladdhiko hutvā’’ti. Atha vā attano laddhiṃ nigūhitvā puggalānuguṇaṃ tathā byākaronto na yathādiṭṭhiyā byākatā nāma. Imasmiṃ pakkhe adhammādīsu dhammādiladdhiko hutvāti ettha adhammādīsu dhammādiladdhiko viya hutvāti attho gahetabbo.

Nappaṭippassambhanavaggavaṇṇanā niṭṭhitā.

Vohāravaggādivaṇṇanā

424. Kammañattīti kammabhūtā ñatti. Anussāvananirapekkhā ñattikammabhūtā ñattīti attho. Kammapādañatti nāma ñattidutiyakammādīsu anussāvanakammassa pādabhūtā adhiṭṭhānabhūtā ñatti. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsu ṭhānesūti ñattidutiyañatticatutthakammesu.

Suttānulomanti ubhatovibhaṅge suttānulomabhūte mahāpadese sandhāya vuttaṃ. Vinayānulomanti khandhakaparivārānulomabhūte mahāpadese. Suttantike cattāro mahāpadeseti suttābhidhammapiṭakesu anuññātapaṭikkhittasuttānulomavasena nayato gahetabbe cattāro atthe.

425. Diṭṭhīnaṃ āvikammānīti āpattiladdhīnaṃ pakāsanāni, āpattidesanākammānīti attho.

Yathā catūhi pañcahi diṭṭhi āvikatā hotīti yathā āvikate catūhi pañcahi ekībhūtehi ekassa puggalassa santike āpatti desitā nāma hoti, evaṃ desetīti attho. Evaṃ desento ca attanā saddhiṃ tayo vā cattāro vā bhikkhū gahetvā ekassa santike deseti. Evaṃ desetuṃ na vaṭṭati. Desitā ca āpatti na vuṭṭhāti, desanāpaccayā dukkaṭañca hoti. Dvinnaṃ tiṇṇaṃ pana ekato desetuṃ vaṭṭati.

444. Adassanenāti imassa akappiyaṃ parivajjentānaṃ vinayadharānaṃ paṭipattiyā adassanena, tesaṃ diṭṭhānugatiṃ anāpajjanenātipi attho gahetabbo. Akappiye kappiyasaañatāyāti rajatādiakappiye tipuādisaññitāya. Pucchitvā vā aññesaṃ vā vuccamānaṃ asuṇanto āpajjatīti ettha pucchitvā asuṇanto vā pucchiyamānaṃ asuṇanto vāti paccekaṃ yojetabbaṃ. Ekarattātikkamādivasenāti adhiṭṭhitacīvarena vippavasitvā ekarattātikkamena pācittiyaṃ āpajjati. Ādi-saddena charattātikkamādīnaṃ saṅgaho.

450. Anatthaṃ kalisāsananti anatthāvahaṃ kodhavacanaṃ āropento dosaṃ āropento upaddavāya parisakkatīti attho.

454. Vohāraniruttiyanti tassa tassa atthassa vācakasadde pabhedagatañāṇappatto na hotīti attho.

455. Parimaṇḍalabyañjanāropane kusalo na hotīti parimaṇḍalena padabyañjanena vatthuṃ, parehi vuttaṃ jānituñca asamatthoti attho.

458. Anussāvanenāti anu anu kathanena. Tenāha ‘‘nanu tumhe’’tiādi, yaṃ avocumha, svāyaṃ pakāsitoti sambandho. Tattha yanti idaṃ yasmā vacanāpekkhaṃ na hoti, vacanatthāpekkhameva, tasmā tena vacanena nānākaraṇābhāvaṃ pakāsayissāmāti yamatthaṃ avocumhāti attho gahetabbo. Teneva ‘‘svāya’’nti pulliṅgavasena paṭiniddeso kato, tassa so ayaṃ nānākaraṇābhāvoti attho.

467. Mañcapadādīsupi naḷāṭaṃ paṭihaññeyyāti andhakāre cammakhaṇḍaṃ paññapetvā vandituṃ onamantassa naḷāṭaṃ vā akkhi vā mañcādīsu paṭihaññati. Etena vandatopi āpattiabhāvaṃ vatvā vandanāya sabbathā paṭikkhepābhāvañca dīpeti. Evaṃ sabbattha suttantarehi appaṭikkhittesu. Naggādīsu pana vandituṃ na vaṭṭatīti. Ekato āvaṭṭoti ekasmiṃ dosāgatipakkhe parivatto paviṭṭhoti attho. Tenāha ‘‘sapattapakkhe ṭhito’’ti. Vandiyamānoti onamitvā vandiyamāno. Vanditabbesu uddesācariyo, nissayācariyo ca yasmā navakāpi honti, tasmā te vuḍḍhā eva vandiyāti veditabbā.

470. Pubbe vuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ.

Vohāravaggādivaṇṇanā niṭṭhitā.

Aparadutiyagāthāsaṅgaṇikaṃ

Kāyikādiāpattivaṇṇanā

474. ‘‘Kati āpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti attho.

475. Kammañca kammapādakā cāti ettha yasmā ñattikammesu ñatti sayameva kammaṃ hoti, ñattidutiyañatticatutthesu kammesu anussāvanasaṅkhātassa kammassa ñattipādakabhāvena tiṭṭhati, tasmā imāni dve ‘‘ñattikiccānī’’ti vuttāni.

Pācittiyena saddhiṃ dukkaṭā katāti dasasupi sikkhāpadesu ekatoupasampannāya vasena vuttadukkaṭaṃ sandhāya vuttaṃ. Paṭhamasikkhāpadamhīti bhikkhunovādavaggassa paṭhamasikkhāpadavibhaṅge (pāci. 144 ādayo). Adhammakammeti bhikkhunovādakasammutikamme adhammakamme jāte āpajjitabbā dve āpattinavakā, dhammakamme dve āpattinavakāti cattāro navakā vuttā. Āmakadhaññaṃ viññāpetvā bhuñjantiyā viññāpanādipubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ. Pācittiyena saddhiṃ dukkaṭā katāyevāti vuttaṃ.

Vijahantī tiṭṭhatītiādīsu yadā bhikkhuniyā ekena pādena hatthapāsaṃ vijahitvā ṭhatvā kiñci kammaṃ katvā tato aparena pādena vijahitvā ṭhātukāmatā uppajjati, tadā sā yathākkamaṃ ‘‘vijahantī tiṭṭhati, vijahitvā tiṭṭhatī’’ti imaṃ vohāraṃ labhati. Aññathā hissā gāmūpacāramokkantiyā viseso na siyā hatthapāsavijahanassāpi gamanattā. Nisīdati vā nipajjati vāti etthāpi yathāvuttādhippāyena addhāsanena hatthapāsaṃ vijahantī nisīdati, sakalena vā āsanena vijahitvā nisīdati, addhasarīrena vijahantī nipajjati, sakalena sarīrena vijahitvā nipajjatīti yojetabbaṃ.

Kāyikādiāpattivaṇṇanā niṭṭhitā.

Pācittiyavaṇṇanā

476. Sabbāni nānāvatthukānīti sappinavanītādīnaṃ pañcannaṃ vatthūnaṃ bhedena pācittiyāni pañca nānāvatthukāni. Esa nayo paṇītabhojanavisaye nava pācittiyānītiādīsupi. Etena bhesajjapaṇītabhojanasikkhāpadāni ekekasikkhāpadavasena paññattānipi vatthubhedena paccekaṃ pañcasikkhāpadanavasikkhāpadasadisāni bhikkhunīnaṃ pāṭidesanīyāpattiyo viyāti dasseti. Teneva ‘‘nānāvatthukānī’’ti vuttaṃ. Sappiṃ eva paṭiggahetvā anekabhājanesu ṭhapetvā sattāhaṃ atikkāmentassa bhājanagaṇanāya sambhavantiyo bahukāpi āpattiyo ekavatthukā eva honti, evaṃ sappibhojanameva bahūsu ṭhānesu viññāpetvā ekato vā visuṃ visumeva vā bhuñjantassa āpattiyo ekavatthukā evāti daṭṭhabbā.

Pāḷiyaṃ ekavācāya deseyya, vuttā ādiccabandhunāti ettha ‘‘deseyyāti vuttā’’ti iti-saddaṃ ajjhāharitvā yojetabbaṃ. Evaṃ sesesupi.

Bhedānuvattakānanti ettha ādi-saddo luttaniddiṭṭho. Yāvatatiyakā ca sabbe ubhatovibhaṅge āgatā, saṅghādisesasāmaññena ekaṃ, pācittiyasāmaññena ca ekaṃ katvā ‘‘yāvatatiyake tisso’’ti vuttanti daṭṭhabbaṃ. Ettha ca ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayāpi santi eva. Tāni mātikāya na āgatāni. Mātikāgatavasena hettha ‘‘tisso’’ti vuttaṃ.

Saṅghādīhīti saṅghagaṇapuggalehi kāraṇabhūtehi. Abbhuṇhasīloti parisuddhabhāvūpagamanena abhinavuppannasīlo. Abhinavuppannañhi ‘‘abbhuṇha’’nti vuccati, parisuddhasīloti attho. Tenāha ‘‘pākatiko’’ti.

‘‘Kosambakakkhandhake vuttānisaṃse’’ti idaṃ kosambakakkhandhake ‘‘sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissantī’’tiādinā āpattiyā adassane ādīnavaṃ dassetvā paresampi saddhāya āpattidesanāvidhānamukhena sāmatthiyato pakāsito. Ekato uposathakaraṇa, pavāraṇākaraṇa, saṅghakammakaraṇa, āsanenisīdana, yāgupānenisīdana, bhattaggenisīdana, ekacchannesayana, yathāvuḍḍhaabhivādanādikaraṇasaṅkhāte aṭṭhānisaṃse sandhāya vuttaṃ.

Catunnanti vinayapiṭake āgatānaṃ vasena vuttaṃ. Katamā pana sāti sā catubbidhā accayadesanā katamāti attho. Abhimārānanti māraṇatthāya payojitadhanuggahānaṃ. Upaṭṭhāyikāyāti sahaseyyasikkhāpadavatthusmiṃ āgatāya.

Aṭṭhannaṃ bhikkhunīnanti therāsanato paṭṭhāya aṭṭhahi bhikkhunīhi itarāya āgatāya vuḍḍhāya bhikkhuniyā āsanaṃ dātabbaṃ. Aṭṭhannaṃ pana bhikkhunīnaṃ navakāya āgatāya adātumpi vaṭṭati. Tāya pana saṅghanavakāsane laddhokāse nisīditabbaṃ. Atha vā aṭṭhannaṃ vuḍḍhānaṃ bhikkhunīnaṃ itarāya navakatarāya āsanaṃ dātabbaṃ. Kammāni navāti osāraṇādīni nava eva.

Pācittiyavaṇṇanā niṭṭhitā.

Avandanīyapuggalādivaṇṇanā

477. Dasa janāti ‘‘dasa ime, bhikkhave, avandiyā’’tiādinā (pari. 330) vuttā navakaanupasampannanānāsaṃvāsakamātugāmapaṇḍakā pañca, pārivāsikādayo ca pañcāti dasa janā.

Dvādasa kammadosāti dosayuttakammāni dvādasāti attho. Kammasampattiyoti sampannakammāni, visuddhakammānīti attho. Etadevāti dhammena samaggameva.

Anantaṃ nibbānaṃ ajini jinitvā paṭilabhatīti anantajinoti āha ‘‘pariyanta’’iccādi. Svevāti so eva bhagavā.

‘‘Vinayaṃ paṭijānantassa, vinayāni suṇoma te’’tiādinā upālitthereneva ekaṃ vinayadharaṃ sammukhe ṭhitaṃ pucchantena viya pucchitvā tena vissajjitaṃ viya vissajjanaṃ kataṃ. Tattha vinayaṃ paṭijānantassāti vinayaṃ jānāmīti paṭijānantassa. Vinayānīti vinaye tayā vuccamāne suṇoma.

478. Pāḷiyaṃ pārājikātiādi ubhatovibhaṅgesu āgatesu aggahitaggahaṇavasena vuttaṃ.

Avandanīyapuggalādivaṇṇanā niṭṭhitā.

Sedamocanagāthā

Avippavāsapañhāvaṇṇanā

479. Sedamocanagāthāsu akappiyasambhogoti anupasampannehi saddhiṃ kātuṃ paṭikkhitto uposathādisaṃvāso eva vutto. Pañhā mesāti ettha ma-kāro padasandhikaro. Esāti ca liṅgavipallāsavasena vuttaṃ, pañho esoti attho. Pañha-saddo vā dviliṅgo daṭṭhabbo. Tenāha ‘‘esā pañhā’’tiādi.

Garubhaṇḍaṃ sandhāyāti garubhaṇḍena garubhaṇḍaparivattanaṃ sandhāya. Dasāti dasa avandiyapuggale. Ekādaseti abhabbapuggale. Sikkhāya asādhāraṇoti khurabhaṇḍaṃ dhāretuṃ anuññātasikkhāpadena bhikkhūhi asādhāraṇasikkhāpadoti attho.

Ubbhakkhake na vadāmīti akkhato uddhaṃ sīse ṭhitamukhamaggepi pārājikaṃ sandhāya na vadāmi. Adhonābhinti nābhito heṭṭhā ṭhitavaccapassāvamaggepi vivajjiya aññasmiṃ sarīrappadese methunadhammapaccayā kathaṃ pārājiko siyāti attho.

Chejjavatthunti pārājikaṃ.

Avippavāsapañhāvaṇṇanā niṭṭhitā.

Pārājikādipañhāvaṇṇanā

480. Dussakuṭiādīnīti ādi-saddena acchataratipupaṭṭādīhi, tiṇapaṇṇādīhi ca paṭicchannakuṭiyo saṅgaṇhāti. Tādisāya hi kuṭiyā bahi ṭhatvā anto ṭhitāya itthiyā magge dussādinā santhataṃ katvā pavesentopi pārājiko siyā. Liṅgaparivattaṃ sandhāya vuttāti liṅge parivatte paṭiggahaṇassa vijahanato puna appaṭiggahetvā paribhuñjanāpattiṃ sandhāya vuttaṃ.

Pāḷiyaṃ bhikkhū siyā vīsatiyā samāgatāti vīsatiyā saṅkhātāya bhikkhū samāgatā, etena sabbakammārahataṃ saṅghassa dasseti.

Nivatthoti gāthāya antaravāsakena nivattho uttarāsaṅgena diguṇaṃ katvā pārutasaṅghāṭiyo. Iti tāni tīṇipi cīvarāni kāye gatāneva bhikkhuniyā bindumattaṃ kāḷakaṃ udakena dhovitamatte nissaggiyāni hontīti attho.

Itthiṃ haneti gāthāya na mātubhūtaṃ itthiṃ haneyya, na pitubhūtaṃ purisaṃ haneyya. Anariyanti tañca anarahantameva haneyya, etena arahantaghātakopi na hotīti dasseti. Anantaraṃ phuseti ānantariyaṃ phusatīti attho.

481. Suppatiṭṭhita-nigrodhasadisanti yojanavitthataṃ rukkhaṃ sandhāya vuttaṃ.

Sattarasakesūti bhikkhunīnaṃ paññattasattarasasaṅghādisesesu.

Pārājikādipañhāvaṇṇanā niṭṭhitā.

Pañcavaggo

Kammavaggavaṇṇanā

483. Kammavagge ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha ‘‘ṭhapetvā kattikamāsa’’nti. Sace pana tesaṃ nānāsīmāsu mahāpavāraṇāya visuṃ pavāritānaṃ kattikamāsabbhantare sāmaggī hoti, sāmaggīuposatho eva tehi kattabbo, na pavāraṇā. Ekasmiṃ vasse katapavāraṇānaṃ puna pavāraṇāya avihitattā. Sāmaggīdivasoti anuposathadivase sāmaggīkaraṇaṃ sandhāya vuttaṃ. Sace pana cātuddasiyaṃ, pannarasiyaṃ vā saṅgho sāmaggiṃ karoti, tadā sāmaggīuposathadivaso na hoti, cātuddasīpannarasīuposathova hoti. Upari pavāraṇāyapi eseva nayo.

Paccukkaḍḍhitvā ṭhapitadivasoti bhaṇḍanakārakehi upaddutā vā kenacideva karaṇīyena pavāraṇāsaṅgahaṃ vā katvā ṭhapito kāḷapakkhacātuddasīdivasova. Dve ca puṇṇamāsiyoti pubba-kattikapuṇṇamā, pacchimakattikapuṇṇamā cāti dve puṇṇamāsiyo. Evaṃ catubbidhampīti puṇṇamāsīdvayena saddhiṃ sāmaggīpavāraṇaṃ, cātuddasīpavāraṇañca sampiṇḍetvā vuttaṃ. Idañca pakaticārittavasena vuttaṃ. Tathārūpapaccaye pana sati ubhinnaṃ puṇṇamāsīnaṃ purimā dve cātuddasiyopi kāḷapakkhacātuddasiyā anantarā pannarasīpīti imepi tayo divasā pavāraṇādivasā evāti imaṃ sattavidhampi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavāretuṃ na vaṭṭati.

484. Anussāvanakammaṃ katvāti paṭhamaṃ anussāvanaṃ sāvetvā ‘‘esā ñattī’’ti anussāvanānantarameva sakalaṃ ñattiṃ vatvā, pariyosāne ‘‘esā ñattī’’ti vatvāti adhippāyo.

485. Yvāyanti byañjanappabhedo adhippeto. Dasadhā byañjanabuddhiyā pabhedoti ettha dasadhā dasavidhena byañjanānaṃ pabhedoti yojetabbaṃ. Kenāyaṃ pabhedoti āha ‘‘byañjanabuddhiyā’’ti. Yathādhippetatthabyañjanato byañjanasaṅkhātānaṃ akkharānaṃ janikā buddhi byañjanabuddhi, tāya byañjanabuddhiyā, akkharasamuṭṭhāpakacittabhedenevāti attho. Yaṃ vā saṃyogaparaṃ katvā vuccati, idampi garukanti yojanā.

Tattha āyasmatotiādīsu yāni anantaritāni sa-kārama-kārādibyañjanāni ‘‘saṃyogo’’ti vuccanti, so saṃyogo paro yassa a-kārādino, so saṃyogaparo nāma. Rassanti akārādibyañjanarahitaṃ saraṃ. Asaṃyogaparanti ‘‘yassa nakkhamatī’’tiādīsu ya-kāra na-kārādibyañjanasahitasaraṃ sandhāya vuttaṃ. Ta-kārassa tha-kāraṃ akatvā vaggantare sithilameva katvā ‘‘suṇāṭu me’’tiādiṃ vadantopi duruttaṃ karotiyeva ṭhapetvā anurūpaṃ ādesaṃ. Yañhi ‘‘saccikatthaparamatthenā’’ti vattabbe ‘‘saccikaṭṭhaparamaṭṭhenā’’ti ca ‘‘atthakathā’’ti vattabbe ‘‘aṭṭhakathā’’ti ca tattha tattha vuccati, tādisaṃ pāḷiaṭṭhakathāsu diṭṭhapayogaṃ, tadanurūpañca vattuṃ vaṭṭati, tato aññaṃ na vaṭṭati. Tenāha ‘‘anukkamāgataṃ paveṇiṃ avināsentenā’’tiādi.

Dīghe vattabbe rassantiādīsu ‘‘bhikkhūna’’nti vattabbe ‘‘bhikkhuna’’nti vā ‘‘bahūsū’’ti vattabbe ‘‘bahusū’’ti vā ‘‘nakkhamatī’’ti vattabbe ‘‘na khamatī’’ti vā ‘‘upasampadāpekkho’’ti vattabbe ‘‘upasampadāpekho’’ti vā evaṃ anurūpaṭṭhānesu eva dīgharassādi rassadīghādivasena parivattetuṃ vaṭṭati, na pana ‘‘nāgo’’ti vattabbe ‘‘nago’’ti vā ‘‘saṅgho’’ti vattabbe ‘‘sagho’’ti vā ‘‘tisso’’ti vattabbe ‘‘tiso’’ti vā ‘‘yācatī’’ti vattabbe ‘‘yācantī’’ti vā evaṃ ananurūpaṭṭhānesu vattuṃ. Sambandhaṃ, pana vavatthānañca sabbathāpi vaṭṭatīti gahetabbaṃ.

486. Sesasīmāsupīti atimahatīādīsu dasasupi.

488. Catuvaggakaraṇeti catuvaggena saṅghena kattabbe. Anissāritāti uposathaṭṭhapanādinā vā laddhinānāsaṃvāsakabhāvena vā na bahikatā. Aṭṭhakathāyañhi ‘‘apakatattassāti ukkhittakassa vā, yassa vā uposathapavāraṇā ṭhapitā hontī’’ti (pari. aṭṭha. 425) vuttattā ṭhapitauposathapavāraṇo bhikkhu apakatatto evāti gahetabbaṃ. Parisuddhasīlāti pārājikaṃ anāpannā adhippetā. Parivāsādikammesu pana garukaṭṭhāpi apakatattā evāti gahetabbaṃ. Avasesā…pe… chandārahāva hontīti saṅghato hatthapāsaṃ vijahitvā ṭhite sandhāya vuttaṃ. Avijahitvā ṭhitā pana chandārahā na honti, tepi catuvaggādito adhikā hatthapāsaṃ vijahitvāva chandārahā honti. Tasmā saṅghato hatthapāsaṃ vijahitvā ṭhiteneva chando vā pārisuddhi vā dātabbā.

Kammavaggavaṇṇanā niṭṭhitā.

Apalokanakammakathāvaṇṇanā

496. Etarahi sacepi sāmaṇerotiādīsu buddhādīnaṃ avaṇṇabhāsanampi akappiyādiṃ kappiyādibhāvena dīpanampi diṭṭhivipattiyaññeva pavisati. Teneva vakkhati ‘‘taṃ laddhiṃ nissajjāpetabbo’’ti. Bhikkhūnampi eseva nayo. Micchādiṭṭhikoti buddhavacanādhippāyaṃ viparītato gaṇhanto, so eva antaggāhikāya diṭṭhiyā samannāgatoti ca vutto. Keci pana ‘‘sassatucchedānaṃ aññataradiṭṭhiyā samannāgato’’ti vadanti, taṃ na yuttaṃ, sassatucchedaggāhassa sāmaṇerānaṃ liṅganāsanāya kāraṇattena heṭṭhā aṭṭhakathāyameva (mahāva. aṭṭha. 108) vuttattā, idha ca daṇḍakammanāsanāya eva adhippetattā.

Tassāpi dātabboti vijjamānaṃ mukharādibhāvaṃ nissāya appaṭipucchitvāpi paṭiññaṃ aggahetvāpi āpattiṃ anāropetvāpi desitāyapi āpattiyā khuṃsanādito anoramantassa dātabbova. Oramantassa pana khamāpentassa na dātabbo.

Brahmadaṇḍassa dānanti kharadaṇḍassa ukkaṭṭhadaṇḍassa dānaṃ. Tajjanīyādikamme hi kate ovādānusāsanippadānapaṭikkhepo natthi. Dinnabrahmadaṇḍe pana tasmiṃ saddhiṃ tajjanīyādikammakatehi paṭikkhittampi kātuṃ na vaṭṭati, ‘‘neva vattabbo’’tiādinā ālāpasallāpādimattassāpi nakārena paṭikkhittattā. Tañhi disvā bhikkhū gīvaṃ parivattetvā olokanamattampi na karonti, evaṃ vivajjetabbaṃ nimmadanakaraṇatthameva tassa daṇḍassa anuññātattā. Teneva channattheropi ukkhepanīyādikammakatopi abhāyitvā brahmadaṇḍe dinne ‘‘saṅghenāhaṃ sabbathā vivajjito’’ti mucchito papati. Yo pana brahmadaṇḍakatena saddhiṃ ñatvā saṃsaṭṭho avivajjetvā viharati, tassa dukkaṭamevāti gahetabbaṃ aññathā brahmadaṇḍavidhānassa niratthakatāpasaṅgato. Tenāti brahmadaṇḍakatena. Yathā tajjanīyādikammakatehi, evameva tato adhikampi saṅghaṃārādhentena sammāvattitabbaṃ. Tañca ‘‘sorato nivātavuttī’’tiādinā sarūpato dassitameva. Tenāha ‘‘sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo’’ti.

Yaṃ taṃ bhagavatā avandiyakammaṃ anuññātanti sambandho. ‘‘Tassa bhikkhuno daṇḍakammaṃ kātu’’nti sāmaññato anuññātappakāraṃ dassetvā puna visesato anuññātappakāraṃ dassetuṃ ‘‘atha kho’’tiādipāḷi uddhaṭāti veditabbaṃ. Imassa apalokanakammassa ṭhānaṃ hotīti apalokanakammassa sāmaññassa pavattiṭṭhānaṃ hotīti. Visesabyatirekena avijjamānampi tadaññattha appavattiṃ dassetuṃ visesanissitaṃ viya voharīyati. ‘‘Kammaññeva lakkhaṇa’’nti iminā osāraṇādivasena gahitāvasesānaṃ sabbesaṃ apalokanakammassa sāmaññalakkhaṇavasena gahitattā kammaññeva lakkhaṇamassāti kammalakkhaṇanti nibbacanaṃ dasseti. Idañca vuttāvasesānaṃ kammānaṃ niṭṭhānaṭṭhānaṃ, saṅkhārakkhandhadhammāyatanāni viya vuttāvasesakhandhāyatanānanti daṭṭhabbaṃ. Teneva vakkhati ‘‘ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo’’tiādi (pari. aṭṭha. 495-496). Yathā cettha, evaṃ upari ñattikammādīsupi kammalakkhaṇaṃ vuttanti veditabbaṃ. Tassa karaṇanti avandiyakammassa karaṇavidhānaṃ.

‘‘Na vanditabbo’’ti iminā vandantiyā dukkaṭanti dassetīti daṭṭhabbaṃ. Saṅghena kataṃ katikaṃ ñatvā maddanaṃ viya hi saṅghasammutiṃ anādarena atikkamantassa āpatti eva hoti.

Bhikkhusaṅghassāpi panetaṃ labbhatiyevāti avandiyakammassa upalakkhaṇamattena gahitattā bhikkhusaṅghassāpi kammalakkhaṇaṃ labbhati eva.

Salākadānaṭṭhānaṃ salākaggaṃ nāma. Yāgubhattānaṃ bhājanaṭṭhānāni yāgaggabhattaggāni nāma. Etesupi hi ṭhānesu sabbo saṅgho uposathe viya sannipatito, kammañca vaggakammaṃ na hoti, ‘‘mayametaṃ na jānimhā’’ti pacchā khiyyantāpi na honti. Khaṇḍasīmāya pana kate khiyyanti. Saṅghikapaccayañhi acchinnacīvarādīnaṃ dātuṃ apalokentehi upacārasīmaṭṭhānaṃ sabbesaṃ anumatiṃ gahetvāva kātabbaṃ. Yo pana visabhāgapuggalo dhammikaṃ apalokanaṃ paṭibāhati, taṃ upāyena bahiupacārasīmāgataṃ vā katvā khaṇḍasīmaṃ vā pavisitvā kātuṃ vaṭṭati.

Yaṃ sandhāya ‘‘apalokanakammaṃ karotī’’ti sāmaññato dasseti, taṃ apalokanakammaṃ sarūpato dassetumāha ‘‘acchinnacīvaraṃ’’iccādi. Yadi apaloketvāva cīvaraṃ dātabbaṃ, kiṃ pana appamattakavissajjakasammutiyāti āha ‘‘appamattakavissajjanakena panā’’tiādi. Nāḷi vā upaḍḍhanāḷi vāti divase divase apaloketvā dātabbassa pamāṇadassanaṃ. Tena yāpanamattameva apaloketabbaṃ, na adhikanti dasseti. Ekadivasaṃyeva vātiādi dasavīsatidivasānaṃ ekasmiṃ divaseyeva dātabbaparicchedadassanaṃ, tena yāva jīvanti vā yāva rogā vuṭṭhahatīti vā evaṃ apaloketuṃ na vaṭṭatīti dasseti. Iṇapalibodhanti iṇavatthuṃ dātuṃ vaṭṭatīti sambandho. Tañca iṇāyikehi palibuddhassa lajjipesalassa sāsanupakārakassa pamāṇayuttameva kappiyabhaṇḍaṃ niyametvā apaloketvā dātabbaṃ, na pana sahassaṃ vā satasahassaṃ vā mahāiṇaṃ. Tādisañhi bhikkhācariyavattena sabbehi bhikkhūhi tādisassa bhikkhuno pariyesitvā dātabbaṃ.

Upanikkhepatoti cetiyapaṭijagganatthāya vaḍḍhiyā payojetvā kappiyakārakehi ṭhapitavatthuto. Saṅghikenapīti na kevalañca tatruppādato paccayadāyakehi catupaccayatthāya saṅghassa dinnavatthunāpīti attho.

Saṅghabhattaṃ kātuṃ na vaṭṭatīti mahādānaṃ dentehipi kariyamānaṃ saṅghabhattaṃ viya kāretuṃ na vaṭṭatīti adhippāyo.

‘‘Yathāsukhaṃ paribhuñjituṃ ruccatī’’ti vuttattā attano paribhogappahonakaṃ appaṃ vā bahuṃ vā gahetabbaṃ, adhikaṃ pana gahetuṃ na labhati. Uposathadivaseti nidassanamattaṃ, yasmiṃ kismiñci divasepi kataṃ sukatameva hoti. Karontena ‘‘yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ…pe… yathāsukhaṃ paribhuñjituṃ mayhaṃ ruccatī’’ti evaṃ katikā kātabbā, tathā dvīhi tīhipi ‘‘āyasmantānaṃ ruccatī’’ti vacanameva hettha viseso. Tesampīti rukkhānaṃ. Sā eva katikāti visuṃ katikā na kātabbāti attho.

Tesanti rukkhānaṃ. Saṅgho sāmīti sambandho. Purimavihāreti purime yathāsukhaṃ paribhogatthāya katakatike vihāre. Pariveṇāni katvā jaggantīti yattha arakkhiyamāne phalāphalāni, rukkhā ca vinassanti, tādisaṃ ṭhānaṃ sandhāya vuttaṃ, tattha saṅghassa katikā na pavattīti adhippāyo. Ye pana rukkhā bījāni ropetvā ādito paṭṭhāya paṭijaggitā, tepi dasamabhāgaṃ datvā ropakeheva paribhuñjitabbā. Tehīti jaggakehi.

Tatthāti tasmiṃ vihāre. Mūleti ādikāle, pubbeti attho. Dīghā katikāti aparicchinnakālā yathāsukhaṃ paribhogatthāya katikā. Nikkukkuccenāti ‘‘abhājitamida’’nti kukkuccaṃ akatvāti attho. Khiyyanamattamevetanti tena khiyyanena bahuṃ khādantānaṃ doso natthi attano paribhogappamāṇasseva gahitattā, khiyyantepi attano pahonakaṃ gahetvā khāditabbanti adhippāyo.

Gaṇhathāti na vattabbāti tathāvutte teneva bhikkhunā dinnaṃ viya maññeyyuṃ, taṃ nissāya micchājīvasambhavo hotīti vuttaṃ. Tenāha ‘‘anuvicaritvā’’tiādi. Upaḍḍhabhāgoti ekabhikkhuno paṭivīsato upaḍḍhabhāgo. Dentena ca ‘‘ettakaṃ dātuṃ saṅgho anuññāsī’’ti evaṃ attānaṃ parimocetvā yathā te saṅghe eva pasīdanti, evaṃ vatvā dātabbaṃ.

Apaccāsīsantenāti gilānagamikissarādīnaṃ anuññātapuggalānampi attano santakaṃ dentena apaccāsīsanteneva dātabbaṃ, ananuññātapuggalānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭatīti. Saṅghikameva yathākatitāya dāpetabbaṃ. Attano santakampi paccayadāyakādī sayameva vissāsena gaṇhanti, na vāretabbā, laddhakappiyanti tuṇhī bhavitabbaṃ. Pubbe vuttamevāti ‘‘kuddho hi so rukkhepi chindeyyā’’tiādinā tuṇhībhāve kāraṇaṃ pubbe vuttameva. Tehi kataanatthābhāvepi kāruññena tuṇhī bhavituṃ vaṭṭati, ‘‘gaṇhathā’’tiādi pana vattuṃ na vaṭṭati.

Garubhaṇḍattā…pe… na dātabbanti jīvarukkhānaṃ ārāmaṭṭhānīyattā, dārūnañca gehasambhārānupagatattā ‘‘sabbaṃ tvameva gaṇhā’’ti dātuṃ na vaṭṭatīti vuttaṃ. Akatāvāsaṃ vā katvāti pubbe avijjamānaṃ senāsanaṃ katvā jaggitakāle phalavāre sampatte.

Apalokanakammakathāvaṇṇanā niṭṭhitā.

Atthavasavaggādivaṇṇanā

498. Vipākadukkhasaṅkhātānaṃ samparāyikaverānanti ettha pāṇātipātādiverena nibbattattā, verappattiyā hetuttā ca ‘‘vipākadukkhavedanā’’ti vuttā. Pāṇātipātādipañcaveravinimuttānampi akusalānaṃ verehi saha ekato saṅgaṇhanatthaṃ ‘‘dasaakusalakammapathappabhedāna’’nti puna vuttaṃ.

499-500. Taṃ kammanti tajjanīyādikammameva, sattā āpattikkhandhā paññattaṃ nāmāti sambandho. Antarā kenaci apaññatte sikkhāpadeti imasmiṃ kappe ādito paṭṭhāya yāva amhākaṃ bhagavato abhisambodhi, tāva antarākāle kakusandhādiṃ ṭhapetvā kenaci apaññatte sikkhāpadeti attho. Vinītakathā sikkhāpadanti vinītavatthūni eva. Tāni hi taṃtaṃsikkhākoṭṭhāsānaṃ pakāsanato ‘‘sikkhāpada’’nti ca āpattianāpattīnaṃ anupaññāpanato ‘‘anupaññatta’’nti ca vuccanti.

Atthavasavaggādivaṇṇanā niṭṭhitā.

Saṅgahavaggavaṇṇanānayo niṭṭhito.

Iti mahāvaggo, paññattivaggo, saṅgahavaggoti tīhi mahāvaggehi paṭimaṇḍito parivāroti veditabbo.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Parivāravaṇṇanānayo niṭṭhito.

Nigamanakathāvaṇṇanā

Avasānagāthāsu ubhatovibhaṅga-khandhaka-parivārehi vibhattattā vibhāgapaṭidesanā yasmiṃ vinayapiṭake. So ubhatovibhaṅga-khandhaka-parivāravibhattadesano āhāti yojanā. Tassāti vinayapiṭakassa.

Satthu mahābodhīti dakkhiṇasākhaṃ sandhāya vadati. Yaṃ padhānagharaṃ nāma pariveṇaṃ, tattha cārupākārena sañcitaṃ parikkhittaṃ yaṃ pāsādaṃ kārayi, tatra tasmiṃ mahānigamasāmino pāsāde vasatāti yojetabbā.

Buddhasiriṃ uddisitvā nissāya, tassa vā ajjhesanampi paṭicca yā iddhā paripuṇṇavinicchayatāya samiddhā vinayasaṃvaṇṇanā āraddhāti yojanā.

Sirinivāsassāti siriyā nivāsanaṭṭhānabhūtassa siripālanāmakassa rañño. Jayasaṃvacchareti vijayayutte saṃvacchare. Āraddhakāladassanatthaṃ puna ‘‘jayasaṃvacchare ayaṃ āraddhā’’ti vuttaṃ.

Kāle vassanti yuttakāle vassanasīlo. Devoti megho.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca āraddhā, vinayaṭṭhakathāya yā;

Vaṇṇanā nātivitthiṇṇā, paripuṇṇavinicchayā.

Paññāsabhāṇavārāya, tantiyā parimāṇato;

Samijjhaniṭṭhiparamā, yā vimativinodanī.

Anantarāyena katā, ayaṃ niṭṭhamupāgatā;

Yaṃ taṃ niṭṭhaṃ tathā sabbe, pāṇino samanorathā.

Therehi vinayaññūhi, sucisallekhavuttihi;

Avissatthātivitthiṇṇa-ganthabhīrū hipatthitaṃ.

Karontena mayā evaṃ, vinayaatthavaṇṇanaṃ;

Yaṃ pattaṃ kusalaṃ tena, patvā sambodhimuttamaṃ.

Vinayatthaṃ pakāsetvā, yo sopāyena lakkhaṇaṃ;

Sopāyaṃ vimaticcheda-ñāṇacakkhupadāyakaṃ.

Viraddhatthavipallāsa-ganthavitthārahāniyā;

Visuddhiṃ pāpayissāmi, satte saṃsāradukkhato.

Lokiyehi ca bhogehi, guṇehi nikhilā pajā;

Sabbehi sahitā hontu, ratā sambuddhasāsaneti.

Vimativinodanīṭīkā niṭṭhitā.